This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Kunthea Chhom.
The lettering is characteristic of the tenth century CE.
The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
Ādityavāra puṣyanakṣatra nu mān· vraḥ śāsana dhūli vraḥ
Añ· śrī jayavarmmadeva ta steṅ· Añ· vraḥ guru kaṁsteṅ· śrī vīrendravarmma kaṁsteṅ· śrī
ndrādhipativarmma kaṁsteṅ· śrī mahīdharavarmma pre dau Oy· vraḥ karuṇā prasāda bhūmi Ā
chdiṅ· ta tāñ· kamrateṅ· Añ· Āy· qvāy· ta kaṁsteṅ· śrī rājapativarmma ta kaṁsteṅ· śrī
pativīravarmma ta mratāñ· khloñ· śrī jayāyudhavarmma pi cat· sruk· duk· vraḥ pi Oy· ta kule
strījana phoṅ· Aṅgvay ta gi
rūpa kaṁsteṅ· śrī rājapativarmma
vraḥ kamrateṅ· Añ· bhagavatī rūpa teṅ· tvan· ta yā kaṁsteṅ· śrī narapativīravarmma mratā
khloñ· śrī jayāyudhavarmma
vraḥ kamrateṅ· Añ· nārāyana saṁ gaṇa nu vraḥ kamrateṅ· Añ· śrī campeśvara
caṅvātta bhūmi neḥ toy· pūrvva Aṅve chdiṅ
Oy ta kaṁsteṅ· śrī rājapativarmma
Āptabhr̥tya nā Eka khcya qnak· paṅgaṁ thpvaṅ· nivedana pi Oy ta kaṁsteṅ· śrī
prasap ta gi caṁnat· steñ· chok· thmo
sap· śivajñāna
bhūmi sthalā pravaca ti kaṁsteṅ· śrī narapativīravarmma duñ· nu vodi padigaḥ mās· prāk· krapī ta vāp
daśādhikr̥ta chmāṁ vraḥ kralā phdaṁ chok· gragyar·
japativarmma duñ· nu vodi padigaḥ thnap· canlyāk· ta vāp· svasti qnak· vraḥ chpār
kaṁsteṅ· śrī rājapativarmma jov· nu vodi padigaḥ thnap· canlyāk· krapī ta gho sarāc· qnak· vraḥ travā
sruk· teṁ tannot· Āy· kantāl· danle nu khñuṁ phle gi ti mratāñ· śrī guṇapaṇ
rājapativarmma man mān· vraḥ śāsana pre sthāpanā rūpa kaṁsteṅ· śrī rājapativarmma ti Oy· paṁre ta rūpa kaṁsteṅ·
bhūmi taṁpuṅ· ti vraḥ karuṇā prasāda
ṅ· dau liṅgapura
nā vraḥ śivaliṅga ta gi saṁ gaṇa nu liṅgapura sot·
vrāhmaṇaśāla
dau ta vraḥ kamrateṅ· Añ· bhagavatī rūpa teṅ· tvan· ta yā kaṁsteṅ· śrī narapativīravarmma
mryāṅ· ti duñ· ta muṣṭiyudha sthāpanā bhagavatī mahiṣāsura Āsana kanloṅ· kamrateṅ· Añ· Ā-
y
vraḥ karuṇā prasāda sthāpanā śivaliṅga ta gi saṁ gaṇa nu kamrateṅ· jagat· liṅgapura sot·
bhūmi canlattai ti mrateñ· hr̥dayabhāva chmāṁ vraḥ kralā phdaṁ nā trīṇi saṁlāp· tamrya sār nai
kaṁsteṅ· vyara hetu cya srūva man· qyat taṁmrya nu soṅ· taṁmrya kaṁsteṅṅa Oya bhūmi canlattai sthāpanā
śivaliṅga ta gi saṁ gaṇa nu liṅgapura sot
y ta kaṁsteṅ·
gaḥ canlyāk· krapī sthāpanā vraḥ vighneśa ta gi Oy· kriyā Āy· chdiṅ·
vāp· go kanmyaṅ· paṁre nu prākka nu canlyākka pi cat· sruk· duk· khñuṁ Oy ta vraḥ kamrateṅ· Añ· bhagavatī rūpa tā
ñ· kamrateṅ· Añ·
prasāda pi cat· sruk· duk· khñuṁ ta gi Oy ta vraḥ kamrateṅ· Añ· bhagavatī rūpa teṅ· tvan· ta yā kaṁsteṅ· śrī na
rapativīravarmma
chok· gragyar pi Oy ta vraḥ kamrateṅ· Añ· bhagavatī rūpa teṅ· tvan ta yā mratāñ· khloñ·
śrī narapativīravarmma nu duñ·
dravya ta roḥha
dravya nu canlyāk ta guṇa
yo mvāya thnap· vlaḥ vyara
p· yo mvāya Aṁpya
yo tappa thnap· yo vyara
v· bhūmi caṁhop· pi Oy ta vraḥ kamrateṅ· Añ· bhagavatī man· mra
nā ta gi bhūmi gamryāṅ
mūla vāp· qyak· mūla
ta roḥha neḥha
ñ· śrī narapativīravarmma
mūla vāp· dan· sot· mūla
yeṅ· thve vraḥ rājakāryya nu gī
vya mratāñ· khloñ· nu man· mratāñ· khloñ· Oy·
bhagavatī man· sthāpanā Āy· gamryāṅ·
ṇa prasap· vnaṁ khyoṅ·
phlū
canhvar· ransī thnvar
kanmvāy· mratāñ· khloñ·
doṣadarśśi mratāñ· śrī dharaṇīndropakalpa
loñ· Ānandana
vāp· dhirānandana
rimathana
śrī narapativīravarmma paṅgaṁ thpvaṅ· nivedana pi
Oy
901 Śaka, cinquième jour de la lune croissante de Jyeṣtha
Le V. K. A. Śivaliṅga, le V. K. A. Parameśvara, image du Kaṁsteṅ Śrī Rājapativarman, la V. K. A. Bhagavatī, image de la Tāñ K. A., la V. K. A. Bhagavatī, image de la Teṅ Tvan, grand'mère du Kaṁsteṅ Śrī Narapativīravarman et du Mratāñ Khloñ Śrī Jayāyudhavarman, ont leur personnel
Limites de ces terres: à l'est, au delà de la rivière,
Toute terre que Vāp Vis, bhāgavata
Terre de Sthalā Pravaca. Kaṁsteṅ Śrī Narapativīravarman l'acheta au prix
Une parcelle de terre sise à l'ouest. Kaṁsteṅ Śrī Narapativīravarman l'acheta au prix
Terre de Travāṅ Khbas. Kaṁsteṅ Śrī Rājapativarman la troqua contre
Village de Teṁ Tannot
Terre de Taṁpuṅ donnée gracieusement par le roi. Une parcelle de la terre de Taṁpuṅ est réservée aux troupeaux, et aux esclaves de cette terre qui fournissent l'huile à Liṅgapura ; une parcelle de la terre de Taṁpuṅ fut donnée par le Kaṁsteṅ Añ Vraḥ Guru à Kaṁsteṅ Śrī Narapativīravarman : on y érigea un Śivaliṅga dont le personnel est réuni aussi à celui de Liṅgapura ; une parcelle à Laok
Terre de Gaṁmryāṅ achetée à un boxeur. On y éleva Bhagavatī Mahiṣāsura, siège de la défunte reine
Terre de Teṁ Slā
Terre de Canlattai
Terre de Rlaṁ Slut
Terre de Snāṁ Thguḥ, Kaṁsteṅ Śrī Rājapativarman l'acheta à Vāp Dā, du groupe
Terre de Rlo. Le Kaṁsteṅ l'a achetée à Vāp Go, page, au prix
Terre de Cyat Krāṅ, territoire
Village de Ratnaparvata, territoire de Bhīmapura. Teṅ Mā, anak khloñ de Kaṁsteṅ Śrī Rājapativarman, le donna à V. K. A. Parameśvara, image de Kaṁsteṅ Śrī Rājapativarman, et offrit des esclaves au nombre de cent sept y compris les enfants et les adultes.
Terre de Sthalā Pravaca, encore. Mratāñ Khloñ Śrī Jayāyudhavarman l'acheta au prix de : un
Il exposa que Vāp Vit,
A défaut de biens
un
un
un
deux bols d'argent de dix
en vue de troquer
Alors la Sainte Cour interrogea Vāp In,
Vāp 10, Vāp Go, Vāp Dan, Vāp Ayak, et l'autre Vāp Dan, confirmèrent toute la déclaration de Mratāñ Khloñ Śrī Narapativīravarman.
Vāp Dan, chef
"Tous ces biens que nous avons reçus du Mratāñ Khloñ nous ont servi pour faire le service royal. Le reste a servi à notre subsistance ...
"
"à l'est
"La terre de moi, nommé Vāp In, kanlaḥ mūla, sise à
en présence de l'inspecteur des qualités et des défauts, Mratāñ Śrī Dharaṇīndropakalpa
916 Śaka, Kaṁsteṅ Śrī Narapativīravarman informa respectueusement le roi
First edited by George Cœdès (