This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright © 2019-2025 by Arlo Griffiths.
The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
gī, makaprayojanā rī kapratīsubaddhanikaṁ suk ṣĭma dharmma śīma I Air kali, tan hananīṅ amuṅkil·-muṅkilā
m· yadyapin· ri dlāhaniṁ dlăha, nihan ta liṁnika,
Om indaḥ ta kita kamu hyaṁ haricandanāga
rddhaḍaḥ, ravi
, yama bhāruṇa, kuvera bāśāva putradevata, pañcakuśīka, gargga, metri, kuruṣya, pātañjala, nandĭśvara mahākala, ṣadvināyā, na
lārājā, durggadevĭ, caturaśra, Anākta hyaṁ kăla
thivĭmaṇḍala, kita tumon· pravr̥ttiniṅ sarvvaprăṇiniṁ rahinaiṁ kuL̥m·, kīta manārīra Umasukiṁ sarvvabhŭtha, At· R̥ṅvakən ikaṁ sapatha samā
ya mamāṁmāṁ mami Iri kita kamu hyaṁ kabeḥ, Ikaṁ sapatha samaya sāmpun· sīnrahakniṁ hulun iri kita, yăvat ikaṁ vvaṁ kabeḥ magəṅ aḍmit· sa
lvīranya, yadyapin· caturăśramĭ, brahma
, mvaṁ piṅhay akurug anak thani, yăvat ya Umulah-ulaḥ sarasasany anugraha śrĭ mahărăja, Irikaṅ suk ṣĭma I Air kali, yadyapin· prabhu, siraruda
ha sapatha śrĭ marahāja rake sumba dyaḥ vava, mneṁ hləm· riṁ dlāhaniṁ dlāha, tasmăt ka
n· vuruṅ ata patyananta ya kamu hyaṁ, dāyantat patīya, yanāparapāran· humalintaṁ riṁ tgal sahutən· deniṁṅ ulā mandi, yan· para riṅ ha
las· dmakən deniṁ vyăghra, maṁlaṁkahana miṁmaṁ, sarikniṁ bhaṇaspati, mogokneṁ vilantiḥ, riṁ vvai sahutən deniṁ vuhaya, mumul·, tuvira
n·, timiṁgila, yan· səṁka riṁ havan mevəḥ kapaguteṁ luñcipniṁ parās·, tumurun kaduhuṅa, kajuṅkəla pəpəsatikəla R̥mpvā, riṁ rātā, ka
sopa vulaṅun haliṅə:ṅəna, riṁ hudan sambəR̥n deniṁ glap·, yan· paṅheriṁṅ umaḥ katibana bajrăgnī tan· pavarṣa, limutən· gsəṁ
ṅana de saṁ hyaṁ Agni, vehən· bhasmĭbhūtha saha dr̥vyanya, tan panoliha ri vuntat·, taruṁ riṁ paṅadəgan·, tam·pyal· rī kivan·, Uva
hī rī tṅənan·, tutuḥ tuṇḍunanya, blaḥ kapălanya, ḍaḍati vtaṁnya tke ḍaḍanya, vtvakəṇ ḍaImanya, paṅan dagiṁnya, Inum· raḥnya, Atəhə
r· pəpədakən· vehən· prănantika, byəṅakən· riṁ mahārorava, Astu, Astu, Astu,
ri tlasniṁ makurug mamāṁmāṁ manāpatani
, lumpas ta saṁ viku sahopakara, kumuliliṅi paryyantānikaṁ suk ṣīma dharmma Ika Ai
Read from Leiden rubbings of the plate in January 2022. Kern’s readings still to be collated. The sigla Br and Na refer to Brandes’ and Nakada’s editions, respectively. In view of the fact that the fifth section was read by Kern and Nakada, both of them yielding rather different readings, for this part I use the siglum K, which stands for Kern.