Rampal (ca. 875 CE) EpiDoc encoding Eko Bastiawan Arlo Griffiths intellectual authorship of edition Arlo Griffiths Eko Bastiawan DHARMA Malang DHARMA_INSIDENKRampal

This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Eko Bastiawan & Arlo Griffiths

2019-2025
DHARMAbase

Script typical of the 9th centruy CE. The text shows repeated eccentric spellings with unexpected consonant gemination and intrusive A (vanvaA, pamvaAtan, vannvaA, paṅadvaAn). Pepet is not or not visibly differentiated from long ī and occasionally not from short i, so we tend to take the vowel marker that is expected in the context. Vertical strokes, here represented by , mark the transition from one line to another.

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

revision of the encoding initial encoding of the inscription
svasti

śaka-varṣa Atĭta 79 sa saptami śukla-pakṣa, ma, va, so, vāra satabhīśa-nākṣatra tatkāla ḍa puccha Aṅgăra saṁ dahak· saṁ pikat·, saṁ gr̥ṁge saṁ gotra saṁ ghabhala saṁ palāgī saṁ tugalya saṁ vli sumĭma Ikanaṁ Alas· Iṁ rampal· saṅu su mimākan· Ikāṅ alas· kala matuha saṅ abihāra saṁ rəmvaṁ sa candra saṁ piṇḍahan· saṁ sirikan· saṁ kapiṁṅan· ma I kataṇḍān· saṁ pajuAn· kaki halaṁ saṁ hali kaki vavuṁṅaḥ saṁ kuḍuk· saṁ tin· saṁ tin· saṁ vulu saṁ kavḍūt· saṁ parmata saṁ vaddaṁ han· kvaiḥnira rāma milu sumīmamakan·n ikāṅ alas· ḍuA ri maṅgus· mas· ka 1 su 1, manahurniṁ hutaṁniṁ vanuA hulunnyan· kavuntu riṁ partaya haji rikaṁ kāla sa kulumpaṁ vanvaA ri skar· rava pili mas· ḍapunta siddha mihitika laṅṅ umi kalimusan· saṁ gurun· nāhan· sira sākṣiniṁ manĭmākan· dadi saṁ manĭmāmot· pajuruAnnanira I kuhuy· sĭma padahan· paməgat· pamvaAtan· rikaṁ kāla dyaḥ maṁhalaṁṅi tali saṁ giliran· vineḥ mas· su 1 4 vḍihan· yu 1 ken· vlaḥ 1 pinakapasak· Irsira An· paṅasə I kuhuy· Anuṁ papasaṅṅa Inimpənnakan· saṁ tali I tkaniṁ vulan· hapit· 1 ku 2 sampunnikaṁ vimagga gahan· kilalān· saṁ tali InasəAn· saṁ partaya haji pasək·-pasək· mas· su 1 4 vḍihan· yu 1 ken· vlaḥ 1 citralekha vineḥ 1 maveḥha saṁ manīma manaḍaha I saṁ vahuta patiḥ mva rāmanta sa maskar· vannvaA kalimusan·, turun· vineḥ māsu 1 4 vḍihan· yu 1 ken· vləḥ 1 kalimusan· lampuran· saṁ dakṣā saṁ laḥ vineḥ 4 vḍihan· yu 1 sovaṁ-sovaṁ maṁhiliri saṁ pabḍan· vineḥ māsu 1 ma 4 vḍihan· yu 1 ken· vləḥ 1 maṁhiliri lampuran· saṁ lekan· saṁ halaran· vineḥ 1 vḍihan· yu 1 sovaṁ-sovaṁ citagakarājaṅga saṁ manimākan· pasak·-pasak· saṁṅ abihāra mas· 1 vḍihan· yu 1 saṁ candra 4 vḍihan· yu 1 saṁ piḍahan· 1 vḍihan· yu 1 saṁ pañceṅan· 1 vḍihan· yu 1 saṁ R̥mvaṁ 1 vḍīhan· yu 1 kalaṁ saṁ sirikan· 4 vḍihan· yu 1 vinəkas· saṁ kaR̥ṅan· 4 vḍīhan· yu 1 gusti kaki malaṁ kalima saṁ paṅadvaAn· saṁ vahud· kaki vavuṅaḥ hulu pakān· saṁ tali vineḥ mā 1