amita-vala-mahā-vajra-paryyaṅka-vaddhaḥ
rakṣatv āmūla-siṅho bhavaja-bhavacarātyanta-saṁkru
matara-hitottuṅga-śaila-stha-śūro
yat saj-jīvāpara-smāra-valam akhila
vara-vaśa-vatāsāditādharmma-vr̥ndān·
lokānāṁ laukya-vuddhair agaditam atu
la
cchidam akhila-bhava-vyādhi-bhaiṣajyam agraṁ
sad-dharmaṁ yukti-cittaḥ praṇama
ti
t kāruṇyam agrañ jagati gati-śatānanta-duḥkhābhibhūte
bhakti-svīyā
mānām·
prītyā rājā tale danda-dhara-tula-mahājñāna-puṇya-prasūti
tām vandya-vandyaḥ
śrīmat-samasta-sugatais sasutaiḥ parāntyaiḥ
nīrukta
tsu taruṇām atha duḥkhiteṣu
satvttveṣu vuddha-cariteṣu garīyasīñ ca
śraddhāñ ca
tan-maṇḍalāgra-guṇavad-gaṇam atyavāśi
lebhe vigūḍha-manujendra-gaṇān mahiṣyam·
śai
lendra-vaṁśa-tilaka
vistīrṇṇa-saṅga-pyananāmvu-pūrṇṇa
-prauḍha-dviṣad-vikasitāmvuja-locanāni
tan-maṇḍalāgra
nitya-smr̥tāni sahasaiva samākucanti
caṇḍa-pratāpa-paritāpita-bhūri-bhū
paḥ
santāpa-pāvanam a
guṇo ’pi hira-pīta-karo ’vadātaḥ
sācātirānubhava-toṣa-vivi
kta-cittaḥ
śrīmān asau samaratuṅga Iti kṣitīndraḥ
śavidhām adharo mahīyān·
tasyātivallabhatarā
duhiteha cakre
grāme jinālayam araṁ
mi-bhūpa-guṇa-śīla-vibhūṣanākhyā
strai
ṇāgamāvirahitā karuṇātmikā ca
rārajyate na titārya
rānta-viśayeṣu karo
ti bhaktim·
sā kāntiñ candramaso gatiñ ca haṅsāt svarañ ca kalaviṅkāt·
seṇāṁ hara
ti śrīmat-pramodavarddhanī khyātā
śākaindryāṁ rasa-sāgara-kṣitidharair yyāntyāṁ sa māse śucau
ca rāma-pakṣa-vasato kāṣṭā-tithau tatra ca
tuṁlai-nāma-Umānis-ākhya-sahite vāre purāṇād gurau
pte śrīghana-nātham āryya-sahitaṁ prātiṣṭhipan mandire
tacchc cendu-vimva-śakala-pratimaṁ vibhāti
rāhor bhiyā sapa
di sampatitaṁ dharitryāṁ
tasyānuguṇyam athavedam udeti śubhraḥ
vuddhais sakr̥tya-taruṇair uṣitaṁ manojña
m·
śrīmad-veṇuvanābhikhyam
vidhāya jina-mandiraṁ
yat puṇyam āptam etena
daśadāpnotu saugatam·
pa
dam atyanta-duṣprāpam
anuttaram agocaraṁ
tat-sutānāṁ mayā yuktaṁ
tūrṇṇam eva labheya yat·
Aurvvāgnir yāva
d uṣṇa-śvasana-vaśa-gatākṣanyadam bodhi-dr̥ṣṭyā
yāvat prāntā dharitrī vivudha-gaṇa-samākrānta-mūrttiś ca meruḥ
yāvat khe
svān gabhastīn daśa-śata-gaṇanām ujjhati vyoma-cakre
sugata-guṇa-gaṇas tāvad āstām vihāraḥ
svasti śaka-varṣātīta 746 jyeṣṭa-māsa daśami kr̥ṣṇa-pakṣa tuṁlai Umanis vr̥haspati-vāra tatkāla rakai patapā
n· pu palar· saṁ laki-laki pu pasaṁ saṁṅ ānakabi mavaiḥ savaḥ sīmā Arikiva luAṁ Iṁ babadan· lmaḥ ri tpu mapa
k· viniḥnya ha 3 I kisir· lmaḥ ri kayumvuṅan· viniḥnya ha 1 vha 1 I rasti karuṁ lmaḥ I ptir· viniḥnya ha 6 Iṁ kaliruṅa
n· viniḥnya ha 3 Iṁ kuliṁ viniḥnya ha 3 lmaḥ ri tri haji Ekapiṇḍa viniḥ ha 14 vha 1
tatra sākṣī si ravan· si
siḥ vinaiḥ takuraṁ yu 1 simsim· 1 suhan·-suhan· 1 si maṇḍakṣa saṁ luA paṇḍak· Anak banva I ji vinaiḥ
takuraṁ yu 1 simsim· 1 tasintanamu saṁ kaniryyan· Anak banva I valiṁbiṁ vatak· si C.la
1 vadvā saṁ makudur· kinaun· Umadagga saṅ anak banva magavai ri havuryyan· ra pa
lar hyaṁ vinaiḥ takuraṁ yu 1 si bahas· ramani mai ......... vi ......
............ kalima si habak· ............
..................... hlai 1 kalamvi 1 punukan· 1 su
............ mañjan· ramani pagar· vinaiḥ takuraṁ yu 1 juru si jati ramani svara vinaiḥ
takuraṁ yu 1 I sukun· si madhava ramani bhavana vinaiḥ takuraṁ yu 1 I variṅin· juru si lañcaṁ rama
ni nari vinaiḥ takuraṁ yu 1 I vuAtan· kalima si maṅga ramani napal· vinaiḥ takuraṁ yu 1 I paṇḍa
kyan juru si rindaṁ ramani gunuṁ vinaiḥ takuraṁ yu 1 I ptir juru si vikrama ramani dhara vinaiḥ takuraṁ
yu 1 rama si piṅul ramani Ambari vinaiḥ takuraṁ yu 1 kalima si kunvurama ramani taji vinaiḥ takuraṁ yu
1 putiḥ hlai 1 kalambi 1 punukan· 1 suhan·-suhan· 1 I lva paṇḍak kalima si kalap ramani nanta vi-
naiḥ takuraṁ yu 1 putiḥ hlai 1 kalamvi 1 punukan· 1 suhan·-suhan· 1 juru si danaka ramani dara vinaiḥ
takuraṁ yu 1 parvuvus· si hr̥m· ramany avak vinaiḥ takuraṁ yu 1 I tri haji rama si pañca ramani tīrtha vinaiḥ takuraṁ yu 1 si
liḥ juru si śaṅkara ramani carmi vinaiḥ takuraṁ yu 1 parvuvus· si gunuṁ ramani rasal vinaiḥ takuraṁ yu 1 parvuvus·
si katil· ramani buvi vinaih takuraṁ yu 1 variga si sumbut ramani siddha vinaiḥ takuraṁ yu 1 juru matuha sy avit rama
ni ayat vinaiḥ takuraṁ yu 1 kalima si sampū ramani bamuṁ vinaiḥ takuraṁ yu 1 si pañca ramani hr̥ṁ vinaiḥ takuraṁ yu 1
putiḥ hlai 1 kalamvi 1 lukai 1 punukan· 1 vaduṁ 1 patuk kr̥s· 1 parvuvus· saṁ kayumvuṅan· si haras ramani
vikrami Anak banva I tyusan· vinaiḥ takuraṁ yu 1 parvuvus· saṁ mantyāsih saṁ kīrti puntani nabha Anak banva ri
tri haji vinaiḥ takuraṁ yu 1 parvuvus· saṁ lva paṇḍak si kbal ramani jamin· Anak banva ri tri haji vinaiḥ takuraṁ
yu 1 tuhalas· ri hulu luvaṁ si silpa ramani yada vinaiḥ takuraṁ yu 1 tuhalas· ri kaṇḍaṅan· lamvas· si
saruḥ ramani kutiṁ vinaiḥ takuraṁ yu 1 kinaun· rakai patapān·
That temple shines as wide as a slice of the Moon instantly fallen to the earth as though for fear of Rāhu. Or rather, the white one śubhra masc., i.e., the Moon rises above this lovely temple that shares features with Him, inhabited by Buddhas both ... and young.
Once it is concentrated upon by me, may I just quickly reach that stage, extremely difficult to attain for his sons i.e, bodhisattvas, that is ultimate, beyond the senses.
e
De Casparis believed the text not to have reached its completion by line 51; Damais argued against this.
Metri causa spellings: nīrukta- for nirukta-. Places where a metric causa spelling would have been required: prāmoda- for pramoda-.
The text on two out of five fragments edited by J. L. A. Brandes ();
the text of all three preserved fragments edited, with Dutch translation and extensive study, by J. G. de Casparis (). This work generated a number of important scholarly reactions, notably those of F. D. K. Bosch () and L.-Ch. Damais (). The publications by H. B. Sarkar () and M. Long () offer digests of research up to their dates of publication as well as translations into English (Long only of the Sanskrit portion of the text) but no original text editions. This digital edition has been prepared from the available visual documentation and with systematic collation only of the reading published by De Casparis.
IV4-6
III24-50
A1026-27
111-114
317-331
4432
IX64-75
I1374-75
122-123
167-212