Slab from Phước Hà (C. 274), ca. 8th century CE author of digital edition Arlo Griffiths DHARMA Jakarta DHARMA_INSCIC00274

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Arlo Griffiths.

2019-2025
DHARMAbase

Script compatible with an 8th-century dating.

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_idListMembers_v01.xml file.

initial encoding of the inscription
jayati yatīśvaras sura-surāri-kinnara-nareśvarārccita-padaḥ padam acalaṅ gatvā śava-malāt susomya-hr̥dayodayodaya-paraḥ jaraṣakr̥ta-smara-smara-sutā sutāsv api divena niścala-matir mmati-maha-nāma-nīca-matinā hanāhita-daśāvalī-daśabalaḥ .

tasyaiva bhagavatas savāsanānyanti nir-avaśeṣāṣṭa-navaty-asukhayanaṁ kṣamā-dakṣa-yakṣa-yajñenādy-acintyātma-bhāvasya suvidita-sakalānanta-jñeya-svabhāvasya bahir-antar-bbandha-nairapaddhasya sarvvatra sanuruddhasya parahita-vidhānārttha-prabuddhasya samyak-saṁbuddhasya traidhātuka-nikhila-kleśāsana-śāsana-suniviṣṭākliṣṭa-manaḥ-prasāda-tvat-pratisamam anuparata-vaiśākhādy-anādy-anavadya-dharmma-karmmāripu-narābhedya-varmmā śrī-dharmmarāja-mahārājādhirāja-śrī-rudravarmmā śrī-campeśvaro gārggya-maharṣi-manu-prasiddhena vidhinā suvihita-saṁjñāpanā kāny ucchrayasarūpa Iva dharmmaś śrī-dharmma-rūpo vaśa-vaiśikākrośaka-loka-lokika-lokārauṅkāra-vaṣaṭkāra-kumāra-kārttikeyānivanai śrīmati śilātale sminn atipraśastām imāṁ praśastim apagata-hr̥l-lekho lekhitavān· .

Āha ca .

pāvanyaś śaila-rāje smin santy antarvvaṇa-devatāḥ kīrttī rakṣantu nas sarvvā dharmma-rūpe sya bhūpateḥ

viharan tatra sudharmmo lekhitavān nāma yasya dr̥ḍha-mūlā svāmi-caraṇānukūlye bhaktir ggatiś ca bhusaktiś ca sa hi bālyāt prabhr̥ty eva svāminaś caraṇa-paricāraṇa-sthira-tapaś caraṇan dhāvanturbbhuve sarvveṣūccāvaceṣu karmmasu niyukto bhūt· .

The most superior ascetic yatīśvaraḥ called Matimaha, whose feet were worshipped by gods, demons, the mythical beings called kinnaras and kings, and whose mind was unwavering , having gone from the impurity of the corpse to liberation padam acalaṁ gatvā, is superior over all jayati.

Unpublished inscription edited by Arlo Griffiths, with an English translation.