This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Kunthea Chhom.
The lettering is characteristic of the tenth century CE.
The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
vraḥ kamrateṅ· Añ· pi pre pāñjiya devadravya nuv
ṅ· Añ· Āy· dvijendrapura pi pragalbha ta steñ· kulapati
snāp· gadā
bhagavatīya makuṭa
ka
raśmivāra
prāk·
graha
pādya sot·
digaḥ
ṅgau valakā
s·
p· gho panheṁ gho jraney· gho vrahma gho Amr̥ta gho kan·Ā gho Anāya gho kaṁpañ· gho kan·
sa gho kaṁvrau gho saṁAp· sot· gho saṁvār· sot· gho saṁAp· sot· gho thke gho kantur· gho
phnos
gho kaṁvit· gho kaṁprot· gho tīrtha gho sarāc· gho thleṁ gho hari gho sarāc· sot· gho Aṅgā
ra gho thqyak· gho puṅ·hāṅ· gho
ka gho Amr̥ta gho thqyak· sot· gho
ttañ
tai khmau kvan
vr̥k· tai kañjuṅ· tai kan·rau tai saṁAp· tai śreṣṭha tai kaṁprvāt· tai laṅ·veṅ· tai kaṁpit· kvan
kvan·
h
kanteṁ sot· tai kañjā tai kaṁprvāt· tai bhāratī kvan
n·
ṅ· tai paroṅ· tai kaṁprvāt· kvan· I tai thqyak· kvan·
tai kaṁvrau kvan·
bhū gho śreṣṭha gho kansāt· gho sarāc· gho Amr̥ta gho kañjun· gho thqyak· phsam
savālavr̥ddha
ṅ·tyaṅ· vraḥ kamrateṅ· Añ· divākarabhaṭṭa tem
saṁnvat· man gi vraḥ kamrateṅ· Añ· yok· vraḥ kamrateṅ· Añ· paṅgaṁ thpvaṅ· nivedana man· bhūmi sre
neḥ Āy· taṁpol· ta praṁvyal· jeṅ
tāñ· hyaṅ· ta phqvan
neḥ Āy· taṁpol· phnek· daiy
kamrateṅ· Añ· nāṁ dau samakṣa nu steṅ· Añ· vraḥ guru nu vraḥ sabhā vāp· dharmma kathā man neḥ sre neḥ ta praṁ
vyal· jeṅ· ti Oy ta vraḥ kamrateṅ· Añ· Āy· dvijendrapura vyat·
śrī dharaṇīndropakalpa steṅ· Añ· tejorāśi guṇadoṣa hau steñ· san· At· Ācāryya homa vāp· Amr̥
ta khloñ· gmāl· vāp· dharmmācāryya Amātya pandval· vraḥ śāsana pre dau hau grāmavr̥ddha pvān toy· Oy· śapatha
taṅ·tyaṅ· Amruṅ· bhūmi vraḥ vasana so ta ti Oy ta vraḥ kamrateṅ· Añ· dvijendrapura saṅ gol· Oy·
ma khloñ· gmāl· Amātya dau hau vāp· tīrtha daśādhikr̥ta kanmyaṅ· paṁre sruk taṁpol· vāp· dān· grāmavr̥ddha caṁnat· vikrama
pura vāp· jun· grāmavr̥ddha caṁnat· sthalā vāp· dān· sruk· varuṇa pandval· vraḥ śāsana Oy· śapatha taṅ·tyaṅ
man
khloñ· bhūtāśa grāmavr̥ddha vāp· śivaputra paṁcāṁ crvāl· vāp· vrahma sruk· caṁkā vāp· vrau drameṅ· steñ· purohita ste
ñ· pūjā vnaṁ karoṁ saṁ gol· Oy· ta vraḥ kamrateṅ· Añ· dvijendrapura
paṅgaṁ thpvaṅ· nivedana vraḥ śāsa
thā man· sre dai jeṅ· mvāy
kamrateṅ· Añ· pre vāp· mitrānanda saṁ nu raṅvāṅ
ndana dau śodhe sveṅ· pi tyaṅ· hau vāp
roḥh
ñ· khloñ· śrī vīrendrārimathana khloñ
pre cuñ· taṅ·tyaṅ· vāp· dharmma
ñ· Āy· dvijendrapura vyat·
nandana sabhā sat· dau saṁ gol· viṅ ta sre neḥ
Ukka noḥ gi pi Oy ta svāmi riy· ta praṁvyal· jeṅ· lvaḥ danle dau ta vraḥ kamrateṅ· Añ· Āy· dvijendrapura
jā vraḥ jaṁnvan
sre trey· vvaṁ Āc ti mān· nakka ta thve dai ti leṅ· chmāṁ thpal· riy sre dharmmapura lvaḥ Is
gi kaṁvaṅ· Oy· canlyāk· vās· pvān
mratāñ· śrī rājendrārimathana ti jvan ta vraḥ kamrateṅ· Añ· dvijendrapura kāla Aṣṭamadivasa ri bhūmi toy· pūrvva noḥ
h
vāp· vrau nu vāp· Ap
ta noḥ bhūmi noḥ Oy ta vraḥ kamrateṅ· Añ· dvijendrapura ti pūrvva Is
ścima prasap· sre mratāñ· khlo·ñ śrī jayendrāyuddha ti Uttara Is· jaṁnyak· khmoc·
pura ti pūrvva prasap· Aśvavāra ti Āgneya prasap· crvāl· ti dakṣiṇa Is· travāṅ· kaṁsteṅ· ti nair̥tiya prasap· travā
ṅ· khmoc· ti paścima lvaḥ ta sthalā krakuḥh
Īśāna lvaḥ travāṅ· khbas
y· ti pūrvva prasap· rājadravya ti Uttara prasap· rājadravya sot· ti dakṣiṇa lvaḥ danle sre kurek· saṁreṅ· ti pūrvva pra
sap· sre jnaṅ· ti dakṣiṇa prasap· kurek· saṁreṅ· dai ti paścima prasap· sre paṁcāṁ tarāp· phlū ti Uttara Is
y· nu vāp· bhīma ta kanmvāy· prasā nu vāp pañ· ta kvan· prasā neḥ sākṣi vāp· nārāyana travāṅ· thmo vāp· deṅ·
thler· vāp· vrau mūla chmāṁ vraḥ kralā phdaṁ vāp· Ananta mūla mahānasa
vāp· vās· rājadvāra vāp· sat· vāp· deṅ· tamrvāc· vāp pañ· vāp· nāy·
ṅ· Añ· dvijendrapura thlāy
śrī bhaktivikhyāta jvan ta vraḥ kamrateṅ· Añ· dvijendrapura jeṅ·
sot·
dyāśrama ta Aṅgvay· Āy· vrai gmuṁ siddhi ta vraḥ Āy· vrai gmuṁ vvaṁ Āc ti yok· viṅ·
En 890 Śaka, à la pleine lune de Jyeṣṭha, il y eut une ordonnance de Sa Majesté prescrivant de faire la liste des biens sacrés, des esclaves et des produits de la terre de V. K. A. à Dvijendrapura, pour les remettre au Steñ supérieur du temple
1 couronne
1 palanquin avec 4 Garuḍa ; 2
Inspecteur Gho Kandeṅ
En 904 Śaka, sixième jour de la lune croissante de Māgha, il y eut une ordonnance de Sa Majesté demandant à V. K. A. Divakarabhaṭṭa l'histoire de la terre de Taṁpol, au sujet de laquelle Tāñ Steñ Heṁ de Saṁroṅ avait remis une requête reçues par V. K. A.
Amené par V. K. A.
Steṅ Añ Vraḥ Guru, la Sainte Cour, Mratāñ Śrī Dharaṇīndropakalpa, Steṅ Añ Tejoraśi
L'
Les bornes ayant été arrachées, V. K. A.
Une ordonnance de Sa Majesté chargea Vāp Mitrānandana accompagné d'un raṅvāṅ d'aller enquêter, et chercher à savoir la vérité auprès d'autres gens de cette terre. Vāp Mitrānandana alla enquêter et chercher à savoir ; il appela Vāp Dharma dépositaire des Saints vêtements blancs et l'amena. Vāp Mitrānandana rendit compte au roi des dires des anciens auprès desquels il avait fait une enquête pour les interroger. Quant à Vāp Dharma, dépositaire des Saints vêtements blancs, qui avait été convoqué, une ordonnance adressée à Mratāñ Khloñ Śrī Vīrendrārimathana, chef des magasins de deuxième catégorie et à Mratāñ Khloñ Narapatīndrārimathana, chef des magasins de troisième catégorie, les chargea d'aller interroger Vāp Dharma.
Vāp Dharma répondit que cette rizière à Taṁpol était réellement differente de celle qui avait été donnée à V. K. A. de Dvijendrapura. Une ordonnance de Sa Majesté chargea Vāp Mitrānandana et la Cour
En 905 Śaka, cinquième jour de la lune croissante de Caitra, V. K. A.
La terre de Mratāñ Śrī Rajendrārimathana fut offerte à V. K. A. Dvijendrapura lors
Étendue de la rizière à Dvijendrapura : à l'est, elle touche à Aśvavara
Quant à la rizière de Jnaṅ, donation royale à V. K. A. Dvijendrapura, elle
Rizière de Kurek Saṁreṅ : à l'est, elle touche à la rizière de Jnaṅ ; au sud à l'autre Kurek Saṁreṅ ; à l'ouest elle touche à la rizière Paṁcāṁ le long du chemin ; au nord, à toutes les fosses des morts.
En 902 Śaka, treizième jour de la lune croissante d'Āśvayuja, mercredi, Vāp Bhīma, chef des paṁcāṁ du pays de Bhadrālaya, Vāp Tīrtha son neveu, Vāp Bhīma époux de sa nièce, Vāp Pañ son gendre, furent témoins. Vāp Nārāyaṇa de Travāṅ Thmo
Rizière au nord de Krakuḥ offerte par Mratāñ Śrī Bhaktivikhyāta à V. K. A. Dvijendrapura et mesurant 3 pieds : à l'ouest, tout le long du chemin, au nord jusqu'à Ābhaṣa encore.
Les gens du Vidyāśrama demeurant à Dvijendrapura relèvent exclusivement du temple et ne doivent pas être repris, et les gens du Vidyāśrama demeurant à Vrai Gmuṁ relèvent exclusivement du temple de Vrai Gmuṁ et ne doivent pas être repris.
First edited by George Cœdès (