Madhawapura (13th c. CE) EpiDoc encoding Arlo Griffiths Eko Bastiawan intellectual authorship of edition Arlo Griffiths DHARMA Malang DHARMA_INSIDENKMadhawapura

This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Arlo Griffiths

2019-2025
DHARMAbase

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

first round of revisions created initial encoding of the inscription

mare sa hya dharmma ri mādhavapura, saṅke saṁ hyaṁ dharmma ri kr̥ṣṇapura, 4, saṅke kaḍantə:n·, 2, saṅke bṭ/ṅ/jas·, 1, ku 1, saṅke kataṅga, 2, mare sa hya dharmma ri mādhavapura, muvah ana ta paṅhulu bañu, saṅke saṁ hyaṁ dharmma riṁ mādhavapura, mareṁ glaṁ, 1, ku 2, Aṅkə:n kasaṅa, mauvaḥ mareṁ katguhan·, 3, Aṅkə:n kasaṅa, hana ta papasuk alas·, sa⌈ṅke saṁ hyaṁ dharmma riṁ mādhavapura, 4, Aṅkə:n kasaṅa, mare saṁ hyaṁ dharmma riṁ kr̥ṣṇapura, kunə:ṁ tiṅkaḥ saṁ hyaṁ Asambyavahăra dravya saṁ hyaṁ dharmma ri mādhavapura, hiniṅanan kveḥ kdiknya, Ann ikaṁ tigaṁ kabayan· ri sasambyāvahāra, Abhāṣaṇa tigaṁ ḍasar·, Aṅavari tigaṁ ḍasar·, Acaraki, pamada-padan·, parahu tuṅgal·, saha tuṇḍan·, Ahiliran· tigaṁ parahu, Abakul· griḥ tigaṁ kabayan·, sarathi tigaṁ kabayan, vuyaḥ lṅa, luruṅan·, klətik·, sə:R̥ḥ, vvaḥ, sarvvahə:mbu, Acadar·, Amutə:r·, tigaṁ lumpaṁ, Amaraṅgi r=va pavindvan·, Apa⌈ṇḍai vsi rvaṅ ububan·, Alukis· rvaṁ pajaran·, Apaṇḍai ḍaḍap· rvaṁ gusalī, Apaṇḍai mās· rvaṁ gusalī, Apaṇḍai salaka rvaṁ gusalī, Apaṇḍai tamra, Apaṇḍai siṅyāsiṅyan·, Apaṇḍai daṁ, rvaṁ gusalī sovaṁ, paḍahi rvaṁ taṅkilan·, guluṅan· tan kaknāna dravya haji saparanyan adval avli, yapvan· L̥viḥ saṅke ri kaknana dravya haji de saṁ makə:kran ya, yan· maṅulaṁ kbo, 20‚ kbonya, yan· maṅulaṁ sapi, 40, sapinya, yan· maṅulaṁ vḍus·, 80, vḍusanya, yan· maṅu7laṁ celeṁ, 2, vurugan· celeṅanya, yan· paṅulaṁ Itik· rvaṁ vanteyan· Itikanya, saparanya deśa sodara haji, nḍan· makmitana ta ya tulis·, maṅka lviranya, yapvan· L̥viḥ saṅke paṅhiṅan iriya, knāna dravya haji de saṁ makə:kran· ya, tuhun· kavnaṅakna sama sānak· savka saṁ hyaṁ dharmma ri mādhavapura, ri sakevvan iṁ rare sūtākădi, curiṁ kinasyan· , kajar·, Amagut pajə:ṁ piṅhe, Askar· katakataṁ-kataṁ, Amavaca, gluṁ, gr̥t·, Asə:ṇḍi vuluṁ, tinuntun i halalaṁ, ApaṅhaR̥p· kḍi, Ajnu kanaka lavə:, kukuvaka luvə:r·, vr̥tti valī, kalā, Aṅkus·, pāduka, capaḥ, Anaṇḍaṁ salvirniṁ ratna, pavāraṇa banantə:n·, surāga, Amanaḥ kukulan·, Anuntun· celeṅ atə:kə:n· valira, sucyan· Uṅaṅan·, tulisan· vtə:ṁ, śucyan· campur·, manḍə:lan· susu, Aholya, dinulaṅ i madhupārka, sinaṅkapāṇyan iṁ brāhmaṇādī, Asanti, Apasiliḥ tampiṁ, pasiliḥ kāmbaluṅan·, pinasiliḥniṁ kḍi, prās vataṁ,

ta kamū hyaṁ kabeḥ, Ikaṁ śapatha samaya sumpaḥ sinrahakə:niṅ hulun iri kita, yăvat ikaṁ vvaṁ kabeḥ, Agə:ṅ admit· salviranya, yadyan· caturăśrama, brāhmacāri, gr̥hastha, bhikṣuka, Atha ca, catur·varṇa, brāhmaṇa, kṣatriya, veśya, śūdra, piṅhey akurug avajuh anak thāni, makādi saṁ prabhu mantry anāgata, yăvat umulah-ulaḥ I saṁ hyaṁ dharmma riṁ mādhavapura, mne hlə:m· tka riṁ dlāhani dlāha, Abibikāmuṅkil·-muṅkila ri saṁ hyaṁ dharmma, ṅunive yan paṁdavuta ri saṁ hyaṁ Upala sima, Aṅalihakna ri tan sayogya Uṅgvananira, tasmāt kabyə:t karmmāknānya, parikālanə:nta ya ⌈vehə:n saṁsārā, tan· vuruṅa patyananta kamu hyaṁ, dāyāntat· pamigraha ya, yan apara-paran humalivat ta ya ri tgal· sahutə:n deniṅ ulā mandi, riṅ alas· dmakə:n deniṁ vyăghra, maṅlaṅkahana miṁmaṁ, sarikə:n deniṁ banaspati, bhasmĭbhūta pasaha dravyanya tan panoliha ri vuntat·, taruṁ ri paṅadə:gan·, tampyal· ri kivanya, Uvahi ri tə:ṅə:nya, tutuh uṇḍuh-uṇḍuthanya, blaḥ kapālanya, ḍaḍat i vtə:ṁnya, tkae ḍaḍanya, vtvakə:n· daL̥manya, ḍuḍut hatinya, maṅan· dagiṁnya, Inum· rāḥnya, Atə:hə:r· pə:pə:dakə:n· bvaṅakə:n· vkas i prāṇāntika, bvaṅakə:n· riṁ māharorava, Astu, Astu, Astu, ,

2 mā,2 dharmma mauvaḥ papasuk Maybe emend sapasuk? Asambyavahăra Cf. Rameswarapura 9r4. pamada-padan pamadamadan Cf. Rameswarapura 9r6. sarvvahə:mbu sarvva hə:ma Cf. OJED sarvagandha. amutə:r vN adds a note, suggesting aputə:r as alternative reading. rva rvaṁ Apaṇḍai vN notes the ‘length mark’ for ai here stands above pa. ḍaḍap dadap daṁ It seems that vN reads ḍaṁ. CHECK physical copy. paḍahi Perhaps correct Apaḍahi, as in Rameswarapura 9v3, although unprefixed form is also found in similar contexts in other inscriptions. guluṅan· vN saw there was an insertion between the ends of lines 6 and 7, but was unable to read it. Place of insertion determined by comparison with Rameswarapura 9v3, where we read Aguluṅan·, rva guluṅan·. tan kaknāna tan ta knāna Cf. Rameswarapura 9v3. saṅke ri kaknana saṅke rika knana sakevvan Emend kevvan? kinasyan· katakataṁ-kataṁ katakataṁ Amavaca vN believes this must be emended to makavaca. But in Gandhakuti one reads maskar amathaca, which is easily emended to maskar amavaca, and hence becomes an argument against making vN's emendation. tinuntun i halalaṁ tinuntun halalaṁ kḍi vN ‘Lees: gəṇḍing, naar analogie van parallelle plaatsen in andere oorkonden.’ Ajnu Annu Asanti sasanti Asanti = masanti; the OJED entry sasanti must be removed. kāmbaluṅan· kāmbuluṅan· Emend kāmbuluṅan·? ta The last akṣaras of the preceding plate will have been indaḥ ta ki. See Rameswarapura 14v1–2. kamū kamu sinrahakə:niṅ sinrahakən yăvat ikaṁ yatha ri kaṁ yāvat ikaṅ vvaṅ kabeḥ is a standard formula (e.g. Waharu IV, 6a4; Tuhanyaru 9b6). brāhmacāri brāmacāri gr̥hastha, bhikṣuka The word vanaprastha would normally have to be assumed to be missing between these two items (see Sarvadharma), but the same is missing also in Rameswarapura REF. Atha Ava brāhmaṇa, kṣatriya brahmaṇa kṣatriya śūdra sūdra piṅhey akurug avajuh anak thāni piṅhe ya kurugavaju hanak thāni Cf. Canggu 5v5–6 salviraniṅ nāyaka, parttaya, apiṅhe, akurug, avajuh, vadihadi; Tuhanyaru 10r1 mvaṅ piṅhay avajuh akurug anak thāna; Sima Anglayang 16v4, 16v5, 17r5 piṅhai makurug anak thāni; Kudadu 10vREF mvaṅ piṅhey akurug anak thāni. hlə:m hləm riṁ ri Abibikā- Aminikā- On the basis of parallels (Waharu IV [in PKMN, Pasar di Jawa] and Rameswarapura), one expects Abibikā-. But it would perhaps not be impossible to sustain Boechari’s Ami-, and OJED seems to permit Amibika. tasmāt tasmat karmmāknānya karmmāknanya parikālanə:nta parikalanə:n ta Why parikalanə:n and not parikalə:n ? tan· vuruṅa Avaravaraṅa The reading tan vuruṅa is supported by Rāmeśvarapura. maṅlaṅkahana maṅlankahana miṁmaṁ mima deniṁ deni pasaha paha Cf. PKMN p. 96, b.6; Rāmeśvarapura. bhasmĭbhūta bhasmibhuta ri paṅadə:gan·, tampyal· ri kivanya ri paṅadə:gan· tampyal· ri tithanya Emend rikaṅ ..? uṇḍuh-uṇḍuthanya uṇḍuh-uṇḍutanya Or tuṇḍanya, as in Adan-Adan? kapāla kapala ḍaḍat dadat vtə:ṁnya, tkae vtə:ṁnya tka Or correct tka ri. daL̥manya dalemanya ḍuḍut dudut maṅan paṅan Atə:hə:r· pə:pə:dakə:n· bvaṅakə:n· Atəhər· pəpədakən· bvaṅakən· prāṇāntika prāṇantika bvaṅakə:n· bvaṅakən·

The first two plates were first edited by Naerssen () while the last plate was edited by Boechari (. The plates were grouped and re-edited here by Arlo Griffiths.