Kālidāsa: Kumārasaṃbhava

Header

This file is an html transformation of sa_kAlidAsa-kumArasaMbhava.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Utz Podzeit

Contribution: Utz Podzeit

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from kakumsau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Kalidasa: Kumarasambhava

Input by Utz Podzeit

TEXT WITH PADA MARKERS

Revisions:


Text

asty uttarasyāṃ diśi devatātmā himālayo nāma nagādhirājaḥ
pūrvāparau toyanidhī vigāhya sthitaḥ pṛthivyā iva mānadaṇḍaḥ // Ks_1.1

yaṃ sarvaśailāḥ parikalpya vatsaṃ merau sthite dogdhari dohadakṣe
bhāsvanti ratnāni mahauṣadhīś ca pṛthūpadiṣṭāṃ duduhur dharitrīm // Ks_1.2

anantaratnaprabhavasya yasya himaṃ na saubhāgyavilopi jātam
eko hi doṣo guṇasaṃnipāte nimajjatīndoḥ kiraṇeṣv ivāṅkaḥ // Ks_1.3

yaś cāpsarovibhramamaṇḍanānāṃ saṃpādayitrīṃ śikharair bibharti
balāhakacchedavibhaktarāgām akālasaṃdhyām iva dhātumattām // Ks_1.4

āmekhalaṃ saṃcaratāṃ ghanānāṃ cchāyām adhaḥsānugatāṃ niṣevya
udvejitā vṛṣṭibhir āśrayante śṛṅgāṇi yasyātapavanti siddhāḥ // Ks_1.5

padaṃ tuṣārasrutidhautaraktaṃ yasminn adṛṣṭvāpi hatadvipānām
vidanti mārgaṃ nakharandhramuktair muktāphalaiḥ kesariṇāṃ kirātāḥ // Ks_1.6

nyastākṣarā dhāturasena yatra bhūrjatvacaḥ kuñjarabinduśoṇāḥ
vrajanti vidyādharasundarīṇām anaṅgalekhakriyayopayogam // Ks_1.7

yaḥ pūrayan kīcakarandhrabhāgān darīmukhotthena samīraṇena
udgāsyatām icchati kiṃnarāṇāṃ tānapradāyitvam ivopagantum // Ks_1.8

kapolakaṇḍūḥ karibhir vinetuṃ vighaṭṭitānāṃ saraladrumāṇām
yatra srutakṣīratayā prasūtaḥ sānūni gandhaḥ surabhīkaroti // Ks_1.9

vanecarāṇāṃ vanitāsakhānāṃ darīgṛhotsaṅganiṣaktabhāsaḥ
bhavanti yatrauṣadhayo rajanyām atailapūrāḥ suratapradīpāḥ // Ks_1.10

udvejayaty aṅgulipārṣṇibhāgān mārge śilībhūtahime 'pi yatra
na durvahaśroṇipayodharārtā bhindanti mandāṃ gatim aśvamukhyaḥ // Ks_1.11

divākarād rakṣati yo guhāsu līnaṃ divā bhītam ivāndhakāram
kṣudre 'pi nūnaṃ śaraṇaṃ prapanne mamatvam uccaiḥśirasāṃ satīva // Ks_1.12

lāṅgūlavikṣepavisarpiśobhair itas tataś candramarīcigauraiḥ
yasyārthayuktaṃ girirājaśabdaṃ kurvanti vālavyajanaiś camaryaḥ // Ks_1.13

yatrāṃśukākṣepavilajjitānāṃ yadṛcchayā kiṃpuruṣāṅganānām
darīgṛhadvāravilambibimbās tiraskariṇyo jaladā bhavanti // Ks_1.14

bhāgīrathīnirjharasīkarāṇāṃ voḍhā muhuḥ kampitadevadāruḥ
yad vāyur anviṣṭamṛgaiḥ kirātair āsevyate bhinnaśikhaṇḍibarhaḥ // Ks_1.15

saptarṣihastāvacitāvaśeṣāṇy adho vivasvān parivartamānaḥ
padmāni yasyāgrasaroruhāṇi prabodhayaty ūrdhvamukhair mayūkhaiḥ // Ks_1.16

yajñāṅgayonitvam avekṣya yasya sāraṃ dharitrīdharaṇakṣamaṃ ca
prajāpatiḥ kalpitayajñabhāgaṃ śailādhipatyaṃ svayam anvatiṣṭhat // Ks_1.17

sa mānasīṃ merusakhaḥ pitṝṇāṃ kanyāṃ kulasya sthitaye sthitijñaḥ
menāṃ munīnām api mānanīyām ātmānurūpāṃ vidhinopayeme // Ks_1.18

kālakrameṇātha tayoḥ pravṛtte svarūpayogye surataprasaṅge
manoramaṃ yauvanam udvahantyā garbho 'bhavad bhūdhararājapatnyāḥ // Ks_1.19

asūta sā nāgavadhūpabhogyaṃ mainākam ambhonidhibaddhasakhyam
kruddhe 'pi pakṣacchidi vṛtraśatrāv avedanājñaṃ kuliśakṣatānām // Ks_1.20

athāvamānena pituḥ prayuktā dakṣasya kanyā bhavapūrvapatnī
satī satī yogavisṛṣṭadehā tāṃ janmane śailavadhūṃ prapede // Ks_1.21

sā bhūdharāṇām adhipena tasyāṃ samādhimatyām udapādi bhavyā
samyakprayogād aparikṣatāyāṃ nītāv ivotsāhaguṇena saṃpat // Ks_1.22

prasannadik pāṃsuviviktavātaṃ śaṅkhasvanānantarapuṣpavṛṣṭi
śarīriṇāṃ sthāvarajaṅgamānāṃ sukhāya tajjanmadinaṃ babhūva // Ks_1.23

tayā duhitrā sutarāṃ savitrī sphuratprabhāmaṇḍalayā cakāse
vidūrabhūmir navameghaśabdād udbhinnayā ratnaśalākayeva // Ks_1.24

dine dine sā parivardhamānā labdhodayā cāndramasīva lekhā
pupoṣa lāvaṇyamayān viśeṣāñ jyotsnāntarāṇīva kalāntarāṇi // Ks_1.25

tāṃ pārvatīty ābhijanena nāmnā bandhupriyāṃ bandhujano juhāva
u meti mātrā tapaso niṣiddhā paścād umākhyāṃ sumukhī jagāma // Ks_1.26

mahībhṛtaḥ putravato 'pi dṛṣṭis tasminn apatye na jagāma tṛptim
anantapuṣpasya madhor hi cūte dvirephamālā saviśeṣasaṅgā // Ks_1.27

prabhāmahatyā śikhayeva dīpas trimārgayeva tridivasya mārgaḥ
saṃskāravatyeva girā manīṣī tayā sa pūtaś ca vibhūṣitaś ca // Ks_1.28

mandākinīsaikatavedikābhiḥ sā kandukaiḥ kṛtrimaputrakaiś ca
reme muhur madhyagatā sakhīnāṃ krīḍārasaṃ nirviśatīva bālye // Ks_1.29

tāṃ haṃsamālāḥ śaradīva gaṅgāṃ mahauṣadhiṃ naktam ivātmabhāsaḥ
sthiropadeśām upadeśakāle prapedire prāktanajanmavidyāḥ // Ks_1.30

asaṃbhṛtaṃ maṇḍanam aṅgayaṣṭer anāsavākhyaṃ karaṇaṃ madasya
kāmasya puṣpavyatiriktam astraṃ bālyāt paraṃ sātha vayaḥ prapede // Ks_1.31

unmīlitaṃ tūlikayeva citraṃ sūryāṃśubhir bhinnam ivāravindam
babhūva tasyāś caturasraśobhi vapur vibhaktaṃ navayauvanena // Ks_1.32

abhyunnatāṅguṣṭhanakhaprabhābhir nikṣepaṇād rāgam ivodgirantau
ājahratus taccaraṇau pṛthivyāṃ sthalāravindaśriyam avyavasthām // Ks_1.33

sā rājahaṃsair iva saṃnatāṅgī gateṣu līlāñcitavikrameṣu
vyanīyata pratyupadeśalubdhair āditsubhir nūpurasiñjitāni // Ks_1.34

vṛttānupūrve ca na cātidīrghe jaṅghe śubhe sṛṣṭavatas tadīye
śeṣāṅganirmāṇavidhau vidhātur lāvaṇya utpādya ivāsa yatnaḥ // Ks_1.35

nāgendrahastās tvaci karkaśatvād ekāntaśaityāt kadalīviśeṣāḥ
labdhvāpi loke pariṇāhi rūpaṃ jātās tadūrvor upamānabāhyāḥ // Ks_1.36

etāvatā nanv anumeyaśobhaṃ kāñcīguṇasthānam aninditāyāḥ
āropitaṃ yad giriśena paścād ananyanārīkamanīyam aṅkam // Ks_1.37

tasyāḥ praviṣṭā natanābhirandhraṃ rarāja tanvī navalomarājiḥ
nīvīm atikramya sitetarasya tanmekhalāmadhyamaṇer ivārciḥ // Ks_1.38

madhyena sā vedivilagnamadhyā valitrayaṃ cāru babhāra bālā
ārohaṇārthaṃ navayauvanena kāmasya sopānam iva prayuktam // Ks_1.39

anyonyam utpīḍayad utpalākṣyāḥ stanadvayaṃ pāṇḍu tathā pravṛddham
madhye yathā śyāmamukhasya tasya mṛṇālasūtrāntaram apy alabhyam // Ks_1.40

śirīṣapuṣpādhikasaukumāryau bāhū tadīyāv iti me vitarkaḥ
parājitenāpi kṛtau harasya yau kaṇṭhapāśau makaradhvajena // Ks_1.41

kaṇṭhasya tasyāḥ stanabandhurasya muktākalāpasya ca nistalasya
anyonyaśobhājananād babhūva sādhāraṇo bhūṣaṇabhūṣyabhāvaḥ // Ks_1.42

candraṃ gatā padmaguṇān na bhuṅkte padmāśritā cāndramasīm abhikhyām
umāmukhaṃ tu pratipadya lolā dvisaṃśrayāṃ prītim avāpa lakṣmīḥ // Ks_1.43

puṣpaṃ pravālopahitaṃ yadi syān muktāphalaṃ vā sphuṭavidrumastham
tato 'nukuryād viśadasya tasyās tāmrauṣṭhaparyastarucaḥ smitasya // Ks_1.44

svareṇa tasyām amṛtasruteva prajalpitāyām abhijātavāci
apy anyapuṣṭā pratikūlaśabdā śrotur vitantrīr iva tāḍyamānā // Ks_1.45

pravātanīlotpalanirviśeṣam adhīraviprekṣitam āyatākṣyā
tayā gṛhītaṃ nu mṛgāṅganābhyas tato gṛhītaṃ nu mṛgāṅganābhiḥ // Ks_1.46

tasyāḥ śalākāñjananirmiteva kāntir bhruvor ānatalekhayor yā
tāṃ vīkṣya līlācaturām anaṅgaḥ svacāpasaundaryamadaṃ mumoca // Ks_1.47

lajjā tiraścāṃ yadi cetasi syād asaṃśayaṃ parvatarājaputryāḥ
taṃ keśapāśaṃ prasamīkṣya kuryur vālapriyatvaṃ śithilaṃ camaryaḥ // Ks_1.48

sarvopamādravyasamuccayena yathāpradeśaṃ viniveśitena
sā nirmitā viśvasṛjā prayatnād ekasthasaundaryadidṛkṣayeva // Ks_1.49

tāṃ nāradaḥ kāmacaraḥ kadā cit kanyāṃ kila prekṣya pituḥ samīpe
samādideśaikavadhūṃ bhavitrīṃ premṇā śarīrārdhaharāṃ harasya // Ks_1.50

guruḥ pragalbhe 'pi vayasy ato 'syās tasthau nivṛttānyavarābhilāṣaḥ
ṛte kṛśānor na hi mantrapūtam arhanti tejāṃsy aparāṇi havyam // Ks_1.51

ayācitāraṃ na hi devadevam adriḥ sutāṃ grāhayituṃ śaśāka
abhyarthanābhaṅgabhayena sādhur mādhyasthyam iṣṭe 'py avalambate 'rthe // Ks_1.52

yadaiva pūrve janane śarīraṃ sā dakṣaroṣāt sudatī sasarja
tadāprabhṛty eva vimuktasaṅgaḥ patiḥ paśūnām aparigraho 'bhūt // Ks_1.53

sa kṛttivāsās tapase yatātmā gaṅgāpravāhokṣitadevadāru
prasthaṃ himādrer mṛganābhigandhi kiṃ cit kvaṇatkiṃnaram adhyuvāsa // Ks_1.54

gaṇā nameruprasavāvataṃsā bhūrjatvacaḥ sparśavatīr dadhānāḥ
manaḥśilāvicchuritā niṣeduḥ śaileyanaddheṣu śilātaleṣu // Ks_1.55

tuṣārasaṃghātaśilāḥ khurāgraiḥ samullikhan darpakalaḥ kakudmān
dṛṣṭaḥ kathaṃ cid gavayair vivignair asoḍhasiṃhadhvanir unnanāda // Ks_1.56

tatrāgnim ādhāya samitsamiddhaṃ svam eva mūrtyantaram aṣṭamūrtiḥ
svayaṃ vidhātā tapasaḥ phalānām kenāpi kāmena tapaś cacāra // Ks_1.57

anarghyam arghyeṇa tam adrināthaḥ svargaukasām arcitam arcayitvā
ārādhanāyāsya sakhīsametāṃ samādideśa prayatāṃ tanūjām // Ks_1.58

pratyarthibhūtām api tāṃ samādheḥ śuśrūṣamāṇāṃ giriśo 'numene
vikārahetau sati vikriyante yeṣāṃ na cetāṃsi ta eva dhīrāḥ // Ks_1.59

avacitabalipuṣpā vedisaṃmārgadakṣā niyamavidhijalānāṃ barhiṣāṃ copanetrī
giriśam upacacāra pratyahaṃ sā sukeśī niyamitaparikhedā tacchiraścandrapādaiḥ // Ks_1.60

tasmin viprakṛtāḥ kāle tārakeṇa divaukasaḥ
turāsāhaṃ purodhāya dhāma svāyaṃbhuvaṃ yayuḥ // Ks_2.1

teṣām āvir abhūd brahmā parimlānamukhaśriyām
sarasāṃ suptapadmānāṃ prātar dīdhitimān iva // Ks_2.2,

atha sarvasya dhātāraṃ te sarve sarvatomukham
vāgīśaṃ vāgbhir arthyābhiḥ praṇipatyopatasthire // Ks_2.3

namas trimūrtaye tubhyaṃ prāk sṛṣṭeḥ kevalātmane
guṇatrayavibhāgāya paścād bhedam upeyuṣe // Ks_2.4

yad amogham apām antar uptaṃ bījam aja tvayā
ataś carācaraṃ viśvaṃ prabhavas tasya gīyase // Ks_2.5

tisṛbhis tvam avasthābhir mahimānam udīrayan
pralayasthitisargāṇām ekaḥ kāraṇatāṃ gataḥ // Ks_2.6

strīpuṃsāv ātmabhāgau te bhinnamūrteḥ sisṛkṣayā
prasūtibhājaḥ sargasya tāv eva pitarau smṛtau // Ks_2.7

svakālaparimāṇena vyastarātriṃdivasya te
yau tu svapnāvabodhau tau bhūtānāṃ pralayodayau // Ks_2.8

jagadyonir ayonis tvaṃ jagadanto nirantakaḥ
jagadādir anādis tvaṃ jagadīśo nirīśvaraḥ // Ks_2.9

ātmānam ātmanā vetsi sṛjasy ātmānam ātmanā
ātmanā kṛtinā ca tvam ātmany eva pralīyase // Ks_2.10

dravaḥ saṃghātakaṭhinaḥ sthūlaḥ sūkṣmo laghur guruḥ
vyakto vyaktetaraś cāsi prākāmyaṃ te vibhūtiṣu // Ks_2.11

udghātaḥ praṇavo yāsāṃ nyāyais tribhir udīraṇam
karma yajñaḥ phalaṃ svargas tāsāṃ tvaṃ prabhavo girām // Ks_2.12

tvām āmananti prakṛtiṃ puruṣārthapravartinīm
taddarśinam udāsīnaṃ tvām eva puruṣaṃ viduḥ // Ks_2.13

tvaṃ pitṝṇām api pitā devānām api devatā
parato 'pi paraś cāsi vidhātā vedhasām api // Ks_2.14

tvam eva havyaṃ hotā ca bhojyaṃ bhoktā ca śāśvataḥ
vedyaṃ ca veditā cāsi dhyātā dhyeyaṃ ca yat param // Ks_2.15

iti tebhyaḥ stutīḥ śrutvā yathārthā hṛdayaṃgamāḥ
prasādābhimukho vedhāḥ pratyuvāca divaukasaḥ // Ks_2.16

purāṇasya kaves tasya caturmukhasamīritā
pravṛttir āsīc chabdānāṃ caritārthā catuṣṭayī // Ks_2.17

svāgataṃ svān adhīkārān prabhāvair avalambya vaḥ
yugapad yugabāhubhyaḥ prāptebhyaḥ prājyavikramāḥ // Ks_2.18

kim idaṃ dyutim ātmīyāṃ na bibhrati yathā purā
himakliṣṭaprakāśāni jyotīṃṣīva mukhāni vaḥ // Ks_2.19

praśamād arciṣām etad anudgīrṇasurāyudham
vṛtrasya hantuḥ kuliśaṃ kuṇṭhitāśrīva lakṣyate // Ks_2.20

kiṃ cāyam aridurvāraḥ pāṇau pāśaḥ pracetasaḥ
mantreṇa hatavīryasya phaṇino dainyam āśritaḥ // Ks_2.21

kuberasya manaḥśalyaṃ śaṃsatīva parābhavam
apaviddhagado bāhur bhagnaśākha iva drumaḥ // Ks_2.22

yamo 'pi vilikhan bhūmiṃ daṇḍenāstamitatviṣā
kurute 'sminn amoghe 'pi nirvāṇālātalāghavam // Ks_2.23

amī ca katham ādityāḥ pratāpakṣatiśītalāḥ
citranyastā iva gatāḥ prakāmālokanīyatām // Ks_2.24

paryākulatvān marutāṃ vegabhaṅgo 'numīyate
ambhasām oghasaṃrodhaḥ pratīpagamanād iva // Ks_2.25

āvarjitajaṭāmaulivilambiśaśikoṭayaḥ
rudrāṇām api mūrdhānaḥ kṣatahuṃkāraśaṃsinaḥ // Ks_2.26

labdhapratiṣṭhāḥ prathamaṃ yūyaṃ kiṃ balavattaraiḥ
apavādair ivotsargāḥ kṛtavyāvṛttayaḥ paraiḥ // Ks_2.27

tad brūta vatsāḥ kim itaḥ prārthayadhve samāgatāḥ
mayi sṛṣṭir hi lokānāṃ rakṣā yuṣmāsv avasthitā // Ks_2.28

tato mandāniloddhūtakamalākaraśobhinā
guruṃ netrasahasreṇa codayām āsa vāsavaḥ // Ks_2.29

sa dvinetro hareś cakṣuḥ sahasranayanādhikam
vācaspatir uvācedaṃ prāñjalir jalajāsanam // Ks_2.30

evaṃ yad āttha bhagavann āmṛṣṭaṃ naḥ paraiḥ padam
pratyekaṃ viniyuktātmā kathaṃ na jñāsyasi prabho // Ks_2.31

bhavallabdhavarodīrṇas tārakākhyo mahāsuraḥ
upaplavāya lokānāṃ dhūmaketur ivotthitaḥ // Ks_2.32

pure tāvantam evāsya tanoti ravir ātapam
dīrghikākamalonmeṣo yāvanmātreṇa sādhyate // Ks_2.33

sarvābhiḥ sarvadā candras taṃ kalābhir niṣevate
nādatte kevalāṃ lekhāṃ haracūḍāmaṇīkṛtām // Ks_2.34

vyāvṛttagatir udyāne kusumasteyasādhvasāt
na vāti vāyus tatpārśve tālavṛntānilādhikam // Ks_2.35

paryāyasevām utsṛjya puṣpasaṃbhāratatparāḥ
udyānapālasāmānyam ṛtavas tam upāsate // Ks_2.36

tasyopāyanayogyāni ratnāni saritāṃ patiḥ
katham apy ambhasām antar ā niṣpatteḥ pratīkṣate // Ks_2.37

jvalanmaṇiśikhāś cainaṃ vāsukipramukhā niśi
sthirapradīpatām etya bhujaṃgāḥ paryupāsate // Ks_2.38

tatkṛtānugrahāpekṣī taṃ muhur dūtahāritaiḥ
anukūlayatīndro 'pi kalpadrumavibhūṣaṇaiḥ // Ks_2.39

ittham ārādhyamāno 'pi kliśnāti bhuvanatrayam
śāmyet pratyapakāreṇa nopakāreṇa durjanaḥ // Ks_2.40

tenāmaravadhūhastaiḥ sadayālūnapallavāḥ
abhijñāś chedapātānāṃ kriyante nandanadrumāḥ // Ks_2.41

vījyate sa hi saṃsuptaḥ śvāsasādhāraṇānilaiḥ
cāmaraiḥ surabandīnāṃ bāṣpaśīkaravarṣibhiḥ // Ks_2.42

utpāṭya meruśṛṅgāṇi kṣuṇṇāni haritāṃ khuraiḥ
ākrīḍaparvatās tena kalpitāḥ sveṣu veśmasu // Ks_2.43

mandākinyāḥ payaḥśeṣaṃ digvāraṇamadāvilam
hemāmbhoruhasasyānāṃ tadvāpyo dhāma sāṃpratam // Ks_2.44

bhuvanālokanaprītiḥ svargibhir nānubhūyate
khilībhūte vimānānāṃ tadāpātabhayāt pathi // Ks_2.45

yajvabhiḥ saṃbhṛtaṃ havyaṃ vitateṣv adhvareṣu saḥ
jātavedomukhān māyī miṣatām ācchinatti naḥ // Ks_2.46

uccair uccaiḥśravās tena hayaratnam ahāri ca
dehabaddham ivendrasya cirakālārjitaṃ yaśaḥ // Ks_2.47

tasminn upāyāḥ sarve naḥ krūre pratihatakriyāḥ
vīryavaty auṣadhānīva vikāre sāṃnipātike // Ks_2.48

jayāśā yatra cāsmākaṃ pratighātotthitārciṣā
haricakreṇa tenāsya kaṇṭhe niṣka ivārpitaḥ // Ks_2.49

tadīyās toyadeṣv adya puṣkarāvartakādiṣu
abhyasyanti taṭāghātaṃ nirjitairāvatā gajāḥ // Ks_2.50

tad icchāmo vibho sṛṣṭaṃ senānyaṃ tasya śāntaye
karmabandhacchidaṃ dharmaṃ bhavasyeva mumukṣavaḥ // Ks_2.51

goptāraṃ surasainyānāṃ yaṃ puraskṛtya gotrabhit
pratyāneṣyati śatrubhyo bandīm iva jayaśriyam // Ks_2.52

vacasy avasite tasmin sasarja giram ātmabhūḥ
garjitānantarāṃ vṛṣṭiṃ saubhāgyena jigāya yā // Ks_2.53

saṃpatsyate vaḥ kāmo yaṃ kālaḥ kaścit pratīkṣyatām
na tv asya siddhau yāsyāmi sargavyāpāram ātmanā // Ks_2.54

itaḥ sa daityaḥ prāptaśrīr neta evārhati kṣayam
viṣavṛkṣo 'pi saṃvardhya svayaṃ chettum asāṃpratam // Ks_2.55

vṛtaṃ tenedam eva prāṅ mayā cāsmai pratiśrutam
vareṇa śamitaṃ lokān alaṃ dagdhuṃ hi tattapaḥ // Ks_2.56

saṃyuge sāṃyugīnaṃ tam udyataṃ prasaheta kaḥ
aṃśād ṛte niṣiktasya nīlalohitaretasaḥ // Ks_2.57

sa hi devaḥ paraṃ jyotis tamaḥpāre vyavasthitam
paricchinnaprabhāvarddhir na mayā na ca viṣṇunā // Ks_2.58

umārūpeṇa te yūyaṃ saṃyamastimitaṃ manaḥ
śaṃbhor yatadhvam ākraṣṭum ayaskāntena lohavat // Ks_2.59

ubhe eva kṣame voḍhum ubhayor vīryam āhitam
sā vā śaṃbhos tadīyā vā mūrtir jalamayī mama // Ks_2.60

tasyātmā śitikaṇṭhasya saināpatyam upetya vaḥ
mokṣyate surabandīnāṃ veṇīr vīryavibhūtibhiḥ // Ks_2.61

iti vyāhṛtya vibudhān viśvayonis tirodadhe
manasy āhitakartavyās te 'pi pratiyayur divam // Ks_2.62

tatra niścitya kandarpam agamat pākaśāsanaḥ
manasā kāryasaṃsiddhitvarādviguṇaraṃhasā // Ks_2.63

atha sa lalitayoṣidbhrūlatācāruśṛṅgaṃ rativalayapadāṅke cāpam āsajya kaṇṭhe
sahacaramadhuhastanyastacūtāṅkurāstraḥ śatamakham upatasthe prāñjaliḥ puṣpadhanvā // Ks_2.64

tasmin maghonas tridaśān vihāya sahasram akṣṇāṃ yugapat papāta
prayojanāpekṣitayā prabhūṇāṃ prāyaś calaṃ gauravam āśriteṣu // Ks_3.1

sa vāsavenāsanasaṃnikṛṣṭam ito niṣīdeti visṛṣṭabhūmiḥ
bhartuḥ prasādaṃ pratinandya mūrdhnā vaktuṃ mithaḥ prākramataivam enam // Ks_3.2

ājñāpaya jñātaviśeṣa puṃsāṃ lokeṣu yat te karaṇīyam asti
anugrahaṃ saṃsmaraṇapravṛttam icchāmi saṃvardhitam ājñayā te // Ks_3.3

kenābhyasūyā padakāṅkṣiṇā te nitāntadīrghair janitā tapobhiḥ
yāvad bhavaty āhitasāyakasya matkārmukasyāsya nideśavartī // Ks_3.4

asaṃmataḥ kas tava muktimārgaṃ punarbhavakleśabhayāt prapannaḥ
baddhaś ciraṃ tiṣṭhatu sundarīṇām ārecitabhrūcaturaiḥ kaṭākṣaiḥ // Ks_3.5

adhyāpitasyośanasāpi nītiṃ prayuktarāgapraṇidhir dviṣas te
kasyārthadharmau vada pīḍayāmi sindhos taṭāv ogha iva pravṛddhaḥ // Ks_3.6

kām ekapatnīvrataduḥkhaśīlāṃ lolaṃ manaś cārutayā praviṣṭām
nitambinīm icchasi muktalajjāṃ kaṇṭḥe svayaṃgrāhaniṣaktabāhum // Ks_3.7

kayāsi kāmin suratāparādhāt pādānataḥ kopanayāvadhūtaḥ
yasyāḥ kariṣyāmi dṛḍhānutāpaṃ pravālaśayyāśaraṇaṃ śarīram // Ks_3.8

prasīda viśrāmyatu vīra vajraṃ śarair madīyaiḥ katamaḥ surāriḥ
bibhetu moghīkṛtabāhuvīryaḥ strībhyo 'pi kopasphuritādharābhyaḥ // Ks_3.9

tava prasādāt kusumāyudho 'pi sahāyam ekaṃ madhum eva labdhvā
kuryāṃ harasyāpi pinākapāṇer dhairyacyutiṃ ke mama dhanvino 'nye // Ks_3.10

athorudeśād avatārya pādam ākrāntisaṃbhāvitapādapīṭham
saṃkalpithārthe vivṛtātmaśaktim ākhaṇḍalaḥ kāmam idaṃ babhāṣe // Ks_3.11

sarvaṃ sakhe tvayy upapannam etad ubhe mamāstre kuliśaṃ bhavāṃś ca
vajraṃ tapovīryamahatsu kuṇṭḥaṃ tvaṃ sarvatogāmi ca sādhakaṃ ca // Ks_3.12

avaimi te sāram ataḥ khalu tvāṃ kārye guruṇy ātmasamaṃ niyokṣye
vyādiśyate bhūdharatām avekṣya kṛṣṇena dehodvahanāya śeṣaḥ // Ks_3.13

āśaṃsatā bāṇagatiṃ vṛṣāṅke kāryaṃ tvayā naḥ pratipannakalpam
nibodha yajñāṃśabhujām idānīm uccairdviṣām īpsitam etad eva // Ks_3.14

amī hi vīryaprabhavaṃ bhavasya jayāya senānyam uśanti devāḥ
sa ca tvadekeṣunipātasādhyo brahmāṅgabhūr brahmaṇi yojitātmā // Ks_3.15

tasmai himādreḥ prayatāṃ tanūjāṃ yatātmane rocayituṃ yatasva
yoṣitsu tadvīryaniṣekabhūmiḥ saiva kṣamety ātmabhuvopadiṣṭam // Ks_3.16

guror niyogāc ca nagendrakanyā sthāṇuṃ tapasyantam adhityakāyām
anvāsta ity apsarasāṃ mukhebhyaḥ śrutaṃ mayā matpraṇidhiḥ sa vargaḥ // Ks_3.17

tad gaccha siddhyai kuru devakāryam artho 'yam arthāntarabhāvya eva
apekṣate pratyayam uttamaṃ tvāṃ bījāṅkuraḥ prāg udayād ivāmbhaḥ // Ks_3.18

tasmin surāṇāṃ vijayābhyupāye tavaiva nāmāstragatiḥ kṛtī tvam
apy aprasiddhaṃ yaśase hi puṃsām ananyasādhāraṇam eva karma // Ks_3.19

surāḥ samabhyarthayitāra ete kāryaṃ trayāṇām api viṣṭapānām
cāpena te karma na cātihiṃsram aho batāsi spṛhaṇīyavīryaḥ // Ks_3.20

madhuś ca te manmatha sāhacaryād āsav anukto 'pi sahāya eva
samīraṇo nodayitā bhaveti vyādiśyate kena hutāśanasya // Ks_3.21

tatheti śeṣām iva bhartur ājñām ādāya mūrdhnā madanaḥ pratasthe
airāvatāsphālanakarkaśena hastena pasparśa tadaṅgam indraḥ // Ks_3.22

sa mādhavenābhimatena sakhyā ratyā ca sāśaṅkam anuprayātaḥ
aṅgavyayaprārthitakāryasiddhiḥ sthāṇvāśramaṃ haimavataṃ jagāma // Ks_3.23

tasmin vane saṃyamināṃ munīnāṃ tapaḥsamādheḥ pratikūlavartī
saṃkalpayoner abhimānabhūtam ātmānam ādhāya madhur jajṛmbhe // Ks_3.24

kuberaguptāṃ diśam uṣṇaraśmau gantuṃ pravṛtte samayaṃ vilaṅghya
dig dakṣiṇā gandhavahaṃ mukhena vyalīkaniḥśvāsam ivotsasarja // Ks_3.25

asūta sadyaḥ kusumāny aśokaḥ skandhāt prabhṛty eva sapallavāni
pādena nāpaikṣata sundarīṇāṃ saṃparkam āsiñjitanūpureṇa // Ks_3.26

sadyaḥ pravālodgamacārupatre nīte samāptiṃ navacūtabāṇe
niveśayām āsa madhur dvirephān nāmākṣarāṇīva manobhavasya // Ks_3.27

varṇaprakarṣe sati karṇikāraṃ dunoti nirgandhatayā sma cetaḥ
prāyeṇa sāmagryavidhau guṇānāṃ parāṅmukhī viśvasṛjaḥ pravṛttiḥ // Ks_3.28

bālenduvakrāṇy avikāsabhāvād babhuḥ palāśāny atilohitāni
sadyo vasantena samāgatānāṃ nakhakṣatānīva vanasthalīnām // Ks_3.29

lagnadvirephāñjanabhakticitram mukhe madhuśrīs tilakaṃ prakāśya
rāgeṇa bālāruṇakomalena cūtapravāloṣṭham alaṃcakāra // Ks_3.30

mṛgāḥ priyāladrumamañjarīṇāṃ rajaḥkaṇair vighnitadṛṣṭipātāḥ
madoddhatāḥ pratyanilaṃ vicerur vanasthalīr marmarapatramokṣāḥ // Ks_3.31

cūtāṅkurāsvādakaṣāyakaṇṭhaḥ puṃskokilo yan madhuraṃ cukūja
manasvinīmānavighātadakṣaṃ tad eva jātaṃ vacanaṃ smarasya // Ks_3.32

himavyapāyād viśadādharāṇām āpāṇḍurībhūtamukhacchavīnām
svedodgamaḥ kiṃpuruṣāṅganānāṃ cakre padaṃ patraviśeṣakeṣu // Ks_3.33

tapasvinaḥ sthāṇuvanaukasas tām ākālikīṃ vīkṣya madhupravṛttim
prayatnasaṃstambhitavikriyāṇāṃ kathaṃ cid īśā manasāṃ babhūvuḥ // Ks_3.34

taṃ deśam āropitapuṣpacāpe ratidvitīye madane prapanne
kāṣṭhāgatasneharasānuviddhaṃ dvandvāni bhāvaṃ kriyayā vivavruḥ // Ks_3.35

madhu dvirephaḥ kusumaikapātre papau priyāṃ svām anuvartamānaḥ
śṛṅgeṇa ca sparśanimīlitākṣīṃ mṛgīm akaṇḍūyata kṛṣṇasāraḥ // Ks_3.36

dadau rasāt paṅkajareṇugandhi gajāya gaṇḍūṣajalaṃ kareṇuḥ
ardhopabhuktena bisena jāyāṃ saṃbhāvayām āsa rathāṅganāmā // Ks_3.37

gītāntareṣu śramavārileśaiḥ kiṃcitsamucchvāsitapatralekham
puṣpāsavāghūrṇitanetraśobhi priyāmukhaṃ kiṃpuruṣaś cucumbe // Ks_3.38

paryāptapuṣpastabakastanābhyaḥ sphuratpravālauṣṭhamanoharābhyaḥ
latāvadhūbhyas taravo 'py avāpur vinamraśākhābhujabandhanāni // Ks_3.39

śrutāpsarogītir api kṣaṇe 'smin haraḥ prasaṃkhyānaparo babhūva
ātmeśvarāṇāṃ na hi jātu vighnāḥ samādhibhedaprabhavo bhavanti // Ks_3.40

latāgṛhadvāragato 'tha nandī vāmaprakoṣṭhārpitahemavetraḥ
mukhārpitaikāṅgulisaṃjñayaiva mā cāpalāyeti gaṇān vyanaiṣīt // Ks_3.41

niṣkampavṛkṣaṃ nibhṛtadvirephaṃ mūkāṇḍajaṃ śāntamṛgapracāram
tacchāsanāt kānanam eva sarvaṃ citrārpitārambham ivāvatasthe // Ks_3.42

dṛṣṭiprapātaṃ parihṛtya tasya kāmaḥ puraḥśukram iva prayāṇe
prānteṣu saṃsaktanameruśākhaṃ dhyānāspadaṃ bhūtapater viveśa // Ks_3.43

sa devadārudrumavedikāyāṃ śārdūlacarmavyavadhānavatyām
āsīnam āsannaśarīrapātas tryambakaṃ saṃyaminaṃ dadarśa // Ks_3.44

paryaṅkabandhasthirapūrvakāyam ṛjvāyataṃ saṃnamitobhayāṃsam
uttānapāṇidvayasaṃniveśāt praphullarājīvam ivāṅkamadhye // Ks_3.45

bhujaṃgamonnaddhajaṭākalāpaṃ karṇāvasaktadviguṇākṣasūtram
kaṇṭhaprabhāsaṅgaviśeṣanīlāṃ kṛṣṇatvacaṃ granthimatīṃ dadhānam // Ks_3.46

kiṃcitprakāśastimitogratārair bhrūvikriyāyāṃ virataprasaṅgaiḥ
netrair avispanditapakṣmamālair lakṣyīkṛtaghrāṇam adhomayūkhaiḥ // Ks_3.47

avṛṣṭisaṃrambham ivāmbuvāham apām ivādhāram anuttaraṅgam
antaścarāṇāṃ marutāṃ nirodhān nivātaniṣkampam iva pradīpam // Ks_3.48

kapālanetrāntaralabdhamārgair jyotiḥprarohair uditaiḥ śirastaḥ
mṛṇālasūtrādhikasaukumāryāṃ bālasya lakṣmīṃ glapayantam indoḥ // Ks_3.49

mano navadvāraniṣiddhavṛtti hṛdi vyavasthāpya samādhivaśyam
yam akṣaraṃ kṣetravido vidus tam ātmānam ātmany avalokayantam // Ks_3.50

smaras tathābhūtam ayugmanetraṃ paśyann adūrān manasāpy adhṛṣyam
nālakṣayat sādhvasasannahastaḥ srastaṃ śaraṃ cāpam api svahastāt // Ks_3.51

nirvāṇabhūyiṣṭham athāsya vīryaṃ saṃdhukṣayantīva vapurguṇena
anuprayātā vanadevatābhyām adṛśyata sthāvararājakanyā // Ks_3.52

aśokanirbhartsitapadmarāgam ākṛṣṭahemadyutikarṇikāram
muktākalāpīkṛtasinduvāraṃ vasantapuṣpābharaṇaṃ vahantī // Ks_3.53

āvarjitā kiṃ cid iva stanābhyāṃ vāso vasānā taruṇārkarāgam
paryāptapuṣpastabakāvanamrā saṃcāriṇī pallavinī lateva // Ks_3.54

srastāṃ nitambād avalambamānā punaḥ-punaḥ kesaradāmakāñcīm
nyāsīkṛtāṃ sthānavidā smareṇa maurvīṃ dvitīyām iva kārmukasya // Ks_3.55

sugandhiniḥśvāsavivṛddhatṛṣṇaṃ bimbādharāsannacaraṃ dvirepham
pratikṣaṇaṃ saṃbhramaloladṛṣṭir līlāravindena nivārayantī // Ks_3.56

tāṃ vīkṣya sarvāvayavānavadyāṃ rater api hrīpadam ādadhānām
jitendriye śūlini puṣpacāpaḥ svakāryasiddhiṃ punar āśaśaṃse // Ks_3.57

bhaviṣyataḥ patyur umā ca śaṃbhoḥ samāsasāda pratihārabhūmim
yogāt sa cāntaḥ paramātmasaṃjñaṃ dṛṣṭvā paraṃ jyotir upārarāma // Ks_3.58

tato bhujaṃgādhipateḥ phaṇāgrair adhaḥ kathaṃ cid dhṛtabhūmibhāgaḥ
śanaiḥ kṛtaprāṇavimuktir īśaḥ paryaṅkabandhaṃ nibiḍaṃ bibheda // Ks_3.59

tasmai śaśaṃsa praṇipatya nandī śuśrūṣayā śailasutām upetām
praveśayām āsa ca bhartur enāṃ bhrūkṣepamātrānumatapraveśām // Ks_3.60

tasyāḥ sakhībhyāṃ praṇipātapūrvaṃ svahastalūnaḥ śiśirātyayasya
vyakīryata tryambakapādamūle puṣpoccayaḥ pallavabhaṅgabhinnaḥ // Ks_3.61

umāpi nīlālakamadhyaśobhi visraṃsayantī navakarṇikāram
cakāra karṇacyutapallavena mūrdhnā praṇāmaṃ vṛṣabhadhvajāya // Ks_3.62

ananyabhājaṃ patim āpnuhīti sā tathyam evābhihitā bhavena
na hīśvaravyāhṛtayaḥ kadā cit puṣyanti loke viparītam artham // Ks_3.63

kāmas tu bāṇāvasaraṃ pratīkṣya pataṅgavad vahnimukhaṃ vivikṣuḥ
umāsamakṣaṃ harabaddhalakṣyaḥ śarāsanajyāṃ muhur āmamarśa // Ks_3.64

athopaninye giriśāya gaurī tapasvine tāmrarucā kareṇa
viśoṣitāṃ bhānumato mayūkhair mandākinīpuṣkarabījamālām // Ks_3.65

pratigrahītuṃ praṇayipriyatvāt trilocanas tām upacakrame ca
saṃmohanaṃ nāma ca puṣpadhanvā dhanuṣy amoghaṃ samadhatta bāṇam // Ks_3.66

haras tu kiṃcitpariluptadhairyaś candrodayārambha ivāmburāśiḥ
umāmukhe bimbaphalādharoṣṭhe vyāpārayām āsa vilocanāni // Ks_3.67

vivṛṇvatī śailasutāpi bhāvam aṅgaiḥ sphuradbālakadambakalpaiḥ
sācīkṛtā cārutareṇa tasthau mukhena paryastavilocanena // Ks_3.68

athendriyakṣobham ayugmanetraḥ punar vaśitvād balavan nigṛhya
hetuṃ svacetovikṛter didṛkṣur diśām upānteṣu sasarja dṛṣṭim // Ks_3.69

sa dakṣiṇāpāṅganiviṣṭamuṣṭiṃ natāṃsam ākuñcitasavyapādam
dadarśa cakrīkṛtacārucāpaṃ prahartum abhyudyatam ātmayonim // Ks_3.70

tapaḥparāmarśavivṛddhamanyor bhrūbhaṅgaduṣprekṣyamukhasya tasya
sphurann udarciḥ sahasā tṛtīyād akṣṇaḥ kṛśānuḥ kila niṣpapāta // Ks_3.71

krodhaṃ prabho saṃhara saṃhareti yāvad giraḥ khe marutāṃ caranti
tāvat sa vahnir bhavanetrajanmā bhasmāvaśeṣaṃ madanaṃ cakāra // Ks_3.72

tīvrābhiṣaṅgaprabhaveṇa vṛttim mohena saṃstambhayatendriyāṇām
ajñātabhartṛvyasanā muhūrtaṃ kṛtopakāreva ratir babhūva // Ks_3.73

tam āśu vighnaṃ tapasas tapasvī vanaspatiṃ vajra ivāvabhajya
strīsaṃnikarṣaṃ parihartum icchann antardadhe bhūtapatiḥ sabhūtaḥ // Ks_3.74

śailātmajāpi pitur ucchiraso 'bhilāṣaṃ vyarthaṃ samarthya lalitaṃ vapur ātmanaś ca
sakhyoḥ samakṣam iti cādhikajātalajjā śūnyā jagāma bhavanābhimukhī kathaṃ cit // Ks_3.75

sapadi mukulitākṣīṃ rudrasaṃrambhabhītyā duhitaram anukampyām adrir ādāya dorbhyām
suragaja iva bibhrat padminīṃ dantalagnāṃ pratipathagatir āsīd vegadīrghīkṛtāṅgaḥ // Ks_3.76

atha mohaparāyaṇā satī vivaśā kāmavadhūr vibodhitā
vidhinā pratipādayiṣyatā navavaidhavyam asahyavedanam // Ks_4.1

avadhānapare cakāra sā pralayāntonmiṣite vilocane
na viveda tayor atṛptayoḥ priyam atyantaviluptadarśanam // Ks_4.2

ayi jīvitanātha jīvasīty abhidhāyotthitayā tayā puraḥ
dadṛśe puruṣākṛti kṣitau harakopānalabhasma kevalam // Ks_4.3

atha sā punar eva vihvalā vasudhāliṅganadhūsarastanī
vilalāpa vikīrṇamūrdhajā samaduḥkhām iva kurvatī sthalīm // Ks_4.4

upamānam abhūd vilāsināṃ karaṇaṃ yat tava kāntimattayā
tad idaṃ gatam īdṛśīṃ daśāṃ na vidīrye kaṭhināḥ khalu striyaḥ // Ks_4.5

kva nu māṃ tvadadhīnajīvitāṃ vinikīrya kṣaṇabhinnasauhṛdaḥ
nalinīṃ kṣatasetubandhano jalasaṃghāta ivāsi vidrutaḥ // Ks_4.6

kṛtavān asi vipriyaṃ na me pratikūlaṃ na ca te mayā kṛtam
kim akāraṇam eva darśanaṃ vilapantyai rataye na dīyate // Ks_4.7

smarasi smara mekhalāguṇair uta gotraskhaliteṣu bandhanam
cyutakeśaradūṣitekṣaṇāny avataṃsotpalatāḍanāni vā // Ks_4.8

hṛdaye vasasīti matpriyaṃ yad avocas tad avaimi kaitavam
upacārapadaṃ na ced idaṃ tvam anaṅgaḥ katham akṣatā ratiḥ // Ks_4.9

paralokanavapravāsinaḥ pratipatsye padavīm ahaṃ tava
vidhinā jana eṣa vañcitas tvadadhīnaṃ khalu dehināṃ sukham // Ks_4.10

rajanītimirāvaguṇṭhite puramārge ghanaśabdaviklavāḥ
vasatiṃ priya kāmināṃ priyās tvad ṛte prāpayituṃ ka īśvaraḥ // Ks_4.11

nayanāny aruṇāni ghūrṇayan vacanāni skhalayan pade-pade
asati tvayi vāruṇīmadaḥ pramadānām adhunā viḍambanā // Ks_4.12

avagamya kathīkṛtaṃ vapuḥ priyabandhos tava niṣphalodayaḥ
bahule 'pi gate niśākaras tanutāṃ duḥkham anaṅga mokṣyati // Ks_4.13

haritāruṇacārubandhanaḥ kalapuṃskokilaśabdasūcitaḥ
vada saṃprati kasya bāṇatāṃ navacūtaprasavo gamiṣyati // Ks_4.14

alipaṅktir anekaśas tvayā guṇakṛtye dhanuṣo niyojitā
virutaiḥ karuṇasvanair iyaṃ guruśokām anuroditīva mām // Ks_4.15

pratipadya manoharaṃ vapuḥ punar apy ādiśa tāvad utthitaḥ
ratidūtipadeṣu kokilāṃ madhurālāpanisargapaṇḍitām // Ks_4.16

śirasā praṇipatya yācitāny upagūḍhāni savepathūni ca
suratāni ca tāni te rahaḥ smara saṃsmṛtya na śāntir asti me // Ks_4.17

racitaṃ ratipaṇḍita tvayā svayam aṅgeṣu mamedam ārtavam
dhriyate kusumaprasādhanaṃ tava tac cāru vapur na dṛśyate // Ks_4.18

vibudhair asi yasya dāruṇair asamāpte parikarmaṇi smṛtaḥ
tam imaṃ kuru dakṣiṇetaraṃ caraṇaṃ nirmitarāgam ehi me // Ks_4.19

aham etya pataṅgavartmanā punar aṅkāśrayiṇī bhavāmi te
caturaiḥ surakāminījanaiḥ priya yāvan na vilobhyase divi // Ks_4.20

madanena vinākṛtā ratiḥ kṣaṇamātraṃ kila jīviteti me
vacanīyam idaṃ vyavasthitaṃ ramaṇa tvām anuyāmi yady api // Ks_4.21

kriyatāṃ katham antyamaṇḍanaṃ paralokāntaritasya te mayā
samam eva gato 'sy atarkitāṃ gatim aṅgena ca jīvitena ca // Ks_4.22

ṛjutāṃ nayataḥ smarāmi te śaram utsaṅganiṣaṇṇadhanvanaḥ
madhunā saha sasmitaṃ kathāṃ nayanopāntavilokitaṃ ca yat // Ks_4.23

kva nu te hṛdayaṃgamaḥ sakhā kusumāyojitakārmuko madhuḥ
na khalūgraruṣā pinākinā gamitaḥ so 'pi suhṛdgatāṃ gatim // Ks_4.24

atha taiḥ paridevitākṣarair hṛdaye digdhaśarair ivārditaḥ
ratim abhyupapattum āturāṃ madhur ātmānam adarśayat puraḥ // Ks_4.25

tam avekṣya ruroda sā bhṛśaṃ stanasaṃbādham uro jaghāna ca
svajanasya hi duḥkham agrato vivṛtadvāram ivopajāyate // Ks_4.26

iti cainam uvāca duḥkhitā suhṛdaḥ paśya vasanta kiṃ sthitam
yad idaṃ kaṇaśaḥ prakīryate pavanair bhasma kapotakarburam // Ks_4.27

ayi saṃprati dehi darśanaṃ smara paryutsuka eṣa mādhavaḥ
dayitāsv anavasthitaṃ nṛṇāṃ na khalu prema calaṃ suhṛjjane // Ks_4.28

amunā nanu pārśvavartinā jagad ājñāṃ sasurāsuraṃ tava
bisatantuguṇasya kāritaṃ dhanuṣaḥ pelavapuṣpapatriṇaḥ // Ks_4.29

gata eva na te nivartate sa sakhā dīpa ivānilāhataḥ
aham asya daśeva paśya mām aviṣahyavyasanapradhūṣitām // Ks_4.30

vidhinā kṛtam ardhavaiśasaṃ nanu mām kāmavadhe vimuñcatā
anaghāpi hi saṃśrayadrume gajabhagne patanāya vallarī // Ks_4.31

tad idaṃ kriyatām anantaraṃ bhavatā bandhujanaprayojanam
vidhurāṃ jvalanātisarjanān nanu māṃ prāpaya patyur antikam // Ks_4.32

śaśinā saha yāti kaumudī saha meghena taḍit pralīyate
pramadāḥ pativartmagā iti pratipannaṃ hi vicetanair api // Ks_4.33

amunaiva kaṣāyitastanī subhagena priyagātrabhasmanā
navapallavasaṃstare yathā racayiṣyāmi tanuṃ vibhāvasau // Ks_4.34

kusumāstaraṇe sahāyatāṃ bahuśaḥ saumya gatas tvam āvayoḥ
kuru saṃprati tāvad āśu me praṇipātāñjaliyācitaś citām // Ks_4.35

tad anu jvalanaṃ madarpitaṃ tvarayer dakṣiṇavātavījanaiḥ
viditaṃ khalu te yathā smaraḥ kṣaṇam apy utsahate na māṃ vinā // Ks_4.36

iti cāpi vidhāya dīyatāṃ salilasyāñjalir eka eva nau
avibhajya paratra taṃ mayā sahitaḥ pāsyati te sa bāndhavaḥ // Ks_4.37

paralokavidhau ca mādhava smaram uddiśya vilolapallavāḥ
nivapeḥ sahakāramañjarīḥ priyacūtaprasavo hi te sakhā // Ks_4.38

iti devavimuktaye sthitāṃ ratim ākāśabhavā sarasvatī
śapharīṃ hradaśoṣaviklavāṃ prathamā vṛṣṭir ivānvakampata // Ks_4.39

kusumāyudhapatni durlabhas tava bhartā na cirād bhaviṣyati
śṛṇu yena sa karmaṇā gataḥ śalabhatvaṃ haralocanārciṣi // Ks_4.40

abhilāṣam udīritendriyaḥ svasutāyām akarot prajāpatiḥ
atha tena nigṛhya vikriyām abhiśaptaḥ phalam etad anvabhūt // Ks_4.41

pariṇeṣyati pārvatīṃ yadā tapasā tatpravaṇīkṛto haraḥ
upalabdhasukhas tadā smaraṃ vapuṣā svena niyojayiṣyati // Ks_4.42

iti cāha sa dharmayācitaḥ smaraśāpāvadhidāṃ sarasvatīm
aśaner amṛtasya cobhayor vaśinaś cāmbudharāś ca yonayaḥ // Ks_4.43

tad idaṃ parirakṣa śobhane bhavitavyapriyasaṃgamaṃ vapuḥ
ravipītajalā tapātyaye punar oghena hi yujyate nadī // Ks_4.44

itthaṃ rateḥ kim api bhūtam adṛśyarūpaṃ mandīcakāra maraṇavyavasāyabuddhim
tatpratyayāc ca kusumāyudhabandhur enām āśvāsayat sucaritārthapadair vacobhiḥ // Ks_4.45

atha madanavadhūr upaplavāntaṃ vyasanakṛśā paripālayāṃ babhūva
śaśina iva divātanasya lekhā kiraṇaparikṣayadhūsarā pradoṣam // Ks_4.46

tathā samakṣaṃ dahatā manobhavaṃ pinākinā bhagnamanorathā satī
nininda rūpaṃ hṛdayena pārvatī priyeṣu saubhāgyaphalā hi cārutā // Ks_5.1

iyeṣa sā kartum avandhyarūpatāṃ samādhim āsthāya tapobhir ātmanaḥ
avāpyate vā katham anyathā dvayaṃ tathāvidhaṃ prema patiś ca tādṛśaḥ // Ks_5.2

niśamya caināṃ tapase kṛtodyamāṃ sutāṃ girīśapratisaktamānasām
uvāca menā parirabhya vakṣasā nivārayantī mahato munivratāt // Ks_5.3

manīṣitāḥ santi gṛhe 'pi devatās tapaḥ kva vatse kva ca tāvakaṃ vapuḥ
padaṃ saheta bhramarasya pelavaṃ śirīśapuṣpaṃ na punaḥ patatriṇaḥ // Ks_5.4

iti dhruvecchām anuśāsatī sutāṃ śaśāka menā na niyantum udyamāt
ka īpsitārthasthiraniścayaṃ manaḥ payaś ca nimnābhimukhaṃ pratīpayet // Ks_5.5

kadā cid āsannasakhīmukhena sā manorathajñaṃ pitaraṃ manasvinī
ayācatāraṇyanivāsam ātmanaḥ phalodayāntāya tapaḥsamādhaye // Ks_5.6

athānurūpābhiniveśatoṣiṇā kṛtābhyanujñā guruṇā garīyasā
prajāsu paścāt prathitaṃ tadākhyayā jagāma gaurī śikharaṃ śikhaṇḍimat // Ks_5.7

vimucya sā hāram ahāryaniścayā vilolayaṣṭipraviluptacandanam
babandha bālāruṇababhru valkalaṃ payodharotsedhaviśīrṇasaṃhati // Ks_5.8

yathā prasiddhair madhuraṃ śiroruhair jaṭābhir apy evam abhūt tadānanam
na śaṭpadaśreṇibhir eva paṅkajaṃ saśaivalāsaṅgam api prakāśate // Ks_5.9

pratikṣaṇaṃ sā kṛtaromavikriyāṃ vratāya mauñjīṃ triguṇāṃ babhāra yām
akāri tatpūrvanibaddhayā tayā sarāgam asyā rasanāguṇāspadam // Ks_5.10

visṛṣṭarāgād adharān nivartitaḥ stanāṅgarāgāruṇitāc ca kandukāt
kuśāṅkurādānaparikṣatāṅguliḥ kṛto 'kṣasūtrapraṇayī tayā karaḥ // Ks_5.11

mahārhaśayyāparivartanacyutaiḥ svakeśapuṣpair api yā sma dūyate
aśeta sā bāhulatopadhāyinī niṣeduṣī sthaṇḍila eva kevale // Ks_5.12

punar grahītuṃ niyamasthayā tayā dvaye 'pi nikṣepa ivārpitam dvayam
latāsu tanvīṣu vilāsaceṣṭitaṃ viloladṛṣṭaṃ hariṇāṅganāsu ca // Ks_5.13

atandritā sā svayam eva vṛkṣakān ghaṭastanaprasravaṇair vyavardhayat
guho 'pi yeṣāṃ prathamāptajanmanāṃ na putravātsalyam apākariṣyati // Ks_5.14

araṇyabījāñjalidānalālitās tathā ca tasyāṃ hariṇā viśaśvasuḥ
yathā tadīyair nayanaiḥ kutūhalāt puraḥ sakhīnām amimīta locane // Ks_5.15

kṛtābhiśekāṃ hutajātavedasaṃ tvaguttarāsaṅgavatīm adhītinīm
digdṛkṣavas tām ṛṣayo 'bhyupāgaman na dharmavṛddheṣu vayaḥ samīkṣyate // Ks_5.16

virodhisattvojjhitapūrvamatsaraṃ drumair abhīṣṭaprasavārcitātithi
navoṭajābhyantarasaṃbhṛtānalaṃ tapovanaṃ tac ca babhūva pāvanam // Ks_5.17

yadā phalaṃ pūrvatapaḥsamādhinā na tāvatā labhyam amaṃsta kāṅkṣitam
tadānapekṣya svaśarīramārdavaṃ tapo mahat sā carituṃ pracakrame // Ks_5.18

klamaṃ yayau kandukalīlayāpi yā tayā munīnāṃ caritaṃ vyagāhyata
dhruvaṃ vapuḥ kāñcanapadmanirmitaṃ mṛdu prakṛtyā ca sasāram eva ca // Ks_5.19

śucau caturṇāṃ jvalatāṃ havirbhujāṃ śucismitā madhyagatā sumadhyamā
vijitya netrapratighātinīṃ prabhām ananyadṛṣṭiḥ savitāram aikṣata // Ks_5.20

tathābhitaptaṃ savitur gabhastibhir mukhaṃ tadīyaṃ kamalaśriyaṃ dadhau
apāṅgayoḥ kevalam asya dīrghayoḥ śanaiḥ-śanaiḥ śyāmikayā kṛtaṃ padam // Ks_5.21

ayācitopasthitam ambu kevalaṃ rasātmakasyoḍupateś ca raśmayaḥ
babhūva tasyāḥ kila pāraṇāvidhir na vṛkṣavṛttivyatiriktasādhanaḥ // Ks_5.22

nikāmataptā vividhena vahninā nabhaścareṇendhanasaṃbhṛtena ca
tapātyaye vāribhir ukṣitā navair bhuvā sahoṣmāṇam amuñcad ūrdhvagam // Ks_5.23

sthitāḥ kṣaṇaṃ pakṣmasu tāḍitādharāḥ payodharotsedhanipātacūrṇitāḥ
valīṣu tasyāḥ skhalitāḥ prapedire cireṇa nābhiṃ prathamodabindavaḥ // Ks_5.24

śilāśayāṃ tām aniketavāsinīṃ nirantarāsv antaravātavṛṣṭiṣu
vyalokayann unmiṣitais taḍinmayair mahātapaḥsākṣya iva sthitāḥ kṣapāḥ // Ks_5.25

nināya sātyantahimotkirānilāḥ sahasyarātrīr udavāsatatparā
parasparākrandini cakravākayoḥ puro viyukte mithune kṛpāvatī // Ks_5.26

mukhena sā padmasugandhinā niśi pravepamānādharapatraśobhinā
tuṣāravṛṣṭikṣatapadmasaṃpadāṃ sarojasaṃdhānam ivākarod apām // Ks_5.27

svayaṃviśīrṇadrumaparṇavṛttitā parā hi kāṣṭhā tapasas tayā punaḥ
tad apy apākīrṇam ataḥ priyaṃvadāṃ vadanty aparṇeti ca tāṃ purāvidaḥ // Ks_5.28

mṛṇālikāpelavam evamādibhir vrataiḥ svam aṅgaṃ glapayanty aharniśam
tapaḥ śarīraiḥ kaṭhinair upārjitaṃ tapasvināṃ dūram adhaś cakāra sā // Ks_5.29

athājināṣāḍhadharaḥ pragalbhavāg jvalann iva brahmamayena tejasā
viveśa kaścij jaṭilas tapovanaṃ śarīrabaddhaḥ prathamāśramo yathā // Ks_5.30

tam ātitheyī bahumānapūrvayā saparyayā pratyudiyāya pārvatī
bhavanti sāmye 'pi niviṣṭacetasāṃ vapurviśeṣeṣv atigauravāḥ kriyāḥ // Ks_5.31

vidhiprayuktāṃ parigṛhya satkriyāṃ pariśramaṃ nāma vinīya ca kṣaṇam
umāṃ sa paśyann ṛjunaiva cakṣuṣā pracakrame vaktum anujjhitakramaḥ // Ks_5.32

api kriyārthaṃ sulabhaṃ samitkuśaṃ jalāny api snānavidhikṣamāṇi te
api svaśaktyā tapasi pravartase śarīram ādyaṃ khalu dharmasādhanam // Ks_5.33

api tvadāvarjitavārisaṃbhṛtaṃ pravālam āsām anubandhi vīrudhām
cirojjhitālaktakapāṭalena te tulāṃ yad ārohati dantavāsasā // Ks_5.34

api prasannaṃ hariṇeṣu te manaḥ karasthadarbhapraṇayāpahāriṣu
ya utpalākṣi pracalair vilocanais tavākṣisādṛśyam iva prayuñjate // Ks_5.35

yad ucyate pārvati pāpavṛttaye na rūpam ity avyabhicāri tad vacaḥ
tathā hi te śīlam udāradarśane tapasvinām apy upadeśatāṃ gatam // Ks_5.36

vikīrṇasaptarṣibaliprahāsibhis tathā na gāṅgaiḥ salilair divaś cyutaiḥ
yathā tvadīyaiś caritair anāvilair mahīdharaḥ pāvita eṣa sānvayaḥ // Ks_5.37

anena dharmaḥ saviśeṣam adya me trivargasāraḥ pratibhāti bhāvini
tvayā manonirviṣayārthakāmayā yad eka eva pratigṛhya sevyate // Ks_5.38

prayuktasatkāraviśeṣam ātmanā na māṃ paraṃ saṃpratipattum arhasi
yataḥ satāṃ saṃnatagātri saṃgataṃ manīṣibhiḥ sāptapadīnam ucyate // Ks_5.39

ato 'tra kiṃcid bhavatīṃ bahukṣamāṃ dvijātibhāvād upapannacāpalaḥ
ayaṃ janaḥ praṣṭumanās tapodhane na ced rahasyaṃ prativaktum arhasi // Ks_5.40

kule prasūtiḥ prathamasya vedhasas trilokasaundaryam ivoditaṃ vapuḥ
amṛgyam aiśvaryasukhaṃ navaṃ vayas tapaḥphalaṃ syāt kim ataḥ paraṃ vada // Ks_5.41

bhavaty aniṣṭād api nāma duḥsahān manasvinīnāṃ pratipattir īdṛśī
vicāramārgaprahitena cetasā na dṛśyate tac ca kṛśodari tvayi // Ks_5.42

alabhyaśokābhibhaveyam ākṛtir vimānanā subhru kutaḥ pitur gṛhe
parābhimarśo na tavāsti kaḥ karaṃ prasārayet pannagaratnasūcaye // Ks_5.43

kim ity apāsyābharaṇāni yauvane dhṛtaṃ tvayā vārddhakaśobhi valkalam
vada pradoṣe sphuṭacandratārake vibhāvarī yady aruṇāya kalpate // Ks_5.44

divaṃ yadi prārthayase vṛthā śramaḥ pituḥ pradeśās tava devabhūmayaḥ
athopayantāram alaṃ samādhinā na ratnam anviṣyati mṛgyate hi tat // Ks_5.45

niveditaṃ niśvasitena soṣmaṇā manas tu me saṃśayam eva gāhate
na dṛśyate prārthayitavya eva te bhaviṣyati prārthitadurlabhaḥ katham // Ks_5.46

aho sthiraḥ ko 'pi tavepsito yuvā cirāya karṇotpalaśūnyatāṃ gate
upekṣate yaḥ ślathalambinīr jaṭāḥ kapoladeśe kalamāgrapiṅgalāḥ // Ks_5.47

munivratais tvām atimātrakarśitāṃ divākarāpluṣṭavibhūṣaṇāspadām
śaśāṅkalekhām iva paśyato divā sacetasaḥ kasya mano na dūyate // Ks_5.48

avaimi saubhāgyamadena vañcitaṃ tava priyaṃ yaś caturāvalokinaḥ
karoti lakṣyaṃ ciram asya cakṣuṣo na vaktram ātmīyam arālapakṣmaṇaḥ // Ks_5.49

kiyac ciraṃ śrāmyasi gauri vidyate mamāpi pūrvāśramasaṃcitaṃ tapaḥ
tadardhabhāgena labhasva kāṅkṣitaṃ varaṃ tam icchāmi ca sādhu veditum // Ks_5.50

iti praviśyābhihitā dvijanmanā manogataṃ sā na śaśāka śaṃsitum
atho vayasyāṃ paripārśvavartinīṃ vivartitānañjananetram aikṣata // Ks_5.51

sakhī tadīyā tam uvāca varṇinaṃ nibodha sādho tava cet kutūhalam
yadartham ambhojam ivoṣṇavāraṇaṃ kṛtaṃ tapaḥsādhanam etayā vapuḥ // Ks_5.52

iyaṃ mahendraprabhṛtīn adhiśriyaś caturdigīśān avamatya māninī
arūpahāryaṃ madanasya nigrahāt pinākapāṇiṃ patim āptum icchati // Ks_5.53

asahyahuṃkāranivartitaḥ purā purārim aprāptamukhaḥ śilīmukhaḥ
imāṃ hṛdi vyāyatapātam akṣaṇod viśīrṇamūrter api puṣpadhanvanaḥ // Ks_5.54

tadāprabhṛty unmadanā pitur gṛhe lalāṭikācandanadhūsarālakā
na jātu bālā labhate sma nirvṛtiṃ tuṣārasaṃghātaśilātaleṣv api // Ks_5.55

upāttavarṇe carite pinākinaḥ sabāṣpakaṇṭhaskhalitaiḥ padair iyam
anekaśaḥ kinnararājakanyakā vanāntasaṃgītasakhīr arodayat // Ks_5.56

tribhāgaśeṣāsu niśāsu ca kṣaṇam nimīlya netre sahasā vyabudhyata
kva nīlakaṇṭha vrajasīty alakṣyavāg asatyakaṇṭhārpitabāhubandhanā // Ks_5.57

yadā budhaiḥ sarvagatas tvam ucyase na vetsi bhāvastham imaṃ janaṃ katham
iti svahastāllikhitaś ca mugdhayā rahasy upālabhyata candraśekharaḥ // Ks_5.58

yadā ca tasyādhigame jagatpater apaśyad anyaṃ na vidhiṃ vicinvatī
tadā sahāsmābhir anujñayā guror iyaṃ prapannā tapase tapovanam // Ks_5.59

drumeṣu sakhyā kṛtajanmasu svayaṃ phalaṃ tapaḥsākṣiṣu dṛṣṭam eṣv api
na ca prarohābhimukho 'pi dṛśyate manoratho 'syāḥ śaśimaulisaṃśrayaḥ // Ks_5.60

na vedmi sa prārthitadurlabhaḥ kadā sakhībhir asrottaram īkṣitām imām
tapaḥkṛśām abhyupapatsyate sakhīṃ vṛṣeva sītāṃ tadavagrahakṣatām // Ks_5.61

agūḍhasadbhāvam itīṅgitajñayā nivedito naiṣṭhikasundaras tayā
ayīdam evaṃ parihāsa ity umām apṛcchad avyañjitaharṣalakṣaṇaḥ // Ks_5.62

athāgrahaste mukulīkṛtāṅgulau samarpayantī sphaṭikākṣamālikām
kathaṃ cid adres tanayā mitākṣaraṃ ciravyavasthāpitavāg abhāṣata // Ks_5.63

yathā śrutaṃ vedavidāṃ vara tvayā jano 'yam uccaiḥpadalaṅghanotsukaḥ
tapaḥ kiledaṃ tadavāptisādhanaṃ manorathānām agatir na vidyate // Ks_5.64

athāha varṇī vidito maheśvaras tadarthinī tvaṃ punar eva vartase
amaṅgalābhyāsaratiṃ vicintya taṃ tavānuvṛttiṃ na ca kartum utsahe // Ks_5.65

avastunirbandhapare kathaṃ nu te karo 'yam āmuktavivāhakautukaḥ
kareṇa śaṃbhor valayīkṛtāhinā sahiṣyate tatprathamāvalambanam // Ks_5.66

tvam eva tāvat paricintaya svayaṃ kadā cid ete yadi yogam arhataḥ
vadhūdukūlaṃ kalahaṃsalakṣaṇaṃ gajājinaṃ śoṇitabinduvarṣi ca // Ks_5.67

catuṣkapuṣpaprakarāvikīrṇayoḥ paro 'pi ko nāma tavānumanyate
alaktakāṅkāni padāni pādayor vikīrṇakeśāsu paretabhūmiṣu // Ks_5.68

ayuktarūpaṃ kim ataḥ paraṃ vada trinetravakṣaḥ sulabhaṃ tavāpi yat
stanadvaye 'smin haricandanāspade padaṃ citābhasmarajaḥ kariṣyati // Ks_5.69

iyaṃ ca te 'nyā purato viḍambanā yad ūḍhayā vāraṇarājahāryayā
vilokya vṛddhokṣam adhiṣṭhitaṃ tvayā mahājanaḥ smeramukho bhaviṣyati // Ks_5.70

dvayaṃ gataṃ saṃprati śocanīyatāṃ samāgamaprārthanayā kapālinaḥ
kalā ca sā kāntimatī kalāvatas tvam asya lokasya ca netrakaumudī // Ks_5.71

vapur virūpākṣam alakṣyajanmatā digambaratvena niveditaṃ vasu
vareṣu yad bālamṛgākṣi mṛgyate tad asti kiṃ vyastam api trilocane // Ks_5.72

nivartayāsmād asadīpsitān manaḥ kva tadvidhas tvaṃ kva ca puṇyalakṣaṇā
apekṣyate sādhujanena vaidikī śmaśānaśūlasya na yūpasatkriyā // Ks_5.73

iti dvijātau pratikūlavādini pravepamānādharalakṣyakopayā
vikuñcitabhrūlatam āhite tayā vilocane tiryag upāntalohite // Ks_5.74

uvāca cainaṃ paramārthato haraṃ na vetsi nūnaṃ yata evam āttha mām
alokasāmānyam acintyahetukaṃ dviṣanti mandāś caritaṃ mahātmanām // Ks_5.75

vipatpratīkārapareṇa maṅgalaṃ niṣevyate bhūtisamutsukena vā
jagaccharaṇyasya nirāśiṣaḥ sataḥ kim ebhir āśopahatātmavṛttibhiḥ // Ks_5.76

akiñcanaḥ san prabhavaḥ sa saṃpadāṃ trilokanāthaḥ pitṛsadmagocaraḥ
sa bhīmarūpaḥ śiva ity udīryate na santi yāthārthyavidaḥ pinākinaḥ // Ks_5.77

vibhūṣaṇodbhāsi pinaddhabhogi vā gajājinālambi dukūladhāri vā
kapāli vā syād atha venduśekharaṃ na viśvamūrter avadhāryate vapuḥ // Ks_5.78

tadaṅgasaṃsargam avāpya kalpate dhruvaṃ citābhasmarajo viśuddhaye
tathā hi nṛtyābhinayakriyācyutaṃ vilipyate maulibhir ambaraukasāṃ // Ks_5.79

asaṃpadas tasya vṛṣeṇa gacchataḥ prabhinnadigvāraṇavāhano vṛṣā
karoti pādāv upagamya maulinā vinidramandārarajoruṇāṅgulī // Ks_5.80

vivakṣatā doṣam api cyutātmanā tvayaikam īśaṃ prati sādhu bhāṣitam
yam āmananty ātmabhuvo 'pi kāraṇaṃ kathaṃ sa lakṣyaprabhavo bhaviṣyati // Ks_5.81

alaṃ vivādena yathā śrutas tvayā tathāvidhas tāvad aśeṣam astu saḥ
mamātra bhāvaikarasaṃ manaḥ sthitaṃ na kāmavṛttir vacanīyam īkṣate // Ks_5.82

nivāryatām āli kim apy ayaṃ baṭuḥ punar vivakṣuḥ sphuritottarādharaḥ
na kevalaṃ yo mahato 'pabhāṣate śṛṇoti tasmād api yaḥ sa pāpabhāk // Ks_5.83

ito gamiśyāmy athaveti vādinī cacāla bālā stanabhinnavalkalā
svarūpam āsthāya ca tāṃ kṛtasmitaḥ samālalambe vṛṣarājaketanaḥ // Ks_5.84

taṃ vīkṣya vepathumatī sarasāṅgayaṣṭir nikṣepaṇāya padam uddhṛtam udvahantī
mārgācalavyatikarākuliteva sindhuḥ śailādhirājatanayā na yayau na tasthau // Ks_5.85

adyaprabhṛty avanatāṅgi tavāsmi dāsaḥ krītas tapobhir iti vādini candramaulau
ahnāya sā niyamajaṃ klamam utsasarja kleśaḥ phalena hi punar navatāṃ vidhatte // Ks_5.86

atha viśvātmane gaurī saṃdideśa mithaḥ sakhīm
dātā me bhūbhṛtāṃ nāthaḥ pramāṇīkriyatām iti // Ks_6.1

tayā vyāhṛtasaṃdeśā sā babhau nibhṛtā priye
cūtayaṣṭir ivābhyāṣye madhau parabhṛtāmukhī // Ks_6.2

sa tatheti pratijñāya visṛjya katham apy umām
ṛṣīñ jyotirmayān sapta sasmāra smaraśāsanaḥ // Ks_6.3

te prabhāmaṇḍalair vyoma dyotayantas tapodhanāḥ
sārundhatīkāḥ sapadi prādur āsan puraḥ prabhoḥ // Ks_6.4

āplutās tīramandārakusumotkiravīciṣu
ākāśagaṅgāsrotassu diṅnāgamadagandhiṣu // Ks_6.5

muktāyajñopavītāni bibhrato haimavalkalāḥ
ratnākṣasūtrāḥ pravrajyāṃ kalpavṛkṣā ivāśritāḥ // Ks_6.6

adhaḥpravarttitāśvena samāvarjitaketunā
sahasraraśminā śaśvat sapramāṇam udīkṣitāḥ // Ks_6.7

āsaktabāhulatayā sārdham uddhṛtayā bhuvā
mahāvarāhadaṃṣṭrāyāṃ viśrāntāḥ pralayāpadi // Ks_6.8

sargaśeṣapraṇayanād viśvayoner anantaram
purātanāḥ purāvidbhir dhātāra iti kīrtitāḥ // Ks_6.9

prāktanānāṃ viśuddhānāṃ paripākam upeyuṣām
tapasām upabhuñjānāḥ phalāny api tapasvinaḥ // Ks_6.10

teṣāṃ madhyagatā sādhvī patyuḥ pādārpitekṣaṇā
sākṣād iva tapaḥsiddhir babhāse bahv arundhatī // Ks_6.11

tām agauravabhedena munīṃś cāpaśyad īśvaraḥ
strī pumān ity anāsthaiṣā vṛttaṃ hi mahitaṃ satām // Ks_6.12

taddarśanād abhūc chambhor bhūyān dārārtham ādaraḥ
kriyāṇāṃ khalu dharmyāṇāṃ satpatnyo mūlasādhanam // Ks_6.13

dharmeṇāpi padaṃ śarve kārite pārvatīṃ prati
pūrvāparādhabhītasya kāmasyocchvāsitaṃ manaḥ // Ks_6.14

atha te munayaḥ sarve mānayitvā jagadgurum
idam ūcur anūcānāḥ prītikaṇṭakitatvacaḥ // Ks_6.15

yad brahma samyag āmnātaṃ yad agnau vidhinā hutam
yac ca taptaṃ tapas tasya vipakvaṃ phalam adya naḥ // Ks_6.16

yad adhyakṣeṇa jagatāṃ vayam āropitās tvayā
manorathasyāviṣayaṃ manoviṣayam ātmanaḥ // Ks_6.17

yasya cetasi vartethāḥ sa tāvat kṛtināṃ varaḥ
kiṃ punar brahmayoner yas tava cetasi vartate // Ks_6.18

satyam arkāc ca somāc ca param adhyāsmahe padam
adya tūccaistaraṃ tasmāt smaraṇānugrahāt tava // Ks_6.19

tvatsaṃbhāvitam ātmānaṃ bahu manyāmahe vayam
prāyaḥ pratyayam ādhatte svaguṇeṣūttamādaraḥ // Ks_6.20

yā naḥ prītir virūpākṣa tvadanudhyānasaṃbhavā
sā kim āvedyate tubhyam antarātmāsi dehinām // Ks_6.21

sākṣād dṛṣṭo 'si na punar vidmas tvāṃ vayam añjasā
prasīda kathayātmānaṃ na dhiyāṃ pathi vartase // Ks_6.22

kiṃ yena sṛjasi vyaktam uta yena bibharṣi tat
atha viśvasya saṃhartā bhāgaḥ katama eṣa te // Ks_6.23

athavā sumahaty eṣā prārthanā deva tiṣṭhatu
cintitopasthitāṃs tāvac chādhi naḥ karavāma kim // Ks_6.24

atha mauligatasyendor viśadair daśanāṃśubhiḥ
upacinvan prabhāṃ tanvīṃ pratyāha parameśvaraḥ // Ks_6.25

viditaṃ vo yathā svārthā na me kāścit pravṛttayaḥ
nanu mūrtibhir aṣṭābhir itthaṃbhūto 'smi sūcitaḥ // Ks_6.26

so 'haṃ tṛṣṇāturair vṛṣṭiṃ vidyutvān iva cātakaiḥ
ariviprakṛtair devaiḥ prasūtiṃ prati yācitaḥ // Ks_6.27

ata āhartum icchāmi pārvatīm ātmajanmane
utpattaye havirbhoktur yajamāna ivāraṇim // Ks_6.28

tām asmadarthe yuṣmābhir yācitavyo himālayaḥ
vikriyāyai na kalpante saṃbandhāḥ sadanuṣṭhitāḥ // Ks_6.29

unnatena sthitimatā dhuram udvahatā bhuvaḥ
tena yojitasaṃbandhaṃ vitta mām apy avañcitam // Ks_6.30

evaṃ vācyaḥ sa kanyārtham iti vo nopadiśyate
bhavatpraṇītam ācāram āmananti hi sādhavaḥ // Ks_6.31

āryāpy arundhatī tatra vyāpāraṃ kartuṃ arhati
prāyeṇaivaṃvidhe kārye purandhrīṇāṃ pragalbhatā // Ks_6.32

tat prayātauṣadhiprasthaṃ siddhaye himavatpuram
mahākośīprapāte 'smin saṃgamaḥ punar eva naḥ // Ks_6.33

tasmin saṃyaminām ādye jāte pariṇayonmukhe
jahuḥ parigrahavrīḍāṃ prājāpatyās tapasvinaḥ // Ks_6.34

tataḥ paramam ity uktvā pratasthe munimaṇḍalam
bhagavān api saṃprāptaḥ prathamoddiṣṭam āspadam // Ks_6.35

te cākāśam asiśyāmam utpatya paramarṣayaḥ
āsedur oṣadhiprasthaṃ manasā samaraṃhasaḥ // Ks_6.36

alakām ativāhyeva vasatiṃ vasusaṃpadām
svargābhiṣyandavamanaṃ kṛtvevopaniveśitam // Ks_6.37

gaṅgāsrotaḥparikṣiptavaprāntarjvalitauṣadhi
bṛhanmaṇiśilāsālaṃ guptāv api manoharam // Ks_6.38

jitasiṃhabhayā nāgā yatrāśvā bilayonayaḥ
yakṣāḥ kiṃpuruṣāḥ paurā yoṣito vanadevatāḥ // Ks_6.39

śikharāsaktameghānāṃ vyajante yatra veśmanām
anugarjitasaṃdigdhāḥ karaṇair murajasvanāḥ // Ks_6.40

yatra kalpadrumair eva vilolaviṭapāṃśukaiḥ
gṛhayantrapatākāśrīr apaurādaranirmitā // Ks_6.41

yatra sphaṭikaharmyeṣu naktam āpānabhūmiṣu
jyotiṣāṃ pratibimbāni prāpnuvanty upahāratām // Ks_6.42

yatrauṣadhiprakāśena naktaṃ darśitasaṃcarāḥ
anabhijñās tamisrāṇāṃ durdineṣv abhisārikāḥ // Ks_6.43

yauvanāntaṃ vayo yasminn ātaṅkaḥ kusumāyudhaḥ
ratikhedasamutpannā nidrā saṃjñāviparyayaḥ // Ks_6.44

bhrūbhedibhiḥ sakampoṣṭhair lalitāṅgulitarjanaiḥ
yatra kopaiḥ kṛtāḥ strīṇām āprasādārthinaḥ priyāḥ // Ks_6.45

saṃtānakatarucchāyāsuptavidyādharādhvagam
yasya copavanaṃ bāhyaṃ sugandhir gandhamādanaḥ // Ks_6.46

atha te munayo divyāḥ prekṣya haimavataṃ puram
svargābhisaṃdhisukṛtaṃ vañcanām iva menire // Ks_6.47

te sadmani girer vegād unmukhadvāḥsthavīkṣitāḥ
avaterur jaṭābhārair likhitānalaniścalaiḥ // Ks_6.48

gaganād avatīrṇā sā yathāvṛddhapurassarā
toyāntar bhāskarālīva reje muniparamparā // Ks_6.49

tān arghyān arghyam ādāya dūrāt pratyudyayau giriḥ
namayan sāragurubhiḥ pādanyāsair vasundharām // Ks_6.50

dhātutāmrādharaḥ prāṃśur devadārubṛhadbhujaḥ
prakṛtyaiva śiloraskaḥ suvyakto himavān iti // Ks_6.51

vidhiprayuktasatkāraiḥ svayaṃ mārgasya darśakaḥ
sa tair ākramayām āsa śuddhāntaṃ śuddhakarmabhiḥ // Ks_6.52

tatra vetrāsanāsīnān kṛtāsanaparigrahaḥ
ity uvāceśvarān vācaṃ prāñjaliḥ pṛthivīdharaḥ // Ks_6.53

apameghodayaṃ varṣam adṛṣṭakusumaṃ phalam
atarkitopapannaṃ vo darśanaṃ pratibhāti me // Ks_6.54

mūḍhaṃ buddham ivātmānaṃ haimībhūtam ivāyasam
bhūmer divam ivārūḍhaṃ manye bhavadanugrahāt // Ks_6.55

adyaprabhṛti bhūtānām adhigamyo 'smi śuddhaye
yad adhyāsitam arhadbhis tad dhi tīrthaṃ pracakṣate // Ks_6.56

avaimi pūtam ātmānaṃ dvayenaiva dvijottamāḥ
mūrdhni gaṅgāprapātena dhautapādāmbhasā ca vaḥ // Ks_6.57

jaṅgamaṃ praiṣyabhāve vaḥ sthāvaraṃ caraṇāṅkitam
vibhaktānugrahaṃ manye dvirūpam api me vapuḥ // Ks_6.58

bhavatsaṃbhāvanotthāya paritoṣāya mūrcchate
api vyāptadigantāni nāṅgāni prabhavanti me // Ks_6.59

na kevalaṃ darīsaṃsthaṃ bhāsvatāṃ darśanena vaḥ
antargatam apāstaṃ me rajaso 'pi paraṃ tamaḥ // Ks_6.60

kartavyaṃ vo na paśyāmi syāc cet kiṃ nopapadyate
śaṅke matpāvanāyaiva prasthānaṃ bhavatām iha // Ks_6.61

tathāpi tāvat kasmiṃś cid ājñāṃ me dātum arhatha
viniyogaprasādā hi kiṅkarāḥ prabhaviṣṇuṣu // Ks_6.62

ete vayam amī dārāḥ kanyeyaṃ kulajīvitam
brūta yenātra vaḥ kāryam anāsthā bāhyavastuṣu // Ks_6.63

ity ūcivāṃs tam evārthaṃ darīmukhavisarpiṇā
dvir iva pratiśabdena vyājahāra himālayaḥ // Ks_6.64

athāṅgirasam agraṇyam udāharaṇavastuṣu
ṛṣayaś codayām āsuḥ pratyuvāca sa bhūdharam // Ks_6.65

upapannam idaṃ sarvam ataḥ param api tvayi
manasaḥ śikharāṇāṃ ca sadṛśī te samunnatiḥ // Ks_6.66

sthāne tvāṃ sthāvarātmānaṃ viṣṇum āhus tathā hi te
carācarāṇāṃ bhūtānāṃ kukṣir ādhāratāṃ gataḥ // Ks_6.67

gām adhāsyat kathaṃ nāgo mṛṇālamṛdubhiḥ phaṇaiḥ
ā rasātalamūlāt tvam avālambiṣyathā na cet // Ks_6.68

acchinnāmalasaṃtānāḥ samudrormyanivāritāḥ
punanti lokān puṇyatvāt kīrtayaḥ saritaś ca te // Ks_6.69

yathaiva ślāghyate gaṅgā pādena parameṣṭhinaḥ
prabhaveṇa dvitīyena tathaivocchirasā tvayā // Ks_6.70

tiryag ūrdhvam adhastāc ca vyāpako mahimā hareḥ
trivikramodyatasyāsīt sa ca svābhāvikas tava // Ks_6.71

yajñabhāgabhujāṃ madhye padam ātasthuṣā tvayā
uccair hiraṇmayaṃ śṛṅgaṃ sumeror vitathīkṛtam // Ks_6.72

kāṭhinyaṃ sthāvare kāye bhavatā sarvam arpitam
idaṃ tu bhaktinamraṃ te satām ārādhanaṃ vapuḥ // Ks_6.73

tad āgamanakāryaṃ naḥ śṛṇu kāryaṃ tavaiva tat
śreyasām upadeśāt tu vayam atrāṃśabhāginaḥ // Ks_6.74

aṇimādiguṇopetam aspṛṣṭapuruṣāntaram
śabdam īśvara ity uccaiḥ sārdhacandraṃ bibharti yaḥ // Ks_6.75

kalpitānyonyasāmarthyaiḥ pṛthivyādibhir ātmani
yenedaṃ dhriyate viśvaṃ dhuryair yānam ivādhvani // Ks_6.76

yogino yaṃ vicinvanti kṣetrābhyantaravartinam
anāvṛttibhayaṃ yasya padam āhur manīṣiṇaḥ // Ks_6.77

sa te duhitaraṃ sākṣāt sākṣī viśvasya karmaṇaḥ
vṛṇute varadaḥ śaṃbhur asmatsaṃkrāmitaiḥ padaiḥ // Ks_6.78

tam artham iva bhāratyā sutayā yoktum arhasi
aśocyā hi pituḥ kanyā sadbhartre pratipāditā // Ks_6.79

yāvad etāni bhūtāni sthāvarāṇi carāṇi ca
mātaraṃ kalpayanty enām īśo hi jagataḥ pitā // Ks_6.80

praṇamya śitikaṇṭhāya vibudhās tadanantaram
caraṇau rañjayanty asyāś cūḍāmaṇimarīcibhiḥ // Ks_6.81

umā vadhūr bhavān dātā yācitāra ime vayam
varaḥ śaṃbhur alaṃ hy eṣa tvatkulodbhūtaye vidhiḥ // Ks_6.82

astotuḥ stūyamānasya vandyasyānanyavandinaḥ
sutāsaṃbandhavidhinā bhava viśvaguror guruḥ // Ks_6.83

evaṃ vādini devarṣau pārśve pitur adhomukhī
līlākamalapatrāṇi gaṇayām āsa pārvatī // Ks_6.84

śailaḥ saṃpūrṇakāmo 'pi menāmukham udaikṣata
prāyeṇa gṛhiṇīnetrāḥ kanyārthe hi kuṭumbinaḥ // Ks_6.85

mene menāpi tat sarvaṃ patyuḥ kāryam abhīpsitam
bhavanty avyabhicāriṇyo bhartur iṣṭe pativratāḥ // Ks_6.86

idam atrottaraṃ nyāyyam iti buddhyā vimṛśya saḥ
ādade vacasām ante maṅgalālaṅkṛtāṃ sutām // Ks_6.87

ehi viśvātmane vatse bhikṣāsi parikalpitā
arthino munayaḥ prāptaṃ gṛhamedhiphalaṃ mayā // Ks_6.88

etāvad uktvā tanayām ṛṣīn āha mahīdharaḥ
iyaṃ namati vaḥ sarvāṃs trilocanavadhūr iti // Ks_6.89

īpsitārthakriyodāraṃ te 'bhinandya girer vacaḥ
āśīrbhir edhayām āsuḥ puraḥpākābhir ambikām // Ks_6.90

tāṃ praṇāmādarasrastajāmbūnadavataṃsakām
aṅkam āropayām āsa lajjamānām arundhatī // Ks_6.91

tanmātaraṃ cāśrumukhīṃ duhitṛsnehaviklavām
varasyānanyapūrvasya viśokām akarod guṇaiḥ // Ks_6.92

vaivāhikīṃ tithiṃ pṛṣṭās tatkṣaṇaṃ harabandhunā
te tryahād ūrdhvam ākhyāya celuś cīraparigrahāḥ // Ks_6.93

te himālayam āmantrya punaḥ prekṣya ca śūlinam
siddhaṃ cāsmai nivedyārthaṃ tadvisṛṣṭāḥ kham udyayuḥ // Ks_6.94

paśupatir api tāny ahāni kṛcchrād agamayad adrisutāsamāgamotkaḥ
kam aparam avaśaṃ na viprakuryur vibhum api taṃ yad amī spṛśanti bhāvāḥ // Ks_6.95

athauṣadhīnām adhipasya vṛddhau tithau ca jāmitraguṇānvitāyām
sametabandhur himavān sutāyā vivāhadīkṣāvidhim anvatiṣṭhat // Ks_7.1

vaivāhikaiḥ kautukasaṃvidhānair gṛhe gṛhe vyagrapuraṃdhrivargam
āsīt puraṃ sānumato 'nurāgād antaḥpuraṃ caikakulopameyam // Ks_7.2

saṃtānakākīrṇamahāpathaṃ tac cīnāṃśukaiḥ kalpitaketumālam
bhāsā jvalat kāñcanatoraṇānāṃ sthānāntarasvarga ivābabhāse // Ks_7.3

ekaiva satyām api putrapaṅktau cirasya dṛṣṭeva mṛtotthiteva
āsannapāṇigrahaṇeti pitror umā viśeṣocchvasitaṃ babhūva // Ks_7.4

aṅkād yayāv aṅkam udīritāśīḥ sā maṇḍanān maṇḍanam anvabhuṅkta
saṃbandhibhinno 'pi gireḥ kulasya snehas tadekāyatanaṃ jagāma // Ks_7.5

maitre muhūrte śaśalāñchanena yogaṃ gatāsūttaraphalgunīṣu
tasyāḥ śarīre pratikarma cakrur bandhustriyo yāḥ patiputravatyaḥ // Ks_7.6

sā gaurasiddhārthaniveśavadbhir dūrvāpravālaiḥ pratibhinnarāgam
nirnābhikauśeyam upāttabāṇam abhyaṅganepathyam alañcakāra // Ks_7.7

babhau ca saṃparkam upetya bālā navena dīkṣāvidhisāyakena
kareṇa bhānor bahulāvasāne saṃdhukṣyamāṇeva śaśāṅkalekhā // Ks_7.8

tāṃ lodhrakalkena hṛtāṅgatailām āśyānakāleyakṛtāṅgarāgām
vāso vasānām abhiṣekayogyaṃ nāryaś catuṣkābhimukhaṃ vyanaiṣuḥ // Ks_7.9

vinyastavaidūryaśilātale 'sminn aviddhamuktāphalabhakticitre
āvarjitāṣṭāpadakumbhatoyāḥ satūryam enāṃ snapayāṃ babhūvuḥ // Ks_7.10

sā maṅgalasnānaviśuddhagātrī gṛhītapatyudgamanīyavastrā
nirvṛttaparjanyajalābhiṣekā praphullakāśā vasudheva reje // Ks_7.11

tasmāt pradeśāc ca vitānavantaṃ yuktaṃ maṇistambhacatuṣṭayena
pativratābhiḥ parigṛhya ninye kḷptāsanaṃ kautukavedimadhyam // Ks_7.12

tāṃ prāṅmukhīṃ tatra niveśya tanvīṃ kṣaṇaṃ vyalambanta puro niṣaṇṇāḥ
bhūtārthaśobhāhriyamāṇanetrāḥ prasādhane sannihite 'pi nāryaḥ // Ks_7.13

dhūpoṣmaṇā tyājitam ārdrabhāvaṃ keśāntam antaḥkusumaṃ tadīyam
paryākṣipat kācid udārabandhaṃ dūrvāvatā pāṇḍumadhūkadāmnā // Ks_7.14

vinyastaśuklāguru cakrur asyā gorocanāpatravibhaṅgam aṅgam
sā cakravākāṅkitasaikatāyās trisrotasaḥ kāntim atītya tasthau // Ks_7.15

lagnadvirephaṃ paribhūya padmaṃ sameghalekhaṃ śaśinaś ca bimbam
tadānanaśrīr alakaiḥ prasiddhaiś ciccheda sādṛśyakathāprasaṅgam // Ks_7.16

karṇārpito lodhrakaṣāyarūkṣe gorocanākṣepanitāntagaure
tasyāḥ kapole parabhāgalābhād babandha cakṣūṃṣi yavaprarohaḥ // Ks_7.17

rekhābibhaktaś ca vibhaktagātryāḥ kiṃcinmadhūcchiṣṭavimṛṣṭarāgaḥ
kām apy abhikhyāṃ sphuritair apuṣyad āsannalāvaṇyaphalo 'dhraroṣṭhaḥ // Ks_7.18

patyuḥ śiraścandrakalām anena spṛśeti sakhyā parihāsapūrvam
sā rañjayitvā caraṇau kṛtāśīr mālyena tāṃ nirvacanaṃ jaghāna // Ks_7.19

tasyāḥ sujātotpalapatrakānte prasādhikābhir nayane nirīkṣya
na cakṣuṣoḥ kāntiviśeṣabuddhyā kālāñjanaṃ maṅgalam ity upāttam // Ks_7.20

sā saṃbhavadbhiḥ kusumair lateva jyotirbhir udyadbhir iva triyāmā
sarid vihaṅgair iva līyamānair āmucyamānābharaṇā cakāse // Ks_7.21

ātmānam ālokya ca śobhamānam ādarśabimbe stimitāyatākṣī
haropayāne tvaritā babhūva strīṇāṃ priyālokaphalo hi veṣaḥ // Ks_7.22

athāṅgulibhyāṃ haritālam ārdraṃ māṅgalyam ādāya manaḥśilāṃ ca
karṇāvasaktāmaladantapatraṃ mātā tadīyaṃ mukham unnamayya // Ks_7.23

umāstanodbhedam anupravṛddho manoratho yaḥ prathamo babhūva
tam eva menā duhituḥ kathaṃcid vivāhadīkṣātilakaṃ cakāra // Ks_7.24

babandha cāsrākuladṛṣṭir asyāḥ sthānāntare kalpitasanniveśam
dhātryaṅgulībhiḥ pratisāryamāṇam ūrṇamayaṃ kautukahastasūtram // Ks_7.25

kṣīrodaveleva saphenapuñjā paryāptacandreva śarattriyāmā
navaṃ navakṣaumanivāsinī sā bhūyo babhau darpaṇam ādadhānā // Ks_7.26

tām arcitābhyaḥ kuladevatābhyaḥ kulapratiṣṭḥāṃ praṇamayya mātā
akārayat kārayitavyadakṣā krameṇa pādagrahaṇaṃ satīnām // Ks_7.27

akhaṇḍitaṃ prema labhasva patyur ity ucyate tābhir umā sma namrā
tayā tu tasyārdhaśarīrabhājā paścātkṛtāḥ snigdhajanāśiṣo ' pi // Ks_7.28

icchāvibhūtyor anurūpam adris tasyāḥ kṛtī kṛtyam aśeṣayitvā
sabhyaḥ sabhāyāṃ suhṛdāsthitāyāṃ tasthau vṛṣāṅkāgamanapratīkṣaḥ // Ks_7.29

tāvad varasyāpi kuberaśaile tatpūrvapāṇigrahaṇānurūpam
prasādhanaṃ mātṛbhir ādṛtābhir nyastaṃ purastāt puraśāsanasya // Ks_7.30

tadgauravān maṅgalamaṇḍanaśrīḥ sā paspṛśe kevalam īśvareṇa
sva eva veṣaḥ pariṇetur iṣṭaṃ bhāvāntaraṃ tasya vibhoḥ prapede // Ks_7.31

babhūva bhasmaiva sitāṅgarāgaḥ kapālam evāmalaśekharaśrīḥ
upāntabhāgeṣu ca rocanāṅko gajājinasyaiva dukūlabhāvaḥ // Ks_7.32

śaṅkhāntaradyoti vilocanaṃ yad antarniviṣṭāmalapiṅgatāram
sānnidhyapakṣe haritālamayyās tad eva jātaṃ tilakakriyāyāḥ // Ks_7.33

yathāpradeśaṃ bhujageśvarāṇāṃ kariśyatām ābharaṇāntaratvam
śarīramātraṃ vikṛtiṃ prapede tathaiva tasthuḥ phaṇaratnaśobhāḥ // Ks_7.34

divāpi niṣṭhyūtamarīcibhāsā bālyād anāviṣkṛtalāñchanena
candreṇa nityaṃ pratibhinnamauleś cūḍāmaṇeḥ kiṃ grahaṇaṃ harasya // Ks_7.35

ity adbhutaikaprabhavaḥ prabhāvāt prasiddhanepathyavidher vidhātā
ātmānam āsannagaṇopanīte khaḍge niṣaktapratimaṃ dadarśa // Ks_7.36

sa gopatiṃ nandibhujāvalambī śārdūlacarmāntaritorupṛṣṭham
tadbhaktisaṃkṣiptabṛhatpramāṇam āruhya kailāsam iva pratasthe // Ks_7.37

taṃ mātaro devam anuvrajantyaḥ svavāhanakṣobhacalāvataṃsāḥ
mukhaiḥ prabhāmaṇḍalareṇugauraiḥ padmākaraṃ cakrur ivāntarīkṣam // Ks_7.38

tāsāṃ ca paścāt kanakaprabhāṇāṃ kālī kapālābharaṇā cakāse
balākinī nīlapayodarājī dūraṃ puraḥkṣiptaśatahradeva // Ks_7.39

tato gaṇaiḥ śūlabhṛtaḥ purogair udīrito maṅgalatūryaghoṣaḥ
vimānaśṛṅgāṇy avagāhamānaḥ śaśaṃsa sevāvasaraṃ surebhyaḥ // Ks_7.40

upādade tasya sahasraraśmis tvaṣṭrā navaṃ nirmitam ātapatram
sa taddukūlād avidūramaulir babhau patadgaṅga ivottamāṅge // Ks_7.41

mūrte ca gaṅgāyamune tadānīṃ sacāmare devam aseviṣātām
samudragārūpaviparyaye 'pi sahaṃsapāte iva lakṣyamāṇe // Ks_7.42

tam anvagacchat prathamo vidhātā śrīvatsalakṣmā puruṣaś ca sākṣāt
jayeti vācā mahimānam asya saṃvardhayantyā haviṣeva vahnim // Ks_7.43

ekaiva mūrtir bibhide tridhā sā sāmānyam eṣāṃ prathamāvaratvam
viṣṇor haras tasya hariḥ kadācid vedhās tayos tāv api dhātur ādyau // Ks_7.44

taṃ lokapālāḥ puruhūtamukhyāḥ śrīlakṣaṇotsargavinītaveṣāḥ
dṛṣṭipradāne kṛtanandisaṃjñās taddarśitāḥ prāñjalayaḥ praṇemuḥ // Ks_7.45

kampena mūrdhnaḥ śatapatrayoniṃ vācā hariṃ vṛtrahaṇaṃ smitena
ālokamātreṇa surān aśeṣān saṃbhāvayām āsa yathāpradhānam // Ks_7.46

tasmai jayāśīḥ sasṛje purastāt saptarṣibhis tān smitapūrvam āha
vivāhayajñe vitate 'tra yūyam adhvaryavaḥ pūrvavṛtā mayeti // Ks_7.47

viśvāvasuprāgraharaiḥ pravīṇaiḥ saṃgīyamānatripurāvadānaḥ
adhvānam adhvāntavikāralaṅghyas tatāra tārādhipakhaṇḍadhārī // Ks_7.48

khe khelagāmī tam uvāha vāhaḥ saśabdacāmīkarakiṅkiṇīkaḥ
taṭābhighātād iva lagnapaṅke dhunvan muhuḥ protaghane viṣāṇe // Ks_7.49

sa prāpad aprāptaparābhiyogaṃ nagendraguptaṃ nagaraṃ muhūrtāt
puro vilagnair haradṛṣṭipātaiḥ suvarṇasūtrair iva kṛṣyamāṇaḥ // Ks_7.50

tasyopakaṇṭhe ghananīlakaṇṭḥaḥ kutūhalād unmukhapauradṛṣṭaḥ
svabāṇacihnād avatīrya mārgād āsannabhūpṛṣṭham iyāya devaḥ // Ks_7.51

tam ṛddhimadbandhujanādhirūḍhair vṛndair gajānāṃ giricakravartī
pratyujjagāmāgamanapratītaḥ praphullavṛkṣaiḥ kaṭakair iva svaiḥ // Ks_7.52

vargāv ubhau devamahīdharāṇāṃ dvāre purasyodghaṭitāpidhāne
samīyatur dūravisarpighoṣau bhinnaikasetū payasām ivaughau // Ks_7.53

hrīmān abhūd bhūmidharo hareṇa trailokyavandyena kṛtapraṇāmaḥ
pūrvaṃ mahimnā sa hi tasya dūram āvarjitaṃ nātmaśiro viveda // Ks_7.54

sa prītiyogād vikasanmukhaśrīr jāmātur agresaratām upetya
prāveśayan mandiram ṛddham enam āgulphakīrṇāpaṇamārgapuṣpam // Ks_7.55

tasmin muhūrte purasundarīṇām īśānasaṃdarśanalālasānām
prāsādamālāsu babhūvur itthaṃ tyaktānyakāryāṇi viceṣṭitāni // Ks_7.56

ālokamārgaṃ sahasā vrajantyā kayācid udveṣṭanavāntamālyaḥ
bandhuṃ na saṃbhāvita eva tāvat kareṇa ruddho 'pi na keśapāśaḥ // Ks_7.57

prasādhikālambitam agrapādam ākṣipya kācid dravarāgam eva
utsṛṣṭalīlāgatir āgavākṣād alaktakāṅkāṃ padavīṃ tatāna // Ks_7.58

vilocanaṃ dakṣiṇam añjanena saṃbhāvya tadvañcitavāmanetrā
tathaiva vātāyanasaṃnikarṣaṃ yayau śalākām aparā vahantī // Ks_7.59

jālāntarapreṣitadṛṣtir anyā prasthānabhinnāṃ na babandha nīvīm
nābhipraviṣṭābharaṇaprabheṇa hastena tasthāv avalambya vāsaḥ // Ks_7.60

ardhācitā satvaram utthitāyāḥ pade pade durnimite galantī
kasyāścid āsīd raśanā tadānīm aṅguṣṭhamūlārpitasūtraśeṣā // Ks_7.61

tāsāṃ mukhair āsavagandhagarbhair vyāptāntarāḥ sāndrakutūhalānām
vilolanetrabhramarair gavākṣāḥ sahasrapatrābharaṇā ivāsan // Ks_7.62

tāvat patākākulam indumaulir uttoraṇaṃ rājapathaṃ prapede
prāsādaśṛṅgāṇi divāpi kurvañ jyotsnābhiṣekadviguṇadyutīni // Ks_7.63

tam ekadṛśyaṃ nayanaiḥ pibantyo nāryo na jagmur viṣayāntarāṇi
tathā hi śeṣendriyavṛttir āsāṃ sarvātmanā cakṣur iva praviṣṭā // Ks_7.64

sthāne tapo duścaram etadartham aparṇayā pelavayāpi taptam
yā dāsyam apy asya labheta nārī sā syāt kṛtārthā kim utāṅkaśayyām // Ks_7.65

paraspareṇa spṛhaṇīyaśobhaṃ na ced idaṃ dvandvam ayojayiṣyat
asmin dvaye rūpavidhānayatnaḥ patyuḥ prajānāṃ viphalo 'bhaviśyat // Ks_7.66

na nūnam ārūḍharuṣā śarīram anena dagdhaṃ kusumāyudhasya
vrīḍād amuṃ devam udīkṣya manye saṃnyastadehaḥ svayam eva kāmaḥ // Ks_7.67

anena saṃbandham upetya diṣṭyā manorathaprārthitam īśvareṇa
mūrdhānam āli kṣitidhāraṇoccam uccaistarāṃ vakṣyati śailarājaḥ // Ks_7.68

ity oṣadhiprasthavilāsinīnāṃ śṛṇvan kathāḥ śrotrasukhās trinetraḥ
keyūracūrṇīkṛtalājamuṣṭiṃ himālayasyālayam āsasāda // Ks_7.69

tatrāvatīryācyutadattahastaḥ śaradghanād dīdhitimān ivokṣṇaḥ
krāntāni pūrvaṃ kamalāsanena kakṣyāntarāṇy adripater viveśa // Ks_7.70

tam anvag indrapramukhāś ca devāḥ saptarṣipūrvāḥ paramarṣayaś ca
gaṇāś ca giryālayam abhyagacchan praśastam ārambham ivottamārthāḥ // Ks_7.71

tatreśvaro viṣṭarabhāg yathāvat saratnam arghyaṃ madhumac ca gavyam
nave dukūle ca nagopanītaṃ pratyagrahīt sarvam amantravarjam // Ks_7.72

dukūlavāsāḥ sa vadhūsamīpaṃ ninye vinītair avarodharakṣaiḥ
velāsamīpaṃ sphuṭaphenarājir navair udanvān iva candrapādaiḥ // Ks_7.73

tayā pravṛddhānanacandrakāntyā praphullacakṣuḥkumudaḥ kumāryā
prasannacetaḥsalilaḥ śivo 'bhūt saṃsṛjyamānaḥ śaradeva lokaḥ // Ks_7.74

tayoḥ samāpattiṣu kātarāṇi kiṃcidvyavasthāpitasaṃhṛtāni
hrīyantraṇāṃ tatkṣaṇam anvabhūvann anyonyalolāni vilocanāni // Ks_7.75

tasyāḥ karaṃ śailagurūpanītaṃ jagrāha tāmrāṅgulim aṣṭamūrttiḥ
umātanau gūḍhatanoḥ smarasya tacchaṅkinaḥ pūrvam iva praroham // Ks_7.76

romodgamaḥ prādur abhūd umāyāḥ svinnāṅguliḥ puṅgavaketur āsīt
vṛttis tayoḥ pāṇisamāgamena samaṃ vibhakteva manobhavasya // Ks_7.77

prayuktapāṇigrahaṇaṃ yad anyad vadhūvaraṃ puṣyati kāntim agryām
sānnidhyayogād anayos tadānīṃ kiṃ kathyate śrīr ubhayasya tasya // Ks_7.78

pradakṣiṇaprakramaṇāt kṛśānor udarciṣas tan mithunaṃ cakāse
meror upānteṣv iva vartamānam anyonyasaṃsaktam ahastriyāmam // Ks_7.79

tau dampatī triḥ pariṇīya vahnim karāgrasaṃsparśanimīlitākṣīm
tāṃ kārayām āsa vadhūṃ purodhās tasmin samiddhārciṣi lājamokṣam // Ks_7.80

sā lājadhūmāñjalim iṣṭagandhaṃ gurūpadeśād vadanaṃ nināya
kapolasaṃsarpiśikhaḥ sa tasyā muhūrtakarṇotpalatāṃ prapede // Ks_7.81

tad īṣadārdrāruṇagaṇḍalekham ucchvāsikālāñjanarāgam akṣṇoḥ
vadhūmukhaṃ klāntayavāvataṃsam ācāradhūmagrahaṇād babhūva // Ks_7.82

vadhūṃ dvijaḥ prāha tavaiṣa vatse vahnir vivāhaṃ prati pūrvasākṣī
śivena bhartrā saha dharmacaryā kāryā tvayā muktavicārayeti // Ks_7.83

ālocanāntaṃ śravaṇe vitatya pītaṃ guros tadvacanaṃ bhavānyā
nidāghakālolbaṇatāpayeva māhendram ambhaḥ prathamaṃ pṛthivyā // Ks_7.84

dhruveṇa bhartrā dhruvadarśanāya prayujyamānā priyadarśanena
sā dṛṣṭa ity ānanam unnamayya hrīsannakaṇṭhī katham apy uvāca // Ks_7.85

itthaṃ vidhijñena purohitena prayuktapāṇigrahaṇopacārau
praṇematus tau pitarau prajānāṃ padmāsanasthāya pitāmahāya // Ks_7.86

vadhūr vidhātrā pratinandyate sma kalyāṇi vīraprasavā bhaveti
vācaspatiḥ sann api so 'ṣṭamūrttav āśāsya cintāstimito babhūva // Ks_7.87

kḷptopacārāṃ caturasravedīṃ tāv etya paścāṭ kanakāsanasthau
jāyāpatī laukikam eṣitavyam ārdrākṣatāropaṇam anvabhūtām // Ks_7.88

patrāntalagnair jalabindujālair ākṛṣṭamuktāphalajālaśobham
tayor upary āyatanāladaṇḍam ādhatta lakṣmīḥ kamalātapatram // Ks_7.89

dvidhā prayuktena ca vāṅmayena sarasvatī tan mithunaṃ nunāva
saṃskārapūtena varaṃ vareṇyaṃ vadhūṃ sukhagrāhyanibandhanena // Ks_7.90

tau sandhiṣu vyañjitavṛttibhedaṃ rasāntareṣu pratibaddharāgam
apaśyatām apsarasāṃ muhūrtaṃ prayogam ādyaṃ lalitāṅgahāram // Ks_7.91

devās tadante haram ūḍhabhāryaṃ kirīṭabaddhāñjalayo nipatya
śāpāvasāne pratipannamūrtter yayācire pañcaśarasya sevām // Ks_7.92

tasyānumene bhagavān vimanyur vyāpāram ātmany api sāyakānām
kāle prayuktā khalu kāryavidbhir vijṇāpanā bhartṛṣu siddhim eti // Ks_7.93

atha vibudhagaṇāṃs tān indumaulir visṛjya kṣitidharapatikanyām ādadānaḥ kareṇa
kanakakalaśarakśābhaktiśobhāsanāthaṃ kṣitiviracitaśayyaṃ kautukāgāram āgāt // Ks_7.94

navapariṇayalajjābhūṣaṇāṃ tatra gaurīṃ vadanam apaharantīṃ tatkṛtotkṣepam īśaḥ
api śayanasakhībhyo dattavācaṃ kathaṃcit pramathamukhavikārair hāsayām āsa gūḍham // Ks_7.95

pāṇipīḍanavidher anantaraṃ śailarājaduhitur haraṃ prati
bhāvasādhvasaparigrahād abhūt kāmadohadamanoharaṃ vapuḥ // Ks_8.1

vyāhṛtā prativaco na sandadhe gantum aicchad avalambitāṃśukā
sevate sma śayanaṃ parāṅmukhī sā tathāpi rataye pinākinaḥ // Ks_8.2

kaitavena śayite kutūhalāt pārvatī pratimukhaṃ nipātitam
cakṣur unmiṣati sasmitaṃ priye vidyudāhatam iva nyamīlayat // Ks_8.3

nābhideśanihitaḥ sakampayā śaṅkarasya rurudhe tayā karaḥ
taddukūlam atha cābhavat svayaṃ dūram ucchvasitanīvibandhanam // Ks_8.4

evam āli nigṛhītasādhvasaṃ śaṅkaro rahasi sevyatām iti
sā sakhībhir upadiṣṭam ākulā nāsmarat pramukhavartini priye // Ks_8.5

apy avastuni kathāpravṛttaye praśnatatparam anaṅgaśāsanam
vīkṣitena parigṛhya pārvatī mūrdhakampamayam uttaraṃ dadau // Ks_8.6

śūlinaḥ karataladvayena sā saṃnirudhya nayane hṛtāṃśukā
tasya paśyati lalāṭalocane moghayatnavidhurā rahasy abhūt // Ks_8.7

cumbaneṣv adharadānavarjitaṃ sannahastam adayopagūhane
kliṣṭamanmatham api priyaṃ prabhor durlabhapratikṛtaṃ vadhūratam // Ks_8.8

yan mukhagrahaṇam akṣatādharaṃ dattam avraṇapadaṃ nakhaṃ ca yat
yad rataṃ ca sadayaṃ priyasya tat pārvatī viṣahate sma netarat // Ks_8.9

rātrivṛttam anuyoktum udyataṃ sā vibhātasamaye sakhījanam
nākarod apakutūhalaṃ hriyā śaṃsituṃ ca hṛdayena tatvare // Ks_8.10

darpaṇe ca paribhogadarśinī pṛṣṭhataḥ praṇayino niṣeduṣaḥ
prekṣya bimbam anu bimbam ātmanaḥ kāni kāni na cakāra lajjayā // Ks_8.11

nīlakaṇṭhaparibhuktayauvanāṃ tāṃ vilokya jananī samāśvasat
bhartṛvallabhatayā hi mānasīṃ mātur asyati śucaṃ vadhūjanaḥ // Ks_8.12

vāsarāṇi katicit kathañcana sthāṇunā ratam akāri cānayā
jñātamanmatharasā śanaiḥ śanaiḥ sā mumoca ratiduḥkhaśīlatām // Ks_8.13

sasvaje priyam uronipīḍitā prārthitaṃ mukham anena nāharat
mekhalāpaṇayalolatāṃ gataṃ hastam asya śithilaṃ rurodha sā // Ks_8.14

bhāvasūcitam adṛṣṭavipriyaṃ cāṭumat kṣaṇaviyogakātaram
kaiścid eva divasais tadā tayoḥ prema rūḍham itaretarāśrayam // Ks_8.15

taṃ yathātmasadṛśaṃ varaṃ vadhūr anvarajyata varas tathaiva tām
sāgarād anapagā hi jāhnavī so 'pi tanmukharasaikanirvṛtiḥ // Ks_8.16

śiṣyatāṃ nidhuvanopadeśinaḥ śaṅkarasya rahasi prapannayā
śikṣitaṃ yuvatinaipuṇaṃ tayā yat tad eva gurudakṣiṇīkṛtam // Ks_8.17

daṣṭamuktam adharoṣṭham āmbikā vedanāvidhutahastapallavā
śītalena niravāpayat kṣaṇaṃ maulicandraśakalena śūlinaḥ // Ks_8.18

cumbanādalakacūrṇadūṣitaṃ śaṅkaro 'pi nayanaṃ lalāṭajam
ucchvasatkamalagandhaye dadau pārvatīvadanagandhavāhine // Ks_8.19

evam indriyasukhasya vartmanaḥ sevanād anugṛhītamanmathaḥ
śailarājabhavane sahomayā māsamātram avasad vṛṣadhvajaḥ // Ks_8.20

so 'numānya himavantam ātmabhūr ātmajāvirahaduḥkhakheditam
tatra tatra vijahāra saṃpatann aprameyagatinā kakudmatā // Ks_8.21

merum etya marudāśugokṣakaḥ pārvatīstanapuraskṛtān kṛtī
hemapallavavibhaṅgasaṃstarān anvabhūt suratamardanakṣamān // Ks_8.22

padmanābhacaraṇāṅkitāśmasu prāptavatsv amṛtavipruṣo navāḥ
mandarasya kaṭakeṣu cāvasat pārvatīvadanapadmaṣaṭpadaḥ // Ks_8.23

vāraṇadhvanitabhītayā tayā kaṇṭhasaktaghanabāhubandhanaḥ
ekapiṅgalagirau jagadgurur nirviveśa viśadāḥ śaśiprabhāḥ // Ks_8.24

tasya jātu malayasthalīrate dhūtacandanalataḥ priyāklamam
ācacāma salavaṅgakesaraś cāṭukāra iva dakṣiṇānilaḥ // Ks_8.25

hematāmarasatāḍitapriyā tatkarāmbuvinimīlitekṣaṇā
khe vyagāhata taraṅgiṇīm umā mīnapaṅktipunaruktamekhalā // Ks_8.26

tāṃ pulomatanayālakocitaiḥ pārijātakusumaiḥ prasādhayan
nandane ciram ayugmalocanaḥ saspṛhaṃ suravadhūbhir īkṣitaḥ // Ks_8.27

ity abhaumam anubhūya śaṅkaraḥ pārthivaṃ ca dayitāsakhaḥ sukham
lohitāyati kadācid ātape gandhamādanagiriṃ vyagāhata // Ks_8.28

tatra kāñcanaśilātalāśrayo netragamyam avalokya bhāskaram
dakṣiṇetarabhujavyapāśrayāṃ vyājahāra sahadharmacāriṇīm // Ks_8.29

padmakāntim aruṇatribhāgayoḥ saṃkramayya tava netrayor iva
saṃkṣaye jagad iva prajeśvaraḥ saṃharaty ahar asāv aharpatiḥ // Ks_8.30

sīkaravyatikaraṃ marīcibhir dūrayaty avanate vivasvati
indracāpapariveṣaśūnyatāṃ nirjharās tava pitur vrajanty amī // Ks_8.31

daṣṭatāmarasakesarasrajoḥ krandator viparivṛttakaṇṭhayoḥ
nighnayoḥ sarasi cakravākayor alpam antaram analpatāṃ gatam // Ks_8.32

sthānam āhnikam apāsya dantinaḥ sallakīviṭapabhaṅgavāsitam
āvibhātacaraṇāya gṛhṇāte vāri vāriruhabaddhaṣaṭpadam // Ks_8.33

paśya paścimadigantalambinā nirmitaṃ mitakathe vivasvatā
dīrghayā pratimayā saro 'mbhasāṃ tāpanīyam iva setubandhanam // Ks_8.34

uttaranti vinikīrya palvalaṃ gāḍhapaṅktam ativāhitātapāḥ
daṃṣṭriṇo vanavarāhayūthapā daṣṭabhaṅgurabisāṅkurā iva // Ks_8.35

eṣa vṛkṣaśikhare kṛtāspado jātarūparasagauramaṇḍalaḥ
hīyamānam ahar atyayātapaṃ pīvaroru pibatīva barhiṇaḥ // Ks_8.36

pūrvabhāgatimirapravṛttibhir vyaktapaṅkam iva jātam ekataḥ
khaṃ hṛtātapajalaṃ vivasvatā bhāti kiñcid iva śeṣavat saraḥ // Ks_8.37

āviśadbhir uṭajāṅgaṇaṃ mṛgair mūlasekasarasaiś ca vṛkṣakaiḥ
āśramāḥ praviśadagnidhenavo bibhrati śriyam udīritāgnayaḥ // Ks_8.38

baddhakośam api tiṣṭhati kṣaṇaṃ sāvaśeṣavivaraṃ kuśeśayam
ṣaṭpadāya vasatiṃ grahīṣyate prītipūrvam iva dātum antaram // Ks_8.39

dūramagraparimeyaraśminā vāruṇī dig aruṇena bhānunā
bhāti kesaravateva maṇḍitā bandhujīvatilakena kanyakā // Ks_8.40

sāmabhiḥ sahacarāḥ sahasraśaḥ syandanāśvahṛdayaṅgamasvaraiḥ
bhānum agniparikīrṇatejasaṃ saṃstuvanti kiraṇoṣmapāyinaḥ // Ks_8.41

so 'yam ānataśirodharair hayaiḥ karṇacāmaravighaṭṭitekṣaṇaiḥ
astam eti yugabhugnakesaraiḥ saṃnidhāya divasaṃ mahodadhau // Ks_8.42

khaṃ prasuptam iva saṃsthite ravau tejaso mahata īdṛśī gatiḥ
tat prakāśayati yāvad udgataṃ mīlanāya khalu tāvataś cyutam // Ks_8.43

saṃdhyayāpy anugataṃ raver vapur vandyam astaśikhare samarpitam
yena pūrvam udaye puraskṛtā nānuyāsyati kathaṃ tam āpadi // Ks_8.44

raktapītakapiśāḥ payomucāṃ koṭayaḥ kuṭilakeśi bhānty amūḥ
drakṣyasi tvam iti saṃdhyayānayā vartikābhir iva sādhumaṇḍitāḥ // Ks_8.45

siṃhakesarasaṭāsu bhūbhṛtāṃ pallavaprasaviṣu drumeṣu ca
paśya dhātuśikhareṣu bhānunā saṃvibhaktam iva sāṃdhyam ātapam // Ks_8.46

adrirājatanaye tapasvinaḥ pāvanāmbuvihitāñjalikriyāḥ
brahma gūḍham abhisaṃdhyam ādṛtāḥ śuddhaye vidhivido gṛṇanty amī // Ks_8.47

tan muhūrttam anumantum arhasi prastutāya niyamāya mām api
tvāṃ vinodanipuṇaḥ sakhījano valguvādini vinodayiṣyati // Ks_8.48

nirvibhujya daśanacchadaṃ tato vāci bhartur avadhīraṇāparā
śailarājatanayā samīpagām ālalāpa vijayām ahetukam // Ks_8.49

īśvaro 'pi divasātyayocitaṃ mantrapūrvam anutasthivān vidhim
pārvatīm avacanām asūyayā pratyupetya punar āha sasmitam // Ks_8.50

muñca kopam animittakopane saṃdhyayā praṇamito 'smi nānyayā
kiṃ na vetsi sahadharmacāriṇaṃ cakravākasamavṛttim ātmanaḥ // Ks_8.51

nirmiteṣu pitṛṣu svayaṃbhuvā yā tanuḥ sutanu pūrvam ujjhitā
seyam astam udayaṃ ca sevate tena mānini mamātra gauravam // Ks_8.52

tām imāṃ timiravṛddhipīḍitāṃ śailarājatanaye 'dhunā sthitām
ekatas taṭatamālamālinīṃ paśya dhāturasanimnagām iva // Ks_8.53

sāndhyam astamitaśeṣam ātapaṃ raktalekham aparā bibharti dik
sāṃparāyavasudhā saśoṇitaṃ maṇḍalāgram iva tiryagujjhitam // Ks_8.54

yāminīdivasasandhisambhave tejasi vyavahite sumeruṇā
etad andhatamasaṃ niraṅkuśaṃ dikṣu dīrghanayane vijṛmbhate // Ks_8.55

nordhvam īkṣaṇagatir na cāpy adho nābhito na purato na pṛṣṭhataḥ
loka eṣa timiraughaveṣṭito garbhavāsa iva vartate niśi // Ks_8.56

śuddham āvilam avasthitaṃ calaṃ vakram ārjavaguṇānvitaṃ ca yat
sarvam eva tamasā samīkṛtaṃ dhiṅ mahattvam asatāṃ hṛtāntaram // Ks_8.57

nūnam unnamati yajvanāṃ patiḥ śārvarasya tamaso niṣiddhaye
puṇḍarīkamukhi pūrvadiṅmukhaṃ kaitakair iva rajobhir āvṛtam // Ks_8.58

mandarāntaritamūrtinā niśā lakṣyate śaśabhṛtā satārakā
tvaṃ mayā priyasakhīsamāgatā śroṣyateva vacanāni pṛṣṭhataḥ // Ks_8.59

ruddhanirgamanam ā dinakṣayāt pūrvadṛṣṭatanucandrikāsmitam
etad udgirati candramaṇḍalaṃ digrahasyam iva rātricoditam // Ks_8.60

paśya pakvaphalinīphalatviṣā bimbalāñchitaviyatsaro 'mbhasā
viprakṛṣṭavivaraṃ himāṃśunā cakravākamithunaṃ viḍambyate // Ks_8.61

śakyam oṣadhipater navodayāḥ karṇapūraracanākṛte tava
apragalbhayavasūcikomalāś chettum agranakhasaṃpuṭaiḥ karāḥ // Ks_8.62

aṅgulībhir iva keśasaṃcayaṃ sannigṛhya timiraṃ marīcibhiḥ
kuḍmalīkṛtasarojalocanaṃ cumbatīva rajanīmukhaṃ śaśī // Ks_8.63

paśya pārvati navenduraśmibhiḥ sāmibhinnatimiraṃ nabhastalam
lakṣyate dviradabhogadūṣitaṃ saṃprasīdad iva mānasaṃ saraḥ // Ks_8.64

raktabhāvam apahāya candramā jāta eṣa pariśuddhamaṇḍalaḥ
vikriyā na khalu kāladoṣajā nirmalaprakṛtiṣu sthirodayā // Ks_8.65

unnateṣu śaśinaḥ prabhā sthitā nimnasaṃśrayaparaṃ niśātamaḥ
nūnam ātmasadṛśī prakalpitā vedhaseha guṇadoṣayor gatiḥ // Ks_8.66

candrapādajanitapravṛttibhiś candrakāntajalabindubhir giriḥ
mekhalātaruṣu nidritān amūn bodhayaty asamaye śikhaṇḍinaḥ // Ks_8.67

kalpavṛkṣaśikhareṣu saṃprati prasphuradbhir iva paśya sundari
hārayaṣṭigaṇanām ivāṃśubhiḥ kartum āgatakutūhalaḥ śaśī // Ks_8.68

unnatāvanatabhāvavattayā candrikā satimirā girer iyam
bhaktibhir bahuvidhābhir arpitā bhāti bhūtir iva mattadantinaḥ // Ks_8.69

etad ucchvasitapītam aindavaṃ voḍhum akṣamam iva prabhārasam
muktaṣaṭpadavirāvam añjasā bhidyate kumudam ā nibandhanāt // Ks_8.70

paśya kalpatarulambi śuddhayā jyotsnayā janitarūpasaṃśayam
mārute calati caṇḍi kevalaṃ vyajyate viparivṛttam aṃśukam // Ks_8.71

śakyam aṅgulibhir uddhṛtair adhaḥ śākhināṃ patitapuṣpapeśalaiḥ
patrajarjaraśaśiprabhālavair ebhir utkacayituṃ tavālakān // Ks_8.72

eṣa cārumukhi yogatārayā yujyate taralabimbayā śaśī
sādhvasād upagataprakampayā kanyayeva navadīkṣayā varaḥ // Ks_8.73

pākabhinnaśarakāṇḍagaurayor ullasatpratikṛtiprasannayoḥ
rohatīva tava gaṇḍalekhayoś candrabimbanihitākṣṇi candrikā // Ks_8.74

lohitārkamaṇibhājanārpitaṃ kalpavṛkṣamadhu bibhratī svayam
tvām iyaṃ sthitimatīm upasthitā gandhamādanavanādhidevatā // Ks_8.75

ārdrakesarasugandhi te mukhaṃ mattaraktanayanaṃ svabhāvataḥ
atra labdhavasatir guṇāntaraṃ kiṃ vilāsini madaḥ kariṣyati // Ks_8.76

mānyabhaktir athavā sakhījanaḥ sevyatām idam anaṅgadīpanam
ity udāram abhidhāya śaṅkaras tām apāyayata pānam ambikām // Ks_8.77

pārvatī tadupayogasambhavāṃ vikriyām api satāṃ manoharām
apratarkyavidhiyoganirmitām āmrateva sahakāratāṃ yayau // Ks_8.78

tatkṣaṇaṃ viparivartitahriyor neṣyatoḥ śayanam iddharāgayoḥ
sā babhūva vaśavartinī dvayoḥ śūlinaḥ suvadanā madasya ca // Ks_8.79

ghūrṇamānanayanaṃ skhalatkathaṃ svedibindumad akāraṇasmitam
ānanena na tu tāvad īśvaraś cakṣuṣā ciram umāmukhaṃ papau // Ks_8.80

tāṃ vilambitapanīyamekhalām udvahañ jaghanabhāradurvahām
dhyānasaṃbhṛtavibhūtir īśvaraḥ prāviśan maṇiśilāgṛhaṃ rahaḥ // Ks_8.81

tatra haṃsadhavalottaracchadaṃ jāhnavīpulinacārudarśanam
adhyaśeta śayanaṃ priyāsakhaḥ śāradābhram iva rohiṇīpatiḥ // Ks_8.82

kliṣṭakeśam avaluptacandanaṃ vyatyayārpitanakhaṃ samatsaram
tasya tac chiduramekhalāguṇaṃ pārvatīratam abhūn na tṛptaye // Ks_8.83

kevalaṃ priyatamādayālunā jyotiṣām avanatāsu paṅktiṣu
tena tatparigṛhītavakṣasā netramīlanakutūhalaṃ kṛtam // Ks_8.84

sa vyabudhyata budhastavocitaḥ śatakumbhakamalākaraiḥ samam
mūrcchanāparigṛhītakaiśikaiḥ kinnarair uṣasi gītamaṅgalaḥ // Ks_8.85

tau kṣaṇaṃ śithilitopagūhanau dampatī calitamānasor mayaḥ
padmabhedapiśunāḥ siṣevire gandhamādanavanāntamārutāḥ // Ks_8.86

ūrumūlanakhamārgarājibhis tatkṣaṇaṃ hṛtavilocano haraḥ
vāsasaḥ praśithilasya saṃyamaṃ kurvatīṃ priyatamām avārayat // Ks_8.87

sa prajāgarakaṣāyalocanaṃ gāḍhadantapadatāḍitādharam
ākulālakam araṃsta rāgavān prekṣya bhinnatilakaṃ priyāmukham // Ks_8.88

tena bhaṅgiviṣamottaracchadaṃ madhyapiṇḍitavisūtramekhalam
nirmale 'pi śayanaṃ niśātyaye nojjhitaṃ caraṇarāgalāñchitam // Ks_8.89

sa priyāmukharasaṃ divāniśaṃ harṣavṛddhijananaṃ siṣeviṣuḥ
darśanapraṇayinām adṛśyatām ājagāma vijayānivedanāt // Ks_8.90

samadivasaniśīthaṃ saṅginas tatra śambhoḥ śatam agamad ṛtūnāṃ sāgram ekā niśeva
na tu suratasukheṣu chinnatṛṣṇo babhūva jvalana iva samudrāntargatas tajjaleṣu // Ks_8.91