{sc204} Idaṃ vuccati, bhikkhave, adhikaraṇaṃ vūpasantaṃ. Kena vūpasantaṃ? Sammukhāvinayena ca, paṭiññātakaraṇena ca. Kiñca tattha sammukhāvinayasmiṃ? Dhammasammukhatā, vinayasammukhatā, puggalasammukhatā … pe … kā ca tattha puggalasammukhatā? Yo ca deseti, yassa ca deseti, ubho sammukhībhūtā honti— ayaṃ tattha puggalasammukhatā. Kiñca tattha paṭiññātakaraṇasmiṃ? Yā paṭiññātakaraṇassa kammassa kiriyā karaṇaṃ upagamanaṃ ajjhupagamanaṃ adhivāsanā appaṭikkosanā— idaṃ tattha paṭiññātakaraṇasmiṃ. Evaṃ vūpasantañce, bhikkhave, adhikaraṇaṃ paṭiggāhako ukkoṭeti, ukkoṭanakaṃ pācittiyaṃ. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, tena, bhikkhave, bhikkhunā sambahule bhikkhū upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassu vacanīyā— ‘ahaṃ, bhante, itthannāmaṃ āpattiṃ āpanno; taṃ paṭidesemī’ti. Byattena bhikkhunā paṭibalena te bhikkhū ñāpetabbā— {sc205}‘Suṇantu me āyasmantā. Ayaṃ itthannāmo bhikkhu āpattiṃ sarati, vivarati, uttāniṃ karoti deseti. Yadāyasmantānaṃ pattakallaṃ, ahaṃ itthannāmassa bhikkhuno āpattiṃ paṭiggaṇheyyan’ti. Tena vattabbo— ‘passasī’ti? ‘Āma passāmī’ti. ‘Āyatiṃ saṃvareyyāsī’ti. {sc206} Idaṃ vuccati, bhikkhave, adhikaraṇaṃ vūpasantaṃ. Kena vūpasantaṃ? Sammukhāvinayena ca, paṭiññātakaraṇena ca. Kiñca tattha sammukhāvinayasmiṃ? Dhammasammukhatā, vinayasammukhatā, puggalasammukhatā … pe … kā ca tattha puggalasammukhatā? Yo ca deseti, yassa ca deseti, ubho sammukhībhūtā honti— ayaṃ tattha puggalasammukhatā. Kiñca tattha paṭiññātakaraṇasmiṃ? Yā paṭiññātakaraṇassa kammassa kiriyā karaṇaṃ upagamanaṃ ajjhupagamanaṃ adhivāsanā appaṭikkosanā— idaṃ tattha paṭiññātakaraṇasmiṃ. Evaṃ vūpasantañce, bhikkhave, adhikaraṇaṃ paṭiggāhako ukkoṭeti, ukkoṭanakaṃ pācittiyaṃ. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, tena, bhikkhave, bhikkhunā saṃghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo— ‘ahaṃ, bhante, itthannāmaṃ āpattiṃ āpanno; taṃ paṭidesemī’ti. Byattena bhikkhunā paṭibalena saṃgho ñāpetabbo— {sc207} ‘Suṇātu me, bhante, saṃgho. Ayaṃ itthannāmo bhikkhu āpattiṃ sarati, vivarati, uttāniṃ karoti, deseti. Yadi saṃghassa pattakallaṃ, ahaṃ itthannāmassa bhikkhuno āpattiṃ paṭiggaṇheyyan’ti. Tena vattabbo— ‘passasī’ti? ‘Āma passāmī’ti. ‘Āyatiṃ saṃvareyyāsī’ti. {sc208} Idaṃ vuccati, bhikkhave, adhikaraṇaṃ vūpasantaṃ. Kena vūpasantaṃ? Sammukhāvinayena ca, paṭiññātakaraṇena ca. Kiñca tattha sammukhāvinayasmiṃ? Saṃghasammukhatā, dhammasammukhatā, vinayasammukhatā, puggalasammukhatā … pe … evaṃ vūpasantañce, bhikkhave, adhikaraṇaṃ paṭiggāhako ukkoṭeti, ukkoṭanakaṃ pācittiyaṃ; chandadāyako khīyati, khīyanakaṃ pācittiyaṃ. {sc209} Siyā āpattādhikaraṇaṃ ekaṃ samathaṃ anāgamma— paṭiññātakaraṇaṃ, dvīhi samathehi sammeyya— sammukhāvinayena ca, tiṇavatthārakena cāti? Siyātissa vacanīyaṃ. Yathā kathaṃ viya? Idha pana, bhikkhave, bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ hoti bhāsitaparikkantaṃ. Tatra ce bhikkhūnaṃ evaṃ hoti— ‘amhākaṃ kho bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma, siyāpi taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvatteyyā’ti. Anujānāmi, bhikkhave, evarūpaṃ adhikaraṇaṃ tiṇavatthārakena vūpasametuṃ. Evañca pana, bhikkhave, vūpasametabbaṃ. Sabbeheva ekajjhaṃ sannipatitabbaṃ, sannipatitvā byattena bhikkhunā paṭibalena saṃgho ñāpetabbo— {sc210} ‘Suṇātu me, bhante, saṃgho. Amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma, siyāpi taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvatteyya. Yadi saṃghassa pattakallaṃ, saṃgho imaṃ adhikaraṇaṃ tiṇavatthārakena vūpasameyya, ṭhapetvā thullavajjaṃ, ṭhapetvā gihippaṭisaṃyuttanti. Ekatopakkhikānaṃ bhikkhūnaṃ byattena bhikkhunā paṭibalena sako pakkho ñāpetabbo— {sc211} Suṇantu me āyasmantā. Amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma, siyāpi taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvatteyya. Yadāyasmantānaṃ pattakallaṃ, ahaṃ yā ceva āyasmantānaṃ āpatti, yā ca attano āpatti, āyasmantānañceva atthāya, attano ca atthāya, saṃghamajjhe tiṇavatthārakena deseyyaṃ, ṭhapetvā thullavajjaṃ, ṭhapetvā gihippaṭisaṃyuttan’ti. {sc212} Athāparesaṃ ekatopakkhikānaṃ bhikkhūnaṃ byattena bhikkhunā paṭibalena sako pakkho ñāpetabbo— {sc213} ‘Suṇantu me āyasmantā. Amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma, siyāpi taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvatteyya. Yadāyasmantānaṃ pattakallaṃ, ahaṃ yā ceva āyasmantānaṃ āpatti, yā ca attano āpatti, āyasmantānañceva atthāya, attano ca atthāya, saṃghamajjhe tiṇavatthārakena deseyyaṃ, ṭhapetvā thullavajjaṃ, ṭhapetvā gihippaṭisaṃyuttan’ti. {sc214} Athāparesaṃ ekatopakkhikānaṃ bhikkhūnaṃ byattena bhikkhunā paṭibalena saṃgho ñāpetabbo— {sc215} ‘Suṇātu me, bhante, saṃgho. Amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma, siyāpi taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvatteyya. Yadi saṃghassa pattakallaṃ, ahaṃ yā ceva imesaṃ āyasmantānaṃ āpatti, yā ca attano āpatti, imesañceva āyasmantānaṃ atthāya, attano ca atthāya, saṃghamajjhe tiṇavatthārakena deseyyaṃ, ṭhapetvā thullavajjaṃ, ṭhapetvā gihippaṭisaṃyuttaṃ. Esā ñatti. {sc216} Suṇātu me, bhante, saṃgho. Amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma, siyāpi taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvatteyya. Ahaṃ yā ceva imesaṃ āyasmantānaṃ āpatti, yā ca attano āpatti, imesañceva āyasmantānaṃ atthāya, attano ca atthāya, saṃghamajjhe tiṇavatthārakena desemi, ṭhapetvā thullavajjaṃ, ṭhapetvā gihippaṭisaṃyuttaṃ. Yassāyasmato khamati amhākaṃ imāsaṃ āpattīnaṃ saṃghamajjhe tiṇavatthārakena desanā, ṭhapetvā thullavajjaṃ, ṭhapetvā gihippaṭisaṃyuttaṃ, so tuṇhassa; yassa nakkhamati, so bhāseyya. {sc217} Desitā amhākaṃ imā āpattiyo saṃghamajjhe tiṇavatthārakena, ṭhapetvā thullavajjaṃ, ṭhapetvā gihippaṭisaṃyuttaṃ. Khamati saṃghassa, tasmā tuṇhī, evametaṃ dhārayāmī’ti. {sc218} Athāparesaṃ … pe … evametaṃ dhārayāmī’ti. {sc219} Idaṃ vuccati, bhikkhave, adhikaraṇaṃ vūpasantaṃ. Kena vūpasantaṃ? Sammukhāvinayena ca, tiṇavatthārakena ca. Kiñca tattha sammukhāvinayasmiṃ? Saṃghasammukhatā, dhammasammukhatā, vinayasammukhatā, puggalasammukhatā. {sc220} Kā ca tattha saṃghasammukhatā? Yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā na paṭikkosanti— ayaṃ tattha saṃghasammukhatā. {sc221} Kā ca tattha dhammasammukhatā, vinayasammukhatā? Yena dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ vūpasammati— ayaṃ tattha dhammasammukhatā, vinayasammukhatā. {sc222} Kā ca tattha puggalasammukhatā? Yo ca deseti, yassa ca deseti, ubho sammukhībhūtā honti— ayaṃ tattha puggalasammukhatā. {sc223} Kiñca tattha tiṇavatthārakasmiṃ? Yā tiṇavatthārakassa kammassa kiriyā karaṇaṃ upagamanaṃ ajjhupagamanaṃ adhivāsanā appaṭikkosanā— idaṃ tattha tiṇavatthārakasmiṃ. Evaṃ vūpasantañce, bhikkhave, adhikaraṇaṃ paṭiggāhako ukkoṭeti, ukkoṭanakaṃ pācittiyaṃ; chandadāyako khīyati, khīyanakaṃ pācittiyaṃ. {sc224} Kiccādhikaraṇaṃ katihi samathehi sammati? Kiccādhikaraṇaṃ ekena samathena sammati— sammukhāvinayenā”ti. {sc225} Samathakkhandhako niṭṭhito catuttho. {sc1} Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaṃ ugghaṃsenti, ūrumpi bāhumpi urampi piṭṭhimpi. Manussā ujjhāyanti khiyyanti vipācenti— “kathañhi nāma samaṇā sakyaputtiyā nahāyamānā rukkhe kāyaṃ ugghaṃsessanti, ūrumpi bāhumpi urampi piṭṭhimpi, seyyathāpi mallamuṭṭhikā . Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā bhikkhū paṭipucchi— “saccaṃ kira, bhikkhave, chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaṃ ugghaṃsenti, ūrumpi bāhumpi urampi piṭṭhimpī”ti? “Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā— “ananucchavikaṃ, bhikkhave, tesaṃ moghapurisānaṃ ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañhi nāma te, bhikkhave, moghapurisā nahāyamānā rukkhe kāyaṃ ugghaṃsessanti, ūrumpi bāhumpi urampi piṭṭhimpi? Netaṃ, bhikkhave, appasannānaṃ vā pasādāya … pe … vigarahitvā … pe … dhammiṃ kathaṃ katvā bhikkhū āmantesi— “na, bhikkhave, nahāyamānena bhikkhunā rukkhe kāyo ugghaṃsetabbo. Yo ugghaṃseyya, āpatti dukkaṭassā”ti. {sc2} Tena kho pana samayena chabbaggiyā bhikkhū nahāyamānā thambhe kāyaṃ ugghaṃsenti, ūrumpi bāhumpi urampi piṭṭhimpi. Manussā ujjhāyanti khiyyanti vipācenti— “kathañhi nāma samaṇā sakyaputtiyā nahāyamānā thambhe kāyaṃ ugghaṃsessanti, ūrumpi bāhumpi urampi piṭṭhimpi, seyyathāpi mallamuṭṭhikā gāmamoddavā”ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ … pe … “saccaṃ, bhagavā”ti … pe … vigarahitvā … pe … dhammiṃ kathaṃ katvā bhikkhū āmantesi— “na, bhikkhave, nahāyamānena bhikkhunā thambhe kāyo ugghaṃsetabbo. Yo ugghaṃseyya, āpatti dukkaṭassā”ti. {sc3} Tena kho pana samayena chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaṃ ugghaṃsenti, ūrumpi bāhumpi urampi piṭṭhimpi. Manussā ujjhāyanti khiyyanti vipācenti— “kathañhi nāma samaṇā sakyaputtiyā nahāyamānā kuṭṭe kāyaṃ ugghaṃsessanti, ūrumpi bāhumpi urampi piṭṭhimpi, seyyathāpi mallamuṭṭhikā gāmamoddavā”ti … pe … “na, bhikkhave, nahāyamānena bhikkhunā kuṭṭe kāyo ugghaṃsetabbo. Yo ugghaṃseyya, āpatti dukkaṭassā”ti. {sc4} Tena kho pana samayena chabbaggiyā bhikkhū aṭṭāne nahāyanti. Manussā ujjhāyanti khiyyanti vipācenti … pe … seyyathāpi gihī kāmabhogino”ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ … pe … “saccaṃ, bhagavā”ti … pe … vigarahitvā … pe … dhammiṃ kathaṃ katvā bhikkhū āmantesi— “na, bhikkhave, aṭṭāne nahāyitabbaṃ. Yo nahāyeyya, āpatti dukkaṭassā”ti. {sc5} Tena kho pana samayena chabbaggiyā bhikkhū gandhabbahatthakena nahāyanti. Manussā ujjhāyanti khiyyanti vipācenti … pe … seyyathāpi gihī kāmabhogino”ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ … pe … “na, bhikkhave, gandhabbahatthakena nahāyitabbaṃ. Yo nahāyeyya, āpatti dukkaṭassā”ti. {sc6} Tena kho pana samayena chabbaggiyā bhikkhū kuruvindakasuttiyā nahāyanti. Manussā ujjhāyanti khiyyanti vipācenti … pe … seyyathāpi gihī kāmabhoginoti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, kuruvindakasuttiyā nahāyitabbaṃ. Yo nahāyeyya, āpatti dukkaṭassā”ti. {sc7} Tena kho pana samayena chabbaggiyā bhikkhū viggayha parikammaṃ kārāpenti. Manussā ujjhāyanti khiyyanti vipācenti … pe … seyyathāpi gihī kāmabhogino”ti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, viggayha parikammaṃ kārāpetabbaṃ. Yo kārāpeyya, āpatti dukkaṭassā”ti. {sc8} Tena kho pana samayena chabbaggiyā bhikkhū mallakena nahāyanti. Manussā ujjhāyanti khiyyanti vipācenti … pe … seyyathāpi gihī kāmabhogino”ti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, mallakena nahāyitabbaṃ. Yo nahāyeyya, āpatti dukkaṭassā”ti. {sc9} Tena kho pana samayena aññatarassa bhikkhuno kacchurogābādho hoti. Na tassa vinā mallakena phāsu hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, gilānassa akatamallakan”ti. {sc10} Tena kho pana samayena aññataro bhikkhu jarādubbalo nahāyamāno na sakkoti attano kāyaṃ ugghaṃsetuṃ. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, ukkāsikan”ti. {sc11} Tena kho pana samayena bhikkhū piṭṭhiparikammaṃ kātuṃ kukkuccāyanti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, puthupāṇikan”ti. {sc12} Tena kho pana samayena chabbaggiyā bhikkhū vallikaṃ dhārenti … pe … pāmaṅgaṃ dhārenti … pe … kaṇṭhasuttakaṃ dhārenti … pe … kaṭisuttakaṃ dhārenti … pe … ovaṭṭikaṃ dhārenti … pe … kāyuraṃ dhārenti … pe … hatthābharaṇaṃ dhārenti … pe … aṅgulimuddikaṃ dhārenti. Manussā ujjhāyanti khiyyanti vipācenti … pe … seyyathāpi gihī kāmabhogino”ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. “Saccaṃ kira, bhikkhave, chabbaggiyā bhikkhū vallikaṃ dhārenti … pe … pāmaṅgaṃ dhārenti, kaṇṭhasuttakaṃ dhārenti, kaṭisuttakaṃ dhārenti, ovaṭṭikaṃ dhārenti, kāyuraṃ dhārenti, hatthābharaṇaṃ dhārenti, aṅgulimuddikaṃ dhārentī”ti? “Saccaṃ, bhagavā”ti … pe … vigarahitvā … pe … dhammiṃ kathaṃ katvā bhikkhū āmantesi— “na, bhikkhave, vallikā dhāretabbā … pe … na pāmaṅgo dhāretabbo … na kaṇṭhasuttakaṃ dhāretabbaṃ … na kaṭisuttakaṃ dhāretabbaṃ … na ovaṭṭikaṃ dhāretabbaṃ … na kāyuraṃ dhāretabbaṃ … na hatthābharaṇaṃ dhāretabbaṃ … na aṅgulimuddikā dhāretabbā. Yo dhāreyya, āpatti dukkaṭassā”ti. {sc13} Tena kho pana samayena chabbaggiyā bhikkhū dīghe kese dhārenti. Manussā ujjhāyanti khiyyanti vipācenti— “seyyathāpi gihī kāmabhogino”ti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, dīghā kesā dhāretabbā. Yo dhāreyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, dumāsikaṃ vā duvaṅgulaṃ vā”ti. (From here to to sc164 is missing from bendall-cv.) {sc165} Tena kho pana samayena chabbaggiyā bhikkhū uccāvacāni kāyabandhanāni dhārenti— kalābukaṃ, deḍḍubhakaṃ, murajaṃ, maddavīṇaṃ. Manussā ujjhāyanti khiyyanti vipācenti— “seyyathāpi gihī kāmabhogino”ti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, uccāvacāni kāyabandhanāni dhāretabbāni— kalābukaṃ, deḍḍubhakaṃ, murajaṃ, maddavīṇaṃ. Yo dhāreyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, dve kāyabandhanāni— paṭṭikaṃ, sūkarantakan”ti. Kāyabandhanassa dasā jīranti … pe … “anujānāmi, bhikkhave, murajaṃ maddavīṇan”ti. Kāyabandhanassa anto jīrati … pe … “anujānāmi, bhikkhave, sobhaṇaṃ guṇakan”ti. Kāyabandhanassa pavananto jīrati … pe … “anujānāmi, bhikkhave, . {sc166} Tena kho pana samayena chabbaggiyā bhikkhū uccāvace vidhe dhārenti sovaṇṇamayaṃ rūpiyamayaṃ. Manussā ujjhāyanti khiyyanti vipācenti— “seyyathāpi gihī kāmabhogino”ti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, uccāvacā vidhā dhāretabbā. Yo dhāreyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, aṭṭhimayaṃ … pe … saṅkhanābhimayaṃ suttamayan”ti. {sc167} Tena kho pana samayena āyasmā ānando lahukā saṅghāṭiyo pārupitvā gāmaṃ piṇḍāya pāvisi. Vātamaṇḍalikāya saṅghāṭiyo ukkhipiyiṃsu. Atha kho āyasmā ānando ārāmaṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, gaṇṭhikaṃ pāsakan”ti. {sc168} Tena kho pana samayena chabbaggiyā bhikkhū uccāvacā gaṇṭhikāyo dhārenti sovaṇṇamayaṃ rūpiyamayaṃ. Manussā ujjhāyanti khiyyanti vipācenti— “seyyathāpi gihī kāmabhogino”ti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, uccāvacā gaṇṭhikā dhāretabbā. Yo dhāreyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, aṭṭhimayaṃ dantamayaṃ visāṇamayaṃ naḷamayaṃ veḷumayaṃ kaṭṭhamayaṃ jatumayaṃ phalamayaṃ lohamayaṃ saṅkhanābhimayaṃ suttamayan”ti. {sc169} Tena kho pana samayena bhikkhū gaṇṭhikampi pāsakampi cīvare appenti. Cīvaraṃ jīrati. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, gaṇṭhikaphalakaṃ pāsakaphalakan”ti. Gaṇṭhikaphalakampi pāsakaphalakampi ante appenti. Koṭṭo vivariyati. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, gaṇṭhikaphalakaṃ ante appetuṃ; pāsakaphalakaṃ sattaṅgulaṃ vā aṭṭhaṅgulaṃ vā ogāhetvā appetun”ti. {sc170} Tena kho pana samayena chabbaggiyā bhikkhū gihinivatthaṃ nivāsenti— hatthisoṇḍakaṃ, macchavāḷakaṃ, catukaṇṇakaṃ, tālavaṇṭakaṃ, satavalikaṃ. Manussā ujjhāyanti khiyyanti vipācenti— “seyyathāpi gihī kāmabhogino”ti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, gihinivatthaṃ nivāsetabbaṃ— hatthisoṇḍakaṃ, macchavāḷakaṃ, catukaṇṇakaṃ, tālavaṇṭakaṃ, satavalikaṃ. Yo nivāseyya, āpatti dukkaṭassā”ti. {sc171} Tena kho pana samayena chabbaggiyā bhikkhū gihipārutaṃ pārupanti. Manussā ujjhāyanti khiyyanti vipācenti— “seyyathāpi gihī kāmabhogino”ti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, gihipārutaṃ pārupitabbaṃ. Yo pārupeyya, āpatti dukkaṭassā”ti. {sc172} Tena kho pana samayena chabbaggiyā bhikkhū saṃvelliyaṃ nivāsenti. Manussā ujjhāyanti khiyyanti vipācenti— “seyyathāpi rañño muṇḍavaṭṭī”ti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, saṃvelliyaṃ nivāsetabbaṃ. Yo nivāseyya, āpatti dukkaṭassā”ti. {sc173} Tena kho pana samayena chabbaggiyā bhikkhū ubhatokājaṃ haranti. Manussā ujjhāyanti khiyyanti vipācenti— “seyyathāpi rañño muṇḍavaṭṭī”ti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, ubhatokājaṃ haritabbaṃ. Yo hareyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, ekatokājaṃ antarākājaṃ sīsabhāraṃ khandhabhāraṃ kaṭibhāraṃ olambakan”ti. {sc174} Tena kho pana samayena bhikkhū dantakaṭṭhaṃ na khādanti. Mukhaṃ duggandhaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. {sc175} “Pañcime, bhikkhave, ādīnavā dantakaṭṭhassa akhādane. Acakkhussaṃ, mukhaṃ duggandhaṃ hoti, rasaharaṇiyo na visujjhanti, pittaṃ semhaṃ bhattaṃ pariyonandhati, bhattamassa nacchādeti— ime kho, bhikkhave, pañca ādīnavā dantakaṭṭhassa akhādane. {sc176} Pañcime, bhikkhave, ānisaṃsā dantakaṭṭhassa khādane. Cakkhussaṃ, mukhaṃ na duggandhaṃ hoti, rasaharaṇiyo visujjhanti, pittaṃ semhaṃ bhattaṃ na pariyonandhati, bhattamassa chādeti— ime kho, bhikkhave, pañca ānisaṃsā dantakaṭṭhassa khādane. Anujānāmi, bhikkhave, dantakaṭṭhan”ti. {sc177} Tena kho pana samayena chabbaggiyā bhikkhū dīghāni dantakaṭṭhāni khādanti, teheva sāmaṇeraṃ ākoṭenti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, dīghaṃ dantakaṭṭhaṃ khāditabbaṃ. Yo khādeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, aṭṭhaṅgulaparamaṃ dantakaṭṭhaṃ, na ca tena sāmaṇero ākoṭetabbo. Yo ākoṭeyya, āpatti dukkaṭassā”ti. {sc178} Tena kho pana samayena aññatarassa bhikkhuno atimaṭāhakaṃ dantakaṭṭhaṃ khādantassa kaṇṭhe vilaggaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, atimaṭāhakaṃ dantakaṭṭhaṃ khāditabbaṃ.