. Om̐ namaś śivāya .
. svasti .
jayaty asau yaḥ sura-rāja-cūdḍā .
maṇīddha-raśmy-ācchuritāṅghri-yugmaḥ .
Umā-mukhāmbhoja-ṇena .
rttitākṣir nnirapekṣa-netraḥ .
saṁmohanena kila viddhyati yaṁ śareṇa .
kāmo jagat-traya-manohara-vibhram .
sma
rāt punaḥ sa labhate yad-anaṅga-bhūya .
smr̥tvā sakr̥d yam abhavat puruṣoārttamuktaḥ .
vācā ratyāṁ nija-svāmī .
jīvārthinyāṁ mano-jñayā .
yuktyā yo nirmmame kāmaṁ .
tatsaṅgo 'bhūt sa pūrvvavat· .
sa Eva bhagavān īśo .
datta-loka-sukhodayaḥ .
Eva
śrīśānabhadreśo .
rāja-śriyam akārayat· .
namitavyo mahī-bhugbhiḥ .
prajā-pālana-kāṅkṣibhiḥ .
rāja-śriyāṁ karāmbho
jā
liṅgitair bbhū-vibhūtaye .
svasti-prāpta-janānurāgam udayūorvvī-strī-vataṁsī bhuve .
campāyai dhana-dhānya-varddhana-bhr̥te
bhūpendra-kīrttīndunā .
śaśvad-bhūṣita-bhūmi-maṇḍala-rucā saṁpāditāryya-śriye .
sūtāyai caraṇa-dvayād bhagavatas tasyo
dgatenāśunā .
śrī-kīrtti-saṁpad-vala-vīryya-śūra
tyāga-kṣamā-dharmma-guṇānurāgaiḥ .
śrī-bhadravarmmā pr̥thivīśvaro 'yaṁ .
nityānuyā
to 'vati tām ivendraḥ .
saṁvr̥tāśaiḥ .
sañcālikaṁ dharmma-mayaṁ narendraḥ .
sthirīcakāreva yuddhiṣṭhiro 'sau .
duryyodhanādyaiḥ i .
.
ṁ ravim amitra-gaṇās satāpam· .
candraṁ pra
jāśubhaṁ .
.
isya .
yuyutsur vvara-sevakaḥ .
nā
mnā yaḥ pādarakṣo yaḥ .
dharmma-matir abhūd ayam· .
kr̥
vallabhaḥ
tad-arīn ajayat sarvvān
naanata-svā
my-anāspadā .
rāja-prasādam atulaṁ hr̥daya-pra .
namārabhūtam· .
jñebhya śrutaṁ parama-maṅgala-śa
bda-gītaṁ .
dharmme vibodhayati tasya mano viśuddham· .
pitror gguṇān guru-tamān paramān guṇānā.m
ākāśa-bhūmi-pavanāgni
-jala-pramāṇān· .
sañcintayan sumanasā sa śivasya liṅga.
-saṁsthāpanaṁ pravaram icchati deva-bhaktyā .
tataś candra-dvā-vatātena
snigdha-varṇṇam adhikaṁ deva-liṅgam āśu kāritaṁ sa dharaṇi-dhara-rāja-tanayānurūpam iti .
Āśrayan-pratipatti-tatparāḥ svahvamano e
ma.d
bhūmīndreṇa visarjjite 'nalamukhe dvic-chittaye sāṁpratam· .
granthā-bhaktilatatas samahuṣa catamma syatyaya .
pūjya-manasaṁ · .
paśupati-nayana-maṅgala-samupagata-śaka-pati-samaye mithuna-dinakara-ketu-rajanikara-dhara
ṇi-tanaye jaladhara-niśākr̥ti pūrvva-bhadra-nakṣatra u rāhuke prathama-bhava-surapati-mantri-divasakara-sute valī
varddha-pati-lagna-samaya-bhr̥gu-tanaye grīṣmarttu-kāle somavāre kr̥ṣṇa-ṣaṣṭhāhe tena
pādarakṣa-nāmnā nara-pati-dr̥ḍha-bhakti-hr̥
dayena svāmi-kāryyotsāhena śiva-caraṇa-smaraṇa-pra-niśa-matinā śraddhāvatā mātāpitr-upakāra-jānatā mahatyā bhaktyā śrī-dha
rmmaliṅgeśvaraḥ pratiṣṭhāpitas tayos saṁsāra-muktaye vandhūnāṁ muktaye ca liṅgabhūmi-nāmni grāme 'sminn iti .
śrī-dharmmaliṅgeśvara Cva
{2}ṁ
sandhyāvr̥tābhrastaCi{5}
(tyanaḥ) {1} manyaja{2}-varggā.n
payānamāyāt satataṁ bhayārttāt· .
tasmai bhagavate
muktiṁ .
sakalāmakalārpittām· .
śrī-bhadravarmmadevaś śrī.
madi {1} Ci{3}lām· .
śrī-bhadravarmma-vacanaṁ .
loka-śānti-samudya
tam· .
tāvat te śr̥ṇuyur bbhūpā .
ravīndū staḥ kha-maṇdale .
parime nāyakasya pādarakṣasya nāmānukramaṁ vakṣyāmi . pūrvvaṁ kluñ·
-vlauy·-nāma . tadanantaraṁ kluñ·-bhaṇḍāgāra-saṁjñā . punarapi mahāvikramakesarīti nāma . tataḥ kluñ·-dhānyāgāra-saṁjñā . punar eva klu
ñ·-mahāśūra-nāma . tataḥ kluñ·-valabhidhānaṁ . paścāt· kluñ·-pādarakṣa-nāmābhavat· .
. niy· doṁ humā yāṅ· pu pov· ku
śrī dharmmaliṅgeśvara . humā (dijā)y· rumaṅ ṅauk· vihāra taṁl· kakai dvil· nariy· hajai taṁl· dvil· jeṅ· sārtuḥ limā pluḥ jāk· .
vandaḥ dakṣiṇa krauṅ (d)ijāy· rumaṅ· tūm· sanatap· taṁl· satap· ṅauk· vihāra ninma jeṅ· sārtuḥ jāk· . luvuk· vunauk· tarau
· · dandau likūt· sanāṁ . dakṣina auau· ravauṁ . dandau kuran· rumaṅ· humā . paścima Aviḥ dlai sāṁ
Huber only edited six stanzas on face A. However, he omitted what is considered as stanza III. Interestingly, both Majumdar and Golzio didn't include this inscription in their respective publications.
Partly edited by Huber. First complete edition by Arlo Griffiths and Salomé Pichon based on the EFEO estampages made by Nguyen Van Quang, on photos and photogrammetry models made by Adeline Leviver, and on a direct reading on stone led in July 2022.
283-284