Terep II EpiDoc encoding Eko Bastiawan intellectual authorship of edition Arlo Griffiths DHARMA Malang DHARMA_INSIDENKTerep_II

This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Eko Bastiawan & Arlo Griffiths.

2019-2025
DHARMAbase

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Updating toward the encoding template v03 updated the line numbering adding the handDesc template Revised the initial encoding Update the template

ri tr̥p· lmaḥ kəmba śrī thăni vakəttək· paṅkaja padamlan· saṁ hyaṁ Ajñā haji prasasti tinaṇḍa garauḍamukha, sambandha rake § paṅkaja dyaḥ tumamboṁ mapañji tumaṅgala, sirānambaḥ I pāduka śrī mahārāja, majar an hana patapan aṅaran i tr̥p·, paraniran palaradan· ri kāla śrī mahārāja katalayaḥ sake vvatan mas· mara I patakan·, hana ta sira bhaṭārī Arccarūpa, kapaṅgiḥ Irikaṁ patapān i tr̥p·, ṅkāna 2 ta rakva rake paṅkaja dyaḥ tumamboṁ, maprārthana ri jayasatrva śrī mahārāja riṁ samara, sampun· pva pra◊tisubaddha paluṅguḥ śrī mahārāja ri ratnasiṅhāsana, mvaṁ sāmpun· karahatan· musuḥnira ◊ ri samara, tke bala◊sahayanya, Ika ta nimitta rake paṅkaja dyaḥ tumamboṁ, suməmbaḥ pāduka śrī mahārāja tumuhvakna pratijñānira ri bhaṭārī riṁ tr̥p·, ri svatantranikaṁ patapan· I tr̥p· sthāna bhaṭārī

patapān· bhaṭārī, pagəhakna tan· sigasiguna tan· kolaholaha de sa năyakapratyaya karuhun· saṅ agata prabhu dlahaniṁ dlaha, Asiṁ mulahulahulaḥ patapān· bhaṭārī, mo kryan·kryan· mon· taṇḍa, kimuta vvaṁ sāamaānya, yatha mulahulah ikaṁ patapān· ḍəṇḍan· ri 1 5, Atəhə:r ya Umaṅguha pāpa, Indaḥ ta kita kamuṁ hyaṁ pañca mahābhū[[ta]], caturlokapăla, ṣadvi7năyaka, makădi bhaṭāra brahmā viṣṇu Ĭśvara, kita rumakṣā tribhūvaṇa tumiṅhāli hala hayuni pravr̥tiniṁ vva viśeṣa riṁ sarvvajagat·, ndaḥ R̥ṅyə:kən tekiṁ samaya sapatha, Asiṁ durācārāmahaya patapān· bhaṭāri, tan pisiṅgi raṣa saṁ hyaṁ Ăjñā ha◊ji prasasti, mon· brahmāṇa kṣatriyāveśya, sŭdra, yāvat· mulahulaḥ patapān· bhaṭārī, jaḥ tasmăt· kabvatkarmmaknanya, patyanan ta ya, deyantat patīya, tat toliha ri vuri, tat tiṅhāla ri haR̥p·, taruṁ riṅ adgan·, tpak· ri hiriṅan·, blaḥ kapălanya, ḍuḍuk=hatinya, vkasakiən· praṇantika, veḥ sasāra, Asiṁ parananyat paṅgiha duḥkha, kadi lavas sa hyaṁ candrādityan· sumuluh iṅ aṇḍabhūvana, samaṅkana lavasanyān bhuktyā mahăpātaka, maṅka deyan tat patīkaṁ vvaṁṅ anyāyomulahulaḥ, sakveḥni lmaḥ bhaṭārī ri tr̥p·, likhi8topacāra saṁ hyaṁ Ăjñā haji prasasti, samgat· laṅka pañji parăjaya, Inutus· rake halu dyaḥ tumāmbo, mapa◊ñji tumaṅgala, sumrahakna sa hyaṁ Ăjñā haji prasasti tinanḍa garuḍamukha, ri sirā mpu saṁ tamolaḥ rī patapān· bhaṭā◊rī ri tr̥p·, saṅ apañji si siṁ-siṁ kāla mpu vastu hulu skar·, sāmpun· paripŭrṇna Anugraha śrī mahārāja, paṅrakṣa ri bhaṭārī, kayatnākna

vakət·tək· vatek garauḍamukha saṁke sake ta tak Ninny Susanti Tejowasono notes correctly that there no k has been written here. sampun· sāmpun· nimitta pagəhakna pagehakna mulahulahulaḥ mo kryan·-krya mo kryan· kryan· Neither Boechari nor Ninny Susanti Tejowasono notes that an akṣara has been omitted here. R̥ṅyə:kən reṅyə:kə:n durācārāmahaya durācārā mahala vkasakiə vkasakən vkasakin· paṅgiha paṅgihaṁ paṅgihan sa bhuktyā bhuktyāṁ bhuktyān mahăpātaka mahāpātaka vvaṁṅ vvaṅ tumāmbo tumamboṁ tumambon Ninny Susanti Tejowasono indicated that the final n is an error: “Citralekha lupa membubuhkan anusvara di atas huruf bo, karena seharusnya tumamboṁ bukan tumambo”. rī patapān· riṁ patapān· bhaṭārī bhatārī hulu huku Ninny Susanti Tejowasono adds a note showing that she understood huku to be a wrong reading.