This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Arlo Griffiths
According to De Casparis (is written in traditional Majapahit script
. The scholar rightly points out the curiosity of the written in two parts, not unlike the
Relying only on a photo of the first plate, he was unable to observe the subtle but unmistakable change in the script on the fifth plate, where
To this may be added the fact that on plates 1 and 3
On plates 1+3, the engraver uses two ways of forming
The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_idListMembers_v01.xml file.
// o //
ma, ma, śu, vāra, laṅkir·, Uttarastha-grahacāra, mūlā-nakṣatra, nairitī-devatā, varuṇa-maṇḍala, śubha-yoga,§
Irika divasany ājñā pāduka śrī mahārāja rājādhirāja
prajaikanātha, śrīmac-chrī-bhaṭṭāra-prabhu, garbbha-prasūti-nāma dyaḥ suraprabhāva, śrī siṅhavikramavarddhana nāma devābhiṣeka
śrī giripati-prasūta-bhūpati-ketubhūta, sakala-janărddanānindya-parākrama-digvijaya, jaṅgala-kaḍiri-yavabhūmy-e§
kādhipa, sirātaḥ prabhu viśeṣa riṁ bhūmi java makaprakāraṁ jaṅgala mvaṁ kaḍiri, Aśeṣāhitendra-saṅgha-saṅgharṣita-caraṇā-
suruṁ ciradāsa de śrī mahārāja, tuhu-tuhv atyanta suṣṭu-bhaktinye jə:ṁ pāduka śrī mahārāja, satatāṅla
hudanan· kapyayan· tan humiḍəp· ṅel· ṅliḥ, dhīrotsāha mamrihakən· katuṣṭa-buddhin· ri śrī mahārāja, makavyakti hananikaṁ durjjana ri pra
deśanikaṁ kədəvaṁ, ya tika tlas· parikṣīrṇna sahananya kabeḥ, hinilaṅakən· tkap· saṅ āryya suruṁ, maṅkana kakatonani kasuṣṭu-bhaktin kadhīro
tsāhan· saṅ āryya suruṁ, ya tikāṅde paramasantuṣṭa ri śrī mahārāja, śrī mahārāja pva sira prabhu devātmaka, tan dadi *ketihan-siḥ deniṁ vvaṁ bhakti
ri sira, sumahasraguṇa pamaL̥snira siḥ riṁ vvaṁ dr̥ḍabhaktinye sira, saṅ āryya suruṁ pvātyanta dr̥ḍabhaktinya ri sira, mataṅyan sinuṁnirānugraha L̥maḥ sīma
vanva makaṅaran pamintihan·, Irika ta saṁ pamgət· jāmbi, binvat-sārāṅupācāra saṁ hyaṁ rājapraśāsti, makāntyarasa mratisubaddha
ntihan·, An təlas inanugrahakən· de śrī mahārāja ri saṅ āryya suruṁ, tumusa tka riṁ vka-vet saṅ āryya suruṁ tka ri hləmniṁ hləm·, kunəṁ parimāṇaniṁ pra
deśanikaṁ pamintihan·, riṁ pūrvvāsiḍaktan· mvaṁ plaṁ puñcu, riṅ āgneyāsiḍaktan lavan· gigiḍaḥ, riṁ dakṣiṇāsiḍaktan· mvaṅ ḍampak·, riṁ nairity a§
siḍaktan lavan ḍampak· mvaṁ madəviṁ, riṁ paścimāsiḍaktan· mvaṁ gəmpol·, riṁ bāyabyāsiḍaktan· gəmpol· mvaṁ babaṅər·, maṅetan iṁ kali si§
garada tkeṅ uttara, Asiḍaktan lavan babaṅər· mvaṁ kabalan·, maṅetan· muvaḥ tkeṅ aiśānya, Asiḍaktan· mvaṁ kabalan·, maṅidul·
saṅkeṅ aiśānya tkeṁ pūrvva muvaḥ, Asiḍaktan· mvaṁ plaṁ puñcu, ṅhiṁ samaṅkana paṅaṣṭadeśanikaṁ sīma ri pamintihan·, hana ta savaḥ pamintiha
n sumlap iṁ L̥maḥ plaṁ puñcu, kayon· tambak· vetan· pcal·,
kanak· pcal·,
kabalan·, kayon· sirajaṁ, pcal·
kamuniṁ pcal·,
kabhuktya saṅke pamintihan tan· kolah-ulaha, hana ta savaḥnikaṁ plaṁ puñcu kagarbbha ri parimāṇanikaṁ pamintihan·,
kayon· tambak· kulvan·, pcal·, 3, ya tika kabhuktya denikaṁ plaṁ puñcu, maṅkana rasany anugraha pāduka śrī mahārāja ri saṅ āryya suruṁ,
tuhun tiṅkaḥnikaṁ sīma ri pamintihan·, kevala svatantrādəg riṅgit·, tan kaparabyāpăra deniṁ nāyaka turun-turun sāgəm· sarakut·, lakva-lakvan bva
t-hajyanan·, mvaṁ vinava saṁ mānak
prakāra miśra para miśra maṅhuryyaṅilala, suṅgiṁ, paṅaruhan·, po
piniṅle, tapa haji
jalir·
kady aṅganiṁ mayaṁ tan pavvaḥ, valū rumambat iṁ natar·,
maṇḍihalādi, Ikaṁ sīma ri pamintihan· juga pramāṇerika, tkeṅ añəmbul· Amahaṁ Añaṁvriṁ, Aṅgula Aṁdyun· Amubut· Aga
ve suri, Añjariṁ, Anəpis·, Ikaṁ sīma juga pramāṇe sadr̥vya-hajinya mvaṁ pamūjānya kabeḥ, mvaṁ vnaṅ adr̥vya padagaṁ salvi
ranya, ndan sarvva rva juga, hīṅani bhaṇḍanya kalima sahəṇḍag· riṁ satuhan·, Aṅulaṁ kbo,
savurugan·, Aṇḍa
kilalana, mvaṁ vnaṁ katambaran·, vnaṅ uṅsiR̥n deniṁ maliṁ tləs·, vnaṅ anaṅgapi maliṁ, maṅkana rasany anugraha śrī mahārāja, sampun kesī
saṁ hyaṅ ājñā praśāsti, pinaṅkvakən i saṅ āryya suruṁ, pinasākṣyakən iṁ sabhāmaddhya, maṅhaturakən· ta saṅ āryya suruṁ pamuṣpa ri śrī mahā
rāja, mvaṁ pasākṣī yathākrama ri taṇḍa rakryan samudāya, kunəṁ ri sḍəṅanyan hanāmirudha ryy anugraha śrī mahārāja, mne hlem· katke
dlāhaniṁ dlāha, Umaṅguhaknaṁ pañca-mahāpātaka, mvaṁ saviparītaniṁ brahmamukhodita saptavr̥ddhi, At:hər bhasmībhūta niravaśeṣa katke santāna
pratisantānanya kabeḥ, phalanyan umulahakən anyāyapravr̥tti, kavulatan de saṁ hyaṁ trayodaśa-sākṣī,
Discovered as a set of 4 out of an original set of 5 plates. Plate number 2 was not among the discovered plates. Plate number 4 has been lost after its first decipherment by Bosch. Only plates 1, 3 and 5 presently remain accessible. The meaning of the decoration with plant on stand and bird in the left margin of 1v remains unclear.
First deciphered by F. D. K. Bosch (