Malenga EpiDoc encoding Eko Bastiawan Arlo Griffiths intellectual authorship of edition Arlo Griffiths DHARMA Malang; Jakarta DHARMA_INSIDENKMalenga

This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Arlo Griffiths

2019-2025
DHARMAbase

The use of layar is normally in Indian mode, but Indonesian mode is also found at least once (and marked with = as per TG 3.8.8).

The lowest level punctuation sign, provisionally represented here by ",", takes the shape of a median dot.

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

creation initial encoding of the inscription

Avighnam astu svasti śaka-varśătitha I śaka, 974, badravada-măsa tithi daśami kr̥ṣṇa-pakṣa, vara, ha, U, śa, ni maṇḍaṅkuṅan·, grahacaraṣṭā devasastha, devata, nakṣatra, maṇḍala, yoga, vvarveṣyaparvveśa, mahŭmuhūrtta, siddhā-yoga vava-karaṇa, mahendra-maṇḍala, kuvera-parvvae-śa, mituna-răśi, sampun· sumalaḥ nugrahanira, sira śrī mahărăja, sira haji garasakan· panəguhani saṁ hyaṁ desa rikaṁ malṅa, suṣasapasuk sĭmanira vargga haji ri malṅa tan· kna deniṁ vulu-vulu para vulu nitya mavathi baṇa ksaṇḍa sapahuta haliḥ –hus· paśuk ṣĭma karaman·, vargga haji riṁ malṅa, katiban· likaṅ akiṁ, paṅalaṅka paṅaliṅki, paṅalaśa, panirasa, vaṅkai kabunan·, UsiR̥niṁ maliṁ tələs·, Araṅkat· 1 tan· mātya I sĭma kāramanira vargga haji ri mālṅa, valuḥ rumambat i natar·, vuhaya Aṅasar·, tikus· Atut buvuṅan·, Avaraṅana misan·, luput iṁ rajā ḍəṇḍā, ludan·, tutan·, luput i pinta palakvan·, paUbar, paki◯kis·, pararajəg·, pararahab·, paṅgo◯ṇḍoḥ, pasuratman·, pakujur·, kḍi, valvan·, vpiniṅlai, panaṅgaran·, pakudan·, pagalahan·, pajar· pinta palakvan·, malandaṁ, L̥ca, botoḥ, juru sambal·, juru jalir·, juru gaṇḍiṁ, juru salir·, vnaṁ madr̥vya vulu para vulu, paṇḍai vsi rvaṁ gusali, paṇḍai mas· rvaṁ gusali, paṇḍai daṁ rvaṁ gusali, paṇḍai sisiṅ◯hen· rvaṁ gusali, paṇḍai kavat· rva gusali, Anjun·, AkəR̥ṁ, Amədəl·, Anuvān·, Akumbaḥ, Akarakaḥ, Adhukit·, Aduli2t·, vnaṁ Aṅāmbaṅakna palvā, Avitha sapuluḥ tahil·, ri sabaṇḍa-baṇḍā, tan kaknana ri babak· raṅkaḥ, pacuṇḍuk·, basaṇa, paṅavari, paṅavagaran·, patitihan·, bakulan·, paṅulaṁ sapi, kəluhana pahaṅan·, paṅulaṁ kbo, paṅulaṁ vḍus·, I vnaṅani Amaṅana răjamăṅsa, vḍus· guntiṁ, karuṁ puliḥ, Asu tugəl·, baḍavaṁ Akuniṁ, ruhur bale, AAvavāra səmpal·, Aririṅa banantən·, Aprasa vataṁ, Apislaṅa L̥mbu, jnu malaṁ, AduĀ savuṁ riṁ sabhā, AṅaṅgoA vali nagapuspa, vanagraha, tutujuṁ, kəmbaṅ ipun·, kəpəl· saṁ ratu, Anuṅku rat·, pagər ṣaroja, putiḥ kuniṁ, Asumpiṅa tujuṁ ṣasivak·, vnaṅ ajamaha kavula, Arvabaṇa Utaṁ, Adr̥vya ḍayaṁ, Ahuluna boṇḍan·, pujut·, ma3ti hadalana padma, samaṅkanănugrahanira śrĭ mahārăja, sirăji garaśakan·, kataṇḍa garuḍamukha, panəguḥ śĭma karaman·, vargga haji riṁ maL̥ṅa, kaśaktinira vargga haji manəṅkakən· bhūminira śrĭ mahărăja si◯răji garasakan·, ri payudanira lava◯n· sirăji liṅgajaya, kunaṁ Ikaṁ vargga haji ri malṅa, makajayani satru, makaya Apraṁ Akasa L̥ṅən·, makatuṇḍuṁ musuhira śrĭ mahărăjāji garaśakan·, ri kaḍatvan· ri tanñjuṁ, tuhan· ranpr̥, samaghorala, tka hagñānanira saṁ hyaṁ śampun i katka saṅ adum·, kabayan·, pamaja kbo macan·, pamaja nvam· bapa viraṁ mṅa, buyut· ki hadyan· suka ṅliḥ, raṅkəpi ki hadyan· gembvaṁ, rama ki hadyan· samasa, ki hadyan· tarkka, ki hadyan· barakan· bapa mrayani, răjā, sira kaR̥ṁ tinaṇḍa garu4ḍāmuka, panəguḥ sĭma karamani vargga haji rama-rama gusti macan· burintik·, hakarapa habusana hadyan· məṇḍuḥ, juru ki hadyan āri, kabāyan· bapa bhara, pan· ghora, ki hadyan· L̥baṇa, ki hadyan· samita, ki hadyan· goḍā, ki hadyan· mīlvak·, ki hadyan· sariman·, ki hadyan· sukambək·, ki hadyan· tumut·, ki hadyan panaṅi, bapa L̥viḥ, bapa mun·tar·, bapa glar·, bapa guməsəṁ, bapa vaṅsit·, bapa məṇjik·, bapa lurmma, bapa tan· laku, bapa tan· R̥ṇā, bapa medoṁ, bapa laṅguk·, kunaṁ Ikaṁ śakti I sira śrĭ mahărăjā, but· brakasiḥ, tani tapak· malāmbaṅan·, śuddhā tapak· malāmbaṅan·, məntasĭma karaman·, vargga haji riṁ malṅa, tani vuntu, tan anā kalaṁ kala5ggyan·, sĭma vātək kanuruhan·, kuna yan āna mukya-mukyal·, tan kabābak· Abibik·, sĭma karaman· vargga haji riṁ malṅa, dlaha ri dlaha, daṅuni daṅu, kady aṅganiṁ mayaṁ tan pavvaḥ, Amaṅgiha sarvvapathāka, Amacaka ri tan· kna tāmbanāna, kacucuka matanya ri caraṁ, Anaṇḍuṅakna ruyuṅ avuk·, sahutən iṁṅ ula, mariṁṅ alas sahutən iṁ nvāṁmoṁ, mariṁ bañu sahutən iṁ vuhaya, sambar=R̥n i glap· tan pahudan·, sahutən iṁ kălamr̥ctyu, 1258, Asuji-măsa, tithi:thi pañcadaśi sukla-pakṣa, va, pa, śa, văra, manahil·, , ,,,,,

ni maṇḍaṅkuṅan· ni maṇdaṅkuṅan· vvarveṣyaparvveśa, mahŭmuhūrtta vvarveṣya, mahŭrtta -parvvae-śa -parvvaśa- panəguhani paṅanugrahani suṣasapasuk suṣasuk deniṁ deni paṅaliṅki panaliṅki iṁ i vpiniṅlai viniṅlai paṇḍai sisiṅ◯hen· Cf. Kancana (8r1) Apaṇḍai siṅyasiṅyan·, Madhawapura (7r6) Apaṇḍai siṅyāsiṅyan·, Rameswarapura ( 9v2) Apaṇḍe siṅyasiṅyan·, Kambang Putih (B5–6) paṇḍe siṅe-siṅen·. Arvabaṇa Utaṁ The expression, read as Anvasdhana Utaṅ, is cited in Wisseman Christie (182) which she translated as monetary debt. In their discussion on the word dayaṅ, the same expression is also discussed by Clavé & Griffiths (186): vnaṅ ajamaha kavula, aṅrvabaṇa utaṅ, adr̥ vya ḍayaṅ, ahuluna boṇḍan, pujut, "entitled to mate with slaves, to wipe their debt clean by taking them in possession as ḍayaṅ, to have boṇḍan or pujut as slaves”. satru śatru barakan· baraṁkan· hadyan āri hadyan pari mīlvak· məlvak· R̥ṇa R̥gha kalaṁ kala vātək vātə āna anā aṅganiṁ aṅgani mariṁṅ mariṅ alas sahutən alas sahutən nvāṁmoṁ mvaṁ kălamr̥ctyu kălamr̥cu tithi:thi tithi

501–503