Stela of Vat Prei Krabas (K. 1401), 948 Śaka EpiDoc Encoding Kunthea Chhom intellectual authorship of edition Sotheara Vong Dominique Soutif Kunthea Chhom DHARMA Siem Reap DHARMA_INSCIK01401

This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Kunthea Chhom.

2019-2025
DHARMAbase

The lettering is characteristic of the eleventh century CE.

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Updating the edition Adding paleographical remark Initial encoding of the inscription

948 śaka ta gi . mvāy· kaieta vaiśākha Ādityavāra nu Añ· ta jmaḥ vāp· sthāpanā śivaliṅga Āsana kamrateṅa jagata liṅgapūra duka vraḥ paryyāṅ· ta dau ta kamrateṅa jagata liṅgapūra sruka sre khñuṁ 4 si kañyāva si kakura tai kañcū tai tirtha thmur· 7 ceḥ cin· I ratnapara II cāmra I laṃveṅ· I srajaṅ· 4 māsa sliṅ· I II neḥ ta gi Añ· nau syaṅa man· Oy· ta vraḥ kamrateṅ· Añ· śivaliṅga gi jmaḥ khñuṃ kata duka vraḥ paci riṅa jmaḥ rudraśrama ta jvon· khñuṃ kantai I vāp· sampura gmaka I paraya vlaḥ IIII Aṃvala vlaḥ samayuga vāp· śivadhārmma nu vāp· naḥha nu vāp· bhima nu vāp· nita nu vāp· mau neḥ qnāka neḥ syaṅ· ta Oy· ta bhūmya neḥ ta Añ· raṅko liḥ II qvār· II sme pratipakṣa vvaṁ Āc ti mān· nā Āyatva dai ti leṅ· kamrateṅa jagata liṅgapūra nau qnāk· ta pideya dhārmma neḥ ta roḥha neḥha ge dau ta naraka nu santāna hoṅ· nau qnāk ta cval· Aṅgvay· ta sruka neḥ ta jmaḥ rudraśrama syaṅ· ta paripāla dhārmma neḥha sre man· Aña Oy· jmaḥ śivanāyave taiya vrāhma

paryyāṅ· payyka ta jvon· jvon nu vāp· nita nu vāp· mau nu vāp· mau neḥha neḥ E

First edited by Sotheara Vong (196-201) and reedited by him (241-245) in Roman and Khmer scripts with a Khmer translation; the variants of reading are taken from both the Roman and Khmer scripts; re-edited here by Dominique Soutif and Kunthea Chhom with the estampage in the publication.

196-201