This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Arlo Griffiths
The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
Uttarastha-grahacāra, mūlā-nakṣatra, toya-devatā, vāyavya-maṇḍala, śukla-yoga, śveta-muhūrtta, viṣṭi-kara
ṇa, śaśī-parvveśa, mi
Irika divaśany ājñā śrī mahārāja rājādhirājā, dyaḥ Ūrddhaja,
na-rāja-haṅsa
sa-karaṇa-sūryya-sadra
pama-sat-putra
-vikramadharmottuṅga-deva nāmarājābhiṣeka, tinaḍaḥ de rakryan mahāmantrī ka
jə:ṁ,
bayan samaṅanti susukun·, jə:ṁ
ruḥ Anama-ratā,
ṇḍe vsi, jə:
rṇaḥ kaputrāṅśanani santāna pratisantāna śrī brahmarāja, mvaṅ ikaṁ Uliḥniṅ amabaki, kunə:ṅ ikaṁ gagā, kubvan·, pa
rṇaḥ kaputrāṅśan ika,
kunə:ṁ parimāṇani lmaḥ saṁ hyaṁ dharmma riṁ śrĭ rāmeśvarapura, riṁ pūrvva, Asiḍaktan lavan kijaṅan·, maṅi
dulnə
lvaḥ Asiḍaktan· lavan kijaṅan·, maṅidul·, ḍpa
tūt· juraṁ, ḍpa
R̥ bañjar·, vetan kijaṅan·, kidul· blut·, maṅulvan sakeṅ āgneya, kiduliṁ juraṁ, ḍpa
ḍaktan lavan· blut·, maṅulvan· sakeṁ dakṣiṇa, kidulniṁ lvaḥ, ḍpa
lor· sakeṁ nairiti, Amgat· lvaḥ, ḍpa
0
, ḍpa
so, Aniku lalavā maṅulvan·, ḍpa
mambaṁ, huñjə:man·, śenămuka, varahan· muka, paḍahi, kecaka, tarimba
pukan·, mariṅgit·, salahan·, vargga I daL̥m·, sapinakavargga ya, sadeśa saṅkanya, sapravr̥
ttinya, tāvat· ya Umuṅgu ri saṁ hyaṁ dharmma, saṁ hyaṁ dharmma lavan· sama sānak· pramāṇerika kabeḥ,
muvah ikaṅ asambyāvahāra dravya
riṁ sasambyāvahāra, Abhāṣaṇa tigaṁ ḍasar·, Aṅavari tigaṁ ḍasar·, Akacapuri tigaṁ ḍasar·, A
carakī, tigaṁ ḍasar·, pamadapadan· parahu tuṅgal·, banava tuṅgal·, saha tuṇḍan·, Ahilira
n· tigaṁ parahu, Abakul· griḥ tigaṁ kabayan·, sārathī tigaṁ kabayan·, vuyaḥ, lṅa, luruṅa
n·, klə:t
Apaṇḍe vsi rvaṅ ububan·, Alukis· rvaṁ pajaran·, Apaṇḍe ḍaḍap· rvaṁ gusalī, Apaṇḍe ma
s· rvaṁ gusalī, Apaṇḍe salaka rvaṁ gusalī, Apaṇḍe tamra, Apaṇḍe siṅyasiṅyan·, Apa⌈
ṇḍe daṁ, rvaṁ gusalī sovaṁ, Apaḍahi, rva
vya haji saparanyādval avli, yapvan· lviḥ sakeṁ ri kaknana dravya haji, de saṁ makə:kran· ya, ya
n maṅulaṁ kbo,
n maṅulaṁ celeṁ,
nya deśa, sodara haji, ndan· makmitana ta ya tulis·, maṅka lviranya, yan· L̥viḥ saṅke paṅhī
ṅan iriya, knāna dravya haji de saṁ makə:kran· ya, tuhun kavnaṅakna sama sānak· savka saṁ hyaṁ dha
petə:n alapə:n· patyana, tan kaparadātaḥ sama sānak·, yan tan paṅə:takə̄n·, muvaḥ vnaṅ a
naṅgapana maliṁ, kīlalanə:n· juga Ikaṁ dravya, yan· vruḥ saṁ madravya, tan· ḍə:ṇḍanə:n·, muvaḥ
yan hana kavula sama sānak·, pavvaṅan·, braya, vka kunə:
be kavaṁvaṅanya juga, tan kaparadātaḥ sama sānak· samudāya, muvaḥ UṅsiR̥n iṅ ahutaṁ tan· hīR̥n·
, katmva tagihə:n·, puhakana, mā
k· savka śrī brahmarājā ḍaṁ hyaṁ dharaṇidhara, Umuṅgv i saṁ hyaṁ dharmma ri śrī rāmeśvarapura, prasiddha pva kolah-ulahan saṁ
hyaṁ dharmma riṁ śrī rāmeśvarapura, maṅhaturakə:n· ta śrī brahmarājā ḍaṁ hyaṁ dharaṇidhara, pamūrṣita, kā,
vḍihan·, yuga, ri śrī mahārāja, muvaḥ śrī brahmarājā ḍaṁ hyaṁ dharaṇidhara, maṅhaturakə:n· pamū
rṣita, kā
, sū
n· pasə:k pagə:ḥ, sū
, yuga, tan kavuntat· saṁ pamgə:t i tirvan·, mapañji parama, Inaṅsyə:n· pasə:k pagə:ḥ, sū
mput·, yuga,
t·, yuga, saṁ pamgə:t iṁ maṅhuri, mapañji salaḥ smu, Inaṅsyə:n· pasə:k pagə:ḥ, sū
yuga, saṁ pamgə̄t iṁ laṅka, sinuṅan· pasə:k pagə:ḥ, sū
ri narama taṇḍa rakryān· riṁ pakirakirān· makab
pinakasakṣī sinuṅan· pasə:k pagə:ḥ, buyut i kijaṅan· sinuṅan· pirak·, mā
t· riṁ blut·, sinuṅan· pirak·, mā
,
mā
ṅan· pirak·, mā
yut i gubar sinuṅan· pirak·, mā
han·, i
pirak·, ku
varen· kbo sajareṁ, sinuṅan· pirak·, ku
, vḍihan·,
li kbo ḍalaṁ sinuṅan· pirak·, ku
juru riṅ ahoṁ kbo bara, sinuṅan· pirak·, ku
k·, ku
pamaṅgihan· kb
rak·, ku
yut i paha
k·, ku
pvekaṁ sinuṅan· pasə:k pagə:ḥ, ku
, sinuṅan· pirak·, ku
,
r·, sinuṅan· pirak·, ku
han·,
ḥ ku
si, sinuṅan· pirak·, ku
s·, kbo hañja-hañja, sinuṅan· pirak·, ku
pirak·, ku
buyut i juṅalaṁ, L̥mbu kaduṅus·, sinuṅan· pirak·, ku
ṅan· pirak·, ku
sinuṅan· pirak·, ku
vḍihan·,
kapvaṁ sinuṅan· pasə:k pagə:ḥ, ku
ri huvusniṅ adum· pasə:k pagə:ḥ, tiniṅkaḥ
saji-saji samgə:t· paṅuraṁ, makudur·, Iṁ sorniṁ turumbukan·, ri tṅaḥni
suk· dharmmasĭma riṁ lagi, mamujā ta saṁ viku ri vidikvidik·, ri
s·,marasuk· kalambi haji, tlas·
pāda, InaR̥pakə̄n· deniṁ piṅhey akurug ānak thani rāmarāma sakaviṅkiṁ riṁ siriṁ samadāya, pinakasăkṣĭ ri ka
susukan· saṁ hyaṁ dharmma riṁ śrī rāmeśvarapura, lumkas ta saṁ makurug· kabeḥ maṅuyut-uyut·, mantə:k· gulu
ni hayaṁ, mamantiṅakə:n· hantiga, linaṇḍə:sakə:n·, ri saṁ hyaṁ vatu susuk·, mamaṁmaṁ manapathe, Aum̐ Indaḥ
ta kita kamu hyam̐
kṣity āpas tejo kāśa dharmmāhorātra sandhyātraya,
rvva
tañjala, nandĭśvara mahākāla,
lamr̥tyu, bhŭtagaṇa, sahananta rumākṣā sakalabhūmimaṇḍala, kita sakalasăkṣī vruḥ riṅ ahala la
van ahayu, kita tumonaṅ adoh apaR̥k· riṁ rahineṅ kuL̥m·, kita manarira, Umasuki sarvvabhūta,
At· R̥ṅyə:kə:n tekiṁ śapatha samaya, pamaṁmaṁ mami ri kita kamu hyaṁ kabeḥ, Ikaṁ śapatha sāmaya su
mpaḥ sinrahakə:n iṅ hulun iri kita, yăvat ikaṁ vvaṁ kabeḥ Agə:ṅ aḍmit· salviranya, yadyan· caturaśrama
, brāhmacāri gr̥hastha, bhikṣuka, Athaca, caturvarṇa, kṣatriya, veśya, śūdra, mvaṁ pinhey akurug ava
nak thāni, makādi saṁ prabhumantryānăgata, yăvat umulahulaḥ I saṁ hyaṁ dharmma riṁ śrī rameśvarapura, mne hlə:
m· tka ri dlāhani dlāha, Amibikamubakāmuṅkil·muṅkilā ri saṁ hyaṁ dharmma ri śrī rameśvarapura, ṅunive
ḥ, yan paṁdavuta ri saṁ hyaṁ
nya,
n apa
ṅ
, mumul tuvira timiṅgila mahāgila, yan riṁ havanevə:ḥ sumə:ṅka kapaguta I luñcipiṁ paras·, tu
murun kaduhuṅa kajuṅkə:la pə̄pə̄satikə:l· R̥mpa, riṁ ratā kasopa vulaṅuna
n· samb
na deni saṁ hyaṁ Agnī, vehə:n· basmĭbhūta saha dravyanya tan panoliha ri vuntat·, taruṁ riṁ paṅadə:gan·
, tampyal· ri kiva, Uvahi ri tṅə:nan·, tutuh uṇḍuhanya, blaḥ kapālanya, ḍaḍat i və:tə:ṁnya tke ḍaḍa
nya, və:tvakə:n· daL̥manya, Inum· rāḥnya, Atə:hə:r pə:pə:dakə:n· bvaṅakə:n· vkas i prāṇāntika, bva
ṅakə:n· ri mahārorava, Astu Astu,
Hail! Elapsed Śaka year 1197, month of Jyeṣṭha, fifteenth
That was when the command of his majesty the king, overlord of kings,
royal goose in the forest of lotuses that is Viṣṇu’s family
,
whose illustrious footstool is brushed by the jewel crests of all enemy kings bowing down
,
who is like the sun in bringing about blossoming of the red-lotuses that are the hearts of all good people
,
who is
,
whose hands were like the flow of the Ganges with uninterrupted gifts of silver, gold, jewels and garments
,
who was terrifying
,
virtuous son of the Sun who was Jaya Śrī Viṣṇuvardhana
,
as it were the great ambrosia of the churning through Mount Mandara of the ocean which was the illustrious queen Śrī Jayavardhanī
,
whose royal consecration-name is Śrī Kr̥tanagara Vikramadharmottuṅgadeva,
was received by all three Lords great ministers, the Lord minister
The total of paddy fields bestowed: 2
As for the perimeter of the land of the holy foundation of Śrī Rāmeśvarapura: In the East, adjoining with Kijaṅan, it goes South straight up to the ravine; adjoining with Kijaṅan, it makes a sharp angle South-East following the ravine, for 679 fathoms. Together with the river adjoining with Kijaṅan, it goes South for 96 fathoms. It goes down into the ravine, adjoining with Kijaṅan, goes South-West following the ravine for 340 fathoms. Together with the river adjoining with Kijaṅan, it comes out of the ravine
The original set would have consisted in sixteen plates. Of these, plates 2–5, 7–8, 10 and 16 are lost.
6r6: kunə:ṁ parimāṇani lmaḥ: on this formula, see Hadi Sidomulyo 2018, n. 1.
1v5: Cf. PW,
Provisionally deciphered in