Watu Ridang (832 Śaka, 910-03-22) EpiDoc Encoding Wayan Jarrah Sastrawan intellectual authorship of edition Wayan Jarrah Sastrawan DHARMA Paris DHARMA_INSIDENKWatuRidang

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Jarrah Sastrawan.

2019-2025
DHARMAbase

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_idListMembers_v01.xml file.

Transforming docx into xml
bverse

// Ø // svasti śaka-varṣatīta 832 cetra-māsa tithi navamī śukla-pakṣa, vu pa vr̥ vāra puṣya-nakṣatra, br̥haspati-devata, dhr̥ti-yoga dakṣiṇastha, Iri- ka divāśani Ājñā haji śrī mahārāja rakai vatu kura dyaḥ balituṁ śrī Īśvarakaiśavotuṅga, Umiṅsor· I rakryān· mahāmantri I hino dakṣo ttama bāhubajrapratipakṣakṣaya sambaṁ kumonakan· Ikanaṁ śīma Iṁ vatu ridaṁ kabikvan i buṅkir· vatək· vaharu maṁjuru I bhaṭāra beṣṇava, parṇnaḥnya pinakasaṇḍaṅaniṁ patiḥ Iṁ beṣṇava, dr̥bya-hajinyā mā 5 Agulu-guluṁṅan· Aṅka cetra-māsa muAṁ saparṇnaḥhanikanaṁ śīma I vatu ridaṁ sakvaiḥnikanaṁ kabikvan· majuru I bhaṭāra beṣṇa va Iṁ bulusan· tan katana deni saprakārani maṅilala dr̥bya haji, miśra tapa haji maṅhuri, Air haji, Uṅgaḥ karas·, maṁrumbe, makaṁlakaṁ, malandaṁ, tūhani vadi- hati, manimpiki, limus· galuḥ, paṅaruhan·, piniṁlai, kataṅgaran·, paranakan·, kriṁ, paḍam·, siṅgaḥ, vatək i jro, marmasi, hulun· haji magajaḥ, manambaṅi suaṅka dhura Cuj X X ñcama X pamaṇikan·, Ityevamādi nāhan· tan tumama Irikanaṁ śīma riṁ vatu ridaṁ, muAṁ savvātvaranikaṁ kilalāan· sasamakavatakka ya, Asaśvāgga Asi savr̥tinya,XXX, Asi prade X śaāsakanaonya, Umuṅgua ya XXX Iriki śīma vatu ridaṁ, maṅasə I bhaṭāra beṣṇava ri vulusan· tan katamāna Ataḥ deniṁ maṅilala dr̥bya haji, miśra matan· kaniṁ XXXX nive paṅguhan· XXXX paR̥masan· XXXX kpān· dalagantin· takr̥gan· Xrugaḥ XXXX parṇnaḥ sukhaduḥkha, Asaprate badya, ca X tubhaṇḍamalīha X vaṅke kabunan· XXXX cu XXX kasirata XX lumu tutan· Anakilaṇḍya mamapa X haliḥ maliṁ, mati katibā, mati kaL̥bu, mati kakilatan·, Akaṇḍata X X svādi ... bhaṭāra beṣṇava I vulusan· Ataḥ pramāṇa Irika kabeḥ, kunaṁ Asi Umula- h-ulaḥ Ikeṁ 12 akṣaras illegible milumibra 9 akṣaras illegible śīma I bhaṭāra beṣṇava I bulusan·, sa lī 9 brahmā kṣatriya besya śūdra kuna 20 kita kamuṁ hyaṁ bhaṭāra I baprakeśvara brahmā viṣṇu mahādeva, ravi, śaśi, kṣiti jala pavana hutāśana yajāmānākāśa kālamr̥tyu gaṇa bhūta sandhyādvaya Ahorātrī yama baruṇa kuvera băśava yakṣa rākṣasa pisāca rāma devatāsura

Reverse

X garuḍakinnaragandarbavidyādhara devaputra nandīśvara mahākāla nāgarājā vināyaka kita tuvi sakvaiḥ ta devata prasiddha rumakṣa kaḍatvan· śrī ma hārāja Iṁ bhūmi I matarām· kita Umasuk i hatinikaṅ vaṁ kabeḥ tan· kavnaṁ kinahinān· yan· hana Anyāya lumaṅkahana śăśaṇa laṁghana riṅ ujar haji luməbur śīma saṁ pamgat·, ḍuḍuki hatinya, svit· Ususnya, Uḍulakan· pahuṁnya, tampyal· I hiriṅan· Uvahi 8 riṅ alas· paṅanann iṁ moṁ, patukən iṅ ulā, pulirakənaniṁ devamanyu, marā riṁ tgal· paṅananniṁ glap·, Alapani 3 pamuṅvan· sa X lanirakṣa 4 ta kita kamuṁ R̥śi kusi ka gargga metrī kurusya patañjala, suvuk i vetan·, suvuk i kidul·, suvuk i kulvan·, suvuk i lor· bvaṅakan· riṅ ākāśa, salambitakan ta kamuṁ hyaṁ kabaiḥ, tibākan· riṁ samudra, kəlammakan· riṁ ḍavuhan·, Alapan i hyaṁ dL̥m er·, dudutanniṁ tuviran·, saṁhapniṁ vuhaya, ṅnan matya Ikaṅ vaṁ An ya luməbur sīma saṁ pamgat·, tasmāt· kabvatkarmakənanya Upādrava ya riṁ devata, tan təmva phalaniṁ dadi vvaṁ liputənni phīra Umuliha ri nāraka mantuka ri mahārorava, yan· laṁkahi rājaśāsana surat· pramāna tinaḍaḥ I śrī mahārāja devata śrī yaśohaṅśadeva, donanya pagəḥhan· śīma Iṁ vatu ridaṁ, An tan· katamāna de saṁ maṅilala parāmiśra, mataṁnya deyanikana vahuta patiḥ rāma punta jătaka, sahvarani maṅilala dr̥ bya haji miśra kabaiḥ, kayatnāknanyu śoninikiṁ pasamvi yathānyan· svasthā hurip·nyu maṅguha phalani priḥnyu, Anuṁ kinon· mahārāja mvaṁ ma mantra I rakryān· I hino, Umarpanākan· Ikanaṁ kabikvan· ri vatu ridaṁ 3 muṅga bhaṭāra beṣṇava Iṁ vulusan·, samgat· limbe, mvaṁ dyaḥ rāghava X rāvasaśraṅan· rake triho rovaṁ rakryān· gurum baṅi punta vidyaṅga, re 4 raṅgasatipvat·, samaṅkana sira tatra săkṣī Umagəhi Ikanaṁ śīma Iṁ vatu ridaṁ An· paṅaṅsə I bhaṭāra beṣṇava Iṁ vulusan· mapradharma 5 I saganar·, saṁ goma, saṁ mītra, Anuṁ likhita pātra ḍaṁ Ācāryya gavaiya Iṁ kuñi dīda // Ø //

br̥haspati- Supplied on the basis of astronomical calculations of the date.

5–6. tūhani vadhihati: out of place in this list?

11. Akaṇḍata: see Ketanan mati katibā / mati makaṇḍat mati kalvu