Doorjambs of Prasat Car (K. 708), 916 Śaka EpiDoc Encoding Kunthea Chhom intellectual authorship of edition George Cœdès Kunthea Chhom DHARMA Siem Reap DHARMA_INSCIK00257

This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Kunthea Chhom.

2019-2025
DHARMAbase

The lettering is characteristic of the tenth century CE.

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the inscription

. . . 901 śaka pañcamī ket· jyestha toy· candramāsa Ai Ādityavāra puṣyanakṣatra nu mān· vraḥ śāsana dhūli vraḥ pāda dhūli jeṅ· vraḥ kamrateṅ· Añ· śrī jayavarmmadeva ta steṅ· Añ· vraḥ guru kaṁsteṅ· śrī vīrendravarmma kaṁsteṅ· śrī ndrādhipativarmma kaṁsteṅ· śrī mahīdharavarmma pre dau Oy· vraḥ karuṇā prasāda bhūmi Ā chdiṅ· ta tāñ· kamrateṅ· Añ· Āy· qvāy· ta kaṁsteṅ· śrī rājapativarmma ta kaṁsteṅ· śrī narapativīravarmma ta mratāñ· khloñ· śrī jayāyudhavarmma pi cat· sruk· duk· vraḥ pi Oy· ta kule ta strījana phoṅ· Aṅgvay ta gi . vraḥ kaṁrateṅ· Añ· śivaliṅga . vraḥ kamrateṅ· Añ· parameśvara rūpa kaṁsteṅ· śrī rājapativarmma . vraḥ kamrateṅ· Añ· bhagavatī rūpa tāñ· kamrateṅ· Añ· . vraḥ kamrateṅ· Añ· bhagavatī rūpa teṅ· tvan· ta yā kaṁsteṅ· śrī narapativīravarmma mratāñ· khloñ· śrī jayāyudhavarmma . saṁ gaṇa nu kamrateṅ· jagat· śrī bhadreśvara Anrāy· liṅgapura vraḥ kamrateṅ· Añ· nārāyana saṁ gaṇa nu vraḥ kamrateṅ· Añ· śrī campeśvara . . . caṅvātta bhūmi neḥ toy· pūrvva Aṅve chdiṅ· bhūmi travāṅ· vloṅ· ta ti mratāñ· tri khsāc· vlvak· Oy ta kaṁsteṅ· śrī rājapativarmma . toy· Agneya prasap ta gi bhūmi guhe ta ti vāp· hā Āptabhr̥tya nā Eka khcya qnak· paṅgaṁ thpvaṅ· nivedana pi Oy ta kaṁsteṅ· śrī rājapativarmma . toy· dakṣiṇa prasap ta gi caṁnat· steñ· chok· thmo . toy· nairr̥tiya prasap· travāṅ· khbas· . toy· paścima prasap· śivajñāna . toy· vāyavya travāṅ· veṅ· prasap· nu rāmakṣetra . toy· Uttara nu Iśāna prasap· bhūmi kaṁsteṅ· śrī vīrendravarmma . bhūmi nā vāp· vis· bhāgavata ya kaṁnuṅa caṅvāt· neḥ pativarmma paṅgaṁ thpvaṅ· nivedana svaṁ bhūmi mr̥takadhana Āy· ti pi Oy· thnvara ta vāp· vi bhūmi sthalā pravaca ti kaṁsteṅ· śrī narapativīravarmma duñ· nu vodi padigaḥ mās· prāk· krapī ta vāp· Āt· daśādhikr̥ta chmāṁ vraḥ kralā phdaṁ chok· gragyar· . bhūmi bhāga Anle mvāy· toy· paścima ti kaṁsteṅ· śrī rājapativarmma duñ· nu vodi padigaḥ thnap· canlyāk· ta vāp· svasti qnak· vraḥ chpār· . bhūmi travāṅ· khba kaṁsteṅ· śrī rājapativarmma jov· nu vodi padigaḥ thnap· canlyāk· krapī ta gho sarāc· qnak· vraḥ travāṅ· sruk· teṁ tannot· Āy· kantāl· danle nu khñuṁ phle gi ti mratāñ· śrī guṇapaṇdita Oy ta kaṁsteṅ· śrī rājapativarmma man mān· vraḥ śāsana pre sthāpanā rūpa kaṁsteṅ· śrī rājapativarmma ti Oy· paṁre ta rūpa kaṁsteṅ· bhūmi taṁpuṅ· ti vraḥ karuṇā prasāda . bhūmi taṁpuṅ· bhāga mvāy· ti duk· thpal· nu khñuṁ phle gi nāṁ vraḥ paryyaṅ· dau liṅgapura . bhūmi taṁpuṅ· bhāga mvāy· kaṁsteṅ· Añ· vraḥ guru Oy ta kaṁsteṅ· śrī narapativīravarmma sthāpanā vraḥ śivaliṅga ta gi saṁ gaṇa nu liṅgapura sot· . bhāga mvāy· Āy· lOk· Oy· caṁnāṁ raṅko liḥ vyara ta vraḥ vrāhmaṇaśāla . bhāga mvāya Āy· vnura rvyāṅ· Oy· dau paṁre ta vraḥ hemaśr̥ṅgagiri . bhāga mvāya ra soṅ· dau ta vraḥ kamrateṅ· Añ· bhagavatī rūpa teṅ· tvan· ta yā kaṁsteṅ· śrī narapativīravarmma . bhūmi gaṁmryāṅ· ti duñ· ta muṣṭiyudha sthāpanā bhagavatī mahiṣāsura Āsana kanloṅ· kamrateṅ· Añ· Ā- y· Aṅve danle ta gi . bhūmi teṁ slā mr̥takadhana ti steṅ· Añ· vraḥ guru paṅgaṁ thpvaṅ· nivedana Oy· vraḥ karuṇā prasāda sthāpanā śivaliṅga ta gi saṁ gaṇa nu kamrateṅ· jagat· liṅgapura sot· . bhūmi canlattai ti mrateñ· hr̥dayabhāva chmāṁ vraḥ kralā phdaṁ nā trīṇi saṁlāp· tamrya sār nai kaṁsteṅ· vyara hetu cya srūva man· qyat taṁmrya nu soṅ· taṁmrya kaṁsteṅṅa Oya bhūmi canlattai sthāpanā śivaliṅga ta gi saṁ gaṇa nu liṅgapura sot· . bhūmi rlaṁ slut ti vāp· jvāda chmāṁ vraḥ kralā phdaṁ nā do Oy ta kaṁsteṅ· . bhūmi snāṁ thguḥ ti kaṁsteṅ· śrī rājapativarmma duñ· ta vāp· dā vargga dhruvapura nu vaudi padigaḥ canlyāk· krapī sthāpanā vraḥ vighneśa ta gi Oy· kriyā Āy· chdiṅ· . bhūmi rllo ti kaṁsteṅ· duñ· ta vāp· go kanmyaṅ· paṁre nu prākka nu canlyākka pi cat· sruk· duk· khñuṁ Oy ta vraḥ kamrateṅ· Añ· bhagavatī rūpa tāñ· kamrateṅ· Añ· . bhūmi cyat krāṅ· pramān· malyāṅ· ti kaṁsteṅ· śrī narapativīravarmma svaṁ vraḥ karuṇā prasāda pi cat· sruk· duk· khñuṁ ta gi Oy ta vraḥ kamrateṅ· Añ· bhagavatī rūpa teṅ· tvan· ta yā kaṁsteṅ· śrī narapativīravarmma . sruk· ratnaparvvata pramān· bhīmapura ti teṅ· mā ta qnak· khloñ· kaṁsteṅ· śrī rājapativarmma jvan ta vraḥ kamrateṅ· Añ· parameśvara rūpa kaṁsteṅ· śrī rājapativarmma jvan· khñum savālavr̥ddha śata mvāya praṁvyal· bhūmi sthalā pravaca sot· ti mratāñ· khloñ· śrī jayāyudhavarmma duñ· nu graloṅ tai mvāya khāl· prāk· mvāya ṅan· jyaṅ· mvāya jña yau mvāya thnap· yau mvāya ta vāp· Āt· daśādhikr̥ta chmāṁ vraḥ kralā phdaṁ chok· gragyar pi Oy ta vraḥ kamrateṅ· Añ· bhagavatī rūpa teṅ· tvan ta yā mratāñ· khloñ· .

mārggaśira vr̥haspativāra nu mratāñ· khloñ· śrī narapativīravarmma pre y ta kanmvāy· mratāñ· khloñ· nāṁ vāp· dan· muṣṭiyudha ta mān· vāp· In· khloñ· jnvāl· muṣṭiyudha . vāp· go mūla . vāp· gāp· mūla . vāp· dan· mūla vā mūla muṣṭiyudha sruk· gamryāṅ· mok· vraḥ sabhā . kathā man· vāp· vit· khloñ· jnvāl· muṣṭiyudha . pul· prāk· jyaṅ· mvāy· vodi mvāy· ṅan· jyaṅ· pramvāya canlyāk· yo tappa ta mratāñ· khloñ· śrī narapativīravarmma nu duñ· maṇdira kāla ta gi chnāṁ srac· nirṇṇaya kaṁvai rlaṁ dyana lvoḥ guṇa- dravya ta roḥha . qyat· dravya dep· vāp· vit· vāp· dan· pradhāna sruk· gamryāṅ· . vāp· In· khloñ· jnvāl· muṣṭiyudha vāp· go mūla vāp· gāp· mūla vāp· dan· mūla vāp· qyak· mūla muṣṭiyudha sruk· gamryāṅ· bhūmi gamryāṅ· Oy ta mratāñ· khloñ· śrī narapativīravarmma thlāy· prāk· nu dravya nu canlyāk ta guṇa śaka navamī ket· marggaśira vr̥haspativāra nu mratāñ· khloñ· śrī narapativīravarmma Oy· jña śira yo mvāya thnap· vlaḥ mvāya ta vāp· dan· pradhāna sruk· gamryāṅ· . jña śira yo mvāya darāppa yo mvāya thnap· khāl· prāk· mvāya liṅ· prāma Aṁpyal· je vyar ta vāp· gāp· mūla . jña śira yo mvāya thnap· vlaḥ vyara Aṁpyal· je mvāya ta vāp· qyak· mūla . jña śira yo mvāya darāppa yo mvāya thnap· yo mvāya Aṁpyal· je mvāya ta vāp· dan· mūla . khāl· prāk· vyara liṅ· tappa jña śira yo mvāya jña rāp· yo tappa thnap· yo vyara ta vāp· go mūla vāp· Amr̥ta vāp· jes· kule vāp· go mūla muṣṭiyudha pi jāv· bhūmi caṁhop· pi Oy ta vraḥ kamrateṅ· Añ· bhagavatī man· mrañ· khloñ· śrī narapativīravarmma sthāpanā ta gi bhūmi gamryāṅ· man· vraḥ sabhā taṅ·tyaṅ· vāp· In· khloñ· jnvāl· vāp· dan· pradhāna sruk· vāp· go mūla vāp· qyak· mūla vāp· gāp· mūla vāp· dan· mūla sot· ta gi kathā mratāñ· khloñ· śrī narapativīravarmma ta roḥha neḥha . vāp· In· vāp· go vāp· dan· vāp· qya paṁvyat· phoṅ· kathā mratāñ· khloñ· śrī narapativīravarmma . vāp· dan· pradhāna vāp· In· khloñ· jnvāl· vāp· go mūla vāp· gāp· mūla vāp· qyak· mūla vāp· dan· sot· mūla . chley· neḥ dravya ta roḥha neḥha yeṅ· yok ta mratāñ· khloñ· ti yeṅ· thve vraḥ rājakāryya nu gī . saṁnall· yeṅ· qras· bhūmi ti yeṅ· Oy· thlāy· dravya mratāñ· khloñ· nu man· mratāñ· khloñ· Oy· Oy ta vraḥ kamrateṅ· Añ· bhagavatī man· sthāpanā Āy· gamryāṅ· . toy· pūrvva Añ· vraḥ guru . toy· dakṣiṇa prasap· vnaṁ khyoṅ· . toy· paścima vap ta gi sru . toy· Uttara mok· lvaḥ ta gi vraḥ phlū . bhūmi Añ· ta jmah· vāp· In· kanlaḥ mūla qnau mratāñ· khloñ· Oy· bhūmi canhvar· ransī thnvar· ta Añ· ta vāp· In· . neḥ pi Oy· mratāñ· khloñ· nu loñ· qyak ta kanmvāy· mratāñ· khloñ· . ti yeṅ· parihāra nu . ta qnau nā samakṣa guṇadoṣadarśśi mratāñ· śrī dharaṇīndropakalpa . loñ· rṣrthānandana loñ· Ānandana . loñ· paṇditācāryya . vya na . vāp· rmma yogī vāp· dhirānandana . vāp· Acyuta . vāp· pavitra . vāp· mratāñ· śrī nr̥pendrārimathana . tamrvac· vraḥ rājakāryya loñ· prāṇa 916 śaka nu kaṁsteṅ· śrī narapativīravarmma paṅgaṁ thpvaṅ· nivedana pi ti cat· sruk· duk· khñuṁ pi Oy· ta vraḥ kamrateṅ· Añ· śivaliṅga Āy· kaṁsteṅ· śrī narapativīravarmma mi chmāṁ prasir· nai vraḥ kamrateṅ· Añ· nu tāra pra ti cat· sruk· pi duk· vraḥ kamrateṅ· Añ· śata mvāya . Oy· gmuṁ kalmvān· Añ· Āy· chdiṅ· ste· . . .

guṇapaṇdita guṇapaṇḍita

901 Śaka, cinquième jour de la lune croissante de Jyeṣtha mois ? lunaire dimanche, mansion lunaire Puṣya, il y eut un ordre śāsana de S. M. Śri Jayavarmadeva à Steṅ Añ Vraḥ Guru, à Kaṁsteṅ Śrī Vīrendravarman, à Kamsteṅ Śrī Vīrendradhipativarman, à Kaṁsteṅ Śrī Mahīdharavarman, les chargeant d'aller offrir gracieusement des terres sur la rivière à Tāñ K. A. à Avāy, à Kaṁsteṅ Śrī Rājapativarman, à Kaṁsteṅ Śrī Narapativīravarman, à Mratāñ Khloñ Śrī Jayāyudhavarman, pour qu'ils y fondent des villages, y placent des divinités et y installent les femmes de leur famille.

Le V. K. A. Śivaliṅga, le V. K. A. Parameśvara, image du Kaṁsteṅ Śrī Rājapativarman, la V. K. A. Bhagavatī, image de la Tāñ K. A., la V. K. A. Bhagavatī, image de la Teṅ Tvan, grand'mère du Kaṁsteṅ Śrī Narapativīravarman et du Mratāñ Khloñ Śrī Jayāyudhavarman, ont leur personnel gaṇa réuni à celui de K. J. Śrī Bhadreśvara, village anrāy de Liṅgapura. Le V. K. A. Nārāyaṇa a son personnel réuni à celui de V. K. A. Campeśvara.

Limites de ces terres: à l'est, au delà de la rivière, la limite est à la terre de Travāṅ Vloṅ "bassin des arbres Scutula" que Mratāñ Tri Khsāc Vlvak a donnée à Kaṅsteṅ Śrī Rājapativarman; au sud-est, elle est limitrophe de la terre de Guhe que Vāp Hā serviteur de confiance āplabhr̥tya de première catégorie a empruntée à des gens, en informant le roi qu'il la donnait à Kaṁsteṅ Śrī Rājapativarman ; au sud, elle est limitrophe de l'établissement de Steñ Chok Thmo ; au sud-ouest, elle est limitrophe de Travāṅ Khbas ; à l'ouest, elle est limitrophe de Śivajñāna ; au nord-ouest, la limite est Travāṅ Veṅ "bassin long" limitrophe de Rāmakṣetra ; au nord et au nord-est, elle est limitrophe de la terre de Kaṁsteṅ Śrī Vīrendravarman.

Toute terre que Vāp Vis, bhāgavata possédait ? dans ce domaine , Kaṁsteṅ Śrī Rājapativarman demanda respectueusement au roi les terres d'héritage situées à pour les donner à Vāp Vis en échange des terres incluses dans le domaine.

Terre de Sthalā Pravaca. Kaṁsteṅ Śrī Narapativīravarman l'acheta au prix d'un certain nombre de vodi, de crachoirs d'or et d'argent, et de buffles, à Vāp Āt, dizenier des gardiens de la chambre à coucher de Chok Gargyar.

Une parcelle de terre sise à l'ouest. Kaṁsteṅ Śrī Narapativīravarman l'acheta au prix d'un certain nombre de vodi crachoirs, thnap, vêtements à Vāp Svasti, homme des Saints jardins.

Terre de Travāṅ Khbas. Kaṁsteṅ Śrī Rājapativarman la troqua contre un certain nombre de vodi, crachoirs, thnap, vêtements, buffles avec Gho Sarāc, homme de Vraḥ Travāṅ "bassin sacré".

Village de Teṁ Tannot "arbre borassus" au milieu du lac. Les esclaves en dépendant, Mratāñ Śrī Guṇapaṇḍita les donna à Kaṁsteṅ Śrī Rājapativarman ; lorsqu'un ordre royal enjoignit d'élever la statue de Kaṁsteṅ Śrī Rājapativarman, ils furent chargés du service cultuel de cette statue.

Terre de Taṁpuṅ donnée gracieusement par le roi. Une parcelle de la terre de Taṁpuṅ est réservée aux troupeaux, et aux esclaves de cette terre qui fournissent l'huile à Liṅgapura ; une parcelle de la terre de Taṁpuṅ fut donnée par le Kaṁsteṅ Añ Vraḥ Guru à Kaṁsteṅ Śrī Narapativīravarman : on y érigea un Śivaliṅga dont le personnel est réuni aussi à celui de Liṅgapura ; une parcelle à Laok "vase, boue" doit fournir deux liḥ, de riz décortiqué à la sainte sala des brâhmanes ; une parcelle à Vnur Rvyāṅ "Tertre des arbustes rovīeṅ" assure le service du Hemaśr̥ṅgagiri ; une parcelle est rendue à la V. K. A. Bhagavatī, image de la Teṅ Tvan, grand'mère de Kaṁsteṅ Śrī Narapativīravarman.

Terre de Gaṁmryāṅ achetée à un boxeur. On y éleva Bhagavatī Mahiṣāsura, siège de la défunte reine kanloṅ kamrateṅ añ Aṅve Danle "au-delà du lac".

Terre de Teṁ Slā "aréquier" reçue en héritage. Steṅ Añ Vraḥ Guru informa respectueusement le roi qui la lui donna ; on y érigea un Śivaliṅga dont le personnel est réuni aussi à celui de K. J. Liṅgapura.

Terre de Canlattai "cactus épineux". Mratāñ Hr̥dayabhāva, gardien de la chambre à coucher de troisième catégorie, qui avait tué deux éléphants mâles du Kaṁsteṅ, parce qu'ils mangeaient son paddy, et qui n'avait pas d'éléphants à rendre en remplacement des éléphants du Kaṁsteṅ, donna la terre de Canlattai. On y ériga un Śivaliṅga dont le personnel est aussi réuni à celui de Liṅgapura.

Terre de Rlaṁ Slut "affaissée". Vāp Jvāda, gardien de la chambre à coucher de deuxième catégorie, la donna au Kaṁsteṅ.

Terre de Snāṁ Thguḥ, Kaṁsteṅ Śrī Rājapativarman l'acheta à Vāp Dā, du groupe varga de Dhruvapura, au prix d'un certain nombre de vaudi, crachoirs, vêtements, buffles. On y érigea un Vighneśa, et l'on fit une cérémonie kriyā au bord de la rivière.

Terre de Rlo. Le Kaṁsteṅ l'a achetée à Vāp Go, page, au prix d'une certaine quantité d'argent et de vêtements, en vue d'y fonder un village, y installer des esclaves pour les donner à V. K. A. Bhagavatī, image de Tāñ K. A.

Terre de Cyat Krāṅ, territoire pramān de Malyāṅ. Kaṁsteṅ Śrī Narapativīravarman la demanda au roi en don généreux, en vue d'y fonder un village et d'y installer des esclaves pour les donner à V. K. A. Bhagavatī, image de la Teṅ Tvan, grand'mère de Kaṁsteṅ Śrī Narapativīravarman.

Village de Ratnaparvata, territoire de Bhīmapura. Teṅ Mā, anak khloñ de Kaṁsteṅ Śrī Rājapativarman, le donna à V. K. A. Parameśvara, image de Kaṁsteṅ Śrī Rājapativarman, et offrit des esclaves au nombre de cent sept y compris les enfants et les adultes.

Terre de Sthalā Pravaca, encore. Mratāñ Khloñ Śrī Jayāyudhavarman l'acheta au prix de : un graloṅ tai, un bol d'argent pesant un jyaṅ, un yau de jña, un yau de thnap, à Vāp Āt, dizenier des gardiens de la chambre à coucher de Chok Gragyar, pour la donner à V. K. A. Bhagavatī, image de la Teṅ Tvan, grand'mère du Mratāñ Khloñ.

Mārgaśira, un jeudi, Mratāñ Khloñ Śrī Narapativīravarman chargea neveu de Mratāñ Khloñ, d'amener à la Cour Vāp Dan, boxeur Vāp In, khloñ jnvāl des boxeurs, Vāp Go mūla, Vāp Gāp mūla, Vāp Dan mūla, Vāp Ayak mūla des boxeurs du pays de Gamryāṅ.

Il exposa que Vāp Vit, khloñ jnvāl des boxeurs, avait emprunté à intérêt un jyaṅ d'argent, un vodi pesant six jyaṅ, et dix yo de vêtements à Mratāñ Khloñ Śrī Narapativīravarman pour acheter mandira. Lorsque l'année fut révolue, un jugement chargea Kaṁvai de Rlaṁ Dyan de payer l'intérêt de ces biens.

A défaut de biens pour effectuer ce règlement, alors Vāp Vit, Vāp Dan, chef du pays de Gamryāṅ, Vāp In, khloñ jnvāl des boxeurs, Vāp Go mūla, Vāp Gāp mūla, Vāp Dan mūla, Vāp Ayak mūla des boxeurs du pays de Gamryāṅ employèrent la terre de Gamryāṅ pour donner à Mratāñ Khloñ Śrī Narapativīravarman le prix de l'argent, des objets précieux et des vêtements représentant l'intérêt du prêt.

Śaka, neuvième jour de la lune croissante de Mārgaśira, jeudi, Mratāñ Khloñ Śrī Narapativīravarman donna un yo de jña śira, une paire de thnap à Vāp Dan, chef du pays de Gamryāṅ ;

un yo de jña śira, un yo de darāp, de thnap, un bol d'argent de cinq liṅ, deux je de sel à Vāp Gāp, mūla ;

un yo de jña śira, deux paires de thnap, un je de sel à Vāp Ayak, mūla ;

un yo de jña śira, un yo de darāp, un yo de thnap, un je de sel à Vāp Dan, mūla ;

deux bols d'argent de dix liṅ, un yo de jña śira, dix yo de jña rāp uni ?, deux yo de thnap à Vāp Go mūla, à Vāp Amr̥ta et à Vāp Jes, parents de Vāp Go, mūla des boxeurs ;

en vue de troquer ces biens avec la terre de Caṁhop, pour la donner à V. K. A. Bhagavatī que Mratāñ Khloñ Śrī Narapativīravarman a érigée sur la terre de Gamryāṅ.

Alors la Sainte Cour interrogea Vāp In, khloñ jnvāl, Vāp Dan, chef du pays, Vāp Go mūla, Vāp Ayak mūla, Vāp Gāp mūla, et l'autre Vāp Dan mūla, sur cette déclaration de Mratāñ Khloñ Śrī Narapativīravarman.

Vāp 10, Vāp Go, Vāp Dan, Vāp Ayak, et l'autre Vāp Dan, confirmèrent toute la déclaration de Mratāñ Khloñ Śrī Narapativīravarman.

Vāp Dan, chef du pays, Vāp In, khloñ jnvāl, Vāp Go mūla, Vāp Gap mūla, Vāp Ayak mūla, et l'autre Vāp Dan mūla, répondirent:

"Tous ces biens que nous avons reçus du Mratāñ Khloñ nous ont servi pour faire le service royal. Le reste a servi à notre subsistance ...

"Limites de la terre que nous avons donnée en paiement des biens de Mratāñ Khloñ et que le Mratāñ Khloñ a donnée à V. K. A. Bhagavatī érigée à Gamryāṅ :

"à l'est elle est limitrophe de la terre du Steṅ Añ Vraḥ Guru ; au sud, elle est limitrophe de Vnaṁ Khyaṅ "mont des coquillages" ; à l'ouest, elle touche au pays de ; au nord elle atteint le chemin sacré.

"La terre de moi, nommé Vāp In, kanlaḥ mūla, sise à Mratāñ Khloñ me donne la terre de Canhvar Ransi en échange, à moi Vāp In. Ceci, pour donner à du Mratāñ Khloñ et à Loñ Ayak, neveu de Mratāñ Khloñ. Ce que nous avons expliqué,

en présence de l'inspecteur des qualités et des défauts, Mratāñ Śrī Dharaṇīndropakalpa ." suivent les noms d'autres témoins, en partie ruinés.

916 Śaka, Kaṁsteṅ Śrī Narapativīravarman informa respectueusement le roi fondé un village et installé des esclaves pour les donner à V. K. A. Śivaliṅga à Kaṁsteṅ Śrī Narapativīravarman le gardien des prasir de V. K. A. où l'on fonde un village pour installer le saint le K. A. cent , donne du miel ; de la cire sur la rivière steṅ.

First edited by George Cœdès (140-150) with a French translation, re-edited here by Kunthea Chhom from the estampage EFEO n. 708.

140-150 299-300