Kuñjarakarna: Digital Critical Edition of Or. 2266 — Orginal edition by Willem Van der Molen (2011) author of digital edition Ilham Nurwansah DHARMA Depok DHARMA_CritEdKunjarakarnaMSA.xml

This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

2025-2025
EdWVM A Leiden Leiden University Libraries (UB) Special Collection Or. 2266

Encoded in TEI according to the Conventions of Project DHARMA

The asterisk * is used to flag lemmata or forms of lemmata not recorded in the Old Javanese-English Dictionary.

Initial encoding of the edition

oṁ avignam astu.

hana carita mijil sakeṅ cipta nirmalā, ri tlasira baṭara mojārakna saṅ hyaṅ ḍarmmā riṅ vihāra buḍḍicipta, milu taṅ vatәk ḍevata kabaih, mamujā ri bhaṭara sri virvacanā, liṅnira akrobyah ratusambhavah, atitaba_h, amvagasidḍi lokyahi brajapani, tlas karuhun taṅ vatәk lokapala, lvirnya, indra, yamā, bharuṇa, koverā, beṣravarṇna, ya ta kaṣara kabaih, mamujā ri baṭara sri virvacanā, ri hūvusnira mojārakna saṅ hyaṅ ḍarmmā, ri vatәk ḍevata kabaih, amita sira muliha riṅ svargganira svavaṅsvavaṅ sakala maray ta. hana ta yakṣā si kuñjara karnṇa ṅaranya, ya ta maṅәnakna tapa ri lambhuṅ saṅ hyaṅ mahameru, hiriṅnya lor vetan, ri kaḍiranikambhәknya,

mvaga ta kapalāṅalaṅ riṅ jānmanya, manuśa tan manuśā, ḍevata tan devata, ya ta mitanya pagave tapā, ahyun kahvata jānmanya ri dlahānya, haṅrәṅә pva yā yan bhaṭara sri virvacanā, maṅḍarmmakәn darmma ri vatәk ḍevata kabaih, lumampaha ta ya mamujā ri baṭara sri virvacanā, a hyuṇ ta ya rumәṅәha varah bhaṭarā, yekiṅ maṅke bavanya.

Ø sәg, ñәg, ləs marma tan asuve riṅ avan, datәṅ ta ya riṅ budḍicinta, ri kahyaṅan bhaṭara śri virvacanā, tumuluy ta ya mamujā ri bhaṭarā, ri tlәsnya mamujā, manәmbah ta ya, liṅnya, uḍuh, sajña bhaṭarā, kasihāna ta ranak bhaṭara pvaṅkulun,

varahən ri saṅ hyaṅ ḍaṙmmā, sakalā ri kapalāṅalaṅ riṅ jānma ni ranak bhatharā, ṅuniveh pasambhulihira dadi jānmā, apan hana tinvan i ranak bhathara, ikaṅ vvaṅ riṅ madyapaḍa, hana hadyan hana hulun, apa dumehnya maṅkana, apan paḍa gavenya bhathara ika, mapa ta kaliṅan ikā, ya ta matanyan atakvan i ranak bhathara, nḍan varahən i ranak bhathara pwaṅkulun, ri kaliṅan ika, ṅuniveh ri kahilāṇa ni rānak bhathara, varahənira saṅ hyaṅ ḍaṙmma pvaṅkulun, uḍuh hanāku saṅ kuñjarakaṙṇna, atyanta ḍahat dəbhya niṅ tanayanku, ri hyunta vikana ri saṅ hyaṅ ḍaṙmma, mvaṅ vnaṅ tumakvanakna sambhulih iṅ dadi jāṇma, hāpan hana manuśa tinvan kavruhana ta ya paṅilaṅ klesa saṅ hyaṅ ḍaṙmma, yatapin maṅkanā, yayān tan patakvana juga ya, rasa saṅ hyaṅ ḍaṙmma,

apan śukā ya hiḍəpnya, mapa ta suka ṅaranya, amaṅan iṅinum, mahmas mahulun, manaṇḍaṅ, nḍah ya ta suka ri hiḍəpnya ṅaranya, tan vruh pva hanaku kita tumākonakna saṅ hyaṅ ḍarmmā, kunəṅ mne kvama varahənko ri saṅ hyaṅ ḍarmmā, matanyan enāka paṅavruhāntā, mvaṅ panarawaṅa niṅ panvantā, mvaṅ pasambulih iṅ dadi vvaṅ, matanyan hana haḍyan hana hulun maṅke haneṅ rat, harata rva, kunəṅ koṇta kanyu mariṅ yamāni rumuhun, tumonton ikaṅ papā kabeh , ya tikā kavuhananta rumuhun, yan ḍataṅ ta kamu sakerika, samana ta kanyu varahənku ri saṅ hyaṅ ḍarmma, nḍah laku ta mareṅ lanā, patakvanta riṅ saṅ yamaḍipati, ḍumeh hikaṅ pāpa, yan paṅidəp añcagati saṅśarā, maṅkana pavarahhākna ri kanyu,

Ø uḍuh sajña bhathara, nḍan lumāmpaha rānak bhathara pvaṅkulun. seg īs, sighih jāti niti yakṣa, suməḷm tā ya ri jālaḍri, maniṅkab ta ya vinḍu jālaḍi, ikaṅ bābahan mareṅ yamalokā kagyat ikaṅ vatək hyaṅ ḍe saṅ kuñjarakarṇna, ya ta mātanyan kumtug tikaṅ lvaṙ kidul kulon mvaṅ vetan sḍaṅ ātḍuh ikaṅ antaralāyā, kumədut ta bhathāri prativi, umāmbəka rasa bubūla, ugah agra saṅ hyaṅ māhameru, agiyəgan tikaṅ gunuṅ, kumucak bañu niṅ sagārā, umiriti karaṅ bhajra, katub ḍeniṅ barat, seḍuṅ halisus, alivran tikaṅ viḍyatih, vaṅkavaṅ, kuvuṅkuvuṅ, togor, tugər, laraplarap bhar, samaṅkana dur bək manikab vidu jāladi, kambah ḍe saṅ kuñjarakarṇna, ya ta matanyan kagiringirin gūmirisin ta saṅ kuñjarakarṇna, turaṅgama rutapavānvagami, aḍrasaṅka ri bhayu, lāmpah iṅ saṅri lamphahnira saṅ kuñjarakarṇna, ḍatəṅ ta ya riṅ catuspata, ri pāsampaṅān iṅ avan, hana ṅalor, hāna ṅidul, vaneh maṅetan maṅulon, ikaṅ maṅetan, mari kahyaṅan bhathara isvara, bhaba _ _ risyara ulihan saṅ viku sakti matapa

Ø ikaṅ maṅalvar, mariṅ kahyaṅan bhathara visṇūpaḍa, uihan saṅ sureṅ rana ika Ø

Ø ikaṅ maṅulvan mariṅ buḍapaḍa ikā, kahyaṅanira hyaṅ māhāḍeva ikā, ulihanira saṅ sura ḍanā ika, saṅ akratipunya riṅ maḍyapaḍa

Ø ikaṅ maṅidul yā tika māriṅ yāmaloka ikā, kahyaṅan bhathara yamāḍipati ika, ulihan ira saṅ āgave hāla ikā

Ø catuspata ikaṅ pāsampaṅan iṅ avan, i rika ta ugvan iṅ saṅ ḍvarakālā, ya ta māṅmit ikaṅ bhabhāhan