.tha. svasti śaka-varṣātīta 829 caitra-māsa, tithi Ekādaśĭ kr̥ṣṇa-pakṣa, tu, U, śa, vāra, pūrvvabhadravāda-nakṣatra, Ajapāda-devatā, Indra-yoga, tatkāla Ājña śrī mahārāja rakai vatu kura dyaḥ balituṁ śrī dha
rmmodaya mahāśambhu, Umiṁsor· I rakarayān· mapatiḥ I hino, halu, sirikan·, pkavka, halaran·, tiruAn·, palar hyaṁ, maṁhūri, vadihati, makudur·, kumonakann ikanaṁ vanuA I mantyāsiḥ viniḥni savaḥnya satū, muAṁ A
lasnya I muṇḍuAn·, I kayu pañjaṁ, muAṁ pomahan· Iṁ kuniṁ vanuA kagunturan· pasavahanya ri vunut· kvaiḥni viniḥnya satū hamat· 18 hop· savaḥ kanayakān·, muAṁ Alasnya I susuṇḍara, I vukir· sumviṁ·, kapuA va
tak· patapān·, sinusuk· sīmā kapatihana, paknānya pagantya-gantyananikanaṁ patiḥ mantyāsiḥ sānak· lavasanya tluṁ tahun· sovaṁ, kvaiḥnikanaṁ patiḥ sapuṇḍuḥ pu kr̥snakr̥ṣṇa ramani Ananta, pu kolā ramani dikhī, pu puñjəṁ
ramani Udal·, pu karā ramani labdha, pu sudraka ramani kayut· piṇḍa prāṇa 5 samaṅkana kvaiḥnikanaṁ patiḥ Inanugrahān· muAṅ kinon ta ya matūta sānak·
. samvandhanyan· Inanugrahān· saṅkā yan· makvaiḥ buAt thaji
Inivə:nya I śrī mahārāja, kālani varaṅan· haji, lain· saṅke kapūjān· bhaṭāra I malaṁkuśeśvara, Iṁ pūteśvara, I kutusan·, I śilābhedeśvara, I tuleśvara, Iṁ prativarṣa, muAṁ saṁkā yan· Antarālika kataku
tan· Ikanaṁ vanuA Iṁ kuniṁ, sinărabhārān ta Ikanaṁ patiḥ rumakṣā Ikanaṁ havān·, nahan· mataṅ yan· Iṇnanugrahākann ikanaṁ vanuA kāliḥ Irikanaṁ patiḥ
. kunaṁ parṇnaḥhanya tan katamāna de saṁ paṅkur· tavān· tirip·, muAṁ sa
prakāraniṁ maṅilala drabya haji, kriṁ, paḍam apuy·, tapa haji, Air haji, rataji, makalaṅkaṁ, maṁrumvai, manimpiki, maṁhūri, limus· galuḥ, samval paranakan·, kḍi, vidu, maṅiduṁ, hulun· haji, mamrasi, Ityaivamādi tan hana deyan·
tumamā Iriya, kunaṁ yan· vuAra sukha-duḥkhanya Ikanaṁ patiḥ mantyāsiḥ Ataḥ pramāṇā Iriya
. maṅasə:Ākann ikanaṁ patiḥ pasək-pasək· I taṇḍa rakarayān· savyavasthāniṁ manusuk· sīmā, yathānyan· mapagəha dlāhaniṁ dlāha
rakryān· mapatiḥ I hino mahāmantrī śrī dakṣottama bāhubajra pratipakṣakṣaya, Inaṁsāə:An· mas· su 1 mā 4 vḍihan· gañjar· pātra sisi yu 1 rakryān· halu pu vīravikrama, rakryān· sirikan· pu variga samaravikrā
nta, vka pu kutak· bhāsvara, samgat· tiruAn· pu śivāsktra, samgat· momah-umaḥ mamrata pu Uttara, kapuA Inaṁsāə:An· mas· su 1 vḍihan· kalyāga yu 1 sovaṁ-sovaṁ . halaran· pu kiviṁ, palar hyaṁ pu puñjəṁ, dalinan· pu maṅu
sə:, maṁhūri pu cakra, vadihati pu ḍapit·, makudur· pu samvr̥da, kapuA Inaṁsə:An· mas· mā 8 vḍihan· raṅga yu 1 sovaṁ-sovaṁ . rakryān· mavanuA dyaḥ taL̥s· vinaiḥ mas· su 5 vḍihan· raṅga yu 1 rakryān· Anakvi dyaḥ vraiyan·
vinaiḥ mas· su 2 kain· blaḥ 1 . juru I Ayam· təAs· ruA miraḥ-miraḥ pu rayuṁ vanuA I miraḥ-miraḥ vatak· Ayam· təAs·, maṁraṅkapi halaran· pu dhanada vanuA I paṁṇḍamuAn· sīma Ayam· təAs· . juru I makudur· ruA
pataL̥san· pu vīryya vanuA I vaduṁ poḥ vatak paṅkur· poḥ, maṁraṅkapi vavaha pu jayanta vanuA I kataṅguhan· vatək haməAs· kapuA vinaiḥ mas· mā 4 vḍihan· raṅga yu 1 sovaṁ-sovaṁ . Ayam· təAs· luma
ku manusuk· pu vraiyan· vanuA I paṇḍamuan· sīma vadihati, I makudur· saṁ variṅin· vanuA I sumaṅka vatak· kaluṁ barak·, I tiruAn· saṁ patūṅan· vanuA Iṁ kabikuAn· Iṁ vḍi taḍaḥ haji puṅgul·, juruniṁ vadvā rarai I pata
pān· pu kr̥ṣṇa vanuA I sumaṅka vatak· taṅkil· sugiḥ kapuA vinaiḥ mas· mā 4 vḍihan· raṅga yu 1 sovaṁ-sovaṁ . saṁ juru I patapān· mataṇḍa pu soma, juruniṁ lampuran· rakai pipil·, juruniṁ kalula saṁ nirmala, juruniṁ maṁrakat·
saṁ manobhava, vinaiḥ pirak· dhā 1, kabaihananira . patiḥ kayumvuṅan irikaṁ kāla rake Oṇḍo ramani kapur·, sukun· saṁ gambhĭra ramani ḍuḍu, Air baraṅan· si daha ramani surasti, vahuta ptir· si draviḍa ramani lăghava, paṇḍa
kyan· si tajak· ramani giliran· kapuA vinaiḥ mas· mā 4 vḍihan· raṅga yu 1 sovaṁ-sovaṁ . vahuta lampuran· si sañjaya ramani păvaka, paṇḍakyan· si taṇḍa ramani narā, kapuA vinaiḥ pirak· mā 8 vḍihan· raṅga yu 1 sovaṁ-so
vaṁ . parujarniṁ patiḥ kayumvuṅan· si harus· ramani kudu, sukun· si vatu ramani vīryyan·, Air baraṅan· si viśăla, kapuA vinaiḥ pirak· mā 5 vḍihan· raṅga yu 1 sovaṁ-sovaṁ, kalima Iṁ ptir· si vujuk· ramani nakula, juru si ja
na ramani śuddha, I paṇḍakyan· si mandon· ramani sonde, samval· si piṅul· ramani mădhava, kapuA vinaiḥ pirak· mā 4 vḍihan· raṅga yu 1 sovaṁ-sovaṁ . rāma I tpi siriṁ Irikāṁ kāla, I muṇḍuān· gusti si guvi ramani krami, I
haji huma gusti si hivā . I tulaṅ air· gusti si palarasān· ramani bāhu . I variṅin· gusti si variṅin· ramani Uṅən· . I kayu hasam· gusti si vujil· ramani gr̥k· . I pragaluḥ gusti si mni ramani bhasita samval· . I vunu
t· vinkas· saṁ mamva ramani dhanañjaya . I tiruAn· vinkas· si lvar· ramani sutiṣṇa . ri Air hulu si kidut· ramani karṇnī . I sulaṅ kuniṁ vinkas· si kudha ramani dhidhi . I laṅka tañjuṁ vinkas· si sahiṁ ramani tamuI . I samalagi si ta
rā . I vuṅkal· tajam· vinkas· si Antara ramani jutə . I hampran· kalima si Ina ramani bānā . I kasugihan· vinkas· si hayu . I puhunan· vinkas· si pavā ramani sumiṅkar· . I prak tuha vinkas· si maṅayuḥ ramani saṅkān· . I va
Atan· vinkas· si tirip· ramani loka . I turayun· I sor· vinkas· si guta, I ruhur si vahī . I kalaṇḍiṅan· vinkas· si banua . I kḍu kalima si dharmma . I pamaṇḍyan· vinkas· si siga ramani vipula . I tpusan· vinkas·
si Aja ramani klyān· . Ikā ta kabaiḥ kapuA vinaiḥ pasək-pasək· pirak· mā 3 vḍihan· raṅga yu 1 sovaṁ-sovaṁ . vidu si majaṅut·, matapukan· si barubuḥ, juru paḍahi si nañja, magaṇḍiṁ si kr̥ṣṇī, rāvaṇa-hasta si
mandal· kapuA vinaiḥ pirak· mā 2 vḍihan· hlai 1 sovaṁ-sovaṁ
. maṅla si kirāta ramani bhāṣitā, muAṁ si butir·, mavuAi si busū ramani garagasī, muAṁ si rubiḥ kapuA vinaiḥ pirak· mā 2 sovaṁ-sovaṁ . sapra
kārani saji saṁ makudur· Iṁ maṇḍala Inmas· piṇḍa pāmasanya su 2 mā 2 ku 3 I sampunniṁ mavaiḥ pasək-pasək· manaḍaḥ saṁ vahuta hyaṁ kudur·, muAṁ vadvā rakryān· saṁ pinakapaṅuraṁ, muAṁ patiḥ vahuta rāma I tpi
siriṁ kabaiḥ . lvir·niṁ tinaḍaḥ haḍaṅan·, və:k·, kidaṁ, vḍus·, ginavay· samenaka, muAṁ saprakāraniṁ haraṁ-haraṁ ḍeṁ hasin·, ḍeṁ hañaṁ, ḍeṁ taruṁ, muAṁ huraṁ hala-hala hantrīṇi . I sampun·niṁ manaḍaḥ maṁḍiri saṁ makudu
r lumkas· manapate, mamantiṅakan· hantrīni, manavurakan· havu, manətək· hayam, I haR̥pan· vadvā rakryān· muAṁ patiḥ vahuta rāma tpi siriṁ kabaiḥ . liṁnirar panapate
. Īndaḥ kamuṁ hyaṁ pūrvva, da
kṣiṇa, paścima, Uttara, sakvaiḥ ta hyaṁ I ruhur· I sor·, Iṁ maddhya tasak lagi-lagi, sumpaḥ L̥miḥL̥məḥ palar·, I paṁlilir·, I tiṅhal·ta, nihann aku sumavak kita, nihann aku sumaṅguḥ kita, nihann aku lumamun· kita A
ku tatk sinaṅguḥ, Aku tak linamun·, tan kumuĀ liṅanta, sinavakku kita kabaiḥ, sinaṅguḥku kita kabaiḥ, linamunku kita kabaiḥ tāhiniyakanku, ko pamuṅuAn·, si mniṁ hulun·, si kiṇḍaṁ juAl·. si pakavakan·, ta
sak· rahyaṁta rumuhun·, siraṁ bāsa Iṁ vanuA, saṁ maṁdyun· kahyaṅan·, saṁ magavai kaḍatvan·, saṁ magalagaḥ pomahan·, saṁ tumaṅgə:ṁ susuk·, saṁ tumkeṁ vanuA gaṇa kadi laṇḍap·nyun· pakaśapatha kamu, rahyaṁ
ta rumuhun·, ri mḍaṁ, ri poḥ pitu, rakai matarām·, saṁ ratu sañjaya, śrī mahārāja rakai panaṅkaran·, śrī mahārāja rakai panuṅgalan·, śrī mahārāja rakai varak·, śrī mahārāja rakai garuṁ, śrī mahārāja rakai pikatan·,
śrī mahārāja rakai kayu vaṅi, śrī mahārāja rakai vatu humalaṁ, lviha saṅkārikā laṇḍapanyun· pakaśapatha śrī mahārāja rakai vatu kura dyaḥ dharmmodaya mahāśambhu, Ikaiṁ patiḥ vahuta nāyaka lampuran·, muAṁ
āma tpi siriṁ kalaṁ gusti variga vinkas· kalima rāma maratā rare matuha manvam·, kapuA tumohana tpiətnya kyan· Alaṅ-alaṁ bhaktinya, kyan· Ulah-ulaha Ikaiṁ sīma, patīyananyu ya, deyanyu I patīya, te pano
liha I vuntat·, te tiṅhala I likuran·, Apan hana rakarayān mapatiḥ vlahan· makudur· tahu maṅuyut· Umaraha kamu I denyun· pamatī, deyanyu I patiya taruṁ ryy ādagan·, tampyal· Iṁ paluguhan·, saṁkākan·
I likuR̥n·, kaḍavuḥ təhər· tutuḥ tuṇḍunya, sivak· hulunya, kakə: gulūnya, valtaḥ pahuṁnya, rantan· Usūsya, ḍuḍuk· hatinya, paṅan· dagiṁnya, Inum· rā,ḥnya, te patuAddakna ya, te patiṅgəAkna ya, te pākara
kna ya, te paśeṣākna ya, paṅan· Itihər· pəpədakan·, vkasakan· havu kerir·, yānaṅvaṁ Umulah-ulaḥ Ikaiṁ sīma sinusukniṁ kudur·
. Īndaḥ kamuṁ hyaṁ hayam· tulih-uliḥ kavuItanyu, vulun· piliḥ sara
noluṁ mirik· tuhān· vnaṁ, hantlū ko tan· kaguliḥ, tumitik· ko tan vūkan·, maṁliheṁ ko riṁ L̥suṁ tan palu koṁ manutu, tan· katibāna halu, maṅliṅai ko riṁ tgal· tan samvar koṅ uluṅ-uluṁ, tan sikap· koṅ ala
p-alap·, matuha puA ko, Apan dineniṁ hyaṁ paṁrāha śapatha, pamisəṅəta, tasak lagi-lagi sumpaḥ L̥məḥ palar· Umatī yānaṅvaṁ Umulah-ulaḥ Ikaiṁ sīma sinusukniṁ kudur· . tasmāt kabuAtaknanya kady āgaṅgā
nikanaṁ hayam·, mati tan pakasaṅkān·, mati tan pakavuItan·, mati huvus· mamaṅan maṅinum·, maṅkana haməṅananikanaṅ vaṁvvaṁ Umulah-ulaḥ Ikaiṁ sīma sinusukniṁ kudur·
. tasmāt kabuAttaknanya kady āgaṅgānika
naṁ hantlū vūṁ, tan valuy· I lvirnya, maṅkana haməṅananikanaṅ vaṁvvaṁ lvur· Ikaiṁ sīma sinusukniṁ kudur·
. Īndaḥ kamuṁ hyaṁ ñāla kamuṁ hyaṅ apuy·, kadi lvirnyu I tunu Ikaiṁ vataṁ kayu saka gə:gāṅan, te patə:ṅgrə
Ākna ya, te bākarakna ya, te paśeṣākna ya, paṅan· tihər· pəpədakan·, vkasakan·, havu kairir·, maṅkana haməṅananikanaṁṅ vaṁvvaṁ lvur· Ikaiṁ sīma sinusukniṁ kudur·
. Īndaḥ kamuṁ hyaṁ maṅalū, kamuṁ hyaṁ ta
ṇḍaṁ lvaḥ kamuṁ hyaṁ Ulā-sarpa, kamuṁ hyaṁ vaduṁ saṁ hyaṁ, Ikai mataṅ yan vminaṁmaṁ Inuyutan·, Umatī yanaṅvaṁ Umulah-ulaḥ Ikeṁ sīma sinusukniṁ kudur·, yan umara ya Iṁ lvaḥ hana vuhaya maṅalū sumaṅhapa ya, sumilamakna ya,
rahayun mati kapisan· mavūka tan· tmuAṁ săma, yānaṅvaṁ Umulah-ulaḥ Ikaiṁ sīma, yan umara ya riṅ alas hana Ulā Umatuka ya, rahayun· mati kapisan· mavūka tan· tmuAṁ săma yānaṅvaṁ Umulah-ulaḥ Ikaiṁ sīma
pinaduluran· vadvā rakryān· sinusukniṁ kudur·
. I sampunyan· maṅkana Umuvaḥ ya I ronya, nahan· cihnanyan· mapagəḥ Ikanaṁ vanuA I mantyāsiḥ muAṁ Iṁ kuniṁ kagunturan· Inanugrāhākan· rikanaṁ patiḥ mantyā
siḥ sīma kapatihana, yāpuAn· hana Umulah-ulaḥ ya dlāhaniṁ dlāha, muAṁ ya tann aṅgā Ikanaṁ patiḥ magantya-gantya sānak· pañca-mahā-pātaka paṅguhanya, mataṅ ya kayatnāknantā soninikaiṁ praśāsti yathā
nya svasthā . paṅgāṅan· riṁ pasukkan· I rakryān· mavanva pirak· kā 1 Ivak· riṅ pannay· tujuṁ hijo bakul· pajuru pirak· dhā 4 . likhita citrālekha I valaiṁ punta tarka .tha.