933 śaka navamī ket· bhadrapada Ādityavāra . neḥha gi roḥha vaddhapratijñā yeṅ· ta Aṁpāla neḥha nā bhāga tamrvāc· catvāri syaṅ ta śapathavelā kāt tai thvāy·
Āyuḥ nu kr̥tajñabhakti yeṅ ta śuddha ta dhūli vraḥ pāda kamrateṅ· kaṁtvan· Añ· śrī sūryyavarmmadeva ta sakala svey· vraḥ dharmmarājya nu 924 śaka vnek ni ta vraḥ
vleṅ· vraḥ ratna nu vrāhmaṇācāryya . yeṅ· vvaṁ paṅgaṁ ta kaṁrateṅ· phdai karoṁ ta dai ti ley· vvaṁ khmāṅ ni vvaṁ saṁ nu khmāṅṅa vvaṁ thve drohaprakāra phoṅ· . nau Aṁpāla
Aṁve phala kr̥tajñabhakti ta dhūli vraḥ pāda kamrateṅ· kaṁtvan· Añ· śrī sūryyavarmmadeva noḥ gi pi yeṅ· Udyoga thve . daha mān· caṁpāṅṅa yeṅ· Udyoga chpā
ṅṅa nu sarvvātmaṇā vvaṁ sṅvan ta Āyuḥ hetu bhaktiy· vvaṁ rat leṅ caṁpāṅ· . daha qyat· caṁpāṅṅa pi yeṅ· slāp· nu svayaṁvyādhi muh ni leṅ· phala qnak ta svāmibhakti mān ta
yeṅ· . daha Āyuḥ yeṅ· Āc· dan ta vraḥ rājakārrya velā lvoḥ ta kāla nau prakāra leha yeṅ· slāp· hetu bhaktiy· gi pi yeṅ· thve . daha mān vraḥ rāja-
kāryya nā kamrateṅ· kaṁtvan· Añ· pandval· pi pre yeṅ dau nā ta chṅāy· pi mān· varttamāna ta l̥ sveṅ· pi tyaṅ· vastu ta vyakta thve roḥha vaddhapratijñā didai ra . daha yeṅ· ta
Aṁpāl· neḥ mān ta nu vvaṁ thve roḥ vaddhapratijñā neḥha riya kamrateṅ· phdai karoṁ ta svey· vraḥ dharmmarājya caṁnyara svaṁ leṅ· Oy· rājabhaya ta yeṅ· leṅ· vvaṁ mvāy· prakāra .
daha yeṅ· mān ta kapata pi vvaṁ phgat· roḥ vaddhapratijñā ta roḥha neḥha leṅ· yeṅ· jā ta dvātriṁśanaraka tarāp· vraḥ candrāditya mān· leya . daha yeṅ· thve roḥha vaddhapra
tijñā neḥha ta śuddha leṅ· kamrateṅ· phdai karoṁ pre paripālana vraḥ punya sruk· deśa yeṅ· leṅ· saṁpūraṇa qnau ta kule yeṅ· hetu yeṅ· svāmibhakti ta dhūli vraḥ pāda
kamrateṅ· kaṁtvan· Añ· śrī sūryyavarmmadeva ta sakala svey· vraḥ dharmmarājya nu 924 śaka . riya phala qnak ta svāmibhakti leṅ· mān ta yeṅṅa Aṁvi Ihaloka dau lvoḥ paraloka .yasaṅgey
vvaṁ phgat bhaktiya ta dhūli vraḥ pāda kamrateṅ kaṁtvan Añ śrī sūryyavarmmadeva roḥh neḥh kamrateṅ phdai karom ta svey vraḥ dha
rmmarājya sṭhā bhūmi pi nu kila . toy pūrvva tarāp thpal saṁroṅ Aṁvil dum . toy dakṣiṇa tarāp gol chdiṅ . toy paścima
toy Uttara tarāp jraloṅ jeṅ Antvaṅ . kaṁnuṅṅ caṅvāt taṅgey Aṅka dau nā kanmyaṅ vraḥ kralā laqvaṅ .
vnaṁ . mratāñ khloñ
mratāñ khloñ śrī Uddhatavīraparākrama
sruk cār so . mratāñ khloñ
mratāñ khloñ śrī vīravijaya sruk kroṅ chlaṅ drakas . mratāñ khloñ śrī nr̥pendra
ndrasiṅha sruk vraḥ gaqāṅ nu śivaliṅga stuk jvik le . mratāñ śrī vīrasaṅgrāma sruk
sruk nlai . mratāñ khloñ śrī nr̥pabhaktivīrarasiṅha jalapura sruk vrai
ndravīra sruk vinau . mratāñ śrī vīrasamartha sruk curmmoṅ le vnaṁ . mratāñ khloñ śrī raṇarājasiṅha sruk so
nu caṁnat phle gi . mratāñ khloñ śrī vīrasamartha sruk dhalā kansiṅ . mratāñ śrī nr̥pabhaktivīra sruk
sruk Aṅgol . . mratāñ khloñ śrī mahendravīra sruk jeṅ chdiṅ nu caṁnat phle gi . mratāñ
nu caṁnat phle gi . mratāñ śrī narendraparākrama sruk Anaṅgapura . mratāñ śrī vikramavīra sruk jaṁnyak ti . mra
tāñ sruk vloṅ caṁnat stuk veṅ . mratāñ śrī dharanendravīra sruk ptac . mratāñ śrī Uddhatavīraparākrama sru
k rdrāyuddha sruk jalavandha . mratāñ śrī samarthavikrama sruk stuk rvvah . mratāñ śrī vīraparākrama sruk kaukvān
ndravīra vlak sruk dyāṅ . mratāñ śrī vīraparākrama sruk n t svarggapura . mratāñ śrī vīravijaya sruk
yuddha sruk kaprā . mratāñ khloñ śrī Uddhatavīra sruk caqāl tr̥ sruk Udyāna . mratāñ śrī bhuvanāditya sruk
śrī Uddhatakesari sruk chdiṅ gragyar . mratāñ śrī narendrāyuddha
parākrama sruk vrai tpeṅ . mratāñ śrī nr̥pendravīra sruk śambhugrāma . mratāñ śrī narendrāyuddha sruk
ndrāyuddha sruk pa oṅ . mratāñ śrī vīrasamartha sruk samabhūmi jeṅ vnaṁ . mratāñ śrī vīraparākrama sru
k śrī narendrāyuddha sruk caṁnat trakāl . mratāñ śrī vīrasamartha sruk tanloḥ . mratāñ śrī kr̥tajñavallabha sru
k samartha sruk vraḥ phcik . mratāñ śrī narendrāyuddha sruk kal tāṅ . mratāñ śrī vīravikryāta sruk kuti .
. mratāñ śrī Uddhatavīra sruk cek teṁ saṁmroṅ . mratāñ śrī kr̥tajñavīra sruk jeṅ chok
kantol . mratāñ śrī raṇabhaktivīra sruk madhurapura . mratāñ śrī jayendravīra sruk
mratāñ śrī sruk daṁdauv . mratāñ śrī jayendravīra sruk draloṅ . mratā
ñ sruk kureṅ . mratāñ śrī Uddhatavīra sruk gaqāṅ marāk . mratā
ñ jeṅ loṅ . mratāñ śrī vīraparākrama sruk karoṁ thnal . mratāñ
sruk lo . mratāñ śrī mahendraparākrama sruk kantāl vala ta phatal . mratā
ñ nu caṁnat phle gi . mratāñ śrī nr̥pendravīra sruk caṁnat kantāl . mratāñ śrī vīravija
mratāñ khloñ śrī nr̥pabhaktivīra sruk thpal krasāṅ . mratāñ khloñ śrī
sruk samr̥ddhipura . mratāñ khloñ śrī vīravijaya sruk thpal vinauv
933 śaka, neuvième jour de la lune croissante de Bhadrapada, dimanche. Voici notre serment : Nous tous appartenant à la division des tamrvāc de quatrième classe, au moment de jurer, nous coupons nos mains et offrons notre vie et notre dévotion reconnaissante, sans faute, à S.M. Śrī Sūryavarmadeva qui jouit complètement de la royauté légitime depuis 924 śaka, en présence du Feu sacré, du Joyau sacré, des brâhmanes et des ācārya. Nous ne révèrerons pas d'autre souverain que lui ; nous ne lui serons pas hostiles, et nous ne serons pas complices de ses ennemis ; nous ne commettrons aucun acte susceptible de lui nuire. Tous les actes qui sont le fruit de notre dévotion reconnaissante envers S.M. Śrī Sūryavarmadeva, nous nous efforçerons de les accomplir. En cas de guerre, nous nous efforcerons de combattre de tout notre cœur, de ne pas nous attacher à la vie ; par dévotion envers le roi nous ne nous enfuirons pas hors du combat. Si, à défaut de guerre, nous mourons de maladie, ainsi puissions-nous obtenir la récompense des gens dévoués à leur maître. Si notre existence reste au service du roi, lorsque viendra l'occasion de mourir en service, par dévotion nous le ferons. S'il y a une affaire de service pour laquelle Sa Majesté le roi nous ordonne d'aller au loin, parce qu'il y a un événement dont il a entendu parler, nous chercherons à connaître la chose en détail, et à tenir chacun notre serment. Si parmi nous tous, il y en a qui ne tiennent pas ce serment, nous demandons que les souverains qui règneront à l'avenir leur infligent les supplices royaux de plus d'une façon. Si parmi nous il y a des traîtres qui ne tiennent pas exactement ce serment, puissent-ils renaltre dans les trente-deux enfers, aussi longtemps que dureront le soleil et la lune. Si nous tenons sans faute ce serment, que le souverain donne des ordres pour l'entretien des fondations pieuses dans nos pays et la subsistance de nos familles, parce que nous sommes dévoués à notre maître S.M. Śrī Sūryavarmadeva qui jouit complètement de la royauté légitime depuis 924 śaka. La récompense des gens dévoués à leur maître, puissions-nous l'obtenir depuis ce monde-ci jusqu'en l'autre monde.
Lines 1-11 of the inscription constitute a formula of oath which was found in seven other inscriptions of the eastern gopura of the Royal Palace and the inscription at Prasat Khleang South [K. 467](DHARMA_INSCIK00467.xml). George Cœdès' edition of lines 1-11 is a reconsitution from all the inscriptions.
There are a space of two lines between lines 47 and 48.