Terep I EpiDoc encoding Eko Bastiawan intellectual authorship of edition Arlo Griffiths DHARMA Malang DHARMA_INSIDENKTerep_I

This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Eko Bastiawan & Arlo Griffiths.

2019-2025
DHARMAbase

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Updating toward the encoding template v03 updated the line numbering adding the handDesc template Revised the initial encoding Update the template

.,, . ,,.svasti śaka-varṣātīta, 954, kărttika-māsa, tithi pañcadaśi śukla-pakṣa, , U, śa, vāra tolu, bharaṇī-nakṣatra, siddha-yoga, valava-kāraṇa, prajāpati-devatā, Agneya-maṇḍala, mr̥cchika-rāśi-lagna śveta-muhŭrtta,

Irika divaśany ājñā śrī mahārāja rake halu śrī lokeśvara dharmmavaṅśa Airlaṅgānantavikramottuṅgadeva, miṁsor· I rakryān· kanuruhan· mpu dharmmamūrtti narottama dānaśūra, kumonakan ikaṁ patapān· ri tr̥p· lmaḥ kambaṁ śrī thāni vatək· paṅkaja, padamlan· saṁ hya Ājñā haji praśāsti tinaṇḍa garuḍamuka,

sambandha rake paṅkaja dyaḥ tumamboṁ mapañji tumaṅgala, sirănambaḥ I pāduka śrī mahārāja, majar an hana mapatapan aṅaran i tr̥p·, paraniran palaradan·, ri kăla śrī mahārāja katalaya, saṅke vvatan mās· mara I patakan· hana ta sira bhaṭā Arccharūpa, kapaṅgiḥ Irikaṁ patapān i tr̥p·, ṅkāna ta rakva rake paṅkaja dyaḥ tumamboṁ, ma2prārthāana ri jayaśatru śrī mahārāja riṁ samara, sampun· pva pratisubaddha paluṅguḥ śrī mahārāja riṁ ratnasiṅhāsana, mvaṁ sampun· karahatan· musuḥnira riṁ samara, tke balasāhayanya, Ika ta nimitta rake paṅkaja dyaḥ tumamboṁ, sumambaḥ pāduka śrī mahārāja tumuhvakna pratijñānira ri bhaṭārī ri tr̥p·, ri svatantranikaṁ patapan· I tr̥p· sthāna bhaṭārī, svabhāva śrī mahārāja pva tan aṅgā tan· paṅanugrahana Irikaṁ sanimittani pag=hani keśvaryyanira, sakavvaṅanikaṁ vvaṁ, kimuta pva rake paṅkaja dyaḥ tumamboṁ, săkṣāt anuja śrī mahārāja, kāraṇanirān ubhaya ri panambaḥ dyaḥ tumamboṁ, ri svatantranikaṁ patapān· sthāna bhaṭāri, tke lvaḥnya, kubvannya, savaḥnya, saprakăra, Atəhər· maṅanugrahakən· vasthā halu I dyaḥ tumamboṁ, matanyan· halu rake paṅkaja dyaḥ tumamboṁ,

tuhun uṅgvaniṁ savaḥ bhaṭārī, lor·niṁ patapān· mvaṁ vetan·niṁ patapān·, tampaḥ 1, samudaya, ha3na ta savaḥ pamūjā rake halu dyaḥ tumamboṁ I bhaṭārī tampaḥ 1, ṅaranya rī vuntalan·, mvaṁ kubvan· papucaṅan· kidul·niṁ havan aṅavetan iṁ babad hāmpu mataṁnyan āpiṇḍa tampaḥ 2, savaḥ bhaṭārī ya tika pūjākna ri bhatāri Aṅkən· vaṅi vehən· sopācara salvirniṁ kapūjan· saṁ prabhu Āpān· pinratiṣṭa Ibv akalihan āṅgə:ḥ bhaṭārī de śrī mahārāja, mvaṁ rake halu dyaḥ tumamboṁ, mataṁnyan· tan ṅipikipika tekaṁ kəmbaṁ śrī ri

pratijñānira pratijñā nira āṅgə:ḥ āṅgāḥ āṅgaḥ With n. 11 “Sesuai dengan isi prasasti, alih aksara yang benar adalah ibwakalihanāṅgoḥ.” Emend kāṅgə:ḥ?