Buddhist Texts from Bali: Digital Diplomatic Edition of Bayerische Staatsbibliothek Cod.jav. 64 author of digital edition Arlo Griffiths DHARMA Jakarta DHARMA_DiplEdBSB64.xml

This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

2019-2025
München Bayerische Staatsbibliothek Handschriften-Abteilung Cod.jav. 64 This is a multi-text manuscript. Several of the constituent texts also figures in Leiden UB Or 5068 and/or in Perpusnas L876. ... ... fol. 16v2-18r2 Kalpabuddha fol. ??–41v1 ... fol. 41v2-46r1 Saṅ Hyaṅ Pamutus

Palm-leaf manuscript. 46 leaves in Balinese script. Undated.

Marginalia on several folios still need to be deciphered. Some user annotation marks in pencil.

Encoded in TEI according to the Conventions of Project DHARMA

started encoding the edition

16 nya, Ūtvata:kiṁ, I soriṁ na:bhi Ūṅgvanya, bheda:nya, Iḍa, piṅgala, susumna:, I ka:la tinūtiṁ ka:larudra:gnima§raṁ śiraḥ, gsəṁ taṁ sarvvama:la, sarvvakleśa denika:, muvaḥ tanata caṇḍala ri śiraḥ, Ika: tadrava:, hisnya:miśra riṁ śarīra, U§ milaṅa:kən sakveḥniṁ kleśa. kunaṁ yan matuluṅa:griṁ, Iḍəpva ta śarīra riṅ a:griṁ kadya: śarīranta, byakta hilaṁ ⌈kleśanya. Iti homaśarīra nihan· Ajinira sira bhaṭa:ra hyaṁ budḍa, kayatna:kna mahopadeśa Ika:, R̥ṅə:n salvirniṁ mantra, bhaṭa:ra budḍa sira hana riṁ maha:pralaya, dumadi havaknira, sira ta matmahan· bhaṭa:ra pañcatatagata, śarīra§na:mabhedḍa, kapva hapadudvan· rūpanira, pratyeka:niṅaranira. sira bhaṭa:ra vairocana, muṅgu ri ma:ḍya, śudḍa varṇnanira, sira§ bha:rali ḍatvīśvarī devīnira, bodḍyagrī mudra sira, saśva:taḥ jña:nanira, cakra sañjatanira, riṁ saha:vati ṅa§raniṁ kaḍatvanira, siṅha:tutuṅgaṅanira, sira bha:rali satvaba:jra, sira bha:rali ra:tnaba:jra, sira bha:rali ḍarmmaba:jra, sira § bha:rali ka:rmmaba:jra, sira ta saha:devī hamarivr̥tta ri sira, muṅguḥ pva sira riṁ śarīra, ri jroniṁ pusu-pusuḥ, pinakastha:nanira. sira bhaṭa:ra Akṣobhya, muṅguḥ riṁ pūrvva, kr̥ṣṇa varṇnanira, sira bha:rali loca:na devīnira, hūm̐, mantranira, bhūḥsparṣa§ na mudra sira, Aḍarmm:a jña:na sira, ba:jra sañja:tanira, riṅ a:bhirati ṅaraniṁ kasvargganira, gajaḥ tutuṅgaṅanira, bha§ṭa:ra ba:jrara:ja, bhaṭa:ra ba:jrara:ga, bhaṭa:ra ba:jrasa:ḍu, bhaṭa:ra ba:jraḍara:di, saṅ amarivr̥tta ri sira, muṅguḥ pva sira riṅ śarī§ ra, ri jroniṁ paru-paru pinakastha:nanira. sira bhaṭa:ra ra:tnasa:mbhava, muṅguḥ riṁ dakṣiṇa, pitta varṇnanira, sira bha:rali mama:R̥ki devīnira, tram̐, mantranira, sama:ta: jña:na sira, kapa:la sañjatanira, ri jroniṁ limpa pinaka:stha:nanira. sira bhaṭa:§ ra Amitabha:, muṅguḥ ri paścima, ra:kta varṇnanira, sira bha:ralī pa:ṇḍavarisinī devīnira, hrīḥ, mantranira, pratya§vekṣaṇa: jña:na sira, dhya:na mudra sira, na:gapa:śa sañjatanira, riṁ sukavati kasvargganira, sira bha:rali ba:jraḍarmma, bhaṭa:§ 17 ra ba:jratikṣṇa:, bhaṭa:ra ba:jrahetu, bhaṭa:ra ba:jrabhaṣa, saṅ amarivr̥tta ri sira, muṅguḥ pva sira riṁ śarīra, ri jro hati pinakastha:nanira. sira bhaṭa:ra:moghasidḍi, muṅguḥ riṅ ūttara, vīśva varṇna sira, sira bha:rali ta:ra devīnira, Aḥ, mantra nira, Abha:ya mudra sira, kr̥tta:nuṣṭana: jña:nanira, riṁ kusumite ṅariṇi kasvargganira, garuḍa tutuṅgaṅanira, sira bha§ṭa:ra ba:jrakarmma, bhaṭa:ra ba:jrara:kṣa, bhaṭa:ra ba:jrayakṣa, bhaṭa:ra ba:jrasanḍi, saṅ amarivr̥tta ri sira, muṅguḥ pva sira riṁ śarīra, ri jroniṁ Ampru pinakastha:nanira. kunaṁ pva bhaṭa:ra pañcatatagata, mulih riṁ lokaḍatunira, hana riṁ śarīranta si§ra maṅke, sira ta:tmahan pañcajña:na, pañcajña:na ṅaranya, ca:kṣu, śrote, graṇa, jīhva:, hr̥daya. ca:kṣu, ṅa, mata. śrota, ṅa, taliṅa. graṇa, ṅa, Iruṁ. jīhva:, ṅa, caṅkəm·. hr̥daya, ṅa, hati. ya tika sinaṅguḥ pañcendriya, ṅa, kunaṁ ta devataniṁ pañcendriya, ṅa, bhaṭa:ra Akṣobhya, muṅguḥ riṁ mata. bhaṭa:ra ra:tnasa:mbhava, muṅguḥ riṁ taliṅa. bhaṭa:ra:mitabha:, muṅguḥ riṁ Iruṁ, bhaṭa:ra Amoghasidḍi, muṅguḥ riṁ caṅkəm·,, sira pinakapaṁraṣa. bhaṭa:ra vairocana, muṅguḥ riṁ pusuḥ-pusuḥ, sira pinaka:ṅənaṅən·, Irika: ta sahadevīnira sovaṁ-sovaṁ, ya tika: sinaṅguḥ saṁ hyaṁ pañca:tma: ṅaranya, pinaka:vak·. kalpabodḍa Iti, paramarahaṣya 41 ya:gabhavaṇa, catur-Aryyasatya, daśaparamitta, yatika sinaṅguḥ maha:guhya tika // Ajña: mpuṅku, paranpvekaṁ Aji, Anuṁ gǝgǝ:ni pinakaṅhulun·, marapvan kapaṅgiḥ Ikaṁ paramaguhya, pa:vak· bhaṭa:ra viśeṣa, yapvan sidḍaṅhulun· // 0 // na:mo budḍaya: // 0 // bhagava:n· budḍa gotamma:, mavara-varaḥ ri śiṣyanira, ri pamutusiṁ saṁ hyaṁ haji . E hanaku saṁ sevaka:ḍa:rmma, saṁ mahyun· maluya viseṣa:, R̥ṅə:nən uja:r iṅ haji, saṁ sinaṅgaḥ ḍa:rmma, Ama:jarakna taṁ tatasak iṅ haji, haṅhiṁ byakta: tuhu-tuhu jugga:, a:paniṅ haji ṅaranya hana-haneṅucap·, hana: tinuḍuḥ, hana ginəgvan·, hana Iṅa:ku, maṅkana svabha:vanya, karaṇe hana Iṅaranan haji, kunəṁ saṁ putus maṅkaneka:, bhaṭa: ra sidḍa: juga: sinama:ya, tan arva L̥n kami riṁ śrī bhakti-bojaṇa. śrī, ṅaranya:, ma:s pirak·, ratna:di. bhakti ṅaranya, səmbaḥ sarvva pr̥namya. bhojaṇa ṅaranya, salviriṁ Upabhoga kaṅ aL̥p·. taha: hayva: ta maṅkana, ya n tumarima śrī, ya:ṅkən· dinol· vidḍi saṁ hyaṁ ḍa:rmma, yan tumarima bhakti, ya:ṅkən bhedḍa:kən saṁ hyaṁ ḍa:rmma. yan tumarima bhojana, hanaḍaḥ kavətvaniṁ sama:ya, hayva ta maṅkana, L̥ñok ṅaranya saṁ viku, yan hana: dr̥ve kaha R̥p·. yan tumarimaṁ śrī, L̥ñok· ya ta kaviśeṣa riṁ lupa, yanta: tumarimaṁ bhakti, L̥ñok· ya ta kaviśeṣa: deniṁ ta:maḥ, a:pan· yan amaṅan vaR̥g·, ya hetuniṅ enak turūnya, viparita saṁ viku yan maṅkana, Apa do n saṁ viku yan maṅkana, muṁsimaniṁ saṅśaya:, vikalpa, tr̥ṣṇa:, lupha, yan tumarimaṁ śrī, ma:s pirak·, yan tumarimaṁ səmbaḥ ya sukha:,Aksara kha as in list of aksaras Or. 5068. yan tumarimaṁ bhogapabhoga, hetuniṁ maṅkana, kapaṅgihaniṁ samaya:, a:pan saṁ ḍa:rmma ma:yajña:§ śūnyata, nda: maṅkana saṁ putus·, kunaṁ pratama saṁ putus·, sira: ta saṁ maliṅgiḥ riṁ padma:śaṇa, saṁ tumarima śrī bhakti bhojana, sira sinambaḥ riṁ ra:t·, sira: ta saṁ ratu guru, Umaraḥ riṁ nīti yogya, pa:n hana ṅarananira, 42 bhaṭa:ra haka:ryya ḍa:rmma sira, maṅkana ta rehanya, kaliṅanya:naku, pet pva kahilaṅaniṁ śarīra, ndaḥ ha§yva tan inaku, tan inaku ṅaranya, kady a:ṅganiṁ vvaṅ amaṅan riṁ paL̥tan·, sumurup riṁ loṅan·, tan inaku ṅaraniṁ śarīra ya n maṅkana, Inaku ṅaranya tan hilaṁniṁ cara ma:ryyadḍa: yukti, mvaṁ meṅət sakiṁ kinavruhanya, Inaku ṅaraniṁ śarī§ra yan maṅkana, priḥ kahilaṅanya, makadva:ra vruḥ riṁ saṅkan paran·, priḥ kaL̥pasaniṁ bhuvana, nda: hayva ta hiṅatiL̥yəp·,§ makadva:ra yan· vruhanagatha tan vipattha:, priḥ kahilaṅaniṁ ba:yu, hayva hinəb·, kaṁ makadva:ra kanirūpekṣan·, priḥ kahilaṅaniṁ śabda, ndan ayva ta humnə:ṁ, makadva:ra kasarbvajña:nan·, priḥ kahilaṅaniṁ Iḍəp·, hayva tan pagaL̥ṁ , makadon· vruhaniṁ maṅa:vruhi, priḥ kahilaṅaniṁ tutūr, Ayo ta:lupa, makadva:ra vruḥniṁ ma:non·, hayva ta vuta, makadva:ra katəmu tan pinet·, nda:n sira viśeṣa, priḥ kahilaṅaniṁ viśeṣa, makadva:ra huma:ku§ tan pava:stu, nahan pratamma: saṁ vuvus·, nda:ḥ yatika paḍa bhaṭa:ra, riṁ saka:la pr̥tyakṣa, riṁ kotsahaniṁ jagrapada: Ika:, cəp vaṁ jña:na, luput saṅkeṁ ma:yatatva:, ya ta tūryyapada: ṅaranya, ri samaṅkana taṁ sinaṅguḥ vido§ n·, la:van sinaṅguḥ maturū tan paṅipi, nda: tan· kneṁ pr̥manan·, makahetu paḍəmniṁ jña:nendrya, misəp riṁ hanta:hr̥daya, hayva tan pratipakṣa, riṁ pakṣa maṅkana, hayva tastuti, A:pan prajña:parimitta, Ikiṁ jña:na, mvaṁ sa:rvvaka:r§ yyaka:rttha, ya tika hetuniṁ maṅatittha, mataṁnyan· liṇna humnə:ṁ vruḥ tan apuṅguṁ, valya:kna pamutus· ṅūni, mari§ śarīra deniṁ vruḥniṁ saṅkan paran·, Ika ta: ya vyaktinyan· saṅkan·, maṅandəliṁ kama ratiḥ, Ikaṁ jña:na laki ta ya § Ika:, kunəṁ vyaktinyan paran·, ri ka:laniṁ pati ndin paranya, mareṁ śūnya jugeka:, kaliṅanya dadi sa⌈keṁ ta:ya, maluya mariṁ ta:ya, maṅka: śvabhava:niṁ janma:, kunaṁ saṁ putus·, tan maluya riṁ saṅka:n paran·, nimittaniṁ mari 43 maśarīra, A:pan mari kabhuvanan·, deniṁ hana:gattha, tan vipatta ṅaranya, hana:gattha ṅaranya, tan karakəta⌈n deniṁ ma:raṇa ba:yu, denikaṁ manon·, deniṁ vruḥ katəmu tan pinet·, yan maṅkana ya sinaṅgaḥ pinet·, yan maṅkana ya sinaṅgaḥ viśeṣa, deniṁ tan pavastu, ndaḥ anaku ya: tika: kuñci rahaṣya ṅaranya, ndaḥ riṁ parama:paścat saṁ§ hyaṁ pr̥maṇa, sakiṁ tləṁniṁ hr̥da:ya, patiṅgalniṁ rekama:ya, gavenira riṁ saka:la niska:la, kaṁ katon kaR̥ṅə:, kahambuṁ ka§ hucap·, kaIḍəp·, ya ta humisəp riṁ gave, pagavenira ṅaranya, Ikaṁ Iḍəp· la:van tutūr, ya ta mapisan riṁ pr̥§maṇa, kaliṅaniṁ pr̥maṇa, ma:rya mapr̥maṇa:kən·, ya sinaṅgaḥ viśeṣa, tan iṅgatiṁ viśeṣa, ya mokṣa ṅke ṅaranya, mapū§ təra sidḍa:niṁ ka:la, R̥p pva yi sira, humnə:ṁ humibəkiṁ tan kabhuva:nan·, tan śinarīran·, tan hana Ajña:na, § ya kaliṅaniṁ sidḍa: mokṣa, L̥pasidḍa: ṅaranya, siṁ hniṁ siṁ hniṁ rūpa va:rṇa, mokṣa ṅaranya, ri denya tan kapaṅguhanya, L̥§ pas· ṅaranya, ri denyan luput iṁ jña:na mvaṁ śarīra, hayva: tanakva: hayva mine, hayva tinəmbe, hayva na:śaṇa, riṁ kuna-kuna hayva minaṅkana, hayva minaṅke, hapa pva juga, hava byakta tuhu-tuhu jugeka:, kumva kunəṁ liṅanta:, hana§ ku saṁ śeva:ka ḍa:rmma, hapa pva tan· trus tumon· bhaṭa:ra riṁ campa, riṁ ma:layū, mvaṁ saṁ sa:rvva deśa, yan tuhu bya:paka harananta:, havananta mariṁ sabraṁ, kunaṁ yan· ramon kaniṣṭīka:, yan· banavva kunaṁ, maḍyama Ika:, kunaṅ i§ kaṁ Uttama, vivahana juga, vivahana ṅaranya, maṅkenūcap· maṅke təka:. maṅke ta ṅaranya, Iki bhaṭa:ra sinama:ya. sa:ma, ṅa, paḍa, paḍa, ṅa, ya. ṅa, tan ḍudū, vyaktinyan· paḍa, ri ka:la haripniṁ sara:t·, vyaktinya n· ya viśeṣa, Ikaṁ hiki de saṁ humaṅgihakən·, kaliṅanya:naku, ma:ryy atakon·, ma:ryy aṅucap·, ma:r§yy a:varaḥ, ma:ri vinaraḥ, ma:ri humet·, ma:ri pinet·, A:pan· bhaṭa:ra ṅucap·, A:pan· bhaṭa:ra Inucap·, bhaṭa:ra § 44 vinaraḥ, bhaṭa:ra mavaraḥ, bhaṭa:ra hamet·, bhaṭa:ra pinet·, ya ka:liṅaniṁ laṅgə:ṁ, mnə:ṁ tan molaḥ, vruḥ yan sama:ya viśeṣa, Ika: bhaṣa sama:ya ṅaranya, Ika ṅke tan inūcap·, ya hika: kuñci ra:haṣya ṅaranya, A§ titta bhaṭa:ra riṁ bhuvaṇa, pagehakna riṁ tləṅiṁ śva:tma:, hayvenaranan·, hayo tinuḍuḥ, hayva:naku, hayvenu§śaṇa, kunaṁ hetuniṁ maṅaliha bhaṭa:ra riṁ bhuvaṇa, ma:ryy asaṅśaya saṅ kinabhaktya:niṁ ra:t·, kunaṁ yan· tumūt abhakti, rva:te ka keḍəpanya, kumvatakən· bhaṭa:ra riṁ bhuvaṇa, norakən bhaṭa:ra riṁ śarīra, branta: saṁ putus· yan maṅkana, tumūtakən ambekiṁ ra:t·, A:pan tuṅgal· ya bhaṭa:ra riṁ śarīra, yan riṁ bhuvaṇa tan enak· tapa, gili-giligən· mvaṁ bhaṭa:ra § riṁ śarīra, ya hana saṅśayanən·, tan molaḥ humnə:ṁ juga, pinakasaṇḍi-saṇḍi ṅaranya, manidḍa:kən ha§nupadyanta:, pamutusiṁ śarīra, yan avuk· dravvahikaṁ śarīra, tan milu bhaṭa:ra havuk·, hane prakr̥tti juga sira, pra kr̥tti ṅaranya, Ikaṁ ta:ya, kunaṁ hetuniṁ kasapu tan pətəṁ, ri tka:niṁ pa:ti, A:panya tan alaḥ Ikaṁ saṅśa:ya, Ikaṁ vikalpha, tr̥ṣṇa:, lupa:, ri ka:laniṁ Urip·, ya hetu mandadi mvaḥ, saṅka:niṁ prakr̥tti Ika:, mandəliṁ śūkla:§ svanittha, kelv-ilū bhaṭa:ra deniṁ Iḍəp·, A:pan hyamaṅəna:kən·, tuṁtuṁ vikalpha, tuṁtuṁ nimittaniṁ ka:sapu§tan·, riṁ Anta: śarīra, mataṁnyan hasoyi bhaṭa:ra manu riṁ ra:t·, tan milu bhuvaṇa, tan kasaputan pətəṁ, tan kapaḍaṅan de niṅ aditya, A:pan gavenira riṁ vikalpha Ika:, maṅke tiki vkasiṁ viśeṣan ya paḍa, ta ya ṣi, A:pan katə§vaṅan deniṁ saka:la, praḍana śarīra bhaṭa:ra, mataṁnyan tan vənaṁ maṅkana, kunəṁ riṅ anta:śarīra, sidḍa viśeṣa mokṣa:va§ k·, tan hanamana vəṅi sira, kaliṅanya ma:ti rumuhun·, tinivahakən· tan pagagadḍa:, Ikaṁ tumaki§taki Ika:, paḍa niṣka:la pa:tti, mvaṁ niṣka:la maṅke, yata byakta tuhu-tuhu ṅaranya, hayo kadi haṅr̥ṅə: gr̥ḥ 45 , deniṁ maṅr̥ṅə: kojaran· bhaṭa:ra, kaliṅanya gumuru-guruḥ, tan· vruḥ ri vəkasanya, hayva kadi haṅa§mbuṁ skar, kinadut deniṁ voṁ lyan·, deni haṅraṣani ra:ṣa bhaṭa:ra, maṅambuṁ tan· vruh i huṅgvanya, kunaṁ saṁ putus· vruḥ, riṁ hu ṅgvaniṁ tan pahuṅgvan·, vruḥ riṁ vkasiṁ tan pavkas·, tan hinavitan· Ikaṁ don·, Ikaṁ don· kaliṅanya, yeka śabda:śat· ṅaranya, yavat maṅkana sa:ri-sa:ri, ya pa:vak· bhaṭa:ra, ndan· sira ta śrī jagatna:tha, śrī ṅaranya, maha:lpha . jagat· ṅaranya, bhuvana mvaṁ sa:rvvajanma:. na:tha, ṅa, prabhu, ndan sira kavitniṁ sa:rvvatatva, sira:mijilakən· bhuvaṇa, mvaṁ sa:rvvajanma:, sopa:ka:ranya, kaliṅanya sakeṁ maṣaka:la, hana Ikaṁ śarīra, sakiṁ śarīra Ikaṁ Aji mvaṁ guṇa, § sakiṁ guṇa Aji Ikaṅ deva:, sakiṁ deva: Ikaṁ tuḍuḥ, sakiṁ tuḍuḥ hananiṁ sor mvaṅ i ruhur, sakiṁ sor ruhur, hana vetan·, kidul·, kulon·, lor, ma:ḍya, Ika: saṁ hyaṁ pamutus·, maṅkana:naku saṁ śevaka ḍa:rmma, Eṅəta:kna § hayva cavuḥ, bvat· Upadravva, na:mo budḍaya svaha: tlas·

Manuscript briefly presented in .

2310