This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Kunthea Chhom.
The lettering is characteristic of the eleventh century CE.
The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
śrī sūryyavarmmadeva stac· vraḥ caturdvāra vraḥ śrī yaśodharapurī pi kaṁsteṅ· Añ
nā Eka paṅgaṁ thpvaṅ· nivedana man· loñ· varmmaśiva cau toy· mātr̥pakṣa nai steṅ· Añ· nandikācārya Ācārya pra-
dhāna vraḥ guru vraḥ pāda ta stāc· dau Īśvaraloka thvai Āśrama mvāy
śrī bhadreśvaranivāsa kaṁnuṅ
sthāpanā vraḥ paryyaṅ· ta gi jvan· bhūmi noḥ bhāga mvāy
l· thpal·
ṅ
Eka sruk
ṅ· Añ· śrī vāgīśvarādhipativarmma
Āyatta ta qnak ta khloñ ni nā vraḥ kamrateṅ Añ· ta parameśvara
phoṅ· nau Aṁpālla varṇnāśrama Aṅgvāy· kaṁnuṅṅa bhūmi noḥ Āyatta ta qnak ta stap· varttamāna Āśrama noḥ gus· vvaṁ
Āc ti khloñ· hau pi pre ta ṅār
ta roḥha neḥha dau liṅgapura
guḥ gi ta Āc· sāṁ ta gi
r
tanā ta nānāprakāra ta dvātriśanaraka Anantakalpa
gi paraloka devatā phoṅ· pūjā nu sukhaiśvaryopabhoga phoṅ· Āy· svargga Anantakalpa
ṅ· Añ· nandikācāryya dār· vraḥ karunā prasāda ti pūrvva chloṅ
ta muṁ Añcann
tarāp
me
vyar· ti steṅ· Añ· nandikācāryya dār
jeṅ· vraḥ tatāka jaṁhvat· vyar
jeṅ· vraḥ tatāka sot· jaṁhvat· pramvāy· ti pūrvva noḥ ti duñ· ta vāp· kān· vāp· cāmpa varṇa kotihoma nu sru
muṁ qleṅ·
rāyana kvan
ti duñ· ta mūla vikrānta nu dop· vlaḥ
ñ· ta vraḥ dvāt· jaṁrās· sru
vaudi
krapi
sru
noḥ tai kan·soṁ nu kvan
kamrateṅ· jagat· tai paroṅ· ti loñ· vrau kule loñ· bhasmaśiva phoṅ
thve pūjā kamrateṅ· jagat· liṅgapura roḥha kalpanā
934 Śaka, cinquième jour de la lune croissante de Phālguna, vendredi, nakṣatra Kr̥ttikā, S.M. Śrī Sūryavarmadeva se trouvant aux Quatre Portes saintes de Śrī Yaśodharapurī, Kaṁsteṅ Añ Śrī Vāgīśvaradhipativarman,
Sous ce règne, il a institué une
Les prestations annuelles à fournir à l'āśrama sont 5
Il ordonna de planter les bornes de cette terre. Qu'elle ne relève pas de l'autorité des gens qui sont khloñ au service de K.A. Parameśvara. Qu'on ne les appelle pas pour les faire travailler, qu'on n'exige pas d'eux le ricin. Que les gens de diverses classes
Les religieux se conformant à la Loi, qui protègeront
Dimensions de la terre que Steṅ Añ Nandikācārya a obtenue de la faveur royale :
Rizières que Loñ Varmaśiva a achetées pour offrir à cet āśrama au pied du saint bassin : deux parcelles achetées à Vāp Dharma, Vāp Vaṁ, Vāp Ap de la corporation des Minapracanda
Esclaves achetés par Loñ Varmaśiva :
Esclaves provenant de la lignée de Loñ Varmaśiva
Edited by George Cœdès (