Rameswarapura charter (1197 Śaka) EpiDoc encoding Arlo Griffiths Eko Bastiawan intellectual authorship of edition Arlo Griffiths DHARMA Malang DHARMA_INSIDENKRameswarapura

This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Arlo Griffiths

2019-2025
DHARMAbase

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

further revisions updated aparatus Updating toward the encoding template v03 applied corrections suggested by argr revised ekba's work revised the initial encoding updated the line numbering adding the handDesc template Initial encoding

svasti, śaka-varṣātīta, 1197, jyaiṣṭha-māsa, tithi, pañcadaśī śukla-pakṣa, tuṁ, po, ca, vāra gumr̥g·, Uttarastha-grahacāra, mūlā-nakṣatra, toya-devatā, vāyavya-maṇḍala, śukla-yoga, śveta-muhūrtta, viṣṭi-karaṇa, śaśī-parvveśa, mitthuna-rāśi,

Irika divaśany ājñā śrī mahārāja rājādhirājā, dyaḥ Ūrddhaja, viṣṇu-kula-kamala-vana-rāja-haṅsa, sAśeṣa-namitāri-bhūpāla-maṇi-makuṭa-ghr̥rṣgharṣita-śrī-pāda-pīṭha, sakala-sujana-hr̥daya-kumuda-vikāsa-karaṇa-sūryya-sadraśa, sapta-svarṇa-vasundharādhinātha-śiraḥ-kamala-matta-vāraṇa, An-avarata-rajata-kanaka-ratna-vastra-dāna-gaṅgā-prajvāha-sannibha-kara, raṇa-raṅga-madhyāpratihata-bhuja-bala-bhīma, jaya-śrī-viṣṇuvarddhana-sahasra-kiraṇopama-sat-putra, śrīmat·-śrī-jayavarddhanī-devĭ-samudra-mandarāvcala-manthāna-mahāmr̥ta-maya, śrī kr̥tanagara-vikramadharmottuṅga-deva nāmarājābhiṣeka, tinaḍaḥ de rakryan mahāmantrī katriṇītrīṇi, rakryan· mantri

jə:ṁ, 2, Anapu prāṇa, jə:ṁ, 2, Aharyyan·, ki 1, kabayan samaṅanti rampakan·, jə:ṁ 1, ki 1, Aṅalihi, jə:ṁ 1, kabayan samaṅanti susukun·, jə:ṁ 1, ki 1, Aṅalihi, jə:ṁ 1, maṇḍala, 4, jə:ṁ 4, juru buruḥ, jə:ṁ 1, ki 1, gusti, jə:ṁ 1, buruḥ Anama-ratā, 3, jə:ṁ 1, ki 1, juru buruḥ susukun·, jə:ṁ 1, gusti, ki 1, jagulan·, jə:ṁ 1, malas·, jə:ṁ 1, Apa⌈ṇḍe vsi, jə: 1, paṅakan·, ki 1, Amalantə:n·, ki 1, piṇḍa savaḥ, kadmak·, cā 2, kunə:ṅ ikaṁ śeṣa, ya teka parṇaḥ kaputrāṅśanani santāna pratisantāna śrī brahmarāja, mvaṅ ikaṁ Uliḥniṅ amabaki, kunə:ṅ ikaṁ gagā, kubvan·, parṇaḥ kaputrāṅśan ika,

kunə:ṁ parimāṇani lmaḥ saṁ hyaṁ dharmma riṁ śrĭ rāmeśvarapura, riṁ pūrvva, Asiḍaktan lavan kijaṅan·, maṅidul amnə:r· tkeṁ juraṁ, Asiḍaktan lavan kijaṅan·, Aniku lalavā maṅetan aṅidul atūt· juraṁ, ḍpa 679, Akālihan· lvaḥ Asiḍaktan· lavan kijaṅan·, maṅidul·, ḍpa 96, tumurun iṁ juraṁ, Asiḍaktan lavan kijaṅan·, maṅidul aṅulvan· A6tūt· juraṁ, ḍpa 340, Akālihan· lvaḥ Asiḍaktan· lavan kijaṅan·, mə:ntass sakeṁ juraṁ, Akāra, ḍpa 5, tkeṅ āgneya, kulumpaṁ ri raR̥ bañjar·, vetan kijaṅan·, kidul· blut·, maṅulvan sakeṅ āgneya, kiduliṁ juraṁ, ḍpa 5, tkeṁ dakṣiṇa, Asiḍaktan lavan· blut·, maṅulvan· sakeṁ dakṣiṇa, kidulniṁ lvaḥ, ḍpa 5, tkeṁ nairiti, Asiḍaktan· lavan· blut·, maṅalor· sakeṁ nairiti, Amgat· lvaḥ, ḍpa 175, Asiḍaktan lavan· blut·, mluk· maṅulvan aṅalor· tkeṁ lvaḥ, ḍpa 16 0, Asiḍaktan lavan· blut·, maṅalor amgat· lvaḥ, ḍpa 340, Asiḍaktan lavan· pagə:r·, mluk· maṅetan aṅalor· , ḍpa 80, Asiḍaktan· lavan· soso, maṅalor amnə:r·, tkeṁ paścima, ḍpa 110, Asiḍaktan· lavan· soso, Aniku lalavā maṅulvan·, ḍpa 60, Asiḍpaktan· lavan· soso, Aniku lalavā maṅalor amnə:r· , ḍpa 840, Asiḍaktan i talaga, Aniku lalavā maṅulvan·, ḍpa 18, Asiḍaktan lavan talaga, Aniku lala

mambaṁ, huñjə:man·, śenămuka, varahan· muka, paḍahi, kecaka, tarimba, mabañjval·, matapukan·, mariṅgit·, salahan·, vargga I daL̥m·, sapinakavargga ya, sadeśa saṅkanya, sapravr̥ttinya, tāvat· ya Umuṅgu ri saṁ hyaṁ dharmma, saṁ hyaṁ dharmma lavan· sama sānak· pramāṇerika kabeḥ, muvah ikaṅ asambyāvahāra dravya sasaṁ hyaṁ dharmma, hiniṅanan· kveḥ kḍiknya, Ann ikaṁ tigaṁ kabayan·, riṁ sasambyāvahāra, Abhāṣaṇa tigaṁ ḍasar·, Aṅavari tigaṁ ḍasar·, Akacapuri tigaṁ ḍasar·, Acarakī, tigaṁ ḍasar·, pamadapadan· parahu tuṅgal·, banava tuṅgal·, saha tuṇḍan·, Ahiliran· tigaṁ parahu, Abakul· griḥ tigaṁ kabayan·, sārathī tigaṁ kabayan·, vuyaḥ, lṅa, luruṅan·, klə:tək·, sə:R̥ḥ, vvaḥ, sarvvahə:mbu, Acadar·, Amutər tiga lumpaṁ, Amaraṅgi rvaṁ pavindvan·, 9 Apaṇḍe vsi rvaṅ ububan·, Alukis· rvaṁ pajaran·, Apaṇḍe ḍaḍap· rvaṁ gusalī, Apaṇḍe mas· rvaṁ gusalī, Apaṇḍe salaka rvaṁ gusalī, Apaṇḍe tamra, Apaṇḍe siṅyasiṅyan·, Apa⌈ṇḍe daṁ, rvaṁ gusalī sovaṁ, Apaḍahi, rva taṅkilan·, Aguluṅan·, rvarvaṁ guluṅan·, tan kaknāna dravya haji saparanyādval avli, yapvan· lviḥ sakeṁ ri kaknana dravya haji, de saṁ makə:kran· ya, yan maṅulaṁ kbo, 20, kbonya, yan maṅulaṁ sapi, 40, sapinya, yan maṅulaṁ vḍus·, 80, vḍusnya, yan maṅulaṁ celeṁ, 2, vurugan· celeṅanya, yan maṅulaṅ itik·, rvarvaṁ vanteyan· Itikanya, saparanya deśa, sodara haji, ndan· makmitana ta ya tulis·, maṅka lviranya, yan· L̥viḥ saṅke paṅhīṅan iriya, knāna dravya haji de saṁ makə:kran· ya, tuhun kavnaṅakna sama sānak· savka saṁ hyaṁ dha

petə:n alapə:n· patyana, tan kaparadātaḥ sama sānak·, yan tan paṅə:takə̄n·, muvaḥ vnaṅ anaṅgapana maliṁ, kīlalanə:n· juga Ikaṁ dravya, yan· vruḥ saṁ madravya, tan· ḍə:ṇḍanə:n·, muvaḥ yan hana kavula sama sānak·, pavvaṅan·, braya, vka kunə:, patyana makanimitta kaḍuṣṭanya, tumibbe kavaṁvaṅanya juga, tan kaparadātaḥ sama sānak· samudāya, muvaḥ UṅsiR̥n iṅ ahutaṁ tan· hīR̥n· , katmva tagihə:n·, puhakana, 1, riṁ, 1, Aṅkə:n· tahun·, samaṅkana kinavnaṅakə:n· sama sānak· savka śrī brahmarājā ḍaṁ hyaṁ dharaṇidhara, Umuṅgv i saṁ hyaṁ dharmma ri śrī rāmeśvarapura, prasiddha pva kolah-ulahan saṁ hyaṁ dharmma riṁ śrī rāmeśvarapura, maṅhaturakə:n· ta śrī brahmarājā ḍaṁ hyaṁ dharaṇidhara, pamūrṣita, , 1, 5, vḍihan·, yuga, ri śrī mahārāja, muvaḥ śrī brahmarājā ḍaṁ hyaṁ dharaṇidhara, maṅhaturakə:n· pamū11rṣita, 1, 5, vḍihan·, yuga, ri bhaṭāra śrī narasiṅhamūrtti, para dvija sama saṅkadhara, Inaṅsyə:n· pasə:k pagə:ḥ, , 1, 4, sovaṁ, salimput·, yuga, sovaṁ, para mpuṅku samasaṅkadhara, Inaṅsyə:n· pasə:k pagə:ḥ, 1, 4, sovaṁ, salimput·, yuga, sovaṁ, muvaḥ rakryān apatiḥ, mapañjy āṅragani, Inaṅsyə:n· pasə:k pagə:ḥ, 1, 4, vḍihan·, yuga, rakryān· dmuṁ, mapañji vipakṣa, Inaṅsyə:n· pasə:k pagə:ḥ, 1, 4, vḍihan·, yuga, rakryan kanuruhan·, mapañjy ānurida, Inaṅsyə:n· pasə:k pagə:ḥ, 1, 4, vḍihan· , yuga, tan kavuntat· saṁ pamgə:t i tirvan·, mapañji parama, Inaṅsyə:n· pasə:k pagə:ḥ, 1, 4, salimput·, yuga, sasaṁ pamgə:t iṅ kaṇḍamuhi, mapañji nirdeśa, Inaṅsyə:n· pasə:k pagə:ḥ, 1, 4, salimput·, yuga, saṁ pamgə:t iṁ maṅhuri, mapañji salaḥ smu, Inaṅsyə:n· pasə:k pagə:ḥ, 1, 4, salimput· yuga, saṁ pamgə̄t iṁ laṅka, sinuṅan· pasə:k pagə:ḥ, 1, 4, vḍihan·, sahle, samaṅkana matuṅgal·tuṅgal· ri narama taṇḍa rakryān· riṁ pakirakirān· makabaihan·, Inaṅsyə:n· pasə:k pagə:ḥ, muvah ika grāma pinakasakṣī sinuṅan· pasə:k pagə:ḥ, buyut i kijaṅan· sinuṅan· pirak·, 1, vḍihan·, 1, buyut· riṁ blut·, sinuṅan· pirak·, 1, vḍihan·, 1, buyut i soso, sinuṅan· pirak·, 1, vḍihan· , 1, buyut i talaga, sinuṅan· pirak·, 1, vḍihan·, 1, buyut i pabāṅan· sinuṅan· pirak·, 1, vḍihan·, 1, buyut i maṅnə:b· sinuṅan· pirak·, 1, vḍihan·, 1, buyut i roṇḍon· sinuṅan· pirak·, 1, vḍihan·, 1, buyut i kali sinuṅan· sinuṅan· pirak·, 1, vḍihan·, 1, buyut i gubar sinuṅan· pirak·, 1, vḍihan·, 1, buyut i andoḥ sinuṅan· pirak·, 1, vḍi12han·, 1, juru ri lala ki lumbaṁ sinuṅan· pirak·, ku 2, vḍihan·, 1, juru ri kalimunan· jiantur palu sinuṅan· pirak·, ku 2, vḍihan·, 1, juru ri galugur· kbo rambiṅan·, sinuṅan· pirak·, ku 2, vḍihan·, 1, juru ri kavaren· kbo sajareṁ, sinuṅan· pirak·, ku 2, vḍihan·, 1, juru ri hijo, ki ṭə:L̥ṁ, sinuṅan· pirak·, ku 2 , vḍihan·, 1, juru ri suka lagu kbo ḍuṅkul· sinuṅan· pirak·, ku 2, vḍihan·, 1,lvirlvirniṁ juru riṁ vrarggajivargga haji, juru ri mə:mə:li kbo ḍalaṁ sinuṅan· pirak·, ku 2, vḍihan·, 1, juru riṁ R̥caḥ L̥mbu hijo, sinuṅan· pirak·, ku 2, vḍihan·, 1, juru riṅ ahoṁ kbo bara, sinuṅan· pirak·, ku 2, vḍihan·, 1, juru papare, gagak· baruṁ, sinuṅan· pirak·, ku 2, vḍihan·, 1, juru ri sumbul·, sinuṅan· pirak·, ku 2, vḍihan·, 1, lvirniṁ samesāmya haji, buyut iṁ pamaṅgihan· kbvo miL̥t·, sinuṅan· pirak·, ku 2, vḍihan·, 1, buyut i ḍiṅḍiṁ, raṅgaḥ bāmā, sinuṅan· pirak·, ku 2, vḍihan·, 1, buyut i talaga ḍalaṅ sara, sinuṅan· pirak·, ku 2, vḍihan·, 1, buyut i paha, sinuṅan· pirak·, ku 2, vḍihan·, 1, buyut i həmbal·, gagak sasaren·, sinuṅan· pirak·, ku 2, vḍihan·, 1, buyut i və:ñcaran·, gagak· jinə:mur·, sinuṅan· pirak·, ku 2, vḍihan·, 1, kapvekaṁ sinuṅan· pasə:k pagə:ḥ, ku 2, sovaṁ, vḍihan·, 1, sovaṁ, lvirniṁ juru jasun· vuṅkal·, juru sa⌈memya kapuluṅan·, jantur məṅə:ṁ, sinuṅan· pirak·, ku 2, vḍihan·, 1, buyut i paḍameyan·, gagak· moleṁ , sinuṅan· pirak·, ku 2, vḍihan·, 1, buyut i tuḍan·, gajaḥ lalatu, sinuṅan· pirak·, ku 2, vḍihan· , 1, buyut i paṇḍakan·, kalāṅavur·, sinuṅan· pirak·, ku 2, vḍihan·, 1, buyut i bataṁ, kalāṅavur·, sinuṅan· pirak·, ku 2, vḍihan·, 1, buyut i tulaṅan·, L̥mbu kakas·, sinuṅan· pirak·, ku 2, vḍi13han·, 1, buyut i vvatan·n mās·, sinuṅan· pirak·, ku 2, vḍihan·, 1, kapvekaṁ sinuṅan· pasə:k pagə:ku 2, sovaṁ, vḍihan·, 1, sovaṁ, lvirniṁ tani juru I L̥mbaḥ, karabit·, samgə:t· juru same, paṅ u si, sinuṅan· pirak·, ku 2, vḍihan·, 1, buyut i timə:s· buyut· cara, ki vajvaṁ, sinuṅan· pirak·, ku 2, vḍihan·, 1, buyut i paguyaṅan·, kulāṅus·, sinuṅan· pirak·, ku 2, vḍihan·, 1, buyut i pakis·, kbo hañja-hañja, sinuṅan· pirak·, ku 2, vḍihan·, 1, buyut i bras·, kbo jantur·, sinuṅan· pirak·, ku 2, vḍihan·, 1, buyut i sirikan·, raṅgaḥ mugə:r·, sinuṅan· pirak·, ku 2, vḍihan·, 1, buyut i juṅalaṁ, L̥mbu kaduṅus·, sinuṅan· pirak·, ku 2, vḍihan·, 1, buyut i ptuṁ, raṅgah amvar·, sinuṅan· pirak·, ku 2, vḍihan·, 1, lvirniṁ tani juru paṅkaḥ, juru kidul· buyut i gə:ṇḍoṁ, raṅgaḥ vadva, sinuṅan· pirak·, ku 2, vḍihan·, 1, juru ma dedhya, buyut i vadehati, ki mara, sinuṅan· pirak·, ku 2, vḍihan·, 1, juru lor· buyut i vuruṅkud·, buyut· kbo ragen·, sinuṅan· pirak·, ku 2, vḍihan·, 1, kapvaṁ sinuṅan· pasə:k pagə:ḥ, ku 2, sovaṁ, vḍihan·, 1, sovaṁ,

ri huvusniṅ adum· pasə:k pagə:ḥ, tiniṅkaḥ saji-saji samgə:t· paṅuraṁ, makudur·, Iṁ sorniṁ turumbukan·, ri tṅaḥni kalaṅan·, saha vidhi-vidhānaniṅ anusuk· dharmmasĭma riṁ lagi, mamujā ta saṁ viku ri vidikvidik·, ri husvusniṅ amujā, maṁṇḍiri ta samgə:t· ryy ayə:m tyə:s·,marasuk· kalambi haji, tlas· mottarāsaṅga, mamukan-mukan· bandhana, ri sorniṁ turumbukan·, mandə:lan· pāda, InaR̥pakə̄n· deniṁ piṅhey akurug ānak thani rāmarāma sakaviṅkiṁ riṁ siriṁ samadāya, pinakasăkṣĭ ri kasusukan· saṁ hyaṁ dharmma riṁ śrī rāmeśvarapura, lumkas ta saṁ makurug· kabeḥ maṅuyut-uyut·, mantə:k· gulu14ni hayaṁ, mamantiṅakə:n· hantiga, linaṇḍə:sakə:n·, ri saṁ hyaṁ vatu susuk·, mamaṁmaṁ manapathe, Aum̐ Indaḥ ta kita kamu hyam̐ Aricandanāgāstiharicandana Agastya mahar̥ṣi, pūrvva dakṣiṇa, paścima, Utara maddhya, moddhāmadaḥUttaramadhyamordhvādhaḥ, ravi śaśī kṣity āpas tejo kāśa dharmmāhorātra sandhyātraya, yakṣasayakṣa rākṣasa piśāca, pretāsura garuḍa gandharvva kirannnara mahorabhga yama baruṇa kuvera bhāśava, putra devatā, kuśika gargga metri kuruṣya pātañjala, nandĭśvara mahākāla, advināya, nāgarāja durggadevī, caturaśraya, Ananta hyaṁ kālamr̥tyu, bhŭtagaṇa, sahananta rumākṣā sakalabhūmimaṇḍala, kita sakalasăkṣī vruḥ riṅ ahala lavan ahayu, kita tumonaṅ adoh apaR̥k· riṁ rahineṅ kuL̥m·, kita manarira, Umasuki sarvvabhūta, At· R̥ṅyə:kə:n tekiṁ śapatha samaya, pamaṁmaṁ mami ri kita kamu hyaṁ kabeḥ, Ikaṁ śapatha sāmaya sumpaḥ sinrahakə:n iṅ hulun iri kita, yăvat ikaṁ vvaṁ kabeḥ Agə:ṅ aḍmit· salviranya, yadyan· caturaśrama , brāhmacāri gr̥hastha, bhikṣuka, Athaca, caturvarṇa, kṣatriya, veśya, śūdra, mvaṁ pinhey akurug avajuh anak thāni, makādi saṁ prabhumantryānăgata, yăvat umulahulaḥ I saṁ hyaṁ dharmma riṁ śrī rameśvarapura, mne hlə:m· tka ri dlāhani dlāha, Amibikamubakāmuṅkil·muṅkilā ri saṁ hyaṁ dharmma ri śrī rameśvarapura, ṅuniveḥ, yan paṁdavuta ri saṁ hyaṁ Upaṇarila sima, Aṅalihakna ri tan sayogya Uṅgvananira, tasmāt kabyə:t karmmāknanya, parikalanə:nta ya vehə:n sasaṁsāra, tan· vuruṅa patyananta kamu hyaṁ, dāyānta pamigraha, yan aparaparān· humalintaṁ ri tgal·, sahutə:n deni hulā mandi, riṅ alas· dmakə:n deni vyāghra, malalaṅka hana mimiṁmaṁ, sarikə:n· deniṁ banaspati, mogha kneṁ vilantiḥ, riṁ vai sahut·tə:n· deniṁ vuhaya 15 , mumul tuvira timiṅgila mahāgila, yan riṁ havanevə:ḥ sumə:ṅka kapaguta I luñcipiṁ paras·, tumurun kaduhuṅa kajuṅkə:la pə̄pə̄satikə:l· R̥mpa, riṁ ratā kasopa vulaṅuna halililiṅə:ṅə:na, riṅ hudan· sambə:ərR̥n deniṁ glap·, yan· paṅher iṅ umaḥ, katibāna bajrāgni tan pavarṣa, limutə:n· gsə:ṅana deni saṁ hyaṁ Agnī, vehə:n· basmĭbhūta saha dravyanya tan panoliha ri vuntat·, taruṁ riṁ paṅadə:gan· , tampyal· ri kiva, Uvahi ri tṅə:nan·, tutuh uṇḍuhanya, blaḥ kapālanya, ḍaḍat i və:tə:ṁnya tke ḍaḍanya, və:tvakə:n· daL̥manya, Inum· rāḥnya, Atə:hə:r pə:pə:dakə:n· bvaṅakə:n· vkas i prāṇāntika, bvaṅakə:n· ri mahārorava, Astu Astu, . . ,

yăvat pratiṣṭate bhūmo, mahāmeru suparvvataḥ, tăvat kilviṣabhūktiḥ syāt·, rājānugrahalaṅghyanāt·, ., yo rājānugrahaṁ hatvā, mohād mŭrko na
pañcadaśī pañcami -kula-kamala- -kula kumala- -haṅsa -haṅura Aśeṣana° Aśevana -ghr̥rṣgharṣita-śrī-pāda-pīṭha ghr̥ṣita śrī pāda sidha °ādhinātha- °ā dinātha- -vāraṇa -dhāraṇa -sahasrakiraṇo° -saha prakira no° samaṅanti rampakan· samanantipekan· samaṅanti susukun· maṅanti susukan· jagulan Emend jugulan? jə:ṁ 1, malas·, jə:ṁ 1, Apaṇḍe jə:ṁ 1, Apaṇḍe savaḥ, savaḥ cā 2 jə:ṁ 2 kaputrāṅśanani Correct kaputrāṅśani? gagā gaga śrĭ śrī kijaṅan See face A, l. 11. amnə:r· tkeṁ juraṁ amnə:r· juraṁ kijaṅan See face A, l. 11. lalavā la lava atūt· anut· kijaṅan See face A, l. 11. aṅulvan· Atūt· aṅulvan·, tut· lvaḥ lavan kijaṅan· Emend lvaḥ Asiḍaktan· lavan kijaṅan·? Akāra, Akaraḥ kulumpaṁ ri raR̥ bañjar· tuluppa ri raṁr bañjar· kidulniṁ kiduliṁ nairiti neriti nairiti neriti blut·, mluk· blut·, mlut· The reading mluk· is indicated by Siku Lalawa 11r2 mluk aṅulvan. tkeṁ tke mluk· maṅetan mlut· maṅetan The difference between k and t cannot be made objectively here, but the reading mluk· is indicated by Siku Lalawa 11r2 mluk aṅulvan. See also blut·, mluk· in 6v4. maṅalor amnə:r·, aṅalor amnə:r· paścima pascima lalavā maṅulvan·, lalava maṅulvan· ḍpa 840 ḍpa 850 lalavā la lava Aniku lala° The first akṣaras of the following plate must have contained , to make Aniku lalavā. śenămuka śenămukha śenămuka śenămukha mabañjval· mabañal· sapravr̥ttinya, tāvat· sapravr̥ttin, lavan· sasambyāvahāra sasamvyāvahāra Abhāṣaṇa Ajāmaṇa pamadapadan· Apadapadan· sārathī saragi klə:tə klitik· Amutər Amutər pavindvan·, pavinjvan· gusalī gusali gusalī gusali gusalī gusali siṅyasiṅyan· siṅpasiṅpan· makə:kran· ya, yan makə:kran· , yan saparanya deśa, saparan-paran denya L̥viḥ putiḥ paṅhīṅan paṅhinan saṁ hyaṁ dha° The first akṣaras of the following plate must have contained rmma, to make dharmma. kīlalanə:n· kilalanə:n· kavaṁvaṅanya kavaṁvaṅan hīR̥n· hiR̥n· puhakana muhutaṁnya riṁ rin Umuṅgv i Umuṅgviṁ rāmeśvarapura rameśvarapura riṁ śrī rāmeśvarapura ri śrī rameśvarapura pamūrṣita pamurṣita sū 5, vḍihan·, yuga yū 5, aṅkə:n tahun·, mā 1 pamūrṣita pamurṣita vḍihan·, yuga vḍihan· yu, 1 narasiṅhamūrtti narasiṅhamurti yuga yu 1 salimput·, yuga salimput· yu 1 yuga yu 1 vḍihan·, yuga vḍihan· yu 1 vḍihan·, yuga vḍihan· yu 1 salimput·, yuga salimput· yu 1 nirdeśa viradeśa salimput·, yuga salimput· yu 1 yuga yu 1, iṁ laṅka i laṅka narama ka rama Emend para? or read nāma? muvah muvaḥ pinakasakṣī pinaka sakṣi riṁ blut· ri blut· pabāṅan· mabaṅan· SeePararaton 38:36. kali sinuṅan· sinuṅan· kalisinaman, sinuṅan It seems we are dealing with a simple case of dittography here, unless one needs to emend kalimunan, cf. 12v1. gubar guhar i andoḥ i ṅahjoḥ Or read i pandoḥ? lala ki lumbaṁ lalagi lumbaṁ jiantur palu janturpalu One could also read jintur, jinkur, vantur, vankur, vintur, vinkur, none of which is a known word; but jantur is found in 13r5, so we presume the i-vocalization was intentionally rubbed out. galugur· kayu burṣa kavaren· katarren· sajareṁ sajare ki ṭə:L̥ṁ ki jə:l ḍuṅkul· duṅkal·, vrarggajivargga haji varggaji ri mə:mə:li kbo ḍalaṁ riṁ mimə:liṅgoda, R̥caḥ pR̥caḥ hijo hija riṅ ahoṁ riṅ baho juru papare Emend juru ri papare? lvirniṁ lviniṁ iṁ pamaṅgihan· i pamaṅgihan· kbvo miL̥t· kbo piL̥k· bāmā baḥa buyut i talaga ḍalaṅ sara namaḥ ni talaga dalaṅpara i paha i paha həmbal· himbal· və:ñcaran· voncaran· kapvekaṁ kapvetaṁ, lvirniṁ lviniṁ məṅə:ṁ maṅə: paṇḍakan·, kalāṅavur· maṇḍatan·, kalə: ṅavur· kalāṅavur· kalə:ṅavur· kalāṅavur … kalāṅavur Is the repetition of the same name for two different people a mistake? kapvekaṁ kapvetaṁ pagə:ḥ ku 2 pagə:ḥ, ku 2 lvirniṁ lviniṁ juru I L̥mbaḥ juru ṅaL̥mbaḥ karabit·, samgə:t· juru same karabit·, juru same paṅ u si bapa ṅu si vajvaṁ vaja kulāṅus· kulə:ṅus· kbo tke ptuṁ ptaṁ lvirniṁ lviniṁ gə:ṇḍoṁ, raṅgaḥ gə:ṇḍo, raṅga vadehati Normally one finds vadihati. ragen· raben· kapvaṁ kamvaṁ Understand or emend kapvekaṁ? pasə:k pagə:ḥ, ku 2 pasə:k pagə:ḥ ku 2 Is pirak· missing here? If so, restore pasə:k pagə:ḥ, pirak· ku 2. Iṁ sorniṁ I sorniṁ vidhividhānaniṅ anusuk· vidhividhana niṅanusuk· dharmmasĭma dharmmasīma amujā mamuja mamukan-mukan· bandhana One might consider emending to mamukabandhana, with reference to Paradah I (2A24), Sobhamerta (6v3), Tuhanyaru (9r4), and Bimalasrama (11v1) mamukhavandhana. But in Kudadu (11v6), we read Amuka-mukan· bandhana, suggesting that the present reading is authentic. mandə:lan· pāda manjə:lan· pə:da riṁ śrī rāmeśvarapura ri śrī rameśvarapura Au;m Indaḥ Oṃ Inḍaḥ hya;m Aricandanāgāstiharicandana Agastya mahar̥ṣi, pūrvva hyaṁ hari candanāgāsti mahār̥ṣi, purvva Utara maddhya, moddhāmadaḥUttaramadhyamordhvādhaḥ utara maddhya,moddha madaḥ ravi śaśī kṣity āpas tejo kāśa ravi śaśi kṣityā paste jokāśa The list is incomplete. Cf. Tuhanyaru 9v2: ravi śaśi pṛthivy āpas tejo bāyv ākāśa. This is stil incomplete. In Adan-Adan we find a complete list also having Yajamāna. yakṣasayakṣa rākṣasa yakṣasa Cf. Tuhanyaru 9v2. piśāca pisaca gandharvva gandharva bhāśava bhaśava devatā devata pātañjala patañjala advināya sadvināya durggadevī durggadevi caturaśraya Many parallel passages, among them Adan-Adan show here caturāśra/caturaśra. bhŭtagaṇa bhūta gana °bhūmi° °bhumi° At· R̥ṅyə:kə:n Atya R̥ṅyə:kə:n samaya śāmaya sāmaya śāmaya hulun iri halu ni ri aḍmit· admit·, gr̥hastha, bhikṣuka The word vanaprastha would normally have to be assumed to be missing between these two items (see Sarvadharma), but the same is missing also in Mādhavapura. pinhey akurug avajuh anak thāni pinhe ya kurug vanuh anak thāni riṁ ri dlāhani dlāha dlāha nin dlāha Amibikamubakāmuṅkil·muṅkilā Amihika muba kamuṅkil· muṅkila paṁdavuta pandavuta Upaṇarila sima Usana rima Cf. Mādhavapura Ca5–6 ṅunive yan paṁdavuta ri saṁ hyaṁ Upala sima, Aṅalihakna ri tan sayogya Uṅgvananira. The error in the present inscription is easily explained in the light of the graphic similarity between ṇarima and lasima. kabyə:t karmmāknanya tampə:t karmma knanya sasaṁsāra sasara Cf. Mādhavapura. dāyānta dāyə:nta yan aparaparān· ya va paraparān· deni deniṁ deni vyāghra deniṁ vyaghra riṁ vai riṁ ve luñcipiṁ paras· luñcə:pi paṁrasya kaduhuṅa kajuṅkə:la pə̄pə̄satikə:l· ta duhuṅa kajaṅkə:la proposatikə:l· ratā raja vulaṅuna valaṅana halililiṅə:ṅə:na hyaṁ riṅ iraṅina Cf. Adan-Adan riṅ hudan· riṅ ahudan· sambə:ərR̥n sambə:r̥n katibāna bajrāgni tan pavarṣa, katibana bajra L̥ttan pavarṣa limutə:n· gsə:ṅana sipatə:n· gsə:nana Agnī Agni riṁ ri tutuh uṇḍuhanya tutu huṇḍahan kapālanya kapalanya rāḥnya raḥnya Atə:hə:r pə:pə:dakə:n· Atə:hə:r hi pə:pə:dakə:n· prāṇāntika praṇantika kilviṣabhūktiḥ ti lviśa bhuttiḥ rājānugrahalaṅghyanāt· rājānugraha langhyanat· rājānugrahaṁ hatvā rājānugrahi hatva mohād mŭrko na° moha dmŭrkona

Hail! Elapsed Śaka year 1197, month of Jyeṣṭha, fifteenth tithi of the waxing fortnight, Tuṅle, Pon, Monday, vuku Gumrǝg; the grahacāra in the North; lunar mansion of Mūla; deity Toya i.e., Water; the maṇḍala in the Northwest; conjunction Śukla; muhūrta Śveta; karaṇa Viṣṭi; regent of the astronomical node Śaśī; zodiac sign Gemini.

That was when the command of his majesty the king, overlord of kings, dyah Ūrdhaja i.e., Mūrdhaja, royal goose in the forest of lotuses that is Viṣṇu’s family, whose illustrious footstool is brushed by the jewel crests of all enemy kings bowing down, who is like the sun in bringing about blossoming of the red-lotuses that are the hearts of all good people, who is like a rutting elephant to the lotuses which are the heads of the overlords of Seven Gold Land, whose hands were like the flow of the Ganges with uninterrupted gifts of silver, gold, jewels and garments, who was terrifying like Bhīma by the might of his arms which were unimpeded in the middle of the battle-stage, virtuous son of the Sun who was Jaya Śrī Viṣṇuvardhana, as it were the great ambrosia of the churning through Mount Mandara of the ocean which was the illustrious queen Śrī Jayavardhanī, whose royal consecration-name is Śrī Kr̥tanagara Vikramadharmottuṅgadeva, was received by all three Lords great ministers, the Lord minister of Hino

2 jǝṅ; the anapu prāṇa: 2 jǝṅ; the one who has banana-leaves: 1 kikil; all leaders waiting in throngs: 1 jǝṅ, 1 kikil; sharing 1 jǝṅ; all leaders waiting to be pierced: 1 jǝṅ, 1 kikil; sharing 1 jǝṅ; 4 (heads of) communities: 4 jǝṅ; head of fighters: 1 jǝṅ, 1 kikil; gusti: 1 jǝṅ; fighters, 3 sharing equally: 1 jǝṅ, 1 kikil; head of fighters to be pierced: 1 jǝṅ; gusti: 1 kikil; jagulan: 1 jǝṅ; malas: 1 jǝṅ; iron smith: 1 jǝṅ; paṅakan: 1 kikil; laundryman: 1 jǝṅ. The total of paddy fields bestowed: 2 .On the units jǝṅ and kikil, see 151. The latter is abbreviated ki. The abbreviation seems to stand for cacah. It is also found in Waharu III (3v1–2): kunaṁ tiṅkaḥniṁ savaḥ kataṇḍan· I vaharu cā 3 jǝ:ṁ 36 ki 1 kapramāṇa deniṁ nāyakanya. As for the rest, it shall have the status of patrimony kaputrāṅśan for the offspring and distant offspring of Śrī Brahmarāja. Also the product of laying it bare. And the non-irrigated fields, the orchards, they have the status of patrimony.

As for the perimeter of the land of the holy foundation of Śrī Rāmeśvarapura: In the East, adjoining with Kijaṅan, it goes South straight up to the ravine; adjoining with Kijaṅan, it makes a sharp angle South-East following the ravine, for 679 fathoms. Together with the river adjoining with Kijaṅan, it goes South for 96 fathoms. It goes down into the ravine, adjoining with Kijaṅan, goes South-West following the ravine for 340 fathoms. Together with the river adjoining with Kijaṅan, it comes out of the ravine akāra ? for 5 fathoms, up to the South-East point, the boundary stone kulumpaṅ at Raṅrǝ Bañjar. East is Kijaṅan; South is Blut. It goes West from the South-East point, South of the ravine for 5 fathoms, up to the South point. Adjoining with Blut, it goes West from the South point, South of the river, for 5 fathoms, up to the South-West point. Adjoining with Blut, it goes North from the South-West point, cutting through the river, for 175 fathoms. Adjoining with Blut, it bends North-West, up to the river, for 160 fathoms. Adjoining with Blut, it goes North cutting through the river, for 340 fathoms. Adjoining with Pagǝr, it bends North-East, for 80 fathoms. Adjoining with Soso, it goes straight North up to the West point, for 110 fathoms. Adjoining with Soso, it makes a sharp angle toward the West, for 60 fathoms. Adjoining with Soso, it makes a sharp angle and goes straight toward the North, for 840 fathoms. Adjoining with the lake, it makes a sharp angle towards the West, for 18 fathoms. Adjoining with the lake, it makes a sharp angle The toponyms from the lost part of the boundary description can be inferred from the list of villagers having served as witnesses on plate 12a.

The original set would have consisted in sixteen plates. Of these, plates 2–5, 7–8, 10 and 16 are lost.

6r6: kunə:ṁ parimāṇani lmaḥ: on this formula, see Hadi Sidomulyo 2018, n. 1.

1v5: Cf. PW, Svacchandatantra" 583 and numerous Cambodian inscriptions; nothing in . But the word simply seems to mean ‘intoxicated elephant’ here.

Provisionally deciphered in . This digital edition by Arlo Griffiths (2013, 2025) based on photographs of the plates.1

3-4, 11-18I 99 2231 120 73-74