Stela of Prasat Ta Muean Thom (K. 1186), 935 Śaka EpiDoc Encoding Kunthea Chhom intellectual authorship of edition Julia Estève Dominique Soutif Kunthea Chhom DHARMA Siem Reap DHARMA_INSCIK01186

This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Kunthea Chhom.

2019-2025
DHARMAbase

The lettering is characteristic of the eleventh century CE.

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the inscription

951 śakka . caturthī roc· caitra . vrahaspativāra nu nu mān· vraḥ karunā ta paramapavitra . ta kaṁsteṅ· Añ· śrī rājendravarmma pan·dval· vraḥ śāsana ta khloñ· vala stuk· vlah· ta jmaḥh· loñ· śikhāśiva pi pre dau sthāpanā praśasta Āy· kaṁmrateṅ· jagat· śivapāda paścima ta gi dharmma gurujana dai nu jananiya dai nu mratāña śri nr̥pendravāl·labha ta thvāya jā vraḥ rājadharmma ta kaṁmrateṅa kaṁtvana Añ· śri sūryyavarmmadeva yūgapāta nū mratāñ· khloñ· śri Iśānavarmma nū mratāñ· khloñ· śri rājendrapandit· nū mratāñ· khloñ· śri kṣittindropakalpa khloñ· vala can·hvara krvās· . pi pre mratāña khloñ· śri kṣittindropakalpa dau sthāpanā praśasta Āya kaṁmrateṅa jagā śivapāda . mān· vraḥ karunā ta paramapavitra ta khloñ· vala stuka vloḥ ta jmaḥ loñ· śikhāśiva pandval· pre ji sneṅ· bhoga vudi padigaḥ vāt· chāt· pre Āyātva khñuṁ nu caṁnām· ka pi mān· nā Āyātva ta daiy ti . ta gi rājya vraḥ pāda stāc· dau paramāviraloka gi kāla khloñ· vala ta svat· jmaḥ loñ· rudravyāpi nu teṅa māddhivi nu mratāñ· śri nr̥pendravāll·bha Ānumod·a pi jov· bhūmi vraiya stuka vloḥ ta pādamūla kaṁmrāteṅa jagātt· khloñ· vala ta jmaḥ loñ· śri dhanañjāya khloñ· vala ta jmaḥ loñ· hiya loñ· vrāhma loñ· śrethṭha loñ· vāpa loñ· pit· nu kule qnak ta Apāla neḥha nu vārgga khto phoṅa samayūga phjov· bhūmi vrai ta roḥha neḥha ta gi kāla nnoḥ Ai tarāpa bhūmi ti jov· toy· purvva tarāp· travāṅ· sravān· toy· dakṣina tarāp· Ac· teka nā vraḥ paṁnvas· thve tapāḥ

toya paścima tarāp· stuka toy· Uttara tarāp· phlu grāv· parihār· drāvya man· Oy· ta qnak ta roḥha neḥha pi jov· bhūmi prāk· liṅ· 10 māsa liṅ· I vudi 2 padigaḥ 2 poṅ· 5 jeṅa pa do5 rvoau 6 jmol· parat· 4 canlyāk· 100 yau 10 thmura 100 40 6 raṅko 20 krapi I jrvak· I vave 2 surā ceḥ 10 II neḥ ti Oy· pāy· Oy· drāvya ta Āṁpāla neḥha jov· bhūmi vraiy· stuk· vlo . cat· sruk· duk· caṁnām· liḥ 4 pratidina toy· khnoetta saṅ· kralā rām· duk· rmmām· caṁryyāṅ· thmiṅ· thmoṅ· taṁlūm· mvāy vera toy· khnotta khñuṁ man· jvant·n· ta kaṁmrateṅa jagāt· tai phgauv· tai kaṁpāñ· tai kanles· tai kaṁpit· tai kaṁpura tai kaṁkhdvāt· tai kan·ren· . tai thṅe tai pan·hom· tai nnom· tai khdes· tai kaṁvit· tai thqyak· tai śrāṣta tai paroṅ· tai kabha tai kaṁphyāc tai kan·In· tai kapura tai kan·djoḥ tai tirtha tai saṁAp· tai kanda· tai qgat· tai śrāddhā tai kan·jan· tai kaṁsura tai kaṁvi . gho dharmmadāsa gho kañ· gho śri gho kandās· gho qnanta gho thve gho kaṁvasl· gho khmauv· gho pitttara gho gandha gho kan·sān· gho vā gho vrāhma gho kandvep· gho kan·sān· gho kancān· gho vanendra gho kandrām· gho Aṁpen· gho kandhap· . drāvya man· jvant·n· ta kaṁmrateṅ· jagāt· taṁmrya II gana i · I trayvaṅ· vnāII prāk· jyaṅ· I māsa liṅ· I krapi 6 thāsa II vudi 4 padigaḥ 6 gaha II svok· II bhājana II khñuṁ 40 8 neḥ khñuṁ ta Apāla neḥha ti dā vraḥ karunāprasāda nu man· māna nu mān niya daiya kālpanā phleya kralā rām· noḥ man· khloñ· vala ta svat· thve Āyāttva ta kvana khloña vala ta svat ta jmo loñ· śikhāśiva nu kvan cauva noḥha gi nā khloña vala ta svata samāpe khñuṁ neḥ nu dharmma ta roḥha neḥ pre paripāla nau qnak ta lapa dharmma ta roḥha neḥhamt·ta dvātriśa naraka tarāp cāndrāditya mān leya

Preliminarily edited by Julia Estève, Dominique Soutif and Kunthea Chhom from the estampage EFEO n. 1684 and n. 1685.