This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Kunthea Chhom.
The lettering is characteristic of the eleventh century CE.
The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
nu mān· vraḥ karunā ta paramapavitra
ndravarmma pan·dval· vraḥ śāsana ta khloñ· vala stuk· vlah· ta jmaḥh· lo
ñ· śikhāśiva pi pre dau sthāpanā praśasta Āy· kaṁmrateṅ· jaga
t· śivapāda paścima ta gi dharmma guruja
ña śri nr̥pendravāl
ñ· śri sūryyavarmmadeva yūgapāta
varmma nū mratāñ· khloñ· śri rājendrapandit· nū mratāñ· khloñ· śri kṣittindropa
kalpa khloñ· vala can·hvara kr
kalpa dau sthāpanā praśasta Āya kaṁmrateṅa jagā
karunā ta paramapavitra ta khloñ· vala stuka vloḥ ta jmaḥ loñ· śikhāśiva pandval· pre
j
Āyātva ta daiy ti
vala ta svat· jmaḥ loñ· rudravyāpi nu teṅa māddhivi nu mratāñ· śri nr̥pendravāll·bha Ān
mod
j
ṣ
phjov· bhūmi vrai ta roḥha neḥha ta gi kāla nnoḥ Ai tarāpa bhūmi t
tarāp· travāṅ· sravān· toy· dakṣina ta
t
neḥha pi jov· bhūmi prāk· liṅ·
Oy· pāy· Oy· drāvya ta Āṁpāla neḥha jov· bhūmi vraiy· stuk· vlo
khnotta khñuṁ man· jva
ṣta tai paroṅ· tai kabha tai kaṁphyāc tai kan·In· tai ka
kañ·
ndha gho kan·sān· gho vā
gho
ha
sāda nu man· māna nu mān niya daiya kālpanā phleya kralā rām· noḥ man· khloñ
vala ta svat· thve Āyāttva ta kvana khloña vala ta svat ta jmo
noḥha gi nā khloña vala ta svata samāpe khñuṁ neḥ n
nau qnak ta lapa dharmma ta roḥ
Preliminarily edited by Julia Estève, Dominique Soutif and Kunthea Chhom from the estampage EFEO n. 1684 and n. 1685.