933 śaka navamī ket· bhadrapada Ādityavāra . neḥha gi roḥha vaddhapratijñā yeṅ· ta Aṁpāla neḥha nā bhāga tamrvāc· catvāri syaṅ ta śapathavelā kāt tai thvāy·
Āyuḥ nu kr̥tajñabhakti yeṅ ta śuddha ta dhūli vraḥ pāda kamrateṅ· kaṁtvan· Añ· śrī sūryyavarmmadeva ta sakala svey· vraḥ dharmmarājya nu 924 śaka vnek ni ta vraḥ
vleṅ· vraḥ ratna nu vrāhmaṇācāryya . yeṅ· vvaṁ paṅgaṁ ta kaṁrateṅ· phdai karoṁ ta dai ti ley· vvaṁ khmāṅ ni vvaṁ saṁ nu khmāṅṅa vvaṁ thve drohaprakāra phoṅ· . nau Aṁpāla
Aṁve phala kr̥tajñabhakti ta dhūli vraḥ pāda kamrateṅ· kaṁtvan· Añ· śrī sūryyavarmmadeva noḥ gi pi yeṅ· Udyoga thve . daha mān· caṁpāṅṅa yeṅ· Udyoga chpā
ṅṅa nu sarvvātmaṇā vvaṁ sṅvan ta Āyuḥ hetu bhaktiy· vvaṁ rat leṅ caṁpāṅ· . daha qyat· caṁpāṅṅa pi yeṅ· slāp· nu svayaṁvyādhi muh ni leṅ· phala qnak ta svāmibhakti mān ta
yeṅ· . daha Āyuḥ yeṅ· Āc· dan ta vraḥ rājakārrya velā lvoḥ ta kāla nau prakāra leha yeṅ· slāp· hetu bhaktiy· gi pi yeṅ· thve . daha mān vraḥ rāja-
kāryya nā kamrateṅ· kaṁtvan· Añ· pandval· pi pre yeṅ dau nā ta chṅāy· pi mān· varttamāna ta l̥ sveṅ· pi tyaṅ· vastu ta vyakta thve roḥha vaddhapratijñā didai ra . daha yeṅ· ta
Aṁpāl· neḥ mān ta nu vvaṁ thve roḥ vaddhapratijñā neḥha riya kamrateṅ· phdai karoṁ ta svey· vraḥ dharmmarājya caṁnyara svaṁ leṅ· Oy· rājabhaya ta yeṅ· leṅ· vvaṁ mvāy· prakāra .
daha yeṅ· mān ta kapata pi vvaṁ phgat· roḥ vaddhapratijñā ta roḥha neḥha leṅ· yeṅ· jā ta dvātriṁśanaraka tarāp· vraḥ candrāditya mān· leya . daha yeṅ· thve roḥha vaddhapra
tijñā neḥha ta śuddha leṅ· kamrateṅ· phdai karoṁ pre paripālana vraḥ punya sruk· deśa yeṅ· leṅ· saṁpūraṇa qnau ta kule yeṅ· hetu yeṅ· svāmibhakti ta dhūli vraḥ pāda
kamrateṅ· kaṁtvan· Añ· śrī sūryyavarmmadeva ta sakala svey· vraḥ dharmmarājya nu 924 śaka . riya phala qnak ta svāmibhakti leṅ· mān ta yeṅṅa Aṁvi Ihaloka dau lvoḥ paraloka .
mratāñ khloñ śrī samarādhipativarmma sruk panruk . mratāñ khloñ śrī mratāñ
khloñ śrī nr̥pabhaktivīravarmma sruk travāṅ krvas . mratāñ khloñ śrī Uddhatavīravarmma sruk bhr̥ttipūra . mratāñ khloñ śrī mratāñ khlo
ñ śrī śūraparākrama sruk thpal taṅko qgāra . mratāñ khloñ śrī samarendravijaya sruk jāley . mratāñ khloñ śrī
mratāñ khloñ śrī samarthaparākrama sruk kravol canhvar jrov . mratāñ khloñ śrī raṇaparākrama sruk mratāñ khloñ śrī
saṅgrāmadāruṇa sruk kāmadhenu . mratāñ khloñ śrī kr̥tajñavīra kantol tuṁ sruk jalavandha . mratāñ khloñ śrī vīrendrasiṅha
mratāñ khloñ śrī nr̥pabhaktivīra sruk vrai cās taṁnāṁ . mratāñ khloñ śrī narendravijaya sruk saṁmroṅ . mratāñ khloñ
chqyās sruk gaṁmryāṅ jeṅ vnaṁ . mratāñ khloñ śrī parākramasiṅha sruk phcik chvāṅ . mratāñ khloñ śrī vīrendraparākrama
mratāñ khloñ śrī dr̥dhabhaktiśūra sruk viṣṇupada . mratāñ khloñ śrī nr̥pendraparākrama sruk viṣṇupada . mratāñ khloñ śrī nr̥pendraparākrama sruk teṁ thṅān . mratāñ khloñ
dyān . mratāñ khloñ śrī vīrendravīra ta svār sruk sre prasāda . mratāñ khloñ śrī vīraparākrama sruk draleṁ . mratāñ khloñ
saṁmroṅ . mratāñ khloñ śrī raṇakesari sruk nāgapura Anantaśanti . mratāñ khloñ śrī samarendravīra sruk gaqāṅ laṁpoḥ . mratāñ khloñ
māṅ gyāṅ bhāga le khyal . mratāñ khloñ śrī saṅgrāmadāruṇa sruk vāk le nu kuti . mratāñ khloñ śrī mahendravīra sruk
śūra sruk vanhāṁ tāṁ vraleṅ . mratāñ śrī vīravikrama sruk lambhapura . mratāñ śrī guṇavīrasiṅha sruk traho sru
k taṁlvān . mratāñ khloñ śrī Uddhatavīra sruk kaṁvyāl . mratāñ khloñ śrī samarendravīra sruk jatāk . mratāñ khloñ śrī
lyāṅ . mratāñ śrī kr̥tajñavīra sruk thmo vvak . mratāñ śrī vīrasamartha sruk jnoṅ . mratāñ śrī bhūpendravīra sruk
sruk gadhira . mratāñ śrī narendrāyuddha sruk thkyān . mratāñ śrī jayasaṅgrāma gnaṅ khvos sruk jaimāla . mratāñ śrī samarasiṅ sruk
sruk sāṅte . mratāñ śrī narendrārimathana sruk bhadrasiṅha . mratāñ śrī narendrāyuddha sruk kandeṅ kr̥s kvān . mratāñ śrī Uddhatavīra mratāñ śrī
vīraparākrama sruk stuk Antoṅ Uttara . mratāñ śrī parākramavīra sruk kranvau . mratāñ śrī nr̥pabhaktivīra sruk thpal cār
siṅha sruk travāṅ dyaṁ . mratāñ khloñ śrī vīraparākrama ramaṇi . mratāñ khloñ śrī vikramāyuddha kanloṅ jā mra-
tāñ śrī saṅgrāmadāruṇa sruk jeṅ lo . mratāñ śrī dharaṇendravīra sruk caṁnat s dik . mratāñ śrī nr̥pe
śrī Uddhatavīraparākrama sruk jeṅ dhalā caṁ qyāt mālakāra kantāl vala . mratāñ śrī vīraparākrama sruk khtul mratāñ śrī
vīraparākrama sruk māṅ gyāṅ kraqāl . mratāñ śrī dr̥dhabhaktivīra sruk thpal Aṁvil . mratāñ śrī Uddhatavīra sruk mratā
ñ śrī pr̥thivinarendra sruk pranoṅ . mratāñ śrī narendrāyuddha sruk khyāta . mratāñ śrī vīrasamartha sruk t
vīra sruk caṁnat dhalā . mratāñ śrī vīraparākrama sruk krauv krāy .
933 śaka, neuvième jour de la lune croissante de Bhadrapada, dimanche. Voici notre serment : Nous tous appartenant à la division des tamrvāc de quatrième classe, au moment de jurer, nous coupons nos mains et offrons notre vie et notre dévotion reconnaissante, sans faute, à S.M. Śrī Sūryavarmadeva qui jouit complètement de la royauté légitime depuis 924 śaka, en présence du Feu sacré, du Joyau sacré, des brâhmanes et des ācārya. Nous ne révèrerons pas d'autre souverain que lui ; nous ne lui serons pas hostiles, et nous ne serons pas complices de ses ennemis ; nous ne commettrons aucun acte susceptible de lui nuire. Tous les actes qui sont le fruit de notre dévotion reconnaissante envers S.M. Śrī Sūryavarmadeva, nous nous efforçerons de les accomplir. En cas de guerre, nous nous efforcerons de combattre de tout notre cœur, de ne pas nous attacher à la vie ; par dévotion envers le roi nous ne nous enfuirons pas hors du combat. Si, à défaut de guerre, nous mourons de maladie, ainsi puissions-nous obtenir la récompense des gens dévoués à leur maître. Si notre existence reste au service du roi, lorsque viendra l'occasion de mourir en service, par dévotion nous le ferons. S'il y a une affaire de service pour laquelle Sa Majesté le roi nous ordonne d'aller au loin, parce qu'il y a un événement dont il a entendu parler, nous chercherons à connaître la chose en détail, et à tenir chacun notre serment. Si parmi nous tous, il y en a qui ne tiennent pas ce serment, nous demandons que les souverains qui règneront à l'avenir leur infligent les supplices royaux de plus d'une façon. Si parmi nous il y a des traîtres qui ne tiennent pas exactement ce serment, puissent-ils renaltre dans les trente-deux enfers, aussi longtemps que dureront le soleil et la lune. Si nous tenons sans faute ce serment, que le souverain donne des ordres pour l'entretien des fondations pieuses dans nos pays et la subsistance de nos familles, parce que nous sommes dévoués à notre maître S.M. Śrī Sūryavarmadeva qui jouit complètement de la royauté légitime depuis 924 śaka. La récompense des gens dévoués à leur maître, puissions-nous l'obtenir depuis ce monde-ci jusqu'en l'autre monde.