This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Encoded in TEI according to the Conventions of Project DHARMA
Gonda’s transliteration has been updated to conform to ISO 15919. Specifically: ng has been replaced by ṅ, w by v, ĕ by ə, ö by ə̄.
Gonda’s orthography has also been updated to conform to the standards of the DHARMA project. Hence spaces have been eliminated between suffixes as well as enclitics and the word to which they attach.
hana sira paṇḍitātiśaya kottaman ira, nīlakaṇṭha kiris śarīranira, kaṅkən megha, bhinūṣaṇan deni kapilajaṭā kaṅkən kila ta, inadyutan iṅ bhasma putih kaṅkən vəlaha ya, gambhīratərəh pva vijil nikaṅ stuti saṅke tutuknira yatika tulya gəntəra, ikaṅ rat kabeh pva kadi samūhaniṅ mayūra, sukhātiharṣāgiraṅ deniṅ jñānanira kaṅkən udana; sira ta saṅ paṇḍita samaṅkana kasobhāgyan ira, sira ta śrī bhagavān vyāsa ṅaran ira; namaskāra sambahni ṅhulun i sira, palar katirva mātra nikaṅ guṇa hane sira.
api ca,
ri təlasnyan vinyākr̥ta ikaṅ udyogaparva təkap bhagavān vaiśampāyana, matakvan ta mahārāja janamejaya muvah ri sira, tumañakən kramanikaṅ vīrayodha riṅ koravapāṇḍava, liṅnira:
sājñā mahāmpuṅku, apa ta nyāsanikaṅ praṅnikaṅ vīrapuruṣa, vatək koravabala mvaṅ pāṇḍavabala mvaṅ ikaṅ ratu sāmanta viśeṣa saṅkeṅ dūradeśa? ndo varahən ta ra putu saṅ maharṣi. kadi de ra hadyan saṅhulun pralagi de mpuṅku majar-ajara, tattva kathāna tan pavistara, sara tan prapañca de pinakaṅulun maṅupapatti.
maṅkana takvan mahārāja janamejaya. macarita ta bhagavān vaiśampayana, umucapnya sakramanikaṅ laga, kumva purvani denirāsaṅkathā:
sājñā haji, tan pahiṅan inaknikaṅ praṅ riṅ koravapāṇḍava saha bala kabeh, maṅayu kadhīran, ṅkaneṅ təgal kurukṣetra. rəṅvakəna ta pūrvakramanikaṅ praṅ de parameśvara.
sahiṅan iṅ ādityan sumuluh iṅ maṇḍala riṅ jambūdvīpa, hiḍəpən de haji, samaṅkana kveh nikaṅ balan pasamudaya paṅiḍəp i ṅvaṅ. mataṅnyan tan hana vukir, tan hana lvah trəbis, tan hanālas, tan hana durga ṅaranya: kapva kesyan koṅgvanan kuvu, kapva kataman senā lebak unurnya. təkvan harṣa nikaṅ pāṇḍavabala kadi ginyaṅgyaṅ agyāṅayva kaśūran. katon mara giraṅnya təkap mahārāja kr̥ṣṇa mvaṅ saṅ dhananjaya. ya ta mataṅnyan imbuhi paṅahaṁkaranya. paḍāsraṅ anyup śankha sira kalih. apa ta lvirni sabda nikaṅ pāñcajanya lavan ikaṅ saṅkha devadatta? arəs girigirin ikaṅ koravasena təkapnya, kapatuli karərəṅ mogha vismr̥ti, kadi mr̥gāṅrəṅə̄ sabdaniṅ siṅha, təkvan ikaṅ ləbu mələk, vandaṅkura pətəṅ tan papatonan savayava nikaṅ kurukṣetra, tan prabha katona teja saṅ hyaṅ āditya. tatan masove tumiba taṅ varṣādulur aṅin pracaṇḍa humuṅ gumuruh. pahya nikaṅ pratisenān sədəṅ maharəparəpan kadi gəntər iṅ tasik mapagut lavan rovaṅnya, ri kalaniṅ yuganta. ṅkana tikaṅ pratiyodhan paṅghoṣaṇaken samaya dharmayuddha. tan hana vehən parachidra, tan svīkāran asiṅ mahyun maṅaliha, tan paməraṅa vvaṅ sədəṅ avərə̄, tan simbataṅ vvaṅ muṅkur alayu, tan pamanaha tan paṅgəgə̄ sanjata, tan patyanan aṅgəgə̄ dhvaja, tan avakənaṅ manulup śankha lavan manabəh bherī mr̥daṅga mvaṅ malaga sahimpərni vāhananya, tan paṅarəpakəna
byatītan səḍaṅ mapratidvana gati nikaṅ koravasenā mvaṅ pāṇḍavabala, mulat ta bhagavān vyāsa; tinon ira ta duravasāna nikaṅ laga. mataṅnyar pare kahanan mahārāja dhr̥tarāṣṭra. kapaṅguh ta sira səḍaṅ prihatin manastāpa, maṅənaṅən kadurnayan i anaknira kabeh. mojar ta bhagavān vyāsa maṅhanaken smr̥ti sambodhana, liṅ nira: ‘sojarni tanayan mami, mahārāja dhr̥tarāṣṭra, kadivasa kiṅkiṅ, t ahuvusan śocanīya. paṅatagniṅ kālavaśa ṅaran iki maṅke ri pəjahani anakta kabeh ri təṅah iṅ raṇamaṇḍala.
kunaṅ yat ahyun kitānaku tumiṅalanaṅ papraṅan, tumontona papraṅni anakta lavan saṅ pāṇḍava, aku manugrahana kita kadibyacakṣusan, astu vehən kitānona deṅku, vənaṅa kitāmratyakṣakənaṅ adohaparək, makaphala vənaṅa kitāvaravaraha kramani praṅniṅ koravapāṇḍava dlaha. ndan yan maṅkana liṅta vita ya.
ḍuh sājñā maharṣi! taham manambah hulun, tan ahyun ranak maharṣi tumona kapəjahni anakniṅ pinakaṅhulun. rahadyan saṅhulun mavaravaraha ri pinakaṅhulun; hayva tatan keṅət mūlamadyāvasānanya de saṅ paṇḍita.
katuhvan tānaku yan maṅkana. kumva ta deyanta. iki si sanjayānugrahanaṅkva kadibyacakṣusan. ya ta majare tanayaṅku, mratyakṣakəna sāvasthā nikaṅ samara. astu ya tan matya deniṅ sarvasanjata, ike de mami. tan kəna ta
asiṅ kahanan i saṅ hyaṅ dharma kahanan iṅ kavijayan. tan ya sinehakən ayunyan pamet itaretarāśraya. təlas teka katon ikaṅ hala riṅ korava, paṅlampvakən ta ya denta, apan akveh paṅupalakṣaṇe tan ayunya. ahəm apupul marekaṅ gagak lavan manuk vəsi, arok arurah lavan həlaṅ mvaṅ valāhaka. asalivəran ikaṅ bhūta piśācāṅigel tan pāntara. sabarinyan təka sandhyān katon ikaṅ kavandhāṅaras vimba saṅ hyaṅ āditya. amogha tan patejaṅ vulan pūrṇamā. muni tan tinabəh ikaṅ bherī mr̥daṅga. tan pisan piṅ rva tibaniṅ udan rah lavan pāṅsuvarṣa. vintaṅ śanaiścara muṅgv iṅ madyaniṅ kr̥ttika rohiṇī, vintaṅ arundhatī muṅkurakən vataṅ vasiṣṭha, amogha gumanti rikaṅ dikvidik, tan pasaṅkana megha. humuṅ tan pantara vāhana təhər aṅohan, asaṅgani lavan paṅaluluniṅ śr̥gāla, bheda saṅke vastu apūrva katon iṅ lagi. ṅuniveh tikaṅ dhūmaketu, graha tan təka ri kālanya. mutyar umeltuk vay nikaṅ catur jaladhi. aneka tibaniṅ banaspati kayu randə̄ aləsəs. aṅiḍal dilahniṅ apuy riṅ pahoman. viparītaṅ gandharasasparśana. tan vuvusən ikaṅ bhūmi kampita tan pantara, makasahakāri bāyūtpātaprahāra. anaravata puṅgəlniṅ dhvaja lavan patākā. nahan ta lvir nikaṅ aśubhanimitta, təlas katon i kaḍatvanta, yatikāṅajarakən saṅ korava pralaya kaliṅanya.
uḍū maṅka kapva sājñā maharśi, muvah atakvana ranak ampu. ikaṅ sakulavargani pinakaṅhulun kabeh matya riṅ palagan, mapa ika, sojar ayu, tan hana karika
anaku mahārāja dhr̥tarāṣṭra, tam anaku, tan hana śeṣani anakta salahsiki. sinaṅkṣepa nika, lah sakvehnya sakulagotranta kabeh tan orāmuktyaṅ sukha ṅke rīhatra. mataṅnya deyanta:
hayva juga kita tr̥ṣṇe rikiṅ rājya, apan ya hetuniṅ umaṅguh papa magəṅ. salvirniṅ dharma kīrti ta pva gavayakən mvaṅ rakṣanta, marapvan kapaṅguh dentan sukhātiśaya. saṅkṣepa nikeṅ vuvus mami:
saṅ pāṇḍava juga mamuktīkiṅ rājya, kunaṅ saṅ koravāmukti svarga.
ḍu sājñā maharṣi, təlas enak təkap ranak ayu humiḍəp sapajar mpu. ndan tumulusa ta karunya mpuṅku.
apa kavijayan iṅ pāṇḍava riṅ raṇa, ika kahyun iṅ pinakaṅhulun karəṅə̄ deniṅ pinakaṅhulun, ya tika pajara saṅ maharṣi; anuli paramārtha tah təkap ra hadyan saṅhulun mavaraha.
ḍu maṅka kapva kaharəpta laki. ndakvarah ta kita, yan maṅkana, ri cihnaniṅ kavijayan. yan panəṅən dilahniṅ apuy riṅ kuṇḍa, tatan pakukusa ta ya, mogha ta vaṅi gandharasasparśana, komala konaṅunaṅ atərəh śabdaniṅ śankha, təkeṅ bherī mr̥daṅga komala svaranya, mvaṅ yan śuddhābrəsih ikaṅ nabhastala, tan kavāraṇan megha ikaṅ
paṅliṅgan riṅ kavijayan ika kabeh, akveh mata ya len saṅke rika. ādinyajuga teki pavarah mamī kita. ya tika katon i samīpaniṅ pāṇḍava ika kabeh. mataṅnyan enak deniṅ kumaniścaye kavijayan ikaṅ pāṇḍuputra riṅ raṇāṅa, i vruhani tanayan mami.
iti, nahan ta pavarah bhagavān vyāsa i mahārāja dhr̥tarāṣṭra. sakṣana təhər amvit sira mantuka ri svāśramanira. ri vuntatnira, umənaṅ ta mahārāja dhr̥tarāṣṭra, maṅənaṅən rasani vuvus bhagavān vyāsa. bhaviṣyati kapaṅguh tan kasuddhan iṅ manah denira. mojar ta sire saṅ sanjaya:
‘sampun enak karikaṅ kadivyacakṣusan i riko. byakta katon ikaṅ bhavabhava madoh lavan aparək demu anaku, makanimitta prabhavānugraha bhagavān kaki riko. masyasih pvānaku saphalakən vara prasadanira. varah kite kottaman saṅ hyaṅ aji; mahābhāra dahat kadibyan saṅ hyaṅ sastrānugrahanira rama ra hadyan saṅhulun. atīndriyāpūrva jñānaniṅ vaṅ təkapnya, katon sapravr̥tti nikaṅ sarvabhava kabeh, avas anaravaṅ kadələ̄nya ikaṅ sarvabhava kabeh, mvaṅ sarvasattva, terus kaparipakva katiṅhalan ikaṅ sarvadvīpa kabeh. na saptadvīpa, saptasamudra, tan pāvaraṇa kavulatan ikaṅ jambudvīpa, səṅkərnya mvaṅ parimaṇḍalanya, təke
nora tan kendriya sāvasthanya de patik aji. paramārthani pvaṅhulun, mahātiśaya dahat kapāvanan saṅ hyaṅ śāstra kadivyacakṣusan, tuhutuhv anugrahaniṅ kadi sira mahapuruṣa. ndan kramakəna ta patik aji, tan səṅgahen jñānapragalbha.
məne tasən, sanjaya! ya ta kapva katon ikaṅ sarvadvīpa, sarvasamudra demu, masyasih pvānaku, vistarakən təkapmv avaravarah.
saprakārani pramāṇaniṅ bhūmi kasuluhan deniṅ vulan, ya tājarakənamva.
sājñā haji, tan saṅsaya paramesvara! salvir nikaṅ jambudvīpājarakəna patik haji rumuhun. līlaniṅ katha ṅaran ika yan təkeṅ sarvadvīpa məne. aṅrəṅə̄ ta parameśvara !
nəm aṅ viji vukir nikaṅ jambudvīpa, prasiddhāgə̄ṅ, anuṅ lena saṅka saṅ hyaṅ mahameru. varṣanya tuvi samaṅkana tah, nəm aṅ siki. kapva teka lumajur maṅavetan makaprəmana tasik kulvan lavan vetan. ndya ta pratyekanya. svantahankva liṅa parameśvara.
saṅkeṅ dakṣina kətah saṅkananiṅ mamilaṅa: riṅ himavān
hana ta vukir srṅavan ṅaranya, kakvehan iṅ sarvadhatu.
nahan ta krama nikaṅ vukir nəm aṅ siki, prasiddha katamolahanniṅ vatək siddhacāraṇagana.
kunaṅ pantaranya sovaṅsovan, saṅke kapvanya vukir, saṅaṅ ivu viṣkambha. ṅkana taṅ janapada mahāpavitra, kakvehan iṅ bhava sārvaviśeṣa.
kunaṅ ikaṅ bhāratavarṣa, kidulniṅ vukir himavan parnah nika. yapvan ikaṅ varṣa kalor sakeṅ himavan, kidulniṅ hemakūṭa, i kimpuruṣa ṅaranya.
kunaṅ ikaṅ varṣa paselaselaniṅ hemakūṭa lavan vukir niṣadha, ri harivarṣa ṅaranya.
yapvan ikaṅ varṣa pantaraniṅ vukir śveta lavan nīla, i ramanaka ṅaran ika.
kunaṅ ikaṅ varṣa kalor sakeṅ svetagiri, pantaranya lavan vukir śr̥ṅgavān, iṅ hiraṇvata saṅajña nika.
yapvan ikaṅ lor sakeṅ śr̥ṅgavan, makahiṅan sāgara, airavata ṅaran ika.
hana ta vukir pantaraniṅ nīlaparvata lavan nisadha,
saṅkṣepanya: i pantaraniṅ vukir malyavan lavan gandhamadana, kahanan saṅ hyaṅ mahameru, mas kevala pinakavak nika, kady āditya haneṅ udaya tejanira, kadi teja apuy tan pakukus.
kunaṅ tanamni vvad saṅ hyaṅ mahameru riṅ pr̥thivī sevu nambelas yojana. kunaṅ paṅadəgnira, valuṅ puluh yojana, lavan pat aṅ yojana.
katuṅkutuṅkulan ta pvekaṅ loka təkapnira. ṅkana ta kahanan ika saṅ para vatək devata, makādi bhattara brahma rudreśvara, təka ri saṅ vatək siddharṣi, makādi saṅ saptarṣi kaśyapaprabhr̥ti.
kunaṅ ikaṅ varṣa kamadhya sakeṅ catur giri malyavan, niṣadha, gandhamadana, nīlaparvata, vetan iṅ meru, kulvan iṅ meru, kidul iṅ meru, lor iṅ meru, niyatanya, yeka kapva inaranan ilāvr̥ta.
hana tānakniṅ meru, ri imbaṅnya kulvan, ketumāla ṅaranya, lavan i jambusanda, sākṣāt nandanavana kahiḍəpanya, ri de ny akveh sarvamūlya mvaṅ ratnādī ri ya.
kunaṅ pinakarupa nikaṅ vvaṅ ṅkana, kadi rūpaniṅ kanaka
hana ta vukir kelāśa ṅaranya, kantaskr̥ta rikaṅ gunuṅ himavan, prasiddha kakvehan iṅ sarvakanaka; yatika kahanan saṅ hyaṅ veśravaṇa kasukhan lavan vadva niraṅ yakṣa.
hana ta vukir kagarbha deniṅ vukir kelāśa, riṅ menaka ṅaranya.
hana ta vukir hiraṇyaśr̥ṅga ṅaranya, kakośa deniṅ gunuṅ menaka, maṇimaya pinakavaknya. ṅkana ta yan hana deśa kañcanabaluka ṅaranya, lavan ikaṅ talaga riṅ vindusara, ikaṅ prasiddha patapan mahārāja bhagīratha, tan pahiṅan konanunaṅnya.
ṅkana ta tambe bhaṭṭārī gaṅgān turunturun saṅkeṅ svarga, umili ta sira piṅ pitu ri vəkasan. pratyekaniṅ aranya: vesvota, sara, pāvanī, sarasvatī, jambunadī, sita, gaṅgā, kavvalu sindu.
nahan tāvak saṅ hyaṅ gaṅgān pituṅ siki, prasiddha karəṅə̄ riṅ triloka. valuyakəna taṅ ujar ṅuni, pariñci nikaṅ vukir sovaṅ-sovaṅ.
yan vukir himavān, rakṣasa prabala ṅkana; yapvan iṅ hemakūṭa, yakṣa prasiddhākveh i rika; kunaṅ riṅ nisadha,
yapvan ikaṅ tamolah i rikaṅ vukir śveta, gandharva daitya danava, lavan brahmarṣi juga.
kunaṅ tamolah i rikaṅ vukir śr̥ṅgavan, pitr̥gaṇa juga prasiddha ṅkana. sājñā haji! təlas kahiḍəp de parameśvara?
om anaku sanjaya! huvus kekət hatiṅku sapavarahmu kabeh. kunaṅ pva tulusakən demv acarita, ikaṅ jambūdvīpa.
sājñā haji! tan dadya patik haji tan saṅkepakəna təkapniṅ pinakaṅhulun majarajara. nihan rəṅə̄n de haji:
ri lambuṅniṅ mahāmeru lor, kidul saṅkeṅ vukir nīlagiri, ṅkana ta kakvehan iṅ kayu mahāpavitra, nityaśākambaṅ avvah, tan pakaləvasan, mahātiśaya manisni rasanya. maṅkana taṅ ləmah ṅkana, maṇimaya pinakarūpanya, kanakālit pinakaləbuləbunya.
hana ta kayv agətih mahāmr̥ta, kesyan ikaṅ ṣaḍrasa deni rasanya, vastra dukūla pinakalambanya, salvirniṅ bhuṣaṇa pinakalvirniṅ vvahnya.
maṅkana taṅ vvaṅ kana, devatanurun sakeṅ svarga, ya ta prasiddhāṅjanma rikaṅ deśa ṅkana.
śuddhajanma ta ya tuvi, konaṅunaṅ kavulatanya.
aṅhel pva yakrīda lavan strīnya. təkvan mara ya tan
hana ta manuk bharunda ṅaranya ṅkana, agəṅ alaṇḍəp patuknya, tan pahiṅan śaktinya. ya tomalap śava nikaṅ vvaṅ mati ṅkana, vinavanya ri daləm guha, hiṅanyan tan hana vaṅke katon ṅkana.
sampun ta ṅaran ikaṅ lorniṅ meru vinarnana, vetan iṅ meru ta gumantya caritan, makahiṅaṇa deśaniṅ bhadraśva. hana ta vvavvahan kālāmra ṅaranya, kadi poh suṅsaṅ tadakaranya, mahāparipūrṇa, sayojana parimaṇḍalanya mvaṅ paṅadəgnya, siddhacaran. akveh ri ya maṅantī sornya.
lavan ta rūpaniṅ vvaṅ kana, aputih pinakavarṇanya, suprakaśātah tejanya, prajña vihikan maṅaji.
kunaṅ lvir nikaṅ anakbi ṅkana, kadi varṇaniṅ śvetakumuda varṇanya, tatan pramana hayunya konaṅunaṅni katiṅhalanya.
kadi tejaniṅ vulan tika tejanya, kadi varṇaniṅ vulan varṇanya.
maṅkanātah mukhanya, kadi vulan pūrṇama;
kadi tisniṅ vulan ri kalaniṅ ratrī tis nika sparśanya;
vidagdha ta yen nrttagītaprakara.
kunaṅ prəmanani huripnya, sapuluh ivu tahun prəmananya, nitya pva yāmukti vvah nikaṅ kalamravr̥kṣa; ya ta mataṅnyan nityayovana.
kunaṅ ikaṅ kidulniṅ vukir nīlagiri, kalor deniṅ vukir nisadha, ṅkana ta kahanan ikaṅ jambuvr̥kṣa, inaranan sudarśana, tan pahiṅan haləpnya, sadakala tan kinavruhan nvamnya ṅuni.
ya ta hetu nikaṅ deśa inaranan jambudvīpa, apan anəlah ṅaran ikaṅ kayu hane ri ya. kunaṅ ruhurnya sevv atus yojana, suṇḍul riṅ ākāśa pva ya, kunaṅ gə̄ṅnya limavəlas yojana, satus ivu kvehni paṅnya, salviraniṅ rasaviśeṣa pinakarasanya.
tiba pva vvahnya sake ruhur, guməntər ta ya karəṅə̄ sakeṅ kadohan, mijil ta duhnyānaravata, śuddhābresih kadi sphatika rūpanya.
vvai nikaṅ jambuvr̥kṣa tiba, ya tātəmahān lvah agə̄ṅ kumuliliṅi mahāmeru mapradakṣiṇa lvirnya, tumampuh ry uttarakuru, ya ta mataṅnya nikaṅ vvaṅ riṅ kurudeśa tan kəneṅ lara vəlkaṅ, tan kəneṅ jaramarana sadakala, apan nityaśominum ikaṅ hili nikaṅ jambūphala.
i pārśva nikaṅ vukir mālyavān pva ya ta, ṅkana ta yan hanāpuy umurub tan pantara, inaranan sambartaka.
kunaṅ lvir nikaṅ vvaṅ kana, kadi varṇaniṅ pirak salaka.
tuhagaṇa ta yāgave brata brahmacari, sattvikāṅhanakən tapa. salika ri tībra nikaṅ tapa brata kagave denya, mara ta yeṅ suryamaṇḍala, nəm aṅ puluh ivu tahun lavasnyan hana ṅkana, ndatan hilaṅ atah kasattvikanya. ya ta mataṅnyan minduhur mara riṅ śivamaṇḍala. samaṅkana tah muvah lavasnya ṅkana, kadi lavasnyan haneṅ suryamaṇḍala.
muvah tiki caritan ikaṅ lorniṅ meru. ikaṅ kakidul deniṅ vukir sveta, kalor deniṅ nīlagiri, yatekīnaranan iṅ ramavarṣa. mahāparipūrṇa ikaṅ vvaṅ kana, lituhayu śuddhajanma, sakta riṅ krīḍācumbana. sapuluh ivu tahun prəmanani huripnya, tan kəna riṅ jaravyadhi salavasnyan ahurip.
kunaṅ ikaṅ varṣa i heranvata, ikaṅ kakidul de nikaṅ vukir śr̥ṅgavan, kalor deniṅ vukir śveta, kumva ta hetu nikan paṅaran hiranvata, ri denyan hanaṅ lvah hiranvah ṅaranya ṅkana.
yapvan ikaṅ janma hana ṅkana, yakṣa kevala buddhinya, apan akveh masnya, sumantan lituhayu, tovin ya mahāśakti kuraṅ prihati.
sevu tahun lavasni huripnya.
tatan apanas tejaniṅ āditya ṅkana;
tatan kəna riṅ jaravyadhīkan vvaṅ kana. kadi varṇaniṅ tunjuṅ varṇanya, kadi gandhaniṅ nīlotpala ambə̄ nika, apan janma saṅkeṅ svarga kavvananya. kunaṅ lavasni huripnya, telu vəlas ivu tahun prəmananya.
sājñā haji ! sampun kopapattikarika təkap parameśvara.
uduh anaku sanjaya! tan dadi tan eṅət svabhavanku yavat vinarah, yeki kaddhr̥tarāṣṭranku, si medhā yan vinarah pisan. kunaṅ pvānakku deyamva: tulusakenta ləbani buddhimu. ikaṅ bhāratavarṣa juga kacaritanya kavəkas kahyunku caritakənamva.
sājñā haji! maṅka kapva kakuṅ parameśvara. ekatana ta ra hadyan saṅhulun mahiḍəpa.
hana sira mahārāja pr̥thu ṅaran ira ṅuni riṅ pūrvaraja, sira ta prasiddha mapura bhāratavarṣa; tumut ta mahārāja venya, mahārāja ikṣvaku, mahārāja yayati, mahārājambarīsa, mahārāja mandhata, mahārāja nahusa, kapva ta sira pada huvus gumave kottamakənan ikaṅ deśa. bheda saṅke rika, hana ta sira mahārāja mucukunda ṅaran ira, tumut ta mahārāja śivi mvaṅ mahārāja usicara, mahārajāndala, mahārājanrəga, kapva təlas kr̥takīrti sira kabeh i rikaṅ bhāratavarṣa. tan samaṅka juga pih sājñā haji. hana sira len saṅke sira, kṣatriya mahāpuruṣa sira kabeh.
ika taṅ bhāratavarṣa ṅkana, ya ta pajarakəna patik haji parameśvara, tan papendaha kareṅə̄nya lavan agama təkap patik haji majarajara. nihan ta tambayan iṅ mavaravaraha:
hana ya vukir mahendra ṅaranya mvaṅ malaya sahya suktiman ..., kanam vindhya, kapitu pariyatra, ya ta sinaṅguh saptakulaparvata ṅaranya, pinakavukir nikaṅ bhāratavarṣa. nda kadinya juga ika, akveh len saṅke rika, yan vuvusən gatinyāpan vistara dahat.
ika ta pavvaṅanya, arya lavan mleccha prakrtinya, bheda saṅkeṅ varṇasankara.
samaṅkana ta pratyeka nikaṅ lvah, ininum nikaṅ vvaṅ kana, lvirnya: gaṅgā sindhu sarasvatī godavarī narmada bāhuda. len saṅke rika, hana ta lvah satadru ṅaranya, lavan candrabhaga ṅaranya, yamuna drṣadvat vipasa sthulavaluka gomatī togiki rathaspa satakumba sarayu carmanvatī cetravatī payosm gena bheravatī kaverī vegapatī mahendra pipālavatī pulo ghrtavatī vastu suvastu hiranvatī jyotismatī gona tamasa caranasī cintavatī manjula.
muvah hana ta lvah mandakinī ṅaranya, vetaram kokanadī suktimatī alabda vrṣabhaṅinī. lavan hana ta lvah lohitya ṅaranya, kuri rṣikanya brahmakanya.
nahan ta saṅka nikaṅ lvah, inajarakən patik haji parameśvara, keṅətakəna ta de saṅhulun. ikaṅ janapada ta gumantya varṇanan patik haji. hiḍəpən ta de parameśvara.
hana ta cedideśa ṅaranya, i matsya, i kuruśa, i bhoja, i sindhu, i pulinda, i pañcala, i kagi, i sovala. bheda saṅke rika, hana ta i surasena ṅaranya, yugandhara, avanti, vidarbha, anupa, surastra, videha, magaka, balva, aṅga, avaṅga, malla, sakr̥loma, suvesna, valvala, andra, pondra, antargiri, vahirgiri.
len saṅke rika, hana ta janapada, i śaka ṅaranya, i nisada, i nisadha, gandhara, dargaka, kagmīra, garga, sovīra, trigarta, sarvaseni, lavan hana ta ri kukunda ṅaranya, viragraha, madhumatta, valvaja, bhudana, kaccha, gopala, laṅgala, sairandra. nahan ta pinakadi nikaṅ deśa, yan iṅ uttarapatha. kunaṅ yan iṅ dakṣinapatha, nihan pratyekanya:
hana ta deśa i yava ṅaranya, lavan i kamboja, mlecchajanma dāruṇarūpa sakvehnya, təke sakr̥druha lavan i kakantha mvaṅ ri hūna təke pārātapa. vaneh hana ta ri śūdrabhiru ṅaranya, darada vosika ravakāra ātreya bharadvāja,
tuha buru janma nika kabeh.
nahan ta tiṅkah nikaṅ desenujarakən patik haji parameśvara, ndan ṅaranya mātra juga ya. tan vinuvus lvirnya sovaṅ-sovaṅ. mahāparimita de nikāmuktiṅ pr̥thivīmaṇḍala, ndatan bəsur atah riṅ kamaviṣaya, tan hana vənaṅ tyāga ri kaḍatvanya. hayva ta tiṅgal, mara tan luṇṭāharəp atambəha bhogaviṣaya. maṅkana pva ya ta:
ya ta karih dumeh ranak haji, saṅ korava pāṇḍava, yatna ri karakṣān iṅ pr̥thivīmaṇḍala, apan maṅkana ta karih svabhāvanyaṅ ratu sadeśasadeśa. mataṅnyan kinənan caturūpaya denira ranak haji sira kabeh. mara tan hana parāṅmukhāhyun pratikūla ri sira.
uḍuh uḍuh ahah, anaku saṅ sañjaya bapa, enak dahat təkaptācarita. trus limpad paṅavruhte rikaṅ bhāratavarṣa. kunaṅ patañaṅkva muvah anaku: pira pramāṇani hurip nikaṅ vvaṅ kana, varah rama ra hadyan saṅhulun, təkeṅ atītānagatavartamana.
sājñā haji! tan saṅśaya parameśvara. rəṅvakəna ta vuvus patik haji.
sājñā haji! ṅke riṅ bhāratavarṣa an aṅucap caturyuga ṅaranya, ikaṅ kr̥ta treta dvaparakali. yathakrama nyasa nika təhər, an maṅkana:
pat aṅ ivu tahun lavasniṅ hurip ri bhāratavarṣa ṅuni, ri kalaniṅ kr̥tayuga, anut saṅkhyā niyata nika. mataṅnyan maṅkana:
ri kalaniṅ tretayuga pva ya ta, təluṅ ivu tahun pramāṇani hurip nikaṅ vvaṅ kana.
riṅ dvapara pva ya ta, rvaṅ ivu tahun lavasnyan ahurip.
kunaṅ maṅke kalaniṅ kaliyuga, salah pinramanan hurip nikaṅ vvaṅ ri bhāratavarṣa, apan hana matīṅ daləm vətəṅ, hana mətu mati, hana mati vruh aṅliṅliṅ; evəh ikaṅ tuməke pramāṇanyan kapuruṣayusan. uvahana deni maṅupanyāsa.
ikaṅ vvaṅ riṅ bhāratavarṣa ṅuni riṅ kr̥tayuga, mahāsakti ya, sattvikatisaya ri kaprajñan, viku maṅgəgə̄ tapa juga, lituhayu mahotsaha, sakteṅ dharmakarya, makavatvan satyavacana.
riṅ tretayuga pva ya ta, mijil taṅ kṣatriyajanma, paripūrṇa riṅ jīvita, mahāvīrya mahāprabhava, maṅgəgə̄ capa kalaniṅ yuddhakarya, cakravarti śūramanta.
dataṅ pvaṅ dvaparayuga, sarvavarṇa tikaṅ maṅdadī samaṅkana: brahmana kṣatriya vaisya śūdra, vīryamanta mahotsaha, ahyun i kapatyan i kapvanya janma.
maṅke pva kalaniṅ kaliyuga, kuraṅ sakti ləvih krodha ikaṅ mānuṣa, lobha təhər ləñok pinakasvabhavanya, gə̄ṅ matsarya, datan bañcana ahaṅkāra parapibuna, saṅkṣepanya sājñā haji:
ika taṅ vvaṅ i bhāratavarṣa, i dvaparayuga vəkasniṅ guṇādi kaṅ rat təkapnya. ndan iṅətiṅətən ika de parameśvara.
udu sañjayānaku! siṅgih dahat vuvusmu. vyaktinya marika maṅken katona. kunaṅ pva patañaṅkva muvah: saptadvīpa saptasāgara kəta ikaṅ inujarakənmu ri ṅuni, ndya ta tiṅkahnya? ndo varah ta rama ra hadyan saṅhulun.
sājñā haji! nihan kramani pvaṅhulun:
jambūdvīpa pūrvakaniṅ amilaṅa, ikaṅ huvus cinaritakən patik haji ṅuni tasən; tumut gakadvīpa kugadvīpa kroñcadvīpa salmalidvīpa gomedadvīpa puskaradvīpa. nahan taṅ saptadvīpa pajara patik haji.
kṣīra ṅaran iṅ tasik lavaṇārṇava. kṣīra ṅaran iṅ tasik pəhan. dadhi ṅaran iṅ tasik miñak. pəhan ṅaran iṅ tasik putər. ikṣu ṅaran iṅ tasik airtəbu. madya ṅaran iṅ tasik madirā. bheda saṅke rika, hana ta tasik svādu ṅaranya, vuduk pinakarasanya pradhāna. nahan taṅ saptasamudra samudāya; mvaṅ dviguṇa tekaṅ sakavuri ṅkana i rikaṅ sakaruhun ṅkana riṅ saṅkhyā. yaya karika hiḍəp de parameśvara.
anaku sañjaya, lvir kasaravuṅan buddhiṅkv i rika. apa tam pajara yathākramanyaṅ saptadvīpan pakatasik ikaṅ saptasāgara? kunaṅ pvan vispaṣṭa panhiḍəpkv i rika, təṅəni tākv i satiṅkahnya.
sājñā haji! nihan tiṅkahnyan yathākrama:
ikaṅ jambūdvīpa yeka kinusa deniṅ lavaṇasāgara. ikaṅ kuśadvīpa kinusa deniṅ kṣīrodadhi. i heṅ nika, ikaṅ śākadvīpa kinusa deniṅ dadhisāgara. i heṅ nika, kroñcadvīpa, kinusa denili sarpisamudra. i heṅ nika, śālmalidvīpa, kinusa deniṅ ikṣusāgara. i heṅ nika, gomedadvīpa, kinusa deniṅ madyārṇava. i heṅ nika, puṣkaradvīpa, kinusa deniṅ svādusāgara. nahan ta yathākramani pvaṅkulun, sājñā haji, an yathāsaṅkhya.
ḍuh maṅka kapvānaku. tan saṅgahən tāku luluy pinacaritakən. ntoh lvirniṅ śākadvīpa varṇanan i tanayanku, saṅka yan həlahəla rama ra hadyan saṅhulun maṅrəṅə̄.
sājñā haji! vistara dahat ṅaran ika, yan təka ṅkana. saṅkṣepanya: ləkas pavvata pva de patik haji, apan təvas prapañca mucapa prakāranya. mataṅnyan yan hana vanehvaneh, tañakəna parameśvara, yaya patik haji majara.
katuhvan tānaku yan maṅkana. jagatmaṇḍala marekaṅ
sājñā haji! tan saṅśaya parameśvara. nihan taṅkəsniṅ pvaṅkulun:
lima ikaṅ pañcamahābhūta, ndan mandəl riṅ pr̥thivī kajaran ika de saṅ mahāpaṇḍita, makanimitta kapupulanya təkap bhaṭṭara jagatkartā. paḍa ta vibhāganira, tan hana sor, tan hana ləvih.
ndya kari sinaṅguh pañcamahābhūta təkapmu?
svantahankva vuvusa parameśvara. nihan pratyekanya:
pr̥thivī āpaḥ teja bāyu ākāśa, samaṅkana pinakavaknyan lima. kapva teka viśeṣa makahetu ginanya sovaṅ-sovaṅ. ndan ika ta kabeh, yan timbaṅvratən, pr̥thivī atah pradhāna ṅaranya. ndya karikaṅ guṇa haneṅ pañcamahābhūta? yan kva liṅa saṅ nātha, nihan pratyekani pvaṅkulun.
śabda sparśa rūpa rasa gandha kalimanika, ika taṅ guṇa pataṅ siki ṅkana, yeka hana riṅ āpya, tuhun ikaṅ gandha, tan hana ṅkana.
kunaṅ ikaṅ teja, ikaṅ guṇa tigaṅ siki hane rika, tan hana ikaṅ rasa gandha i rika.
yapvan ikaṅ guṇa haneṅ bāyu, śabda sparśa juga hana ṅkana; tan hanaṅ rūpa rasa gandha hane rika.
kunaṅ ikaṅ ākāśa kevala śabda juga hane ri ya. kunaṅ ikaṅ guṇa samaṅkana,
ya nimitta nikaṅ pañcamahābhūtan hana.
ikaṅ pañcamahābhūta, ya tāndəlan i sinaṅgah jagat, ri vihikana parameśvara.
məne tah sakarəṅ sañjaya, pradhāna rakvaṅ pr̥thivī rikaṅ pañcamahābhūta. ntoh ndya paton ika təkapmu?
sājñā haji! kumva hiḍəp patik haji. ikaṅ bhūmin katon, pavakniṅ pañcamahābhūtān paṅdadi ika. ndya tavak nika? svantahankva liṅa saṅ nātha.
rva bheda nikaṅ bhāva haneṅ bhūmi, sthāvara lavan jaṅgama; tiga saṅkan ikan vijil, aṇḍaja svedaja jarāyuja. aṇḍaja ṅaranya, prāṇi mijil saṅke antiga, svedaja ṅaranya, prāṇi mijil saṅke hariṅət, jarāyuja ṅaranya, prāṇi mijil saṅke garbhavāsa, makasahakāri ariari. maṅkana krama nikaṅ jaṅgaman tiga yoninya.
kunaṅ ikaṅ sthāvara, udbhijja tattva nika. udbhijja ṅaranya, mijil saṅkeṅ vīja. lima lvirni jātinya, vr̥kṣa gulma latā vallī tvaksāra. vr̥kṣa ṅaranya kayu tan odvad, kayu tan kayukayu lvir nikan tuvuh. latāvallī ṅaranya ikaṅ prasiddha rumambat. tvaksāra ṅaranya salvirniṅ atvas i yava, turuhuṅan i jro. tr̥ṇajāti ṅaranya salvirnin tan karuhuran.
ika ta kabeh, ikaṅ bhūmi kahanan ika kabeh yan vijil, iṅ bhūmi uṅgvanyan hilaṅ. iṅ bhūmi ta ṅaran i kandəlan iṅ sarvabhūtan maṅkana. ya ta mataṅnyan ləvih atah tattvaniṅ bhūmi vəkasan. ndan rasana ta təkap saṅ nātha.
u siṅgih dahat ikānaku sañjaya. ndan hana takvanakənaṅkva vaneh. ikaṅ apa? svantahan liṅamva. ikaṅ grahatattvacarita, tapva k vəruh vite rika.
sājñā haji, yaya patik haji majare rika.
makalaṅan saṅ hyaṅ sūrya ṅkane ruhur svargamaṇḍala, rvavəlas ivu yojana atika ārohanira.
kunaṅ səṅkərnira, təluṅ puluh nəm ivu yojana.
kunaṅ . . . saṅ maṅaji purāṇa . . . satus nəm aṅ puluh yojana pariṇāhanira. yapvan saṅ hyaṅ vulan, savəlas ivu yojana ārohanira.
kunaṅ maṇḍalanira, təluṅ puluh təluṅ ivu yojana.
an maṅkana pramāṇanira. ndatan katutupan sira de nikaṅ rāhu, yan təka nikaṅ grahakāla; maṅajarakən gə̄ṅ nikaṅ rāhu kaliṅan ika.
nahan ta saṅkṣepani kajaran saṅ hyaṅ candrāditya, i vruha parameśvara.
maṅkana pva ya ta, mataṅnyan tāyva vismr̥ti parameśvara, pirəṅvana ta ranak haji, mahārāja duryodhana, riṅ bhūmiparvacarita, apan kapaṅguhan i manahniṅ vvaṅ ruməṅə̄ ikeṅ kathā. lavan ta vaneh kottamanya:
yan hana vvaṅ ruməṅə̄ ikiṅ kathācaritaparva, tuhagana ta yābratāṅkən parvanī, byakta tuṣṭātmaka saṅ pitara nika, təka riṅ kaki puyut, nitya sukhātmaka. vaneh:
moghāriṅ tekaṅ śrī i rikaṅ vvaṅ tuhaganāṅrəṅə̄ rikeṅ bhūmisaṅkathā, vənaṅ aṅudanakəna dhanapuṇya riṅ rat, siddhaprayojana, kinasədəpan i kapvanya, ṅuniveh saṅ sajjana, dīrghāyuṣa mahāśakti, vīryamanta vr̥ddhi tejatejanya. byakta ya tan dadi mithyā hiḍəp patik haji.
uḍu bhāgya tānaku sañjaya! yayāku mratyakṣakən ikaṅ sarvabhāvan maṅkana, apan ko prasiddha pinakajñānamataṅku, kaliṅanya: hayva ta ko tan lot i rikaṅ satinakvanakənku.
an maṅkana liṅ mahārāja dhr̥tarāṣṭra, harṣa de nika kendriyan saṅ sañjaya. pira kunaṅ antajinya, ākāra sapuluh vəṅi, manambah ta saṅ sañjaya, atəhər anaṅis, hañar ḍataṅ saṅkeṅ kurukṣetra. majar i harəp mahārāja dhr̥tarāṣṭra, liṅ nira:
sājñā haji! patik haji si sañjaya ḍataṅ sumambah pādukā parameśvara. sira rāma ra hadyan saṅhulun, bhagavān
kady āditya meh sumurupa gatinira maṅko, atyanta kasyasihnira rama haji.
i, mapa liṅmu sañjaya? karahatan bhagavān kaki kumva ko? ḍu namaḥ sivāya! hilaṅ ka pva saṅ pinakataṅkisniṅ kurukula. prāṇāntika ka pva saṅ pinakādidevaniṅ duryodhana. atyanta dahat bvat nikaṅ lare hatiṅku maṅke. apa mūla nikaṅ kalahan, apa kramanya deniṅ aṅdani, mataṅnyan tan hana pratisara rumakṣe sira? lvir asambhava dahat paṅiḍəpkv i tan pamaṅpannira. ntoh masyasih tānaku, viti təkapmv avaravarah, yatanya k vihikana ri padārtha nirar karahatan riṅ samara.
tan saṅśaya parameśvara, mavaravaraha patik haji. nihan prathamarəmba nikaṅ laga.
təlas atiṅkah dinanan ikaṅ vīrasenāyodha, pinatah titah nikaṅ byūha, i rika ta ranak haji mahārāja duryodhana, mujar i saṅ duḥśāsana, liṅ nira: antən i ṅhulun saṅ duḥśāsana, konakəna ikaṅ ratha pahayun, kənana sapaniṣkara, uṅgvananiṅ kakinta bhagavān gaṅgāsuta, lavan ikaṅ vadva śūra rumakṣe sira. śīghrakən ta təkapta, hayva vyālambita.
tan hana vih yogya kārya vaneh, yan lena saṅke karakṣaṇa de bhagavān devabrata, apan sirenubhayan tāməjahanaṅ pāṇḍava. maṅkana paṅuddeśa mahārāja duryodhana.
an kadi ta ya tasik rvaṅ siky apagut lavan rovaṅnya, kālaniṅ mahāpralaya.
hanan kady ādityāparva kālaniṅ udaya, ri denyan prakāśa dahat dilah nikaṅ sarvāstra ri kālanyan maṅkana.
hinə̄makən tekaṅ ratu sāmanta de bhagavān bhīṣma, pinitəkətan ira riṅ nayopāya, mvaṅ rikaṅ kṣatriyadharmaśāsana.
sojar ra hadyan saṅhulun kita kabeh, sakveh saṅ vatək kṣatriya mahāpuruṣa kabeh, yeki babahan məṅa təkeṅ svarga ṅaranya, ikiṅ samarakarya, tutən iṅ vvaṅ kadi kita mahāvīra, yatanyat paṅguhaṅ indraloka lavan brahmaloka. hayva ta kita tan utsāhe karəmbaniṅ raṇakriyā.
maṅkana de bhagavān bhīṣmāgave protsāha riṅ senavīra, mataṅnyan maṅka tāruhunruhunan. masə̄ sakvehniṅ ratu maṅjurv i korava kabeh, tatan vuvusən kvehni vāhananya sovaṅ-sovaṅ, mvaṅ sañjatanya, lavan haləp nikaṅ bhūṣaṇa sinaṇḍaṅnya, ṅuniveh kvehni vadvanya riṅ saratusaratu. kunaṅ bhagavān bhīṣma, hana sirāṅadəg i samīpaniṅ korava, makadhvajaṅ tāla kāñcana rukmamaya, apan sira pinakasenāpati rikaṅ kāla. pira ta lvir nika pratyeka nikaṅ pinakādiyodha? śrutāyudhaḥ citrasena viviṅśati śalya bhūriśrava, makapuraḥsaraṅ droṇaputra, samaṅkana tekaṅ inabhimata rumakṣa bhagavān devabrata. kunaṅ vadva ḍaṅ hyaṅ droṇa, satus ivu pramāṇanya, makadhvajaṅ kamaṇḍalu kāñcana. mahārāja duryodhana makadhvajaṅ nāga manik suprakāśa, iniriṅ deniṅ ratu poṇḍra kaliṅga kāmboja sudakṣiṇa kṣemadanva. yapvan ḍaṅ hyaṅ kr̥pācārya, vr̥ṣabha taṇḍanira, makapaṅarəp sakveh ramāgadha; sākṣāt megha riṅ māghamāsa lvir nikaṅ vadva manimbaṅi sira. kunaṅ mahārāja jayadratha, varāha pinakataṇḍanira, valuṅ ivu kvehni gajahnira, nəm aṅ ayuta kvehni kudanira, limaṅ ivu kvehni rathanira. yapvan mahārāja bhagadatta, liman ika vāhananira, iniriṅ deniṅ vindānuvinda, tumut i lampah mahārāja ketumān. saṅkṣepa nikaṅ vadva haneṅ korava, savəlas akṣohiṇī, ikaṅ prasiddha tumutakən saṅsə̄ bhagavān bhīṣma.
ri təlas saṅ korava kr̥tabyūha vadvanira, mulat ta mahārāja yudhiṣṭhira. ya ta hetu nirar pojar i saṅ dhanañjaya,
sūcīmukha ta pva gəlarən iṅ vadva makəḍik, maṅlavan akveh, apan atiśaya kvehni kasorni balanta deni vadva nikaṅ musuh. empəna simpən ta pva hiḍəpni ṅhulun, i rikeṅ byūha ike, danana ta de ny antən i ṅhulun.
sājñā haji! tan saṅgahana maṅpaṅ patik haji ri sojar ra hadyan saṅhulun. kumva tekaṅ damələn patik haji byūha: hana ta bajrabyūha ṅaranya, təlas dinaməl deni rama ra hadyan saṅhulun bhaṭṭārendra. ndan atyanta tah kadurjayanya ri hiḍəp patik haji, tan kəneniṅgut iṅ ulahulah. təkvan pvan hana rantən haji ārya bhīmasena, pakaśaraṇaniṅ vadva huvus tinaṅkah. byakta pratihata hiḍəp patik haji parameśvara.
hana ta karih vvaṅ mahāpuruṣa ṅke riṅ loka, vənaṅa śaktya mapaga ri vr̥kodara səḍaṅ krodha? maku juga patik hajin tras taṅ musuh de rantən haji.
an maṅkana liṅ saṅ dhanañjaya. atəhər lumampah aṅdani byūha. sampun enak pva katiṅkahan ikaṅ vadva senāpratisenā, prasama maṅsə̄ ta ya lavan ratu sāmanta, kadi hiliniṅ jāhnavī kahiḍəpanya, makagrakesarārya bhīmasena, nakulasahadeva, dhr̥ṣṭaketu, dhr̥ṣṭadyumna, iniriṅ deniṅ yodha mukhya, lavan prabhadratha, tumut taṅ śikhaṇḍi, makaṅgarakṣa saṅ arjuna, makasahakāri yuyudhāna, mvaṅ yudhāmanyūttamoja. kunaṅ mahārāja
i rikaṅ sakatambe muvah ri kapiṅ rvaniṅ laga inisukan tikaṅ raṇakārya. i rika ta yan sadr̥śa deniṅ aṅdani bala, kapva hinatyan sinubaddhakən pakəkəsnya. manuṅgaṅ iṅ liman mahārāja duryodhana samaṅkana, inastutiniṅ sūta māgadha vaitālika, pinayuṅan śvetachattra kanakadaṇḍa. tatan adoh saṅ ārya śakuni saṅke saṅ duryodhana makaparivr̥taṅ vatək gāndhārapārvatīyagaṇa. maṅkana tah bhagavān bhīṣma salvirniṅ śveta pinakaləṅkaranira, təkeṅ kavaca dhanuḥ makuṭa kiratbāhu pādarakṣa, astam ikaṅ payuṅ pinakāvaraṇa nira: śuddha kadi vərəhniṅ gaṅgā katonanya saṅke kadohan, ṅuniveh tikaṅ kuda humir śakaṭanira, kadi haṅśa katiṅhalanya. maṅdani ta bhagavān bhīṣma, tiṅkahniṅ balakramanya:
satus ivu piṇḍa nikaṅ liman i saṅ korava, ikaṅ liman sasikisasiki ṅkana iniriṅ deniṅ ratha satus, ikaṅ ratha sasiki ṅkana iniriṅ deniṅ kuda satus.
ikaṅ kuda sakasasiki ṅkana iniriṅ deniṅ panah sapuluh; ikaṅ panah sakasasiki ṅkana iniriṅ deniṅ atilañjaṅ satus. maṅkana deniṅ aṅdani caturaṅgabala aṅkən sarahinasarahina; gəlarniṅ devagandharva rakva ṅaran ika; pratidina ta bhagavān bhīsma pinakagrasenāpati; an maṅkana pratisubaddhani de saṅ koravāṅdani byūha.
prihatin ta manah mahārāja yudhiṣṭhira; tan popāyan tan pakacidran ri hiḍəpnira i ri ya. mataṅnyar pojar i saṅ arjuna, liṅ nira:
antən iṅ hulun saṅ arjuna, bapa, durjayātisaya ikeṅ byūha daməl bhagavān bhīṣma; tan kavənaṅ vinuk, tan kavənaṅ tinampuh, sotan ta sihapan nītiniṅ vruh riṅ vidhikrama katon iṅ śāstra niyatanya denira. ndya tikaṅ yogya paṅlavanante ri ya? mapa ta deniṅ vvaṅ lumagaṅ śatru yāvat maṅkana kramanya ?
sājñā haji, apa yan kasaṅsayakəna karih? ṅke tikan sāraṅ manah prajña ṅaranya ri dadyaniṅ makəḍik maṅalahakənaṅ akveh. kumva pih kāraṇanya; aṅrəṅə̄ varavarah bhagavān nārada patik haji. bhaṭṭāra brahmā rakva sira majar i saṅ vatək devatā, makādi saṅ hyaṅ indra, ṅuni ya praṅ iṅ devāsura, liṅnira rakva:
anaku saṅ vatək devatā kita kabeh, yat ahyun umayatnaṅ daitya, tan vənaṅ ikaṅ balavīrya, yan ya paṅayāya, tan paḍa lavan kaśaktin iṅ kasatyan mvaṅ kopaśaman, yan pinakasādhana; astam yan dharma pakamaṅgalan, avas juga mənaṅṅ vvaṅ riṅ raṇa təkap nika. tiṅgalakəna
sabarinyan gavayaṅ dharma ta pva, niyata kitāṅjayakən yāvat maṅkana. maṅkana rakva liṅ bhaṭṭāra brahmā rikana. varavarah bhagavān nārada ya tika kapagəhakəna ri hiḍəp patik haji. dharma juga gegə̄n de parameśvara, yayālaha nikaṅ musuh de haji!
maṅkana pitutur saṅ arjuna ri mahārāja yudhiṣṭhira. muvah ta sirākvan aṅdanana byūha; i madhyaniṅ senā saṅ arjuna mvaṅ saṅ śikhaṇḍi pratisara rika. kunaṅ pinakalambuṅnya ri kivan saṅ bhīmasena mvaṅ dhr̥ṣṭadyumna pinakarakṣaka ṅkana; yapvan ikaṅ paṅiriṅnya ri təṅən yuyudhāna sātyaki pinakaṅgarakṣa. mahārāja yudhiṣṭhira manuṅgaṅi ratha kāñcana sira, śināntyan iṅ brāhmaṇa mvaṅ vatək mahārṣi sira, ināśīrvāda riṅ jayamaṅgala. mataṅnyar pagave dhanapuṇya pamaləsnira. atəhər umaṅsə̄ marek i harəp saṅ korava. i rika ta bhagavān bhīṣman pasiṅhanāda, anyup śaṅkhan mandəha riṅ vatək koravabala. maṅkana tah mahārāja yudhiṣṭhira ikaṅ śaṅkha si vijaya tinyupnira. kunaṅ ikaṅ śaṅkha tinyup saṅ vr̥kodara si poṇḍra ṅaranya kakhyāti. saṅ nakula sahadeva sira si sughoṣa maṇipuṣpa ṅaran ikaṅ śankha tinulupnira. ṅuniveh saṅ arjuna mvaṅ mahārāja kr̥ṣṇa si pañcajanya mvaṅ si devadatta vineh nirāsraṅa svara. təka ta mahārāja kāśirāja mvaṅ saṅ śikhaṇḍi dhr̥ṣṭadyumna sātyaki mvaṅ ghaṭotkacābhimanyu təke saṅ pañcakumāra makādi mahārāja drupada kapvānulup śaṅkha sira kabeh. mapa ta lvirnya? na pratidhvanimaya ikaṅ ākāśa lavan pr̥thivītala. i rikan kadīnuñjem iṅ curiga hati nikaṅ koravabala. vahv asannikarṣa tah tampuh nikaṅ sarvāyudha, tumiṅhal ta saṅ dhanañjaya ri vasthā saṅ korava; apa kunaṅ manah nira? kinon ira ta mahārāja krṣna umavekaṅ ratha ri pantajyan ikaṅ koravabala mvaṅ pāṇḍavabala. ḍataṅ nire pantaran iṅ malaga, enak ta denira
ra hadyan saṅhulun mahārāja kr̥ṣṇa, tan vvaṅ vaneh ta karih saṅ rovaṅaniṅ apraṅa, katon ta sira kabeh, kapva kulavarga, bapa kaki paman paṅajyan guru vvaṅ sanak kaka anak putu parnahnya vaneh, bheda saṅke rama tuha mitra kula bhartiti. amogha lumay iki śarīrani ṅhulun an ton sira kabeh, kasatan aṅəlih ike mukhaniṅ pinakaṅhulun, tatan pasaṅkan kətər nikeṅ sarvasandhi, ndanda tumibakən śarīranya ikaṅ gaṇḍevadhanuḥ saṅke taṅan iṅ pinakaṅhulun, apayapan tan pahati kahilaṅan citta patik haji.
riṅ kapanekaṅ inak ambək kabhuktya deniṅ pinakaṅhulun, yan təlas məjahanaṅ kulavandhu ṅke riṅ palagan? mataṅnyan pva, mahārāja kr̥ṣṇa, tan ahyun ṅhulun i kavijayan, tan kapeṅin iṅ rājyavibhava. apa kāryaniṅ bhoga lavan jīvita yan prāṇaghātakāṅhilaṅakən kuṭumba? iṅ asih tr̥ṣṇā maṅaveśe hatiniṅ pinakaṅhulun! ndyaṅ sukha, ndyaṅ manah tuṣṭa? byaktaṅ kapāpan jugaṅ kapaṅgiha! ndya taṅ vidhi, ndya taṅ prāyaścitta tumulaka doṣaniṅ madaməl kṣaya kula? yeki sākṣāt adharmakaraṇa ṅaran ika, apan niyatāṅhilaṅakən piṇḍodakakriyā. hana kambekniṅ pinakaṅhulun:
saṅ koravāṅgəgə̄ sarvāyudha, ṅhulun tan valəs, apan tan pasañjata, yatanyan pəjahaṅ pinakaṅhulun ṅke riṅ
ḍū namu bhaṭṭāra, namaḥ śivāya! maṅka ka pva prāya saṅ arya phalguṇa? apa nimittaniṅ maṅko, bapa, katəkan mala? apa kāraṇaniṅ piṇḍah riṅ svabhāvanya?
mantəna rakryan t apyuhan. tan dadiṅ kadi saṅ ārya makambək kṣudracitta si gə̄ṅ prihati. vaṅunən ta pvaṅ buddhi kakṣatriyan de rakryan, yatanyan tan ilaṅa svarga lavan yaśanta.
sājñā haji mahārāja kr̥ṣṇa, siṅgih taṅguh parameśvara. kunaṅ apan kasaputan deniṅ citta kārpaṇya patik haji, ya ta hetuniṅ mūḍha lupa riṅ dharmasmaraṇa. ndatan hana mārga patik hajin paṅguhaṅ ayu bheda saṅke varānugraha ra hadyan saṅhulun.
uḍu aum aum, bapa saṅ āryārjuna! apa pva pakənani ṅhulun denta, ya tan popayoga pituture kita riṅ hitāvasāna?
tan śuci saṅ ārya yan karakətan prihati. jñāna nirmala ka pvājarakəna. mataṅnyan maṅkana: apan ikaṅ mati lavan ahurip kapveka tan kinakuṅakən de saṅ vihikan. apa dumeh sira maṅkana? nihan liṅ saṅ hyaṅ agama:
ikaṅ janma ṅaranya ri səḍaṅnyan paśarīra maṅke kararayan kayovanan si tuha mara kapaṅguh de nika, riṅ janmāntara tuvi yaya tah samaṅkana kapaṅguh, tatan hana papahinya. maṅkana pva tattvanya. mataṅnyan tan alara tah ri təkaniṅ pati hurip. tarima taṅ panas tis, kəlakən si sukha duḥkha, paḍakən ikaṅ surasa lavan virasa.
kumva mara pratuhunya: yavat tan hana kətikan tan hana, yāvat ta hana kətikan hana, katonan ika kalih de saṅ vruh iṅ tattva. kumva saṅsipta nikaṅ vuvus:
iti śarīra ṅaranya makantaṅ hilaṅ svabhāva nika, kojaran ika juga ika si nitya, apayapan yāvat mavak ikan pabalik ta ya, ndatan kənenilagan yan təkani patinya. mataṅnyan saṅ ārya dhanañjaya, apraṅa ta pva kita, apan sampun kinavruhan viṣaya nikaṅ pati lavan hurip. delə̄n təmən kəta de saṅ ārya:
nyaṅ vvaṅ manaṅgah jaya i riki lavan ikaṅ vvaṅ anaṅgah kaparājaya i riki, ika ta kalih paḍāku ri pakṣanya, ika tatan niyata tuhunya, apan dadi kaṅ sinaṅgah jayālah tan paṅgarit mātra, maṅkana taṅ sinaṅguhnya kaparājaya, dadi ya mənaṅ tan katumpalan, hiṅanyan tan kinaniścayan ikaṅ pati lavan hurip panonana.
svadharmaniṅ kadi kita tah vava rəṅə̄hən. hayva sumandehaṅ halahayu, apayapan tan hana vih dharma yukti gavayən deniṅ kadi kita kṣatriya, yan lena saṅkeṅ dharmayuddhakarma. ya tan gavayaṅ dharmayuddhakārya, biṣamaṅ kīrti katiṅgala, kapaṅguh pāpa magə̄ṅ, niyata ginuyuguyu de saṅ mahāvīra, upətən deniṅ siṅhapuruṣa. ikaṅ ulah tininda deniṅ śūrajana, yeka duḥkha mahābhāra ṅaranya riṅ rat. pagəhi taṅ jñāna kumva:
yan matya kitāvas amaṅguh svarga; jaya kunaṅ kita, byakta kita mamukti riki pr̥thivīmaṇḍala. mataṅnyan ləkas ta kita kumaniścaye yuddhakārya, apan kapva lābhaṅ jaya kaparājaya. təlas marək mara buddhinta riṅ sāṁkhya yoga. ikaṅ apa? ikaṅ buddhi vyavasāyātmaka, apan aṅhiṅ rakva ika ləvih yan ṅke riṅ loka, yāvat buddhi maṅekānten svadharmakārya; gəgə̄nta ta pvaṅ ambək maṅkana, luput niyatanta riṅ karmabandhana. nihan ta paramārthanya:
ikādhikāranta riṅ sarvakārya, pisaniṅu kətika tan paphala? kunaṅ pih deyanta: hayva juga kitāgave hala, hayva jənək riṅ tan yukti kāryan, yoga təka gəgə̄nta, tumiṅgalakənaṅ
si samatā ri sor lavan ləvih yeka yoga ṅaranya. hana ta yan kva liṅnya vaneh:
yapvan ta karəṅə̄ tapvaṅ śabda təkapni taliṅanta, niścayāpagəh yuga buddhinta, tan calāṅgə̄ṅ samadhi, yapvan maṅkana, kapaṅguh ikaṅ yoga təkapta.
ḍuḥ aum aum, bapa mahārāja kr̥ṣṇa, sampun kahiḍəp ika de patik aji. kunaṅ pva muvah pajara parameśvara ri pinakaṅhulun, ikaṅ sinaṅgah lakṣaṇaniṅ mahāpuruṣa juga, anuṅ tuhutuhunya, de ra hadyan saṅhulun mavaraha.
ḍu maṅka ta pva kaharəp saṅ āryārjuṇa; majara ṅhulun yan maṅkana kaharəpta, nihan ta lvir nika:
hana ta vvaṅ tus iṅ sarvakāma, lvirniṅ paṅavaśakən manah kinavaśakənya, tinuṣṭakənya tāvaknya makasādhanāvaknya, ika taṅ vvaṅ maṅkana, yeka sinaṅgah prajña ṅaranya. kunaṅ yan maṅke:
hana ta vvaṅ tan alaran katəkan duḥkha mahābhāra, tan harṣan pamaṅguh sukhātiśaya, kinatayan iṅ rāga bhaya krodha, apagəh ta yeṅ buddhi; yapvan hana vvaṅ maṅkana, sira ta mahāpuruṣa samaṅkana. nahan ta rakva pravr̥ttinira.
ikaṅ sarvalokan papravr̥tti, ikaṅ jihvā lavan pasta nimitta nika, hyun iṅ mamaṅana lavan arəpniṅ masaṅgama. maṅkana pva ya mataṅnyan kadi musuh de saṅ paṇḍita mulat iṅ jihvāpasta. kaliṅanya, inərətnira ta ri viṣayanya. apa dumeh sira tan sakta riṅ viṣaya?
ikaṅ vvaṅ jənək riṅ viṣaya,
yeka kedə̄ riṅ janasaṅgama,
ikaṅ janasaṅgama agave gə̄n kāma,
yāvat hanaṅ kāma ginə̄ṅ, byakta dadi kaṅ krodha.... avas pamuharanya moha.
maṅavaśa pvekaṅ moha, hilaṅ taṅ tutur de nika.
hilaṅ taṅ tutur, tatan hanaṅ buddhi yukti.
tapvan hanaṅ buddhi yukti, hilaṅ taṅ vvaṅ, tan hana rat. saṅkṣepanya: tiṅgalakən juga ta pvaṅ rāgadveṣa, hayva vineh maṅicchā riṅ viṣaya; byakta kapaṅguhniṅ
ikaṅ vəṅi riṅ sarvaloka, ya ika pataṅyan saṅ viku ṅaranya; ikaṅ pataṅyan ikaṅ rat kabeh, ya hiḍəpnira vəṅi. kaliṅanya tan aṅga kapaḍana yāvat kadhīrabratan.
nambah hulun, aum aum, mahārāja kr̥ṣṇa! guhyāti paramārtha ikaṅ sapajar ra hadyan saṅhulun kabeh. ləbakəna tāṅənaṅən parameśvara, yan yogya davakəna təkap ra hadyan saṅhulun majarajara dharma.
uḍuh aum aum bapa saṅ ārya phalguna, tan saṅśaya rakryan, nihan paramārthanya:
yāvat kita bhaktya riṅ devatā, tāvat masih ikaṅ devatā ri kita. ṅaran iṅ maṅkana parasparopasarpaṇa. yāvat paropasarpaṇa ikaṅ dadi, tāvat kapaṅguh ikaṅ hayu təkapta. kunaṅ ya tan r̥ṇa ikaṅ devatā kinabhaktyan,
kevalāmuktya tan pagavayānugraha riṅ vvaṅ bhakti, sākṣāt cora ṅaran iṅ hyaṅ yan maṅkana. astam tikaṅ vvaṅ mamukti bhoga, tan paṅhanakən ta devabhakti, antyaniṅ sinaṅgah maliṅ ika. mataṅnyan deya saṅ vruh:
yajñaśeṣa bhinuktinira saṅ mahāpuruṣa ṅaran ira, mataṅnyan tan kəneṅ sarvamala sira. kunaṅ ikaṅ vvaṅ anaḍah kevala mivə̄ śarīranya juga, yeka saṅapa kapaṅguh de nika. luməkasa magavaya devabhakti, kapva pinakaṅhulun,
yadyapin vināguṇa lvir nikaṅ svadharma, ndan ləvih juga ya saṅkeṅ paradharman ginavayakən. paradharma ṅaranya si tan dharmaniṅ kṣatriya.
məne tasən sājñā haji, lvir avitan muvah təkap nikiṅ dhanañjaya ataña ri parameśvara; kṣamakəna təmən panambah patik haji ri saṅ nātha. asaṅghātapralāpa liṅa ra hadyan saṅhulun i rike. pira kari lvirni japa parameśvara, mataṅnyan paripakva dahat riṅ sarvatattva? ndo varahən patik haji, kasihana ri mūlamadhyāvasānanya teka pajarakəna parameśvara, yatanyan vruhaṅ pinakaṅhulun.
ḍu maṅka kapva kahyun saṅ ārya, mavaraha ṅhulun i rakryan yan maṅkana.
paḍa mara janmani ṅhulun lavan kita, tan len makaṅga catvāri kita kalih, sahotpəti juga kita. ika ta janmani ṅhulun lavan janmanta təlas atītakāla, tan eṅət ṅhulun i lvir nika kabeh. maṅkanātīta tan atutur ate rika. tuhun kumva ta keṅət i ṅhulun:
yan lvir agərah aṅel ta pva saṅ hyaṅ dharma yukti,
ikaṅ adharmakārya lvir aṅadega, yapvan maṅkana,
i rika ta ṅhulun aṅjanma mavak aśarīra. nihan pih paramārthanya:
yan hana vvaṅ kumavruh i janma niṅhulun, paramārtha denyāṅavruhi, byakta ta yan paśarīra, tan dadi ta ya punarjanma, ṅhulun juga paran ika, savasthāni kavaiṣṇavan tinut nika. nihan taṅ caturvarṇa, brāhmaṇa, kṣatriya, vaiśya, śūdra, guṇaniṅ samaṅkana lavan karmanya, ṅhulun atah prasiddha mibhāga ika. nistanyan maṅkana,
tan rakət ikaṅ karma śubhāśubha ri ṅhulun. mataṅnyan maṅkana:
apayapan tan paṅabhimata phala ṅhulun, an papravr̥tti. maṅkana pva phalaniṅ tan paṅarəmbha phala:
hana vvaṅ tan hiḍəpāvaknya makārya, an saṅ makārya, dadi ya humiḍəpāvaknya makārya, ri səḍaṅnya tan pakārya; ika taṅ vvaṅ maṅkana, ya ta buddhimān ṅaranya, yukti ya saṅguhən vruh iṅ sarvakārya, ri de nyan tan saṅgraha riṅ halahayu. saṅkṣepanya yan ləkasa pravr̥ttya ikaṅ mānuṣa, hayva juga ya sumandehaṅ phala kapaṅguha. kevala kasamyajñānanta kagəgə̄ denta, an səḍaṅ makārya, marapvan enak kapaṇḍitanya. nihan mara liṅniṅ śāstra:
kavitkavita ta pvekaṅ phalāgavaya santuṣṭi, hayvāntukniṅ sagrahāṅarəmbha, hayva ta jənək riṅ janasaṅgama,
hana dr̥vyayajña ṅaranya, yajña makasādhanaṅ dr̥vyopakaraṇa, salvirniṅ saji; hana ta muvah tapayajña ṅaranya, yajña makasādhanaṅ tapa; hana ta yogayajña ṅaranya vaneh, lvirniṅ yoga yajña vaneh; hanan svādhyāya riṅ sarvaśāstra; kunaṅ ikaṅ sinaṅgah yajña, bheda saṅkeṅ kasamyagjñānanyajña ṅaran ika, yatika inabhyāsa saṅ viku saṅ aṅəgə̄ brata, ika ta kabeh, ikaṅ jñānayajña juga ləvih. mataṅnyan maṅkana:
apan ikaṅ sarvakarma kabeh kantaskr̥ta təkapniṅ jñāna niyatanya. apa hetuniṅ vruh i rika? svantahankva liṅa saṅ ārya.
ulihniṅ panambah pi si,
ya tan maṅkana, ulihniṅ lot matakvan, gurūpadeśa niyatanya, ya tan buddhi kaprajñānan kunaṅ makolih ika.
uḍuh aum aum, mahārāja kr̥ṣṇa, mahāmr̥ta dahat ika rasenujarakən ra hadyan saṅhulun! kunaṅ pataña patik haji muvah: mapa karikaṅ karmasannyāsa lavan ikaṅ yogasannyāsa; ndya humur kaləvih nika? ntoh pajarən tekiṅ phalguṇa de ra hadyan saṅhulun.
oṁ, maṅkana kapva kaharəp saṅ ārya; rəṅvakəna teki vuvusni ṅhulun.
ikaṅ karmasannyāsa lavan yogasannyāsa, paḍa ika makaphalaṅ kadhiśreyasan. kunaṅ yan timbaṅ vratən ika kalih, ləvih ikaṅ yogasannyāsa saṅkeṅ karmasannyāsa, apayapan dadi kaṅ luməkasa karma mamaṅguh duḥkha, ya tan pasahakāri yoga.
kadi maṅkana tika saṅ viku maṅəgə̄ yoga, tan kapilon jugar paṅguh brahmaloka.
mon sirar ləkas mapravr̥tti, ndatan karakət ikaṅ hala ri śarīranira. apayan kumva pinakasvabhāva nira:
yadyapin mulata juga sira, aṅrəṅə̄ tuvi, aṅambuṅa sarvagandha;
mon maṅan ya, mon lumaku, mon aturu, mon pambəkan;
yadyan mojar, maveveh kunaṅ, maṅalapa kunaṅ;
yadyapin kuməḍapa kunaṅ, ṅuniveh duməliṅa, ndan kumva tāṅənaṅən ira,
tan aku iki mapravr̥tti, tan aku sumiddhakən paviṣayaniṅ sarvendriya. maṅkana tah təkap saṅ viku, tan dadi maṅaku riṅ sarvabhāvārəmbha;
nahan ta mataṅnyan tan kaparatan doṣa mala,
kadyaṅganiṅ ron iṅ tuñjuṅ, tan karakətan siratniṅ vai. kunaṅ pinakajāti saṅ paṇḍita nihan:
satatāgave samādhi juga sira, linolya iniriṅ, ika saṅ hyaṅ ātma tar vinehnira mimba, śūnya tika sthānanira, tar dadi masahāya; kevalānuṅganuṅgal juga sira, umərət ikaṅ citta tan salah kvana paṅiketnira, mabratāṅgə̄ṅ nirahāra, tar dadi tr̥ṣṇā riṅ sarvaparigraha.
vinehnira ta paḍāndəl nikaṅ śarīra lavan gulu mvaṅ hulu, ikaṅ manah tan vineh prapañca, mulat ry agra nīruṅnira juga sira, tar dadi sumiṅhitakən tiṅhalnira riṅ dikvidik.
kadi lvirniṅ dilahniṅ pañjut tan hanāṅin rūpanira, maṅkana ta lvir nirāləkas masamādhi; pinakambəknira taṅ kumva:
hana sira viku humiḍəp ri ṅhulun makavak sarvajanma hiḍəpnira mandəl ri ṅhulun, ika ta saṅ viku maṅkana kramanira, ṅkana ta ṅhulun tamolah tan pakahilaṅan, sira tamolahana ri ṅhulun sthiti tan hilaṅ. mataṅnyan kakavaśaṅ yoga ulihniṅ maṅabhyāsa hetu nika. manah vairāgyan grāhakerika, tatan kavənaṅ deniṅ tan utsāhayatna.
sājñā haji mahārāja kr̥ṣṇa, hana kagamānta nikeṅ dhanañjaya, maṅguhaṅ jñānayoga, makanimittānugraha saṅ paṅəmpvan? kasihana patik haji, pajarən de parameśvara muvah!
oṁ, katuhvan yan maṅkana, tan saṅśaya saṅ ārya. prastutanya pajaran i ṅhulun:
ikaṅ pr̥thivī āpah teja bāyu ākāśa lavan buddhi manaḥ lavan ahaṅkāra, nahan taṅ tattva vvaluṅ siki daməlni ṅhulun. hana ta len saṅke rika daməlni ṅhulun, saṅ hyaṅ jīva ṅaran ira, prasiddha pinakahurip nikaṅ rat kabeh. ika ta samaṅkana yeka hiḍəpəntāpisan ri śarīra, makasādhanaṅ kāyika vācika mānasika. yapvan maṅkana,
kapaṅguha taṅ jñāna paramārtha təkapta. mataṅnyan maṅkana:
kadi rūpa nikaṅ manik mutyan pakatukaliṇḍən, maṅkana taṅ loka, an pakāśraya ṅhulun.
yāvat ikaṅ ve ṅaranya, ṅhulun pinakarasa ṅkana;
yapvan ikaṅ candrāditya, teja parnahni ṅhulun ṅkana;
kunaṅ riṅ sarvaveda mvaṅ mantra, oṅkāra pinakavakni ṅhulun ṅkana;
yan iṅ ākāśa, śabda pinakavakni ṅhulun ṅkana, yan iṅ mānuṣa, ātma andəlni ṅhulun ṅkana;
yan iṅ pr̥thivī, gandha rakətni ṅhulun ṅkana;
maṅkana yan iṅ apuy, teja uṅgvan i ṅhulun ṅkana;
yan iṅ sarvajanma, ṅhulun pinakahurip nika kabeh;
ṅhulun pinakatapa saṅ tapasvi;
ṅhulun pinakabuddhi saṅ prajña;
ṅhulun pinakaśakti sinaṅguh mahāśakti; ṅhulun sattva rajaḥ tamaḥ;
narāryārjuna, pat lvir nikaṅ vvaṅ sumevita ṅhulun, lvirnya: vvaṅ alara minta śaraṇa, vvaṅ ahyun vruheṅ sarvatattva, vvaṅ aṅarjana mas, vvaṅ jñāni, yogīśvara. kunaṅ ləvih sadhāraṇa ri ṅhulun ṅkana, saṅ jñāni juga prasiddha kāptini ṅhulun. ṅhulun pinaran ira ya nirbāṇa. kaliṅanya:
ikiṅ kr̥ṣṇa pinakavakniṅ sarvahana. yogamāyāni ṅhulun i rikeṅ sakalajagatmaṇḍala pavakni ṅhulun ikaṅ anāgatavartamāna. ndatan asiṅ vvaṅ vruh ri tattvani ṅhulun, saṅ yogīśvara sira vihikan.
lavan ikaṅ vvaṅ bhakti ri ṅhulun, jātinya tan kataman jarāmaraṇa, sumambit i kavruh riṅ brahmamantra, vihikan riṅ sinaṅguh karmādhyātmika; lavan ta vaneh phalanya:
hana vvah alara meh matya, ndatan vuruṅ juga ya maṅənaṅən ri ṅhulun, byakta ṅhulun paran ika, tan vaneh, byakta ya mariya maśarīra, salvirniṅ hayu pinaṅguhnya. maṅkana pva ya ta,
kumva ta deya saṅ dhanañjaya: ṅhulun jugānusmaraṇanta nityaśa, ri kālantālaga maṅke, ṅhulun prasiddhaṅənaṅənənta. yapvan maṅkana saṅ ārya, byakta kita mantuk mare ṅhulun. kumva pih deyanta:
atutupi tekaṅ navadvāra i śarīranta;
t ənah ta ri vunvunan saṅ hyaṅ prāṇabāyu;
gavayakəntaṅ yogadhāraka;
hana tākṣara tuṅgal, oṁ liṅnya, yeka brahmamantra ṅaranya.
ya tika unyakənanta, atəhər umanusmaraṇa ṅhulun. yāvat maṅkana, riṅ kapana ta kita tan paṅguha kasugatin?
kunaṅ ikaṅ rahasya təmən pajarakənani ṅhulun i ri kita, byakta kita luput saṅkeṅ karmaśubha, yan maṅkana. yat vruhe riki: ndya ya, nihan:
ṅhulun tika sinaṅgah kratu, ṅhulun yajña, ṅhulun svadhā, ṅhulun oṣadhi, ṅhulun mantra, ṅhulun miñak, ṅhulun śivāgni, ṅhulun pinakapūjā.
ṅhulun ika sinaṅguh veda, ṅhulun makavak oṅkara pavitra;
ṅhulun tiki makaṅaran r̥gveda sāmaveda yajurveda;
ṅhulun tiki makaṅaran amr̥ta, ṅhulun prasiddha sinaṅguh mr̥tyu;
ṅhulun tiki maṅaran sadasat, i vruha saṅ āryārjuna. maṅkana pva ya ta,
salvir nikaṅ sadinaməlta, asiṅ sapinaṅanta, asiṅ sapinūjākənta, asiṅ savinevehakənta, salvir nikaṅ tinontonta, ya tika arpaṇakənanta ri ṅhulun, marapvan luput saṅka riṅ karma śubhāśubha.
apa kadibyanta karih? yan kva liṅa saṅ āryārjuna:
ri sakvehniṅ mateja, ṅhulun ikāditya;
yapvan iṅ nakṣatra, ṅhulun ika sinaṅguh candra;
yan iṅ devatā, indra gatini ṅhulun;
riṅ ekādaśarudra, ṅhulun sinaṅguh bhaṭṭāra śaṅkara;
ri sakvehniṅ yakṣarākṣasa, ṅhulun veśravaṇa;
yapvan i sakvehniṅ vukir, ṅhulun ika mahāmeru;
kunaṅ yan i saṅ saptar̥ṣi, ṅhulun ikenaranan bhagavān bhrgu;
kunaṅ yan iṅ kayukayu, ṅhulun ika sinaṅguh bodhi;
yan iṅ devarṣi, ṅhulun bhagavān nārada;
yan iṅ gandharva, ṅhulun citraratha;
yapvan iṅ vātek siddharṣi, ṅhulun bhagavān kapila;
kunaṅ yan iṅ kuda, ṅhulun ika ucceśrava;
ratu parnahni ṅhulun yan iṅ mānuṣa;
kunaṅ yan iṅ sañjata, bajra kapaṅguhni ṅhulun;
bāsuki ṅhulun yan iṅ sarpa;
saṅ hyaṅ baruṇa ṅhulun yan iṅ ivak agə̄n;
saṅ hyaṅ yama ṅhulun yan iṅ devatāṅḍaṇḍa;
ṅhulun ikenaranan prahrāda yan iṅ daitya;
siṅha ṅhulun yan iṅ mr̥ga;
garuḍa ṅhulun yan iṅ manuk;
rāmabhadra ṅhulun yan iṅ vruh iṅ dhanurveda;
kunaṅ ri sākvehniṅ akṣara, a ṅaran i ṅhulun;
yapvan iṅ māsa, mārgaśira ṅhulun;
kunaṅ yan iṅ r̥tu, basanta ṅaran i ṅhulun;
yan iṅ vatək yadu, ṅhulun makaṅaran kr̥ṣṇa bāsudeva;
kunaṅ yan iṅ pāṇḍava, ṅhulun iki dhanañjaya;
ṅhulun ikīnaranan bhagavān vyāsa yan iṅ kamahāmunyan;
ṅhulun ika maṅaran vr̥haspati yan iṅ sarvakavi;
ṅhulun maṅaran yavaśva yan iṅ oṣadhi; kaliṅanya:
tan paparimāṇa ta pvāgamani ṅhulun mvaṅ vibhūtini ṅhulun.
tvas jambat mateki deni ṅhulun majarajar. apan hana ujarni ṅhulun ṅuni, si manaṅgah makavak ikiṅ jagat, lvir saṅkṣepa gatinya.
uḍu uḍu hahah, atyanta dahat ta karih kapavitran ra hadyan saṅhulun, mahārāja kr̥ṣṇa, vəkasniṅ sinaṅguh mahārahasya ike sokta ra hadyan saṅhulun, tatas ike puṅguṅ hane patik haji, deni vākyopadeśa parameśvara. ndan tumulusātah anugraha ra hadyan saṅhulun i rikeṅ dhanañjaya; yan yogya patik haji pintonana rūpa mahādbhuta mvaṅ kaiśvaryan parameśvara vaneh, kahyun patik haji katona. mara tan kapalaṅalaṅ varānugraha ra hadyan saṅhulun riṅ pinakaṅhulun.
ḍu maṅka kapva kaharəp rakryan. tan saṅśaya rakryan.
tumiṅhala ta saṅ ārya pārtha i rike svarūpani ṅhulun, matusatus ivu lakṣa lvirnyan akveh, nānāvidha prakāranya, aneka varṇanya lavan ākr̥tinya. hanan dvādaśāditya, hanan aṣṭabasu, hanan ekādaśarudra, hanāśvinodeva, bheda saṅkeṅ devatā, kaniṣṭhamadhyamottama, ikaṅ tapva yan katon iṅ lagi, tiṅhali taṅ sakalajagatmaṇḍala, mapiṇḍa ṅke śarīrani ṅhulun. mapa tāmbəkta, hana karika vaneh kaharəpta katona, anuṅ paramārthani śarīrani ṅhulun kari kahyunta kapratyakṣā?
tan vənaṅ kita tumiṅhal kavat ikuṅ mateka kusādhananta təlas. kunaṅ yatanya t vənaṅa tumiṅhala, vehəṅkva kita kadibyacakṣusan, marapvan pratyakṣa denta mulat i keśvaryani ṅhulun. ndah kanəkətakən tiky anugrahani ṅhulun ri kita.
maṅkana liṅ mahārāja kr̥ṣṇa ri saṅ dhanañjaya, atəhər siromintonakən kayogīśvaran ira mvaṅ kavaisṇavaśarīran ira. apa ta rūpa nira?
akveh ikaṅ mukha lavan mata, nānāvidhāścarya katinhalan ira, tan tuṅgal rūpa nikaṅ bhūṣaṇa rumakət ri sira, tatan papramāṇa kveh nikaṅ sarvāyudha ginəgə̄nira, salvirniṅ kambaṅ pavitra pinakasəkarnira təkeṅ vastragandhānulepana, tatan hana tan kadbhuta pinakarūpanira. tumiṅhal ta saṅ arjuna, vismaya manahnira, mogha muririṅ vulu ny avaknira, manambah ta sirātəhər mojar, liṅ nira: ‘sājñā haji, vastv adbhūta dahat katiṅhalan i śarīra ra hadyan saṅhulun; sakvehniṅ devatā maṅadhiṣṭhāna ry aṅga pratyaṅga śrī harimūrti, makādi saṅ hyaṅ brahmā, mvaṅ bhaṭṭāreśvara, ṅuniveh sakveh saṅ vatək rṣi, tapvan hana katon maṅkana təkapniṅ pinakaṅhulun. nda nihan taṅ vatək koravakula, mvaṅ bhagavān bhīṣma, ḍaṅ hyaṅ droṇa, śalya, karṇaprabhr̥ti, ya tika paḍa katon i pantarani huntu ra hadyan saṅhulun, lavan ikaṅ ratu samāna samāṅjuru riṅ korava, ndan syuh śata jarjarita tika katonanya kabeh, rəmpu rəmək lavan vāhananya.
kadi rūpaniṅ veni nadīn tampuh riṅ tasik, maṅkana
kadi rūpa nikaṅ larularun tampuh iṅ apuy səḍaṅ umurub, makadon vināśa, matīkan kakavaśa deniṅ tamah, maṅkana ta katonan ikaṅ ratuvīra kabeh, an tame vaktra ra hadyan saṅhulun, makāntaṅ bhasmībhūta juga ya.
mataṅnyan, sājñā haji, varahən juga pinakahulun, saṅapa ra hadyan saṅhulunn makarūpan kātarādbhuta?
tiṅhalana ta sambahniṅ pinakahulun ri jə̄ṅ hyaṅ mami, kasihana ta pinakahulun anugrahana, saṅka yan ahyun vruhe ra hadyan saṅhulun pinakahulun, apan tan hana devatā riṅ lagi kadi pravr̥tti ra hadyan saṅhulun maṅke.
donku mataṅnyan mintonakən sakarūpaṅku
an maṅkana liṅ saṅ hyaṅ keśava kālarūpa. manambah ta saṅ arjuna, təhər kumətər deniṅ tvaṅ vədi, ndatan vuruṅ vijil nikaṅ stuti saṅke tutuknira.
sevu saṭa tika lavasani ṅhulun sumambah i kita hələm muvah maṅkana ta he kita, ri harəpta ri vurinta tuvi, tan lupta tiki sambah i ṅhulun kaliṅanya, tan pantara ta pvaṅhulun bhaktya manambah ri kita. ndah kṣamakəna tiki sambahni ṅhulun ri kita, puṅguṅ hetu nimitta nike. kunaṅ pva pintani ṅhulun i ri kita yan yogya pinakahulun pintonana viṣṇurūpa de ra hadyan saṅhulun, mamukuṭa makiratbāhu aṅgəgə̄ cakrāyudha, makalakṣanaṅ caturbhuja, yatanyan saphalaṅ kadivyacakṣuṣan riṅ pinakahulun.
saṅ arjuna, maṅkana kapva kaharəpta, paenak ta tiṅhalta. jātini ṅhulun viṣṇurūpa iki pintonakənani ṅhulun i ri kita. ndah tiṅhali ta rūpani ṅhulun somyarūpaśarīra.
iki ta rūpani ṅhulun maṅke, tan vənaṅ ikaṅ devatāmratyakṣakəna rūpani ṅhulun viṣṇumurti. lavan prasiddha tumona ṅhulun:
yan hana vvaṅ tuhagana dumaməl sakāryani ṅhulun, tatan hana viśeṣa hiḍəpnya, yan lena sake ṅhulun, bhakti ta ye pinakahulun, tatan ahyun iṅ janasaṅgama, tan īrṣya riṅ sarvabhūta, yapvan hana vvaṅ maṅkana, byakta ikāmaṅguha kana ri ṅhulun, pisaniṅu ta ya katəkana saṅsārārṇava. maṅkana pva ya ta,
t andəlakən ta manahta ri ṅhulun;
parəkakən ta buddhinta ri kami, atəguha tuhaganāṅabhyāsa yoga, marapvan sayojya lavan ṅhulun. hayva ta kita tan eṅət, an hana saṅ hyam ātma i śarīranta, apan tan dadi sira karakətan mala.
apan tan hana gumave saṅ hyaṅ ātma ṅaran ira, mvaṅ tan hanaṅ guṇa rumakət ri sira. apa pva nimittanya tan katon? svantahan liṅanta.
prasiddha sarvagata kəta ikam ākāśa, ndatan kopālābhi gatinya, makanimitta sūkṣmanya, yathā, kadyaṅga nika, maṅkana ta saṅ hyaṅ ātma vyāpaka riṅ śarīra, tan katon sira pan aḍəmit. lavan deniṅ maṅupalakṣaṇakəna:
kadi rūpa saṅ hvaṅ āditya, an prakāśa
hana ta pva vvaṅ vruh ri pantaraniṅ śarīra lavan ātma, makanimittaṅ kasamyajñānan; sira tikāmaṅguh kaparamārthan. apa karih lvirniṅ śarīra? nyapan tahan liṅanta: karakətan deniṅ triguṇa svabhāvanya. triguṇa ṅaranya: sattva, rajaḥ, tamah. kunan patəṅəranya:
yan hana vvaṅ kajənəkan riṅ ayu kevala, ya sattva ṅaran ika, yapvan hana vvaṅ atəkən iṅ sarvakārya, ya
ika saṅ makabuddhi sattva, uttama ikaṅ kapaṅguh de nira; kunaṅ ikaṅ āmbək karājasan, madhyama kapaṅguh de nira; kunaṅ ikaṅ aṅgə̄ṅ katāmasan, kaniṣṭha pinaṅguh nika. hana ta vvaṅ tan guməgə̄ ika katiga, ya tika tan kakənan jarāmr̥tyu, tan pamaṅguhakən janmasaṅsāra.
ndya karih panonananiṅ triguṇan kakavaśa təkapniṅ vvaṅ, svantahan kva liṅanta. nihan paṅliṅana:
hana ta vvaṅ paḍa denyāṅhiḍəp sukha lavan duḥkha, pa
paḍaṅ pūjā lavan sampe ri hiḍəpnya, tan hiyakən ikaṅ sukha lavan duḥkha, mvaṅ musuh lavan mitra, tatan saṅgraha riṅ sarvakārya; ika taṅ vvaṅ maṅkana, yeka tan karakətan triguṇa ṅaranya. apa ta mārganiṅ vənaṅ maṅkana? nyapan tahan liṅanta.
yan hana vvaṅ bhakti ri ṅhulun, tatan vyabhicāra kasevakanya, yeka vənaṅ malahakən tribhuvana, byakta ya mantuk iṅ svargaloka. maṅkana pva ya ta, mataṅnya:
denyan patiṅgal i rikaṅ sarvadharma, kevala ṅhulun juga kāraṇa nika, apan vənaṅ hulun mantasakəna saṅke gavenya hala. hayva tasən prapañcātura! t ahuvusan prihati! kadivasāṅ manastāpa!
sājñā haji, mahārāja kr̥ṣṇa! hilaṅ ike puṅguṅniṅ pinakahulun, mahəli tutur lavan kamedhān, makanimitta sih ra hadyan saṅhulun. apagəh tāmbəkni ṅhulun mari sandeha. rasa ny ājñā ra hadyan saṅhulun daməlakəna patik haji maṅke.
iti, nahan paṅucap mahārāja kr̥ṣṇa lavan saṅ arjuna. atəhər sirāmaluyakən svarūpanira jati kr̥ṣṇa. agiraṅ ta saṅ dhanañjaya de nikaṅ yogaśāstrānugrahe sira. piṅ tigātah rambəhan irar panambah, arah gəmə̄gəmə̄n deniṅ pūrvar̥ṇa. enak denira ruməgəp cāpanira. mataṅnyan paḍa harṣāmbek ikaṅ yodha kabeh; humuṅ ta yāvurahan mvaṅ paḍahi; mavu maṇḍəh maṅsə̄ ikaṅ bala lavan śūra ratu samānta, paḍolah paṅarəpnya, tumiṅhal i mahārāja yudhiṣṭhira. mapa kunaṅ buddhi nira? tumurun sira saṅkeṅ ratha, maluput kavaca, mary aṅgəgə̄ sañjata. ndan kadi dīna putək katiṅhalan ira. maṅavetan lampahnira mare kahanan saṅ korava, tan paṅapekṣā padāti ḍampa vāhana. katon pva sira maṅkana de saṅ arjuna, sandeha ta manahnira. mataṅnyan tumurun saṅkeṅ ratha, tumutakən lampahnira kaka, makeriṅ mahārāja kr̥ṣṇa. təka saṅ bhīma nakula sahadeva, kapva tan aṅgəh buddhinira, tumon sirānuṅganuṅgal. maṅkana sakveh nin
irika ta yan pojar saṅ arjuna, liṅ nira:
sājñā haji, mapa kari prayojana parameśvara, an tiṅgalakən saṅhulun kabeh, lumampah anuṅganuṅgal, tan paṅiriṅ ḍampa vāhana, maṅavetan mare dvan iṅ musuh, mary aṅgəgə̄ sañjata, maluput kavaca keśapāśa kaṭivandha. ndo varahən ta saṅhulun kabeh i rikaṅ seṣṭini manah parameśvara.
maṅkana liṅ saṅ arjuna. təka ta saṅ bhīma nakula sahadeva, kapva tuməkakən sāntvanira. ndatan sahur mahārāja yudhiṣṭhira, kevala tan huniṅe śabda saṅ antən kabeh. pijər lumampah juga sira, tuhun mahārāja kr̥ṣṇātah tumon i prāya mahārāja dharmasuta, mataṅnyan sahur i śabda saṅ caturpāṇḍava, liṅ nira: meṅət karika ra hadyan saṅhulun kabeh ri buddhinira raka ra hadyan saṅhulun śrī mahārāja: kumva niyatani prāyanira, marā manambaha ri sira bhagavān bhīṣma, ḍaṅ hyaṅ droṇa, kr̥pācārya, mvaṅ i sira rāma ra hadyan saṅhulun mahārāja śalya, magavaya gurūpacaraṇa rumuhun, kamənani luməkasāpraṅ. mataṅnyan maṅkana:
hana vvaṅ apraṅa lavan ləvih sake ri ya, ya tika magavaya gurūpacaraṇa rumuhun, tumutakəna pajar iṅ śāstra, ika taṅ vvaṅ maṅkana yatnanya, byakta pamənaṅ nika riṅ raṇa, maṅkana buddhini ṅhulun usaṅka buddhi mahārāja yudhiṣṭhira.—kahənəṅan saṅ caturpāṇḍava, an hana paṅādeśa
kapva maṅkana śabda nikaṅ koravabala, dhumikkāra saṅ pañcapāṇḍava. ndatan vavarəṅəh mahārāja yudhiṣṭhira. kahanan bhagavān bhīṣma juga dinunuṅnira. tan asove ḍataṅ ta sire kahanan bhagavān bhīṣma, maṅusap caraṇareṇu mvaṅ antən ira saṅ caturpāṇḍava; liṅ nira:
sājñā bhagavān kaki! mataṅnyan ḍataṅ raputu saṅ paṇḍita, sumambah pādukā saṅ mahārṣi, mahāmintāśraya, umundaṅa kaki saṅhulun milva riṅ pāṇḍava, apan ra hadyan saṅhulun rakvāṅarəpakəna saṅhulun pāṇḍava. anujñatan taṅ pinakahulun de saṅ mahārṣi, pihutananāśīrvādajayamaṅgala.
uḍu aum aum, putu mahārāja yudhiṣṭhira, bhāgya ta kitan ḍataṅ, prayatna magave gurūpacaraṇa sambodhana. liṅ mami marika:
iku sapintakasihte kami, lvir viphala gatinya; takam vənaṅ umomakən ya. kadi liṅ mami ṅuni tasan, təlas kr̥tapralaya de saṅ korava, inupakāreṅ sarvārtha ratnādi. kunaṅ yan hana kakuṅta lena saṅke rikiṅ raṇakriyā, yaya ta kami tak atəṅəta i rika.
sājñā bhagavān kaki! kumva tika yan maṅkana, byatīta papraṅa saṅ paṇḍita mamrihakəna saṅ korava, ndatan vyarthā tiki sambahniṅ pinakahulun i pādukā saṅ mahāmuni. hana juga paveha saṅ maharṣi anugraha ri saṅhulun. kumva inantusni vuvus raputu saṅ mahārṣi. apa deyaniṅ umalahakəna ra hadyan saṅhulun, apa vasananiṅ jumayakəna saṅ paṇḍita riṅ raṇa? səḍaṅ samaṅkana anugraha saṅ mahāmuni riṅ pinakahulun, yan hana sih saṅ mahārṣi riṅ lima sanak.
a, maṅka kapva kaharəptānugraha. nda kam pajara raputu! nora kəta vīrapuruṣa vənaṅ apraṅālavan kami, yadyapi saṅ hyaṅ indra tuvi, yaya tan pamənaṅanira de mami. patəmvakən tāku lavan ya riṅ raṇa! kunaṅ pva saṅka ri tan vənaṅ mami tan sumiddhakəna seṣṭini prayojananta, kumva tekaṅ rahasya pajara mami ri kita:
an maṅkana vuvus bhagavān bhīṣma. enak tāmbək mahārāja yudhiṣṭhira; harṣānambah musap pādadvaya saṅ mahārṣi. muvah ta sirāṅavetan, mare kahanan ḍaṅ hyaṅ droṇa, təkānimpunakən caraṇapāṁsu, parəṅ lavan antən ira pat aṅ siki. maṅkana təkap nirātaṅis, kadi de nirāṅucap i bhagavān bhīṣma. maṅkana tah sahur ḍaṅ hyaṅ droṇa, kadi sahur bhagavān devabrata, si tan vənaṅ ira deni kabvatan ira təkapniṅ pratyupakāra i sira. kunaṅ pva gə̄ṅniṅ praṇata mahārāja yudhiṣṭhira i sira, hetunira pakasahur kumva:
tanayani ṅhulun mahārāja yudhiṣṭhira, atyanta sukhani ṅhulun denta, ri ḍataṅtāmūjā ri ṅhulun; anujñātaṅkva kita. astu kita jaya riṅ raṇa yat ləkas apraṅa!
sojarniṅ guru saṅhulun, ya pveki mataṅnyan tumibakən taṅisnya ri mahādvija, ri tan vruh nikeṅ pāṇḍava riṅ upāyan harəpakəna ra hadyan saṅhulun. kasihana taṅ pinakahulun sama sanak, anugrahana de mahādvija vara, yan mapa deniṅ malahakənaṅ kadi ra hadyan saṅhulun mahāśakti, apan hanojar ra hadyan saṅhulun, anaṅgah jaya riṅ pinakaṅhulun. varahən taṅ pinakahulun riṅ jayakāraṇa.
apa yan vibhrama ḍataṅ kari bapa? tan eṅət karika kita:
gə̄ṅniṅ puṇyanta marika, an hana mahārāja kr̥ṣṇa i ri kita; hana pva mahārāja kr̥ṣṇa, byakta hananiṅ kavijayan ri kita. kunaṅ pva takvanta ri kami, tumakvanakəna deyaniṅ jumayakəna ri kami, siṅgih tan hana vənaṅ malahakəna kami yan iṅ palagan. kunaṅ ya kamikahaḍaṅ visata manastāpa, mary anambuta sañjata, makanimitta
yan hanāpriyavacana rinəṅə̄ mami, ujarakənaniṅ mahāpuruṣa, i rika ta kami tyaktayuddha, vismr̥ty atiṅgala sañjata; t iṅətakən ta denta sopāyanta riṅ samaṅkana. kami tan dadi mithyāvacana.
enak de mahārāja yudhiṣṭhira, ruməṅə̄ savacana ḍaṅ hyaṅ droṇa. manambah ta sira, tumuluy umaṅkat mare ḍaṅ hyaṅ kr̥pācārya. təkāpradakṣiṇāṅabhivāda, sapraṇayājar i prayojana. kadi təkap nirāpintakasih i ḍaṅ hyaṅ droṇātah de nirānampuhakən śabda. ndatan papahi sahurnira ḍaṅ hyaṅ kr̥pācārya, impər lavan prah asambodhana ḍaṅ hyaṅ droṇa. tuhun kumva ta vəkasni pajar nira:
sājñā haji mahārāja yudhiṣṭhira, tan pəjaha ṅhulun riṅ raṇa, tag vehakəna hurip mami. tuhun jaya ta kita tan kapratihata, astu śāśvata tanaya mami; satyavacanaṅ kadi mami brāhmaṇa.
harṣa ta mahārāja yudhiṣṭhira, mvaṅ saṅ caturpāṇḍava, ruməṅə̄ vacana ḍaṅ hyaṅ kr̥pācārya. mataṅnyan tumuluy mare kahanan mahārāja śalya. ḍataṅ ta sira təhər maṅabhivāda, majarakən kāryanira. kadi sahur saṅ tigaṅ siki atah sahurnira. i rika ta yan sahur mahārāja yudhiṣṭhira, liṅ nira:
sājñā haji mahārāja śalya, hana marānugraha ra hadyan saṅhulun i rikeṅ pāṇḍava, ri kālaniṅ udyogaparvacarita, ra hadyan saṅhulun marākusara umupāya hilaṅani śaktini karṇa dlaha riṅ raṇa. satapamordhaṭ marikānugraha
uḍu aum aum, bapa mahārāja yudhiṣṭhira, tan saṅśaya parameśvara, astu siddha ikaṅ kaharəpta, jaya ta pva saṅ nātha!
təlas enak de mahārāja yudhiṣṭhirāṅhanakən sambodhana ri saṅ pat aṅ siki, mantuk ta sirādulur saṅ pañcapāṇḍava. kunaṅ mahārāja kr̥ṣṇa, sira ta tumuluy mara ri saṅ karṇa. ndan kumvātah prayojananira, magavaya samabhedasamprīti. ujar ta sirātalaṅkup, liṅ nira:
kumva ta paṅrəṅə̄ni ṅhulun i kita mahārāja karna: bhagavān bhīṣma rakva dumveṣa kita. lvir apelə̄ṅ rakva kita lavan sira. kumva ta hiḍəpni ṅhulun: hayva juga kita luməkas malaga, t iṅgat juga kita saṅke saṅ korava, ya tan huvus pəjah bhagavān bhīṣma. kunaṅ yan təlas hantu sira, i rika ta kita t valuya i saṅ korava. ndan yan hana kaharəpta riṅ kasasvatan.
i, mahārāja kr̥ṣṇa, mapa liṅ ra hadyan saṅhulun, makon tumiṅgalakəna saṅ korava? tam sājñā haji, tan vənaṅ pinakahulun pratikūla, gumavayaṅ tan kāpti mahārāja duryodhana. saṅkṣepanya: atiṅgala prāṇa ta pvaṅ pinakahulun riṅ raṇa, tan tiṅgalakəna saṅ masih iṅ pinakahulun.
apagəh tan kəna bhineda saṅ rādheya; luṅha ta mahārāja kr̥ṣṇa, muṅsir lampah saṅ pāṇḍava. səḍəṅ hane pantaran iṅ palagan lampah mahārāja yudhiṣṭhira, ḍataṅ ta saṅ yuyutsu, sādarānambah ri mahārāja yudhiṣṭhira, majarakən saprayojananira. liṅ nira: sājñā haji, patik haji si yuyutsu maṅaliha muṅgve suku saṅ nātha, apraṅa lavan ikaṅ korava, vvaṅ sanak patik haji kabeh. ndan anumatanta sambah patik haji.
tan sasevitan kəta saṅ kurūpati, apan durbuddhi, makasvabhāvaṅ krodha. riṅ kapana tikān panəmva hayu? ndah t aləkas ta laki t amintonakən kaśūran.
an maṅkana vuvus mahārāja yudhiṣṭhira. enak tāmbək saṅ yuyutsu, tan panolih ar tiṅgalakən vvaṅ sanaknira. tumut saha balakośavāhana ri saṅ pāṇḍava. harṣa ta manah mahārāja yudhiṣṭhira; muvah ta sirābaddhakavaca, maṅgəgə̄ cāpāyudha. kapva ta sira kabeh manek riṅ ratha, mvaṅ ri svavāhananira sovaṅ-sovaṅ. təlas masaṅkəpan sarvāstra, muvah dinananṅ śakaṭabyūha, kadi kramanyan tambayan. muvah tatan paparəṅvan ikaṅ śabdaniṅ bherī mr̥daṅga, makasahakāri pasiṅhanādaniṅ śūrān pasurak atri, bheda saṅke ri kalakalārāva tan paṅkura. maṅkanātah ri saṅ korava, ikaṅ dyah duḥśāsana maṅdani kramaniṅ bala, makapramukha bhagavān bhīṣma. sira ta tinutakən de saṅ korava samasanak, makādi mahārāja duryodhana. kapva təlas sənaha paripūrṇa riṅ sarvāyudha. apa ta ivirni patəmuniṅ paḍa prathamārəmbha riṅ raṇa? ambəkniṅ tapvan kanin, manahniṅ tapvan koratan, ya tāmuhara tan panaha tan paṅgaləṅ maṅsə̄ sahasā. tatansah həlahəla pavantahniṅ sarvasañjata, papagutniṅ sarvavāhana, patampuhniṅ caturaṅgabala, riṅ ākāśa ta jugan karəṅə̄ pratiśabdanya. vahv aṅəlih atah citta nikaṅ vīrayodha maṅləpasakən sañjata, mvaṅ hana ṅhelnya, tumahən tibaniṅ sarvāyudha. vahu manda pahrik iṅ mataṅga turaga, hañar mampəh śabdaniṅ pravāha śaṅkha bherī mr̥daṅga, lvir mantara huṅkāra
i rikaṅ sakatambe mesuk, ri kapiṅ tiganiṅ divasa, inuvahan tikaṅ laga. muvah tiniṅkah kramaniṅ caturaṅgabala. ṅka tikaṅ lagan mahātiśaya, apayapan paḍākvakvanādvandva krama saṅ vīrakṣatriya, paḍāhurhuran kasiṅhapuruṣan, mamətvakən karotanya sovaṅsovan; bhagavān bhīṣmāpraṅ lavan saṅ arjuna, saṅ sātyaki matəmu lavan saṅ kr̥tavarma, saṅ abhimanyu makalaga saṅ vr̥hadbala, saṅ duḥśāsanāpraṅ lavan saṅ nakula, saṅ vr̥kodarāṅayu kaśaktin lavan mahārāja duryodhana, saṅ sahadevātəmu lavan durmukha, mahārāja yudhiṣṭhira madvandva lavan mahārāja śalya, dhr̥ṣṭadyumna makalaga ḍaṅ hyaṅ droṇa, dhr̥ṣṭaketu makalaga lavan saṅ bāhlīka, ghaṭotkaca marurək lavan alambuṣa, śikhaṇḍi humarəpakən saṅ aśvatthāma, mahārāja virāṭa makalaga mahārāja bhagadatta, ḍaṅ hyaṅ kr̥pācārya makalaga mahārāja vr̥hatkṣatra, mahārāja drūpada madvandva lavan jayadratha, vikarṇāpagut lavan yudhāmanyu, suśarmāpraṅ lavan cetitāna, śakuni silihpanah mvaṅ pratividdhya anak mahārāja yudhiṣṭhira, saṅ bhīmasuta makaṅaran saṅ sutasoma, sira tāpraṅ lavan ratu kāmboja, vindānuvinda makalaga saṅ ratu kuntibhoja, saṅ vatək ratu kekaya lumaga saṅ gāndhārarāja, saṅ uttarātəmu lavan vīrabāhu.
tan vruhən bapanya ikaṅ anak, tan vruh an anaknya ikaṅ bapa, tan eṅət yan vvaṅ sanaknya ikaṅ vvaṅ asanak, tan vava rəṅə̄ an kapvanakanya ikaṅ paman;
maṅkana tekaṅ kapvanakan, tan uniṅa i pamanya;
āstām tikaṅ mitra, tan eṅət ya ri mitranya. maṅkana ta lvirnyan silihrok praṅ saṅ koravapāṇḍava. ya ta mataṅnyan aneka lvir nikaṅ kanin śata jarjarita. hana sayat saṇḍaṅanya, ibab bāhunya, mulu ususnya, katimpal taṇḍasnya, makapatākā cetya taṇḍadhvajanya. anyat tekaṅ katanəman taṅgvan, kapakən hru, kokalan konta tomara. bheda saṅkekaṅ mati kedəkan deniṅ liman, kambah deniṅ kuda, kapipis deniṅ cakraniṅ ratha; len tekaṅ pəjah makalaruṅ rathanya, makakivul vāhananya, makasiluṅluṅ cāpataṇḍanya, vaneh karajaṅ deniṅ tuṅtuṅniṅ aṅkuśa.
tuhun bhagavān bhīṣmātah tapvan vikāra, paripūrṇa haləpnira tiniṅhalan, makacihna taṇḍanira tāla kāñcana pañcatāra, kadi vulan aṅharas merūparvata sira vəkasan. bhaviṣyāruhur tejaniṅ āditya, adan muvah bhagavān bhīṣma.
i rikaṅ madhyāhna, amogha kadbhuta lvir nikaṅ divasa riṅ samaṅkana; yāṅkən majarakəna hilaṅniṅ mahāvīrakṣatriya kahiḍəpanya. muvah mijil bhagavān bhīṣma riṅ raṇāṅganamadhya, iniriṅ deniṅ durmukha, viviṅśati, kr̥pacārya, śalya, kr̥tavarma, lima ikaṅ ratha pinakaparivr̥ta rumakṣa sira. ya tika parəṅ umaṅsə̄ sahasāṅgiliṅi maṅlepasakən śarasampāta. i rika ta yan krodha saṅ abhimanyu, marək umaṅsə̄ ri kahanan bhagavān bhīṣma, karṇikāra kāñcana pinakataṇḍanira. capalāmanah ri kaṅkapattra, puṅgəl ta dhvaja bhagavān bhīṣma təkapnya. ya ta mataṅnyan kinabehan rinəbut pinanah sake harəp sake iriṅan; tatan tatyalahan, apa tan pəgat savur ikaṅ śaravarṣa təkapnira. maṅkin saroṣa manah bhagavān gāṅgeya. ya ta mataṅnyar pamintonakən divyāstra; salvirniṅ bhīṣaṇa pinakarūpa nikaṅ sañjata; ya ta paṅləpas nire saṅ abhimanyu. prayatna ta saṅ pāṇḍavayodha, makādi mahārāja yudhiṣṭhira, dhr̥ṣṭadyumna, sātyaki, ṅuniveh saṅ vr̥kodara. samaṅkana kvehnira sama umavantən pratāpani varayaṅ bhagavān bhīṣma. maṅkana ta saṅ uttara, mahārāja śalya vinuknira, mattamataṅga ikaṅ pinakavāhananira, sahasānabətakən pr̥ṣatkasaṅghāta. yekan parəṅ aṅrəpa
ri pəjah saṅ uttara, tumiṅhal ta vvaṅ sanaknira, maṅaran śveta, krodha ta sirāton mahārāja śalya, makalihan ratha lavan saṅ kr̥tavarma. ya ta mataṅnyar aṅsə̄ məṇṭaṅ larasnira, manambutakən śaravr̥ṣṭipāta. sagila mahārāja śalya kapañcaran, kanya tan yatna saṅ vatək korava, makādi saṅ vr̥hadbala, kośalya, jayatsena, māgadha, mvaṅ anak mahārāja śalya, maṅaran rukmaratha, samaṅkana kveh saṅ ruməbut saṅsə̄ saṅ śveta virāṭaputra. təkvan mara təlas kr̥tasaṅaskara, inabhiṣeka senāpatya; ya ta mataṅnyan tan kapalaṅalaṅ kahaṅkāran ira, sāraśūra tumahən i vukniṅ koravavīra. pəjah tekaṅ rukmaratha təkapni varayaṅnira, lumah i pr̥ṣṭhatalaniṅ ratha. muvah masə̄ saṅ śveta rājaputra, umanah mahārāja śalya riṅ bhallasāyaka. prayatna mahārāja duryodhana, makapaṅhulu bhagavān bhīṣma, iniriṅ deny arinira vatək vīra. ya tika lumaṅkuṅ kumaluṅ, umāvaraṇe mahārāja śalya. maṅkana tekanṅ dyah śveta virāṭaputra pinərih tinuluṅ rinakṣa, sinahāyan de saṅ bhīmasenābhimanyu sātyaki dhr̥ṣṭadyumnaprabhr̥ti.
ya ta mataṅnyan kadi nāga agah citta nikaṅ śveta rājaputra, mariksirnakən rikaṅ vīrakṣatriya mahāratha. ivu lakṣa kotī kveh nikanaṅ pəjah saha balakośavāhana. i rika ta yan arəs girigirin sakvehniṅ koravabala. aṅhiṅ bhagavān
kadi ryakniṅ jalanidhi manampuh vukir katiṅhalan ira.
rəmpu ta kavaca bhagavān bhīṣma, katampuh deni gadā saṅ virāṭasuta, kahava təkekaṅ dhvaja lavan sārathi. katon bhagavān devabrata tan pasārathi, pinrih ta sira kinasut sinaputan təkap saṅ koravavīra. bhaviṣyaty amaṅguh ta sira rathottama uṅgvananira, muvah sirānihaṅakən capadaṇḍātəhər umasə̄. tatan pantara ləpasni varayaṅnira.
i rikaṅ samantaji, arəṅə̄ ta bhagavān bhīṣma śabda riṅ ākāśa, pavanagambhīrāgave sukhaniṅ hati. ndan kumva ta liṅ nikaṅ śabda: aha bhagavān devabrata, yatnayatna ta kita! hosakən dentāṅhudanakən śaravr̥ṣṭi. hayva ta kita gadgada viṅkrasa! mataṅnyan maṅkana:
kāla nikeṅ śveta pəjaha ikeṅ maṅke inajarakən mamī kita. hayva ta kita tan ləkas dhairya, yatanyan sulabhā təkaptāṅjayakən riṅ raṇa.
yaya tan paṅəne rūpanya, apayapan tumuluy tumanəm iṅ ləmah, kadi bajra saṅ hyaṅ indra katonanyan prajvalitan maṅke kahiḍəpanya.
kadi rūpa saṅ hyaṅ ādityan ləsu tejanira, atəhər luṅha sumurup riṅ astaparvata,
maṅkana ta lvirni panah bhagavān bhīṣma, an tumanəm iṅ ləmah, ri təlasnyan alap hurip nikaṅ dyah śveta senāpati.
i rika ta saṅ pāṇḍava, kapva dīnālara ri pəjah saṅ śveta senāpati. kunaṅ saṅ korava saha bala sukha kabeh harṣacitta, ṅuniveh saṅ duhsāsanāṅigəl aṅaṅgut aṅəṇṭahasa.
atha ri təlasnyan pəjah ikaṅ dyah śveta virāṭātmaja, i rika ta bhagavān bhīṣmāsiṅhanāda, tamolah anihaṅakən cāpadaṇḍanira, aṅkarāṅajak apraṅānayva kaśaktin asiṅ umarəpa. girigirin taṅ ratu sāmanta, ṅuniveh saṅ pāṇḍava, akətəran avalikan abyuran, tan vruh i parananya.
sākṣāt kaləbu riṅ vai adaləm tan paparahu hiḍəpniṅ pinakahulun, an lage bhagavān bhīṣma. syapa ta vvaṅ, syapa ta devatā vənaṅāmaritrāṇanaṅ vatək pāṇḍava, an kakaratala vyavasthā huripnya de bhagavān bhīṣma mr̥tyurūpa? apa kaprayojanan i ṅvaṅ deniṅ rājyavibhava, səḍəṅ nikiṅ hurip kəteniṣṭi sādhya saṅhulun. ... madaməla ta pva ra hadyan saṅhulun senāpati muvah. hana mara pvaṅhulun śātyaki, dhr̥ṣṭadyumna, ya tan maṅkana, śrī śikhaṇḍi kunaṅ,
tovin antakani hurip bhagavān bhīṣma mara rakva kacaritani pvaṅhulun. apa ta kasaṅśaya ra hadyan saṅhulun?
an maṅkanambəkniṅ pinakahulun. pvaṅkulun dhr̥ṣṭadyumna gəlarən senāpati, makaphala gave tuṅgal, makveh kasaṅkula, apan ya rakva vənaṅani pvaṅkulun lumaga samaṅke, bhagavān bhīṣma, ḍaṅ hyaṅ droṇa, kr̥pa, śalya, jayadratha, āstām len saṅke rika. mataṅnyāntən i ṅhulun sahadeva, kitāṅarəpābhiseka śambara; śīghrakan təkapta. nda t ləkas ta maripūjā saṅ ārya dhr̥ṣṭadyumna.
an maṅkana paṅuddeśa mahārāja yudhiṣṭhira. dinaməl taṅ śambarābhiṣekavidhi. bhagavān domya sirāṅilvakən sarvavidhāna, ginyakən təkap saṅ sahadeva.
apa ta lvirni haləp saṅ drupadātmaja, an inabhiṣeka? kadi rūpa saṅ kumāran inabhiṣeka deniṅ vatək devatā juga sira, kālaniṅ devāsurayuddhacarita. ya ta mataṅnyan sukhāmbəkniṅ ratu vīragaṇa, ṅuniveh saṅ pañcapāṇḍava, kapvāṅunyakən jayamaṅgala stuti, makasahakāri saṅ brāhmanāṣṭaseni. ri təlasnyan kr̥tasaṅaskara saṅ drupadasuta, mojar ta mahārāja yudhiṣṭhira, liṅ nira: narārya dhr̥ṣṭadyumna, luməkasāṅdanana byūha ra hadyan saṅhulun maṅke. hana byūha kroñcaratha ṅaranya, uttama vənaṅ dhāraka riṅ sarvāstra, pajar bhagavān vr̥haspatī saṅ hyaṅ indra rakvekiṅ usana, kālaniṅ praṅniṅ devāsura; yeki ta gəlarənta maṅke, tumaḍaha ləbani buddhini saṅ ārya təkap saṅhulun kabeh.
an maṅkana paṅuddeśa mahārāja yudhiṣṭhira. tiniṅkah tikaṅ byūha kroñcaratha de saṅ drupadasuta. kramanya deniṅ aṅgəlar: saṅ arjuna pinakapatuk nikaṅ kroñca, mahārāja drupada pinakaśiraḥ; mahārāja kuntabhoja mvaṅ mahārāja śevya pinakamata kanan keri; darśana, usinaraprayāśa, anūpata, kirāta, sira ta pinakagrīva. kunaṅ saṅ ratu pataccara, huṇḍa, poravaka, niṣāda, makādi mahārāja yudhiṣṭhira, samaṅkana ta sira saṅ pinakapr̥ṣṭha. yapvan ikaṅ pinakadvi nikaṅ kroñcabyūha, saṅ dhr̥ṣṭadyumna, abhimanyu, sātyaki, dārada, paṇḍakuṇḍamāruta, mvaṅ saṅ pañcakumāra, makādi saṅ vr̥kodara, vinibhāga dvīṅ kanan keri gatinira kabeh. kunaṅ saṅ pinakalambuṅ kanan, rabahlika, tittira, vola, pāṇḍya, agniveśya, malada, śavara, jambuvala, vatsa, sakala, samaṅkana saṅ pinakalambun kanan. yapvan saṅ pinakalambuṅ keri, nakula, sahadeva, mvaṅ saṅ vatək ratu sāmanta. sāyuta tikaṅ
nahan ta lvir nikaṅ byūha i saṅ pāṇḍava, təlas atiṅkah samprayukta, umerakən vijilniṅ āditya sirāləkas apraṅa, huvus sənaddha sənaha, makapuratuk lvir nikaṅ śvetachattra riṅ aliman lavan ratha. mulat ta mahārāja duryodhana, āścarya manahnira. mataṅnyar pupulakən sira kabeh, makādi ḍaṅ hyaṅ droṇa, kr̥pācārya, təke mahārāja śalya, somadatta, āstām vvaṅ sanaknira kabeh, makādi saṅ duḥśāsana. i rika ta mahārāja kurūpatin pavuvus, liṅ nira: ra hadyan saṅhulun sira kabeh! təlas atiṅkah byūha saṅ pāṇḍava, subaddha riṅ sarvasañjata. kunaṅ pva deya ra hadyan saṅhulun: maləkasāṅdanana byūha ra hadyan saṅhulun, paḍanana ta byūha saṅ pāṇḍava, satiṅkahniṅ byūhaniṅ śatru gavayakena. kunaṅ bheda nika: vatək śūra mahāśakti riṅ ra hadyan saṅhulun kabeh vənaṅaṅ salahsiki lumagaṇan pāṇḍuputra. bhagavān bhīṣma tikaṅ prihən kayatnakəna təkap ra hadyan saṅhulun.
an maṅkana paṅutus mahārāja duryodhana. luməkas ta saṅ koravāṅdani byūha. bhagavān bhīṣma droṇa sira matəh aniṅkah. pira ta kveh nikaṅ ratu mahāsakti vinibhājya, pinakaśarīravayava nikaṅ byūha? saṅsthāna, venika, aśreta, trigarta, mitraka, yavana, vidarbha, malaka, karṇaprāvaraṇa, gandhārasindu, sovīra, aśvataka, carmila, ketumān, bahudana, kāśyaputra, kṣudraka, mālava, kamboja, sudakṣiṇa, makādi mahārāja
an maṅkana lvir nikaṅ byūha ri saṅ pāṇḍavakorava, sākṣāt sāgara tanpa təpi pakatonanya ikaṅ balapratibala, ri denyan prakīrṇa salivəran dhvajanya ri paraṅkit nikaṅ laga, tatan sipisipi mahādbhutanya, agave vuririṅniṅ vulu. ya tāmuhara rəsniṅ umulat. apayapan paḍa vīra dhāraka manah saṅ vatek śūra, təkvan bhagavān bhīṣma tan pantarāṅləpasakən sarajāla, sək vəki pənuh ikaṅ antarāla deni varayaṅnira. katon pva sira səḍəṅ pracaṇḍāṅgəsəṅi pāṇḍavabala. maṅsə̄ ta saṅ arjuna, mapagakən vuk bhagavān bhīṣma, tatan kəna linakṣanan de nirāṅayu kaśaktin, apan kapva mahādbhuta lvirniṅ sañjatanira kalih. ikaṅ satumimbaṅ i sira kalih durbala tan pasāra. mataṅnyan kapuhan para vatək devatā riṅ ākāśa, apan tan hanālaga maṅkana ṅuniṅ anādi. i rika ta saṅ bhīmasenan pamuk maṅhalahala, śīrṇa paravaśaṅ koravabalavīra təkapnira, śata jarjarita təkapnira kadīnarih tan hanāsāra, apayapan tan tuṅgal ikaṅ sañjata linəpasakən saṅ vr̥kodara, paraśucakramusalatomarayaṣṭisāyaka, makādin daṇḍagadāyudha. ya ta mataṅnyan tan hanāhurip ṅaranya, sakaṅsə̄ de saṅ marutsuta. anekaṅ ratu mahāśakti karahatan denira, makādi mahārāja kaliṅga, śakradeva, śatayu, bhānumān, bheda saṅke rika ikaṅ ratu tan kinavruhan
maṅkana pva kabhimānan saṅ vr̥kodara; mulat ta bhagavān bhīṣma, maṅsə̄ ta sira sahasrarakṣa vīrayodha, umusi kahanan saṅ bhīmasenan sədəṅ krūrāsiṅhanāda. prayatna ta saṅ sātyaki dr̥ṣṭadyumna, umāvāra vuk bhagavān bhīṣma. prasārita savurni varayaṅnira kalih. ndatan kalipvan citta bhagavān devabrata, kapva hinaṅatinira hru sasumuṅsuṅ saṅsə̄nira, rəmək rəmpu ratha saṅ bhīmasena. maṅreəpāṅriṅkul kudanira təke sārathinira, katampuh deni bhallasāyaka bhagavān śāntanava. pinanahnira sədəṅ haneṅ antarāla ikaṅ gotomara, tugəl ta ya parapitu tan pasāra. saṅka ri gə̄ṅniṅ krodha saṅ bhīmasena, tuməḍun ta sira saṅkeṅ ratha, gadā ikaṅ pinutərnira. tumandaṅ mamupuh pilisni sārathinira bhagavān devabrata; pəjah ta sārathinira. mundur ta sirāmalayvakən rathanira. tatan hana vənaṅ kari ṅaranya saṅ korava salahsiki, paḍālayu tampamputamputan lumud, apan vahu tīkṣṇa teja saṅ hyaṅ āditya. muvah ta saṅ bhīmasena muṅgah iṅ ratha mabababab amaenak ambəknira.
i rikaṅ kāla limpasṅ vai, bhīṣaṇa rūpa nikaṅ kāla samaṅkana, apan akveh vaṅke nikaṅ gaja turaga mvaṅ padātibala. muvah maṅsə̄ saṅ koravakula, makapamaja saṅ droṇātmaja, kr̥pa, śalya, lakṣaṇakumāra. pinapag ta saṅsə̄nira təkap saṅ dr̥ṣṭadyumna mvaṅ saṅ abhimanyu. enak paraṅkit nirālaga. kapva paḍa mahāśakti sañjatanira
i rika taṅ ləbu mələk tan paṅkura deni gəlisni paṅambahniṅ gajah turaga mvaṅ ratha, tan katon ikaṅ āditya təkapnya, pətəṅ pəpət ikaṅ digmaṇḍala. təkvan marahuṅ saṅ dhanañjaya, masraṅ lavan ikaṅ timiravālukā. hetunyan vulaṅun sakvehniṅ caturaṅgabala; aneka lvirni kapatinya, bheda saṅke tumiṅgalakən sañjatanya mvaṅ vāhananya; tapvan hana śatru vənaṅ tumiṅhal i saṅ arjuna. mulat ta bhagavān bhīṣma, sahya sābhinayomujar i ḍaṅ hyaṅ droṇa, liṅ nira:
ra hadyan saṅhulun ḍaṅ hyaṅ droṇa, ike dhanañjaya umarəpakən maṅke, makasārathi kr̥ṣṇa, tatan pahiṅan prabhāvanya, śīrṇa kadi rinujak ikaṅ koravabala təkapnya, tatan hana vanyāmapag vuknya.
apayapan kadi rūpa bhaṭṭāreśvara səḍəṅ krodha pinakarūpanya. kunaṅ pva deya ra hadyan saṅhulun: konən mundura juga ikaṅ satumutakən i ra hadyan saṅhulun kabeh, apan huvus śīrṇa ṅaran ikeṅ byūha, tovin katəkan kuləm ikeṅ laga, tumiṅhala kəta mpu ḍaṅ hyaṅ riṅ paścimadeśa.
nda honya ta saṅ hyaṅ āditya səḍaṅ haneṅ astaparvata, kadi sumaṅhārani śarīraniṅ jagat katonan ira, arah abaṅ deniṅ prakāśa.
maṅkana liṅ bhagavān devabrata. surud umundur sakveh saṅ korava, kapvāməgil iṅ śivirāyatana. maṅkana ta saṅ pāṇḍava, kapva mantuk sire tuṅha, apan tan hana śatru salahsiki təṅahniṅ palagan.
i rikaṅ sakatambe mesuk, ri kapiṅ pat nikaṅ praṅ, maṅḍiri ta bhagavān bhīṣma təṅah nikaṅ palagan, ghumoṣanekaṅ sakveh nikaṅ tumut i sira. atəhər maṅdani senāpratisenā, garuḍabyūha ginəlarnira. kramanya: sira prasiddha pinakapatuk nikaṅ garuḍa, ḍaṅ hyaṅ droṇa lavan saṅ kr̥tavarma. kunaṅ saṅ pinakataṇḍas ḍaṅ hyaṅ kr̥pa mvaṅ saṅ aśvatthāma, sinahakāryan deniṅ vatək trigarta, madraka, kekaya. yapvan pinakatəṅgək, mahārāja bhūriśrava, bhagadatta, mvaṅ sindhusovīra, pañicanada, makasahāya saṅ jayadratha. kunaṅ mahārāja duryodhana, sira ta pinakaśarīra nikaṅ garuḍabyūha, mvaṅ sakveh ny antən ira kabeh, iniriṅ deniṅ vindānuvinda, āvantya, kāmboja, mvaṅ saṅ ratu ri yavana. ya tika pinakalahuyaṅ kanan, mahārāja śūrasena, māgadha. kunaṅ pinakalahuyaṅ keri saṅ ratu riṅ kanana, vikurva, kuṇḍiviṣa makādi mahārāja vr̥hadbala. kunaṅ pinakeku nikaṅ garuḍabyūha, ratu sāmanta pratisāmanta. təlas arəpat byūha saṅ korava, luməkas ta saṅ pāṇḍavāṅdani byūha. ardhacandra ṅaran ikaṅ byūha, ginəlarnira saṅ arjuna mvaṅ saṅ dhr̥ṣṭadyumna. sira pratyeka maṅghoṣaṇe kramanya: saṅ bhīma
ri təlasnyan enak agəlaran ikaṅ byūha i saṅ koravapāṇḍava, tatan pahəlahəla təkap saṅ dhanañjaya maravaśakən ratha nika, mamanah amuratmarit manīrṇakən koravavīra, aṅjambakən liman, aṅuntalakən kuda, aṅumbulakən padāti, apayapan kadi kālaniṅ yugāntakāla śaktini sañjata saṅ arjuna. apulih ta sakvehni saṅ sāra pinakasarapuṅ saṅ korava, tumahən i pratāpa saṅ surendrasuta. i rika ta yan paḍādurbala balayodha lavan peka sāmānya. ndatan hana surud ṅaranya, norāsat nora bəlah ikaṅ byūha kalih siki, apan saṅ bhīmārjuna kumayatnakən yan iṅ pāṇḍava, ḍaṅ hyaṅ droṇa mvaṅ bhagavān bhīṣma yan riṅ korava. i rika ta yan jəmur arok ikaṅ laga. tatanhana dharmayuddha, dadīṅ apraṅ lavan sahimpər i vāhananya mvaṅ sañjatanya, makanimitta tan pakatonan ikaṅ laga lavan lavanya, apayapan maṅkin məltuk vələk nikaṅ ləbu riṅ palagan, tatan katon pramāṇa nikaṅ dikvidik saṅka ri prasāritaniṅ rahniṅ caturaṅgabala, anaravata ilinya sākṣāt sāgara.
paḍam tekaṅ ləbu riṅ palagan mari pətəṅ, śobha brəsih ikaṅ daśadeśa, katon taṅ kavandha nekana kāla, kadbhuta bhīṣaṇa rūpanya iṅ sasikisasiki, byaktāṅajarakən patyaniṅ kṣatriyakula kahiḍəpanya. ṅka ta yan maṅsə̄ bhagavān
hiniḍəpni ṅhulun tan pavādani ṅhulun tikiṅ gati maṅke, si kahala koratan i ṅhulun deniṅ musuh,
ra hadyan saṅhulun hanāhurip nirvikāra, təke ḍaṅ hyaṅ droṇa kr̥pācārya. kunaṅ tapan eṅət vəkasan kəta saṅhulun, hana marojar ra hadyan saṅhulun ri ṅkana, pūrvaniṅ samāgama lavan ikaṅ musuh:
tak apraṅāku lavan ikaṅ pāṇḍava ri təṅahniṅ palagan. maṅkana mara liṅni kaki saṅhulun. ika taṅ śabda maṅkana deni vāda ra hadyan saṅhulun lavan karṇa kāraṇa nika. sumahur taṅ pinakaṅhulun:
riṅ kapana taṅ pinakahulun vənaṅāpraṅa, ya tan hana ra hadyan saṅhulun kalih, saṅkṣepanya: bhīṣma, karṇa ta pva kāraṇani huripniṅ suyodhana. samaṅkana mara
aləp anugraheṅ pāṇḍava ta kunaṅ kaki saṅhulun, katuhvantāveh yan maṅkana. ndaṅ pinakahulun muhutana vatək koravāpraṅa, nistan vuvus koratan riṅ raṇa. kaliṅanya tan ṅhulun kumona yāṅlavana.
uḍu tanayan mami, mahārāja duryodhana, mapa liṅta laki, mahārāja duryodhana? kami vənaṅa parāṅmukhe kita? riṅ kapana ta kami vənaṅa makambəkaṅ maṅkana? t inətakən kəta vuvusku:
yadyapi tan vənaṅaṅ devatā kabeh makādi saṅ hyaṅ indra malahakənaṅ pāṇḍava riṅ raṇa,
ndan yaya tālaha nika de mami, nistanyātuhākəḍik saṅunya kavəkas. kumva saṅkṣepa nike vuvus mami:
luməkasa ta pva kami sumiddhakəna saprayojananta, sakayakayaniṅ kabayan mata ya. hayva ta kita manastāpa! tonton ta praṅni kakinta lavan ikaṅ pāṇḍava!
maṅkana liṅ bhagavān bhīṣmāṅakusara. harṣa tāmbək mahārāja duryodhana. vahu lumiṅsir saṅ hyaṅ āditya rikaṅ kāla, saṅ pāṇḍava səḍəṅ garjita sannāha riṅ sarvāstra, harṣa deniṅ paṅjayakən ira ṅuni; mataṅnyan kady asəṅhit aṅgəgə̄ krodha bhagavān bhīṣma, sahasomaṅsə̄ dumunuṅ saṅ arjuna saha lavan vīrayodha pinakapādakośanira, tatan sinipīnakni patəmuni praṅnira. kapvānumānakən sakvehniṅ koravabala mvaṅ pāṇḍavabala. katuhvan ta kavidagdhan bhagavān bhīṣma, kady aṅigəl
narārya dhanañjaya, ya iki təka nikaṅ kāla pinrārthanakəntan haneṅ alas ṅuni, ikaṅ prasiddha inujarakənta i ṅhulun ri kana. lvir vismr̥ti hiḍəpni ṅhulun i saṅ ārya maṅke. kumva mara liṅta keṅətni ṅhulun, məjahanaṅ korava sakulagotra, makādi bhīṣma droṇa, kita kunaṅ kaparājaya denya. maṅkana mara denta magave pratijñāhaṅkāra. ika ta vuvusta maṅkana, ya tika kasatyakənanta maṅke. tiṅhali ta dentan vīrakṣatriya vatək pāṇḍava, durbala kahala kolāhala deni kaśaktin bhagavān bhīṣma, apayapan sākṣāt kālavatāra katiṅhalan ira. ndah ta
maṅkana liṅ mahārāja kr̥ṣṇa, təhər kumrapakən lakuni kudanira. yekan maluy umaṅsə̄ ikaṅ pāṇḍavabala, tan alar tumonton patəmuni papraṅ bhagavān bhīṣma lavan saṅ arjuna. ndan sacāpa bhagavān bhīṣma ta juga tugəl pinanah de saṅ dhanañjaya, təka piṅ pat piṅ lima sirar pasalin laras. tuhun sirātah lāghavan tan kapañcaran. maṅkanar paṅləpasakən sāyaka, tan pasari jugān
antən i ṅhulun saṅ sātyaki, ndah tiṅhali ta kaparākraman bhagavān bhīṣma. yadyapin devatā mvaṅ dānava lavana nirāṅayu kaśaktin riṅ raṇamaṇḍala, ivə̄n tan kasoveyana nirar patyana ya, nda kahinya saṅ pāṇḍava pan mānuṣa, riṅ kapana ta yar pabyaya saha balānucara?
rike ta ṅhulun mrārthanakəna prihni ṅhulun mahābhāra ri saṅ pāṇḍava, luməkasāməjahana bhagavān bhīṣma aṅrəgəpa sañjata, apayapan lvir katyalahan citta nika saṅ arjuna, kepvan riṅ pamapage kaśaktin bhagavān bhīṣma. ṅhulun ta sumīrṇakənaṅ koravabala, yan təlas bhagavān bhīṣmāṅriṅkul iṅ təṅah nikaṅ palagan.
an maṅkana liṅ mahārāja kr̥ṣṇa. təhər aṅadəg muṣṭi cakranira. lumumpat ta sira saṅkeṅ ratha, paḍā ta maṅsə̄ ri kahanan bhagavān brahmācari, kadi siṅhāṅdəmak
an kadi ta sira trayāgni maṅgəsəṅi trelokyamaṇḍala; ndatan katrəsan citta bhagavān bhīṣma, dhīrāṅadəg ri madhyaniṅ ratha, atəhər anāntva makalarapan krodha:
oṁ oṁ laki mahārāja kr̥ṣṇa, ṅke ṅke ta bapa, t aṅsə̄ pisan saṅ kadi lavə̄lavə̄niṅ tuñjuṅ matanta, tan vyabhicāra kəta sambahkv i kita, apan kita devaniṅ deva, kitāprameya; bvat ta laki, tibakən aku sake rikiṅ ratha kahananku, at patī akv i təṅah nikiṅ palagan; kita ya tah saṅ pinakanāthaniṅ loka, saṅ pinakāśrayaniṅ sarvajanma; mahābhāra ikiṅ hayu kapaṅguh de mami, yan kita prasiddhāmatyanāku.
tapvan pəgat vuvus bhagavān bhīṣma, vahu mayat taṅan mahārāja kr̥ṣṇa, matitis i təṅgək bhagavān bhīṣma prāyanira, kanyatan yatna saṅ arjuna, lumumpat saṅkeṅ ratha kumiṇḍayuti bāhu mahārāja kr̥ṣṇa. ndan saroṣa ta manah saṅ kavādhakan krodhanira. ya ta mataṅnyan panambah asambodhana saṅ dhanañjaya, maḍəmi gələṅ mahārāja kr̥ṣṇa: sājñā haji, tiṅhalana sambah patik haji, tan saṅgahən vyavasāya vighna. lvir tan kənoh hiḍəp patik haji ri pravr̥tti ra hadyan saṅhulun, apan təlas apratijña parameśvara, si tan ilvāṅgəgə̄ sañjata, tan ləkasāmejahana musuh. tuhun hana sahāya juga de patik hajin patyanaṅ musuh parameśvara. kevala majara riṅ nīti nayopāya juga.
apa ta lvirnyan avībhatsa pakatonan saṅ vr̥kodara? krūrāmutər gadā si lohitavadana, abaṅ śarīranira deniṅ rah nikaṅ gajah sahaśrakoṭi. iniṅətiṅət vinasvas pva rūpa gatinira, an kadi ta sira bhaṭṭāra rudrātibhīṣaṇāṅgəgə̄ pinākacāpa. maṅsə̄ ta mahārāja bhagadatta, makavāhanaṅ mataṅga prāgjyotiṣagaja, sākṣāt jaladāṅilyakən varṣa, haturnyan pracarita medanya, apan aruhur agə̄ṅ tan papramāṇa. kunaṅ tapan yatna dyah ghaṭotkaca, takutnira kasambya sira yayah. ya ta mataṅnyar paṅaṅsvakən liman tigaṅ siki, səḍaṅ gaṇḍacalita, tinuṅgaṅan deniṅ rākṣasa sārathi. ndatan atakut mahārāja bhagadatta, lumakṣya ikaṅ liman tigaṅ siki riṅ krūrasāyaka. ndatan inənəṅakən vinaləsan linakṣa riṅ kaṅkapattra təkap saṅ vr̥kodara. maṅkana tekaṅ dyah ghaṭotkaca, krodhāmbək nirar pəjah liman ira. ya ta mataṅnyar pagave gajamāyā airāvaṇa, ya ta tinuṅgaṅan ira, bheda saṅkeṅ liman
vava rəṅəh ri ra hadyan saṅhulun kalih i rikaṅ śabda: mahārāja bhagadatta sirāpraṅ lavan ikaṅ dyah ghaṭotkaca, ndan lvir kasiṅhitan prabhāvāṅgan rasika, saṅkṣepanya, śabdaniṅ pāṇḍava niyata nika karəṅə̄, harṣān ton mahārāja bhagadattan kapañcaran.
mataṅnya t laku kita kabehta mara ṅka, rakṣa rasika mahārāja bhagadatta, yatanyan tan balakṣaya kita, apan tan cakətcakət kita rumakṣe sārita rasika riṅ palagan, basama rasikan matya kapituṅgala.
an maṅkana liṅ bhagavān bhīṣma; prasama parəṅ saṅ vatək korava masə̄, makapurassara bhagavān bhīṣma droṇa. katon pva maṅkana təkap mahārāja yudhiṣṭhira, masə̄ ta saṅ pāṇḍava, saha lavan ra pañcāla, somaka, sr̥ñjaya. apa ta lvirni patiṅhalan ira? asiṅhanāda ta dyah ghaṭotkaca, maṅkin uddhata bhīman aṅadəgakən karākṣasakulan ira. sakaton ikaṅ dyah ghaṭotkaca de bhagavān bhīṣma, mojar ta sire saṅ korava, liṅ nira: tanaya mami saṅ vatək kurukula, ta kamvənaṅ pi laki mapraṅ lavan ikaṅ dyah ghaṭotkaca, evəh kalagan iṅ səḍəṅ maṅke
mundur ta sakveh saṅ korava, kapva mulih riṅ śivira. mankanātah saṅ pāṇḍava, asurak atri humuṅ, pada harṣomastuti guṇa nikaṅ ghaṭotkaca, atəhər mantuk iṅ kuṭāyatana.
i rikaṅ ratrikāla, i rika ta mahārāja duryodhana mare kahanan bhagavān bhīṣma, matañataña magave kāruṇyavacana, liṅ nira: sojarni kaki saṅhulun bhagavān bhīṣma gaṅgāsuta, kumva rasa niki pataña ra putu saṅ mahāmuni.
ikaṅ pāṇḍava kətāṅjayakən i saṅhulun kabeh samasanak, sapataṅkəp jugān sor titihniṅ korava. aparan tekaṅ ināśrayan mataṅnyan maṅkana? apa nimittanyan lvir tan pavaləs? ndo varahən ra putu mahārṣi, saṅka yan sandeha vita manahniṅ pinakahulun. apan nora sira tan mahāpuruṣa sira kabeh, tathāpi mogha tan pasāra təkapniṅ pāṇḍava. ya ta hetuniṅ kady ampəra ra putu saṅ paṇḍita ri kāraṇanya.
uḍu putuṅku mahārāja duryodhana, kakinta majare kita, ike pih pajara mami ri kita. tan vahunya rasa nikeṅ vuvus; śabdani ṅhulun alavas ike, ndan ta pva kapisiṅgih gatinya denta. kumva pinakavuṅantavarahkv i kita sarisari:
yukti juga kitātuta lavan saṅ pāṇḍava, hayva mar sehakan
tan məne tan hələm ikaṅ sukha kabhuktya denta. mapraṅ pva kita maṅke lavan saṅ pāṇḍava, riṅ kapana ta kitāt aṅgarita? apan apa:
apayapan rinakṣa de saṅ hyaṅ viṣṇu vih ikaṅ pāṇḍava.— apa paṅavruhta kari kaki?—svantahan kva liṅanta laki; ndakvarah ta kita. saṅ vatək maharṣi paṇḍita, sira tāṅucapucap magoṣṭhi; ikaṅ rasenucap nira:
ṅuni rakva riṅ asītkāla, ahə̄m asamudaya sakveh saṅ vatək devatā mvaṅ saṅ vatək rṣi, manaṅkil iṅ bhaṭṭāra brahmā, ṅkane ry agra nikaṅ gandhamādana. səḍəṅ pinataṅkilakən bhaṭṭāra brahmā, kathañcana katon ta rakva bhaṭṭāra viṣṇu təkapnira. maṅañjali ta sira, atəhər anamburatakən kəmbaṅ ura saha gandhākṣata. milu taṅ vatək devatā mvaṅ vatək rṣi maṅañjali ri katonan ira bhaṭṭāra brahmā, maṅuccāraṇa stuti, liṅ nira:
he kita bhaṭṭāra saṅ makadr̥vya rat kabeh, saṅ makavak sarvahana, saṅ makapramāṇa riṅ sakalajagatmaṇḍala, saṅ magave utpattisthitipralayaniṅ bhuvana, saṅ makavadva
he kita kamu hyaṅ saṅ makapādatalaṅ pr̥thivīmaṇḍala, saṅ makatakuraṅ dikvidik, saṅ makaśirah ākāśa, saṅ makamūrti hulun, saṅ makavak vatək hyaṅ kabeh, saṅ makamataṅ candrāditya, saṅ makatejaṅ bahni, saṅ makosvasaṅ aṅin, saṅ makarudhiraṅ āpah, saṅ makataliṅaśvinodeva, saṅ makaliḍah bhaṭṭārī sarasvatī.
kita ya tah bhaṭṭāra padmanābha, saṅ pinakādideva devaniṅ prajāpati.
kamu hyaṅ viṣṇu, tiṅhalana ta saṅhulun kabeh, manastuty amūjā ri kita, apan kita viśeṣaniṅ maheśvara jagatkāraṇa, ikin vənaṅ ṅhulun magave bhuvana, asih ra hadyan saṅhulun mara hetu nika; an sukhaṅ vatək devatā, nirbhaya tekiṅ pr̥thivītala, prabhāva hyaṅ mami marika.
mataṅ yan, sājñā bhaṭṭāra, saṅ konaṅunaṅ alarisni matanta, saṅ amr̥ddhyakəna yaduvaṅśa, t aṅjanma ta kita huvus, makadona pagəhaniṅ sarvadharma, mvaṅ patyaniṅ vatək daitya dānava. kita tah rumakṣāṅ jagattraya, vibhajyanta śarīranta, makavvaṅsanaka baladeva, makanakaṅ
kita pinakāśrayaniṅ sarvabhāva, kita vənaṅ magave varānugraha, apan kitādimadhyānta, kita pinakayoga, kita pinakasetuniṅ jagat. ya ta hetuniṅ apintakasih i ri kita. tan eṅət karika hyaṅ mami, alah maraṅ daitya dānava rākṣasa təkapta riṅ raṇa; dadya ta yat təmahana mānuṣa ghorakarmāgave pralayaniṅ rat ika, ya ta pəjahananta makasahāya saṅ hyaṅ nara. t aṅutpatti tosən riṅ mahītala. saṅkṣepanya:
saṅ hyaṅ naranārāyaṇa ta pvāṅdulura mañjanma mānuṣa, saṅ anādi sinaṅgah viśeṣaniṅ r̥ṣi, saṅ adbhūta mahāprabhāva, sabarinyan padulura sira, tan hana juga vənaṅ mapaga vīryapratāpanira kalih, yadyapin devatā tuvi, yaya juga tan paṅgaritanya mātra tuvi təkapta. paramārthanya: asiṅ bāsudeva jəmah, tan kasampayana deniṅ vatək devatā, kevala pūjān saṅaskaran deniṅ kadi kami, apan viṣṇvavatāra ṅaran ika. kimuta yan maṅke?
yadyapin huvus aṅajya brahmāmantra tikaṅ vvaṅ yan pramāda buddhinya, mogha ta yāvalepa ri vəkaniṅ basudeva, sākṣāt vvaṅ adhama ṅaran ika, mari sinaṅgaḥ mahāpavitra. kumva ta rasani vuvusniṅ hulun kamu hyaṅ viṣṇu. hayva sinalahāśa pintakasih samhulun.
an maṅkana paṅañjali bhaṭṭāra brahmā, hinayvan ta rakva de bhaṭṭāra viṣṇu, inastuṅkarakən prayavākyanira. agiraṅ tāmbəkniṅ vatək hyaṅ mvaṅ vatək r̥ṣi, an kr̥tānugraha bhaṭṭāra brahmā. kapva mantuk ri sthānanira sovaṅ-sovaṅ, ṅuniveh bhaṭṭāra brahmā, ḍataṅ riṅ brahmapada.
ndah maṅkana ta rasa nikaṅ ginoṣṭhi saṅ vatək siddharṣi, umarṇana katattvan saṅ kr̥ṣṇan viṣṇujanma.
sapa ta sirādiniṅ paṇḍita majar i riku, svantahankva liṅanta, majara ta kami:
bhagavān rāmaparaśu, bhagavān mārkaṇḍeya, bhagavān vyāsa, bhagavān nārada, sira ta prasiddha paṅrəṅə̄n mami rikaṅ viṣṇujanmasaṅkathā. tatan vvaṅ baribari sira kabeh, paḍa viśeṣaniṅ vruh maṅaji, enak dituhuniṅ maṅrəṅə̄. tan maṅkenya juga mara kita vinarah, kapva taṅguh mara saṅ vatək mahāmuni ri kita ri kana, muhuti kitāpraṅa lavan ikaṅ pāṇḍava, kālaniṅ udyogacarita; paḍa sirāmratiṣedha kitan harəpakənaṅ kr̥ṣṇa riṅ raṇa. kunaṅ pva kitan kavatək deniṅ karākṣasajanmanta, sinaput iṅ rajaḥ tamaḥ, yeka hetunta tan papahiḍəp riṅ vākyayukti. ndat putus taṅ ujar mapañjaṅ.
riṅ kapana tikaṅ pāṇḍava tan jaya riṅ raṇa, apan ikaṅ kr̥ṣṇa hana pinakāśrayan. kamāhātmyan ikaṅ kr̥ṣṇa cinarita, lvir apuṅkas pva təkapniṅ marṇanani viṣṇuparākrama. supyantahankva liṅanta. muvah vistarakəna təkapniṅ majarajara, yaya varavarah bhagavān mārkaṇḍeya iki tan vaneh. kumva de nirāṅuktakən vuvus:
ikaṅ bhūta tigaṅ siki, āpya, bāyu, teja, ya tika tapvan sinākṣākr̥takən.
katon pva ya maṅkana de bhaṭṭāra viṣṇu, lavan ikaṅ pr̥thivī tapvan hana.
magave ta sira yoganidrā rikaṅ vve, toyamaya tekaṅ sarvadevatā, maturu pva sira muvah.
mijil taṅ teja saṅke tutuk.
kunaṅ ikaṅ bāyu, yeka mijil ry usvasa niruṅnira vəkasan. mijil tan vatək devatā saha lavan r̥ṣigaṇa saṅke yoganira ika kabeh. sira ta pramāṇe sahala-hayunikaṅ rat kabeh; sira gumave patinya lavan huripnya. sira tā
mataṅnyan saṅ madhusūdana panəlah saṅ vatək r̥ṣi ri sira.
matəmahan pva sira və̄k magə̄ṅ, kālaniṅ liṅgodbhavacarita, lavan matəmahan narasiṅha, kālaniṅ hiraṇyakaśipuvadha.
nahan ta hetunira maṅaran trivikrama. an maṅkana mijil taṅ caturjanma təkapnira, kramanya:
ndya taṅ vvaṅ vənaṅ amapaga rasika riṅ raṇa? kunaṅ yan kadi kaṅ ujar ṅuni pih, yan upasantvan saṅ pāṇḍava denta, nora kapatin umintur i kita, dharmāhayu juga paṅguhənta.
tatan pasahur mahārāja duryodhana; heva cañcalomiṅe juga, apayapan tan paṅhephepi kaharṣajan, vikaṅ sakojar de bhagavān bhīṣma. ya ta mataṅnyan maṅkat makahavan kabhimānan ira, mantuk riṅ svaveśmanira, təkāguliṅan iṅ śayana.
ri luṅha nikaṅ kuləm, tatas ikaṅ timirāṇḍakāra, kapiṅ limaniṅ laga niyatanya, aṅisuki ta saṅ korava mijil iṅ praṅ, makagraśekhara bhagavān devabrata. tumuluy aṅdani tiṅkah iṅ caturaṅgabala. makarabyūha dinaməlnira, paṅuddeśa ḍaṅ hyaṅ droṇa. katon ta saṅ koravāgave byūha, sənaha ta saṅ pāṇḍavānitah tataniṅ bala. śyenabyūha ṅaran ikaṅ ginavenira byūha, kadi həlarniṅ həlaṅ səḍəṅ mibər kramanya: saṅ bhīmasena pinakapatuk nikaṅ śyena; saṅ śikhaṇḍi mvaṅ saṅ dhr̥ṣṭadyumna pinakamata kanan keri; kunaṅ saṅ sātyaki, sira ta prasiddha pinakataṇḍas; saṅ arjuna pinakatəṅgək; mahārāja drupada pinakalahuyaṅ ri kivan; mahārāja virāṭa pinakadvi i təṅən; saṅ pañcakumāra mvaṅ saṅ abhimanyu pinakaiku nikaṅ
təṅahṅ ve pvekaṅ kāla, mogha ta cañcala vimba saṅ hyaṅ āditya, i rika ta yan paḍa balakṣaya saṅ korava pāṇḍava, tatan pinira kvehni lvaṅ nikaṅ gaja ratha padāti turaṅgabala, āstām tekaṅ paḍa
te hatā nyapatan bhūmau bajrabhagnā iva drumāḥ,
pira ta sāranyan anvam ikaṅ rājaputra? pəjah ta ya kabeh, kadi kayu tiniban bajrāśani kahiḍəpanya. ri katon ikaṅ anak pəjah tan paśeṣa, krodha ta saṅ yayah. mapulih umasə̄ mahārāja bhūriśrava. kunaṅ tapan paḍāstra kuśala, paḍa vidagdheṅ kalāghavan. tatan hana sor iṅ pratāpa ṅaranya. vruh pva saṅ vr̥kodaran ardhāṅhel saṅ sātyaki, sinuṅsuṅnira ta saṅ sātyaki riṅ ratha. kinon ira mundura mababababa; sira ta gumantyāṅlaga mahārāja bhūriśrava; maṅkanābhiprāyanira. kunaṅ tapan prayatnānak mahārāja bhūriśrava, rājaputra pituṅ siki. ya ta manekakən riṅ ratha ri saṅ yayah, atəhər alayu mundur tan pamputamputan. bhagavān bhīṣma juga sanyasa matəmva muvah lavan saṅ arjuna, vahu miṅgut dhvajanira, añarola ginəṅnira. kunaṅ tapan sumurup saṅ hyaṅ āditya, mahəthətan iṅ astaparvata, tan hana sakṣiniṅ apraṅa. aṅənaṅən saṅ malaga kalih maṅkana, kapva ta sira paḍa mantuk iṅ kuṭa. tatan tulus rasa nikaṅ laga. tapva matəlasan aṅgegə̄ sañjata sakveh nikaṅ balapeka sāmānya.
kadi kapuk kabvaṅ deniṅ ghūrṇitānila.
maṅkana vadva saṅ korava, syuh jarjarita deni sañjata saṅ arjuna. ya ta mataṅnyan vulaṅun aputəran ṅkane təṅahniṅ palagan, kadi yuvatī səḍəṅ kāmātura. i rikan harṣaṅənaṅən saṅ dhr̥ṣṭadyumna; marək umaṅsə̄ sira. matakvan pva sire paran saṅ vr̥kodara. majar ta sārathinira ri paran i saṅ tuhanya:
panambah hulun, tan vantən saṅ ārya bhīmasena, luṅhādyus i rikaṅ korava kaṅkən tasika. pinakahulun kinon irāṅantya matuṅgva ratha. nda honya ta sirāmutər gadā, sumak byūha saṅ korava. bāhulya katamana takut sānak anila mātra.
maṅkana pajar nikaṅ sārathi si viśoka. alayu ta saṅ dhr̥ṣṭadyumna, mamavakən saṅ bhīma ratha. apa ta lvirnyan dhvas pariksirna sakaṅsə̄ denira kalih? nora vənaṅ mulat ṅaranya. təkvan pva sañjata saṅ dhr̥ṣṭadyumna, pramohanāstra ṅaranya, hru vənaṅ maṅhilaṅakən tutur.
saḍataṅ mahārāja duryodhana riṅ kuṭa, abaṅ kadi rinantag avaknira deniṅ rah; ndatan vuruṅ ikaṅ citta lohita riṅ ati, maṅənaṅən ri lvirniṅ praṅ nirār kadi kasiṅhitan prabhāva. matakvan ta sire bhagavān bhīṣma, liṅ nira: sojarni kaki saṅhulun bhagavān gaṅgasuta! taham subaddhani de ra hadyan saṅhulun magave byūhalakṣaṇa, tathāpi ya vinuk deniṅ bhīmasena,n arana patikān tan pasāra. ya tika maṅdadyakən manastāpa krodha riṅ pinakahulun, sabarinyan kaṅənaṅən pakṣapātaniṅ bhuvana; mogha sor juga titihniṅ korava riṅ raṇa. ndo kasihana ta saṅhulun kabeh patayaśan təməntəmən, samārganiṅ korava mañjayakəna rikaṅ pāṇḍava. ika pajara ra hadyan saṅhulun riṅ pinakahulun.
yadyan ikiṅ trailokyamaṇḍala tuvi, yaya ika gəsaṅanya de mami, nda kahinya ika musuhta, apa ta kasaṅśayan tak jayakəna ya? an umatiti təkap mami mojar, lvir akusara dahat riṅ kavijayan. kumva juga təkvan anta i rike sabuddhi mami, si tak mithyāku k kiṅkiṅ sakahayvakənanta. kaliṅan iki vuvusku:
ikaṅ pāṇḍavālaha təkap mami, ṅhulun kunaṅ kaparājaya təkapnya. hiṅanya ta kva tan kvāṅənaṅənkv ika. ndakənəb tikuṅ krodha riko hatinta.
an maṅkana de bhagavān bhīṣmāgave vākya samprīti, lvir ahəbaṅhəbaṅ ta manastāpa mahārāja duryodhana.
i rikaṅ sakatambe mesuk, ri kapiṅ pitu nikaṅ laga, nirmala brəsih ikaṅ kāla ri samaṅkana, luməkas ta bhagavān bhīṣmāṅdani byūha. maṇḍalabyūha ṅaran ikaṅ dinaməlnira. samabhāga kaduman ikaṅ caturaṅgabala, vineh paripūrṇa ri sañjata lavan vatək yodha. kumva ta kramanya:
tan salah pyahniṅ śaṅkha rājaputra təkap nikaṅ hru. pəjah ri harəp saṅ yayah. katrəsan manah mahārāja virāṭa. mataṅnyar lumpat muṅsir kahanan mahārāja yudhiṣṭhira. ṅka ta yan katon kapratisenān saṅ vr̥kodara. tan aṅga manona giraṅniṅ musuh, aṅrəmuk aṅraməs añūrṇa riṅ lohitavadana;
kadi taṅan iṅ mr̥tyu maṅgəgə̄ ḍəṇḍa pva katonan ira. apa ta lvirnyan nissāra śataśīrṇan koravabala? nora tan śūra vīra mahāprabhāva tikaṅ surakṣa ṅkana, tathāpi mogha norāṅgarit mātra ṅaranya deni kakṣatriyan saṅ pāṇḍava.
i rikaṅ kāla sore pva ya ta tumuṅgaṅ parvata saṅ hyaṅ sūrya. akon ta mundura mahārāja duryodhana. i rika ta yan bhīṣaṇa karəsrəs lvir nikaṅ palagan.
ghūrṇita tikaṅ rudhiramahānadī, maryak malun atrigañca ususniṅ kuṇapa, hibəkan deniṅ śr̥gālasaṅgya; alivəran tekaṅ bhūta piśācāmaṅan śavāṅinum rah, svaviśāta tan hana keraṅnya, apan tan hana kari sakveh saṅ malaga. kapva mantuk sira kabeh. paḍa ḍataṅ ri kuvunira sovaṅ-sovaṅ aṅinum agoṣṭhy abatabata, kapva mukti bhoganiṅ kavīrapuruṣan, tuməke senayamayamniṅ səḍəṅ maṅharəpakən svarga lavan yaśa.
i rikaṅ sakatambe mesuk, təlas lalu laku nikaṅ rātri təkap saṅ koravapāṇḍava, mijil ta sira muvah iṅ palagan, riṅ kapiṅ vvaluniṅ samara. kapva təlas sannāha riṅ balakośavāhana ṅka ta mahārāja duryodhanan paṅāpyāyana byūha. bhagavān bhīṣma sirānitah anata caturaṅgabala; sākṣāt sāgara katiṅhalanyaṅ byūha, ri denyan atisaṅkaṭa durgevəh linagan. kumva ta deniṅ maniṅkah, baṅun samudra: bhagavān bhīṣma pinakapaṅhulu muṅgv i harəp, iniriṅ deniṅ vatək mālava, dākṣiṇātya, āvantya. ri təlas nika tumut ta ḍaṅ hyaṅ droṇa makaparivr̥taṅ pulinda, dārada, kṣudraka, mallava. tumut mahārāja bhagadatta, makasahāyaṅ magadha, piśāca mvaṅ sakaśeṣaniṅ vatək kaliṅa mahāpuruṣa. ri təlas nika tumut mahārāja vr̥hadbala
maṅkana liṅ mahārāja duryodhana. sumahur bhagavān bhīṣma, liṅ nira: sojarni tanayan mami mahārāja kurupati! apa kunaṅ liṅa mami? təlas mapūrva saṅketa mataṅ ṅhulun lavan kita ri tan dadi mami suruda riṅ palagan. apa pva tan pati kaṅ bhīmasena? svantahankva liṅanta. at rəṅə̄ ta vuvus mami denta laki.
ikaṅ vr̥kodara ṅaranya, vruh mara kita, yan mahātiśaya
maṅkana sahur bhagavān bhīṣma, i rika ta saṅ ārya śakunin sahoddhata pracaṇḍa rabhasomasə̄ manīrṇakən sañjata, makapaṅharəp vvaṅ sanak rasika nəm aṅ siki, makanāmāṅgaja, gavākṣa, vrṣaka, ..., vartajava, śubha; ya tika marampak lavan vadvanya. kapva tikāyudha kuśala, pinaṇḍite śālihotra, prasiddha sinobhāgya riṅ gāndhāradeśa. pamukniṅ tuṅgal prāṇanya, ya tikāṅhalahala tan paveh maləsa, bəntar rəbah sapaṅharəp saṅ pāṇḍava, sakvehnya vīrayodha, pariksirnananaṅ caturaṅgabala; tambis kesisan saṅ arjuna, kanyatan hanānaknira ṅaran irāvata, patəmvan ira lavan nāginī, putu saṅ nāgarāja maṅaran airāvata, hañar təka saṅkeṅ svarga. tatan pahiṅan kvehni vadvanya, kudātiśaya tikaṅ kinvehakənya, kadi haṅsānon tasik katonanyan təka ri təṅahniṅ samara, ghūrṇita paṅhriknya tan pantara. ya tāmapag vuk nikaṅ rājaputra nəm aṅ siki subalātmaja, apagut avantah silih tətək silih arug ta yāpan paḍa mahāśūra. prayatna tekaṅ airāvata, an inambulan mindər aśrama lavan kudanyātəhər aṅləpasakən sañjata. ndatan kavismayan rinəbut rinaməs riṅ sarvāstra.
ya ta mataṅnyan jarjarita śarīra nikaṅ dyah irāvān, kadi rinantaga deniṅ rah, kadi liman inum inaṅkuśan. saṅka ri krodha nikaṅ nāgavaṅśa, ya ta mataṅnyan pamanah riṅ pramohanāstra māyā. ya ta mataṅnyan vismr̥ti vulaṅun tikaṅ rājaputra nəm aṅ siki, silih praṅ lavan hambanya. prayatna tārya śakuni, matakut i palvaṅan iṅ saṅ antən salah siki. ya ta mataṅnyan pasārāməniṅ khaḍga, umavantən pratāpa nikaṅ dyah dhanañjayātmaja. bhavisyātutur
pəjah taṅ ṣaṭrājaputra tan pasāra. aṅhiṅ ikaṅ dyah vr̥ṣaka tan ilu pəjah, malayvakən sakitnya. sapəjah nikaṅ rājaputra subalaputra, krodha ta mahārāja duryodhana. sinambenira taṅ rākṣasāryaśr̥ṅgi, gotra nikaṅ rākṣasa bala, liṅ nira: ayay saṅ rākṣasāryaśr̥ṅgi, papagakən śakti nikaṅ pārthasuta! kadi tat pūrvavairi lavan ikaṅ bhīmasena. vijilakən karākṣasanyu, māyākriyā ikaṅ pasaṅənyu; ndah bvat hayva hinəbaṅhəbaṅ ikaṅ yuvā nāgavaṅśa!
an maṅkana paṅuddeśani mahārāja duryodhana. yekan maṅsə̄ ikaṅ rākṣasa śr̥ṅgi saha kātarani rūpanya mvaṅ krūranya, katatakut i sañjatanya. ndatan tinaha pinarəṅan saṅsə̄nya de nikaṅ pārthasuta. i rika ta yan pamasaṅ māyāyudha ikaṅ rākṣasa śr̥ṅgi. nānāvidha lvir nikaṅ rākṣasānuṅgaṅ iṅ kuda, umiriṅ pamuknya, tatan pahiṅan kadbhutani sañjatanya, apayapan paḍa vruh iṅ māyāsamara, paḍa vidagdha riṅ jutīndrajāla, tovin mahāśakti.
ya ta mataṅnyan kapvāsahāya hilaṅ tan pasāra, pratidvandvātuṅgatuṅgalan juga tan ora mundur, kadi patəmuniṅ daitya vrətta lavan saṅ hyaṅ indra. kachidra tekaṅ rākṣasāryaśr̥ṅgi, sinavat ta larasnya riṅ khaḍga de nikaṅ dyah irāvān. ya tikan tugəl apalima təke hrunya. sahilaṅniṅ larasnya
məsat ta ya riṅ ākāśa. ndan tinut ta ya de saṅ nāginīsuta.
ri samaṅkananya ri sakṣaṇa pəjah tekaṅ rākṣasāryaśr̥ṅgi de nikaṅ dyah irāvan, tugəltugəl apasatus de nikaṅ khaḍga. tathāpi muvah ta yāsarīra. muvah aṅgəgə̄ śaravaradaṇḍa, muvah tinutuh riṅ paraśvadha təkap saṅ nāginīsuta;
kadi kayu vinaduṅ lvirnyan tugəl tiba tan pasāra. muvah mahurip ta yāsalin rūpādbhuta, muvah umiṅsor ta ya mareṅ papraṅan. tinut atah de saṅ nāginīputra. i rika ta sirār pamasaṅ tejorāśi, surudnira saṅke kanāgavaṅśan.
mijil ta ya suprakāśa parimaṇḍa matəmahan nāganiyuta sahaśraniyuta. ya tāṅəmbulīrikaṅ rākṣasāryaśr̥ṅgi, vyāmoha ta ya tan vruh i paraṇanya. ya ta mataṅnyan patəmahan garuḍa krūrarūpa,
pinaṅanya viniśīrṇakənya tikaṅ nāga tejomaya. katuluyan tekaṅ dyah irāvān, apan milu matəmahan nāgarūpa.
ri pəjah nikaṅ dyah irāvān de nikaṅ rākṣasāryaśr̥ṅgi, krodha ta saṅ dhanañjaya. ya ta mataṅnyan pariksirnakən ira gajah saṅ korava, lavan ikaṅ rākṣasāməjahi ri putra ṅuni, ya ta tinutakən iṅ śaravarāstra. yekāṅsə̄ saṅ koravabala kabeh, sumahab sahinatyan inutthāpanakən riṅ samara. kr̥pa, śalya, bhūriśrava, droṇāsvatthāma, viviṅśati, vr̥hadbala, āvantyarāja, makādi bhagavān bhīṣma, parəṅ anəmbuly aṅləpasakən sañjata. savetni krodha saṅ vr̥kodara,
hana ta mahārāja nīla ṅaran ira, ratu ry anūpanagara, mitra priya saṅ vr̥kodara. sira tāsəṅhit tumon saṅ pavanasutan kinabehan. maṅsə̄ ta sira, saṅ droṇaputra dinunuṅnira. enak paraṅkitniṅ papraṅnira, kadi patəmuniṅ daitya pracinti lavan saṅ hyaṅ indra. ndan lvir kasiṅhitan prabhāva saṅ droṇaputra. kasambi bāhunira. kunaṅ pva deniṅ kavaicitryan, maləs ta sirāmanah iṅ saptabahlaṭa.
kaparah ta ḍaḍa mahārāja nīla, mūrchita kaləṅgak ry adhaniṅ ratha. i rika ta yan ḍataṅ saṅ ghaṭotkaca, mapulihakən mahārāja nīla. vatək rākṣasa krūra pinakaparivr̥tanira, təkvan mara pan amasaṅ māyāsamara. ya tāmuhara vulaṅun iṅ vatək korava. avərəg ta yālayv asasaran, tan vruh i parananya, apan katon tugəl rovaṅnya denya.
kabuñcaṅ kavalik ikaṅ manuṅgaṅ iṅ ratha, katiba lavan liman ikaṅ manuṅgaṅ iṅ gajah, təkeṅ makuda kabvaṅ lavan kudanya. tatan hanāṅucap maluyāpraṅa ṅaranya, trāsālayu mulih muṅsi kuṭanya juga sahananya. atyanta de bhagavān bhīṣmātaṅguh akon maluyāpraṅa. ndatan pamisiṅgih kədə̄ girigirin sakveh nikaṅ koravabala. təkvan apan meh sumurupa saṅ hyaṅ āditya, kady atakut i pasiṅhanāda saṅ bhīmasenatanaya, aluvəran tekaṅ praṅ vəkasan, araryan avirāma saṅ pāṇḍava.
i rikaṅ sandhyākāla, akveh ikaṅ vvaṅ anaṅis asambat, i rika ta mahārāja duryodhanan pare kahanan bhagavān bhīṣma, sādarāṅabhivādātañataña, marṇana parākrama nikaṅ dyah ghaṭotkaca, liṅ nira: sojar bhagavān kaki, ṅhulun makāśraya ra hadyan saṅhulun maṅke, səḍəṅ maṅharəp samara, kadi rūpa nikaṅ pāṇḍava, an pakāśrayan kr̥ṣṇa. tatan hana sandehani ṅhulun, apan maṅgalya vvaṅ mahāpuruṣa, tovin paripūrṇa tekaṅ caturaṅgabala, sakṣohiṇī parimaṇḍalani pvaṅkulun. ri samaṅkananyan paṅīrṇa balakośavāhana. nda aparan ta hetu nikan trāsālayu tan pamyatiṅ ghaṭotkaca? ya tikāṅdadyakən saṅśaye hatiniṅ pinakaṅhulun.
tanaya mami mahārāja duryodhana, tan salah kəta vikalpani bapaṅku. kumva ta saṅkṣepa nike vuvus mami:
at rakṣa juga śarīranta, salavas nikeṅ raṇakriyā, hayva vadā yāṅicchā riṅ sapolah, apayapan tan vvaṅ baribari ika lavantāṅayu laga; dharmarāja dharmamūrti, mahadurgama gatinyan linavan. kumva ta deyaniṅ mataṇḍiṅa: kita ta pveriṅən mami kabeh, an laganan bhīmārjuna, nakula sahadeva, makādi yudhiṣṭhira. sira ta kabeh ṅaranya, samaṅke lvirnya ri hiḍəp mami, ḍaṅ hyaṅ droṇa, kr̥pācārya, aśvatthāma, kr̥tavarma, śalya, somadatta, vikarṇa, karuhun kakinta, kunaṅ vvaṅ sanakta kabeh, makādi duḥśāsana, rasika ta lumagaṅ ghaṭotkaca. yapvan tan kavənaṅ deniṅ samaṅkana, nda nihan mahārāja bhagadatta. tan apama rasika,
sākṣāt kadi hyaṅ indra mara sira yāvat iṅ raṇa. tan saṅgahən matukəl matiki təkapni ṅhulun. ndo kasihana
ndat patīkaṅ rākṣasendra ghaṭotkaca!
tan vihaṅ mahārāja bhagadatta. maṅsə̄ ta sira, umujuṅ kahanan i saṅ pāṇḍava, makavāhanaṅ liman supratīka. asaṅkhya ya pramāṇa nikaṅ sañjata luməpas təkapnira.
kadi bāyubajra ri kālaniṅ mahāpralaya katonan ira. tatan hana pāṇḍavabalāsāra təkapnira. kumimpəl alulunan ri saṅ bhīmasena.
kadi valulaṅ tinibakən iṅ apuy pakatonanya. yekan taṇḍaṅ mahārāja kṣatradeva, saṅ ratu riṅ darśanapura, mapagakən mahārāja bhagadatta, prottuṅga manuṅgaṅ riṅ mattamataṅga. sahasāmanahakən varṣasāyaka. apa ta lvirnyan śata jarjarita kumbhani liman mahārāja bhagadatta? muñcar rahnyāsannikarṣa lavan medanya. maṅkin asəṅhit mahārāja bhagadatta, maləs aṅləpasakən tomara mahākrūra. maṅgaluṅgaṅ tanəmnya ri kumbhaniṅ liman mahārāja kṣatradeva. aṅhiṅ ta ya təhər aṅuliṅ malayu tan paṅkusaṅkusan. kadīnambahakən ikaṅ pāṇḍavabala təkapnya. krodha tekaṅ ghaṭotkaca, bhīṣaṇābaṅ tikaṅ mata. capalāṅləpasakən tīkṣṇatriśūlāyudha. kumbha nikaṅ liman supratīka tinəṇḍasnira. viṣphuliṅgāṅarabarab dilahnyan ləpas saṅke taṅan saṅ bhīmaputra. prayatna ta mahārāja bhagadatta. ardhacandrasāyaka panuṅsuṅnira riṅ tīkṣṇatriśula.
sivak ta yāparva, tumiba riṅ ləmah. maṅkin ujjvala dilah niran krodha saṅ hiḍimbātmaja. muvah aṅuṇḍa lipuṅ prajvalitāgni, dumuka ḍaḍa mahārāja bhagadattābhiprāya
haləp kady ākāśa kahibəkan grahanakṣatra juga lvir nikaṅ samarabhūmi ri vəkasan.
an maṅkana lvir nikaṅ laga. kapvāṅlih anana nissāra gati saṅ vatək vīrapuruṣa, təkvan ikaṅ kuləm sampun təka, bhīṣaṇa saput nikaṅ timirasaṅghāta, tatan katon savayava nikaṅ raṇāṅgana. ghinoṣaṇan tikaṅ senāpratisenā mantuka; kapva paḍa ḍataṅ riṅ kuṭa saṅ korava pāṇḍava.
saḍataṅ mahārāja duryodhana riṅ svaveśmanira, mahəm malapkəna sira lavan saṅ karṇa, śakuni, duḥśāsana. kalahan saṅ pāṇḍava riṅ raṇa ikaṅ prasiddha ginoṣṭhinira. mojar ta mahārāja duryodhana, liṅ nira: sojar ra hadyan saṅhulun kita katiga. huniṅan tiki patañani ṅhulun i ri kita katrīṇi. tatan saṅgahən punarvācya matikin sarisari pinajarakən gə̄ṅniṅ kaśaktin ri bhagavān bhīṣma, ḍaṅ hyaṅ droṇa, kr̥pācārya mvaṅ mahārāja śalya, aśvatthāma, bhagadatta, bhūriśrava, ndatan hana juga vənaṅ mapag vīrya nikaṅ pāṇḍava riṅ raṇa.
ya tika tan vruh ṅhulun ri kāraṇanya.
ḍuh sājñā haji! tan saṅgahən asaṅgatapralāpa iki sahur patik haji. hayva juga ra hadyan saṅhulun sandeha prapañca. patik hajīkiṅ maṅaran karṇa tambana kahr̥tśalya parameśvara, yan apa, yan kva təkap haji magave nayopāyanīti.
vehən pva bhīṣma tiṅgala riṅ raṇakriyā usənusən, marapvan ṅhulun juga makolih ikaṅ pāṇḍava saha pininaṅnya ratu sāmanta. tan eṅət karika parameśvara:
ika saṅ bhīṣma ṅaranya, sadākāla kəta rasika yan atiśayāsih rasika riṅ pāṇḍava. riṅ kapana tikin vənaṅa məjahanaṅ pāṇḍava riṅ raṇa? kaliṅanya: agə̄ṅ kapakṣapātan rasika riṅ pāṇḍava. kunaṅ pva deya ri hiḍəp patik haji, lumampaha juga parameśvara, mara ri bhagavān bhīṣma, kumona matəlasana maṅgamel sañjata, marapvan patik haji luməkas makayaśa hurip nikaṅ pāṇḍava.
aum aum bhāgya ta yan maṅkana. kumva juga deni ṅhulun. to karihən i ṅhulun ta pva bhagavān bhīṣma rumuhun. yan kāyvana rakva sadayanta ike, hatur marahajəṅ nike. ndah lumampaha saṅhulun maṅke.
luṅha mahārāja duryodhana, mare kahanan bhagavān bhīṣma, iniriṅ denyārinira, makādin duḥśāsana. tan asove riṅ havan, ḍataṅ ta sire kahanan bhagavān bhīṣma. təkānambah aṅabhivādāgave kāruṇyavacana, lili nira: sojarni kaki saṅhulun. iki mataṅnyan ḍataṅ ra putu saṅ mahārṣi, musap pādadvaya saṅ paṇḍita. gumə̄ṅ harəp sih ra hadyan saṅhulun. kadi kaṅ ujar lagi rasa nike taṅisniṅ pinakahulun, an kaki sinārabhāran sārabhūta makolihaṅ lima sanak, həntyakəna sakulavandhumitranya kabeh.
kumva saṅsipta niki vuvusniṅ pinakahulun: yan tan hana siha ra hadyan saṅhulun riṅ pinakahulun, makanimitta ilikni kakini ṅhulun riṅ korava, athavā deni kamandabhāgyan saṅhulun karika, kasulakəna de ra hadyan saṅhulun, ikaṅ pāṇḍavānuṅ ilvana de ra hadyan saṅhulun, kunaṅ ikaṅ puṇyadharma saṅ mahārṣi, pvaṅkulun karṇānumatan ra hadyan saṅhulun umijileṅ raṇa, mintonakəna gə̄ṅni sih pvaṅkulun riṅ pinakahulun riṅ korava. təlas maku makolihaṅ pāṇḍava saha vandhumitranya kabeh. ndan yan paṅənoha ri citta ra hadyan saṅhulun vita ya.
an maṅkana liṅ mahārāja duryodhana. alarāsəkəl ta hr̥daya bhagavān bhīṣma. humənəṅ sira tumuṅkul, maṅənaṅən i pajar mahārāja duryodhana; bhaviṣyākəcap osah aṅəṭṭahasa sira, atəhər tuməṅhakən vulatnira, abaṅ matanira savetniṅ krodha. vəkasan mojar ta sira, məṅgəp samasāntvavacana vuvus nira; liṅ nira: sojarni tanaya mami mahārāja duryodhana, atyanta səkəlni hati mami de nika vuvusta. apa hetuniṅ maṅənakən vuyuṅ maṅkana? kumva kaliṅan iki vacana mami: atyanta mara de mamy amrihakən kita. kunaṅ pva deni kaśaktin iṅ pāṇḍava, nihan kamisiṅgih tan paṅgarit mātra. hana mara panonanta, təlas maraṅ phalguṇa magavayāgnitarpaṇa ri kālaniṅ khāṇḍavavanadahana, huvus mata yāpraṅ lavan bhaṭṭāra kirātarūpa, saṅ jñāpaka riṅ mahāprabhāva ṅaran ika. nihan ta vaneh: kālaniṅ gograhaṇacarita, barīnalapan takuraṅ mara kita kabeh təkapnya, kaliṅanya:
syapa ta vənaṅ malahakənaṅ pāṇḍava riṅ raṇ? kadyāpuṅguṅ juga kita ri hiḍəpku. anumāteki vuvusku:
ikaṅ vvaṅ yan meh matya, mas juga panonya riṅ kayukayu. ndah maṅkana ta kitaṅ duryodhana manko. haləpa meh maṅavaśā ta kunaṅ ikaṅ mr̥tyu ri kamu, mataṅnyan viparīta dahat panonyu i rikaṅ gati maṅke. tan səṅgahən matakv aṅḍuḍuk ajro. kita mara prasiddhāgave tukar ṅuni lavan ikaṅ pāṇḍava. kitātah lumagā yāpraṅa maṅke vih. ṅke ta kita k tona kasiṅhapuruṣanta. kunaṅ aku, ikaṅ somakapāñcālādirāja juga lavanaṅkva, denya k pilihpalah lavan ika, ika tatan śikhaṇḍi athavā kanyā, apan huvus samayaṅku ṅuni, ikaṅ tan dady asannikarṣa lavan strī pumān, yadyapi puṇyakənanya huripnya kəta ya tuvi, tathāpi tan patyana juga ya ikaṅ śikhaṇḍi. laku t antuk huvus, pahenak turunta! sakatambe aku k ləkasāpraṅa, ika ta deyaṅkvālaga:
salavasniṅ pr̥thivī pva, samaṅkana ta lavasa nikaṅ vvaṅ mucap i ləkasaṅkva riṅ raṇa, i vruhanta!
lvir kavaṅhəl citta mahārāja duryodhana, deni vuyuṅ bhagavān devabrata. manambah ta mahārāja duryodhanātəhər mantuk iṅ svaveśmanira. i rikaṅ sakatambe mesuk, i rikaṅ vaṅuṇḍahināgə̄ṅ, ri kapiṅ saṅaniṅ laga, avuṅu ta mahārāja kurupati, kumon i saṅ duḥśāsanāṅhyasana ratha, liṅ nira: antən i ṅhulun saṅ duḥśāsana, at saṅkəpakən pakəkəs nikaṅ ratha, ikaṅ samāpakəna uṅgvana bhagavān bhīṣman papraṅa məne.
makaphalā sukānta marikan karakṣa sira. sukānta ṅaranya:
ri vənaṅa niroməjahanaṅ pāṇḍava riṅ raṇa. hayva ta sira vineh umarəpakənaṅ śikhaṇḍi. huvus vruh mara kite
tan vihaṅ ikaṅ duḥśāsana ri pakon mahārāja duryodhana; lumampah umijil mareṅ papraṅan, makapaṅhulu mahārṣi bhīṣma. katon pva bhagavān bhīṣma de saṅ arjuna, kinon ira ta saṅ dhr̥ṣṭadyumna, śikhaṇḍi tan kadoha, ṅuniveh ikaṅ dyah abhimanyu.
atha ri ḍataṅ bhagavān bhīṣma ri təṅah iṅ kurukṣetra, maṅdani ta sira tiṅkahniṅ vadva. sarvatobhadra ṅaran ikaṅ byūha dinaməlnira. ḍaṅ hyaṅ kr̥pācārya, kr̥tavarma, śakuni lavan ratu riṅ kāmboja, sudakṣiṇa, vaiśya, makapugəran ta bhagavān devabrata, samaṅkana saṅ pinakamukha nikaṅ byūha sarvatobhadra, mvaṅ sakveh saṅ koravasuta. kunaṅ pinakalambuṅ kanan, ḍaṅ hyaṅ droṇa, bhūriśrava, śalya, bhagadatta. yapvan pinakalambuṅ keri, āvantya, somadatta, jayadratha, saṅ āśvatthāma kunaṅ pinakamadhya nikaṅ byūha, mahārāja duryodhana, makaparivāraṅ vatək trigarta. yapvan ikaṅ pinakaburit, śrūtayuḥm mvaṅ alambuṣa. nahan ta krama nikaṅ byūha ri saṅ korava. maṅkana tah saṅ pāṇḍava, sakramani byūha saṅ korava dinaməlnira. vinibhāga sakvehniṅ mahātiśaya śaktinira. mahārāja yudhiṣṭhira, saṅ bhīmasena, saṅ arjuna, nakula sahadeva, śikhaṇḍi, sātyaki, ghaṭotkaca, abhimanyu, mahārāja drupada, kapva ya tākaya. yathānurūpa de nirātiṅkah sovansovaṅ. samasama pratihata lvir nikaṅ laga, apan subaddha deniṅ aṅdani byūha. saṅ abhimanyu lvir katon praṅ nireṅ samaṅkana, matəmu lavan rākṣasālambuṣa. sahasrasāyaka
yekan prakāśābrəsih malilaṅ ikaṅ rat vəkasan, enak pva pakatonan ikaṅ samarabhūmi. asiṅ astra nikaṅ rākṣasālambuṣa jugān kasaṅhāra təkapnya saṅ abhimanyu. tatan vənaṅ apulih luyuluyuk tan paṅgarit,
kadi tan pasāraniṅ padmasamūha inuliniṅ alas maṅameda. prayatna ta sakveh saṅ korava, sumahab ikaṅ rākṣasān meh karahatana. maṅkana ta saṅ arjuna vih, prayatna sira tumuluṅ praṅnyānaknira. kunaṅ tapan kapəṅkər guluṅniṅ rathanira, kahalaṅan deni ratha bhagavān bhīṣma. katuhvan mara bhīṣaṇa bhagavān devabratān səḍəṅ krodha manuṅgaṅ iṅ ratha.
kady apuy alas səḍaṅ pracaṇḍojjvala, makadilah cāpadaṇḍanira, makakukus vəltuk nikaṅ ləbu kambah deni rathanira. təkvan pva təkap nirāṅudanakən śarajāla. atitir
trāsāvalikan abyuran ta vadva saṅ pāṇḍava, aṅuliṅ alayu sakvehni vāhananya, kadi ləmbu vinurug riṅ gopāla kahiḍəpanya, pavunya pasambatnya juga karəṅə̄. tan papramaṇa mara təkap saṅ dhanañjayānimbali panah bhagavān bhīṣma. hanahana piṅ satus pva sirān tugəl de saṅ pārtha. ndan tumuluy asalin asulam juga sañjatanira.
mulat atah saṅ pāṇḍava katrəsan.
tatan vruh i palayvana parana palakvana paritrāṇa.
kadi ləmbu kapətək iṅ latək. təkvan mara yan sore, sumurup saṅ hyaṅ āditya, mundur ta sirātəhər ghumoṣaṇekali bala mary apraṅa.
rikaṅ sandhyākāla pva ya ta, maṅənaṅən ta mahārāja yudhiṣṭhira, aṅənəkənək deni kavyavasāyavikraman bhagavān bhīṣma. mehmeh pisan tabəhan iṅ kuləm, mahə̄m malapkənātah saṅ pāṇḍava mvaṅ saṅ vatək vr̥ṣṇi saha sr̥ñjaya. mojar ta mahārāja yudhiṣṭhira, mahārāja kr̥ṣṇa pinakapratipādyanira, liṅ nira: ra hadyan saṅhulun mahārāja kr̥ṣṇa, tontonən ta kaśaktin bhagavān bhīṣma. yadyapi saṅ hyaṅ indrāṅulvala bajra, saṅ hyaṅ yama maṅgəgə̄ daṇḍa, saṅ hyaṅ baruṇa maṅgəgə̄ pāśa, saṅ hyaṅ
mahārāja kr̥ṣṇa, ya tiki sinaṅgah kələm riṅ lara kaṅkən tasika. ṅhulun tiki si mārganiṅ kulavāndhavamitran bhraṣṭa saṅka riṅ rājya, ṅhulun hetuniṅ sakalakṣatriya pəjah. ṅaran iṅ maṅkana:
hurip kəta sinādhyani ṅhulun; yapvan tan kapaṅgih mahādurlabha.
hana pva śeṣa nikaṅ hurip mātra enaka jugaṅ magave dharmakārya, tumiṅgalakənekiṅ yuddhakriyā. paramārthanya: yan hanānugraha saṅ paṅəmpvan ri ṅhulun pāṇḍava, hayva ta ya virodha lavan dharmamārga, kasihanājarən basa ṅhulun.
ḍuh sājñā haji mahārāja dharmātmaja! hayva ra hadyan saṅhulun priyatin, kadi ka tan hana rantən ra hadyan saṅhulun sira kabeh, kapva mahāśakti mahāprabhāva sira kabeh. kunaṅ yan kva liṅa haji, kitāpraṅa lavan bhagavān bhīṣma, kitāṅadva kaśaktin mvaṅ śantanuputra, yan maṅkana ājñā parameśvara riṅ pinakahulun, luməkasa ikeṅ kr̥ṣṇa tan panapekṣā kāla. kumva te rikaṅ pajarani ṅhulun. ndah pəjah ta bhagavān bhīṣma ri təṅah iṅ raṇa deni ṅhulun. jaya ṅarana saṅ pāṇḍava. syapa tika saṅgahən rumahati bhagavān śantanuputra? ṅhulun niyatanya sinaṅguh bhīṣmahantā. nihan sinandayana nikaṅ ujar. saṅ arjuna kəta prasiddha prāṇabahiścarani ṅhulun. kīrtya rasika tikaṅ prayojanani ṅhulun maṅke. kalapana pva rasika yaśa deni ṅhulun, alib mara tan yukti nika. kumva mara paramārthanya: saṅ arjuna lavan ṅhulun ta pva sumiddhakəna prārthana parameśvara. hana karika musuh tan pəjaha de saṅ dhanañjaya, sabarinyan pakasahāya ṅhulun?
uḍu aum aum mahārāja kr̥ṣṇa, siṅgih dahat vuvus ra hadyan saṅhulun! kunaṅ tapan tan yogyaṅ pinakahulun kumona ra hadyan saṅhulun apraṅa, apan hana pūrvasaṅketa ra hadyan saṅhulun ṅuni: ika si kevala sahāya juga riṅ raṇa, tanpa katəkāvak ra hadyan saṅhulun amatyana musuh. ya tika tan enak ya tan kasatyakəna. kunaṅ inantus nikeṅ ujarniṅ pinakahulun: kr̥tasamāyā kəta ṅhulun lavan bhagavān bhīṣma rikana. rasani pratijñā nira: tan paramārtha hyun apraṅa, tuhun lumampahakəna pakon iṅ duryodhana juga liṅnira. tuhun umagəhakənāmbekniṅ kaśaktin, taha, kevala kapaṅguhan iṅ kaḍatvan de saṅhulun pāṇḍava jugenujarakən ira. paramārthanya: tan enaka kariṅ kumva. saṅhulun kabeh maruvuga marā ri bhagavān bhīṣma, tumañakəna ry upāyaniṅ makoliha ri sira, dugadugānambaha ri sirāmalakvānugraha. enak pva tathyani de nirājara məne. samaṅka ta nvaṅ luməkasāpraṅa.
a, maṅka ta pva kahyun haji, kənoh ika praya saṅ nātha. rantən haji milva yan maṅkana.
təlas mayv alapkəna saṅ pāṇḍava, lumampah ta sira mare bhagavān bhīṣma, makeriṅ mahārāja kr̥ṣṇa, aṅənəs maluput kavacāstra, sādarāṅusap caraṇapāṅśu. masvāgata ta bhagavān devabrata:
ndah svāgata ta mahārāja kr̥ṣṇa, təkakəna tāvakta, kita kabeh saṅ pañcapāṇḍava!
aparan ta prayojananta? apa kahyunta siddhak
an maṅkana liṅ bhagavān bhīṣma. sumahur mahārāja yudhiṣṭhira, dīnāsəmu suma de nirāmijilakən śabda, lvir
śīrṇa paravaśa mara vadvaniṅ pinakahulun deni sampāta saṅ mahārṣi mahātiśaya. ikaṅ valəsa ra putu saṅ mahārṣī ra hadyan saṅhulun, ri tan kalipvananiṅ pāṇḍavan alapa prāṇa saṅ mahārṣi, ya tika sinambahakən saṅhulun kabeh.
ḍu maṅka kapva kaharəpni putuṅku. kadi prayojananta rikana tambeyan iṅ praṅ ta pva pinalakunta. oṁ kasiṅgihan tika.
yan hanākv ahuripa ri təṅahniṅ raṇa, pisaniṅu siddhā kāryanta? satya tan mr̥ṣāvāda vuvuskv iki. kunaṅ yan kaparājaya kami riṅ raṇa denta, avas kitāmaṅguh sakeṣṭinta. pininta pva hurip mami maṅke. atha liṅa mami: ta kamtəṅəta prāṇa kakinta, maran siddha prayojananta.
hate mayi hataṁ sarvam,
yāvat mati kami məne təkapta, tāvat matīkaṅ sakalakorava. ndat ləkas ta huvus gavayakən denta.
ndya karih gavayən svantahan liṅanta.
sabarinyan tamakən sañjataṅku tapva, samaṅkanaṅ mahāśūra vənaṅa məjahanāku riṅ samara, yan apa katiṅgala sañjata. yan hana vvaṅ mucapakənaṅ strī ri harəp mami, ṅaran iṅ strī juga saṅguhənya, alap tasə̄n mogha lupa juga taṅan mami yan maṅkana, mari maṅgəgə̄ śastra. nda kahinya yan lavanaṅkva harəpharəpan ikaṅ strī riṅ raṇāṅga, mūrchā lumay kavakava ta kamin maṅkana. hana kari strī yuktya humarəpakəna i rikiṅ laga, nyapan tahan liṅani putuṅku. apāmbəkta rikaṅ śikhaṇḍi? strīsvabhāva marika. kadi tan təlas majar kakinta rikana i kita;
mūla strī kəta prasiddhani śikhaṇḍi; vəkasan atikan patəmahan jalu, yaya mara, paṅrəṅə̄nta ri tattva nika. maṅkana patattvayoni nikaṅ śikhaṇḍi. kumva ta deyani putuṅku, saṅ arjuna ikaṅ śikhaṇḍi athavā paṅarəpanta, yat ləkasāpraṅa lavan aku məne; apayan maṅke pratijñaṅku:
yadyapin vigrahan ləpasana sañjata, yaya juga tan valəsaṅkvāṅavaghāta, yak anon dhvajāmaṅgalya, mvaṅ yak anon jalujalu makapūrvakaṅ strī. kita pva saṅ arjuna makadhvaja vānara, vastuniṅ amaṅgalya ṅaran ika, apaṅarəpa pva kita jalujalu makapūrvajanma strī, tan kasoveyana jugan pakolihāku riṅ raṇa. lavan ta vaneh: tan hana yogya hiḍəp mami vaneh, anuṅ yogya malapa jīvita mami, aṅhiṅ saṅ arjuna juga, təlas katon iṅ smr̥ti. ndah konta rasika saṅ dhanañjaya usənusən sumiddhakəna sapakon mami, marapvan t anuṅgalakən kavijayan.
an maṅkana liṅ bhagavān bhīṣma; harṣāgiraṅ ta citta saṅ pāṇḍava, an sampun kr̥tānugraha. mantuk ta sira ri təlas nirānambah. tuhun saṅ arjuna ta lvir manastāpa. ya ta mataṅnyar paṅucap mvaṅ mahārāja kr̥ṣṇa, liṅ nira: sojar ra hadyan saṅhulun mahārāja kr̥ṣṇa. yogya karih ṅhulun matəmvāpraṅa lavan bhagavān bhīṣma? guru kaki kəta sira. prajñākr̥tadīkṣita, prasiddha tuhan iṅ kurukulasantāna, tan kolyan iṅ kadi ra hadyan saṅhulun.
rikana rakva kālani ṅhulun rare, makisapvan ta rakvaṅ pinakahulun ri sira, sabarinya saṅkeṅ paməṅaməṅan, ya ta rakvāgələh śarīranira deni ləbunyāvakniṅ pinakahulun, ndatan aṅəluh rakva sira, om juga rakva liṅnira. nihan ta rakva vaneh liṅnira, yan panaṅguh rakva ṅhulun i sira bapa, sumahur ta rakva sira:
taha laki tan bapanta ṅhulun, kaki tika si liṅanta. kva kvan ira maṅkana, ujarniṅ harṣa ṅaran ika.
ndya ta yogyaniṅ pinakahulun məjahana sira? kunaṅ ikaṅ yogya pakənani ṅhulun, matyanaṅ korava saha bala juga. hayvālaga vvaṅ kadi sira!
narāryārjuna! siṅgih kəta vuvus rakryan; tuhun pagəhanta ri dharmaniṅ kṣatriya juga donanya. tan hana halanyāt pakoliha bhagavān bhīṣma; tovin pratijñānira ta ṅaran i kāyvananta. kita rakvenastvakən iṅ devatā bhīṣmahantā; tan hana vaneh, yan lena saṅke kita. tovin tan hana mārgani kavijayanta vaneh, bheda saṅke pəjaha bhagavān bhīṣma; paramārthanya:
at pahapagəh ta pvāmbəktan pəjaha bhagavān bhīṣma. hayva sigasigun dolāyamānacitta! at pisiṅgih ta pva vuvusni ṅhulun, kadi rūpa saṅ hyaṅ indra, at pituhu sojar bhagavān vr̥haspati rakva rikana. ndya vuvus nira? nihan:
yadyapin brāhmaṇātuha vihikan maṅaji, yan katəkātatāyi, ahyun amatyana, tan apa rakvāməjahanaṅ maṅkana. kita pva ya ta makasaṇḍaṅ dharma kakṣatriyan. ndya tekaṅ sinandehanta?
un ta vaneh, katuhvan ta yan maṅkana. ndan kumva ta bheda nikaṅ ujar: śikhaṇḍi ta ṅaran ikaṅ makoliha bhagavān devabrata, apan tiṅhal nireṅ śikhaṇḍi hetu niran patiṅgal sañjata. kunaṅ ṅaran i ṅhulun ika, anutnut upāya juga, tan prasiddha saṅgahən aməjahi ri sira. yan maṅkana deniṅ agavaya yukti, tade patik haji lumampahakəna sapakon ra hadyan saṅhulun.
iti maṅkana lvirni niścaya saṅ arjuna riṅ avan. bhaviṣyati ḍataṅ ta saṅ pāṇḍava ri svaveśmanira.
paścāt rikaṅ sakatambe mesuk ri kapiṅ sapuluh iṅ divasa, komalābrəsih ikaṅ kāla ri samaṅkana, apan vahu mijil tejaniṅ āditya, tinabəh taṅ kəṇḍaṅ mvaṅ paḍahi, asaṅgani mvaṅ śabdaniṅ śaṅkha, mijil ta saṅ pāṇḍava riṅ papraṅan, makapaṅulv ikaṅ dyah śikhaṇḍi; dinanan tikaṅ balasamūha
ika piṅ sapuluhni kāla nikaṅ lagān prasiddha katon kaśaktin bhagavān bhīṣma, sapuluh ivu kveh nikaṅ ratu pəjah samaṅkana de nira; kunaṅ ikaṅ liman samaṅkana ta kvehnya muvah, ikaṅ kuda satus lavan sāyuta, ikaṅ ratha sevu limaṅ atus, ikaṅ padāti rvaṅ atus ivu.
prajvalito raṇe bhīṣmo vidhūma iva pāvakaḥ,
iniṅətiṅət pva rūpa bhagavān bhīṣmān səḍəṅ pracaṇḍādbhuta ṅkane raṇa, sākṣāt apuy murub tan pakukus juga lvirnira. ya ta mataṅnyan rinəbut kinabəhan sira de saṅ
kadi rūpaniṅ vukir pinarivr̥taniṅ megha makandəl. maṅkana ta saṅ koravakula, tar taṅakən kaśaktin bhagavān bhīṣma, yatnānuluṅ aṅləpasakən sarvāstra. tumiṅhal ta saṅ dhanañjaya, kinon ira ta saṅ śikhaṇḍi marəke harəp bhagavān bhīṣma. maṅsə̄ ta saṅ drūpadātmaja, tinutakən de saṅ vatək pāṇḍava. maṅkana tah saṅ korava, saparan bhagavān bhīṣma tinutakən de saṅ korava. marək pva bhagavān gaṅātmaja ri mahārāja yudhiṣṭhira. i rika ta siran paṅəḍapi:
putuṅku laki mahārāja yudhiṣṭhira, saṅ mahāprājña vihikan iṅ sarvāgama, rəṅvakən ike vuvus mami; dharma lavan svarga kajar de niki. ṅhulun iki bapa kəlikəlin ike śarīrani ṅhulun, mogha kumətər ikeṅ sarvasandhi. tan kāla mami vənaṅāmatyana śatru iki maṅke. mataṅnyan deyanta: at kon teka saṅ arjuna maṅsə̄ usən makapaṅarəpa śikhaṇḍi, yatanyan tan kavādhakana kita t gavayakəna pəjahaṅkva.
vruh pva mahārāja yudhiṣṭhiran maṅkana kāra
samaṅkana ta yan adbhuta praṅ saṅ korava pāṇḍava, enak taṇḍaṅ nikaṅ dyah śikhaṇḍi ri bhagavān bhīṣma, kadi həlaṅ anon māṅsa kahiḍəpanya, tumuluy amanah aṅibəki
hana vvaṅ prayojana haṅətani śarīranya, pinrihnya ta tiba nikaṅ udan tinavəṅanya, yadvat kadyaṅga nika, tadvat maṅkana ta bhagavān bhīṣma, ar tahən i panah saṅ śikhaṇḍi riṅ panah. hana ta yan kva paḍā nira:
kadyaṅganiṅ māsa māgha phalguṇa, an pagave patiniṅ ləmbu makveh, tathā maṅkana ta bhagavān bhīṣman panīrṇakən sahinati saṅ pāṇḍava. sakrodha ta saṅ arjuna, mataṅnyan pamanah laras bhagavān bhīṣma riṅ ballaṭaśara. tatan dva pəgat ta ya papitu. i rika ta bhagavān bhīṣmānambut lipuṅ. ya ta dinukakən ire saṅ arjuna. yatna ta saṅ dhanañjaya, pañcaśara pamapag nire ləpas nikaṅ lipuṅ. pəgat ta ya palima tan pasāra. maṅkin krodha ta bhagavān bhīṣma. ndan labdhasmr̥ti ta kunaṅ sira vəkasan. mataṅ yan kvāṅənaṅən ira:
tahātakut ta ya riṅ lagi, vənaṅ umatīṅ ratu piraṅ koṭi, makasādhanaṅ cāpadaṇḍa. ndan kumva tiki ṅganya, ikaṅ ratu tan karakṣa de bhaṭṭāra viṣṇu ika pəjah deṅku. ikaṅ pāṇḍava pva ya ta, bāhulyāṅgarita mātra sañjatankv i ri ya?
si tan yogyaniṅ pāṇḍava pəjahanaṅkva mvaṅ strīsvabhāva tikaṅ śikhaṇḍi hinarəpakənku maṅke.
vruh ta kun təkaniṅ mr̥tyu maṅāveśa ri śarīraṅkv i maṅke. maṅkanālocita bhagavān devabrata ri jro hati. ya tika hinayvan deniṅ vatək r̥ṣi devatā, inastvakən sinaṅgahan yukti. tumiba taṅ puṣpavarṣa, sahāniṅ atis mvaṅ sugandha cūrṇa, cihnanyan agiraṅ saṅ vatək devatā mvaṅ vatək r̥ṣi riṅ ākāśa; lavan kumva tekaṅ śabda karəṅə̄ de bhagavān bhīṣma:
ndan tumiba ta saṅ bhīṣma saṅkeṅ ratha, kahyun irātikan matya rasika.
an maṅkanan liṅ nikaṅ śabda karəṅə̄ riṅ ākāśa de bhagavān bhīṣma. mari ta sira masə̄ ri saṅ arjuna, mahuvusan sirāṅləpasakən sarvāstra niśita. ikaṅ dyah śikhaṇḍi atah maṅkin uddhatāṅupatapit riṅ śilīmukha. ndatan cheda bhagavān bhīṣma, niścalāpagəh juga sira,
kadi vukir kālaniṅ liṇḍuniṅ pr̥thivī. tuhun panah saṅ arjuna tah mamikāre sira cihnanya, puṅgəl dhvajanira, pəjah sārathinira, kahabət deni sañjata saṅ dhanañjaya; an kapañcaran bhagavān devabrata, vinarahnira tan dyah duḥśāsana, liṅ nira: ai putu duḥśāsana! nora vənaṅa lumagāku yāvat iṅ raṇa, yadyan devatā tuvi, kimuta daitya dānava rākṣasa mānuṣādi, pisaniṅu ikāṅarita
an maṅkana paṅucap bhagavān devabrata lavan ikaṅ dyah duḥśāsana. muvah ta sira pinanah riṅ niśitasāyaka de saṅ dhanañjaya. muvah ta sirāvarah ri saṅ duḥśāsana, liṅ nira:
putu duḥśāsana, ikiṅ panah kuməne śarīraṅku, alaṇḍəp abənər, sākṣāt kadi bajrāśani paṅarəpnya; anavarata tan pəgat ta yan linəpasakən; yeki hruni śikhaṇḍi niyatanya. nihan ta vaneh: kadi brahmadaṇḍa, kadi nāgāharəp anahuta, bheda saṅkeṅ tumərus təke hatiṅku, kadi dūtaniṅ yama kahiḍəpanya, eṅa prāṇaṅku denya. tan panahniṅ śikhaṇḍi tapva ya. syapa pva makasañjata iku? svantahan liṅanta putu:
nora vaneh makasañjateki lena saṅke dhanañjaya.
maṅkana liṅ bhagavān śāntanava. ndan hana tah śeṣaniṅ kamahāsiṅhapuruṣan ri sira. hayun apulihanāṅga ny abhiprāyanira. mataṅnyar pabandha kavacāṅunus khaḍga, tapvan turun saṅkeṅ ratha. vavan ta sira pinanah riṅ anekaśilīmukha, syuh rəmək teka kavacanira. i rika ta yan palayu tan panolih ikaṅ vīrayodha ri saṅ korava, girigirin an ton śatajarjarita śarīra bhagavān devabrata. vəkasan təka ta saṅ vīrapuruṣākveh tan paṅkura, sumaput aṅəmbuli ri bhagavān bhīṣma. ndan kumva ta śabdanya sovaṅ-sovaṅ: alapalap tibakən, at sikəp, at pati, ndak dagiṅdagiṅnya!
maṅkana liṅ nikaṅ śabda marək ri ratha bhagavān devabrata. i rika ta yan katon syuh śarīranira, rvaṅ aṅguli tapva səlanya riṅ sakaninsakanin. kapva teka sak atəb əñcar humis rahnya
tiba ta sira kajuṅkəl saka riṅ ratha, mulat ta saṅ para vatək devatā saṅkeṅ ākāśa, ṅuniveh saṅ korava, ndan parəṅ rakva tibani hatinira kabeh lavan tiba bhagavān bhīṣma təkapni sañjata saṅ arjuna. guməntər tibeṅ kṣititala, cañcala kadi ginañjuh.
ndatan kaharas riṅ ləmah bhagavān bhīṣma, apan kāləpan deni kvehniṅ hru saṅ arjuna; saṅkṣepāguliṅan iṅ śaratalpa sira vəkasan. rūkṣāsamun ikaṅ śarīrāvayava kabeh deniṅ tan hananiṅ bhūṣaṇa karakət i sira, apan təlas dhvas pariksirna deni sañjata saṅ arjuna. tuhun ikaṅ riris alit sumiram i kanin bhagavān bhīṣma. kady apradakṣiṇa rakva lvir saṅ hyaṅ āditya, apan meh tumuṅgaṅgunuṅa. tovi pvan pəpəd ikaṅ dakṣiṇāyanakāla, tuməṅha pva bhagavān brahmācari. atutur ta sirār tapvan təka ikaṅ uttarāyaṇadivasa. hana ta śabda karəṅə̄ riṅ ākāśa denira, liṅnya:
taha tan matya rasiki bhagavān bhīṣma maṅke, ri kālaniṅ dakṣiṇāyanadivasa. aṅera ta pvāku tak vavaṅ miṅgata!
maṅkana liṅ nikaṅ śabda karəṅə̄ de bhagavān bhīṣma. dhāraka ta sira humərət saṅ hyaṅ prāṇa, humerakən təka rikaṅ uttarāyaṇadivasa. vruh pva yayahnira bhaṭṭārī gaṅgān maṅkanābhiprāyanira mvaṅ prayojananira. mataṅnyar pakonkonan vatək r̥ṣi paṇḍita. ndan haṅsarūpa sira kabeh, saṅkeṅ mānasasara tiṅkahnira. saḍataṅ saṅ vatək r̥ṣi haṅsarūpa ri samīpa bhagavān bhīṣma, tinon ira ta sira səḍaṅ maṅiḍəp saṅsāra. mapradakṣiṇa ta sira kabeh,
maṅkana rakva liṅ saṅ vatək r̥ṣi haṅsarūpa. tuməṅha ta bhagavān śāntanava. vəkasan sumahur sira; liṅ nira:
taha, pisaniṅu aku lumakva maṅke, ri kālaniṅ dakṣiṇāyanadivasa? kunaṅ yak antukāku ri svasthānaṅku hələm, yan təka ri uttarāyaṇadivasa. satya tak dadi mithyākv i kita. apa dumeh kita vənaṅāməgəna hurip, svantahan liṅanta. hana nugrahani bapaṅku rikana;
iki anaku si devabrata, līlā tah lvirani pati niki dlaha, vənaṅāməgəṅa hurip, yan hana ganta nikaṅ prāṇa harəp luṅha, vənaṅāmaṅsila hurip, yan hana icchānya matya. kaliṅanya: saṅ hyaṅ svacchandamaraṇa kəmitanya deṅku. ika tānugrahani bapaṅku maṅkana, ya tika nimittani ṅhulun vənaṅ sakāmakāma ri təkaniṅ pati.
maṅkana liṅ bhagavān bhīṣma i saṅ vatək r̥ṣi haṅsarūpa. atəhər umərəm lumah iṅ śaratalpa. tatan hanaṅ sukhacitta mātra ri saṅ korava. kapyuhan kasiluṇḍuhən juga sira kabeh, norāṅucap apraṅa muvah, amapaga saṅ pāṇḍava, kady aṅlampu pəjaha karuṇa deni panah saṅ arjuna, arah deniṅ śoka tībra putək hati. mari ta yāṅgaməl sañjata, vimohānaṅis asambat juga sira kabeh. maṅkana ta saṅ vatək atuha riṅ korava, paman penan, nini kaki, putu puyut, kapva tah sumambatakən saguṇa bhagavān bhīṣma. hayva ta saṅ korava juga, təke vadva saṅ pāṇḍava, kapva tah kahənəkan manastāpa. mogha rəməṅ pətəṅ ikaṅ ākāśa, tan katon tejaniṅ ravi. tuhun śabda nikaṅ vvaṅ kabeh atah karəṅə̄, liṅnya: atyanta dibyanira bhagavān gaṅgātmaja harah an mati. niyata sirāmaṅguhaṅ brahmaloka
maṅkana tikaṅ śabda karəṅə̄; ya ta tumisakən manah bhagavān devabrata. mahārāja duryodhana tah kagə̄ṅan iṅ lara manastāpa, koluyan kunaṅ manahnira tumon saṅ maṅiḍəp saṅsāra. ya ta mataṅnyan aṅdoh mare kahanan saṅ hyaṅ droṇa, sinuṇḍaṅ kininkin sira de ny arinira. majar ta sire kapəjah bhagavān bhīṣma. apa ta lvir ḍaṅ hyaṅ droṇar vinarah? vavaṅ sira kapati mūrchā malupeṅ rat, vəkasan aṅlilir ta sira, kumon sira kabeh maluya. ndan saṅ pāṇḍava salahgr̥hīta, valiṅnira maluyāpuliha saṅ korava. mataṅnyar valuy aṅulvan. ya ta hetunira sannāha təhər aṅdūta. katon pva saṅ vatək korava nirāyudha, maluput vaju rukuh mvaṅ keśapāśa, apupul umare bhagavān bhīṣma. milu ta saṅ pāṇḍavāṅharivuvu vəkasan. kapva ḍataṅ sādarānambah.
kadi rūpaniṅ vatək hyaṅ kabeh, sumevita bhaṭṭāra prajāpati, maṅkana ta lvir saṅ korava pāṇḍava, an paḍānaṅkil iṅ bhagavān bhīṣma. i rika ta sirāṅinkin amrihmrih duməliṅ. atəhər masvāgata, liṅ nira:
ndah svāgata ta putuṅku saṅ pāṇḍava kita kabeh. sākṣāt pahə̄man iṅ devatā paṅiḍəpkv i kita.
toh putu, vehi kakinta karaṅhulu, saṅka yan aṅhel kaləṅgak taṇḍasni ṅhulun. oṁ śīghra dahat tanayaṅku maveh karaṅhulu! — uḍu taham laki! tan ikaṅ karaṅhulu maṅke kahyun rāma ra hadyan saṅhulun. tuhutuhu sadharaṇa ṅaran ike prasiddha karaṅhulu. ikaṅ karaṅhulu sāvadhāraniṅ vaṅ mahāvīra tikaṅ pinalakuṅku, putu pāṇḍava, kita ya
varavarahən kita kabeh ri kālaṅkvāturu rikeṅ śaratalpa, makahiṅaṇa paṅalorniṅ āditya. yan hana ratvāharəp ləpasa mara riṅ svarga, tumiṅhala ri kami ata ya rumuhun; kaliṅanya: kami pakadr̥ṣṭānta riṅ hayu. maṅke vih lvir nikaṅ inuṅsir mami:
yan paṅalor saṅ hyaṅ āditya, matitisa deśa hyaṅ vaiśravaṇa, sumuluhanaṅ sakalabhūmimaṇḍala, makavāhanaṅ ratha prodbhūtakiraṇa, ya tika sinaṅguh kāla pavitra ṅaranya, maṅkana pva ya ta
ya ta mataṅnyan i rika ta kami k tiṅgalakəna hurip mami, parəṅa lavan katiṅgalan iṅ pakapriya lagi. saṅ hyaṅ āditya niyatanira sevitan mami. kunaṅ pva pavəkasaṅkve kita kabeh: t ahuvusan ta pva kitālaga! tiṅgalakən veraniṅ hr̥daya, marapvan kita paḍa śāśvata.
bapaṅku saṅ duryodhana! baribin aku k ton ikuṅ vaidya mamiguni pratamba. vehi mas dodot rājayogya denta laki, kamənan takona luṅha ri ya, apayapan tan hana pakənanya kabeh. ri kālaniṅ gati maṅke, dharmaniṅ kṣatriya kətike pinaṅguhku. inastuṅkaran ulah maṅke ṅaranya. iku yan hana katona, basamāmuhara giṇḍala riṅ kavīralokan, apan hayunyan pakasiluṅluṅaṅ śaratalpa.
amintuhu ta mahārāja duryodhana ri vuvus bhagavān bhīṣma, linuṅhakən ikaṅ vaidya vedika kabeh. kapuhan ta sira kabeh, tumon i tan kapalaṅalaṅ i kadharma kṣatriyan bhagavān bhīṣma. mataṅnyar ivə̄ riṅ sarvapuṣpagandhādi, inuyuyu riṅ gītavādatra paṭaha munda mahasara. pinaṅigəlakən iṅ naṭanartakiprākara. tatan hana vineh aṅgaməla sañjata ṅaranya. sakveh saṅ korava pāṇḍava lvir mayu matut ikaṅ solihulihan, apan kapva bhakti gorava ri bhagavān bhīṣma. maṅkana tekaṅ vvaṅ kabeh riṅ kuṭa, lakilaki vadvan, raray matuha, teka riṅ vvaṅ sāmānya, pr̥thagjana, kapva ta ya ḍataṅ tumonton saṅ maṅidəp vedanā riṅ śaratalpa. sumaput pvaṅ pətaṅ riṅ kuləm, mulih ta saṅ pāṇḍava riṅ kuṭāyatana. ri avan iran antuk, i rika ta mahārāja kr̥ṣṇan pojar i mahārāja yudhiṣṭhira; liṅ nira:
ndya karika ṅvaṅ vənaṅa malahakəna sira riṅ raṇa, yadyan devatā tuvi, yaya tah tan paṅaruṣanya, ra hadyan saṅhulun pva jumayakən sira maṅke. ya tika mahātiśaya kahiḍəpan saṅ pāṇḍava.
aum aum, mahārāja kr̥ṣṇa! tan salah vuvus ra hadyan saṅhulun. ndan kumva vita kāraṇanya:
asih saṅ paṅampvan mara hetu nika kavijayan saṅhulun. yapvan tan hanā siha parameśvara, byakta jugālahan iṅ pāṇḍava riṅ raṇa. mataṅnyan maṅkana: kadi hana tah śaraṇa saṅhulun pāṇḍava, bheda saṅkeṅ ra hadyan saṅhulun. saṅ paṅampvan mara gumave sukhaniṅ bhakti pādukā ra hadyan saṅhulun. hayva ta kinagyatakən kavijayan iṅ pāṇḍava, apan ra hadyan saṅhulun lana rumakṣa saṅhulun pāṇḍava. maṅkana pva ya ta
salavas saṅhulun makāśraya parameśvara jugan tan kəneṅ lara mvaṅ hala. maṅkana tālocitani ṅhulun i hati.
byatīta paṅucap mahārāja yudhiṣṭhira mvaṅ mahārāja kr̥ṣṇa riṅ avan, ḍataṅ ta riṅ svaveśma bhagavān bhīṣma. sira ta maṅkin mrat lara nikaṅ kanin, aṅrasa panas maṅantəkantək təkeṅ ati, apayapan akveh ikaṅ hru tumaṅga ṅkane śarīranira. ya ta mataṅnyan tan kavənaṅ kinəlakən paṅdagdha nikaṅ śaramaya. maminta ta sira vvaṅ ri saṅ ratu matuṅgu ri sira. kapva tikāgaravalan aveh
bapaṅku kita kabeh, tan vənaṅ laki minum ikuṅ vvai pavehta, yāvat bhoganiṅ mānuṣa ta pva tan kaharəpku, apan luput saṅke mānuṣākun səḍəṅ śaratalpa. mataṅnya hishis nikīrṇa saṅ hyaṅ vulan ta kunaṅ erakənaṅkva maṅke. kunaṅ ri hiḍəpku laki: saṅ arjuna ri hiḍəpku konənkva maṅke. laku ta pet sarika. hayva ta kantun vvaṅ sanak sarika kabeh.
an maṅkana vuvus bhagavān bhīṣma, pinalayvan ta saṅ dhanañjaya kinon marəka. tan asuve ḍataṅ ta sirānambah maṅabhivāda. atəhər mataña ri gavaya niran pinet. mojar ta bhagavān gaṅgāsuta; liṅ nira:
putuṅku saṅ dhanañjaya bapa! iki śarīraṅku laki, apanas ahuyaṅ tan pampətan, apayapan kadi tinunduk gatinya deni panahta, kumərut iki hr̥dayaṅku, kaśatan iki təṅəku denya. mataṅnyan pva laki at vehi kakinta vve mahāpavitra, pamaḍamaṅkve huyaṅni hatiṅku.
tan vihaṅ saṅ arjuna, manek ta sireṅ ratha, atəhər analyani laras niraṅ gaṇḍevadanuḥ, vinəṇṭṭaṅnira ta ya. apa ta lvirni śabdanyan katatakut? kadi dhvaniniṅ bajrāśani kālaniṅ cetramāsa. kapatuli kapələṅən sakvehniṅ kṣatriya təkapnya. midər ta sirāpradakṣiṇa, kumuliliṅi kahanan bhagavān bhīṣma. atəhər anihaṅakən śaravara. pajar ny astramantra pinasaṅnira. katəṅən pvedər nikaṅ ratha sake kahanan ira bhagavān śāntanava. pinanahnira tekaṅ pr̥thivītala,
multak tikaṅ vvai saṅkeṅ jalatuṇḍa muñcar, konaṅunaṅ siratnyāhadahada tan pāvaraṇa, amr̥tamayātis, umambāvaṅi. ya ta dumyusakən śarīranya ri bhagavān śantanuputra. mācamanāṅudakatarpaṇa ta sira. kapuhan ta manahnira deni kasiddhyan i vīrya saṅ dhanañjaya, ṅuniveh tikaṅ ratu sāmanta, kavadagan citta saṅ korava. kumətər atis sumimpən i takuraṅnira. tuṣṭābrəsih tāmbək bhagavān bhīṣma, mary apanas ahuyaṅ śarīranira saṅka ri tan vənaṅnira umrət garjitanira. mataṅnyar pojar sire saṅ dhanañjaya, liṅ nira: tat kapuhan aku laki, t alahakən ikaṅ kṣatriyasaṅghya, apan makasahāya mahārāja kr̥ṣṇa. ta kāścarya t alahakən daitya riṅ kendran ṅuni, apan akveh devatā tumulun praṅta. kunaṅ ikaṅ aṅde kadbhute hatiṅku ri gatinta vənaṅ amijilakən tīrthāmr̥ta saṅkeṅ pr̥thivī juga, mataṅnyan liṅaṅkv i ri kita laki:
tasik kətādhikāraniṅ lvah, himavān pinakaviśeṣaniṅ vukir, āditya pinakaviśeṣaniṅ sarvateja, kadyaṅgā nika kabeh, maṅkana ta kitāt pinakaprottuṅganiṅ vruh iṅ dhanurveda. ekadhanurdhara ta pva ṅarananta ṅke riṅ rat, apan tan hana tumaṇḍiṅtaṇḍiṅi kita.
an maṅkana paṅastuti bhagavān bhīṣma i saṅ arjuna. dīna tah manah mahārāja duryodhana, eraṅ sumambat an lihat. mataṅnyar pojar bhagavān bhīṣma; liṅ nira: ai putu saṅ duryodhana, hayva matsarerṣya deniṅ maṅənaṅən! syapa kari maḍanaṅ pārtha, maṅke lvirnya,
āgneya ṅaran iṅ sañjata saṅ agni, bāruṇa ṅaran iṅ sañjata saṅ hyaṅ baruṇa, saumya ṅaran iṅ sañjata saṅ hyaṅ soma, bāyabya ṅaran iṅ sañjata saṅ hyaṅ bāyu, vaisṇava ṅaran iṅ sañjata saṅ hyaṅ viṣṇu, aindrya ṅaran iṅ sañjata saṅ hyaṅ indra, pāśupata ṅaran iṅ sañjata saṅ hyaṅ rudra, brāhma ṅaran iṅ sañjata saṅ hyaṅ brahma, pārameṣṭhya ṅaran iṅ sañjata bhaṭṭāra guru, ika ta kabeh
tuṅgal juga vruh i rika kabeh, ṅke riṅ loka kevala dhanañjaya juga mvaṅ mahārāja kr̥ṣṇa. takari vruhe rika svantahan liṅanta. tamolah tan vaneh, apan tuṅgal tattva nika kalih. ndan riṅ kapana ta saṅ pāṇḍava kaparājaya riṅ raṇa, apan mahābhāra guṇaniṅ dhanañjaya. mataṅnyan vi bapa:
pahuvusan juga kitāpraṅ, at gave ta pvaṅ sandhi patut padulur lavan saṅ dhanañjaya; pəṅpəṅ tapvan akveh dahat kṣayanta, eman vvaṅ sanakta saśeṣaniṅ mati, sambahakente mahārāja yudhiṣṭhira, vodhanani saṅ bhīma nakula sahadeva, vahuyakən kavvaṅsanakanta.
byatītāṅhiḍəp vedanāturu riṅ śaratalpa bhagavān devabrata, tamolah vinodhanenāśvāsa təkap saṅ korava pāṇḍava, mvaṅ vatək ratu sāmanta sakulagotra, i rikaṅ kāla, ḍataṅ ta bhagavān nārada, ahyun tumontona saṅ
nora vvaṅ maṅke riṅ triloka, kadi kamāhātmyan bhagavān bhīṣma, ri samaṅkananyar paguliṅan riṅ śaratalpa. tathāpi kadi rūpa bhaṭṭāra viṣṇu paturu juga sira. nihan kətah vənaṅnira dhumāraṇa saṅ hyaṅ hurip. vənaṅ mataṅgəh riṅ mr̥tyusamprāpti, humerakən uttarāyanakāla rata samanke. supratyayaniṅ kamāhapuruṣan marika. ika kumva ta katon de nira:
tiga rakvan mārga ṅaranya, ri sədəṅniṅ huripniṅ mānuṣan hilaṅ pratyekanya, hana devayāna ṅaranya, hana pitr̥yāna ṅaranya, katiganya narakayāna. kumva ta kramanya:
ikaṅ mārga kalih siki, naṅ devayāna lavan pitr̥yāna, iṅ śruti mvaṅ riṅ smr̥tīkān prasiddha kajar nyāsanya. yan kahaḍaṅ uttarāyaṇa ikaṅ divasa, devayāna ṅaran iṅ hurip, yan luṅha samaṅkana niyata mantuk iṅ surapada.
kunaṅ yan dakṣiṇāyana saṅ hyaṅ āditya, pitr̥loka ṅaran iṅ kapatin yan maṅkana; umulih iṅ pitr̥loka yan ahayu kāryanya ikān maṅkana. kunaṅ yan duṣṭakarma, ya ta mulih iṅ nirayaloka ika.
maṅkana liṅ bhagavān nāradān paṅastave bhagavān bhīṣma. atəhər akon i saṅ vatək ratu kabeh manaḍaha dharmadeśanā, aməṅpəṅa ri hurip bhagavān devabrata. ndatan hana sumaṅgama vuvus bhagavān nārada, mataṅnyan mahārāja yudhiṣṭhira pinratyakṣanira matakvana. mataña ta sirāgave vākyasamprīti:
sojarni kaki saṅhulun bhagavān śāntanava, matañataña putu saṅ mahārṣi, apan ra hadyan saṅhulun mahāvidagdha riṅ sarvadharma. ikaṅ
ah ah ḍu maṅka kahyun i putuṅku, tan saṅśaya kita laki majara kakinta laki. ndan saṅkṣepa təkapaṅkv avaraha, apan tan hana vihikan i pariñci nikaṅ sinaṅguh rājadharma. yathāśakti kətike təkap mami. nihan deyaniṅ kadi kita prabhu.
lvira nika saṅ purohitaniṅ kadi kita prabhu, vruha ta riṅ dharmaśāstra, suśīlātah, huvus agave kārya hayu, təlas pinūjāniṅ sarat, ika ta samaṅkana kramanira, sira ta prih an kayatna. lavan ta vaneh ulahan ira:
gə̄ṅən taṅ dharmārtha təkapta, tiṅgalakən taṅ rāgadveṣa; mataṅnyan maṅkana, apan ikaṅ ratu agə̄ṅ rāgadveṣanya, hilaṅ juga vasananya.
hayva hinanakən taṅ vvaṅ yan apuṅguṅ mvaṅ vvaṅ lobha, apan yāgələm gə̄ṅ rāgadveṣa, aṅhilaṅakən dharma lavan artha. mataṅnyan vvaṅ prajña, vvaṅ tan lobha tikaṅ tibananta sarvakārya yatanya t prasiddha saprayojananta. lavan mapuṇyapuṇya ta kita, mamahayvaṅ rāstra yathāvidhi, kadi dentāṅrakṣanakta dentāṅrakṣa bhuvana. hayva tānaḍah makanimittaṅ prabhuśakti lavan daṇḍa, sahiṅan iṅ śāstra tah pramāṇanta, deyanta minta paṅguhən. apa phala nika? nihan:
ika ta saṅ prabhu vruh iṅ dharma, rakṣaka tatan jaṅan daṇḍa, makasvabhāva tan simpənəh, tan katəkan rāgadveṣa, kinasihan deniṅ rat yan maṅkana. kunaṅ ikaṅ tan yogya nihan:
hana ta prabhu kevalāmīḍita loka, tan panut śāstra, tan sulakṣaṇa təkapnyāṅalap paṅguhan, makakāraṇa lobhanya, ika ta maṅkana tamolah məjahi vit nikaṅ tinaḍahnya ṅaran ika. ndi darśane rika, nihan:
hana ta vvaṅ amaduṅ kayu səḍəṅ atasak vvahnya, tuhu kabhukti denya vvahnya pisan, ndan alap pisan ika, pisaniṅu yan kabhuktya phalanya muvah, maṅkana tikaṅ rat yan pīḍitan pisakitana, makalakṣaṇaṅ kārya tan yogya, riṅ kapana ta yan pavijila dr̥vya haji muvah?
kadi lvir nikaṅ vvaṅ mananəm səkar ta pva lviraniṅ kadi kita, lot mipuk vit nikaṅ səkar, an maṅkana nityaśa yāmupu səkarnya; hayva ta kadīkaṅ vvaṅ aṅharəṅ iṅ vukir, amaduṅ amaravaśakən kayukayu, tatan hana daməlnya muvah, hiṅanyan tan rahayuṅ agyāvarəga ṅaranya. paramārthanya:
ika ta prasiddha dharma ulahaniṅ kadi kita prabhu, si maṅrakṣa rat juga. mataṅnyan maṅkana asihniṅ vvaṅ riṅ sarvabhūta mari kaṅ dharma maṅkana ṅaranya, katonan iṅ asih ika pagaventa paritrāṇa riṅ rat. ika ta saṅ prabhu makambək maṅkana:
sira tika maṅguh sukha maṅke mvaṅ sukha hələm. kunaṅ yan hanāpadgatakāla, təkānuṅkula kunaṅ ikaṅ musuh athavā kita kunaṅ masādhyāṅilaṅakəna śatru, həntya ta mas tapi kaya byaya, tan apa kita malakva pobhaya riṅ loka, ndan sama tah deniṅ vvaṅ amalakva. tatan ilvātah dr̥vya saṅ brāhmaṇa, ṅuniveh ta yan devasva. hayva juga kita lamlam kuməna kita.
apa pva pakəna saṅ brāhmaṇa? puṇyana juga sira denta. sayathākrama tah deniṅ maveh dāna ri sira. sukha pva saṅ brāhmaṇar bhukti puṇyanta. bhyakta kita vənaṅ malahakən svarga yan maṅkana, kimuta tikaṅ musuh mānuṣa. ndat simpəni kitan ujar mapañjaṅ.
ika ta saṅ ratu tan vyālambita yan pagave dharma, tatan paṅhələmhələm i karakṣan iṅ rat, tan vyālambita ikaṅ phala pacaturbhāgan kabhukti denira. ndah keṅətakən teki pavəkas mami. upalakṣaṇakən təkaptāhiḍəp vākya, apan padārtha saṅkṣepa de mami majarajar.
samaṅkana pavarah bhagavān devabrata i mahārāja yudhiṣṭhira. ndatan ya maṅhilaṅakən prihati sira, kədə̄ koluyan juga sire pəjah bhagavān bhīṣma. mataṅ niran tinaṅguhan sira de bhagavān nārada, kinon mahenakāmbəknira, umagəhakənan kakṣatriyadharman. mvaṅ kinon ta sirāgavaya prāyaścitta hələm, magavayāśvamedhayajña mvaṅ lumampaha tīrtha jəmah, yatanyan tan rakətaṅ kleśa tāmasa ri sira. uḍani ta sira vəkasan deni pitutur bhagavān nārada. mataṅnyar panambah sire saṅ r̥ṣi nārada. tumuluy təka ri bhagavān bhīṣma. atəhər ta sirāmvit mantuka, saha vvaṅ sanaknira pat aṅ siki, kapva ta sira mantuk sameriṅ lavan mahārāja kr̥ṣṇa, təka ta sireṅ śivirāyatana.
iti nahan varavarah saṅ sañjaya ri mahārāja dhr̥tarāṣṭra. makin təñuh tvasnira, rəmək manikniṅ hr̥daya, humənəṅ tan pataña muvah sira, kavuntvan iṅ gulu tan vənaṅ ojar. tuhun luhnira, humili tan pampətan, kadi pamaḍəm nire gə̄ṅniṅ laranira kalana.
This edition is very closely based on Jan Gonda’s 1936 edition. Gonda’s notes, front and back matter, and line breaks have not been included in this file.
There is not section numbered 14 between 13 and 15 in Gonda's edition, an irregulartity that we have not yet ironed out.
Willem van der Molen typed the text; Andrew Ollett converted the text to TEI format (2018); Axelle Janiak transformed the xml file as per DHARMA norms (2024); Arlo Griffiths made several further editorial interventions.