Doorjambs of the tower H of Prasat Neak Buos (K. 343), 896 Śaka EpiDoc Encoding Kunthea Chhom intellectual authorship of edition George Cœdès Kunthea Chhom DHARMA Siem Reap DHARMA_INSCIK00343

This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Kunthea Chhom.

2019-2025
DHARMAbase

The lettering is characteristic of the tenth century CE.

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the inscription

svasti 896 śaka mvāy· ket· bhadra śukravāra Uttaraphalguninakṣatra kamrateṅ· Añ· vraḥ guru paṅgaṁ thpvaṅ· nivedana ta dhūli vraḥ pāda dhūli jeṅ· vraḥ kamrateṅ· Añ· śrī jayavarmmadeva man· mān· bhūmi vraḥ kaṁmrateṅ· Añ· śivapāda jmaḥ bhe ganā nu kula santāna vāp Īśānaśiva jau ta vraḥ kamrateṅ· Añ· śivapāda cat· sruk· thve Āśrama Oy· ta kamrateṅ· Añ· vraḥ guru ti kamrateṅ· Añ· vraḥ guru Oy· ta vraḥ kamrate· Añ· śivapāda kalpanā raṅko liḥ 3 pratidina yajña caturddaśī liḥ 2 yajña Aṣṭamī caturddaśī pratisaṁvatsara liḥ 5 steṅ· Añ· khloñ· vnaṁ vraḥ kamrateṅ· Añ· gi ta stap· vartamāna gus· vvaṁ jā siddhi ta khloñ· qnak· phoṅ· nu khloñ· vala phoṅ· vvaṁ jā pi Āyatta kule vāp· Īśānaśiva pi hau qnak· neḥ thve rājakāryya nu kāryya dai qnak· ta thve pūjā vraḥ kamrateṅ· Añ· roḥh· kalpanā vāp· Īśānaśiva vvaṁ jā thve kāryya cañcūla phoṅ· mān· vraḥ śāsana dhūli vraḥ pāda dhūli jeṅ· vraḥ kamrateṅ· Añ· ta kamrateṅ· Añ· vraḥ guru nu kaṁsteṅ· Añ· śrī vīrendra- varmma pre thve roḥh· kalpanā vāp· Īśānaśiva pre sāṅ· gol· praśasta pi Oy· ta vraḥ kamrateṅ· Añ· śivapāda bhūmi man· Oy· ta vraḥ kamrateṅ· Añ· ti pūrvva vnur· tadiṅ· Agneya rlam· hmaḥ dik· dakṣiṇa chdiṅ· pūrvva can·hvar· qleṅ· Amraḥ gho pan·dan·khñuṁ ta dau kaṁsteṅ· A gho thgap·ñ· Addhyāpaka Āy· kan·In·gaurīndrapura tai khnap· kvan· III tai vrau kvan· II tai thkep· kvan· I panlas·tai kansotai thgau kvan· I tai kretai thṅe tai kaṁvrā kvan· IItai saṁAp· tai kandhi kvan· IItai tai kaṁprvat· kvan· III tai panlas· kvan· IIqnak· neḥ Oy· yajña Aṣṭamī srū pratai candra kvan· tidina nā kamrateṅ· jagat· tai kaṁvraukhñuṁ ta tai chkevraḥ neḥ qnak· neḥ Oy· yajña caturdaśī yajña Aṣṭamī caturdaśī srū pratidina nā kamrateṅ· jagat·

tai kanteṁ kvan· IAmraḥ gho mahākhñuṁ tāñ· kamratai padmasi kansoteṅ· Añ· dharanetai kaṁpañ·si pandan·ndradevī man· Otai pandan·si kan·sip·y· ta vraḥ kamratai ratnaśrī kvan· 7si kaṁvrauteṅ· Añ· nāAmraḥsi kañjārayana gho thleṁsi hr̥dayabhāvasi kanso si kansaṅ·si saṅgrāmasi Amr̥ta si taṅkel·si kaṁvaisi krau si kaṁvis·tai kandac· kvan· 4si kan·sip· si śvetatai kanhyaṅ·si panheṁ si raṁnoc·tai Ājasi kandeṅ· si gaĀṅ·tai kaṁpit· kvan· Isi thleṁ tai surabhītai dharmma kvan· Isi khju tai kaṁprvāt· kvan· Itai kanso kvan· Isi svasti tai pandan· kvan· Itai thṅe kvan· I tai saṁvār· kvan· IIsi k tai dharmmatai gandha kvan· 4si tai paṁnaṅ·tai laṅgāy· kvan· 4si vrahma tai kansotai pEsi kan·Amraḥtai samr̥ddhisi kan·As· gho kaṁprtai si kaṁvrāṁ si kampar·Amraḥtai k si kañyas·gho paṁnaṅ·tai Aṁ kva si kan·Ūsi thqyak·tai chpoṅ· kvan· II si kan·Āsi kan·In·tai kro kvan· I si kañcūsi gandhatai laṅgāy· kvan· I si thgap·si kaṁpur·tai khsim· kvan· II tai campāsi caṅkāp·tai kan·sat· tai tīrtha kvan· IIsi kandeṅ·tai thqyak· tai padmasi saṁAp·tai kanso kvan· II tai kaṁvaisi kan·Ātai thmās· tai kaṁpañ·si kaṁvās·tai dharmma tai dāy· kvan· Itai kanso kvan· Itai chpoṅ· kvan· I tai krautai kaṁvaitai saṁAp· kvan· II tai qnāy· kvan· IItai thkep·tai kaṁpas· vraḥ stthitipāliḥ 7tai kaṁprvāt·tai kan·thun· mahānasa IItai dharmma kvan· IItai khnap· kvan· II pamek· IItai chnom·tai Utpala kvan· II tai kaṁvi kvan· Itai kambhlūs kvan· I tai krautai pakṣa rṇnoc· tai kaṁbhat· kvan· IItai vṅya pas· khnet· tai panlas· kvan· II

yajña caturdaśī yajña II I

Bonheur! 896 śaka, premier jour de la lune croissante de vendredi, mansion lunaire Uttaraphalguni, K. A. Vraḥ Guru informe respectueusement S. M. Śrī Jayavarmadeva : Il y a une terre de V. K. A. Śivapada nommée Bhe que les gens et la famille de Vāp Īśānaśiva ont achetée à V. K. A. Śivapāda ; ils y ont installé un village, fondé un āśrama, et les ont donnés à K. A. Vraḥ Guru qui les a donnés à V. K. A. Śivapāda.

Les fournitures sont ainsi fixées : 3 liḥ de riz décortiqué par jour, 2 liḥ pour le sacrifice du 14e jour, 5 liḥ par an pour les sacrifices du 8e et du 14e jour.

Seul le Steṅ Añ, chef de sanctuaire du dieu, écoute les nouvelles. Les chefs des gens et les chefs de population n'ont pas le droit exclusif, la famille de Vāp Īśānaśiva n'a pas la compétence, d'appeler les gens affectés à cette fondation pour accomplir le service royal ou un autre service. Les gens qui célèbrent le culte du dieu conformément aux prescriptions de Vāp Īśānaśiva, n'ont pas à accomplir le service du ricin.

Il y eut une ordonnance de Sa Majesté à K. A. Vraḥ Guru et à Kaṁsteṅ Añ Śrī Vīrendravarman, les chargeant d'exécuter les prescriptions de Vāp Īśānaśiva, de planter les bornes fixées par l'édit pour offrir à V. K. A. Śivapāda.

La terre offerte au dieu a pour limites : à l'est Vnur Tadiṅ "tertre en travers", au sud-est Rlam Hmaḥ Dik, au sud la rivière Canhvar Aleṅ.

Liste d'une quinzaine d'esclaves gho et tai avec leurs enfants.

Ces gens donnent le sacrifice les sacrifices du 8e et du 14e jour et le paddy chaque jour au dieu.

Liste d'une douzaine de si et de tai avec leurs enfants.

Ces gens donnent le sacrifice du huitième jour, et le paddy chaque jour au dieu .

Esclaves allant au Kaṁsteṅ Añ professeur à rīndrapura suit une liste de 4 tai avec leurs enfants.

Fin d'une des listes du piédroit sud.

Liste de : 1 gho, 6 si, 6 tai avec leurs enfants.

Liste de : 1 gho, 6 si, 8 tai avec leurs enfants, 9 gardiens, 2 cuisiniers, 2 ouvreurs, 2 broyeurs.

Liste de : 1 gho, 8 si, 13 tai avec leurs enfants.

Liste de : 1 gho, 9 si, 10 tai avec leurs enfants.

Esclaves de Tāñ K. A. Dharanendradevī donnés à V. K. A. Nārāyaṇa liste de 15 si et 20 tai avec leurs enfants.

First edited by George Cœdès (156-160) with a French translation, re-edited here by Kunthea Chhom from the estampage EFEO n. 768.

156-160