This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Encoded in TEI according to the Conventions of Project DHARMA
Project funded by EFEO/EPHE
siddhir astu
saṅ kumāra ikā manaṅkil ri bhaṭāra, kālanira hana ri puñcakniṅ gunuṅ
kelāsa, dadi saṅ kumāra mamūjā, maṅhanākәn pañcopacāra, ri huvusnira
mamūjā, manambhah ta sira ri bhaṭāra, ri huvusnira manambhah, maluṅ
guh ta sira, tumañākәn ikaṅ tattva viśeṣa,
liṅnira,
sājñā bhaṭāra, kasihana rānak bhaṭāra, varahәn ikaṅ samyajñāna, yatān
yan hilaṅa sandeha rānak bhaṭāra,
sumahur bhaṭāra
hayu iku takvantānaku, ikaṅ samyajñāna ṅaranya, evәh kapaṅguhanya, apa
dumeh ya mevәha, yan kva liṅanta, tātan vәnaṅ samyajñāna, yatan hana
tha, apan kapaṅguhan saṅ hyaṅ paramārtha doniṅ samādhi ginavayakәn
maṅkana liṅ bhaṭāra,
sumahur saṅ kumāra
sājñā bhaṭāra kāsihana ṅhulun varahәn ri lakṣaṇa saṅ hyaṅ paramārtha,
maṅkana liṅ saṅ kumāra,
sumahur bhaṭāra,
nihan lakṣaṇa saṅ hyaṅ paramārthānaku kavruhanta ◆
apan sira sinaṅguh
vak, tan pavarṇa, ta
tan hana ikā kabeh ri saṅ hyaṅ paramārtha,
tātan kәna ri tuha pati, tan palvaṅ tan patambhәh,
humidә̄ṅ, sira ta suka tar pahuvusan, inak tar pabalik lāra, hurip tar pabalik
pati, sira ta lәvih saṅkeṅ rāt kabeh, sira tika lәvih tar kalәvihan,
sira,
tan kinavruhan, sira ta maṅavruhi, apan
kabeh,
nihan, kita kabeh mahurip, molah
byakti saṅ hyaṅ paramārtha an hana ri kita lāvan iṅ rāt kabeh, ikaṅ hiḍәpta
ri saṅ hyaṅ paramārtha, ya ta inaṅәn-aṅәnta ri rahineṅ vәṅi, lәvih pva ṅaran
iṅ prajñā, samapada lakṣaṇanya lāvan saṅ hyaṅ paramārtha, ya ta mataṅ
nyan
sinaṅguh kalәpasәn ṅaranya, hana pvekaṅ samādhi ri saṅ hyaṅ paramārtha,
ya ta mamәkasakәn saṅaskāra riṅ citta, ya ta sinaṅguh
dudū saṅke
sumahur saṅ kumāra,
aparan ikaṅ
әn iṅ lakṣaṇanikaṅ mithyājñāna, maṅkana liṅ saṅ kumāra,
sumahur bhaṭāra,
nihan lakṣaṇanikaṅ mithyājñānānaku, ikānaṅ humiḍәp humadhikārākәn
sahiṅani kavruhnya, makasādhana pratyakṣa juga, liṅnya, tuhu ikā saṅ hyaṅ
paramārtha tan pāvak, tan pavarṇa, apan tayā sira, apa byaktanyan tayā sira
saṅ hyaṅ paramārtha, apan tayā saṅkanta ṅuni, mithya pva kita hәlәm, tayā
tah paranta, ya ta mataṅnya/n tayā paramārtha,
tayā pva saṅ hyaṅ paramārtha, ya ta mataṅnyan tan
kabeh, apan yātāyāta iki havak, ikaṅ agave hayu ṅaranya, adva ikā,
syapa tumon phalaniṅ gave hayu, syapa saṅkeṅ svarga, syapa pratyakṣa vruh iṅ
kahyaṅan, maṅkana liṅnya, tapvan pratyakṣa vruhnya riṅ kahyaṅan, mvaṅ
saṅke svarga, ya mataṅnyan adva ikā kabeh, maṅkana taṅ magave hala sin
aṅguh pāpa, syapa saṅke naraka, sa
mataṅnyan pāpaṅ vaṅ magave ha
mani, ya mataṅnyan sam
saṅ hyaṅ tayā, maṅkana liṅnya, ya ta mataṅnyan tan pavatәs ikā hulahnya,
arok majәmur, ikaṅ hala hayu iriyā, lāvan hiḍәpnya, ikaṅ ambhәk maṅkana,
ya ta
sumahur saṅ kumāra,
takarin tuhu pakṣanikā maṅkana, sājñā bhaṭāra, maṅkana liṅ saṅ ku
māra,
sumahur bhaṭāra,
ya ta mataṅnyan
byaktānyān adva ikā, tuhun ta
paramārtha, mvaṅ tātan ahuripa kita kabeh, yan tayā saṅ hyaṅ paramārtha,
katon pvekiṅ huripta, mvaṅ hananikaṅ rāt kabeh, ya ta paṅavruhananta ri
tan tayā saṅ hyaṅ paramārtha,
nihan sahur samithyājñāna, kadi saṅ hyaṅ paramārthātah pinakahurip
niṅ rāt kabeh, apan dudū ikaṅ hurip avaknya, yan kva liṅa saṅ para, apa ma
taṅnyan
cetanā pva mūlanikaṅ hurip an hana, ikaṅ
ikā, tan pagati, tuhun mabotanā kasornya saṅkeṅ paramārtha, lāvan tan sar
vajña,
ika taṅ cetanā maṅkana, ya tekā maṅhanākәn hurip, tan lena ikā yan lena
saṅke paramārtha, lāvan nihan patakvanaṅkva ri saṅ para, ikaṅ paramārtha
liṅta, an pakalakṣaṇa tayā, cetanā tan pacetana kunaṅ, kari sira, sumahur
saṅ para, vāhya ṅaranikātah, yan cetanā saṅ hyaṅ paramārtha, tayā pisaniṅu
juga sira, alәṅis tan avayavi, ya ta sinaṅguh
pan tikiṅ rat kabeh tәka tan hana, sumahur saṅ para, hilaṅ tәkekiṅ rat dlāha,
apan tayā saṅkanya ṅūni, apa dumeh ika rat hana vәkasan hana juga tan
pakanimitta, hana hana tan pakapūrvakaṅ ginave, maṅkana yan hilaṅ tan
hana humilaṅakәn ya, maṅkana liṅ saṅ para, tamatan dadi vastu tan pa
cetanā, gumaveyāvaknya hana lāvan tayā, kadyaṅgāniṅ lәmah, tan dadi
ikaṅ gumaveyāvaknya, saṅ apa gumave hananya mvaṅ hilaṅnya, yan kva
liṅa saṅ para, bhaṭāra saṅ hyaṅ paramārth
sira vәnaṅ maṅhilaṅakәn maṅhanākәn, apan sira prabhu, vәnaṅ makecchā
ikaṅ rat kabeh, sira vicitrān tәmәn, vәnaṅ maṅhilaṅakәn pāpa lāvan
lāra, nāhan kadibyan bhaṭāra kinabhaktyan, sumahur saṅ para, hana kapva saṅ
hyaṅ paramārtha liṅta, hana sira, ndātan palakṣaṇa, tan pāvak, tan katon,
tan kagamәl, tan vәnaṅ inaṅәn-aṅәn, ya sinaṅguh
hur saṅ para, avyāhata tañaṅkva vuvusta,
makāma, tathāpi lakṣaṇā, yan kva liṅa saṅ para,
paramārtha, ndān kāryanira ya katon, ndya gavenira, nyaṅ tiryak lāvan ikiṅ
aṇḍabhuvana, tәlas karuhun janma mānuṣa, yeki gavenira, sumahur saṅ pa
ra, apa pramāṇanta sumiddhākәn ikā pakṣanta, apa tan pratyakṣa katon bha
ṭāra, gumave ikiṅ aṇḍabhuvana, mvaṅ tiryak lāvan janmamānuṣa,
yan kva liṅa saṅ para, nihan śakti bhaṭārān hane kita, ndya ta ya
ya dumeh kita vruh iṅ heyopadeya, ikiṅ saṅ dumeh kita maṅhiḍәp
duhka ri śarīra, ya tekā
nikaṅ rat mahuripa kabeh
tayā kari sira, suṅguh tayā vruh lumakṣaṇe sira, ya tikā dumeh ṅaranya, nihan sahur saṅ
para, kadi śakti bhaṭāra cetanā, apan papupulniṅ śarīra ikā magave hiḍәp, ya
ta sinaṅguh
maṅipi hana śarīranya tan vikāra, apekā tan pañetanā, māvasānaṅ avuka
juga, nahan byaktanikaṅ mithyājñānānaku,
sumahur saṅ kumāra,
kevala salah pveka mi
kasihana varahәn rānak bhaṭāra, maṅkana liṅ saṅ kumāra,
sumahur saṅ hyaṅ,
nihan prastāvanikā mataṅnyan maṅkana, jñāna bhaṭāra kāla ikā, saṅ pina
kāvak bhaṭāra yan pamralayākәn rat, nahan mūlanikaṅ mithyājñāna,
yapvan hanā viku maṅkana jñānanya dlāha, yekā paṅavruhananta tәka ma
hāpralaya, maṅkana liṅ bhaṭāra,
sumahur saṅ kumāra,
apa ta upāyaniṅ janma yan maṅkana, yatanyan tan kavava riṅ mithyājñā
na sājñā bhaṭāra, kasihana va
sumahur bhaṭāra,
nihan deyani janma yan mahyun samyajñāna, tәlu kvehnya,
māṇa
ṅaranya,
ḍәpniṅ vvaṅ iriya, apan hana cihna paṅavruh iriya, nihan padanya, kady
aṅgāniṅ deśa ri sabraṅ, dadi hiḍәpniṅ vvaṅ riṅ hananya, apan hana
katon
ikā vvaṅ dudū rū
parasi, ya tikā tinonta, athavā hana kәta vastu tan katon, ri deśa ri nūsa ka
hananya, kadyaṅgāniṅ maṇik, kasturi, kapur kunaṅ, yekā byaktanyān hana
nūsa ri sabraṅ, ikā ta jñāna humiḍәp hananikā, yek
mapramāṇa
cihna ikā, yāpvan tan pacihna adva ikā, yapvan hana cihna, ya ta sinaṅguh
kasasar i jñāna, tinut saṅ viku,
saṅ sinaṅguh
maṅkana hulun apan bhaṭāra paramārtha rakva pinakahuripniṅ rat kabeh
lāvan saṅ paṇḍita, apa mataṅnyan tan vavaṅ sātmaka ri bhaṭāra, maṅkana
liṅ saṅ kumāra, sumahur bhaṭāra,
hana kәtah
apan ivәṅ-ivәṅ ikaṅ citta lāvan ātmā, ya tekātәguh sumaputa ri sarvajñāniṅ ātmā, yapvan hilaṅ ikā, niyata saṅ yogīśvarān sātmaka ri bhaṭāra, maṅkana
liṅ bhaṭāra,
sumahur saṅ
aparan iku sinaṅguh
ṅhulun varahәn maṅkana liṅ saṅ kumāra,
nihan pavarahaṅkva ri kita, ikaṅ sinaṅguh
hyaṅ paramārtha, sira sinaṅguh śiva parameśvara, sira ta kaharan āditya,
padanira lāvan āditya, ikanaṅ cetanā, ya kaharan tejanira yar āditya, luṅhā
pva teja saṅ hyaṅ āditya, lumrā ri daśadeśa, maṅkana tekaṅ cetanā, apan
savibhuḥ bhaṭāra humibәkiṅ rāt kabeh,
hana ta
acetanā kasornya saṅkeṅ śivatattva, deśanya i sor saṅkeṅ śivatattva, yeka
tambhayni mamuvus tattva maganal, i sornikā, hana ta kalātattva ṅaranya,
i sornikaṅ kalātattva, hana ta rāgatattva, i sorni rāgatattva, hana ta vidyā
tattva, i sorni vidyātattva, hana ta
dhānatattva, hana ta triguṇatattva, i sorniṅ triguṇatattva, hana ta buddhi
tattva, i sorni buddhitattva, hana tāhaṅkāratattva, i sorniṅ ahaṅkāratattva,
niṅ daśendriyatattva, hana ta pañcatanmātratattva, i sorniṅ pañcatanmātra
tattva, hana ta ākāśatattva, i sorniṅ ākāśātattva, hana ta bāyutattva, i sorni
bāyutattva, hana ta tejatattva, i sorniṅ tejatattva, hana ta āpyatattva, i sorniṅ
āpyatattva, hana ta pṛthivītattva, yeka vәkasniṅ mamuvus tattva, maganal,
ika ta kabeh, ya binyāpakan saṅ hyaṅ ātmā, astam bhaṭāra paramakāraṇa, ya
mataṅnyan
ndan lakṣaṇanikaṅ saṅ hyaṅ ātmā, an byāpaka irikaṅ tattva samaṅkana,
saṅ hyaṅ ātmā an byāpaka irikaṅ tattva kabeh,
tuntuniṅ maṇik maṅekadeśa, maṅkana lvirnikaṅ ātmā an haneṅ rat kabeh,
ikaṅ
varahku, ikaṅ ātmatattva, sarvajña sarvakāryakartā pinakaśaktinikā, vibhuḥ
pva ya rikā māyātattva, hilaṅ ta śaktinikaṅ
mari sarvakāryakartā, apan mala svabhāvanikaṅ māyā, rumakәt pvekaṅ ma
la riṅ ātmā, ya ta mataṅnyan mapuṅguṅ svabhāvanya, tuhun cetanāmātra
juga ya, vibhuḥ pva ya rikaṅ kalātattva, mapalenan ta ya lavan bhāvanya,
kadyaṅgāniṅ anakniṅ tavvan an hana riṅ salyaṅ, maṅkana tekāṅ ātmā
an papalenan saṅkeṅ bhāvanya, makaśarīra ikaṅ kalātattva, byāpaka pva ya
rikaṅ rāgatattva, mahyun ta ya mañetanā, byāpaka pva rikaṅ vidyātattva,
manon ta ya viṣaya vәkasan, apan ikaṅ vi
taṅnyan panon viṣaya, ndya viṣaya tinonya, yekā pradhānatattva, lakṣaṇa
nikaṅ pradhānatattva, pәtaṅ tan pacetanā lupa pinakajātinya,
tur, pradhāna ṅaranya, lupa, tutur matәmu lāvan lupa, ya tekā maṅhanākәn
triguṇa, sattva rajah tamah, lakṣaṇani sattva, prājñā mahaṅan, lakṣaṇaniṅ
rajah, adrәs molah, lakṣaṇaniṅ tamah, abyәt apuṅguṅ ikā nāhan lvirni
triguṇatattva,
saṅka ri triguṇa mәtu
tan pacetana ikaṅ buddhi, ndan makacetanā ya, makacetanā ṅaranya, tan
vruh ikaṅ buddhi, ndan kadi vruh ya, tan pahiḍәp ikaṅ buddhi, ndan kadi
maṅhiḍәp ya, apan mәtu saṅke tattva rva
pradhāna,
saṅke buddhi mәtu tāhaṅkāra, lakṣaṇanya
aku, ndan lakṣaṇaniṅ ahaṅkāra ya, ṅaranya tәlu, si
ikaṅ ahaṅkāra si
svabhāvanya
prakāranya, ikaṅ ahaṅkāra si vaikṛta, yekā saṅkaniṅ manah mәtu lāvan
pāyu, upastha, pada
lakṣaṇaniṅ manah mamikalpa,
sumahur saṅ kumāra,
takarin tuṅgal ikaṅ manah lāvan buddhi lavan ahaṅkāra, sājñā bhaṭāra,
sumahur bhaṭāra,
dudū ikā, apan lakṣaṇanya tan pada, byaktānyan tan pa
nihan ikaṅ buddhi
ahala lāvan ahayu, lāvan niścaya ta ya, ikaṅ ahaṅkāra yekā magave hurip,
lāvan prayatna maṅaku jñānanya, kunaṅ ikaṅ manah mamikalpa gavenya,
liṅnya, kapan kunaṅ papaṅguha lāvan kahyunku, mvaṅ syapa mapaṅguh
aknāku, apa karaṇaṅkvā kunaṅ, ndi deśa kapaṅguhanaṅkvā, nāhan lakṣaṇa
nikaṅ manah an pamikalpa, lāvan umahas ta ya riṅ daśadeśa, nāhan papale
nan i manah sakeṅ ahaṅkāra
ikaṅ ta katәlu, ya tekā cinetanā saṅ hyaṅ ātmā, anәhәr pinakasādhanān
paṅgṛhīta viṣaya, ikaṅ śrotendriya ya, haneṅ taliṅa, ikaṅ tvakindriya, ya ha
neṅ kulit, ikaṅ cakṣuhindriya, ya haneṅ mata, ikaṅ jihvendriya ya haneṅ
ilat, ikaṅ ghrāṇendriya ya haneṅ hiruṅ, nāhan taṅ
ranya, ri denyan pakasahāya buddhin paṅgṛhīta vastuviṣaya, pañcakarmen
driya ṅaranya, ikaṅ vakindriya ya haneṅ tutuk, ikaṅ paṇīndriya ya haneṅ
taṅa
upāsthendriya ya haneṅ bhaga puruṣa, nāhan taṅ
nya, mataṅnyan
niṅ ātmān paṅgṛhīta viṣaya ikā, ikā ta kabeh, ya ta
tumambhәh pvekaṅ
daśakaraṇa
nikaṅ ahaṅkāra si vaikṛta ikā ka
nihan ta gavenikā ahaṅkāra si bhūtādi, hana
śabdatanmātra, sparśatanmātra, rūpatanmātra, rasatanmātra, gandhatan
mātra, nahan taṅ
ikaṅ ahaṅkāra si taijasa, yekā tumuluṅ si vaikṛta lāvan si bhūtādi, an pagave
kārya,
nihan lakṣaṇanikaṅ
rәṅə̄, yā tekā
madrәs kahiḍә
ya tekā
sumurup saṅ hyaṅ āditya, hana tejanira kavәkas atunu, ya tekā
tra
mapahit, huvus pva ya hәnti, hana ta rasanya kavәkas riṅ tutuk, ya tekā
tanmātra
caṇḍana, agaru kunaṅ, huvus luṅhā kukusnya, kavәkas taṅ
tekā
saṅke pañcatanmātra, mәtu taṅ pañcamahābhūta, nihan kramanya, ikā śab
datanmātra pamәtvakәn ākāśa, guṇanya śabda, lakṣaṇanya magave ugvan,
sakeṅ sparśatanmātra, mәtu taṅ bāyu, lakṣaṇanya maṅulahakәn, guṇanya
sparśa, sakeṅ rūpatanmātra, mәtu taṅ teja, lakṣaṇanya prakāśa panas, guṇa
nya rūpa, sakeṅ rasatanmātra, mәtu taṅ āpah, lakṣaṇanya mәlәs, guṇanya
rasa, nәm prakāra
yekā
maganal makakāya, guṇanya ganda, nahan lakṣaṇanikaṅ pañcamahābhūta
kavruhana, kunaṅ ikā maraṅkәpana ikaṅ vaneh, apan ikaṅ i sor ya kabya
pakan denikaṅ i ruhur, ikaṅ ākāśa muṅgv i ruhur, tumut ta bāyu mataṅ
nyan rva guṇanya, śabda, sparśa, ikā bāyu mvaṅ ākāśa byāpaka riṅ teja, ma
taṅnyan tәlu guṇaniṅ teja, śabda, sparśa, rū
byāpaka riṅ āpah, mataṅnyan pat guṇaniṅ āpah, śabda, sparśa, rūpa, rasa,
ikaṅ taṅ āpah, teja, bāyu, ākāśa, byāpaka riṅ pṛthivī, mataṅnyan lima guṇa
niṅ pṛthivī, śabda, sparśa, rūpa, rasa, gandha, nāhan lakṣaṇanikān pavor
guṇa ikaṅ pañcamahābhūta, ya ta ginave bhaṭāra bhuvana,
nuṣatiryak, nāhan pinakesiniṅ aṇḍabhuvana, ikaṅ i ruhur satyaloka, ikaṅ
i sor, yekā
janaloka, i sorniṅ janaloka, svahloka, i sorniṅ svahloka, bhuvahloka, i sor
niṅ bhuvahloka, yeki kahanantānaku, riṅ bhūhloka, ṅaran ikā saptadvīpa,
saptārṇava, i sorniṅ bhūhloka, ya tekā
ni ṅaranya nihan paṅavruhana, apatāla, hana i sornikā, vetāla, nitāla, netāla,
gabhastitāla, vāratāla, rāsatāla, nahan pa
mahānaraka, kvehnikā yeka tәlu puluh rva
sorniṅ mahānaraka, yeki tāmragardabha, tan vā pәtaṅ katunan teja, i sor
nikaṅ tāmragardabha, ya toṅgvan saṅ hyaṅ kālarudrāgni, āpuy dumilah sa
dākāla,
i sornikā kulitniṅ aṇḍabhuvana, kumaluṅ i sor i ruhur iriṅan, i sorniṅ kulit
niṅ aṇḍabhuvana, ya toṅgvan saṅ hyaṅ śatarudra kumuliliṅ ikeṅ aṇḍabhu
vana, ikeṅ kahananta ya ta patimbunani
ndan lakṣaṇanikaṅ tattva hana ṅke, kapva umyāpakerikaṅ tattva ma
ganal saṅkeṅ riya, nihan kramanya, bhaṭāra mahulun, byāpaka rikaṅ ātmā,
ikaṅ ātmā byāpaka ri māyā, ikaṅ māyā byāpaka ri pradhāna, ikaṅ pradhāna
byāpaka riṅ buddhitattva, ikaṅ buddhitattva, byāpaka riṅ ahaṅkāra, ikaṅ ah
aṅkāra, byāpaka ri manah, ikaṅ manah, byapaka riṅ daśendriya, ikaṅ da
śendriya byāpaka riṅ pañcatanmātra, ikaṅ pañcatanmātra, byāpaka ri pañ
camahābhūta, na
tva kabeh, ikaṅ bhūhloka kahananta maṅke, huvus maṅkana,
iṅәtiṅәt mūlaniṅ carita, prastāvanikaṅ cetanā saṅ para, dumeh saṅ yo
gīśvara tan vaṅvaṅ siddhi, ikaṅ ātmā jәnәk mañetanā, makanimitta mala, ya dumeh ya tan vruha ri jātinya, mahyun pva bhaṭāra vruha ri jātinira, ya ma
taṅnyan veh ya māvaka, huvusnyan māvak, mabheda ta ya rva, lakilaki lāvan
anakәbi, ya tekā mamukti
ahasin, ahasәm, apәdәs, yekā
matәmahan śukra riṅ anak laki, śonitāniṅ anakәbi, ikaṅ taṅ śukraśonitā
pinapaṅguhakәnira lāvan ikaṅ kāma,
ikaṅ śukraśonitā hana ri garbhāvāsa, ya ta mavīja, yan akveh ikaṅ śukra
saṅkeṅ śonitā, yekā dadi lanaṅ, yapvan akveh ikaṅ śonitā saṅkeṅ śukra, yekā
dadi vadvan, yapvan pada kvehnya, ya ta dadi kәdi, valavadi, ikaṅ śukra
ya dadi tahulan, otva
ya sinaṅguh
ni janma, yan devatā, yan mānuṣa, yan paśu, yan pakṣi, sarīsṛpa, sthāvara,
maṅkanātah titahnyān katon mamaṅun śarīra, ikaṅ śabdatanmātra ya dadi
taliṅa, ikaṅ sparśatanmātra, ya ta dadi kulit, ikaṅ rūpatanmātra ya ta dadi
mata, ikaṅ rasatanmātra, yekā dadi ilat, ikaṅ gandhatanmātra ya dadi iruṅ,
ya tekā pinakoṅgvaniṅ indriya,
sumahur saṅ kumā
takarin ikaṅ golaka sinaṅguh indriya sājñā bhaṭāra, maṅkana liṅ saṅ
kumāra,
sumahur bhaṭāra,
dudū tekaṅ golaka saṅkeṅ indriya, aganal ikaṅ golaka, ikaṅ indriya sūkṣma
ika, nahan lakṣaṇanyān dudū, taha pih tuṅgal ikā indriya lāvan golaka, yan
maṅkana liṅanta, mapekaṅ maturu tan paṅgṛhīta viṣaya apan hana matanya
tan panon, hana taliṅanya tan paṅrәṅə̄, mataṅan masuku makeruṅ,
ya mataṅnyan saviṣaya riṅ sūkṣma, apan ikaṅ manah ya tinutniṅ indriya,
naha
sumahur saṅ kumāra,
apa dumeh ikaṅ maturu matәguh huripnya sājñā bhaṭāra, apan hilaṅ
tuturnya, kevala lupa juga svabhāvaniṅ turū, maṅkana liṅ saṅ kumāra,
sumahur bhaṭāra,
ikaṅ pañcabāyu yekānuṅ pinakahurip, apan ya ika mamaṅun śarīra, nihan
kramanya, hana
kah luṅguhnya ri hәyәhәyәhan, miṇḍuhur tәka ri pusәr, mapaṅ ta ya mare
ṅ suku, hana mareṅ valakaṅ hana mareṅ taṅan, hana
guruṅguruṅan
yekā dalan i sәkul, piṅgalā ikaṅ i kivan
i tәṅah, yekā havan i bāyu, nāhan lakṣaṇanikān pinakaguruṅguruṅan, hana
ta paṅnya vaneh miṇḍuhur tәka ri mata, lāvan riṅ taliṅa, ikaṅ dudū gāte ruhur miṇḍuhur, yekā tәka ri vunvunan, ya sinaṅguh
yekā tumuluy tәkeṅ gәgәr i valakaṅ, ikaṅ nāḍī malit kabeh, yekā mamәnuhiṅ
kulit manuvuhakәn
ikaṅ taṅ nāḍī kabeh, yekā pinakoṅgvan i
lima gavenya, mataṅnyan lima kvehniṅ bāyu, nihan ṅaranya,
ikaṅ bāyu si
yatna rumәgәp gavenya, mvaṅ pinakośvāsa gavenya vaneh, uṅgvan ika ri
dada, ri hiruṅ hiṅanya i ruhur, ikaṅ bāyu sy
ri pusәr hiṅanya vaneh, i ruhur, umiṅsor tәkeṅ suku
pinaṅan, matәmahan tahi, ikaṅ ininum matәmahan әyәh, nāhan gave ni
kaṅ bāyu sy
venya umava sārinikaṅ pinaṅan ininum, ri sarvasandhi kabeh, sārinikaṅ
pinaṅan vinehnya matәmahana hampru, sārinikaṅ ininum, ya vinehnya
matәmahana rah, sārinikaṅ inambuṅ vinehnya matәmahana rәhak, nāhan
gavenikaṅ bāyu si
pāra miṇḍu
bāyu si
tuha, lāvan maṅhilaṅakәn inak ambhәk, nahan bhedani gaveni bāyu, ya
mataṅnyan
hana ta pratyekanya vaneh ṅaranya,
ikaṅ bāyu si
kabeh, si
jaya
maṅher i vaṅkay, nahan lakṣaṇanikaṅ bāyu an pinakahurip, ya dumeh ikaṅ
maturū tan māti, apan ikaṅ bāyu tamolah cinetanāniṅ ātmā, yapvan māri
ikaṅ ātmā cumetaneṅ ya, ikaṅ bāyu yan maṅkana, ya sinaṅguh māti ṅa
ranya, len saṅkeṅ rikā, ikaṅ nāḍī kahanan ikaṅ bāyu kunaṅ vikāra, mati
atah ṅaranya, kadyaṅgāniṅ pinәraṅ rinacun, athavā tībraniṅ lara
nimittani nāḍī vikāra, ya nimittaniṅ pāti vaneh,
sumahur saṅ kumāra,
apa dumehniṅ ātmā māri cumetanerikaṅ bāyu sājñā bhaṭāra, lāvan apa
dumehniṅ kalara tәka,
sumahur bhaṭāra,
nihan prastāvanikaṅ ātmā an māri cumetanekaṅ bāyu, hana
ṅaranya,
agə̄ṅ gavenya hala saṅkeṅ gave hayu, ya nimittanyān paṅhiḍәp lara, yapvan
agə̄ṅ ikaṅ gave hayu saṅke gave hala, ya
van pada gavenya hala mvaṅ hayu, ya hetunikaṅ sukadukān kapaṅgih de
niṅ janma, sәḍәṅ pva ya mamukti karmaphala, sumambi ta ya mamaṅun
karmaphala muvah apan gave halahayu satatā lvirnikaṅ karmaphala, hana
ta karma mәne ginave sādhananya, mәne kabhukti phalanya, hana ta karma
phala maṅke ginave sādhananya, hәlәm ri janma sovah yan kabhukti pha
lanya, apa byaktinya nihan, kadyaṅgāniṅ masavah, vadvā, masambevara,
pāri phalaniṅ masavah, dәmak phalani vadvā, tәvas phalani sambevara,
na
hana karma ginave maṅke ndatan vәnaṅ maveh phala maṅke, apa dumeh
yan maṅkana, tan vәnaṅ maveh phala maṅke, apan akveh inapekṣanya, ya
teka mapan i janma sovah, ikaṅ kabhukti maṅke, yeka phalanikaṅ karma
ṅūni, ri janmāntara, ikaṅ phala bhinukti maṅke, ya tekā hәnti bhinukti maṅ
ke, yan mahala, yan mahayu, padeka hәnti phalanya kabeh, ya ta hetuniṅ
ātmā māri cumetanekaṅ kaṅ bāyu ri śarīra, padanya
kana tekā ātmā, an phalaniṅ dharmādharma ya mamaṅun śarīra, lavan urip,
hәnti pva ikaṅ karmaphala, ya ta hetuniṅ pāti apan tan hanaṅ bhinuktiniṅ
ātmā,
nihan sahur saṅ para, kadi karmaphala kәtah mamaṅun hurip, mvaṅ tan
ikā hetuniṅ sukaduka bhinukti deniṅ janma, mataṅnyan maṅkana, apan
tan katon ikaṅ karmaphala riṅ janma, ya mataṅnyan tan hana karmaphala
ṅaranya, apan tan byakta ya, yan kva liṅa saṅ p
tәlu pinintonakәn ṅūni pūrvaka pratyakṣapramāṇa, anumānapramāṇa, āga
mapramāṇa,
ikaṅ aganal, ya kavәnaṅ denikaṅ pratyakṣapramāṇa, ikaṅ sūkṣma ya ka
vәnaṅ deniṅ anumānapramāṇa, kadyaṅgāniṅ kavuvus saṅ para, anumā
na prasiddhā irikaṅ karmaphalān bhinukti deniṅ janma, sumahur saṅ para,
tan byakta ṅaranikātah, apan tan vartamāna ri rāt kabeh, apan pratyakṣapra
māṇa juga ri kami, yan kva liṅa saṅ para, nihan saṅ hyaṅ āditya
katon deniṅ rat kabeh, saṅ mәtu vәṅi kari sira mәtu maṅke, athavā dudū ku
naṅ, yāpvan dudū saṅ mәtu vәṅi lāvan saṅ mәtu maṅke, apa pva yan maṅke maṅke, tan papalenan pva rūpanira, apan ivәṅ-ivәṅ rūpanira jvalitanira tuvi
pada, lāvan pada panasnira, tejanira, sumahur saṅ para, tuṅgal kәta saṅ hyaṅ
āditya, saṅ mәtu vәṅi, sira mәtu maṅke, yan maṅkana liṅa saṅ para, ndi ta
havannira maṅavetan, apan sumurup kulvan sira vәṅi, sumahur saṅ para,
sumurup i sor i lәmah, havanira yan maluy maṅavetan, yan maṅ
saṅ para, ndi ta kitān ton sira maluy aṅavetan, lumaku i sor iṅ lәmah, ya
kitāṅajarakәn tan tinonya ṅaranya, adva kitān yat amramāṇapratyakṣa juga,
apan tan katon saṅ hyaṅ āditya, maluy aṅavetan,
maṅkana pva ya, ya mataṅnyan hana
ri kahiḍәpannikaṅ vastu tuhutuhu, huvus rumuhun ikaṅ sūkṣma, ikeṅ pva
ikaṅ karmaphala, atyanta sūkṣmanya, ya ta mataṅnyan anumānapramāṇa paniddhānta ri hananya, apan byaktanyan hana, ni
paṅguh deni janma, lāvan rūpanya tan pada,
hana ratu, hana vadvā uma, hana sugi hana duka hana varas, hana lara, nihan
taṅ tiryak, magə̄ṅ madәmit, kaniṣṭhamadhyamottama, karmaphala nimitta
nikaṅ kabeh, sumahur saṅ para, nohan vvāgan ikātah, lāvan i janma tan
pāda, kahadaṅadaṅ juga ikātah, yan kva liṅa saṅ para, dadyanku pvaṅ ma
maṅan tan kәneṅ varәg, ikaṅ tan pamaṅan ya varәg, yan si kahadaṅadaṅ
ya pakṣakna, lavan taṅ vīja tinanәm, kadyaṅgāniṅ pari pinaka
hadaṅadaṅ pvekan pavvaha jahli, jahli tinanәma kahadaṅadaṅ pvekān pa
vvaha pari, maṅkana hamәṅan ikaṅ rat kabeh, yan si kahadaṅadaṅ pakṣakna,
yāpvan si nohan si vvāgan pakṣakna, dadyaṅ vәtu tan pakanimitta yan maṅ
kana, kadyaṅgāniṅ kәdi amәtәṅānakanaka, kadyaṅgāniṅ mamәh susu vәtu
i tahi, maṅkana hamәṅan ikaṅ rat kabeh, yan si nohan si vvāgan pakṣakna,
tapvan dadi vastu maṅkana, ya mataṅnyan tan yogya pakṣakna saṅ para,
apa dumeh ikaṅ janma gumave ikā dharmādharma sājñā bhaṭā
hana varahәn rānak bhaṭāra,
sumahur bhaṭāra,
nihan kavruhanantānaku, prastāvanikaṅ dharmādharma, kadadi deniṅ jan
ma, enak kva pahiḍәpnikaṅ ātmā ri viṣaya, atәguh pasambaddhānya lāvan ikaṅ śarīra, ya tekā suka liṅnya, ya mataṅnyan pamet suka,
ikaṅ sukasādhana, ya ta ginṛhītaniṅ buddhi, ikaṅ buddhi ya ta mānaka
jñāna, ikaṅ jñāna, ya ta mavṛtti limaṅ puluh kvehnya, ikaṅ vṛtti limaṅ pu
luh
ya tekā mānak akveh tan kavәnaṅ vinilaṅ, ya mataṅnyan akveh prabheda
niṅ janma, akveh ta kahyunya, akveh ta lāranya, akveh ta sukanya,
vṛttinikaṅ buddhi limaṅ puluh, ya tekā ujarakna, nihan prakāranya
ṅaranya hana
ndya ta lakṣaṇanikaṅ caturaiśvarya, anuṅ pinakavījaniṅ buddhi, yan
sattva magə̄ṅ iriya,
dharma maṅdadyakәn hayu, yekā inabhyāsanya, śīla rahayu
mayajña, manah rahayu, agәlәm ta ya mabrata, manah puṇya kavәnaṅnya,
utsāha ta ri samyajñānādhikṛtā ta ya, agәlәm ta ya mayoga, nāhan inabhyā
sanya, ikaṅ ta gave ka
paṅguha saṅ hyaṅ paramārtha, ndan pramāṇa tәlu pinakasuluhnya, ikaṅ
samādhi pinakasādhananya, ya sinaṅguh
ranya, ikaṅ jñāna tan aharәp ri suka, tan tṛṣṇa ri hurip, ndya
nyaṅ
ikaṅ sinaṇḍaṅ,
irika,
hana ta bho
kabeh, parimāṇa drabyanya, drabyanya ṅaranya, huripnya, tan aharәpātah
irika kabeh, ya ta sinaṅguh
ikaṅ kinahanan deni bhoga upabhoga paribhoga, kinatvaṅan deni padanya
janma, ya
varya, vījani buddhīka kabeh, ndan yan agә̄ṅ sattvaniṅ buddhi ika, yan
pakavīja caturaiśvarya, yapvan tamah agə̄ṅ balikni caturaiśva
janya,
ndya baliknya nihan,
ṅaranya, ikaṅ ambhәk manayākәn gave hayu, liṅnya, pradānanikaṅ vvaṅ
mapuṇya, mabhojana maveh sәkul tәvas hәnti drabyanya, tan iya ta maphala
svarga, maṅkana mamaṅun prāsāda, maṅulur liṅga, mahoma, maṅkana liṅ
nya ri buddhinya, manayākәn dharmān āgәṅ tamahnya, nihan taṅ ajñāna,
ikaṅ ātmāpuguṅ apan tan hana tinutnya, luput saṅkeṅ pratyakṣapramāṇa,
anumānapramāṇa,
liknikaṅ caturaiśvarya, ya tekā pinakavījani buddhi, yan tāmasa ◆
apa byaktiniṅ phalanya, ndya, phalanya nihan, ikaṅ janma yan paṅabhyā
sa dharma, yekā nimittanyān kavaveṅ svarga, salvirni bhoga bhinuktinya,
hәnti pva phalanikaṅ gave hayu, maṅjanma ta ya riṅ devatā, alavas ya dadi
devatā, maṅjanma ta ye mānuṣa, ya tekā dadi ratu, athavā vvaṅ sugih kṛta
puṇya kunaṅ dadinya, apan vәkasnikaṅ bhoga ri svarga ya tu
ṣa, nihan ta phalaniṅ samyajñāna, yan dadi samādhinya ri bhaṭāra, maka
sādhana pramāṇa tәlu, sira ta paṅasthūlan bhaṭāra, kadi kasiddhyan bhaṭāra
kasiddhyanira, lavan kāṣṭaiśvaryan bhaṭāra, yatanyan valuya janma, apan
sakāmakāma sira, asiṅ sakahyunira dadi, sakaharәpnira tәka, nahan kadib
yanni samyajñāna yan pinakavījaniṅ buddhi, nihan ta phalani vairāgya,
yeki līna riṅ prakṛtiloka, kadi sukaniṅ maturū lvirnikaṅ suka bhinuktinya
ṅkāna, salavasnya hana ri prakṛti
niṅ vairāgya yan pinakavījaniṅ buddhi, nihan ta phalaniṅ aiśvarya, sira
ta prabhu riṅ svarga, ṅke ikaṅ bhoga binuktinya, ri vәkas maṅjanma ta ya
devatā, nahan ta phalaniṅ aiśvarya yan pinakavījaniṅ buddhi,
nihan ta phalani baliknya, ikaṅ ambhәk manayākәn gave hayu, māti pva
ya dlāha, yekā dadi
ranya, kadyaṅgāniṅ sattva tamolah riṅ ārya, kәbho, sapi, asu, vәk, prakāra,
mṛga ṅaranya, ikaṅ sattva tamo
ityevamādi,
lintah, vәdit, irispoh tәktәk lәtuh,
nahan pratyekaniṅ triyak, ya tikā tәmahaniṅ janma yan pinakavīja adhar
ma, nihan phalaniṅ ajñāna, ya teki maputәran ri devamānuṣatriyak,
lāvan
svarganaraka, apan akveh ikaṅ gave halahayu kavaṅun de
nah vvaṅ janmanya, phalaniṅ gavenya hala mvaṅ hayu tan dadi tan ka
bhukti, ya mataṅnyan kapaṅguh ikaṅ cakrabhāva denya, nahan phalaniṅ
ajñāna, yan pinakavījaniṅ buddhi, nihan phalaniṅ avairāgya, yekā mәnәr
mare naraka, salvirniṅ lāra bhinuktinya, yan akveh pāpanya, alavas ya haneṅ
yamani, yāpvan akәdik gavenya hala, ya ta vineh madadya janma mānuṣa
muvah, yekā dadi vvaṅ vikāra, tan ya pada lāvan saṅsārajanma, vudug, vuta,
vuṅkuk, tuli, rudan, ayan, vikәt
phalani anaiśvarya, yekā kinasampayan, lāvan tan ya maṅguh sakaharәp
nya, mataṅnyan kapanasan sadākāla, momo pvekā manahnya, kadadi taṅ
śīla mahala denya, dadi ya mahabәt, maliṅ manumpu, phalaniṅ gavenya
maṅkana, ya mataṅnyan tibā ri naraka,
hәnti pva phalani gavenya hala, sinavurakәn ta ya ri madhyapada de saṅ
yamabala, ya ta dadi pipīlika, nahan phalani anaiśvarya, yan pinakavījani
buddhi, ikaṅ ta kabeh ya tekāpusniṅ janma, anuṅ dumeh yāhiḍәp
satatā, ya sinaṅguh
han ikaṅ inajarakәn kabeh, ndya inajarakәn, yan kva liṅanta, yeki
tabandhana
yan maṅkana liṅanta, yan paṅguh ikaṅ samyajñāna juga, apan dumeh ikaṅ
ātmā maluya ri bhaṭāra paramakāraṇa, maṅkana liṅ bhaṭāra,
sumahur saṅ kumāra,
kāsihana rānak bhaṭāra, varahәn ri sādhananiṅ magave samādhi, maṅ
kana
sumahur bhaṭāra,
mәne ikājarakna kaliṅniṅ yogapāda, kunaṅ vījanikaṅ buddhi vuvus hәnti
muvah ◆
hana
an iki ya pamuktyananta viṣayasuka, ya mataṅnyan prihtaṅ kasugihan, ma
hәmāsa, manaṇḍaṅa, mahulun mastrī rahayu, apan tan hana lәviha sakeṅ
sukaniṅ dadi vvaṅ, maṅkana liṅnya, ya ta mataṅnyan parәmәni amet bhoga
saka
saṅkeṅ māvak, siddhi rakva ṅaranya, dadi māvak dadi tan pāvak, yekā ka
harәpku tәmunәṅku, marapvan vәnaṅ humalap sakaharәpku, ya
ranya ◆
an, donanya kapaṅgihaniṅ aṣṭaiśvarya deku, muktya tāku riṅ svarga mvaṅ
mānuṣaloka, yekā
harәp rumaṅkәpanaṅ dveṣa viṣaya, lavan aṣṭaiśvarya ya tā
humālaṅ ya huvus hilaṅ, ikā ta kalih, ya tekā pinakavījaniṅ buddhi yan agə̄ṅ
tamahnya, mamuhāra saṅsāra ika kabeh ◆
hana ta
paṅlareri manahnya, paran kunaṅ mahala śarīraṅku, mahala kunaṅ gaveṅku
ṅūni, ya
maṅku sovah, ndāk amrih magave hayu maṅke,
salvirniṅ makaphala lituhayu ri janmaṅku sovah, ya gavayaknaṅkva maṅke,
maṅkana liṅnya, lumәkas ta ya magave hayu, brata, yan yajña, yan jñāna ku
naṅ, yeka
ambhәk tan malara kavәkasan hutaṅ deni kavvatanya, athavā svabhāvani
kavvatanya, kunaṅ ikaṅ gumave kaluputaknani kavvatanya ri saṅsāra, ya
ginavayakәn ya tan arusuh, yekā
ṅaranya, hana vvaṅ manomahnomah, ndan inaṅgәh ta ya deni raranya,
ikaṅ ambhәk mabhaya pinadәmnya riṅ ambhәk matis, yeka
ranya,
ambhәk salavasni dadinya, saṅka ri larany ambhәknya, umәgil ta ya ri saṅ
vruh maṅaji saṅ paṇḍita guruni rat kabeh, sira ta panambhahanya, patatak
vananya ri prāya, vinarah ta ya de saṅ paṇḍita, kino
nihan taṅ
vvaṅ maharәp maraby ahayu, mamaṅana enak, manaṇḍaṅa dodot rahayu
kunaṅ, huvus pva kapaṅguh denya,
tәmu lāvan kasihnya,
mamet guṇa kunaṅ huvus kapaṅguh ikaṅ pinetnya,
ta vvaṅ huvus siddhikāryanya ikaṅ sapinetnya,
vvaṅ malāra sakit, halvaṅ pva lāranya,
mamunuh kәbho sapi paṅanәnya,
ṅaranya
nihan taṅ
sārajanma kunaṅ, lvirni vinehakәn, tәlu prakāranya, kāya, śabda, ambhәk
rahayu, nihan ta kapirvan i kasiddhya
tattvajñāna kunaṅ,
vus maṅabhyāsājinira, dadi sira siddhavākya savuvusnira siddhi, athavā sira
dadi maṅrәṅə̄ śabda sakeṅ sūkṣma, saṅka ri tibrani paṅrәṅə̄nira,
hatah ṅaranikā, hana
tavartamāna,
hana ta vәkasnikaṅ kasiddhyan saṅ viku, saṅ yogīśvara juga, apan sira
vәnaṅ humilaṅakәn ikaṅ duhka tәlu ṅaranya, hanādhyātmi
ikā, han
kāranik
galak,
kut,
manah,
nihan taṅ duka saṅkeṅ śarīra, orәm, gigil, śūlān
saprakāraniṅ lārān pasaṅkan, yek
yogīśvara,
iṅ gaṇa bhūta, lāvan piśāca, yeki
pinalu, rinacun, tinәluh
lāra saṅkeṅ havak, yek
saṅ yogīśvara,
sumahur saṅ kumāra,
kunaṅ apa ta denira saṅ yogīśvārān humilaṅakәn kalāra samaṅkana
sājñā bhaṭāra, maṅkana liṅ saṅ kumāra,
sumahur bhaṭāra,
hәlәm ikā hujarakna riṅ yogapāda, apan tan hәnti vṛttinikaṅ buddhi vaneh,
ndya vṛtti
likur kvehnya, lakṣaṇanya yekā kavruhananta,
ndya ya, yekiṅ daśendriya, tan vәnaṅ humiḍәp riṅ viṣayanya, taliṅa tuli, kulit
vudug, mata tan panon, ilat bisu, iruṅ apalәh, tutuk vulaṅun, tan aharәp
maṅkana kunaṅ, taṅan kiṅkiṅ, suku lumpuh, silit mrәdu, tan vәnaṅ aṅisiṅ
kunaṅ, pәlāt kәdi, nahan lakṣaṇanikaṅ daśendriya, an tan vәnaṅ ri viṣaya
nya,
hana ta baliknikaṅ
dhānaka
hala,
ya miṅgat,
ya muṅpaṅ, tan vәnaṅ tumambhāni sakahinani avaknya, moha ta ya, tan
apilih salviranya,
lobha
ta ya, tan patambhān ikaṅ huvus kapaṅguh denya, hana mabhojanāsukha,
alәmәh magave ya, hana tan vәnaṅ rumakṣa ha
arabi laraṅan, mahәmas tinotohakәnya ri savuṅ judi nita, mahurip an pamuk
pva, hana
mapyak mapahit, matakut mabhaya ri saṅ manambhā,
hana vvaṅ tan patәmu lāvan kasihnya, anaṅis tan vәnaṅ mukti drabyanya,
nahan baliknikaṅ navatuṣṭi,
hana ta balikni
dharma,
ri viśe
niṅ mamrih, tvas prihatin ṅvaṅ denya
gatavartamāna,
parahu vatu, vvādәs maṅәntasakna ri saṅsārasamudra, ya mataṅyan paṅәlә
makәn riṅ mahānaraka,
ndya guru maṅkana marәki riṅ mahānaraka, nihan paṅavruhana, liṅnya,
kitātah kahanan bhaṭāra sakala, apan yeki magave liṅga mamaṅun prāsāda,
maṅanākәn poya, maṅhanākә
paramārtha, mamaṅan maturū saṅ hyaṅ ikā, lumaku, maluṅguh, asiṅ atah,
tulah saṅ hyaṅ ikā kabeh, nora salah ikā kabeh maṅkana liṅnya, ya mataṅ
nyan dadi humulahakәn apacāra, apan tan hanāpa liṅnya, dadi ya muṅpaṅ,
dadin paṅahala dravyaniṅ vaneh, tan apa ikā yan tuhutu kita, apan tuhutu
ṅaranya, hayva vәdi pati, apan yekā mahañutan ṅaranya, asiṅ mārganiṅ pati
ta pva, apan si pati ikaṅ sinaṅguh
maṅkana liṅni gurunya, yekā guru manәbakәn i naraka ṅaranya,
ranya, ṅke ri vṛttiniṅ buddhi ◆
nihan taṅ
tan paṅabhyāsa samādhi, mataṅnyan tan paṅabhyāsa samādhi, apan tan
maṅkana rakva paramārtha liṅnya, tuhu mata saṅ hyaṅ paramārtha luput
saṅkeṅ yoga lāvan samādhi, apan buddhi sira, huvus karuhun ikaṅ rāga
dveṣa moha lāvan śarīra tan hana ikā ri bhaṭāra, apa deniṅ samādhi ri sira,
apan sira pva deni samā
pada lāvan bhaṭāra, inakunya pvāvaknya pada lāvan bhaṭāra, tan vәnaṅ hu
milaṅakәn dukanya tәlu, ya ta mataṅnyan
kana,
sumahur saṅ kumāra,
kuraṅ tuṅgal ta vәkas ikaṅ aśakti yan tәka vvalulikur, ndya gәnәpanya,
nihan yaṅ manah mabalik, apan lakṣaṇaniṅ manah mamikalpa, tap
van vәnaṅ mamikalpa, ya ta sinaṅguh medan ṅaranya, nāhan gәnәpnikaṅ
aśakti vvalulikur, ikā ta kabeh, nimittaniṅ ātmasaṅsāra apan mamaṅguh
vāsanā ikā kabeh riṅ citta
pāpa rumakәt
van duka, hayva jәnәk ri byāpāra riṅ śarīra, huvus karuhun ikaṅ śīla hala
hayva ta ginavayakәn, apan yeka mamuhāra lara lāvan saṅsāra, aparan yo
gya gaveyakna takarih, nyaṅ trikāya paramārtha, ulah rahayu, śabda rahayu,
ambhәk rahayu, don ikā sādhananiṅ maṅabhyāsāṅambhәki bhaṭāra,
nihan varah-varah bhaṭāra yeki dәlәn iṅәt-iṅәtәn tәmәn-tәmәn, rāsāna ri ha
apan iki mārga bәnәr, yapvan hana marah ri kita riṅ hayu, ndān apasalahan
lavan loka maṅruddha lāvan vvaṅ kabeh tālap hayva vinahil, ndan hayva
ta ginavayakәn, yan paropaghāta gumavayakәn dukaniṅ vaneh apan jāti
niṅ magave hala, hala tәkeṅ śarīra, yapvan pagave hayu, hayu tәkeṅ śarīra
hayu pva kahyuniṅ rat, ya mataṅnyan hayvātah gaveyaknanta hala hәlәm,
ikaṅ luput saṅkeṅ guṇadoṣa, maryada parilobha mvaṅ doṣa, yāvat kita luput
saṅkeṅ
inak tan pabalik lara, hurip tan pabalik pati, milv agave tan ilu ginave, vruh
tan kinavruhan, ya phalani bhakti ri bhaṭāra,
kunaṅ tәkapniṅ magave bhakti, ya takvānaknanta riṅ saṅ guru, kāṅә
naṅәnātah saṅsāraniṅ dadi janma, si hurip makāvasānaṅ pati, iki pati ṅa
ranya,
nimitta
ya ta kalavasan ṅaranya, balikni hurip lalu tan hinaknya, maṅkana tәhәr
hayvāṅhiḍәp sukaduka, kunaṅ tāpan pavārte janma, kadi kvehniṅ hilaṅ
kvehni mәtu, ya ta panәṅәranta an pajanma muvah ikaṅ ātmā, huvus ru
muhun ta yan hana vvaṅ jātismara, meṅәt ri dadinya ṅūni, tan salah
denya tumuduh kavitanya ṅūni pūrvakah lāvan ṅaranya dravyanya, nahan hana
nyān atutur apa tan hanaṅ tuduhnya ikā kabeh, lәhәṅ marekān rahayu jan
manya muvah, maluya dadi vvaṅ gumavaya
janma kahvata ri hayu, yan
vikāra, tan pada lāvan saṅsārajanma, athavā yan paṅdadyana kәbho sapi asu
vәk, yeka kapәtәk tәmәn, apa tan hana gamanani kavruha riṅ heyopadeya,
vәnaṅa ta rakva ya mareṅ saṅ paṇḍita, tumakvanakәna kaliṅani janmanya,
mvaṅ kalәpasәnni janmanya, yan apa tekān vruha, apan huvus ikaṅ jan
manya, tan pasikәban, lәkas ta mәne ṅgәlәk, apa tan kinavruhan tәkaniṅ
pati,
sumahur saṅ kumāra,
aparan ikaṅ
sumahur bhaṭāra,
ikaṅ karma tan dadi tan kabhukti phalanya, akveh pva kaṅ karma, ya ta
mataṅnyan makveh lvirniṅ janma, apan phalanikaṅ karma ya mamaṅun
śarīra, yan
śarīra, mahala māyu pvekaṅ karma, vinaṅun i janma tuṅgal, ya mataṅnyan
asilisilih ikaṅ janma riya, huvus dadi devatā phalani gavenya hayu, tәka
pva phalaniṅ gavenya hala, matәmahan ta ya tiryak, hәnti pva phalanikaṅ
tiryak, tәka ta phala ni
bhinuktinyān pamaṅun karma muvah, maṅkana ta jātini janma kabeh, ikaṅ karma huvus bhinukti yekā mamәkasakәn saṅaskāra ri citta sovaṅsovaṅ, ya
ta mataṅnyan kadi sinurat ikaṅ karma rumakәt iriya, kadyaṅgāniṅ siṅsәt i
havak, ya ta magave tuturni citta
vatā, yan mānuṣa, yan tiryak, ikaṅ karmaphala tinutnya, ya ta bhinuktinya,
kapva tekā mamәkasakәn saṅaskāra ri citta, nihan pada
dyun an pinakavavan vaṅivaṅi, iṅgu kunaṅ, huvus hәnti hisinikaṅ dyun,
vinasәhan ta ya pinahalilaṅ ndān hanātah ambhə̄nya, turuṅ
akәt rikā dyun, maṅkana tekaṅ vāsanā, an pamәkasakәn saṅaskāra ri citta,
asiṅ agə̄ṅ vāsanā ri citta, ya pinakarūpaniṅ janma, apan asiṅ kinalpananiṅ
manah ya tinutniṅ karmanya maṅun janma muvah,
saṅ apa sira kumavruhi janma maṅkana sājñā bhaṭāra,
sumahur bhaṭāra,
aku huvus maṅhiḍәp saṅsāra, aneka ikaṅ janma bhinuktiku
tәkani ga
maśāstra, ya ta inabhyāsaṅku, alavas pvāku gumavayakәn ikaṅ dharmaśās
tra, mati tāku,
janmaṅku, muvah tāku humulunakәn śarīraṅku ri saṅ paṇḍita, vinarah tāku
ri yogadharma, ya ta inabhyāsaṅku ri rahineṅ vәṅi, ya ta ginavayakәnku,
alavas aku yogīśvara, sevu tahun lavasku yogīśvara, vinava tāku riṅ svarga,
inaranan tāku saṅ nīlalohita, tinariman tāku hanak dara,
dakṣa, saṅ satī ṅaranira, māti pva saṅ satī, kavәkas tāku, maluya tāku yogī
śvara, tīkṣṇa pva deṅkv agave samādhi, māti tāku maṅjanma tāku ri bhaṭāra,
ndatan vәtu saṅke śuklaśonita, mәtu saṅke yoga bhaṭāra kami, apan lima
kveh mami sānak, patuṅgalani ṅaran mami, kuśika saṅ matuha, tumut ta
garga, lāvan maitri, saṅ kuruṣya, aku saṅ pātañjala ṅaranku, anak pamuṅsu,
ri saṅ pañcarṣi, atutur tāku ri kayogīśvaran, ya mataṅnyan manambhah ri
bhaṭāra, sakavvatan ma
anaku saṅ kuśika, mabyakta takvanakna, kunaṅ deyanmu pәṇḍәm tāku, ma
ṅkana liṅnira ri saṅ kuśika pinet saṅ garga sira kinon maṅhañuta, luṅhā ra
sikā, pinet saṅ maitri, sira kinon manunva, luṅhā rasikā, pinet ta saṅ ku
ruṣya, sira kinon mamaṅguṅa, luṅhā rasikā, pinet tāku, mavәkas ta bha
ṭāra, mabhakti anaku, kunaṅ deyanmūsapa tāku, maṅkana liṅ bhaṭāra, tan
asove māti ta sira
nira tekaṅ śava, pinәṇḍәmnira, ndāta
kami pinakapamәkasan ri deya mami
dra, yama, baruṇa, kuvera, āgneya, nairiti, bāyabya, aiśānya, sira sumambh
әsambhә ri kami kalima, dadi saṅ kuśika kinon mamәṇḍәma śava bha
ṭāra, sampun pinәṇḍәmnira, dinuduk sira de saṅ garga, hinañut ta sira
sira de saṅ maitri, sira tānunu śava bhaṭāra, sampun gәni matәmahan avu,
luṅhā ta sira kabeh, aku juga kavәkas kumukup havu bhaṭāra, inalapku tāvu
nira, saṅka ri bhaktiku maguru, ya ta mataṅnyan husapakәn ikaṅ
havu ry avaku, vaneh pinaṅkuku, tan sove hilaṅ ta rūpaṅku pātañjala, sarūpa
bhaṭāra ṅūni kālanira hurip, trinayana caturbhuja, sphaṭika pakajanmasthā
na, samaṅkana ikaṅ rūpa pinaṅguhku, tәka kaṅ devatā kabeh mamūja ri
gandhākṣatadīpādi, lāvan kәmbhaṅ saṅkīrṇa, tәka ta saṅ hyaṅ ananta hu
mundaṅ aku, muliha riṅ abhavapāda,
tā vihaṅ hinәnah tāku ri kahyaṅan i kavvatanku, yeki ri
ṅaranya, i ruhurni saṅ hyaṅ śrīkaṇṭha, alavas aku riṅ abhavapāda, kinon
tāku muṅgva rike brahmāṇḍa, ya tәmahankva guru ri rat kabeh, ya mataṅ
nyan paṅaji ikaṅ devatā kabeh ṅke riṅ brahmāṇḍa,
hana pva
māṇḍa, gәlәṅ tekaṅ devatā kabeh, deni bhaṭārī sarasvatī maṇḍәm ri lidah
nya, ya ta mataṅnyan salah ujar, tan matya deni devatā daitya dānava, an
umatyanāku, yan hanānak bhaṭāra mәtu saṅke śuklaśonita ya umatyana, ma
ṅkana liṅnya, dadi ikaṅ devatā kabeh, mintakāsih ri saṅ hyaṅ kāma,
uma
nah aku ri rāgivaśa, yatanyan atәmaheṅ hyun, tā vihaṅ ta saṅ hyaṅ kāma, pinanahnira tāku riṅ rāga, dinәlәṅku ta saṅ hyaṅ kāma, ri katiga
ṅku, ya mataṅnyan gәsәṅ avak saṅ hyaṅ kāma matәmahan āvu, huvus maṅ
kana, tumut ta devatā kabeh, kapva ta ya humaṇḍәm anambhah, apan giri
girin an tumon i saṅ hyaṅ kāmān patәmahan āvu, ya ta mataṅnyan panam
bhah umajarakәn vuvusnikaṅ daitya si nīlarudraka, pәjaha deni tanayanku
mәtu saṅkeṅ śuklaśonita, tan vihaṅ pinintakasihan kabeh, kinon ta ya sum
omaha ibunta bhaṭārī umā, ya mataṅnyan pakānak saṅ hyaṅ
van saṅ bhṛṅgiriṭi, katigānaku saṅ kumāra, nāha
mataṅnyan avas deṅkv aṅavruha ikaṅ karmaphalān pamәkasakәn saṅaskāra
ri citta, maṅkana liṅ bhaṭāra,
sumahur saṅ kumāra,
ndya ta menaka irikiṅ dadi janma kabeh sājñā bhaṭāra, maṅkana liṅ saṅ
kumāra,
sumahur bhaṭāra,
nora kәtah menak irikiṅ janma kabeh anaku, apa pvānuṅ suka ṅaranya, nya
pan tahan kva liṅanta, aṅhiṅ ikaṅ kamokṣan juga, yeki suka viśeṣa ṅaranya,
apan huvus sātmaka lāvan bhaṭāra paramakāraṇa, maṅkana liṅ bhaṭāra,
sumahur saṅ kumāra,
saṅ apa ta sira sinaṅguh
sumahur bhaṭāra,
saṅ laṅgәṅ kasūkṣmanira, sira sadāśauca, alilaṅ ta kәneṅ mala, sadāsuka
tar pakapūrvakaṅ janma pisaniṅu, tan kadi kami kabeh, sakveh saṅ hyaṅ
aṣṭavidyeśāna, huvus karuhun saṅ hyaṅ brahmā viṣṇu lāvan vatәk lokapāla,
makapūrvakaṅ saṅsāra rasikā kabeh, kunaṅ saṅka ri gə̄ṅnikaṅ bhaktinira ri
bhaṭāra, lāvan tīkṣṇani samādhinira, nahan mataṅyan inalap muliha mareṅ
kahyaṅan, tatan maṅkana bhaṭāra paramakāraṇa, sadāsuka juga sira, ndān
makāvasāna saṅ
liṅantānaku, tamatan hana gamananira janmānaku, apan sarvajña sira, sira
kumavruhi rat kabeh vruh sira ri maṅde saṅsāra, lāvan lāra, ndātan vәnaṅ
milagi ya, tan vruh ri deyanya, deni maṅhilaṅakәn lāra,
lāvan hana ta
naśakti
rāga, dveṣa, moha, aṅavaśyaḥ ṅaran ikā,
dadi pinakāvak sirātah makāvak sarvabhāva,
ta kabeh, yekā
āt masarvajñatā
ranya, tumon adoh aparәk, athavā tā tutupan kunaṅ ikaṅ vastu, katonātah
denira,
sarvajñatā
śakti
ndātan katon,
rūpitvaṁ
ya
tiḥ
ṅaranya, tā kәneṅ tuha,
katahәnan, nāhan yaṅ
kabeh, ya ta pinakapaniddha ri śakti bhaṭāra,
sumahur saṅ kumāra,
liṅ bhaṭāra, ṅūni, tar pāvak saṅ hyaṅ paramārtha, tathāpi vinuvus śak
tinira, ndya ta rakәtani śakti bhaṭāra paramārtha, sājñā bhaṭāra, saṅ
apa katonani kaiśvaryanira sājñā bhaṭāra, maṅkana liṅ saṅ kumāra,
sumahur bhaṭāra,
saṅ yogīśvara sampun siddhātah, sira katonan i śakti bhaṭāra, apan sira hum
yāpāra ikeṅ rāt kabeh,
sumahur saṅ kumāra,
tan hana pva bhaṭāra, yan ṛṣi siddha juga katonan i śakti bhaṭāra, ma
taṅnyan tan hana sira, aṅhiṅ śa
maṅkana,
sumahur bhaṭāra,
taha pih tan tayā saṅ hyaṅ paramārtha, apan tan śaktinira vinehakәnira saṅ
paṇḍita, ndya saṅkani śakti saṅ paṇḍita karih, yan maṅkana liṅanta, śakti
ṅkā ri havaknira juga śakti saṅ siddha,
sumahur saṅ kumāra,
apa dumehnya kābhibyaktā vәkasan sājñā bhaṭāra,
hasih sira bhaṭāra ri saṅ yogi kaliṅanya, apa dumeh sirāsiha ri saṅ yogi, saṅka
ri pamrihnira gave samādhi, satatā riṅ rahine vәṅi, ya mataṅnyan asih
ṭāra ri saṅ yogi, hinilaṅakәnira ta kleśa ri śarīra lāvan lāranira, kābhibyaktā
kalāra saṅ yogi vәkasan, apan ikaṅ mala tumutupi śaktiniṅ ātmā ṅūni, hi
laṅ marekā mala, yan kva liṅa saṅ para, tan vәnaṅa taṅ ātmā humilaṅakәn
malanya juga, apan tan avruh lakṣaṇaniṅ mala, mataṅnyan tan vruh ikaṅ
ātmā ri lakṣaṇani mala, apan ivәṅ-ivәṅ avaknya lāvan ikaṅ mala,
ndyāvakaniṅ ātmā yan kva liṅanta, yekā sinaṅguh ātmā liṅ saṅ vruh ri saṅ
hyaṅ śāstra, ikā taṅ citta ivәṅ-ivәṅ lāvan mala, taha pih vәnaṅa taṅ ātmā hu
mila
tiryak yan maṅkana, mokṣa ikaṅ janma kabeh yan maṅkana, tinonta pvekaṅ
janmasaṅsāra, ya ta paṅavruhananta an tan vәnaṅ ikaṅ ātmā humilaṅakәn
malanya, yapvan vәnaṅ humilaṅakәn malanya, ya mataṅnyan sih bhaṭāra ri
yogi, apan sira vәnaṅ humilaṅakәn malanira, kadi śakti bhaṭāra, maṅkana
śakti saṅ siddha, ya mataṅnyan pada śaktinira lāvan bhaṭāra vәkasan,
sumahur saṅ kumāra,
hana ta kāri bhaṭāra, ri janmasaṅsāra,
mataṅnyan maṅkana, apan siddha samādhi saṅ yogi, apan yekā kābhibya
ktan bhaṭāra ri janma, kapaṅguhanira de saṅ yogi, yan vruh riṅ prayoga
sandhi padanira, kadyaṅgān i apv
miñak, tan vәtu ikā yan tan pinutәran, ika pva vastu maganal tathāpi tan vәtu ikā yan tan inupāya ri sandhi, bhaṭāra paramakāraṇa kari tan kapaṅguha, yatan hanā prayogasandhi, yadyapin vruha ri prayogasandhi, yatan gavayakna, tan kapaṅguh atah bhaṭāra denya, ◉
kaṅ katutur i
inabhyāsa, apan tan harәp jātiniṅ vaṅ riṅ gave makas, kunaṅ saṅ vairāgya,
saṅ huvus varәg ri lārani janma, sira mahyun ri yoga, apan maharәp ri
ṅaranya
ṅaranya, yan apa yan kapaṅguh jāti saṅ hyaṅ ātmā, yan ginavayakәn ikaṅ
yogātah,
sumahur saṅ kumāra,
tan kagavaya ikaṅ yoga kahiḍәp tah saṅ hyaṅ ātmā de mami,
tamatan ātmā ikā liṅta, yekiṅ
ekaviṣayanya, ya mataṅnya
ndya vṛttinya, mataṅnyan
kālani yoga,
sūtra,
hyaṅ ātmā, maṅkana liṅnikaṅ varah, ya tekāna liṅ ṅaranya, liṅnya nihan,
kaliṅaniṅ tan polah,
ya, inalap pva ya saṅke taṅkulaknya, kinәnākәn i talini laras, tumañcәbәka
ya ri kinәnanya, humәnaṅa ta ya, maṅkana ta hәnaṅnikaṅ ātmā, nāhan liṅ
ni
viparīta tan hana tuturnya, hayva ta maṅkana ri kālaniṅ yoga, vehәn tikaṅ
jñāna dumәliṅa ri hati, sthitya hayva cañcala, hayva maṅaṅәnaṅәn, apan
hana
kahiḍәpanya, yekā
yoga, nihan taṅ sūtra
ṅūni, hayva ta vineh maṅkana ri kālaniṅ yoga, nahan vṛttinikaṅ citta lima
kvehnya,
yapvan katutupan ikaṅ kabeh, ya tekā sinaṅguh
sinaṅguh
samādhi tinahәnan deni pāt
mitāsamādhi
citta, ndātan cetane ya, apa vruh sirān lāra, yāvat cumetane pavotniṅ citta, ya
mataṅnyan hәnaṅ juga humiḍәp svacetanānira ikā saṅ hyaṅ ātmā,
samādhi
taṅnyan kapaṅguh ikaṅ suka viśeṣa,
ikaṅ pāt ya sinaṅguh
pāt,
ta
ya tekā dharmani citta, hana
hana
ranya, ikaṅ ambhәk ṅunikunik
ri tuṅgal, nāhan kvehni dharmaniṅ citta, ikaṅ
ādhi takārih, pilih
iṅ samādhi, athavā karva kunaṅ,
sumahur saṅ para, vruh ta kami ikaṅ sinaṅguh
rinyān hәnaṅ ikaṅ citta, ya ta
yogya ikaṅ hәnaṅni citta, saṅguhәn yoga, a
lāvan
śarīra, māri makāvak ikaṅ aganal, kevala ikā sūkṣmaśarīra pinakāvaknira,
nira, yekiṅ pradhānatattva juga, rasikā ta saṅ
maharәp kapaṅguhakәnnya kamokṣan, apan huvus tan hana ikaṅ citta ri
hiḍәpnya, tan vruh yar paṅher kāla,
ikaṅ karmā
pramāṇa hәnaṅnikaṅ citta juga, apan tan hәnti ikaṅ anekaviṣaya bhinuk
tinya, tuturuṅ, apa paṅavruhananta, an tan hәnti, nihan si maṅher ri pradhā
na, ṅuniveh ikaṅ videha, yapvan jәnәk amukti kasiddhyan, dadi sira saṅsāra
maṅhiḍәp muvah, yāgave
sinaṅguh
citta malilaṅ, saṅke pamrihnira maṅabhyāsā yoga satatā ri rahineṅ vәṅi,
ndya paṅavruha ri lilaṅni citta, nihan ya
ya paṅavruha ri lilaṅni citta,
apa sinaṅguh
janākәn davāniṅ suka saṅ manәmu suka, ya
gumave hayu, ya
irikaṅ maṅgave hala, nāhan
ikaṅ ta citta malilaṅ ri yogi, ya maṅdadyakәn
dadyakәn tutur, ikaṅ tutur ya maṅdadyakәn
akәn
van sādhananya, tutur ṅaranya, vruhnira ri kayogīśvaran, tambhāniṅ saṅ
sāra, apan ya mārganiṅ maṅguhakәna bhaṭāra, enak pva tuturnira ri bha
ṭāra, ya maṅdadyakәna
jñānan tumuduhakәn bhaṭāra, ya mataṅnyan sira tambhāra ṅara
kadyaṅgāniṅ hru abәnәr lakunya deni hәlār, maṅkana ta prajñā saṅ yogī
śvara i bhaṭāra,
apa ta lvirni samādhi saṅ yogi, an sātmaka ri bhaṭāra, nihan, ◉
hiliṅ ikaṅ citta, kavәkas tekaṅ citta ri saṅ hyaṅ
ātmā, ya tekā rumakәt ri bhaṭāra, lana pvekaṅ samādhi maṅkana kapaṅguh
anya de saṅ yogi, ya mataṅnyan kapaṅguh ikaṅ kasiddhyan denira,
5 lvirnya kasiddhyan kaniṣṭha, madhya, mottama, mataṅnyan
sambega
paṅguh, maṅkana ta saṅ
ri janmanira sovah ikān pamaṅguh, kunaṅ saṅ
nira gave yoga, lāvan pramāṇanya, ya mataṅnyan paṅguh, ikaṅ yogasiddhi i janmanira maṅke,
sumahur saṅ kumāra,
apa ta kalәvihnikā saṅ tībra, mataṅnyan maṅguh ikaṅ yogasiddhi ri
janmanira maṅke sājñā bhaṭāra,
sumahur bhaṭāra,
hananikaṅ
gasiddhi,
sumahur saṅ kumāra,
apa lakṣaṇanya paṅguh ikāvak bhaṭāra sājñā hyaṅ mami,
sumahur bhaṭāra,
nihan lakṣaṇani havak bhaṭāra an kapaṅguh de saṅ yogi,
ikaṅ mañetanā saṅ
kana lakṣaṇa bhaṭāra, ar paṅguh de saṅ yogi,
gave hala, gave hayu,
apan ikeṅ śarīra, yeki phalaniṅ karma lāvan sukaduhka, yekā tan kahiḍәp
kālaniṅ yoga, ya kaliṅaniṅ tan karakәtan deniṅ
hana ta śeṣanikaṅ karmaphalān huvus kabhukti, ya ta sinaṅguh
ranya, ya tik
hana ri saṅ yogi, ya kaliṅani tan karakәtan deni āśaya, lāvan sarvajña ta sira,
kumavruhi rāt kabeh, sarvakāryakartā sira gumavay ikaṅ rāt kabeh, tātan
kalәvihan kaiśvaryanira, maṅkana lakṣaṇa bhaṭāra,
maṅkana taṅ ātmā tan karakәtan deni kleśakarmavipākāśaya, mvaṅ sarva
jña ta ya lāvan sarvakāryakartā, tatan kalәvihan kaiśvaryanya, yan kva liṅa
saṅ para, karakәtan maraṅ ātmā deniṅ kleśakarmavipākāśaya, a
nya, hananyaṅ mañetanā, kadi mañetanā maraṅ ātmā, yan kva liṅa
saṅ para, tan hana ikaṅ rāt kabeh, yatan hanaṅ
nyapan tahana kva liṅa saṅ para, tan dadi ya gumaveya dukani
avaknya,
yan sarvajña ya, kaliṅanya, dudū juga ikaṅ cetanāniṅ ātmā
sājñā bhaṭāra, mevәh takari kapaṅguhan y avaknya bhaṭāra, tan paveh
juga kapaṅguha deniṅ janma yan sinәlaṅ lāvan pramāda, kunaṅ pavaraha
bhaṭāra ri ṅhulun, anuṅ meman kagaveyanya, ikaṅ inabhyāsanya maṅkana
tumuntun ajñāna saṅ yogi, maṅkana liṅ saṅ kumāra,
sumahur bhaṭāra,
hananyaṅ oṁkāra, ya teki nāmadheya bhaṭāra, inajarakәn
kabeh, sira japakneṅ rahina vәṅi, apa ta phalaniṅ oṁkāra, yan lana jinapāk
әn, hilaṅ sarvavighna denira, lāvan kapaṅguh tāvak bhaṭāra,
sumahur saṅ kumāra,
apa lvirni vighna sājñā bhaṭāra,
sumahur bhaṭāra, nihan lakṣaṇani vighna, ◉
ranya, tan gumavay ikaṅ yoga lāvan sādhananya, alәmәh magave yoga,
yāsa yoga, lāvan dadin hana mārga vaneh, anuṅ meman kagavayanya, sa
keṅ rikaṅ yoga, maṅkana liṅni sandehanya, vighna atah ṅaranikā,
bhәknya,
gaveya yoga,
vighna ṅaranya, ya tikā hilaṅ deniṅ japa, huvusnyān hilaṅ ikaṅ vighna, ala
vanlavan jñānanta, mahyun ta kita magaveya yoga, ya d
maṅabhyāsa, apan phalaniṅ japa ya vәnaṅ maṅabhyāsa yoga, lanā pvekā
yoga ginavayakәn, ya mataṅnya
niṅ yoga, ya ta magave
vah, ikaṅ yoga ya mamәkasakәn saṅaskāra muvah ri citta saṅ yogi, lvirnyān
tәka hana gə̄ṅ hana rәtrәt lvirnya, hana lima tәkanya, ndātan vuruṅ magavai
duhkah ri saṅ yogi,
pira ta kvehnikaṅ kleśa, lavan apa ta lakṣaṇanya,
sumahur bhaṭāra,
nihan lakṣaṇanya ikaṅ kleśa,
maṅkana lvirni kleśa,
hānāpa ta hilaṅ svabhāvanya, kunaṅ ikaṅ pṛthivī āpah teja bāyu ākāśa, yekā
laṅgə̄, maṅkana tekaṅ sinaṅguh
sinaṅguh
apa nimittanyān campur, apan kasakitan manahnira deni brata, tan pano
lih ri vāhyasuka, nāhan mataṅnyan campur rasikā, anuṅ pavitra, anakәbi
rahayu, yekā pavitra, nahan lvirni kleśa
ta
hiḍәpnya ri karva,
niveśa
nya, saṅ paṇḍita pva, kahanan tantu abhiniveśa, byaktanya nihan, melika
sira riṅ gave mamuhāra lāra lavan saṅsāra, mahyun ta sira ri kalәpasәn ma
harәp ri hinak tan pabalik lāra, nahan kābhiniveśan saṅ paṇḍita, ikā ta kabeh,
a
sumahur saṅ kumāra,
apa ta tambhāni kleśa samaṅkana sājñā bhaṭāra,
sumahur bhaṭāra,
ya kәtah prastāvaniṅ brata ginavayakәn de saṅ yogi, apan ikaṅ kleśa ma
kәndil akveh ta ya, ikaṅ kleśa magə̄ṅ aganal tәkanya, yeki hilaṅ deniṅ brata,
lāvan prāṇāyāmayoga, ikaṅ halit tәkanya, yekā hilaṅ deniṅ asamprajñāta
samādhi, ikaṅ asamprajñātasamādhi, ya phalaniṅ samprajñātasamādhi, ya phalaniṅ pratyāhārādi, yekā phalaniṅ brata, ikaṅ brata ya
phalaniṅ vairā
jātiniṅ māvak juga hanaṅ lāra, ikaṅ māvak yekā mavaluyvaluya ri svarga
naraka lāvan mānuṣa, maputәran atah tan pәgat, vruh pva saṅ yogīśvarān
maṅkana jātiniṅ māvak
yan luputa saṅke cakrabhāva, maṅguhakәna kalәpasәn ṅaranya,
luput saṅke bhāvacakra, umaṅguhakәn pāvak bhaṭāra, nāhan mataṅnyan
tan palәhpalә
tah riṅ lāra, padanya, kadyaṅgāniṅ vvaṅ kәna riṅ savaṅni garagatī, tan
alāra yan avakniṅ vvaṅ kunaṅ yan mataṅ vaṅ kәnā denya, alāra ikā, saṅ
yogi kalaran mata, apan tan enak panon iṅ vaṅ yan kәnā riṅ savaṅni gara
gatī, matakut pva riṅ lāra jāti saṅ yogi, ya mataṅnyan pagaveṅ samādhi, saha
sādhananya, yekā pinrihnira, lāvan brata, apan ikaṅ brata yekā magәsәṅi
mala, nyaṅ vvaṅ maṅәsə̄ apuy riṅ kayu, tan polih ikā apuy
lāvan indriya, ṅuniveh ikaṅ citta, brata ya pamahakәṅ iriya, inәsə̄ ta ya
ṭāra, tāvat sakāma yogi,
sumahur saṅ kumāra,
ndya ta lakṣaṇanikaṅ yogasādhana lāvan brata sājñā bhaṭāra,
nihan lakṣaṇanikaṅ yogasādhana, anuṅ paṅavruhantānaku, hana
ga
tan pamātimāti,
hana ta vuvusniṅ vaneh, tan apa rakvaṅ vaṅ mātimāti sattva, yan carva ri
saṅ hyaṅ, athavā bhojana kunaṅ, maṅkana pakәnanya, tātan maṅkana saṅ
yogi, nihan vaneh tan pa
saṅ yogi, pisaniṅu sirān pamatyana sarvasattva, ya ta sinaṅguh
nya,
ṅaranya,
kalalarana samādhi, ya doniṅ tan parabi, yekā
graha
dveṣa moha, maradina movus, hayva muvusakәn maṅlareri vaneh, mara
dina molah, hayva makolah durbhyāsana, maradin amaṅan, hayva pinaṅ
an ikaṅ senuhutakәn paṅanәn saṅ viku, lāvan inumәnirājñāna, yekā sinaṅ
guh
athavā solihnira tinanәm i patapanira, ya santoṣaknanira,
padadyakәn arāga yan panon viṣaya kaliṅanya, tan garjita yan paṅrәṅə̄ kiduṅ
menak, athavā paṅgәla kunaṅ, ilatnya muhārāmet pinaṅan, yan pamaṅan
rasa menak, nahan lacalacaniṅ
ṅuniveh ry avaknira asthityana bhaṭāra, yatanyan siddhi samādhi, yekā
varapraṇidhāna
sumahur saṅ kumāra,
apa don ikaṅ
mapagәh pinakabrata saṅ yogi,
sumahur bhaṭāra
mekasthekaṅ yamabrata, kunaṅ yatanyan ta dadya de saṅ yogi, ya ta ma
taṅnyan gavayakna, ikaṅ niyamabrata, nihan phalanikā tinonta, an kadadi
ikaṅ ahiṅsā de saṅ yogi, tātan hana tukar phalanya, vvaṅ adyan tan papraṅ
vvaṅ vanva i tan pataṇḍiṅan, lāvan asih tekaṅ sarvasattva kabeh ri sira, nā
han phalanikaṅ ahiṅsābrata, nihan ta phalaniṅ satya,
astainya, tәka juga ikaṅ dravya ri sira, tan ulihniṅ aṅela, nāhan phalani
tan paṅahalāhala, nihan ta phalaniṅ tan parabi, utsāha ri yoga sira, apan
tan kalalaran samādhinira, nāhan ta phalaniṅ brahmacāri yan ginaveyakәn,
nihan ta phalani jñāna tan paṅaku, siddha asiṅ kāryanya,
nihan ta phalaniṅ niyamabrata ginave, phalani śauca, tan sinasar mārga
de sāmānyajanma, mvaṅ kahiḍәp ta saṅ hyaṅ viśeṣa denya, nahan phalani
śauca yan gi
lāra, nihan ta phalaniṅ tapa, ilaṅ ikaṅ rāga dveṣa moha, mvaṅ ikaṅ kleśa
kabeh, nāhan phalaniṅ tapa ginaveyakәn, nihan ta phalaniṅ svādhyāya,
papaṅguh sira lāvan saṅ hyaṅ, saṅ inastāvanira pratidīna, nāhan phalaniṅ
svādhyāya yan inabhyāsa,
nihan phalaniṅ īśvarapraṇidhāna, siddhi yogi sira, nāhan ta phalaniṅ niya
mabrata yan inabhyāsa,
lumәkasa pvāṅabhyāsa yoga mvaṅ sādhananya, ameta ta sira deśa rahayu
uṅgvananira, anuṅ salahni vurahan
maradin, yatanyan siddhya jñānanira, yan guhā yan gunuṅ, yan alas yan
sapiṅgir i lvah, yan ri nūsa kunaṅ, asiṅ kahyunira huṅgvananira ikā kabeh,
yapvan huvusirān moṅgvan, madyusa ta sira, maśocā ta sira rumuhun mā
camanā sira, mantranira, aghora, tatpuruṢa kunaṅ
tumama ta sira ri pagavayanira yoga, yan paṅheran, yan guhā, yan umah ku
naṅ, mavasuha suku, muṅgva kulvan bhaṭāra athavā kidul bhaṭāra ta kunaṅ, manambhaha ta sira ru
liṅanira yar panambhah ri bhaṭāra, huvus maṅkana, maluṅguha ta sira, riṅ
uṅgvan uṅgvananira, yan pәtaṅ, yan sandhi, yatanyan tan agaliṅa paluṅguh
nira, makaphala sovenirāluṅguh, yan pagave yoga, nihan lakṣaṇanira āsana,
hana
nihan lakṣaṇaniṅ
kalih, ya
umuṅgva ri sәla pupu kalih, ikā lәpalәpaniṅ taṅan kiva tumumpaṅ ri kisap
van, tumumpaṅ tekaṅ atәṅәn lumahātah, ikaṅ valakaṅ mabәnәra paṅadәg
nya, tumәṅgə̄ tekā gulū, hayva tumәṅa, hayva tumuṅkul, mabәnәra juga,
ikaṅ mata dәlәṅ tuṅtuṅniṅ iruṅ, athavā mәrama juga kunaṅ, ikaṅ ilat ya
humәlәtana ikaṅ huntu i sor i ruhur moga lambe midәma, nāhan lakṣaṇanira
āsana,
huvusnyan menak paluṅguhnira, gavayanira tekaṅ pratyāhārayoga, ikaṅ
indriya vatәkәn saṅkeṅ viṣayanya, mata hayva vineh
vineh marәṅə̄, iruṅ hayva vineh maṅambuṅa, kulit hayva vineh mahiḍәpa
panas tis, tutuk hayva vineh maṅśabda, taṅan hayva vineh maṅgamәla
suku hayva vineh lumakva, nāhan deniṅ amatәk indriya, manah hayva vineh
mamikalpa, buddhi hayva vineh maṅaṅәnaṅәn, ahaṅkāra hayva vineh ṅakva,
nāhan deniṅ amatәk tryantahkaraṇa, huvusnyān asimpәn ikā kabeh, ya ta
mataṅnyan hәnaṅ ikaṅ citta humidәṅ, tan kva tan kva, ekatva citta
hyaṅ ātmā ya ta sinaṅguh
hu
lakṣaṇanikaṅ prāṇāyāmayoga, recaka, kumbhaka, pūraka, vinәtvaknekaṅ bāyu saṅke rī
ruṅ, sanehsaneh hayva drәs sahiṅan iṅ maṅisәp bāyu riṅ iruṅ, kuñci ta mu
vah, ekatva jñānanira, salavasni makuñci, sabhāgyān masove ya, apan anya
svajātinira yatan inabhyāsa, ◉
ikaṅ kuñci uttama, tan pamәtvakәn bāyu humәnaṅ juga tan pāmbhәkan,
apan cetanā saṅ hyaṅ ātmā, yekā hiniḍәpnira, tan pāntara, ya ta mataṅnyan
hilaṅ ikā bāyu ri sa
kadyaṅgān i vve tumitisi vatu tinunvan mapaṇḍe sәdәṅ mabaṅ hilaṅ juga
inisәpni vatu mapanas, maṅkana taṅ bāyu hilaṅ deni cittaniṅ ātmā, ya
mataṅnyan viśeṣa ikā ekatvakuñci,
ndan yan huvus ikaṅ recaka, kumbhaka, pūraka, apa ta phalanikaṅ prāṇāyā
mayoga, yan kva liṅanta, hilaṅ tamahniṅ ati lavan ikaṅ citta denya, ya ma
taṅnyan hilaṅ citta saṅ yogi denya, apan ikaṅ manah lavan aṅәnaṅәn aneka
paranya, umәsat makalis
ri kālani yoga, tāvat vuruṅ samādhi saṅ yogi, matakut pva saṅ yogi vuruṅa
samādhinira, ya mataṅnyan pinrih ginaveyakәn ikā prāṇāyāma, apan ikaṅ
umuṅkus ikaṅ citta humәnaṅ, apan ikaṅ prāṇāyāma atah dumehnya humә
naṅa ikaṅ aṅәnaṅәn makveh, lāvan әsə̄ tekā dhāraṇayoga deni prāṇāyāma,
apa sinaṅguh
nya, yan ri hati, yan riṅ yavaniṅ śarīra kunaṅ, yan i cittaniṅ ātmā ku
yan asthitya ekatva bhaṭāra kunaṅ, ikaṅ ta paṅekagrahanikaṅ citta salah
tuṅgal ya sinaṅguh
nihan ta
niṅ hatәmāhan apa, tәhәr cittanya senā ri bhaṭāra sira katәkәn ika dhyāna
saṅ yogi
sādhana saṅ yogi an paṅguh ikaṅ kamokṣan, ikā taṅ aṣṭāṅga, ya pinakaba
hiraṅga deniṅ asamprajñāta,
nāhan de saṅ yogi maṅabhyāsa prastāvanyān kapaṅguh i
pinakasādhananirān pagave yoga muvah, prastāvanyan vәnaṅ sakāmakāma,
yapvan hilaṅ ikaṅ sahajamala, irikeṅ ta sirān pada lāvan bhaṭāra, sumahur
saṅ para, aṅel dahat ta ṅaran ikātah, apan tan paṅdadyakәna kamokṣan ikaṅ
yoga inabhyāsa, yan kva liṅta, aparan ya pva madadyakәnaṅ kamokṣan,
kva liṅtana,
tamatan sarvajña ta kaṅ ātmā, yan dīkṣā juga paṅhiḍәpa saṅ para, ikaṅ taṅ
ātmā yan tan sarvajña tan sinaṅgu
sarvajñaniṅ ātmā deni dīkṣā juga, ya mataṅnyan bhyāsanātah, ikaṅ yoga
samādhi mәne gәlәk,
sumahur saṅ kumāra,
ndya ta lakṣaṇanikaṅ kasiddhyan, kapaṅguh de saṅ yogi,
nihan iṅәtaknanta, ikaṅ madadyakәna kasiddhyani saṅ yogi, ikaṅ dhāraṇā,
dhyāna, samādhi, rumakәt ta ri ṅkāna, yatanyan ilu saṅ yogi matәmahan pṛ
thivī, apan ikaṅ dhāraṇā, dhyāna, samādhi rumakәt ri tattva tuṅgal, ya sinaṅ
guh
ndān denirānaṅyama, saṅke sor denirānaṅyama, apan tan dadi ikaṅ tattva i
ruhur sinaṅyama, hanyātapa ikaṅ tattva i ruhur
sora atah denirānaṅyama rumuhun, yapvan mahyun sira tumirva śaktini
siṅha, ikaṅ siṅha sinaṅyama śaktinya, yāpvan mahyun sira tumirva śaktini
garuḍa, sinaṅyamanira śaktinya, yapvan mahyun sira vruha ri tәkani pā
tinira, ikaṅ dharmādharma sinaṅyamanira, aparan ikaṅ dharmādharma ṅa
ranya, ikaṅ gave hala mvaṅ gave hayu, a
magave hurip mvaṅ śarīra, yapvan hәnti phalanikaṅ dharmādharma sinaṅ
yamanira, tәka pātinira yan maṅkana, yapvan mahyun sira tan kәne lapa
vәlәkaṅ, hanāmṛta i sorniṅ guruṅguruṅan, yekā saṅyamanira, yapvan ma
hyun sira tumona saṅ siddha lāvan devatā, ikaṅ bāyu si udāna saṅyamanira,
hana ta jyotih mәtu saṅkeṅ vunvunan ya pinakasuluhnira an ton saṅ sid
dha lāvan devatā, yapvan mahyun sira katona dumilah avaknira, ikaṅ bāyu
si samāna ya saṅyamanira, yapvan mahyun sira
aṅgāniṅ bhasmaśeṣa, mamәkasaknāvva jugāvaknira, ikaṅ bāyu si samāna
ya saṅyamanira,
yapvan mahyun sira tan kapәtәka riṅ
ya saṅyamanira, yapvan mahyun sira tan katona, saṅyamanira panon i vvaṅ
vaneh, mvaṅ saṅyamanirāvaknira tan katona, yapvan mahyun sira maṅlaya
ṅa riṅ ākāśa, saṅyamanirāvaknira mahaṅana kadi kapuk, huvusira mahaṅan
vәnaṅ ta sira mamapah i punti, athavā muṅgvaṅ savaṅniṅ garagati kunaṅ,
ya ta paṅavruhanira haṅan havaknira, huvu
sāmānyan havaknira lāvan ākāśa, yan aharәp sira sadāyauvana, ikaṅ pañ
camahābhūta saṅyamanira sakatuṅgal, ikaṅ pṛthivī saṅyamanira rumuhun,
yapvan huvus ikaṅ pṛthivī sinaṅyama denira, byakta sirālvat tan kanin de
niṅ khaḍga, tan rәmәk avaknira yan tibeṅ vataṅ, athavā tibeṅ karaṅ juga
sira,
paṅ
avruhan riṅ halahniṅ pṛthivī denira, saṅyamanira tekaṅ vve, tan kapәtәk
sira yan kalәbu riṅ bañu,
ikaṅ teja denira, tan gәsәṅ sira yan katunu riṅ apuy, sinaṅyamanira ikaṅ
bāyu, paṅavruhanirān alah ikaṅ bāyu denira,
maṅkana, lāvan tan katub sira deniṅ aṅin, ṅuniveh huripnira tan vikāra,
ya mataṅnyan dīrghāyuṣa saṅ yogi,
pira ta lavasnira hurip, salavasni pṛthivī tәkāniṅ mahāpralaya dlāha, irikān
hilaṅ śarīra saṅ yogi, ndātan vikāra jñānanira, apan tan kәne pāti saṅ hyaṅ
ātmā, lāvan prajñā sira tan
alah deniraṅ ākāśa, tan tibā juga sira deniṅ avaṅavaṅ, mvaṅ lituhayu tekā
vaknira, kahyunhyun vinulat an tar kәne tuha, nāhan byaktanyān alah ikaṅ
pañcamahābhūta de saṅ yogi, manta lvirnikaṅ kasiddhyan kapaṅgih de saṅ
yogi,
prastāvani prayatnanira, apan hana
de saṅ yogi, apa sinaṅguh
natattva, ya ta maṅguh ri citta, kari pvekaṅ citta de saṅ yo
nikaṅ sattva rajah tamah, turuṅ tapvan
nya, lvirnya, prajñā, madrәs, mabyәt, upasarganikaṅ sattva ikaṅ prajñā, ya
ta māvak ri saṅ yogi, ya ta mataṅnyan panurun prajñā saṅ yogi, apa byaktani
prajñā saṅ yogi, ikaṅ aji tapvan denira, vruh sirerya taña, mvaṅ upapāttinya,
nahan ta upasarganiṅ sattva, lāvan gavenira ṅambhuṅ gandha vaṅi, athavā
gavaynira manon devatārūpa maṅanugrahana lvirnya, upasargani sattva
ikā, niha
vastu tan kavәnaṅ ri daṅu denira, yekā upasarga rājah, nihan upasarganiṅ
tamah, moga pәtaṅ panonira, mvaṅ jñānanira, vulaṅun tan atutur i jñāna
nira, maṅkana tāvaknira malupa kabeh, abyәt tan vәnaṅ molah upasargani
tamah ikā, yapvan maṅkana ikaṅ upasarga kapaṅguh denira, magaveya ta
sira prayogasandhi, apuyapuya,
yan pamaṅana sarvāpyak, yapvan agə̄ṅ salah panon lāranira, edan kunaṅ,
sikәpәn aṇḍihәn, tambhana
kәdikәdik, konәn ta sira tutura ri jñānanira,
sumahur saṅ kumāra,
enak ikā yan parovaṅa sira, yapvan tuṅgaltuṅgal sire patapanira, apa ta
upāyanira,
sumahur bhaṭāra,
hana kәta paṅhilaṅ lāra, prastāvanyān dīrghāyuṣa saṅ yogi,
sumahur saṅ kumāra,
kasihana ṅhulun varahәn ikā paṅhilaṅ lāra,
sabarinyān papasah ikaṅ pradhānatattva juga lāvan ātmā, ṅuniveh yan papa
saha saṅ hyaṅ ātmā lāvan citta, ya ta hetu saṅ yogi
sumahur saṅ kumāra,
umapa deniṅ amasahakәna saṅ hyaṅ ātmā lāvan pradhānādi,
sumahur bhaṭāra,
ya donikaṅ prayogasandhi tinakonakәn i saṅ guru yapvan an mahyun sira
saṅ yogi umasuka irikaṅ vvaṅ vaneh, ikaṅ dharmādharma ya ta pәgat i sira,
hana ta śeṣanya kәdikәdik, mataṅnyan tan māti, yapvan huvus pәgat siddhā
sira pasukaneṅ vvaṅ vaneh, yapvan mahyun sira maṅguha
ekādaśendriya ya saṅyamanira, yapvan alah ikā, kapaṅguh ikaṅ
deni
aṅguh alit, vәnaṅ sira masuk mәtu ri pṛthivī, kadyaṅgāniṅ vvaṅ masilu
rup ri vvai, maṅkana ta saṅ yogi, vәnaṅ masuk mәtu riṅ pṛthivī, maṅkana
yan paṅlakulaku, tan kavādha deniṅ gunuṅ karәs
vatu trus ikā denira, ndātan vikāra ikāvaknira, ya ta kali
man ṅaranya, abyə̄t avaknira tambhayan vәkasan mahaṅan kadi kapuk, ya
ta mataṅnyan paṅlayaṅ ri ākāśa, mvaṅ madrәs ta lakunira saṅke manah
yekā
harәp gə̄ṅa, athavā pinūjā ta sira saparanira,
tәka, sakahyunnira hana, nihan arthaniṅ
saṅ hyaṅ vulan saṅkeṅ paliṅgihanira,
panira,
ta halitan denira, ṅkān
tan kapintuhu ikaṅ inutusnira, nāhan sinaṅguh
an maṅkana kasiddhyan saṅ paṇḍita, tәka ika vighna ri sira, lvirnya, ikaṅ de
vatā mamava upabhoga mvaṅ anakәbi rahayu, mahalәp sinaṇḍaṅnya, kapva
malәvihlәvih hyun, ya ta manuṅsuṅ yogi, syaṅ muliha riṅ svarga, ndān hayva
sira maṅguh, apan bañcana ikā, guma
nikaṅ devatā byaktāku mahiḍәp saṅsāra muvah, apan jātiniṅ śaktiniṅ vi
ṣaya, luput ikaṅ suka viśeṣa denya, ikaṅ lāra tan vuruṅ kabhukti deku, ikaṅ
kasiddhyan huvus kabhukti deku, tan ulihkv aṅinakinak, hulihkv agave brata
lāvan samādhi, sajīvaniṅ rāt ikā, hilaṅa pva ya deniṅ viṣaya sakarәṅ, lalu kaś
malaṅku, pakṣani kahanan ikā, indrajālasādṛ
yadyan malavas i bhinukti, ndātan vuruṅ maveh lāra, ikaṅ lāra, aneka lvir
nya, yāvat pvekaṅ janma katibān lāra, tāvat
janma muvah, aṅhiṅ kәbho sapi asu vәk tәmahanya, yekā katakutku kamu
manah, yan aṅgānәn pasyaṅnikaṅ vatәk devatā, maṅkana liṅnira varah
varah ry avaknira,
nihan sahur saṅ para, satus kvehanikaṅ viṣaya kabhukti deniṅ vvaṅ,
tan ya maṅhiḍәpa lāra yan vruh ri katattvan bhaṭāra, mataṅnyan maṅkana,
apan tan hana tu
hilaṅa donikā kabeh, maluya ri saṅkanya, ndi saṅkanya, saṅke saṅ hyaṅ
tayā, malilaṅ tan kāvaraṇan, sira sinaṅguh
rāt kabeh, niyata tan salah paran, maṅkana pva katattvaniṅ janma, mvaṅ
kavruhan saṅ hyaṅ paramārtha,
ndya ta mataṅnyan saṅśaya riṅ ulah kabeh, apa mataṅnyan pamuhāra lāra,
kabhuktyaniṅ viṣaya, maṅkana ta kәbho sapi asu vәk, sabarinyān mati mulih
ri tayā, tamatan dinalih mulih riṅ tayā, apan katon hilaṅ
inakunta mokṣa, jñānanya lāvan cittanya tan avruh irikā, lāvan ikaṅ tayā
an sinaṅguh paramārtha, apa ta paṅupakāranya, ndya kasiddhyan kadadi
denya, sumahur saṅ para, tan
dhyan, kunaṅ yan hilaṅ juga, ya
pan ta kәta yan tәka, apan dudū ikaṅ ahurip, kadi laṅgə̄ṅnikaṅ hana, kapan tekaṅ tayā yan ta pratyakṣa, sumahur saṅ para, dlāha ri tәkani pralaya, yan
tayā ikaṅ rāt kabeh, maṅkana liṅ saṅ para,
vah, yekā mājarakәn yan līna ri tayā ikaṅ rāt, apan saṅkeṅ tayā saṅkanya
mәtu ṅūni, yan maṅkana liṅa saṅ para, viruddha tekā pakṣanta yan maṅ
kana, mataṅnyan sinaṅguh viruddha, apan līna riṅ tayā ikaṅ jagat liṅta,
mәtu pva ya mәne sinaṅguh ta mәtu saṅkeṅ tayā ikaṅ jagat, adva tan tayā
ṅaranikā, yan kalīnani jagat an vәtu, yan kva liṅa saṅ para, tan dadi taṅ
paramārtha maṅkana,
sumahur saṅ kumāra,
aparan ikaṅ sinaṅguh saṅ para tayā ulihaniṅ jagat, lāvan saṅkaniṅ jagat
mәtu, kasiha
ikaṅ sinaṅguh saṅ para tayā paramārtha, yekāna sinaṅguh
pasaṅganiṅ citta sattva rajah tamah, lakṣaṇanya pәtaṅ tan pacetanā, apan
tan hana kaprajñān iriya,
ṅuniveh ikaṅ cetanā, apa mataṅnyan sinaṅguh ulihaniṅ jagat apan ya ikā
makāraṇa, yāvat pvekaṅ ātmā cumetanekaṅ prakṛtitattva, tāvat mәtu ikaṅ
jagat, yapvan mari ikaṅ prakṛtitattva ci
maluy ri saṅkanya ri prakṛtitattva, maṅkana sthitinikaṅ rāt saṅkanya ṅūni,
sumahur saṅ kumāra,
apa dumehnikaṅ prakṛtitattva sәṅguhәn tayā de saṅ para,
sumahur bhaṭāra,
apan tan hiḍәpnya, ṅuniveh ikaṅ lakṣaṇa, tan paramārtha pvekaṅ tayā sin
aṅguh saṅ para
ulihanya, mvaṅ inulihakәn taya, vruh pva saṅ yogi, an tan paramārtha ikaṅ
tayā, ya ta mataṅnyan tan ikā phalani
saṅ hyaṅ paramārtha, anuṅ tujuni samādhi saṅ yogi, yan kva liṅanta, ikaṅ
cetanā sarvajña saṅ kumavruhi ikaṅ rāt kabeh, sarvakāryakartā, saṅ gumave
ikaṅ rāt kabeh, ndi ta kahananira, yan kva liṅanta, kahananira ikaṅ rāt kabeh,
ndātan katon, apan tan palakṣaṇa, tan parūpa, tan pahiḍәp, pisaniṅu, apa
byaktanyān hana, yan kva liṅanta, nihan utpattisthitilīnani jagat, yeka ic
chā bhaṭāra, ikaṅ prakṛtitattva, ya sinaṅguh
gumavaya jagat ya mataṅnyan taṅ ātmā cumetanekaṅ prakṛtitattva, mataṅ
nyan mәtu nāda saṅkeṅ niṣkala, saṅke nāda mәtu taṅ vindu, saṅkeṅ vindu
mәtu taṅ ardhacandra, saṅke ardhacandra, mәtu ta oṁkāra, saṅkeṅ oṁkāra
mәtu taṅ tryakṣara,
cākṣara, mәtu taṅ jagat kabeh, nāhan lakṣaṇanikaṅ niṣkalatattvān pamәt
vakәna jagat,
sumahur saṅ para, kadi saṅkeṅ prakṛti ikaṅ vindu nāda, apan saṅkeṅ bhaṭāra
ikaṅ vindu nāda mәtu, yan maṅkana liṅa saṅ para, yan dadya taṅ dharma
tuṅgal sumaṇḍaṅa dha
van acetanā,
ṅaranya, nyaṅ prakṛtitattva, yekā tan dadi pinakadharmān atuṅgal, padanya,
kadyaṅgāniṅ tәṅah ṅve, sәṅguhәn ta tәṅah vәṅi, apa mataṅnyan tan dadi
maṅkana bhaṭāra, apan sira vәnaṅ makecchā ikaṅ rat kabeh, yan maṅkana
liṅa saṅ para, saṅsāra kapva bhaṭāra yan maṅkana, sadenyan saṅsāra bha
ṭāra, yan kva liṅa saṅ para, tan palvir kapva ikiṅ rāt kabeh, denyan tan palvir
ike jagat, apa yan kasaṅśayakna, yan maṅ
palvir tinonta, apan ta pva pratyakṣa ya, yāvat tan palvir ikaṅ jagat, tāvat
apekṣānya, ◉
Andrea Acri edited this text over the years 2006–2011, and published the first editions of it in 2011, the second in 2017. He typed and maintained a text file (2006–2018) which was cast into a TEI structure over the years Converted the text to TEI format 2018–2023. The transcription was changed to comply with DHARMA norms in 2023.
In this digital edition, corrections of misprints in the 2011 edition, as well as more substantial changes (e.g, alternative emendations/reconstructions), have been applied on the basis of the 2017 edition; corrections of misprints in the 2017 edition have been applied tacitly.