This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Eko Bastiawan & Arlo Griffiths.
The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
bharaṇī-nakṣatra, siddha-yoga, valava-kāraṇa, prajāpati-devatā, Agneya-maṇḍala, mr̥cchika-rāśi-
gna śveta-muhŭrtta,
Irika divaśany ājñā śrī mahārāja rake halu śrī lokeśvara dharmmavaṅśa Airlaṅgāna
ntavikramottuṅgadeva, miṁsor· I rakryān· kanuruhan· mpu dharmmamūrtti narottama dānaśūra, kumo
nakan ikaṁ patapān· ri tr̥p· lmaḥ kambaṁ śrī thāni vatək· paṅkaja, padamlan· saṁ hya
muka,
sambandha rake paṅkaja dyaḥ tumamboṁ mapañji tumaṅgala, sirănambaḥ I pāduka śrī mahārāja, majar an hana
tapan aṅaran i tr̥p·, paraniran palaradan·, ri kăla śrī mahārāja katalaya
hana
prā
sana, mvaṁ sampun· karahatan· musuḥnira riṁ samara, tke balasāhayanya, Ika ta nimitta rake paṅkaja dyaḥ tu
mamboṁ, sumambaḥ pāduka śrī mahārāja
I tr̥p· sthāna bhaṭārī, svabhāva śrī mahārāja pva tan aṅgā tan· paṅanugrahana Irikaṁ sanimittani pag=hani keśva
ryyanira, sakavvaṅanikaṁ vvaṁ, kimuta pva rake paṅkaja dyaḥ tumamboṁ, săkṣāt anuja śrī mahārāja, kāraṇani
rān ubhaya ri panambaḥ dyaḥ tumamboṁ, ri svatantranikaṁ patapān· sthāna bhaṭāri, tke lvaḥnya, kubvannya, savaḥnya
saprakăra, Atəhər· maṅanugrahakən· vasthā halu I dyaḥ tumamboṁ, mata
mamboṁ,
tuhun uṅgvaniṁ savaḥ bhaṭārī, lor·niṁ patapān· mvaṁ vetan·niṁ patapān·, tampaḥ
na ta
kidul·niṁ havan a
ri Aṅkən·
bhaṭārī de śrī mahārāja, mvaṁ rake halu dyaḥ tumamboṁ, mataṁnyan· tan