Oath of loyalty sworn to King Sūryavarman I at Prasat Khleang South (K. 467), 933 Śaka EpiDoc Encoding Kunthea Chhom intellectual authorship of edition George Cœdès Kunthea Chhom DHARMA Siem Reap DHARMA_INSCIK00467

This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Kunthea Chhom.

2019-2025
DHARMAbase

The lettering is characteristic of the eleventh century CE.

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the inscription

933 śaka navamī ket· bhadrapada Ādityavāra . neḥha gi roḥha vaddhapratijñā yeṅ ta Aṁpālla neḥha nā bhāga neḥha nā bhāga tamrvāc· catvāri syaṅ ta śapathavelā kāt tai thvā Āyuḥ ta dhūli vraḥ pāda kamrateṅ· kaṁtvan· Añ· śrī sūryyavarmmadeva ta sakala svey· vraḥ dharmmarājya nu 924 śaka vnek ni ta vraḥ vleṅ· vraḥ ratna nu vrāhmaṇācāryya phoṅṅa . yeṅ· vnaṁ paṅgaṁ ta kaṁmrateṅ· phdai karoṁ ta dai ta leya vnaṁ khmāṅni vnaṁ saṁ nu khmāṅṅa vvaṁ thve drohaprakāra phoṅ· . nau Aṁpāla phala ta taṅgala bhaktiya ta dhūli vraḥ pāda kamrateṅ· kaṁtvan· Añ· śrī sūryyavarmmadeva noḥ gi pi yeṅ· Udyoga thve . daha n· caṁpāṅṅa yeṅ· Udyoga chpāṅ· nu sarvvātmaṇā vvaṁ sṅvan· ta Āyuḥ hetu bhaktiya vvaṁ ta leṅ· caṁpāṅ· . daha Ayat· caṁpāṅṅa pi yeṅ· slāp· nu svayaṁvyādhimuhni pi Āyuḥ yeṅ· Ā dan ta vraḥ rājakāryya velā lvoḥ ta kāla nau prakār leha yeṅ· slāp· hetu bhaktiya gi pi yeṅ· thve daha mān· vraḥ rājakāryya nā kaṁmrateṅ· kaṁtvan· Añ· pandval· pi pre yeṅ· dauva nā ta chṅāya pi mān· varttamāna ta l̥ sveṅ· pi tyaṅ· vastu ta dep· thve roḥh vaddhapratijñā didai . daha yeṅ· vvaṁ thve roḥha pratijñā neḥ leya kaṁmrateṅ· phdai karoṁ ta svey· vraḥ dharmmarājya caṁnyara svaṁ leṅ· Oy· rāja bhayata yeṅ· leṅ· vvaṁ mvāy· prakāra . daha yeṅ· kapatta pi vvaṁ phgat· vaddhapratijñā ta roḥha neḥha leṅ· yeṅ· jā ta dvātriṁśanaraka tarā· vraḥ candrāditya mān· leya . daha yeṅ· thve roḥha vaddhapratijñā neḥ ta śuddha svaṁ leṅ· kaṁmrateṅ· phdai karoṁ pre paripālana vraḥ punya sruk· deśa yeṅ· leṅ· saṁpūraṇa qnau ta kule yeṅ· hetu yeṅ· svāmibhakti . riya phala qnak ta svāmibhakti leṅ· mān· ta yeṅṅa Aṁvi Ihaloka dau lvoḥ paraloka . mratāñ· khloñ· śrī vīravarmma sruk rudrā . mratāñ· khloñ· śrī bhuvanādhipativarmma sruk kandoḥ . mratāñ· khloñ· śrī bhūpe sruk· travāṅ· khluṅ· . mratāñ· khloñ· śrī jayendrādhipativarmma sruk· gadul· . mratāñ· khloñ· śrī vīravarmma sruk· chok· daṅdrāṅ· . mratāñ· khloñ· varmma sruk· rvvāṅ· . mratāñ· khloñ· śrī vīrendrārimathana sruk· vnur· vinauv . mratāñ· khloñ· śrī vīraparākrama sruk· stuk· kok· . mratāñ· khloñ· sruk· travāṅ· khluṅ· kanmyaṅ· . mratāñ· khloñ· śrī nr̥patīndrāyuddha sruk· tarāñ· syāṅ· . mratāñ· khloñ· śrī nr̥pendraparākrama sruk· thpāl· mratāñ· khloñ· śrī vīraparākrama sruk· chok· daṅdrāṅ· sot· . mratāñ· khloñ· śrī rājendrāyuddha sruk· dhanavāha . mratāñ· khloñ· śrī sruk· trī . mratāñ· khloñ· śrī samarendravīra sruk· rāṅgapūra . mratāñ· khloñ· śrī Uddhattavīraparākrama sruk· jeṅ· chdiṅ· . mratāñ· khloñ· śrī vikhyāta sruk· velā khtāṁ . mratāñ· khloñ· śrī nr̥pendrārimathana sruk· paṁruḥ . mratāñ· khloñ· śrī samarādhivikrama sruk· khnāy· krā . mratāñ· khloñ· śrī narendrāyuddha sruk· gqāṅ· kandin· . mratāñ· khloñ· śrī Uddhattavīraparākrama sruk· cvār· It· . mratāñ· khloñ· śrī samarādhivikrama mratāñ· śrī nr̥patīndrāyuddha sruk· trāṁ dāha . mratāñ śrī vikramasiṅha sruk· rvvāṅ· . mratāñ· narendrārimathana sruk· ṅ· . mratāñ· śrī vīrasaṅgrāma sruk· sranā . mratāñ· śrī samaravīra sruk· mratāñ· śrī vīraparākrama sruk· keḥ kvān· . mratāñ· sruk· gaṅgā . mratāñ· śrī guṇabhaktivīra sruk· caṁkā sdāṅ· . mratāñ· śrī vikramavīra sruk· rlaṁ daṁnap pāk· . mratāñ śrī Uddhattavīrasiṅha sruk· chdyār· . mratāñ· śrī nr̥pabhaktivīra travāṅ· khluṅ· . mratāñ· śrī nr̥patīndrārimathana travāṅ· khluṅ· . mratāñ śrī nr̥patīndrārimathana travāṅ· khluṅ· . mratāñ· śrī narendrāyuddha travāṅ· khluṅ· sot· . mratāñ· śrī vīre sruk· khloṅ· tuṁ . mratāñ· śrī mahendravīra sruk· bharova phtir· . mratāñ· śrī narendravīra sruk· thpal· jmasa . mratāñ· śrī narendrāyuddha sruk· kul·raṅ· . mratāñ· śrī samaravīra caṁnat· śreṣṭhanivāsa . mratāñ· śrī jayendravīra sruk· samr̥ddhapura . mratāñ· śrī samaravīra sruk· canhvar· jrau kantāl· . mratāñ· śrī Uddhattaparākrama sruk canhvar· jrau le . mratāñ· śrī kr̥tajñavīra sruk canhvar· jrau karoṁ . mratāñ· śrī samarendravīra sruk· thpal· svāy· . mratāñ· śrī vīraparākrama sruk· cuṅ· chok· . mratāñ· śrī vīraparākramasiṅha sruk· kradun· . mratāñ śrī dr̥ḍhabhaktiśūra sruk· maheśvarālaya mratāñ· śrī saṅgrāmadāruṇa sruk· kāmadhenu . mratāñ· śrī Uddhattavīra sruk· vikramapura . mratāñ· śrī nr̥pabhaktiśūra sruk· drardaṁ . mratāñ· śrī raṇarājasiṅha sruk· daṁnap pāk· . mratāñ· śrī vijayendravīra sruk· cavalagrāma mratāñ· śrī naravīra sruk· tāṁ svāy· . mratāñ· śrī saṅgrāmadāruṇa sruk· teṁ svāy· saṁsāṁ . mratāñ· śrī nr̥pabhakti

cvār· It· cvar It svāy· svāḥ

933 śaka, neuvième jour de la lune croissante de Bhadrapada, dimanche. Voici notre serment : Nous tous appartenant à la division des tamrvāc de quatrième classe, au moment de jurer, nous coupons nos mains et offrons notre vie et notre dévotion reconnaissante, sans faute, à S.M. Śrī Sūryavarmadeva qui jouit complètement de la royauté légitime depuis 924 śaka, en présence du Feu sacré, du Joyau sacré, des brâhmanes et des ācārya. Nous ne révèrerons pas d'autre souverain que lui ; nous ne lui serons pas hostiles, et nous ne serons pas complices de ses ennemis ; nous ne commettrons aucun acte susceptible de lui nuire. Tous les actes qui sont le fruit de notre dévotion reconnaissante envers S.M. Śrī Sūryavarmadeva, nous nous efforçerons de les accomplir. En cas de guerre, nous nous efforcerons de combattre de tout notre cœur, de ne pas nous attacher à la vie ; par dévotion envers le roi nous ne nous enfuirons pas hors du combat. Si, à défaut de guerre, nous mourons de maladie, ainsi puissions-nous obtenir la récompense des gens dévoués à leur maître. Si notre existence reste au service du roi, lorsque viendra l'occasion de mourir en service, par dévotion nous le ferons. S'il y a une affaire de service pour laquelle Sa Majesté le roi nous ordonne d'aller au loin, parce qu'il y a un événement dont il a entendu parler, nous chercherons à connaître la chose en détail, et à tenir chacun notre serment. Si parmi nous tous, il y en a qui ne tiennent pas ce serment, nous demandons que les souverains qui règneront à l'avenir leur infligent les supplices royaux de plus d'une façon. Si parmi nous il y a des traîtres qui ne tiennent pas exactement ce serment, puissent-ils renaltre dans les trente-deux enfers, aussi longtemps que dureront le soleil et la lune. Si nous tenons sans faute ce serment, que le souverain donne des ordres pour l'entretien des fondations pieuses dans nos pays et la subsistance de nos familles, parce que nous sommes dévoués à notre maître S.M. Śrī Sūryavarmadeva qui jouit complètement de la royauté légitime depuis 924 śaka. La récompense des gens dévoués à leur maître, puissions-nous l'obtenir depuis ce monde-ci jusqu'en l'autre monde.

Lines 1-11 of the inscription constitute a formula of oath which was also found in eight other inscriptions of the eastern gopura of the Royal Palace, ie. K. 292-1 through K. 292-8. George Cœdès' edition of lines 1-11 is a reconsitution from those inscriptions.

First edited by George Cœdès (209-210, 217-219) with a French translation of lines 1 to 11, re-edited here by Kunthea Chhom from the estampage EFEO n. 31.

209-210, 217-219