Stela in a private collection (K. 1603), 938 Śaka EpiDoc Encoding Kunthea Chhom intellectual authorship of edition Dominic Goodall Kunthea Chhom DHARMA Siem Reap DHARMA_INSCIK01603

This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Dominic Goodall & Kunthea Chhom.

2019-2025
DHARMAbase

The lettering is characteristic of the eleventh century CE.

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the inscription
ddhvaṁ vyomarūpaṁ vabhāra yaḥ sāmbhogan nirmitañ cāpi darśayed vaśinām varaḥ . jayaḥ prajñāpāramitātmaka samastakalpanājāla -dhvāntadhvaṅsanam ādadhat· . gaṇam īdidhvaṁ vodher yo na nivartate pramuditādibhūprāpto nairātmyajñānadarśanaḥ . Āsīn nīradhisīmorvvī -maṇdalo yo jayojjvalaḥ rājā śrīsūryyabarmmā bhū -jayo bedadvirandhrake . sabyāpasabyamuktair yyo hanyād vānair vahūn arīn· vāhuyugmo pi śīghratvād vāhukoṭir ivāhave . jayaśrīs skhalitā saṁkhe bhūyaśśonitajarjjare yasya daurhātakastabhaṁ śrāmyaty āśritya niścalam· . rājasūrir yatir yogī mañjuvajra Itīritaḥ tarkavyākaraṇādhyātma -vidyāmbhonidhipāraga. tyāgasauśīlyasatyādi -guṇādhikyāt supāṭavāt· medhiratvāc ca sanmānaṁ bhūpater ādadīta saḥ . rugmarupyādinā bhūmiḥ krītā yena śatena yā śrīsūryyavarmmanr̥patiṁ prasādaṁ yācate sa tāṁ . nr̥pāl lavdhvā sa yāṁ bhūmiṁ sanadīṁ savanāṁ śubhām· nagavahnivilais tasyāṁ sthāpayed daśakīlakam· . Ā patho diśi pūrvvāyāṁ yāmyāṁ nadyās tathā diśi vāruṇyāñ ca kalpaubhūmeḥ kauveryyān diśi setukāt· . yogīndrapuranāmeti pure tasyā susaṁsthite devaṁ vāpīṁ taṭākañ ca prakāraṁ kārayet samam· . sa cātmaparayor arthe śraddhāveśena ceta Akarod amaraṁ kāṅsaṁ lokeśañ cātmaśaktibhiḥ . svarggāpavarggamārgaṁ yas sakalaṁ vodhayañ jagat· vasuvahnivilāḍhyābde vidhinā tam atiṣṭhipat· . dāsyo dāsāś ca govṛṇdāḥ gajāśvāḥ mahiṣāś ca ye tāmrādimayabhr̥ṅgāra -bhājanādīni yāni ca . Āśramā racaṇāḍhyā ye viduṣāṃ bhogakalpitāḥ Uptādiramaṇīyā ye cārāmās sama . savanaṁ sanadi kṣetrā -dyāḍhyaṁ yad bhūmimaṇalam· surā . vadatām agrayāyī yo ya . kuśalaviśeṣo de . . bhū .

. 924 śaka rājamaṇdala pāda ka ta mra- ña khloña daśagrāma nu mra- leṅ· kaṁpeṅ· pmra sreca Aṁvi kantāla pmrama caṁnat· capyaraiṅ· paścima bhūmi ṅ· tai mvāya nu kule phoṅṅa tai mvāya gho I sraṁ pi . thnap· plaḥ vyara jauv· bhūmi noḥ si mvāya padi- gaḥ vyara jyaṅ· tampa . khñuṁ mvāya . poṅ· mvāya . kryau steṅ· kaṇpau nu khloña vala pradhāna nu khloña vala ta trvacca khāl· prāk· piya ṅanna liṅ· tampa prāma . canlyāk· yau tampa prāma . Ācārya mañjuvajra mvāy· roḥha pūrvpara bhūmi neḥha dhūli vraḥ pāda kaṁmrateṅ· kaṁtvan· Aña śrī sūryyavarmmadeva svaṁ jā vraḥ karuṇā prasāda . mān· vraḥ karuṇā pandval· kamratāṅ· stu- k· lvāk· vraḥ sabhā nā catvāri nu raṅ·vāṅ· rājapratyaya caraniyama daśagrāma grāmavr̥ddhi puruṣapradhāna phoṅ· pvān· toy· cat· bhūmi neḥ . toy· pūrvva prasap· bhūmi mvāñ· kuruṅ· toy· dakṣiṇa Issa chdiṅ· kraṅ· qvan· . toy· paścima prasap· bhūmi ka- lpa . toy· Uttara prasap· bhūmi caṁnat· kantāl· . saṅ gol· toy· caṅ·vatta roḥha ne Oy· prasāda ta Ācāryya nu śaka ta sapta trīni nava . Ācāryya mañjuvajra cat· sruk· duk· jmaḥ yogīndrapūra Aṅgvay· ta gi . lvoḥ tal· Aṣṭa trīṇi nava śa- ka sit· Arccā lokeśvara mvāy· pi māttakaṁvalsa jmaḥ vraḥ kaṁmrateṅ· Aña śrī trailokyanātha sthāpanā Oy ta kule pa- ripāla jvan· bhūmyakara noḥ . jvan· khñuṁ qnak si qnak· kantai si narāya . si kañjān· . si chke . si kandhan· . si kandhi· . si hariya . si Aṁpen· . si iau . si jve· . tai kan. tai kansān· sot· . tai vr̥ddhi . tai kañcan· . tai kañcan· sot· tai . tai thleṁ . tai kaṁprvāt· . tai kansram· . tai panlas· . tai śreṣṭha . tai . tai ka . tai kanseṁ . tai prayo- jana . phsaṁ phoṅṅa tai bhay· prāma . mān· mvāya jmaḥ loña svasti mūla dai nā varṇṇa vraḥ kalaśadhārī . paṁre nu vraḥ kalaśa . . ni Ācāryya mañjuvajra Oy ta kule ta jmaḥ teṅ· teṅ· bhadrāni te- ṅ· vīja teṅ· mān· loña ṅ· thve praśasta ta paripāla neḥ nu kule svasti ta cau Ācāryya mañjuva- jra thvāy· kaṁnvat· teṁ sthāpanā praśāsta sthāpanā praśasta pre paripā- la vraḥ noḥ nu Upāya phoṅ· kalaśadhārī sruk· rlauv· ploṅ· yugapat· nu vraḥ kamrateṅ· Aña nu vraḥ kamrateṅ· Aña rudrā . nu mratāña khloña nu mratāña khloña rmyām· . nu khloña va- la jvan· ta vraḥ toy· Uttara Issa stuk· paścima Issa thpal· . toy· dakṣiṇa prasap· bhūmi thpal· kantāl· . toy· pūrvva prasap· pravāha . ni sre nu chpara ti Oy· ta qnak· rājakāryya phoṅ· tarap· ti pek ta gus· Āc ti mān· vvaṁ Āc ti mān· . riya pañjī toy· teṅ· pit· nu teṅ· pavitra qyat· sruk· sre Āy· surabhi vvaṁ tela Aṅgvay· ta sruk· surabhi . lvaḥ ta nivedana ja kaṁmrateṅ· kaṁtvan· Aña śrī sūryyavarmmadeva sve- y· vraḥ dharmmarājya pi cek· varṇnāśrama pi qnak· surabhi dau nā vraḥ kalaśadhārī loña svasti gi nu ta mūla . dep· teṅ· pit· nu teṅ· pavitra mok· svaṁ chpār· nā nu Aṅgvay· Ācāryya mañjuvajra parihāra nu loña svasti ta mūla nu loña qyāk· nu loña ta pradhāna Oy· chpār· Oy· sre daha cek· rājakaryya leṅ· qnak· yok· vīja viśeṣa

Revere the Buddha saṃnamaddhvam, that most excellent person varam among those who are in control of themselves vaśinām, who bore babhāra the Dharma-body dhārmam, whose nature is space vyomarūpam, and who shows darśayet also cāpi the sambhogakāya sāmbhogam and the nirmāṇakāya nirmitam.

May the invincible Dharma be supreme, which is of the nature of Prajñāpāramitā prajñāpāramitātmakam, as it performs ādadhat the destruction of the darkness of the net of all conceptualizations samastakalpanājāladhvāntadhvaṅsanam.

Venerate īḍidhvaṃ that tam community of noble persons āryagaṇam, who yaḥ, having attained the levels beginning with Pramuditā pramuditādibhūprāptaḥ, and having perception of the knowledge of self-less-ness nairātmyajñānadarśanaḥ, do not turn back na nivartate away from Awakening bodheḥ!

There was āsīt a king rājā, Śrī Sūryavarman, who yaḥ was resplendent with victory jayojjvalaḥ, whose realm was the earth having the oceans for boundaries nīradhisīmorvīmaṇḍalaḥ He became one by whom victory over the earth bhūjayaḥ was attained in 923 śaka vedadvirandhrake.

He yaḥ would kill hanyāt many bahūn enemies arīn with arrows bāṇaiḥ released from his right and his left arms savyāpasavyamuktaiḥ, seeming iva to be having a crore of arms bāhukoṭiḥ in battle āhave, although api he was two-armed bāhuyugmaḥ, because of their rapidity of movement śīghratvāt.

Stumbling about skhalitā on the extremely bloody and uneven bhūyaḥśoṇitajarjare battle-field saṃkhe, Jayaśrī resorts to āśritya the golden pillar that is his arm dorhāṭakastambham, which is unwavering niścalam, and she rests śrāmyati.

A paṇḍit of the king rājasūriḥ, who was an ascetic yatiḥ, a practitioner of yoga yogī, and who had reached the further shore of the oceans of knowledge that are logic, grammar and spirituality tarkavyākaraṇādhyātmavidyāmbhonidhipāragaḥ, was called īritaḥ Mañjuvajra.

He saḥ received ādadīta honours sanmānam from the king bhūpateḥ because of his profusion of virtues such as generosity, good habits, truthfulness tyāgasauśīlyasatyādiguṇādhikyāt and ca because of his sharp-wittedness supāṭavāt and intelligence medhiratvāt.

The land which bhūmiḥ... yā Mañjuvajra yena bought krītā with a hundred currency units śatena of gold, silver and the like rukmarūpyādinā, that same land tām he requested again yācate saḥ as a gracious gift prasādam from the king Śrī Sūryavarman.

Having obtained labdhvā this yām pure śuddhām land bhūmim from the king nṛpāt, along with its rivers sanadīm and forests savanām, in 937 Śaka nagavahnibilaiḥ, on that land tasyām he established sthāpayet ten stakes daśakīlakam as boundary-markers.

The extent of the land is up to ā the path in the east diśi pūrvāyām, and tathā up to the river nadyāḥ in the south yāmyāṃ...diśi, and ca up to the land called Kalpau kalpaubhūmeḥ in the west vāruṇyām, and up to the bridge/causeway setukāt in the north kauveryāṃ diśi.

In the town/temple pure called Yogīndrapura well-established susaṃsthite on that land tasyām, he made kārayet at the same time samam the god devam, the moat vāpīm and ca the tank taṭākam and the boundary wall prākāram.

And ca for the sake arthe of himself and of others ātmaparayoḥ, with his mind cetasā characterised by an access of faith śraddhāveśena, he saḥ also ca made akarot a brazen kāṅsam divine amaram Lokeśa, in accordance with his capacities ātmaśaktibhiḥ.

In accordance with due process vidhinā he installed atiṣṭhipat the one tam who yaḥ makes aware bodhayan all sakalam creatures jagat of the path to heaven and liberation svargāpavargamārgam in the Śaka year marked by 8 vasus, 3 fires and 9 orifices.

Female and male slaves dāsyo dāsāś ca, cattle govṛṇḍāḥ, elephants, horses gajāśvāḥ, and buffaloes mahiṣāś ca ye, and whatever yāni ca pots and vessels and the like made of copper and other substances tāmrādimayabhṛṅgārabhājanādīni, .

and whichever ye āśramas, rich with facilities racanāḍhyāḥ have been created for the enjoyment bhogakalpitāḥ of learned people viduṣām, and whatever ye ca gardens ārāmāḥ, made delightful by the plants that have been sown there and such uptādiramaṇīyāḥ .

and the area of land yad bhūmimaṇḍalam, along with its forest svanam, along with its rivers sanadi, rich with fields and the like kṣetrādyāḍhyam .

the foremost agrayāyī of speakers vadatām .

924 Śaka era the royal maṇḍala chief of ten villages together with the family.

One female servant, one male servant thnap plaḥ cloth two to buy that piece of land one male servant two spittoons weighing four jyaṅ; one servant; one poṅ; together with the chief of khloñ vala and khloñ vala who guarded three silver vessels weighing nine liṅ; nine yau of lower garment. Ācārya Mañjuvajra asked His Majesty Śrī Sūryavarman for this piece of land.

His Majesty ordered Kamratāṅ Stuk Lvāk who was in charge of the holy assembly of the fourth category together with the controller, the faithful royal servant, the chief of ten villages, the senior(s) of the village and four chiefs of people to arrange/ manage this piece of land.

The limit to the east upto the land Mvāñ Kuruṅ, to the south all across the river Kraṅ Avaṅ, to the west upto the land Kalpa, to the north upto the land Caṁnat Kantāl. They planted the bornes according to this delimitation and offered it to the Ācārya in the year 937 Śaka.

Ācārya Mañjuvajra founded a village and named it Yogīndrapura where he settled down. And in 938 Śaka, he had a metal image of Lokeśvara made in order to and named it V.K.A. Śrī Trailokyanātha and installed it so that his family could guard/ protect it by offering the resources of that land. He offered male and female servants: Si Nārāyaṇa, Si Kañjān, Si Chke, Si Kandhan, Si Kandhi, Si Hariya, Si Aṁpen, Si , Tai Kansān, another Tai Kansān, Tai Vr̥ddhi, Tai Kañcan, another Tai Kañcan, Tai , Tai Thleṁ, Tai Kaṁprvāt, Tai Kansram, Tai Panlas, Tai Śreṣṭha, Tai , Tai Kanseṁ, Tai Proyojana. Total: twenty-five female servants.

A certain man named Loñ Svasti, a leader of a Varṇa another in the Varṇa of Vraḥ Kalaśadhārī “bearer of sacred pots” who served/look after the sacred pots. Ācārya Mañjuvajra gave them to his family, namely Teṅ , Teṅ Bhadrānī, Teṅ Vīja, Teṅ Mān, Loñ the grand-child of Ācārya Mañjuvajra install the inscription install the inscription ordering them to protect the deity and the resources as well.

Sruk Rlauv Ploṅ together with V.K.A. , V.K.A. Rudrā, Mratāñ Khloñ and Mratāñ Khloñ Rmyām. The piece of land which the khloñ vala offered to the deity had its limit to Stuk to the north, to the grove to the west, to the land Thpal Kantāl “the middle grove” to the south and to the river to the east.

The paddy field(s) and the plantation(s) which were given to the royal service The register stated that toy Teṅ Pit and Teṅ Pavitra did not have paddy field(s) at Surabhi and did not settle in Surabhi village. It was only when they asked His Majesty Śrī Sūryavarman to divide the Varṇāśrama that the people of Surabhi could go to work in the Varṇa Kalaśdhārī with Loñ Svasti as chief. Then, Teṅ Pit and Teṅ Pavitra came to ask for the plantation(s) where they settled down. Ācārya Mañjuvajra discussed with Loñ Svasti, the chief of the Varṇa, Loñ Ayāk and Loñ , head [of ?] whether to give the plantation(s) and the paddy field(s) or to share the royal service to other people than taking the special seed(s).

Preliminarily edited by Dominic Goodall for the Sanskrit portion and Kunthea Chhom for the Khmer portion with English translation, from the orthophotos of the inscription.