This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Kunthea Chhom.
The lettering is characteristic of the eleventh century CE.
The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
cār· caṅvātta Is
hau pi cat· sruk· vrahma 
kālpanā raṅko thlvaṅ· 
pūrvva dau vap· ta vnur· bhadrā 
tiya dakṣina pāści
vāṅ· jrai daṁnap· vraḥ vāya
chau 
duñ· bhūmi ta vāp· 
cat· sruk· vnaṁ ti chok· veṅ· 
lpanā raṅko thlvaṅ· 
travāṅ· tannot· rlaṁ Aṅgañ· dakṣina vrai 
ñcana pi vāp· śaṅkarātmā nu phqvan· 
qīss kālpanā sruk· neḥ ta 
pi nivedana ta vraḥ pāda stāc· 
teṅ· jagat· liṅgapura vraḥ 
nu vāp· sa vāda 
kaṁsteṅ
pre ṇirnaiya vāp· sa ta phqvan· 
phoṅ
ramapavitra pi pre khloñ· vala khloñ· saṁta
p· śuddhānta nu pratihārapāla nā Eka dau
                       
saṅ
y· ta vāp· śaṅkarātmā nu vāp· sadāśiva
                       
siddhi tarāp· candrāditya mān· ley
ni nu teṅ tvan· ta janaṇīya pi O
y· daṁnap· laṅloṅ veṅ· mvay· toy· ka
roṁ phoṅ· jā parigraha ta kvan· vāp· sa
dāśiva ta jmah· tāñ
vraḥ paryyaṅ· qnau vnaṁ ti jā yajña cat
māsa qyat
snaṅ· mās· liṅ· 
prāk· 
ṅ· 
n· 
padigaḥ 
phsam· kalpanā phley· 
neḥha dār· nu dāl· ta pañca 
sadā te narakaṁ yayuḥ
ye ke cid vardhayantīha
svārggaṁ nityaṁ vasanti te 
En 877 
En 877 
En 
En 92x 
En 924 
En 928 
Biens au prix desquels ont été acquises les terres de Vnaṁ Ti, Chok Veṅ, Laṅloṅ Veṅ et la rizière Snaṅ :
3 
Biens au prix desquels ont été acquises les terres de 
Total des redevances 
Que ceux qui prennent les biens de ce 
At the top of the face A, five syllables, 
Edited by George Cœdès (