{ "sn1.1:0.1": "Saṁyutta Nikāya 1.1 ", "sn1.1:0.2": "1. Naḷavagga ", "sn1.1:0.3": "Oghataraṇasutta ", "sn1.1:1.1": "Evaṁ me sutaṁ—", "sn1.1:1.2": "ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. ", "sn1.1:1.3": "Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho sā devatā bhagavantaṁ etadavoca: ", "sn1.1:1.4": "“kathaṁ nu tvaṁ, mārisa, oghamatarī”ti? ", "sn1.1:1.5": "“Appatiṭṭhaṁ khvāhaṁ, āvuso, anāyūhaṁ oghamatarin”ti. ", "sn1.1:1.6": "“Yathākathaṁ pana tvaṁ, mārisa, appatiṭṭhaṁ anāyūhaṁ oghamatarī”ti? ", "sn1.1:1.7": "“Yadāsvāhaṁ, āvuso, santiṭṭhāmi tadāssu saṁsīdāmi; ", "sn1.1:1.8": "yadāsvāhaṁ, āvuso, āyūhāmi tadāssu nibbuyhāmi. ", "sn1.1:1.9": "Evaṁ khvāhaṁ, āvuso, appatiṭṭhaṁ anāyūhaṁ oghamatarin”ti. ", "sn1.1:2.1": "“Cirassaṁ vata passāmi, ", "sn1.1:2.2": "brāhmaṇaṁ parinibbutaṁ; ", "sn1.1:2.3": "Appatiṭṭhaṁ anāyūhaṁ, ", "sn1.1:2.4": "tiṇṇaṁ loke visattikan”ti. ", "sn1.1:3.1": "Idamavoca sā devatā. ", "sn1.1:3.2": "Samanuñño satthā ahosi. ", "sn1.1:3.3": "Atha kho sā devatā: ", "sn1.1:3.4": "“samanuñño me satthā”ti bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyīti. " }