Saṅ Hyaṅ Hayu Aditia Gunawan author of digital edition Aditia Gunawan DHARMA DHARMA_DiplEdSangHyangHayuLondonMsJav53t.xml

This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street·, Suite 900, Mountain View, California, 94041, USA.

2019-2025
British Library MSS Jav 53 t

Palm-leaf manuscript.

This project has received funding from the European Researcḥ Council (ERC) under the European Union's Horizon 2020 researcḥ and innovation programme (grant agreement no 809994).

First encoding //ø// Avighnamastu na:masidhəm· //ø// nḍaḥ saṁ hyaṁ hayu hikaṁ hajarakna mami riṅ vaṁ kadi kita, kunaṁ deyanta humiḍəpa: saraṣanikeṁ vuvusmami:, Ayva kita humavaya: raṣa: carita, mvaṁ kalpha rakva maṇavasta, ndya kari lvirnikaṁ raśa:carita, mvaṁ kalpha rakva manạ:vasta, yan kva liṅanta ri kami, Ahum nihan· lvirnya, kadyaṅganiṁ viku maṅucap kacaritanika hyaṁ devatha:, kalpha purvva bhaṭāra batari: hana ṅuni, An pakayuga: brahma viṣṇu hiśvara mahadeva, mvaṁ kuśika:garga metri, kuru:ṣya pratañjala, mvakaglaraniṁ yakṣa pisaca preta: bhu:ta: pitara: śivaḥ bhudḍa, yeka raṣacarita ṅaranya, Adva rakva manavasta ṅaranika, syapa kari vnaṁ byaktakna hika:, lena sakeṁ rakva rakva juga, hika kabaiḥ, nihan ta vaneh anuṁ kalpha raśaniṁ carita, vijilnya śaka: riṅ aji, Inajara:kən saṁ śeva śogata, pitu rakva patumpaṁnikaṁ bhu:vaṇa, hi śor mvaṁ hiṁ ruhurta rakva, ndyaḥ lvirnya nihan·, pṛthivi ṅaranikaṁ bhuvaṇa kahananta, śornikaṁ patala:, I śornikaṁ patala, I śornikaṁ nita:la śutala:, I śornikaṁ śutala, talantala, I śornikaṁ talantala, tala:niṁ tala, I śornikaṁ talaniṁ tala, maha:tala, I śornikaṁ mahatala:, Antyanta hantyanta patala, nahan· lvirnikaṁ saptapatala, I śorta rakva, kadi ta ya patamniṁ tapay· hinəḶp iṁ vakul· rakva patapnya hi śorta ø maṅkaṇa patu ri ṅapuya:tasiḥ, Apa byaktanya śaka riṅ apuy·, Ikaṁ dilaḥ la:van teja, pjaḥ hikaṁ hapuy·, pəda: ptaṁ ja:ti, ndi ta paranikaṁ dilaḥ la:van teja, mari śu:nya taya kari kaya, taha piḥ, Apan liṁnira vaneḥ mara riṁ śunya taya ktaḥ paraniṁ dilaḥniṅ apuy mvaṅ tejanya, hayva ta maṅkaṇa, ndi pva: paranika dilaḥ mvawm teja mareṅ apuyya tasiḥ, śaka riṅ apuy· hikaṁ dilaḥ mvaṁ teja, mareṅ apuy· paranya pjaḥ, muliḥ ri saṅkanya ja:tinika, Apa byaktanya, pasaṁ muvaḥ hikaṁ pañjut bar para gata ja:tinika, mijilniṁ dilaḥ mijilniṁ dalaḥ teja, maṅkaṇa ta yan pjaḥ, Ilaṁniṁ teja paṚṁgaha tayan hilaṁ, Apa ta sinaṅguḥ hapuy· ṅaranya, saṁ manon·, Apa pinakadilaḥnya hikaṁ hiḍəp·, Apa pinakapanasnya mvaṁ pinakatejanya hikaṁ tutur·, ndaḥ saṁ manon ta sinaṅguḥ hapuy· ṅaranya, nahan sinaṅguḥ tiga rahaṣya: ṅaranya, vkasniṁ maṅucap tiga liṁ saṁ paṇḍita: ø ya teka śaṅkaṇiṁ bhūvaṇa: la:van sarvva: janma, Apa byaktanikaṁ rat yan saka riṁ tiga rahaṣya, byaṁ lasniṁ pari saviji dṛstanta, Apa deyanta makadṛsta ya, ntoḥ peta: buṁkaḥnya vvadnya rvanya, yadyastun a:tətkən pahasatusən·, Ikaṁ laṣ· viji, deyaniṁṅamet tiikaṁ buṅkaḥ vva:d· rva:n·, tan kapaṅguḥ niyatanika, ri divasa:nyan maṁkana, tanəmakən ta riṁ lmaḥ, kahudanan kvvayan pva ya, mtu tekaṁ buṅkaḥ vva:d· vvit· rvan·, ndi ta sakaniṁ vtu, Athavi hikaṁ mraṁ la:van· vyas kunaṁ dadi buṅkaḥ vva:d· vvit· lavan· rvan·, taha piḥ tan hana maṅkaṇa, Apa byaktanya, tanəm· kta vijiniṅ ambhavaṁ,sivaknikaṁ takurikanya blaḥ vijinya, mtu tekaṁ buṅkaḥ vva:d· lavan· rvan·, Atuha pva ya, mavuk teka ta kurikanya, tumimpal vijinya, nahan· byaktanikaṁ vyas la:van·