Bularut charter (964 Śaka) EpiDoc encoding Eko Bastiawan Arlo Griffiths intellectual authorship of edition Eko Bastiawan Arlo Griffiths DHARMA Malang DHARMA_INSIDENKBularut

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Eko Bastiawan & Arlo Griffiths

2019-2025
DHARMAbase

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_idListMembers_v01.xml file.

created the file

svasti śaka-varṣātīta 964 kārttika-māsa pūrṇnimā śukla-pakṣa, tu, po, ra, vāra tambir· kr̥ttikā-nakṣatra, dahana-devatā, parigha-yoga, vava-karaṇa śrī mahārāja rakai halu śrī lokeśvara dharmmavaṅśa Airlaṅgānanta vikramottuṅgadeva, tinaḍaḥ rakryān· mahāmantr I hino śrī samaravijaya suparṇnavāhana tguh uttuṅgadeva, Umiṅsor· I rakryān· kanuruhan· pu dharmmamūrti, narottama dānaśūra kumonakən· Ikanaṁ rāmanta I bularut· sapasuk thāni tinaṇḍa garuḍamukha kmitananya, sambandha sapaśuk thāni · maṅaran· həṅə ga ḍuṁduṁ, jitaman·, vandana lara, suvitəm·, ṇḍa ilyan·, Uḍit·, vañcət·, turuk ma pa gar·, pnəd· kantəḥ tuuma veguḥ, hurip·, vaseni, citsā, i·, sa, R̥mbaṁ, basəət·, mənā ṇḍəḥ, busya , gandar·, jiriḥ, Ampit· mparan· vandana tatur·, gasyak·, tuger·, Avitəm·, suta dyaṅga, maṇḍarat· ṇḍat·, dhanitəm·, kog·, bibur·, baḍə·, basukrī, bala, baḍasmana, viraman·, lajər·, vr̥guḥ tuṅgul·, kubnar·, dənə · Aos·, tiL̥ ə, kambar·, vuyai, baja, haryya, manirum· Unən·, basukəs·, vaci, R̥məṁ, sambar·, Aujəm·, saba taman·, pusər·, tama· tampu, Akan·, godrinəm·, begat·, garūsa, tula, gunda , munda, mandəl·, n·, R̥nək·, beddhiman·, baliḥ, Umān·, kimuk·, bopa , kr̥R̥ntal·, ramal·, bisir· maṅnəb·, gañjəl·, taṇḍa tambas·, baṅar· ñjāt·, baligranag·, tasiḥ, gopalar·, baddha, e es·, L̥kər·, suməṅka, mo⌈bo, suməṅ d·, baḍən·, Aṅgit· , ḍaḍəṁ, dva, gval·, ḍanu emi, ṇḍu, Umbak·, sa nəm·, cake·, əl·,iəs·, buddhaman·, Utuṁ, mujit·, muṇḍuku, mbapiṁ, tayəm·, rip·, vāhaṁ nəm·, ṭikā, mḍaṁ, kesara, teeṁ , cagənəṁ, pujyan·, səma udu ə a, maḍəm·, ko⌈leḥ, tuṅtus·, vunan· gosi, sətuḥ rāmanta I bularut I pāduka śrī mahārāja, ma na samgat· laitan· pu burit· ya I knoha rāmanta I bularut· sumīma de samgat· tiṅhal· piṅhai tka ri saṅ anāgata vi⌈neḥ tiṅhal· piṅhai, kevalā rāmanta I bularut· juga pramăṇa I sakveḥ tan· kapālaṅ-alaṁ suṣṭubhakti I pāduka śrī mahārāja, lot kahudanan· kapvyayān· kadadaḥ jĭvita n· pāduka śrĭ mahārāja ri samarakāryya tu Ikāṁ śatru si cṅek· rahyaṅ ya·, tka ri haji kapaṁ, mva sakveḥ pāduka śr mahārāja pinakasoca· vaL̥ stāsiḥ Umasagila ṇa saṁ tuha rāmanta I bularut· pva pra suṣṭu kabhaktin· rāmanta kāla makadadaḥ jĭvita rāmanta, yvat· laṅanikāṁ sapata I pāduka śrī mahārāja de mataṅyan· Inubhaya-sanmata sapaṁhya pāduka śrī mahārāja, makacihna, An· vineḥ makmitana saṁ hyaṅ ājñā haji praśāsti tinaṇḍa garuḍamukha, makarasa An· prasiddha rāmanta I bularut· sapasuk thāni para dūvān· sumīma thani rāmanta pramāṇa I salba-vukirni thāni rāmanta kayakan· makādi savaḥ gagā, kbvan· mvaḥ Alas·, R̥nək·, drabya haji, tpi-tpi saprakāra tihal piṅhai mvaṁ sakveḥnira vineḥ tiṅhapiṅhai saṅ anāgata prabhu, hlam· tka ri dlāhaniṁ dlāha kevalā rāmanta I bularut· juga pramāna Irikā, Atəhər· ta rāmanta I bularut· sapasuk thni · makādi kabayān· An· kapva pūrbvaR̥ṇna I mahābhărani turunyānugraha pāduka śrī mahārāja · nya paR̥ṅ ri rāmanta · hārohara parāṁmukha I pāduka śrī mahārāja, Athava, manibāna A vasa I rāmanta kunaṁ An kapo juga tayən· · savka-vet· rāmanta An· kapvātikā pranata bhaktya la I savka-vet· santāna pāduka śrī mahārāja · turunyānugraha pāduka śrī mahārāja hnəṅa rāmanta yăvat· hanā n· Avaghāta parāṁmukha de pāduka śrī mahārāja u kalana I tura Ika carvan· saṁ hyaṁ vatu ga, Aṅkən· māsa i saṁ hyaṁ kaḍatvan· pa pāduka śrī mahārāja satu , tan· knā riṁ parabyapāra, tan katamāna deni vinava saṁ māna katrīṇī, paṅkur·, tavan·, tirip·, piṅhai vahuta rāma lāvan· saprakāra saṁ maṅilala drabya haji vulu-vulu riṁ daṅu makādi miśra, paramiśra, paṅuraṁ, kriṁ, paḍam·, manimpiki, paranakan·, limus galuḥ, maṁrīñca, mahuri, paraṁ, suṅka, dhūra, paṅaruhan·, taji, vatu tajəm·, sukun·, halu varak·, ramanaṁ, rakasaṁ, pinilai, kataṁgaran·, tapa haji, Air haji, malandaṁ, lca, lablab·, pakalaṅkaṁ, kutak·, takil·, tr̥pan·, salyut·, sinagiha,liṅgaṁ, kyab·,sr̥kan·, vatu valaṁ tiṁkəs·, mavī, manambaṅi, taṅhiran·, tuha dagaṁ, juru gosali, maṁrumbai , maṁguñjai, tuhan nambi, tuha juḍī, juru huñjəman·, juru jalir·, pabisar·, paguluṁ, pavuṁkunuṁ, naṅi·, makarapa, vli hapū, vli vaduṁ, vli tambaṁ, vli pañju, vli haR̥ṁ, palamak·, hopan·, panrāṅan·, pabayai, skar tahun·, juṁkuṁ, pāṅin-aṅin·, pamavasya, palaḥ, pobhaya, pombuk·, davutt turus·, kipa-kipaḥ, panusuḥ, mahaliman·, pavuvuḥ, kḍi, valyan·, mapaḍahi, vidu maṅiduṁ, sambal· sumbul·, hulun haji, jəṅgi, siṅgaḥ, pamr̥ṣi, mavulu-vuluṁ, vatək i jro Ityevamădi kabeḥ sukhaduḥkha kady aṅgāniṁ mayaṁ tan pavvaḥ, valu rumambat iṁ natar·, vipati, vaṁkay·, kabunan·, raḥ kasavur iṁ dalan·, duhilatən·, hidu kasirat·, sāhasa, hastacapala, mamijilakən· vuriniṁ kikir·, mamuk·, mamuṁpaṁ, lūdan·, tūtan·, Aṅśa pratyaṅśa, ḍəṇḍa kuḍeṇḍa, maṇḍihalādi prakāra tka ri tuṇḍa ḥ Irikaṁ thāni I bularut·, kevalā rāmanta I bularut· sapasuk thāni para duvān· juga pramāna Irik, maṅkana turunyānugraha pāduka śrī mahārāja baḥ, R̥R̥b·, hūnur·, pəḍit· manut·, bhanumān·, manu·, ntən·, trinəm·, raras·, somohe, m·, kasabot·, salit·, bajən·, paruha, rāman·, Irup·, toṅga, olo, havalan·, sugama, pavuṅan·, rimbun·, lodi, ba kasī, dinəm·, mān·, Agrini, varaga, bogolo, tguḥ, ·, dagasan·, aṅi, umava, liṅgamān·, yanī, sa koṭanavil· , resan·, səvə:, sa, putrī, li·, jagavva, bindəl·, svatī, ṭoṅvaṁ, Udra, saṅkəp·, L̥vu, suka, giso yut·, gusar·, pəṇḍil·, tan·, kotol·, sukatan·, yuki, surati, dəṅən·, gutu, Undiga, gintya, nini pa iḍā, pəṇḍal· , gosikā, ma· kakanurut· batu madəga kabayan·, mvaṁ lajər·, gosta, vinkas· laṅaḥ, pabā d·, patṅa i bamāna, kāla kabayan· əg·, saṁ hyaṁ rāja prasśasti vatu titik· ga· kaki yoī, caṇḍi vatu, ita , pabāralan· turukani, yā sarakama tan· yatna Umulah-ulaḥ Anugraha pāduka śrī mahārāja I rāmanta I bularut· vān· saṅkanani pramādanya, salvirniṁ laṅghana saṁ hyaṅ ājñā haji lviranya, knāna ya nigraha mā ka 2 su 1 Atəhər salvirniṁ pañcagahamahāpātaka bhuktinya riṅ ihātraparātra Indaḥ ta kita kamuṁ hyaṁ deva sakala sūkṣma Agasti maharṣi sahananta sarvvadevata kabeḥ pūrbva dakṣiṇa, paścima, Uttarāgneya neriti bāyabya, Aiśanyāmādhya, Urdhamadhaḥ, yāvat· hana sīma ⌈ṅke bularut· kamu hyaṁ pañcamāhabhūta deyantat· pa, taruṁ riṅ adəgan· tampya ṅguhan· səṅkākən· ri Atəhər· tutuḥ tuṇḍanya sivak kapālanya cavuk utəknya blaḥ ḍaḍanya uḍuk· hatinya, Uḍul· pahunya paṅan dagiṁnya Inum· rāḥnya vkasakən· havu kerir·, Atmahanya sikəp· bəbəd· tibāka riṅ aveci iganniṁ kavaḥ yama palun· sakitana de saṁ sampalən· deni rākṣasa, sambəR̥niṁ glap·, tan· pahudan· yan para ya riṅ alas· sahutəniṅ ulā yan para · sahutəniṁ vuhaya Alapən· saṁ hyaṁ daL̥m er·, ma nahamana i

pada Aṅulaṁ sapi, Aṅula vḍus·, Aṅulaṁ celeṁ Aṇḍaḥ savantayan·, paṇḍe vsi tluṁ paR̥n·, Agritan sapasaṁ, Amutər·, kulumpaṁ, paṇḍe tāmra paṇḍe mās· paṇḍe gaṅśa rvaṁ paR̥n·, Amala-malam A Avada rvaṁ sāra mara rvaṁ sāra r· Aparahu rvaṁ sāra ma rvaṁ sāra

· vatara turunyānugraha pāduka śr mahārāja gaṅa pu rvaṁ sāra ti sāra prakāraniṁ dval· pinikul· tuha kabeḥ Ikaṁ samaṅkana tan· knana de saṁ maṅilala drabya haji, Asiṁ deśa parānanya ndan· makmitana ya tulis·, make lvīranya,

Araṇḍə rvaṁ sāra ulā rvaṁ sāra caṁ rvaṁ sāra rvaṁ sāra ya rvaṁ sāra, A Adagaṁ bras· mā rvaṁ sāra

mo⌈bo A pangkon seems to be canceled, it is only engraved halfway. vunan· This could also be inserted before Aṅgit· in the previous line. cṅek· The figure of si Cəṅek is also mentioned in the Kusambyan inscription (A34). However, the structure of the sentence seems too different to help us decipher the lost preceding akṣaras. Observing the following passage from the Pucangan inscription (B26–29), śrī mahārāja [sa](ṅka)ni hilaṁniṁ sahanani han(i)-hanituniṁ yavadvīpa, kunaṁ kramani kahilaṁ haji vəṅkər· de śrī mahārāja, [mū]la kaḍatvani(ra) ri kapaṁ sira naṁ pratiniyata hinārohara deśanirāṅkən· Asuji-māsa de śrī mahārāja, muvaḥ Irikāṁ śakakāla 95[7] vvay ata, samaṁkana (ta) sirar kaparājaya ri kapaṁ de śrī mahārāja, sirāmriḥ manusup amet· deśa durgga, matiṅgal· tanaya dāra tka riṁ rājadrabya rājavāhana prakāra, ri kahləmanya Irikāṁ śakakāla 959 vaR̥gg anusup· haji ri kapaṁ mvaṁ balanira samāsiḥ ri sira, one wonders whether the word ending -tu at the beginning of this line was hanitu. But we cannot be certain as there is no structural similarity between that passage and ours here. tan· kapālaṅ-alaṁ suṣṭubhakti I pāduka śrī mahārāja, lot kahudanan· kapvyayān· kadadaḥ jĭvita n· pāduka śrĭ mahārāja Cf. Adulengen 2r2–2r3 tan· kapālaṅ-alaṁ suṣṭubhakti I pāduka śrī mahārāja, lot kahudanan·, kapyayān·, An paṅekānta I pāduka śrī mahārāja. The expression kadadaḥ jĭvita is synonymous with makatoḥ svajīvitanyan· in Kusambyan A33. suṣṭu We might expect kasuṣṭubhaktin· as found in a few other Airlangga inscriptions. But the intended syntax here may have been a bit different: ‘the devotion of the elders was steadfast’. makarasa An· prasiddha rāmanta Cf. Cane Ab29 tinaṇḍa garuḍamukha, makarasa An· prasiddha sumīma thāninya. kayakan· Possibly restore kabayakan· and then emend to kabayān·? hanā It seems that akṣaras are inserted under this part. We read ntu.... pañcagahamahāpātaka The scribe may have been confused between pañcagatisaṅsāra (Sima Anglayang 4r1) and pañcamahāpātaka pūrbva dakṣiṇa Above ṣiṇa we see the akṣaras mān·, possibly belonging to the previous line. Uttarāgneya Above tta, what seems to be an akṣara to is inserted, though it could perhaps be Utā and it could belong to the line above. rvaṁ The occurrences of rvaṁ on this face and on face f are all written with pasangan v below akṣara r, not with layar atop v. tuha Based on parallels in Cane (Cd20–21) and Patakan (B22), we would like to restore here tuhan ataḥ hīṅananya, salviraniṁ bhaṇḍanya, but there does not seem to be enough space for all those akṣaras.