.. śrīghaṇāya namo yasya
kr̥pāmr̥tam aśīśamat·
sudussahañ jagatkakṣaṁ
du
lokeśāya namo mūrddhā
mitābhābho vibhāti yaḥ
mūrddhāvasaktatikṣnāṅśus
śrībajrapāṇaye bhaktyā
namaḥ pāpādrihāṇaye
bhāvināṁ yo jvaladbajr
babhūba kamvujendraś śrī
-sūryyavarmmeti nāmadhr̥k·
bhūbhr̥dviruddhr̥tājño ya
smarāriṇā smare dagdhe
smarakāntā smarādhikam·
ced vikṣya kānticaturaṁ
y
yadviryyañ cintayad viryyañ
jiṣṇoś cintayitur dviṣaḥ
jivepsos tannatir no
hyaṅ·candrākhyastriyai dattā
bhūmir bhūmibhr̥tā purā
parameśvararājena
pau
parame śivaloke yo
viyadrāmā ke ’karot·
narendragarbhanāmāsau
nidra
tasyās suto ’nujo yo ’bhūd
bhāgineyo ’pi pautrakaḥ
te paraṁparayā cakruḥ
tataḥ
parame viraloke ’smin·
vyavasthāṁ kr̥tavān tadā
vrau namā revaipautro
vya
pautreṇānnāmatas tasyāḥ
prakr̥tavyavahārakaḥ
svāminaiva punar dattaḥ
sa āja
tasyānnāmno maraṁ pātaṁ
mūlasthānaṁ prayatnataḥ
bhāgineyaḥ ś śrīmān
narendra
nateḥ parvvatatale
rājñaś śrīsūryyavarmmaṇaḥ
sa va vāndhavair dāsān
deva
caturdvidvāraśākendre
prāptarājyas sa bhūpatiḥ
vānadvirandrakair divas
te nu sa
teṁvonāmā sa Ācāryyaḥ
kyatkandvay·nāmasaṁyutaḥ
tatsthāpitan tu lokeśam
Vnmū
śrīnarendravijayo
vyavahārañ cakāra yaḥ
sabhāsa tayor vvākyaṁ
928 śaka navami ket· jyeṣṭha śukravāra nu cāre vyavahāra neḥ . toya gati vyavahāra
tta ma ta ti Arthi Oy· pi pratyarthi pra cāy· roḥha neḥha . yal· man· vraḥ mūlasthāna
śemabhadra . Ācāryya śri jayendra . Ācāryya narendragarbha . thmer· deśa anumo
sthāpanā ri jvan· khñuṁ toy· gaṇā kaṁvrau va nu gaṇā phnvakka nu gaṇā chke nu gaṇā caṁvāssa .
deśa noḥ slāp· . gi vraḥ noḥ nu khñuṁ ta roḥha neḥha Āyatta ta qji Arthi nu qji
k· . lvoḥ ta gi vraḥ rājya ta stāc· dau paramavīraloka gi vraḥ mūlasthān
p· An· ta qmā Arthi nu Arthi lvoḥ pi Arthi dau paṅgaṁ ta kaṁmrateṅ· kaṁtvan· Añ· pra
tyarthi kathā man· vraḥ mūlasthāna nu khñuṁ vraḥ noḥ phoṅṅa syaṅ ta Āyatt· dai gus·
ta gi chvāk· . riya gaṇā kaṁvrau nu gaṇā phnvakka Oy ta Arthi gaṇā chke nu gaṇā caṁvāssa
gi vraḥ mūlasthāna syaṅ ta paripāla didaira . nā vraḥha man· Arthi kathā man· pratyarthi to·
vyat· pi māna vraḥ karuṇā ta paramapavitra pre kaṁ pi taṅ·tyaṅ· sākṣi ta pada noḥ dva
. 921 śaka daśami ket· jyeṣṭha sauravāra nu mān· vraḥ karuṇā ta paramapavitra mratāñ· khloñ·
śri vāgīśvaravarmma pre cuña pandval ta kamrateṅ· Aña vraḥ guru rīya Ācāryya kyāt kandvay·
ña vyavahāra tāp pi salāppa mana kamrateṅ· Añ· Āya vrāc· svaṁ prasāda vraḥ g
teṅ· Aña Āya vrāc· . riya gaṇā chke nu gaṇā caṁvāssa bhāga ta tapra pi pratyarthi
pre Oy· dau ta Arthi sot· . kamrateṅ· Añ· vraḥ guru pandval· vraḥ śāsana
ya Oya vraḥ noḥ nu khñuṁ vraḥ noḥ phoṅa . ta qnau nā kamrateṅ· Añ vraḥ guru pandval·
vidyādhipativarmma . kaṁsteṅ· tarāña rpyāṅ· . kaṁsteṅ taṁvvaṅ· . mratāña khloñ· śri vāgīśvara va
varmma . mratāña khloña śri kavindravarmma . steṅ· Añ· caṁvo guṇadoṣadarśśi . mratāña khloñ·
ta sat· . mratāña khloña śri nr̥pabhaktivallabha Au sabhāsat· . mratāña khloña śri
ṅ· catvāri . mratāña khloña śri nr̥pendravarmma chok· jlyak· . 932 śaka navamī ket·
karuṇā ta parama pavitra pandval ta khloña vala jalavandha pre cuña pandval ta mratāña śri narendravijaya
rājakāryya nā kanmyaṅa vraḥ kralā lqvaṅ· . pre Oya gaṇā kaṁvrau dau ta kamrateṅa
śaka pi ket· jyeṣṭha candravāra nu mān· vraḥ karuṇā ta parama pavitra pre khloña kaṁste
ṅ· śri kaviśvaravarmma sabhāpati . nu mratāña khloña guṇadoṣa ta pvānna nu mratāñ
mratāña khloña śrī mahipativarmma trvāc· vraḥ sabhā pre syaṅ ta yugapat· Āy· vra
śri virendravarmma nu mratāña khloña vnaṁ vihāra nu mratāña khloña khloña glāṅ ta pvānna
c· taṅvāy ta pvānna pre Oy· khñuṁ bhai pvānna ta mratāñ· śrī narendravijaya
va gaṇā kaṁvrau ta dau ta kamrateṅ· Aña Āy· vrac· pre nāṁ dau
nau Aṁpala sruk· sre bhūmyākara padaḥ sthāna tel· gaṇā kaṁvrau
pre paṁre viṅ ta vraḥ snoṅa gaṇā kaṁvrau ta dau ta kaṁmrateṅ·
khñuṁ thnvar· khñuṁ bhāga mvāya Āyatta ta gi bhāga mratāñ· khloñ· kanmyaṅ·
kṣana man· saṁroṅ· qcās· bhaktiya ruva man· pek· hoṅ· qyak pi
. ta gi vraḥ rājya dhūli vraḥ pāda kamrateṅ· Añ· śrī yaśovarmma
deva ta stac· dau paramaśivaloka gi nu ji loñ· narendragarbha qji
yeṅ· ta khloñ· jāla ta nu qji qnak· sāṁ va nu mratāñ· śri parākra
masiṅha ta qji qnak· cvār· c· parihāra gaṇa vraḥ neḥ Āy· saṁmroṅ·
nu saṁphsauva nu purā pura ta kanloṅ· kamrateṅ· Añ· nidrāgrāma . Āya samroṅ·
dau nidrāgrāma raṅko thlvaṅ· I paryyaṅ· mās· III canlyāk· nu troṅ·
ta gi 830 śaka gi nu kaṁsteṅ· śri pr̥thivanarendra nu mratā
ñ· pā paṅgaṁ thpvaṅ· nivedana mān· vraḥ karuṇā ta paramapavitra
steṅ·
Āy· saṁmroṅ· vraḥ noḥ phoṅ ta praśastha leṅ· vvaṁ
vrīhi paryyaṅ· viṣaya caña la phoṅ· nā dika ka vraḥ rā
srāca . viṅ· e vraḥ Āy· saṁmroṅ· . vvaṁ Āyatta ta
vnaṁ nu kaṁloñ qnak· y· nidrāgrāma . vvaṁ Āc ti kvan· cau
yajamāna padā pre ta kāryya vraḥ parapāla gus· . manna mra
ḥ gi qnak· tel· lvāc· dau . man· kamrateṅ· kaṁtvan· Añ· śri sūryyavarmma
deva sakala svey· vraḥ dharmmarājya lvoḥ ta gi 932 śaka pandval· ta vraḥ sabhā nu
mratāñ· śrī narendravijaya pre thve praśasta neḥ roḥha śākha pūrvvāpara bhūmi nu vraḥ
khñuṁ vraḥ neḥ Āy· samroṅ· phoṅa nu kalpanā santāna nu kalpanā mratāñ·
śri narendravijaya māk· sthāpanā Āy· samroṅ· .
. santānakalpanāṁ pūrvvāṁ
kr̥tvā punar akalpayat·
narendravijayaś śrimān·
bhaktir ae .
nidrāgrāmāmare
śvetatandulakhārikāḥ
vastrāṇy ā ghr̥
gumāghe diśet tadā .
saṁvarddhaya
nti ye puṇyaṁ
putrapautrās svavāndhavāḥ
svarggaṁ gacchantu hiṅsanti
ni
rayaṁ nityam āvasan· .
Edited by Sotheara Vong (205-214) in Roman and Khmer scripts with a Khmer translation; the variants of reading are taken from both the Roman and Khmer scripts; re-edited here by Gerdi Gerschheimer, Dominique Soutif and Chloé Chollet from the estampage EFEO n. 1664, n. 1679 and n.1680.
205-214