Northern doorjamb of the southern sanctuary of Prasat Kantop (K. 353-2), 968 Śaka EpiDoc Encoding Kunthea Chhom intellectual authorship of edition George Cœdès Kunthea Chhom DHARMA Siem Reap DHARMA_INSCIK00353-2

This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Kunthea Chhom.

2019-2025
DHARMAbase

The lettering is characteristic of the eleventh century CE.

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the inscription
namaś śivāya varddha drabhārād iva caturāsyaṁ namasyāmi tracaturvveda -nādanāditadiṅmukhaḥ padmā padmapriyā tte namas tasmai murāraye māṁ vinomāṁ spr̥ m namas tasmai smarāraye

pandval ta vi vraḥ vīrāśrama nu pradhāna thpal· jeṅ· canhvar· pul· kriyā vraḥ rudraśānti ti Oy· snoṅ· dravya ta bhadrāspada vraḥ sabhā ti jā prasāda Añ· . pandval ta doṅloṅ· trvac· vraḥ vīrāśrama ri bhūmi pradhāna thpal· Uddharaṇa jeṅ canhvar· vāt· Aṁruṅ· vraḥ sabhā saṅ gol· . ta vraḥ karuṇā vraḥ kamrateṅ·· śrī vīrendravarmma vraḥ kamrateṅ· Añ· śrī pr̥thivīnarendra vraḥ kamrateṅ· Añ· śrī narapatīndravarmma vraḥ kamrateṅ·· śrī rājendravarmma vraḥ kamrateṅ· Añ· śrī jayasihavarmma ta paṅgaṁ thpvaṅ nivedana vraḥ kamrateṅ· Añ· śrī mahīdharavarmma vraḥ kamrateṅ· Añ· śrī rājapativarmma 967 śaka pañcamī roc· mārggaśira nu vraḥ kamrateṅ· · śrī mahīdharavarmma nu vraḥ kamrateṅ·· śrī rājapativarmma paṅgaṁ thpvaṅ nivedana ta vraḥ pāda kamrateṅ· kaṁtvan· Añ· śrī sūryyavarmmadeva teṁ bhūmi thpal· man· kaṁsteṅ· doṅloṅ· sruk· doṅloṅ· trvac· vraḥ vīrāśrama kaṁsteṅ· Uddharaṇa sruk· jeṅ· can·hvar· khloñ· vala caṁnat· pradhāna thpal· khloñ· travāṅ· kuṅar· grāmavr̥ddhi thpal· khloñ· travāṅ· vudi Oy· snoṅ· kriyā vraḥ rudraśānti ta vraḥ kamrateṅ· Añ· bhadrāspada ta dār· nāma vraḥ kamrateṅ·· vidyeśvarapandita Adhyāpaka śivapāda jā pitr̥pakṣa ta qnak sañjak· chok· phlāṅ· . 967 śaka nu vraḥ pāda kamrateṅ· kaṁtvan·· śrī sūryyavarmmadeva pandval· vraḥ kamrateṅ·· śrī mahīdharavarmma pi pre pandval ta vraḥ kamrateṅ·· śrī vīravarmma khloñ· śivapāda pūrvva nu vraḥ śivapāda pi pre vāt· bhūmi thpal· man· taṁmrvac· vraḥ vīrāśrama Uddharaṇa pradhāna thpal· Oy· snoṅ· kriyā vraḥ rudraśānti ta vraḥ kamrateṅ·· vidyeśvarapandita pi saṅ gol· pi Oy·prasāda vraḥ pāda kamrateṅ· kaṁtvan·· śrī sūryyavarmmadeva ta vraḥ kamrateṅ·· vidyeśvarapandita 968 śaka chatthi roc caitra candravāra nu kaṁsteṅ· doṅloṅ· sruk· doṅloṅ· trvac· vīrāśrama kaṁsteṅ· Uddharaṇa sruk· jeṅ can·hvar· khloñ· vala caṁnat· pradhāna thpal· khloñ· vala travāṅ· kuṅar· grāmavr̥ddhi khloñ· vala travāṅ· vudi samayuga nu Aṁcās· qnak· thpal· jeṅ canhvar· phoṅ· jā kula qnak si strījana phoṅ· ma pi Oy· vraḥ sabhāpati guṇadoṣa śivapāda saṅ gol· pi Oy· snoṅ· dravya man· pu ta vraḥ kamrateṅ· Añ· vidyeśvarapandita pi Oy ta vraḥ kamrateṅ·· śrī vīravarmma thvāy jā kri vraḥ rudraśānti . saṁkhyā dravya ti yok· krapi III padigaḥ III jya 10II sme śarāva 6 vudi I jya 7 Aṅguliyaka II pāda III bhāja 10IIIII prām· jyaṅ· 7 sme vyar· jya 8 sme 8 jyaṅ· 10 sme thnap· śira IIIIIII Arddhalo I srāp kaṁpeḥ Arddhacandra sru 100 60 10 4 go 40 canlyak· Ulāra thmi tap· hāt· 60 thlās· jrvak· II ti saṁlāp· pi Oy· pāy· raṅko thlvaṅ· IIIII ti taṁtāṁ tr̥ Aruṅ· slik· II khāl· slik· IIIII ceḥ IIIII dlaḥ IIIIII vāñ· dik· surā saṁlo sthāli sñi nu nu Aṅgāsa nu kañje chnāṅ· kañje kalpita khjeṅ· phoṅ· nu duk· pāy· syaṅ ti yok· dau Uk· nu sthāli ceḥ dlaḥ . ri Avadhi bhūmi ti pūrvva tarāp· phlu ma ti Āgne tarāp· travāṅ· bhāga ti dakṣiṇa saṁlvat· travāṅ· bhāga dau paścima tarāp· bhūmi vraḥ karuṇā prasāda ti nair̥tiy· tarāp· rllaṁ ti paścima saṁlvat· sruk· jlyak· cok· teṁ sannāya ti vāyavya tarāp· vraḥ phlu saṁlvat· travāṅ· nā Aṁvil· tarāp· vraḥ phlu . ti Iśāna saṁlvat· travāṅ· vana Āsa syaṅ· gol· thmo yok· dravya vāt· bhūmi pi Oy· vraḥ sabhā saṅ gol· kaṁsteṅ· doṅloṅ· kaṁsteṅ· Uddharaṇa loñ· ryoṅ· loñ· ñ· jeṅ· can·hvar· loñ· thṅai ket· loñ· thṅai lu steṅ· Uddharaṇa phoṅ· Āy· jeṅ· can·hvar· . phle ti teṅ· qli teṅ· ju teṅ· Adhvā . teṅ· tvan· le ṅ· yā loñ· dhānayā teṅ· ke teṅ· ke teṅ· vvaṅ· loñ· pūrvadiśa loñ· can·hvar· krvac· teṅ· ka k· teṅ· dic· . teṅ· tvan· siṅ·halī khloñ· siṁhali loñ· teṁ svāy· loñ· jeṅ· tyak· loñ· cok· loñ· sthira jar· loñ· travāṅ· kuc· teṅ· Ap· teṅ· ke teṅ· As· kvan· te· tvan· craṅur· teṅ· cit· teṅ· srās· khloñ· kaṁdvat· teṅ· ke nu qme kule phoṅ· loñ· can··hvar· Anlaṁ nu qme kule phoṅ· gmāl· loñ· gmāl· loñ· jeṅ· sthalā loñ· thṅai luc· teṅ· vā ke . yā loñ· bhīmapura vāp· sip· qji me vraḥ me vraḥ vāp· vāp· vrahma . yā vāp· vās· vāp· vās· vāp· vāp· vāp· ratu vāp· roṅ· . yā vāp· lābha vāp· lābha m thṅai luc· yā me rut· teṅ· cau . bhūmi neḥ ti jvan· ta kaṁmrateṅ· jagat· Āy· da cāṁ caṁnāṁ raṅko je mvāy· chiIn· saṅkrānta nā kaṁmrateṅ· jagat· śivapāda raṅko je I saṅkrānta qnau chok· phleṅ· raṅko je I saṅkrānta taṁtāṁ k Oy· qnak· pvās· ta kuti ti dakṣiṇa vraḥ nu khñuṁ tap·

pandval ta pandval luc· lve cāṁ caṁ

Hommage à Śiva .

Je rends hommage au dieu à quatre visages dont fait résonner les points cardinaux du son des quatre Vedas.

Hommage à ce Viṣṇu ennemi de Mura Padmā amie des lotus .

Hommage à ce Śiva ennemi de Smara .

Il est ordonne à du Saint Vīrāśrama et aux premiers notables de Thpal et de Jeṅ Canhvar, qui ont emprunté à intérêt les accessoires de cérémonie kriyā de Vraḥ Rudrāśānti effectuer le remboursement des biens à Bhadrāspada la Sainte Cour par ma faveur.

Il est ordonné à Doṅloṅ inspecteur du Saint Vīrāśrama : la terre premier notable de Thpal, uddharaṇa de Jeṅ Canhvar, de mesurer les dimensions de cette terre et à la Sainte Cour de planter les bornes.

Ceux qui sollicitèrent la faveur royale furent V.K.A. Śrī Vīrendravarman, V.K.A. Śrī Pr̥thivīnarendra, V.K.A. Śrī Narapatīndravarman, V.K.A. Śrī Rājendravarman, V.K.A. Śrī Jayasiṁhavarman ; ceux qui informèrent respectueusement le roi furent : V.K.A. Śrī Mahīdharavarman, V.K.A. Śrī Rājapativarman.

En 967 Śaka, cinquième jour de la lune décroissante de Mārgaśira, V.K.A. Śrī Mahīdharavarman et V.K.A. Śrī Rājapativarman informèrent respectueusement S.M. Śrī Sūryavarmadeva, de l'origine de la terre de Thpal, qui avait été donnée par Kaṁsteṅ Doṅloṅ, du pays de Doṅloṅ, inspecteur du saint Vīrāśrama, Kaṁsteṅ Uddharaṇa du pays de Jeṅ Canhvar, le chef de population de Caṁnat, premier notable de Thpal, Khloñ Travāṅ Kuṅar, ancien de Thpal, le chef de population de Travāṅ Vudi, en remboursement des accessoires de cérémonie de Vraḥ Rudraśānti à V.K.A. Bhadrāspada, qui a obtenu le titre de Vidyeśvarapaṇḍita, professeur à Śivapāda, et parent du côté paternel de Anak Sañjak Chok Phlāṅ.

En 967 Śaka, S.M. Śrī Sūryavarmadeva, chargea V.K.A. Śrī Mahādharavarman d'ordonner à V.K.A. Śrī Vīravarman, chef de Śivapāda oriental et Vraḥ de Śivapāda d'aller délimiter la terre de Thpal que l'inspecteur du saint Vārāśrama, l'uddharaṇa et le premier notable de Thpal ont donnée en remboursement des accessoires de cérémonie de Vraḥ Rudraśānti à V.K.A. Vidyeśvarapaṇḍita, pour y planter les bornes et les donner comme don gracieux de S.M. Śrī Sūryavarman à V.K.A. Vidyeśvarapaṇḍita.

En 968 Śaka, sixième jour de la lune décroissante de Caitra, lundi, Kaṁsteṅ Doṅloṅ, du pays de Doṅloṅ, inspecteur du saint Vīrāśrama, Kaṁsteṅ Uddharaṇa du pays de Jeṅ Canhvar, le chef de la population de Caṁnat, premier notable de Thpal, le chef de population de Travāṅ Kuṅar, ancien, le chef de population de Travāṅ Vudi, se réunirent avec les anciens de Thpal et de Jeṅ Canhvar, tous parents hommes et femmes, pour que le président de la Sainte Cour, inspecteur des qualités et des défauts à Śivapāda, plantât les bornes de la terre, pour la donner en remboursement des biens qu'ils ont empruntés à V.K.A. Vidyeśvarapaṇḍita, en vue de les donner à V.K.A. Śrī Vīravarman pour les offrir comme accessoires de cérémonie de Vraḥ Rudraśānti.

Quantités des biens pris : 3 buffles ; 3 crachoirs de 12 jyaṅ chacun ; 6 plats ; 1 vudi de 7 jyaṅ ; 2 bagues de 3 pāda ; 15 récipients dont 5 de 7 jyaṅ, 2 de 8 jyaṅ, 8 de 10 jyaṅ ; 7 couvertures thnap pour la tête ; 1 arddhalo ; 1 coupe évasée en forme de demi-lune ; 174 mesures de paddy ; 40 bœufs ; 60 vêtements riches et neufs de 10 coudées. Indemnités thlās : 2 porcs à tuer pour donner en nourriture ; 3 thlvaṅ de riz décortiqué pour cuire ; 800 gros poissons ; 2.000 bols ; 5 jarres, 6 dlaḥ, des coupes à pied pour l'eau, l'alcool, les sauces, des pots sthāli sñi, nu à distribuer la nourriture, paniers en forme de marmite, paniers, kalpita, khjeṅ, pour mettre la nourriture, tout cela est aussi emporté avec les sthāli, jarres et dlaḥ.

Limites de la terre : à l'est, elle longe le chemin ; au sud-est, elle longe Travāṅ Bhāga ; au sud saṁlvat Travāṅ Bhāga vers l'ouest jusqu'à la terre donnée par le roi ; au sud-ouest, elle longe l'éboulis ; à l'ouest, saṁlvat le pays de Jlyak Cok Teṁ Sannāya ; au nord-ouest, elle longe le chemin sacré, saṁlvat Travāṅ Nā Aṁvil ; au nord elle longe le chemin sacré ; au nord-est, saṁlvat Travāṅ Vana Āsa. Des bornes de pierre prendre des biens, mesurer la terre, pour que la sainte Cour plante les bornes.

Liste, en partie ruinée, des gens ayant probablement assisté à l'opération d'abornement.

Cette terre, offerte au K.J. de Śivapāda, fournit 1 je de riz décortiqué, pour faire cuire au nouvel an, à K.J. Śivapāda ; 1 je de riz décortiqué au nouvel an à Chok Phleṅ ; 1 je de riz décortiqué au nouvel an pour faire cuire donner les gens qui entrent en religion dans la cellule au sud du dieu, et 10 esclaves.

The passage added to line 47 was not recorded in George Cœdès.

The independent vowel I in the word chiIn was written below the syllable chi.

First edited by George Cœdès (133-142) with a French translation, re-edited here by Kunthea Chhom from the estampage EFEO n. 776-N.

133-142