Stela from Kbal Krabei (K. 1052 = K. 1183), 932 Śaka EpiDoc Encoding Kunthea Chhom intellectual authorship of edition Dominique Soutif gerdi gerschheimer Chloé Chollet DHARMA Siem Reap DHARMA_INSCIK01052

This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Kunthea Chhom.

2019-2025
DHARMAbase

The lettering is characteristic of the eleventh century CE.

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the inscription
.. śrīghaṇāya namo yasya kr̥pāmr̥tam aśīśamat· sudussahañ jagatkakṣaṁ du lokeśāya namo mūrddhā mitābhābho vibhāti yaḥ mūrddhāvasaktatikṣnāṅśus śrībajrapāṇaye bhaktyā namaḥ pāpādrihāṇaye bhāvināṁ yo jvaladbajr babhūba kamvujendraś śrī -sūryyavarmmeti nāmadhr̥k· bhūbhr̥dviruddhr̥tājño ya smarāriṇā smare dagdhe smarakāntā smarādhikam· ced vikṣya kānticaturaṁ y yadviryyañ cintayad viryyañ jiṣṇoś cintayitur dviṣaḥ jivepsos tannatir no hyaṅ·candrākhyastriyai dattā bhūmir bhūmibhr̥tā purā parameśvararājena pau parame śivaloke yo viyadrāmā ke karot· narendragarbhanāmāsau nidra tasyās suto nujo yo bhūd bhāgineyo pi pautrakaḥ te paraṁparayā cakruḥ tataḥ parame viraloke smin· vyavasthāṁ ktavān tadā vrau namā revaipautro vya pautreṇānnāmatas tasyāḥ prakr̥tavyavahārakaḥ svāminaiva punar dattaḥ sa āja tasyānnāmno maraṁ pātaṁ mūlasthāna prayatnataḥ bhāgineyaḥ ś śrīmān narendra nateḥ parvvatatale rājñaś śrīsūryyavarmmaṇaḥ sa va vāndhavair dāsān deva caturdvidvāraśākendre prāptarājyas sa bhūpatiḥ vānadvirandrakair divas te nu sa teṁvonāmā sa Ācāryyaḥ kyatkandvay·nāmasaṁyutaḥ tatsthāpitan tu lokeśam Vnmū śrīnarendravijayo vyavahārañ cakāra yaḥ sabhāsa tayor vvākyaṁ

928 śaka navami ket· jyeṣṭha śukravāra nu cāre vyavahāra neḥ . toya gati vyavara tta ma ta ti Arthi Oy· pi pratyarthi pra cāy· roḥha neḥha . yal· man· vraḥ mūlasthāna śemabhadra . Ācāryya śri jayendra . Ācāryya narendragarbha . thmer· deśa anumo sthāpanā ri jvan· khñuṁ toy· gaṇā kaṁvrau va nu gaṇā phnvakka nu gaṇā chke nu gaṇā caṁvāssa .

deśa noḥ slāp· . gi vraḥ noḥ nu khñuṁ ta roḥha neḥha Āyatta ta qji Arthi nu qji . lvoḥ ta gi vraḥ rājya ta stāc· dau paramavīraloka gi vraḥ mūlasthān p· An· ta qmā Arthi nu Arthi lvoḥ pi Arthi dau paṅgaṁ ta kaṁmrateṅ· kaṁtvan· Añ· pratyarthi kathā man· vraḥ mūlasthāna nu khñuṁ vraḥ noḥ phoṅṅa syaṅ ta Āyatt· dai gu ta gi chvāk· . riya gaṇā kaṁvrau nu gaṇā phnvakka Oy ta Arthi gaṇā chke nu gaṇā caṁvāssa gi vraḥ mūlasthāna syaṅ ta paripāla didaira . nā vraḥha man· Arthi kathā man· pratyarthi to· vyat· pi māna vraḥ karuṇā ta paramapavitra pre kaṁ pi taṅ·tyaṅ· sākṣi ta pada noḥ dva . 921 śaka daśami ket· jyeṣṭha sauravāra nu mān· vraḥ karuṇā ta paramapavitra mratāñ· khloñ· śri vāgīśvaravarmma pre cuña pandval ta kamrateṅ· Aña vraḥ guru rīya Ācāryya kyāt kandva ña vyavahāra tāp pi salāppa mana kamrateṅ· Añ· Āya vrāc· svaṁ prasāda vraḥ g teṅ· Aña Āya vrāc· . riya gaṇā chke nu gaṇā caṁvāssa bhāga ta tapra pi pratyarthi pre Oy· dau ta Arthi sot· . kamrateṅ· Añ· vraḥ guru pandval· vraḥ śāsana ya Oya vraḥ noḥ nu khñuṁ vraḥ noḥ phoṅa . ta qnau nā kamrateṅ· Añ vraḥ guru pandval· vidyādhipativarmma . kaṁsteṅ· tarāña rpyāṅ· . kaṁsteṅ taṁvvaṅ· . mratāña khloñ· śri vāgīśvara va varmma . mratāña khloña śri kavindravarmma . steṅ· Añ· caṁvo guṇadoṣadarśśi . mratāña khloñ· ta sat· . mratāña khloña śri nr̥pabhaktivallabha Au sabhāsat· . mratāña khloña śri ṅ· catvāri . mratāña khloña śri nr̥pendravarmma chok· jlyak· . 932 śaka navamī ket· karuṇā ta parama pavitra pandval ta khloña vala jalavandha pre cuña pandval ta mratāña śri narendravijaya rājakāryya nā kanmyaṅa vraḥ kralā lqvaṅ· . pre Oya gaṇā kavrau dau ta kamrateṅa śaka pi ket· jyeṣṭha candravāra nu mān· vraḥ karuṇā ta parama pavitra pre khloña kaṁsteṅ· śri kaviśvaravarmma sabhāpati . nu mratāña khloña guṇadoṣa ta pvānna nu mratāñ mratāña khloña śrī mahipativarmma trvāc· vraḥ sabhā pre syaṅ ta yugapat· Āy· vra śri virendravarmma nu mratāña khloña vnaṁ vihāra nu mratāña khloña khloña glāṅ ta pvānna c· taṅvāy ta pvānna pre Oy· khñuṁ bhai pvānna ta mratāñ· śrī narendravijaya va gaṇā kaṁvrau ta dau ta kamrateṅ· Aña Āy· vrac· pre nāṁ dau nau Aṁpala sruk· sre bhūmyākara padaḥ sthāna tel· gaṇā kaṁvrau pre paṁre viṅ ta vraḥ snoṅa gaṇā kaṁvrau ta dau ta kaṁmrateṅ· khñuṁ thnvar· khñuṁ bhāga mvāya Āyatta ta gi bhāga mratāñ· khloñ· kanmyaṅ· kṣana man· saṁroṅ· qcās· bhaktiya ruva man· pek· hoṅ· qyak pi

. ta gi vraḥ rājya dhūli vraḥ pāda kamrateṅ· Añ· śrī yaśovarmmadeva ta stac· dau paramaśivaloka gi nu ji loñ· narendragarbha qji yeṅ· ta khloñ· la ta nu qji qnak· sāṁ va nu mratāñ· śri parākramasiṅha ta qji qnak· cvār· c· parihāra gaṇa vraḥ neḥ Āy· saṁmroṅ· nu saṁphsauva nu purā pura ta kanloṅ· kamrateṅ· Añ· nidrāgrāma . Āya samroṅ· dau nidrāgrāma raṅko thlvaṅ· I paryyaṅ· mās· III canlyāk· nu troṅ· ta gi 830 śaka gi nu kaṁsteṅ· śri pr̥thivanarendra nu mratāñ· pā paṅga thpvaṅ· nivedana mān· vraḥ karuṇā ta paramapavitra steṅ· Āy· saṁmroṅ· vraḥ noḥ phoṅ ta praśastha leṅ· vvaṁ vrīhi paryyaṅ· viṣaya caña la phoṅ· nā dika ka vraḥ rā srāca . viṅ· e vraḥ Āy· saṁmroṅ· . vvaṁ Āyatta ta vnaṁ nu kaṁloñ qnak· y· nidrāgrāma . vvaṁ Āc ti kvan· cau yajamāna padā pre ta kāryya vraḥ parapāla gus· . manna mra ḥ gi qnak· tel· lvāc· dau . man· kamrateṅ· kaṁtvan· Añ· śri sūryyavarmma deva sakala svey· vraḥ dharmmarājya lvoḥ ta gi 932 śaka pandval· ta vraḥ sabhā nu mratāñ· śrī narendravijaya pre thve praśasta neḥ roḥha śākha pūrvvāpara bhūmi nu vraḥ khñuṁ vraḥ neḥ Āy· samroṅ· phoṅa nu kalpanā santāna nu kalpanā mratāñ· śri narendravijaya māk· sthāpanā Āy· samroṅ· .

. santānakalpanāṁ pūrvvāṁ kr̥tvā punar akalpayat· narendravijayaś śrimān· bhaktir ae . nidrāgrāmāmare śvetatandulakhārikāḥ vastrāṇy ā ghr̥ gughe diśet tadā . saṁvarddhayanti ye puṇyaṁ putrapautrās svavāndhavāḥ svarggaṁ gacchantu hiṅsanti nirayaṁ nityam āvasan· .
mūlasthān mūlasthāna sākṣi sākṣī pre rpyāṅ· rvyāṅ· mahipativarmma mahipatindravarmma vra vra bhūmyākara padaḥ bhūmyākara neḥ padaḥ pi piy

The eidtion of Sotheara Vong has only two faces, A and B.

Edited by Sotheara Vong (205-214) in Roman and Khmer scripts with a Khmer translation; the variants of reading are taken from both the Roman and Khmer scripts; re-edited here by Gerdi Gerschheimer, Dominique Soutif and Chloé Chollet from the estampage EFEO n. 1664, n. 1679 and n.1680.

205-214