This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Kunthea Chhom.
The lettering is characteristic of the tenth century CE.
The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
srū bhai mvāya tappa
khvauv· qnak· paṁre mvāya raṅko thlvaṅ· pramvāya
ṅko thlvaṅ· pramvāya
raṁcyak· qnak· paṁre mvāya raṅko thlvaṅv pramvāya
ya
thlvaṅ· pramvāya
pramvāya
ṅko thlvaṅ· pramvāya
Anrāy· vnaṁ tī sot
ma qnak· pamre praṁvya
graha ta Ācāryya purohita qnaka paṁre vyara
hmaṇa qnak· paṁre vyara srū bhai mvāya thlvaṅ· pvāna
Anrāy· caṁ priḥ qnak· paṁre mvāya srū thlvaṅa tappa vyara
ya je vyara
y· vrāc· qnak· paṁre mvāya srū bhai mvāya thlvaṅ· pvāna
mvāya duka Anrāya
japāla qnak· paṁre mvāya srū bhai mvāya pvāna
ppa ghr̥ṭa Antvaṅ· pramvāya
vraḥ Anrāy· dhalla pulet· qnak· paṁre mvāya srū bhai mvāya thlvaṅ· pvāna
nvās· yājaka rṇoc· qnak· paṁre vyara
bhai mvāya thlvaṅ· pvāna
t· qnak· paṁre mvāya srū bhai mvāya thlvaṅ· pvāna
vraḥ Āy· tanmar· qnak· paṁre mvāya srū bhai mvāy thlvaṅ· pvāna
kāryya khnet· vraḥ Āy· śivaparvvata qnak· paṁre mvāya srū bhai mvāya thlvaṅ· pvāna
k· Īśvarapura srū śata mvāya
ra
bhai mvāya thlvaṅ· pvāna
vraḥ Anrāy· nagarabhaṭa qnak· paṁre mvāya srū thlvaṅ· tappa vyara
ṭa Antvaṅ· pramvāya
śrī gaṇita qnak· paṁre mvāya srū bhai mvāya thlvaṅ· pvāna
ṅ· pramvāya
vraḥ caru vyara
Don accordé à Mrateñ chef d'
Don accordé au maître rituel chapelain : 2 serviteurs. Village gracieusement octroyé
Don accordé au maître rituel professeur : 2 serviteurs. Vraḥ
Don accordé aux religieux sacrifiants de la quinzaine claire : 2 serviteurs. Vraḥ
Don aux gardiens de porte du roi de la quinzaine claire : 1 serviteur, et au temple de Saṁ
Don accordé aux chefs de corvée de la quinzaine claire : au temple de Śivaparvata 1 serviteur, 20
Don accordé aux religieux
Edited by Saveros Pou (