This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Jarrah Sastrawan.
The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_idListMembers_v01.xml file.
// Ø // svasti śaka-varṣatīta 83
ka divāśani Ājñā haji śrī mahārāja rakai vatu kura dyaḥ balituṁ śrī Īśvarak
t
beṣṇava, dr̥bya-hajinyā mā 5 Agulu-guluṁ
va Iṁ bulusan· tan ka
hati, mani
suaṅka dhura Cuj X X ñcama X pamaṇikan·, Ityevamādi nāhan· tan tumama Irikanaṁ śīma riṁ vatu ridaṁ, muAṁ savvātvaranikaṁ kilal
Asi
haji, miśra matan· kaniṁ XXXX nive paṅguhan· XXXX paR̥masan· XXXX kpān· dalagantin· takr̥gan· Xrugaḥ XXXX parṇnaḥ sukha
badya, ca X tubhaṇḍamalīha X vaṅke kabunan· XXXX cu XXX kasirata XX lumu tutan· Anakilaṇḍya mamapa X haliḥ maliṁ, mati katibā, mati
kaL̥bu, mati kakilatan·, Akaṇḍata X X svādi ... bhaṭāra beṣṇava I vulusan· Ataḥ pramāṇa Irika kabeḥ, kunaṁ Asi
h-ulaḥ Ikeṁ 12 akṣaras illegible milumibra 9 akṣaras illegible śīma I bhaṭāra beṣṇava I bulusan·, sa lī 9 brahmā
20 kita
X
hārāja Iṁ bhūmi I matarām· kita Umasuk i hatinikaṅ vaṁ kabeḥ tan· kavnaṁ kinahinān· yan· hana Anyāya lumaṅkahana śăśaṇa laṁghana riṅ ujar haji
8 riṅ alas· paṅanann iṁ moṁ,
patukən iṅ ulā, pulirakənaniṁ devamanyu, marā riṁ tgal· paṅananniṁ glap·, Alapa3 pamuṅvan· sa X lanirakṣa 4 ta kita kamuṁ R̥śi kusi
ka gargga metrī kurusya patañjala, suvuk i vetan·, suvuk i kidul·, suvuk i kulvan·, suvuk i lor· bvaṅakan· riṅ ākāśa, salambitakan ta kamuṁ
ya luməbur sīma saṁ pamgat·, tasmāt· kab
mahārorava, yan· laṁkahi rājaśāsana surat· pramāna tinaḍaḥ I śrī mahārāja devata śrī yaśohaṅśadeva, donanya pagəḥhan· śīma
bya haji miśra kabaiḥ, kayatnāknanyu śoninikiṁ pasamvi yathānyan· svasthā hurip·nyu maṅguha phalani priḥnyu, Anuṁ kinon· mahārāja m
3 muṅga bhaṭāra beṣṇava Iṁ vulusan·, samgat· limbe, mvaṁ dyaḥ rāghava
X rāvasaśraṅan· rake triho rovaṁ rakryān4 raṅgasatipvat·, samaṅkana sira tatra săkṣī Umagəhi Ikanaṁ
śīma Iṁ vatu ridaṁ An· paṅaṅsə I bhaṭāra beṣṇava Iṁ vulusan· mapradharma 5 I saganar·, saṁ goma, saṁ mītra, Anuṁ likhita pātra
5–6. tūhani vadhihati: out of place in this list?
11. Akaṇḍata: see Ketanan mati katibā / mati makaṇḍat mati kalvu