Northern doorjamb of Prasat Khleang (K. 542), 928 Śaka EpiDoc Encoding Kunthea Chhom intellectual authorship of edition George Cœdès DHARMA Siem Reap DHARMA_INSCIK00542

This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Kunthea Chhom.

2019-2025
DHARMAbase

The lettering is characteristic of the eleventh century CE.

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the inscription

śrīddhas tapasvīśvarapaṇḍitapadmārccaṇatatp dvividhārghyam eśvarā śrī sūryyātrisi ākarān· sarvvāṅs tān samāsa

ādi- tyavāra nu khloñ· ñ· śrītapasvīśvarapaṇḍita kalpanā ta kṣetra tat chlteṅ· A- ñ· śrītapasvīśvarapaṇḍita vaddhapratijñā . pi thvāy· phala vraḥ pāda kamrateṅ· Añ· śrīsūryyavarmmadeva vraḥ karuṇā prasāda tulā 4 jyaṅ· II vaudi 10 sbok· kaṭāha jyaṅ· 10 rdeṣ· 40 thniṁ canlyak· 10 candana tulā I jyaṅ· 20 tulā II jyaṅ· ta gi 928 śaka nu kamrateṅ·· bhūmi cvar· saṁñā nu bhūmi vraḥ kamrateṅ· Añ· vraḥ kamrateṅ· Añ· tapasvīśvarapaṇḍita thvāy· mvāy· lagna nu kaśvara pratiṣṭhā nā hema s ta bhūmi cvar· saṁñā vraḥ kamrateṅ·· cvar· saṁñā . ti pūrvva . ti Āgneya vraḥ nair̥tiya gol· ti Īśāna śrītapasvīśvarapaṇḍita bhāga ti kalpanā nair̥tiya dau liṅgapura . bhāga paścima Oy· vraḥ śivaliṅga vnaṁ so bhāga Īśāna dau vraḥ dau ta kule . caṁnāṁ . ti dakṣiṇa prasap· nair̥tiya prasap· gol ta gi ti vāyavya prasap· I ti Uttara prasap· vraḥ II ti thve pañca ti paścima dau śrī ti Uttara dau śivapāda paścima noḥ ta vyar· . Aṁpāl· nu caṁnāṁ kalpanā II phsam· raṅko thlvaṅ· 10 ha ti vraḥ kamrateṅ· Añ· paripālana Oy· caṁnāṁ ta roḥha neḥha . nau ru ṅ· lvoḥ mahāsaṁhāra . nau ru ge ta lap· kalpanā neḥ .

Edited by George Cœdès (3221-224) without translation.

3221-224