Doorjamb of Prasat Khleang south (K. 466), 937 Śaka EpiDoc Encoding Kunthea Chhom intellectual authorship of edition George Cœdès Kunthea Chhom DHARMA Siem Reap DHARMA_INSCIK00466

This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Kunthea Chhom.

2019-2025
DHARMAbase

The lettering is characteristic of the eleventh century CE.

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the inscription

Oṁ· namaś śivāya . siddhi . . 937 śaka daśamī ket· nakṣatrā s va . pi kamrateṅ· Añ· rāja senāpati . pi vraḥ kamrateṅi śrīlakṣmīndravarmma sruk· vrai ka vraḥ dharmādhikaraṇa . vraḥ śāsana pandval· ta vraḥ kamrateṅi śrī pandita sruk· vāgindra ndravarmma sruk· Āvāsa jeṅ· vnaṁ khloñ· viṣaya jeṅ· tarāñ· . nu vraḥ kamrateṅ· tīśvaravarmma vyāpā nagarapura . yugapat· nu sabhājana phoṅ· Āy· vraḥ dharmmādhikaraṇa va . neḥ loñ· ke ta dār· vraḥ kamrateṅi śrīnr̥patīndravarmma . loñ· qyat ta dār· jmaḥ ṅi śrīnr̥patīndrādhipativarmma . loñ· pavitra ta dār· jmaḥ kaṁsteṅi śrī narapatīndra ta dār· jmaḥ vraḥ kamrateṅi śrīnr̥patīndrādhipativarmma . loñ· pit· ta dār· jmaḥ dhūli vraḥ pāda dhūli jeṅ· kamrateṅ· kaṁtvan·· śrīsūryavarmmadeva Āy· trai vvaṁ y naya vvaṁ naya bhakti qnak· jā Upakaraṇa daha mān· qnak· ta khmāṅ ni sāhasika vvaṁ taṅgal· bhakti ta vraḥ pāda kamrateṅ· kaṁtvan·· śrī nivedana y Āy· vraḥ sabhā . ri ta kappi cāp· nu vala ta daṁnepra gi chpāṅ· nu vi phoṅ . daha mān· kula pakṣakara vvaṁ noḥ lvah· pi reḥ ta daṁnepra gi kula ta noḥ bhakti . nau vraḥ rājyamandala vraḥ pāda kamrateṅ· Udyoga chpāṅ· bhāga tva daṁnepra phoṅ . ri mahā vargga tra ta taṅgal· Udyogajana svaṁ leṅ· Āc ti phala noḥha yeṅ· svaṁ leṅ· Āc ti yeṅ . man mān· vraḥ mātrā noḥ Udyoga vṅā bhakti vvaṁ thve noḥ vraḥ kula kamrateṅ· ntara leṅ· yeṅ· Āc ri yeṅ· Udyoga paripāla yeṅ· kroy· mok· phoṅ[·] pi caṁ paripāla li vraḥ pāda stac· dau rudraloka nu nai au

The estampage EFEO n. 32 is in poor condition; the punctuations in lines 1, 3, 6, 14 and 21 are hypothetical.

Edited by George Cœdès (219-221) without translation.

219-221