Geneng II EpiDoc encoding Arlo Griffiths Marine Schoettel intellectual authorship of edition Arlo Griffiths Marine Schoettel DHARMA Paris DHARMA_INSIDENKGenengII

This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Arlo Griffiths & Marine Schoettel

2019-2025
DHARMAbase

Cursive script of the Majahapit period. The punctuation sign represented as , takes the form of a small circle.

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

resumed encoding of the inscription begun encoding of the inscription (first 6 lines)

// @ // @ svasti śrĭ śaka-varṣātīta, 1251, bhadravāda-māsa, tithi, pratipāa kr̥ṣṇa-pamkṣa, , va, ra, vāra, pahaṁ, Uttarastha-grahacăra, revatĭ-nakṣatra, pūṣa-devată, băyabya-maṇḍala, druva-yoga, śveta-muhŭrtta, kuvera-parbveśa, kolava-kāraṇa, mĭna-rāśī,

Irika divasany ăjñă bhaṭāra sakāla-yava-ḍvīpa-ja-kumărĭ, śrĭ-vihyat·-mŭrtty ananta-vikramottuṅgadevĭ, Anaravata-vastra-kanaka-ratnāḍi-dāna-gāṅgă-syandana-samāna śri mahālakṣmy-avatărā, nr̥takara-gītă-kārāṇa-rasānuttama kanaka-ratna-vaṅsa-sakala-kumārī-prativimbā, śrī tribhuvanottuṅgadevī jayaviṣṇuvarddhanĭ sira Abhiṣeka-saṁjñā, piśita-saṁjñā dyaḥ tā, pinratiṣṭa ri tiktavilva-nagara,

makamaṅgalyājñā bhaṭāra kr̥tarājasapatnī, sa sākṣāt·, Arddhanārī:śvarī purā bhaṭāra kr̥tarājasa, māta-Uktaka gatinira de bhaṭāra tribhuvanottuṅgadevī jayaviṣṇuvarddhani, boddha-pakṣa, budvdha-mārgga-rahaṣyopadeśāti:dakṣa, Ăjnanmăti-vimāla-buddhi-savita,

tinaḍaḥ de rakryān· mamantrī katriṇi, rakryan· hino năma biśita, dyaḥ janărdvdhana, rakryān· sirikan·, năma biśita, dyaḥ mano, rakryan· halu, năma biśita, dyaḥ lehek·,

Umiṅsor mare taṇḍa rakryan· ri pakira-kiran· makabheḥhan·, rakryan mapatiḥ năma biśita, pu treves·, sakala-ripu-nala-kāraṇa, rakryan· dmiuṁ, năma piśita, pu tan· parovaṁ, rāja-bhetaśevātidakṣa, rakryān kanuruhan·,pma biśita, pu glen·, samara-ryyăramnāṅibhmbhābhīruka, rakryan· raṅga, năma biśita, pu nedota, raṇa-maddhya-berava-saṣtuta, rakryan· tuməṅgu, năma piśita, pu paguḥ, sabmyak·-paripālanāsādhu-nigraha-tatpara, makapramuka saṁ vr̥dvamantri dharmma-pravaktā mahăguru-subavvddha-nimnagă, makataṅgvan· buddhi stthiratarāmagəhakə rasa saṁ hyaṁ kuṭāra-mānava, saṅ āryya patipati nāma piśita, pu kapat·, vr̥ddhasenāpati nirmāla-buṅḍddhi:-sahita-hinĭpati, saṅ āryya senăpati ma piśita, mapanñji Elām·, saṁ sākṣāt· pinakādipatini sanagara, hiniḍəpni sakala-saciva, tatva-rahaṣyāti , mvaṁ sakala-sādhu-parirakṣaka, saṅ āryya ja yapati, nămi biśita, pu pamor·, susĭla-satya-bhaddhibuddhi-tatpara, saṅ āryya rājādinakădhikāra, nāma piśita, pu taḍa saṁ sākṣăt· praṇălămrātisubaddhakən· paṅdiri śrī mahărăjāṅkən· śrī sudevī-prativimbā, naya-vinayeṅgitajña-lavana-devĭ-sadr̥śa, ta kavuntat saṁ prāgvi:vāka dharmmādhikaraṇa, saṁ pamgət i tiruAn·, ḍaṅ ācāryya smaranătha, nyāya-vyăkaraṇa-parisamāpta, saṁ pamgət i kaṇḍamohi, ḍaṅ āryya darmmarājā, nyăya-vyăkaraṇa-parisamăptia, saṁ pamgǝ ri maṅhuri, ḍa āryya marmmanātha, nyăya-vyăkaraṇa-puarisāmapta, saṁ pamgət iṁ jyambi, ḍaṅ ārya smaranātha, nyăya-vyăkaraṇa-parisamāpta, saṁ pamgət i pamvatan·, ḍaṅ ācāryyābhgreśvara, nyăya-vyăkaraṇa-pari:samăpta, saṁ pamgət iṁ kaṇḍaṅan·, ḍaṅ ācāryya caṇdranātha, pbuddha-tarkka-caṇḍra-vyākaraṇa-parisamāpta, dharmmădyaka rai kaśevan·, saṁṅ āryya harṣajā, puṣpapāta, ḍaṅ ācāryya śiveśvara, nyāya-kumăra-vyăkaraṇa-parisamăpta, darmmadhyākṣa ri ka sogatan·, saṅ āryyădhirārajā, puṣpa-

.... vadana

.

First edited, partially, by J. G. de Casparis, and published by Mohammad Yamin; re-edited here by Arlo Griffiths and Marine Schoettel from estampages in the Leiden University Library.

... ...