Stela of unknown provenance at Battambang Musuem (K. 1353), 893 Śaka EpiDoc Encoding Kunthea Chhom intellectual authorship of edition Dominic Goodall Kunthea Chhom DHARMA Siem Reap DHARMA_INSCIK01353

This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Kunthea Chhom.

2019-2025
DHARMAbase

The lettering is characteristic of the tenth century CE.

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the inscription
. . 893 śaka Oṁ Oṁ namo śivāya . . . namaś śavdaguṇāyāstu vyatītendriyavartmane viśvato vyaśnuvānāya vyomarūpāya śambhave Unmanā yā satī kāntā nitāntaśivasaṅgatā jagaddhitāya śāśaktu sā śaktir acalātmajā śrīkamvujendrasantāna -santānakamahīruhaḥ sutaś śrījayavarmmeti yaś śrīrājendravarmmaṇaḥ kāladoṣāmvudhau magnā durgge gambhīrabhīṣaṇe prāpya pāram ivottuṅgaṁ yaṁ samāśvasiṣuḥ prajāḥ praṇayāvanate kr̥tsne campādhīśādirājake kevalaṁ guṇavatprītyā nojjhāñ cāpañ cakāra yaḥ smarayat smarasaundaryyaṁ saundaryyaṁ yasya nirmmalam· nūtanām akaron nūnam anūnām aratiṁ rateḥ ḥ dakṣiṇāpathavinyasta -sāras siddhiprado rthinām· yuktaṁ yo yuktinipunaiś śrīparvvata Itīritaḥ dūre yeṣāṁ manāṅsīmām aspr̥kṣan· kṣmāṁ mahībhr̥tām· Ādarśanapathāt teṣāṁ yaṁ saṁprāpya śirāṁsi tu prāyaśo durvvidagdhānāṁ pārthivānāṁ layan dadhat· Adbhis tulyam ajany ugraṁ tejo yasyāpi dussaham· jāgrataḥ prativarṣāntaṁ śaureś śrīr anurāgiṇī yasya nityapravuddhasya kathābhir mmā sma katthyata vr̥ddho pi pādahīno pi rājadharmmaḥ kalau yuge yaddaṇdanītim ālamvya pravr̥tto skhalitaṁ pathi tasya rājādhirājasya surarājasamadyuteḥ ḥ yaś śaivadīkṣāvidhinā śāstānugrāhako guruḥ śrīyaśovarmmaputrasya pautrasya śrīndravarmmaṇaḥ śrīharṣavarmmaṇo rājño dauhitro yo graṇīs satāṁ dhiyā gotreṇa tulyasya puruhūtapurodhasā dāmodarākhyaviprasya vahvr̥casyātmajaś ca yaḥ prakāśarūpās saṁprāpya suprasannan nisarggataḥ Arkatviṣa Ivādarśaṁ yaṁ vidyā vyadyutan bhr̥śam· bhaktyāṣṭapuṣpikāṁ śaivīṁ havīṁṣi ca havirbhuji yogañ ca pratyahaṁ yogyas svapoṣam iva yo 'puṣat· hiraṇyāni ca vāsāṁsi kuṇdodhnīr ggāś ca parvvasu yaḥ pratigrāhayām āsa māsi māsi dvijanmanaḥ sadā yaś cāntikasadā rājñā śrījayavarmmaṇā māyūracchatrasauvarṇna -dolādyais satkr̥taḥ kr̥tī ye vr̥ṁhayanty alpadhiyāṁ kulavidyādayo madam· vyanīnaśat tair yugapat pareṣām ātmanaś ca yaḥ pātañjalīye kānāde kṣapādakapilāgame bauddhe vaidye tha gāndharvve jyautiṣe nayate sma yaḥ Ākhyāyikākr̥tir abhūt svadeśe yadupakramam· nānābhāṣālipijñaś ca prayoktā nāṭakasya yaḥ śivaliṅgāny anekāni sārccāny āśayam ambhasām· sthāpayām āśramāṁś cāsa yaś ca liṅgapurādiṣu tasya yajñavarāhasya vidyānāṁ pāradr̥śvanaḥ khyāto viṣṇukumārākhyas sodaryyo yo jaghanyajaḥ yasyāmr̥tttamayīṁ vidyā -jyotsnāṁ vaktrakumudvatī nirggatāṁ guruvaktrendoḥ pāyaṁ pāyam ajr̥mbhata kr̥tsnāni śavdaśāstrādi -śāstrāṇi sakalāḥ kalāḥ śaivañ ca gauravaṁ yogaṁ bhrātur jyeṣṭhād avāpa yaḥ vidyāsantatyavicchittyai kr̥tsnāṁ vr̥ttiñ ca kāśikām· pārameśvarapūrvvāñ ca yo 'likhac chivasaṁhitā mahāguṇair anekair yyo guruṇā prāg vibhūṣita hemadolādivibhavair bhūyaḥ kamvujabhūbhr̥tā tābhyām ācāryyavaryyābhyāṁ vyāptāśābhyāṁ yaśoṅśubhiḥ bhrātr̥bhyāṁ sthāpitaṁ liṅgam idaṁ śaivaṁ yathāvidhi

All the stanzas of this inscription are found in the stela of Prasat Banteay Srei K. 842, except the last three ones Stanzas XXIX-XXXI.

The compound śavdaśāstrādi in the stanza XXV is śavdavidyādi in K. 842.

Preliminarily edited by Dominic Goodall and Kunthea Chhom from the photo AMPP 2503.