The Polengan plates: Taragal Charter (802 Śaka) EpiDoc Encoding Arlo Griffiths intellectual authorship of edition Arlo Griffiths Mekhola Gomes DHARMA Jakarta DHARMA_INSIDENKTaragal

This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright © 2019-2025 by Arlo Griffiths & Mekhola Gomes.

2019-2025
DHARMAbase

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_idListMembers_v01.xml file.

started encoding the inscription

svasti śaka-varṣătīta 802 phālguṇa-māsa, tritīya kr̥ṣṇa-pakṣa, tuṁlai kalivuAn· soma, vāra, tatkāla ra karayān· I sirikan·, sumusuk· Ikanaṅ savaḥ Iṁ taragal· lamvit· 1 tampaḥ 2 muAṁ lmaḥniṁ sukət· kapuA lmaḥ I ruhutan· vatək· trab·, pomahananikanaṅ kumamit· Ikanaṁ savaḥ muAṁ vaitnya parī,

luĀnikanaṁ lmaḥniṅ sukət·, tpinya lor· ḍpa 77 tpinya kuluAn· ḍpa 133 hasta 3 tpinya kidul· ḍpa 106 tpinya vaitan· ḍpa 133 hasta 3 piṇḍa pakuliliṅanya ḍpa 450 hasta 2

maminta Ikanaṁ Anak vanuA I ruhutan· mas· pamlya Ikanaṁ savaḥ muAṁ Ikanaṁ lmaḥniṁ sukət·, vinaiḥ ya mas· 1 su 1 paknānikanaṁ savaḥ sinusuk·, sīmānikanaṁ prāsāda rakarayān· I gunuṁ hyaṁ lmaḥ ra mamali muAṁ ra halivaṁbaṁ, dmakan· saṅkā I śrī mahārāja rakai kayu vaṅi . katkā Ikanaṁ savaḥ susukən· muAṁ Ikanaṁ lmaḥniṁ sukət· pomahana, InaṁsəAn· saṁ pamgat· vadihati pu manū, pasək·-pasək· vyavastthaniṁ manusuk· sīma, mas· 8 vḍihan· piliḥ Aṅsit· yu 1 tuhān· 2 miraḥ-miraḥ si guvar·, kulumpitan· si larak·, mas· 4 vḍihan· Aṅsit· yu 1 soAṁ . saṁ pamgat· makudur· pu mamnaṁ mas· 8 vḍihan· Aṅsit· yu 1 tuhān· 2 rolū si manūt· palintahan· si śra mas· 4 vḍihan· Aṅsit· yu 1 soAṁ . vahuta hyaṁ tumūt· manusuk· pagar vsi si vāhuṁ, kudur· tumūt· manusuk· halantaran· si maṇi, mas· 4 vḍihan· Aṅsit· yu 1 soAṁ . paminaṅ I saṁ hyaṁ kudur· mas· 4 vḍihan· Aṅsit· yu 4 .

sajiniṁ kulumpa mas· 4 vḍihayu 4 rimvas· 1 vaduṁ 1 patuk·-patuk· 1 lukai 1 kris· 1 tvatk· punukan· 4 liṅgis· 4 laṇḍuk· 1 vaṁkyul· 1 gulumi 1 kurumbhāgi 1 nakhaccheda 1 do1 tahas· 1 buri 1 padamaran· 1 saragi pagaṅanan· 1 saragi Inuman· 1 kampil· 1 vəAs· pada 1 vsi Ikət· 10 vivi 1 .

muAṁ Anuṁ vinaiḥ vḍihan· Aṅsit· sadugala soAṁ, vahuta mavaṅkar· si maṅayu ramani maniga, patiḥ marbakul· si sirapan·, parujarnya si gupit·, vahuta lampuran· si vulavan·, si vada huma, si vrut· .

maṅagam kon· vinaiḥ vḍihan· Aṅsit· sadugala soAṁ, kalaṁ si dras·, gusti si pañca, vinkas· si vaṅkut·, variga 2 si rivut·, si cərmmin·, parujar· 2 si śukra, si lagur·, hulair· si dmak·, matahun· si ravan·, makalaṁkaṁ si gok·, mavatas· si tara, tuhālas· 2 si tagu, si tbəṁ, mapkan· si davət·, makajar· si gaṅsil· .

rāma maratā, vinaiḥ vḍihan· Aṅsit· sadugala soAṁ si timur·, si cacu, si gabaḥ, si lakṣan· .

Anakbi vinaiḥ kain· savlaḥ soAṁ, vahuta si pon·, Anakbiniṁ patiḥ Anakbini maṅagam kon·, kalaṁ, gusti, variga, vinkas·, matahun·, makalaṁkaṁ, hulair·, mavatas·, parujar·, mapkan·, makajar·, tuhālas· .

I tpi siriṁ vinaiḥ vḍihan· sadugala soAṁ, ra kavuṁ hyaṁ vinkas· si rava, ra vuga vinkas· si Iṇḍit·, ra sukun· vinkas· si sūryya, ra mabaṅkar· gusti si caṇṭiṁ .

Ikana taṁ rāma, I ruhutan· kabaiḥ, matuha manuAm·, muAṁ Anakbi matuha manuAm·, vinaiḥ mamaṅana maṅinumma, tumūt· I tpi siriṁ Ikanaṁ vinaiḥ vḍihan· kapuA maṅigal· maparimvaṅi kabaiḥ .

kinon rakarayān· sumusuka Ikanaṁ savaḥ muAṁ Ikanaṁ lmaḥniṁ sukət· kapuA I ruhutan·, saṅ tuhān· kabaiḥ, ra punti si sayut·, hujuṅ galuḥ hr̥dayaśiva, paniṅgahan· si tarka, mataṇḍa si maṁlagai, manurat· dharmmasinta śivacitta .

... ... The same error appears in Boechari's typescript and in the edition published by Machi Suhadi & Sukarto Atmodjo.

Deciphered but not published by Boechari, a copy of whose typescript we received from Jan Wisseman Christie and use here as edition of reference (). As our apparatus entries show, a copy of the same typescript seems to have been reproduced with involuntary errors, in the first integral published edition (), which is accompanied by an Indonesian translation. Re-edited here by Arlo Griffiths and Mekhola Gomes from photographs.

95-1022.7.6 21-23 40-41A. 53 36 20 4998 IXLVII262-263 27-282.1.6