Stela of Tuol Ang Tnot (K. 561), 603 Śaka EpiDoc Encoding Kunthea Chhom intellectual authorship of edition George Cœdès Kunthea Chhom DHARMA Siem Reap DHARMA_INSCIK00561

This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Kunthea Chhom.

2019-2025
DHARMAbase

The lettering is characteristic of the seventh century CE.

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Adding paleographical remark and modifications to commentary Further modifications to edition Modifications to edition Initial encoding of the inscription
jayaty aśeṣa-lokānān nātha Eko maheśvaraḥ pratanoti sadāṣṭābhis tanubhir yyo 'khilañ jagat· śrīraṇḍāparvvateśena kr̥taṁ śrījayavarmmaṇā miśraṁ śrīkhaṇḍaliṅgākhyaṁ tri-vyoma-rtu-yute śake śrīkhaṇḍaliṅge yad dattaṁ bhavacandrena yajvanā putra-pautrair aharttavyam anyaiś ca kula-vāndhavaiḥ dravyaṁ śrīkhaṇḍaliṅgasya ye haranti narādhamāḥ te 'vici-narakaṁ ntu pitr̥bhir vvāndhavais saha saṁkhyayā viṅśati vrīher eko bhr̥tyaḥ paṭa-dvayaṁ saṁvatsaram ito dattaṁ śrīraṇḍāparvvateśvare Utsaveṣūtsaveṣv eva taṇḍulañ ca yathocittaṁ nivandhanañca yas tyaktvā sa tāmisram ito gataḥ

satranivandha ple tdaiy· Āy· ta vraḥ kaṁmratāṅ· Añ· śrī khaṇḍaliṅga man· poñ· bhavacandra Oy· sa Ākra raṅko liḥ I vanli liḥ III si ple liḥ II satra paṁnos· liḥ II satra vñau liḥ I satra pitr̥ liḥ I canlek· ple vagr̥ṣā yogalla yau IIII Aṁval· yau I canlek· pitr̥ Aṁvlval· vlaḥ I satra kloñ· mr̥ta raṅko liḥ I canlek· Aṁval· vlaḥ satra kloñ· trasauk· raṅko liḥ I canlek· vlaḥ satra poñ· jānavin· ta vraḥ kamratāṅ· Añ· śrī khaṇḍaliṅga raṅko liḥ I canlek· Aṁval· vlaḥ I satra poñ· jānaprakāśa raṅko liḥ I canlek· Aṁval· vlaḥ I satra kloñ· tāñ· raṅko liḥ I canlek· Aṁval· vlaḥ I satra poñ· vidyādharadeva raṅko liḥ I canlek· Aṁval· vlaḥ I jīvana saṁpol· raṅko thloṅ· IIIII canlek· yau I kñuṁ I Aṁruṅ· sre vraḥ kaṁmratāṅ· Añ· śrī khaṇḍaliṅga Aṁvi trava· dharmmakīrtti loḥ travaṅ· poñ· bhāśānti loḥ travaṅ· poñ· dharmmadeva loḥ tel· ta travaṅ· hvacca loḥ travaṅ· poñ· kdatta tarap· gi jaṁnan· kurāk· danle krohva lo travaṅ· Alāṅṅa loḥ travaṅ· poñ· devādhivāssa loḥ travaṅ· mratāñ· dharmme loḥ travaṅ· poñ· vinita loḥ travaṅ· poñ· siddhikīrtti loḥ travaṅ· poñ· candrānan· loḥ travaṅ· ku kañcanna loḥ travaṅ· kloñ· khe loḥ ta gi sre pradāna poñ· kaṁvinna ta Āy· vrai tlanna gi Aṁruṅ· gi sre vraḥ kaṁmratāṅ· Añ· śrī khaṇḍaliṅga ge ta sak· gui ge ta kmi ta gui ge dau Aviīcinarakkka dauṅ· ge pitr̥ ge dauṅ· ge kulla ge ta daṅ· ket· sinna daṁgop· vraḥ kaṁmratāṅ· Añ· tel· kap· pātra ge kule poñ· bhavacandra sanme ni dauṅ· poññ· ge Oy· kñauu bhaiy· I jamaḥ gui kñuṁ va kan· I ku pu I ku kan·As· ku saṁAp· I vā kan·soṁ I vā tnak· I vā tkes· I ku tvāy· I ku vreṅ· I vā sraṅe Idha[r]mmadat· I vā saṁvara I ku syer· I ku chāñ· I ku krohva I vā yacjadat· I ku cak·cek· vā dharmmacan· I Aṁraḥ vā teṅ· I vā śveta kñuṁ ta man· kloñ· Aṁmr̥ta Oy· ta vraḥ ku Au Idharmmarakṣa I vā kan·saṁ I vā tyon· I ku vrohv· I vā caṁpeṅ· I kñuṁ man· poñ· candrānna Oy· ta pitr̥ ku kaṁput· I kñuṁ man· kloñ· trasok· Oy· ta vraḥ vā sunīti I ku kandai kñuṁ ta man· poñ· jānaprakāśa Oy· ta vraḥ ku karuṁ vā koc· vā saṁvar· kñuṁ ta ma poñ· vinduśakti pradāna ta vraḥ kamratāṅ· Añ· śrī khandaliṅga ku qnāda I ku laṁnāṅ· I vā subhava I vā karon· I ku janiEl· I kñuṁ ta man· mratāñ· jānavina Oy· ta vraḥ kaṁmratāṅ· Añ· śrī khandaliṅga vā tmar· I ku karoṁ kñuṁ ta man· kloñ· tāñ· Oy· ta vraḥ ku tṅoh· I kñuṁ Aṁnoy· poñ· bhavacandra ta vraḥ kaṁmratāṅ· Añ· śrī khandaliṅga ku tpit· I ku kanso ku narek· I vā dhanarakṣa I ku masi I ge tel· poñ· bhavacandra pre tve sre saṁpol· pre caṁ kOl· saṁpol· pre caṁ poṣa saṁpol· ge diḥ paṁre ta vraḥ sin· gui kañ·jrap· ta man varta nā vraḥ kaṁmratāṅ· Añ· śrī kailāsovara tel· poñ· vidyākumāra psaṁ paribhoga ta vraḥ kaṁmratāṅ· Añ· śrī khandaliṅga Aṁruṅ· sre ta dai gui kañ·jrap· tloṅ· I kñuṁ I jaṁnon· Ākara ta vraḥ kaṁmratāṅ· Añ· śrī khandaliṅga raṅko tloṅ· I caṅlek· Aṁval· vlaḥ I pratisaṁvatsara . ku saṁAp· k gui kañ·jrap· kñuṁ man· poñ· jānaprakāśa Oy· Antyanti sot· ta vraḥ kaṁmratāṅ· Añ· śrī khaṇḍaliṅga ku chāñ· I ku drahāy· I kon· ku ku krahvāñ· I k· psaṁ nu gui Aṁ ge sanme ni camm· raṅko ta Aṁval· vlaḥ I ye satra ta roḥ ge tel·

Aviīcinarakkka Avīcinarakka

Victoire à Maheśvara, unique protecteur de tous les mondes, qui se répand dans l'univers entier grâce à ses huit corps.

Jayavarman a associé le dieu nommé Śrī Khaṇḍaliṅga avec Raṇḍāparvateśa en śaka comportant 6 saisons, l'espace = 0 et 3.

Ce qui a été donné à Śrī Khaṇḍaliṅga par le sacrificateur Bhavacandra ne doit être pris ni par ses enfants et petits-enfants, ni par les autres membres de sa famille.

Que les hommes vils qui s'empareraient du bien de Śrī Khaṇḍaliṅga, aillent dans l'enfer Avīci avec leurs ancêtres et leurs parents.

Au total: vingt mesures de riz, un serviteur, deux vêtements sont donnés annuellement d'ici à Raṇḍāparvateśvara.

Celui qui néglige de donner comme il sied, à chaque fête, le riz blanc, ainsi que la prestation fixée, va de ce chef dans l'enfer Tāmisra.

Fixation des oblations et autres revenus du K. A. Śrī Khaṇḍaliṅga, que le Poñ Bhavacandra donne comme redevances : 1 liḥ de riz blanc, 3 liḥ de vanli, 2 liḥ de si ple. Donations aux religieux : 2 liḥ. Donation aux hôtes : 1 liḥ. Donation aux mânes des ancêtres: 1 liḥ, 4 yau de vêtements ple vagr̥ṣā doubles, 1 yau d'aṁval, 1 vlaḥ de vêtements aṁval des ancêtres. Donation du Kloñ Mr̥ta : 1 liḥ de riz blanc, 1 vlaḥ de vêtements aṁval. Donations du Poñ Jñānavindu au K. A. Śrī Khaṇḍaliṅga: 1 liḥ de riz blanc, 1 vlaḥ de vêtements aṁval. Donation du Poñ Jñānaprakâça: 1 liḥ de riz blanc, 1 vlaḥ de vêtements aṁval. Donation du Kloñ Tāñ : 1 liḥ de riz blanc, 1 vlaḥ de vêtements aṁval. Donation du Poñ Vidyādharadeva: 1 liḥ de riz blanc, 1 vlaḥ de vêtements aṁval. Entretien des saṁpol : 5 thloṅ de riz blanc, 1 yau de vêtements, 1 esclave.

Etendue des rizières du V. K. A. Śrī Khaṇḍaliṅga : depuis l'étang de Dharmmakīrtti jusqu'à l'étang du Poñ Bhāśānti, jusqu'à l'étang du Poñ Dharmmadeva, jusqu'à l'endroit où est l'étang de Hvac, jusqu'à l'étang du Poñ Kdat, tout le long de la foulée de Kurāk Danle Krohv jusqu'à l'étang Alāṅ, jusqu'à l'étang du Poñ Devādhivas, jusqu'à l'étang du Mratāñ Dharmme, jusqu'à l'étang du Poñ Viṇīta, jusqu'à l'étang du Poñ Siddhikīrtti, jusqu'à l'étang du Poñ Candrānan, jusqu'à i'étang de Ku Kañcan, jusqu'à l'étang du Kloñ Khe, jusqu'où [se trouve] la rizière offerte par le Poñ Kaṁvin dans la forêt de Tlan. Telle est l'étendue des rizières du K. A. Śrī Khaṇḍaliṅga.

Ceux qui dérobent ceci, ceux qui réclament ceci, ceux-là iront dans l'enfer Avīci avec leurs ancêtres et tous leurs parents encore à naître.

du Seigneur, lorsqu'on a enfoui le bol, donnés par la famille du Poñ Bhavacandra de concert avec le Poñ : une vingtaine d'esclaves. Noms des esclaves : suit une liste de 10 , 9 ku, 1 aṁraḥ vā. Esclaves que le Kloñ Amr̥ta donne au dieu : 2 ku, 4 . Esclave que le Poñ Candrānna donne aux ancêtres 1 ku. Esclaves que le Kloñ Trasok donne au dieu 2 esclaves dont 1 ku. Esclaves que le Poñ Jñānaprakāśa donne au dieu 1 ku, 2 . Esclaves que le Poñ Vinduśakti donne au V. K. A. Śrī Khaṇḍaliṅga 3 ku, 2 . Esclaves que le Mratāñ Jñānavindu donne au V. K. A. Śrī Khaṇḍaliṅga 1 , l ku. Esclave que le Kloñ Tāñ donne au dieu 1 ku. Esclaves, don du Poñ Bhavacandra au V. K. A. Śrī Khaṇḍaliṅga 4 ku, 1 , que le Poñ Bhavacandra charge de faire les rizières des saṁpol, de fournir le kaol des saṁpol, de fournir la nourriture des saṁpol. Ceux-là encore les serviteurs du dieu à Kañjrap qui réside devant le V. K. A. Śrī Kailāsovara, et dont le Poñ Vidyākumāra réunit les revenus avec ceux du V. K. A. Śrī Khaṇḍalinga. Etendue de la rizière et autres biens à Kañjrap: 1 tloṅ, 1 esclave. Fourniture des revenus du V. K. A. Śrī Khaṇḍaliṅga, 1 tloṅ de riz blanc, 1 vlaḥ de vêtements aṁval, annuellement.

La ku SaṁAp Kañjrap.

The letters of the Sanskrit portion are smaller than those of the Khmer portion.

Regarding the term vagr̥ṣā, the letter ga is different from the one in line 6 of the Sanskrit part.

The name jānavin· should be understood as jñānavindu.

The name jānaprakāśa should be understood as jñānaprakāśa.

Edited by George Cœdès (239-44) with a French translation; reedited here by Kunthea Chhom based on the estampage EFEO n. 409.

239-44