This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Eko Bastiawan & Arlo Griffiths
The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
ra kuniṅan·, v
nyājñā śrī mahārāja rakai halu śrī lokeśvara dharmmavaṅśa Airlaṅgānantavikramotuṅgadeva,
tinaḍaḥ de rakryan· mahāmantrī hino śrī saṁgrāmavijayadharmmaprasādottuṅgadevī, Umi
ṅsor i taṇḍa rakryan· riṁ pakirakirān· makabehan·, kumonakənn irikaṁ sama sānak· dyaḥ
kakīṅ aduL̥ṅən·, sambandha, Ikaṁ sama sānak· dyaḥ kakīṅ aduL̥ṅən·, tan· kapālaṅalaṁ suṣṭu
bhakti I pāduka śrī mahārāja, lot kahudanan·, kapyayān·, An paṅekānta I pāduka śrī ma
hārāja, makacihnan ikaṁ sama sānak· dyaḥ kakīṅ aduL̥ṅən· sākṣăt· varttamăṇa, pinakahastap
da de pāduka śrī mahārāja, sārisāri tan pangahaṅelāvan panas tis· An· sumiddhākən sapaṅutu
s· pāduka śrī mahārāja samaṅkana gə:ṁniṁ kasuṣṭubhaktinikaṁ sama sānak· dyaḥ kakīṅ aduL̥ṅən·
ya tikānuvuhakən· citta paramakăruṇyā ri manaḥ pāduka śrī mahārāja, mataṅnyan· Inanu
grahakən· tekaṁ kakurugan· sumlat irikaṁ thānī sijanatyəsan· salamban· vetan·, tambəha
ni sīma sama sānak· dyaḥ kakīṅ aduL̥ṅən·, samaṅkana rasanyānugraha pāduka śrī mahārāja, I
sama sānak· dyaḥ kakīṅ aduL̥ṅən·, muvaḥ turunyānugraha pāduka śrī mahārāja, I samasāna
k· dyaḥ kakīṅ aduL̥ṅən·, ri hananiṁ Asambyāvahara, ṅuniveḥ Ikaṁ carik· huma salviranya,
siṅgaḥ, pabr̥ṣi, vidu maṅiduṁ, tan tama ta ya ri sama sānak· dyaḥ kakīṅ aduL̥ṅən· kevala
sama sānak· dyaḥ kaki pramāṇa Irika kabeḥ, maṅkana tekaṁ sukhaduḥkha, kadyāṅganiṁ mayaṁ ta
n pavvaḥ valū rumambat iṁ natar·, vipati vaṅke kabunan· rāḥ kasavur iṁ natar·, kaḍal mati riṅ havan·, sā
hasa, vākcapala, hastacapala, duhilatən·, hidū kasirat·, mamijilakən· vuryyaniṁ kikir·, mamuk·
, mamumpaṁ, ludan·, tūtan·, haṅśa pratyaṅśa, ḍəṇḍa kuḍəṇḍa, maṇḍihalādi saprakāra kabeḥ, ya ti
ka sama sānak· dyaḥ kakīṅ aduL̥ṅən· pramāṇa I sadravya hajinya kabeḥ, samaṅkana turu
nyānugraha pāduka śrī mahārāja, I sama sānak· dyaḥ kakīṅ aduL̥ṅən·, muvah anugraha pā
duka śrī mahārāja, I sama sānak· dyaḥ kaki yan paṁhivva rare vnaṅăvida năgarāśī, Anapiha
na sakavnaṁ, muvaḥ vnaṅăpasiliḥ L̥
ñjuṁ, pahavvahavvan·, macivapatra, masantya, muvaḥ vnaṅ ariṁriṅa banantən·, paluṅan sinahaban· ba
nantən·, vnaṅăsuragā banantən·, tan· jamūs·, Ajnva halaṁ, Asumpiṅa tuñjuṁ sinivak·, vnaṅ anu
suna palaṅka binubut·, bale Inantun·, varuga tinuvuṁ, palavaṅan tinutub·, muvaḥ vnaṅ ama
ṅana salvirniṁ rājamăṅśa, baḍavaṁ, vḍus· guntiṁ, Asu tugəl·, karuṁ puliḥ, karuṁ matīṅ gantuṅan·, vnaṅ ā
huluna pujut·, bhoṇḍan·, Añjamaha rare kavula, Amupuha kavula, vnaṁ UṅśiR̥n iṁ strī laraṅan·
vvaṅ i jro, Ulun-ulun miṅgat
tləs·, Aṁlūputaknāmuk·, vnaṅ amuḍug· tugəl·, L̥mbva
ṅan·, Aṅuyuhi kikis·, vnaṁ UṅśiR̥n iṅ ahutaṁ raṅaṁ katmu tataL̥n sahutaṁnya puhakana, mā
riṁ sū
ṅ amgata vat
mahārāja, katmu kaliliranani vka vet sama sānak· dyaḥ kakīṅ aduL̥ṅən·, mne hləm· tka ri dlāha
niṁ dlāha, maṅkana rasanyānugraha pāduka śrī mahārāja, I samasānak· dyaḥ kaki, muvah anugra
ha śrī mahārāja, ri tatkālani kapūjān· saṁ hyaṁ rājapraśāsti, vnaṅ amaguta pajə:ṁ piṅul·, vnaṅ a
ṅūṅkūṅa curiṁ rahina vṅi, Avavara səmpal·, ndatan paṅirasa ta dyaḥ kaki vatək· yān· maṅkana, mu
vaḥ maṅhanakna savuṁ, juḍi, nita, pariparihan·, sapkən ta lavasanya, samaṅkana tiṅkahni kapūjān·
saṁ hyaṁ rājapraśāsti, muvaḥ
janatvasan·, lamban· vetan·, I karaḥ, liriḥ,
maṅkana kveh ikaṁ kakurugan· Inanugrahakən de śrī mahārāja, I sama sānak· dyaḥ kakīṅaduL̥ṅən· ,,