This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Kunthea Chhom.
The lettering is characteristic of the tenth century CE.
The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
 
Ādityavāra puṣyanakṣatra nu mān· vraḥ śāsana dhūli vraḥ 
Añ· śrī jayavarmmadeva ta steṅ· Añ· vraḥ guru kaṁsteṅ· śrī vīrendravarmma kaṁsteṅ· śrī 
ndrādhipativarmma kaṁsteṅ· śrī mahīdharavarmma pre dau Oy· vraḥ karuṇā prasāda bhūmi Ā
chdiṅ· ta tāñ· kamrateṅ· Añ· Āy· qvāy· ta kaṁsteṅ· śrī rājapativarmma ta kaṁsteṅ· śrī 
pativīravarmma ta mratāñ· khloñ· śrī jayāyudhavarmma pi cat· sruk· duk· vraḥ pi Oy· ta kule 
strījana phoṅ· Aṅgvay ta gi 
rūpa kaṁsteṅ· śrī rājapativarmma 
vraḥ kamrateṅ· Añ· bhagavatī rūpa teṅ· tvan· ta yā kaṁsteṅ· śrī narapativīravarmma mratā
khloñ· śrī jayāyudhavarmma 
vraḥ kamrateṅ· Añ· nārāyana saṁ gaṇa nu vraḥ kamrateṅ· Añ· śrī campeśvara 
caṅvātta bhūmi neḥ toy· pūrvva Aṅve chdiṅ
Oy ta kaṁsteṅ· śrī rājapativarmma 
Āptabhr̥tya nā Eka khcya qnak· paṅgaṁ thpvaṅ· nivedana pi Oy ta kaṁsteṅ· śrī 
prasap ta gi caṁnat· steñ· chok· thmo 
sap· śivajñāna 
bhūmi sthalā pravaca ti kaṁsteṅ· śrī narapativīravarmma duñ· nu vodi padigaḥ mās· prāk· krapī ta vāp
daśādhikr̥ta chmāṁ vraḥ kralā phdaṁ chok· gragyar· 
japativarmma duñ· nu vodi padigaḥ thnap· canlyāk· ta vāp· svasti qnak· vraḥ chpār
kaṁsteṅ· śrī rājapativarmma jov· nu vodi padigaḥ thnap· canlyāk· krapī ta gho sarāc· qnak· vraḥ travā
sruk· teṁ tannot· Āy· kantāl· danle nu khñuṁ phle gi ti mratāñ· śrī guṇapaṇ
rājapativarmma man mān· vraḥ śāsana pre sthāpanā rūpa kaṁsteṅ· śrī rājapativarmma ti Oy· paṁre ta rūpa kaṁsteṅ·
   
bhūmi taṁpuṅ· ti vraḥ karuṇā prasāda 
ṅ· dau liṅgapura 
nā vraḥ śivaliṅga ta gi saṁ gaṇa nu liṅgapura sot· 
vrāhmaṇaśāla 
dau ta vraḥ kamrateṅ· Añ· bhagavatī rūpa teṅ· tvan· ta yā kaṁsteṅ· śrī narapativīravarmma 
mryāṅ· ti duñ· ta muṣṭiyudha sthāpanā bhagavatī mahiṣāsura Āsana kanloṅ· kamrateṅ· Añ· Ā
y
vraḥ karuṇā prasāda sthāpanā śivaliṅga ta gi saṁ gaṇa nu kamrateṅ· jagat· liṅgapura sot· 
bhūmi canlattai ti mrateñ· hr̥dayabhāva chmāṁ vraḥ kralā phdaṁ nā trīṇi saṁlāp· tamrya sār nai
   
kaṁsteṅ· vyara hetu cya srūva man· qyat taṁmrya nu soṅ· taṁmrya kaṁsteṅṅa Oya bhūmi canlattai sthāpanā
   
śivaliṅga ta gi saṁ gaṇa nu liṅgapura sot
y ta kaṁsteṅ· 
gaḥ canlyāk· krapī sthāpanā vraḥ vighneśa ta gi Oy· kriyā Āy· chdiṅ· 
vāp· go kanmyaṅ· paṁre nu prākka nu canlyākka pi cat· sruk· duk· khñuṁ Oy ta vraḥ kamrateṅ· Añ· bhagavatī rūpa tā
ñ· kamrateṅ· Añ· 
prasāda pi cat· sruk· duk· khñuṁ ta gi Oy ta vraḥ kamrateṅ· Añ· bhagavatī rūpa teṅ· tvan· ta yā kaṁsteṅ· śrī na
rapativīravarmma 
chok· gragyar pi Oy ta vraḥ kamrateṅ· Añ· bhagavatī rūpa teṅ· tvan ta yā mratāñ· khloñ· 
 
śrī narapativīravarmma nu duñ· 
dravya ta roḥha 
dravya nu canlyāk ta guṇa 
yo mvāya thnap· vlaḥ vyara 
p· yo mvāya Aṁpya
yo tappa thnap· yo vyara 
v· bhūmi caṁhop· pi Oy ta vraḥ kamrateṅ· Añ· bhagavatī man· mra
nā ta gi bhūmi gamryāṅ
mūla vāp· qyak· mūla 
ta roḥha neḥha 
ñ· śrī narapativīravarmma 
mūla vāp· dan· sot· mūla 
yeṅ· thve vraḥ rājakāryya nu gī 
vya mratāñ· khloñ· nu man· mratāñ· khloñ· Oy· 
bhagavatī man· sthāpanā Āy· gamryāṅ· 
ṇa prasap· vnaṁ khyoṅ· 
phlū 
canhvar· ransī thnvar
kanmvāy· mratāñ· khloñ· 
doṣadarśśi mratāñ· śrī dharaṇīndropakalpa 
loñ· Ānandana 
vāp· dhirānandana 
rimathana 
śrī narapativīravarmma paṅgaṁ thpvaṅ· nivedana pi 
Oy
901 Śaka, cinquième jour de la lune croissante de Jyeṣtha 
Le V. K. A. Śivaliṅga, le V. K. A. Parameśvara, image du Kaṁsteṅ Śrī Rājapativarman, la V. K. A. Bhagavatī, image de la Tāñ K. A., la V. K. A. Bhagavatī, image de la Teṅ Tvan, grand'mère du Kaṁsteṅ Śrī Narapativīravarman et du Mratāñ Khloñ Śrī Jayāyudhavarman, ont leur personnel 
Limites de ces terres: à l'est, au delà de la rivière, 
Toute terre que Vāp Vis, bhāgavata 
Terre de Sthalā Pravaca. Kaṁsteṅ Śrī Narapativīravarman l'acheta au prix 
Une parcelle de terre sise à l'ouest. Kaṁsteṅ Śrī Narapativīravarman l'acheta au prix 
Terre de Travāṅ Khbas. Kaṁsteṅ Śrī Rājapativarman la troqua contre 
Village de Teṁ Tannot 
Terre de Taṁpuṅ donnée gracieusement par le roi. Une parcelle de la terre de Taṁpuṅ est réservée aux troupeaux, et aux esclaves de cette terre qui fournissent l'huile à Liṅgapura ; une parcelle de la terre de Taṁpuṅ fut donnée par le Kaṁsteṅ Añ Vraḥ Guru à Kaṁsteṅ Śrī Narapativīravarman : on y érigea un Śivaliṅga dont le personnel est réuni aussi à celui de Liṅgapura ; une parcelle à Laok 
Terre de Gaṁmryāṅ achetée à un boxeur. On y éleva Bhagavatī Mahiṣāsura, siège de la défunte reine 
Terre de Teṁ Slā 
Terre de Canlattai 
Terre de Rlaṁ Slut 
Terre de Snāṁ Thguḥ, Kaṁsteṅ Śrī Rājapativarman l'acheta à Vāp Dā, du groupe 
Terre de Rlo. Le Kaṁsteṅ l'a achetée à Vāp Go, page, au prix 
Terre de Cyat Krāṅ, territoire 
Village de Ratnaparvata, territoire de Bhīmapura. Teṅ Mā, anak khloñ de Kaṁsteṅ Śrī Rājapativarman, le donna à V. K. A. Parameśvara, image de Kaṁsteṅ Śrī Rājapativarman, et offrit des esclaves au nombre de cent sept y compris les enfants et les adultes.
Terre de Sthalā Pravaca, encore. Mratāñ Khloñ Śrī Jayāyudhavarman l'acheta au prix de : un 
Il exposa que Vāp Vit, 
A défaut de biens 
un 
un 
un 
deux bols d'argent de dix 
en vue de troquer 
Alors la Sainte Cour interrogea Vāp In, 
Vāp 10, Vāp Go, Vāp Dan, Vāp Ayak, et l'autre Vāp Dan, confirmèrent toute la déclaration de Mratāñ Khloñ Śrī Narapativīravarman.
Vāp Dan, chef 
"Tous ces biens que nous avons reçus du Mratāñ Khloñ nous ont servi pour faire le service royal. Le reste a servi à notre subsistance ...
"
"à l'est 
"La terre de moi, nommé Vāp In, kanlaḥ mūla, sise à 
en présence de l'inspecteur des qualités et des défauts, Mratāñ Śrī Dharaṇīndropakalpa 
916 Śaka, Kaṁsteṅ Śrī Narapativīravarman informa respectueusement le roi 
First edited by George Cœdès (