This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright © 2019-2025 by Arlo Griffiths.
The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
Plate X, recto.
lumpaṁ muAṁ sajini manusuk· vḍihan·ni kulumpaṁ ragi yu
l kris·
pasiliḥ yu
I tṅaḥniṁ pasabhān· muAṁ saṁ hyaṁ brahmā caturasrakuṇḍa vinoṁ savidhividhāna dadi lumkas saṁ vahuta hyaṁ kudur· manapathai InaṁsīAn· vḍihan· ra
yu
siriṁ, mamaṁ nirar· panapathai mamantiṁṅakan· hantlū muAṁ manətək· hayam·‚ Andaḥ tita hyaṁ basundharā basundharī hyaṁ pr̥thivī kita ginavai rahyaṁta
hyaṁ nāgarājā L̥tərta, kadi tguḥ saṁ hyaṁ guṇuṁ tahan· hana Umulaḥ-Ulaḥ sira maṅkana tguhanikeṁ lmaḥ savaḥ puṇya śrī maharāja sīmā bha-
ṭāra iṁ glam·‚ yan· hana puA Umulaḥ-Ulaḥ ya patīta hyaṁ pr̥thivī‚ te patəṅgəĀkna ya te pakarākna ya te patu Addakna ya‚ te
patunasakna ya te paśeṣākna ya pəpəddaten· vkasakən· havu kerir· yan· hana UAṁ Anyāya luməbura Ikanaṁ savaḥ punya I bhaṭāra Iṁ
glam· ndaḥ kita hyaṁ kulumpaṁ kita Inandəlakən· sinusukakən· kahanān niṁ gaṇa bhūta banaspati hyaṁ padudutan·‚ hyaṁ pakəṅgəṅan· At thana ta
kita kabaiḥ tilu mahə:mmaṁ hiR̥ṁ hulu taḍahakin· taliṅa paṅR̥ṅə: ta An· sinusukan· vuṅkal· Ikaiṁ lmaḥ səma bhaṭāra Iṁ glam· kabiku-
An· I gilikan· yan· hana puA Umulaḥ-Ulaḥ ya patīta hyaṁ gaṇa bhūta pisāca te paśeṣākna ya te patuAddakna ya te patu-
nassakna ya te pakarākna ya pəpəddakən· vkassakən· havu kerir· yan· hana UAṁ Anyāya lumvura Ikeṁ savaḥ sīma bhaṭāra I glam·
‚ Indaḥ kita kamuṁ hyaṁ hayam· tuliḥ-Uliḥ ta kavuĪttanyu vulu piliḥ sarano lumirit· turaḥniṁ hlaṁ, han·tlū ko tan· kaguli
tətəs· ko tan· vūkan· luməṅai ko riṁ tgal· tan· samvər· koṁṅuluṁṅuluṁ tan· sikap·‚ koṁṅ alap-alap· luməṅai ko riṁ L̥ṁsuṁ
A2. nalayaida: read/emend nakhacheda.
A4. InaṁsīAn·: sī, unusually noted here with short i-superscript plus length-mark (ā), is probably a mistake for sə: (in which case this type of notation of vowel length would be expected).
A6. siriṁ: the anusvāra here in fact resembles candrabindu.
Plate X, verso.
tan· katibān· halu tan· palu koṁ Anutu, Apan· ko dinaipaṁrāha sima kulumpaṁ pasək· lagi lagi sumpaḥ L̥maḥ palar· matya
Anyāya lumvura sīma bhaṭāra Iṁ glam·‚ tasmāt· kabuAttaknanya kady āṅgānnikanaṁ hayam mati tan· pasaṅkān mati tan· pavuĪttan· huvus ma-
maṅan· maṅinum· maṅkana hamṅā
mahādeva śaśi kṣiti jala pavana hutāśana yajamāna kālamr̥tyu gaṇa bhūta saddhyādvāya Ahorātra yama baruṇa kuvaira bāsava yakṣa
rākṣasa pisāca rāma devatā‚sura garuḍa gandharvva kinnara vidyādhara devaputra nandiśvara mahākāla nāgarājā vināyaka kita tuvi
sakvaiḥ ta devata prasiddha rumakṣaṁ kadatvan śrī mahārāja I mataram· kita Umasukki hatiniṅ uAṁ kabaiḥ tan· kavna
na UAṁ Anyāya lumvura sīma bhaṭāra Iṁ glam· savaḥ tampaḥ
Ākən· ḍalammannya, tampyal· I viraṅan· Uvahi I tṅannan· yan· para Iṁṅ alas· paṅananniṁ moṁ patukənniṁṅ ulā ya, pu
knani devamanyuḥ yan· para ya Iṁ tgal· Alapanniṁ glap· ya paṅananniṁ vuĪl· si pamuṅuAn· sampalanniṁ rākṣasa, Andaḥ kamuṁ ku-
sika gargga metrī kurūṣya pātāñjala, suvuk· lor· kidul·‚ kuluAn· vetan·‚ buAṁṅakən· kamuṁ hyaṁ kabaiḥ tibākən· Iṁ
mahāsamudra, klammakən· Iṁ ḍavuhan· Alapan· hyaṁ I dalam· Air· dudutt
bhaṭāra Iṁ glam· kabikuAn· I gilikan· Upadravā Iṁ devata tan· tmuA sama bhraṣṭā liputənni phīra‚ muliha
Iṁ nāraka Iṁ mahārorava yan· hana UAṁ Anyāya lumvura Ikaiṁ sīma bhaṭāra I glam·, nāhan· maṁmaṁ saṁ makudur· Ar· panapa-
thai I haR̥pan· saṁ vahuta patiḥ muAṁ I haR̥pan· saṁ Anak vanuA, tlas· saṁ makudur· manapathai Umaṅsə: saṁ vahuta patiḥ mu-
Aṁ rāmanta raiṇanta muAṁ rāma tpi siriṁ kabaiḥ manamvah I saṁ hyaṁ vuṅkal·‚ muAṁ kulumpaṁ‚ masapatha sira Iṁ sabhā lī nira, ndaḥ kita
B15. lī: corr. liṁ.
Plate Y, recto.
saṅ hyaṅ susuk jāvatāku magavaya papa muaṅ anyaya lumvura sīma bhaṭāra iṅ glam savah tampah
laṅ, variga, i ḍaṇu si tuluk ramani rivut kapua vinaih pasək-pasək pirak mā
The sigla Br and Na refer to Brandes’ and Nakada’s editions, respectively. In view of the fact that the fifth section was read by Kern and Nakada, both of them yielding rather different readings, for this part I use the siglum K, which stands for Kern.