// @ // @ svasti śrĭ śaka-varṣātīta, 1251, bhadravāda-māsa, tithi, pratipāḍa kr̥ṣṇa-pamkṣa, vā, va, ra, vāra, pahaṁ, Uttarastha-grahacăra, revatĭ-nakṣatra, pūṣa-devată, băyabya-maṇḍala, druva-yoga, śveta-muhŭrtta, kuve
ra-parbveśa, kolava-kāraṇa, mĭna-rāśī,
Irika divasany ăjñă bhaṭāra sakāla-yava-ḍvīpa-rāja-kumărĭ, śrĭ-vihyat·-mŭrtty ananta-vikramottuṅgadevĭ, Anaravata-vastra-kanaka-ratnāḍi-dāna-gāṅgă-syandana-samāna śri mahālakṣmy-avatărā, nr̥takara-gītă-kārāṇa-rasānu
ttama kanaka-ratna-vaṅsa-sakala-kumārī-prativimbā, śrī tribhuvanottuṅgadevī jayaviṣṇuvarddhanĭ sira Abhiṣeka-saṁjñā, piśita-saṁjñā dyaḥ gītā, pinratiṣṭa ri tiktavilva-nagara,
makamaṅgalyājñā bhaṭāra kr̥tarājasapatnī, saṁ sākṣāt·, Arddhanārī:śvarī purā bhaṭāra kr̥ta
rājasa, māta-Uktaka gatinira de bhaṭāra tribhuvanottuṅgadevī jayaviṣṇuvarddhani, boddha-pakṣa, budvdha-mārgga-rahaṣyopadeśāti:dakṣa, Ăjnanmăti-vimāla-buddhi-savita,
tinaḍaḥ de rakryān· mahāmantrī katriṇi, rakryan· hino năma biśita, dyaḥ janărdvdhana, rakryān· sirika
n·, năma biśita, dyaḥ mano, rakryan· halu, năma biśita, dyaḥ lehek·,
Umiṅsor mare taṇḍa rakryan· ri pakira-kiran· makabheḥhan·, rakryan mapatiḥ năma biśita, pu treves·, sakala-ripu-nala-kāraṇa, rakryan· dmiuṁ, năma piśita, pu tan· parovaṁ, rāja-bhetaśevātidakṣa, rakryān kanuruhan·,
năpma biśita, pu glen·, samara-kāryyăramnāṅibhmbhābhīruka, rakryan· raṅga, năma biśita, pu nedota, raṇa-maddhya-berava-saṁṣtuta, rakryan· tuməṅguṁ, năma piśita, pu paguḥ, sabmyak·-paripālanāsādhu-nigraha-tatpara, makapramuka saṁ vr̥dvamantri dharmma-pravaktā mahăguru-subavvddha-niṁmnagă, makataṅgvan· buddhi stthiratarāmagəhakən·
rasa saṁ hyaṁ kuṭāra-mānava, saṅ āryya patipati nāma piśita, pu kapat·, vr̥ddhasenāpati nirmāla-buṅḍddhi:-sahita-vāhinĭpati, saṅ āryya senăpati năma piśita, mapanñji Elām·, saṁ sākṣāt· pinakādipatini sanagara, hiniḍəpni sakala-saciva, tatva-rahaṣyāti , mvaṁ sakala-sādhu-parirakṣaka, saṅ āryya ja
yapati, nămi biśita, pu pamor·, susĭla-satya-bhaddhibuddhi-tatpara, saṅ āryya rājādinakădhikāra, ṅnāma piśita, pu taḍaḥ saṁ sākṣăt· praṇălămrātisubaddhakən· paṅdiri śrī mahărăjāṅkən· śrī sudevī-prativimbā, naya-vinayeṅgitaṅjña-lavanṇa-devĭ-sadr̥śa, tan· kavuntat saṁ prāgvi:vāka dharmmādhikaraṇa, saṁ
pamgət i tiruAn·, ḍaṅ ācāryya smaranătha, nyāya-vyăkaraṇa-parisamāpta, saṁ pamgət i kaṇḍamohi, ḍaṅ ācāryya darmmarājā, nyăya-vyăkaraṇa-parisamăptia, saṁ pamgǝt· ri maṅhuri, ḍaṅ ācăryya marmmanātha, nyăya-vyăkaraṇa-puarisāmapta, saṁ pamgət iṁ jyambi, ḍaṅ ācārya smaranātha, nyăya-vyăkaraṇa-parisamāpta, saṁ pamgət i pamvatan·,
ḍaṅ ācāryyābhgreśvara, nyăya-vyăkaraṇa-pari:samăpta, saṁ pamgət iṁ kaṇḍaṅan·, ḍaṅ ācāryya caṇdranātha, pbuddha-tarkka-caṇḍra-vyākaraṇa-parisamāpta, dharmmădyakṣa rai kaśevan·, saṁṅ āryya harṣarājā, puṣpapāta, ḍaṅ ācāryya śiveśvara, nyāya-kumăra-vyăkaraṇa-parisamăpta, darmmadhyākṣa ri ka sogatan·, saṅ āryyădhirārajā, puṣpa
-