Kālidāsa: Meghadūta

Header

This file is an html transformation of sa_kAlidAsa-meghadUta.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Asko Parpola

Contribution: Asko Parpola

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from kmeghdau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Kalidasa: Meghaduta
Based on the edition by S. K. De: Megha-dūta of Kālidāsa,
2nd rev. ed. by V. Raghavan. New Delhi : Sahitya Akademi 1970

Input by Asko Parpola
July 2013

TEXT WITH PADA MARKERS

Revisions:


Text

kaś cit kāntāvirahaguruṇā svādhikārapramattaḥ śāpenāstaṅgamitamahimā varṣabhogyeṇa bhartuḥ
yakṣaś cakre janakatanayāsnānapuṇyodakeṣu snigdhacchāyātaruṣu vasatiṃ rāmagiryāśrameṣu // KMgD_1

tasminn adrau kati cid abalāviprayuktaḥ sa kāmī nītvā māsān kanakavalayabhraṃśariktaprakoṣṭhaḥ
āṣāḍhasya prathamadivase megham āśliṣṭasānuṃ vaprakrīḍāpariṇatagajaprekṣaṇīyaṃ dadarśa // KMgD_2

tasya sthitvā katham api puraḥ ketakādhānahetor antarbāṣpaś ciram anucaro rājarājasya dadhyau
meghāloke bhavati sukhino 'py anyathāvṛtti cetaḥ kaṇṭhāśleṣapraṇayini jane kiṃ punar dūrasaṃsthe // KMgD_3

pratyāsanne nabhasi dayitājīvitālambanārthī jīmūtena svakuśalamayīṃ hārayiṣyan pravṛttim
sa pratyagraiḥ kuṭajakusumaiḥ kalpitārghāya tasmai prītaḥ prītipramukhavacanaṃ svāgataṃ vyājahāra // KMgD_4

dhūmajyotiḥsalilamarutāṃ saṃnipātaḥ kva meghaḥ saṃdeśārthāḥ kva paṭukaraṇaiḥ prāṇibhiḥ prāpaṇīyāḥ
ity autsukyād aparigaṇayan guhyakas taṃ yayāce kāmārtā hi prakṛtikṛpaṇāś cetanācetaneṣu // KMgD_5

jātaṃ vaṃśe bhuvanavidite puṣkarāvartakānāṃ jānāmi tvāṃ prakṛtipuruṣaṃ kāmarūpaṃ maghonaḥ
tenārthitvaṃ tvayi vidhivaśād dūrabandhur gato 'haṃ yācñā moghā varam adhiguṇe nādhame labdhakāmā // KMgD_6

saṃtaptānāṃ tvam asi śaraṇaṃ tat payoda priyāyāḥ saṃdeśaṃ me hara dhanapatikrodhaviśleṣitasya
gantavyā te vasatir alakā nāma yakṣeśvarāṇāṃ bāhyodyānasthitaharaśiraścandrikādhautaharmyā // KMgD_7

tvām ārūḍhaṃ pavanapadavīm udgṛhītālakāntāḥ prekṣiṣyante pathikavanitāḥ pratyayād āśvasantyaḥ
kaḥ saṃnaddhe virahavidhurāṃ tvayy upekṣeta jāyāṃ na syād anyo 'py aham iva jano yaḥ parādhīnavṛttiḥ // KMgD_8

mandaṃ mandaṃ nudati pavanaś cānukūlo yathā tvāṃ vāmaś cāyaṃ nadati madhuraṃ cātakas te sagandhaḥ
garbhādhānakṣaṇaparicayān nūnam ābaddhamālāḥ seviṣyante nayanasubhagaṃ khe bhavantaṃ balākāḥ // KMgD_9

tāṃ cāvaśyaṃ divasagaṇanātatparām ekapatnīm avyāpannām avihatagatir drakṣyasi bhrātṛjāyām
āśābandhaḥ kusumasadṛśaṃ prāyaśo hy aṅganānāṃ sadyaḥpāti praṇayi hṛdayaṃ viprayoge ruṇaddhi // KMgD_10

kartuṃ yac ca prabhavati mahīm ucchilīndhrām avandhyāṃ tac chrutvā te śravaṇasubhagaṃ garjitaṃ mānasotkāḥ
ā kailāsād bisakisalayacchedapātheyavantaḥ saṃpatsyante nabhasi bhavato rājahaṃsāḥ sahāyāḥ // KMgD_11

āpṛcchasva priyasakham amuṃ tuṅgam āliṅgya śailaṃ vandyaiḥ puṃsāṃ raghupatipadair aṅkitaṃ mekhalāsu
kāle kāle bhavati bhavatā yasya saṃyogam etya snehavyaktiś ciravirahajaṃ muñcato bāṣpam uṣṇam // KMgD_12

mārgaṃ tāvac chṛṇu kathayatas tvatprayāṇānurūpaṃ saṃdeśaṃ me tadanu jalada śroṣyasi śrotrapeyam
khinnaḥ khinnaḥ śikhariṣu padaṃ nyasya gantāsi yatra kṣīṇaḥ kṣīṇaḥ parilaghu payaḥ srotasāṃ copabhujya // KMgD_13

adreḥ śṛṅgaṃ harati pavanaḥ kiṃ svid ity unmukhībhir dṛṣṭotsāhaś cakitacakitaṃ mugdhasiddhāṅganābhiḥ
sthānād asmāt sarasaniculād utpatodaṅmukhaḥ khaṃ diṅnāgānāṃ pathi pariharan sthūlahastāvalepān // KMgD_14

ratnacchāyāvyatikara iva prekṣyam etat purastād valmīkāgrāt prabhavati dhanuḥkhaṇḍam ākhaṇḍalasya
yena śyāmaṃ vapur atitarāṃ kāntim āpatsyate te barheṇeva sphuritarucinā gopaveṣasya viṣṇoḥ // KMgD_15

tvayy āyattaṃ kṛṣiphalam iti bhrūvikārānabhijñaiḥ prītisnigdhair janapadavadhūlocanaiḥ pīyamānaḥ
sadyaḥsīrotkaṣaṇasurabhikṣetram āruhya mālaṃ kiṃ cit paścād vraja laghugatir bhūya evottareṇa // KMgD_16

tvām āsārapraśamitavanopaplavaṃ sādhu mūrdhnā vakṣyaty adhvaśramaparigataṃ sānumān āmrakūṭaḥ
na kṣudro 'pi prathamasukṛtāpekṣayā saṃśrayāya prāpte mitre bhavati vimukhaḥ kiṃ punar yas tathoccaiḥ // KMgD_17

channopāntaḥ pariṇataphaladyotibhiḥ kānanāmrais tvayy ārūḍhe śikharam acalaḥ snigdhaveṇīsavarṇe
nūnaṃ yāsyaty amaramithunaprekṣaṇīyām avasthāṃ madhye śyāmaḥ stana iva bhuvaḥ śeṣavistārapāṇḍuḥ // KMgD_18

sthitvā tasmin vanacaravadhūbhuktakuñje muhūrtaṃ toyotsargadrutataragatis tatparaṃ vartma tīrṇaḥ
revāṃ drakṣyasy upalaviṣame vindhyapāde viśīrṇāṃ bhakticchedair iva viracitāṃ bhūtim aṅge gajasya // KMgD_19

tasyās tiktair vanagajamadair vāsitaṃ vāntavṛṣṭir jambūkuñjapratihatarayaṃ toyam ādāya gaccheḥ
antaḥsāraṃ ghana tulayituṃ nānilaḥ śakṣyati tvāṃ riktaḥ sarvo bhavati hi laghuḥ pūrṇatā gauravāya // KMgD_20

nīpaṃ dṛṣṭvā haritakapiśaṃ kesarair ardharūḍhair āvirbhūtaprathamamukulāḥ kandalīś cānukaccham
dagdhāraṇyeṣv adhikasurabhiṃ gandham āghrāya corvyāḥ sāraṅgās te jalalavamucaḥ sūcayiṣyanti mārgam // KMgD_21

utpaśyāmi drutam api sakhe matpriyārthaṃ yiyāsoḥ kālakṣepaṃ kakubhasurabhau parvate parvate te
śuklāpāṅgaiḥ sajalanayanaiḥ svāgatīkṛtya kekāḥ pratyudyātaḥ katham api bhavān gantum āśu vyavasyet // KMgD_22

pāṇḍucchāyopavanavṛtayaḥ ketakaiḥ sūcibhinnair nīḍārambhair gṛhabalibhujām ākulagrāmacaityāḥ
tvayy āsanne pariṇataphalaśyāmajambūvanāntāḥ saṃpatsyante katipayadinasthāyihaṃsā daśārṇāḥ // KMgD_23

teṣāṃ dikṣu prathitavidiśālakṣaṇāṃ rājadhānīṃ gatvā sadyaḥ phalam api mahat kāmukatvasya labdhā
tīropāntastanitasubhagaṃ pāsyasi svādu yat tat sabhrūbhaṅgaṃ mukham iva payo vetravatyāś calormi // KMgD_24

nīcairākhyaṃ girim adhivases tatra viśrāmahetos tvatsamparkāt pulakitam iva prauḍhapuṣpaiḥ kadambaiḥ
yaḥ paṇyastrīratiparimalodgāribhir nāgarāṇām uddāmāni prathayati śilāveśmabhir yauvanāni // KMgD_25

viśrāntaḥ san vraja vananadītīrajātāni siñcann udyānānāṃ navajalakaṇair yūthikājālakāni
gaṇḍasvedāpanayanarujāklāntakarṇotpalānāṃ chāyādānāt kṣaṇaparicitaḥ puṣpalāvīmukhānām // KMgD_26

vakraḥ panthā yad api bhavataḥ prasthitasyottarāśāṃ saudhotsaṅgapraṇayavimukho mā sma bhūr ujjayinyāḥ
vidyuddāmasphuritacakitais tatra paurāṅganānāṃ lolāpāṅgair yadi na ramase locanair vañcito 'si // KMgD_27

vīcikṣobhastanitavihagaśreṇikāñcīguṇāyāḥ saṃsarpantyāḥ skhalitasubhagaṃ darśitāvartanābheḥ
nirvindhyāyāḥ pathi bhava rasābhyantaraḥ saṃnipatya strīṇām ādyaṃ praṇayavacanaṃ vibhramo hi priyeṣu // KMgD_28

veṇībhūtapratanusalilā tām atītasya sindhuḥ pāṇḍucchāyā taṭaruhatarubhraṃśibhir jīrṇaparṇaiḥ
saubhāgyaṃ te subhaga virahāvasthayā vyañjayantī kārśyaṃ yena tyajati vidhinā sa tvayaivopapādyaḥ // KMgD_29

prāpyāvantīn udayanakathākovidagrāmavṛddhān pūrvoddiṣṭām anusara purīṃ śrīviśālāṃ viśālām
svalpībhūte sucaritaphale svargiṇāṃ gāṃ gatānāṃ śeṣaiḥ puṇyair hṛtam iva divaḥ kāntimat khaṇḍam ekam // KMgD_30

dīrghīkurvan paṭu madakalaṃ kūjitaṃ sārasānāṃ pratyūṣeṣu sphuṭitakamalāmodamaitrīkaṣāyaḥ
yatra strīṇāṃ harati surataglānim aṅgānukūlaḥ siprāvātaḥ priyatama iva prārthanācāṭukāraḥ // KMgD_31

jālodgīrṇair upacitavapuḥ keśasaṃskāradhūpair bandhuprītyā bhavanaśikhibhir dattanṛttopahāraḥ
harmyeṣv asyāḥ kusumasurabhiṣv adhvakhinnāntarātmā nītvā rātriṃ lalitavanitāpādarāgāṅkiteṣu // KMgD_32

bhartuḥ kaṇṭhacchavir iti gaṇaiḥ sādaraṃ vīkṣyamāṇaḥ puṇyaṃ yāyās tribhuvanaguror dhāma caṇḍeśvarasya
dhūtodyānaṃ kuvalayarajogandhibhir gandhavatyās toyakrīḍāniratayuvatisnānatiktair marudbhiḥ // KMgD_33

apy anyasmiñ jaladhara mahākālam āsādya kāle sthātavyaṃ te nayanaviṣayaṃ yāvad atyeti bhānuḥ
kurvan saṃdhyābalipaṭahatāṃ śūlinaḥ ślāghanīyām āmandrāṇāṃ phalam avikalaṃ lapsyase garjitānām // KMgD_34

pādanyāsakvaṇitaraśanās tatra līlāvadhūtai ratnacchāyāracitavalibhiś cāmaraiḥ klāntahastāḥ
veśyās tvatto nakhapadasukhān prāpya varṣāgrabindūn āmokṣyante tvayi madhukaraśreṇidīrghān kaṭākṣān // KMgD_35

paścād uccairbhujataruvanaṃ maṇḍalenābhilīnaḥ sāṃdhyaṃ tejaḥ pratinavajapāpuṣparaktaṃ dadhānaḥ
nṛttārambhe hara paśupater ārdranāgājinecchāṃ śāntodvegastimitanayanaṃ dṛṣṭabhaktir bhavānyā // KMgD_36

gacchantīnāṃ ramaṇavasatiṃ yoṣitāṃ tatra naktaṃ ruddhāloke narapatipathe sūcibhedyais tamobhiḥ
saudāmanyā kanakanikaṣasnigdhayā darśayorvīṃ toyotsargastanitamukharo mā sma bhūr viklavās tāḥ // KMgD_37

tāṃ kasyāṃ cid bhavanavalabhau suptapārāvatāyāṃ nītvā rātriṃ ciravilasanāt khinnavidyutkalatraḥ
dṛṣṭe sūrye punar api bhavān vāhayed adhvaśeṣaṃ mandāyante na khalu suhṛdām abhyupetārthakṛtyāḥ // KMgD_38

tasmin kāle nayanasalilaṃ yoṣitāṃ khaṇḍitānāṃ śāntiṃ neyaṃ praṇayibhir ato vartma bhānos tyajāśu
prāleyāsraṃ kamalavadanāt so 'pi hartuṃ nalinyāḥ pratyāvṛttas tvayi kararudhi syād analpābhyasūyaḥ // KMgD_39

gambhīrāyāḥ payasi saritaś cetasīva prasanne chāyātmāpi prakṛtisubhago lapsyate te praveśam
tasmād asyāḥ kumudaviśadāny arhasi tvaṃ na dhairyān moghīkartuṃ caṭulaśapharodvartanaprekṣitāni // KMgD_40

tasyāḥ kiṃ cit karadhṛtam iva prāptavānīraśākhaṃ hṛtvā nīlaṃ salilavasanaṃ muktarodhonitambam
prasthānaṃ te katham api sakhe lambamānasya bhāvi jñātāsvādo vivṛtajaghanāṃ ko vihātuṃ samarthaḥ // KMgD_41

tvanniṣyandocchvasitavasudhāgandhasaṃparkaramyaḥ srotorandhradhvanitasubhagaṃ dantibhiḥ pīyamānaḥ
nīcair vāsyaty upajigamiṣor devapūrvaṃ giriṃ te śīto vāyuḥ pariṇamayitā kānanodumbarāṇām // KMgD_42

tatra skandaṃ niyatavasatiṃ puṣpameghīkṛtātmā puṣpāsāraiḥ snapayatu bhavān vyomagaṅgājalādreḥ
rakṣāhetor navaśaśibhṛtā vāsavīnāṃ camūnām atyādityaṃ hutavahamukhe saṃbhṛtaṃ tadd hi tejaḥ // KMgD_43

jyotirlekhāvalayi galitaṃ yasya barhaṃ bhavānī putrapremṇā kuvalayadalaprāpi karṇe karoti
dhautāpāṅgaṃ haraśaśirucā pāvakes taṃ mayūraṃ paścād adrigrahaṇagurubhir garjitair nartayethāḥ // KMgD_44

ārādhyainaṃ śaravaṇabhavaṃ devam ullaṅghitādhvā siddhadvandvair jalakaṇabhayād vīṇibhir muktamārgaḥ
vyālambethāḥ surabhitanayālambhajāṃ mānayiṣyan srotomūrtyā bhuvi pariṇatāṃ rantidevasya kīrtim // KMgD_45

tvayy ādātuṃ jalam avanate śārṅgiṇo varṇacaure tasyāḥ sindhoḥ pṛthum api tanuṃ dūrabhāvāt pravāham
prekṣiṣyante gaganagatayo dūram āvarjya dṛṣṭīr ekaṃ muktāguṇam iva bhuvaḥ sthūlamadhyendranīlam // KMgD_46

tām uttīrya vraja paricitabhrūlatāvibhramāṇāṃ pakṣmotkṣepād uparivilasatkṛṣṇaśāraprabhāṇām
kundakṣepānugamadhukaraśrīmuṣām ātmabimbaṃ pātrīkurvan daśapuravadhūnetrakautūhalānām // KMgD_47

brahmāvartaṃ janapadam adhaśchāyayā gāhamānaḥ kṣetraṃ kṣatrapradhanapiśunaṃ kauravaṃ tad bhajethāḥ
rājanyānāṃ śitaśaraśatair yatra gāṇḍīvadhanvā dhārāpātais tvam iva kamalāny abhyavarṣan mukhāni // KMgD_48

hitvā hālām abhimatarasāṃ revatīlocanāṅkāṃ bandhuprītyā samaravimukho lāṅgalī yāḥ siṣeve
kṛtvā tāsām abhigamam apāṃ saumya sārasvatīnām antaḥśuddhas tvam asi bhavitā varṇamātreṇa kṛṣṇaḥ // KMgD_49

tasmād gaccher anukanakhalaṃ śailarājāvatīrṇāṃ jahnoḥ kanyāṃ sagaratanayasvargasopānapaṅktim
gaurīvaktrabhrukuṭiracanāṃ yā vihasyeva phenaiḥ śambhoḥ keśagrahaṇam akarod indulagnormihastā // KMgD_50

tasyāḥ pātuṃ suragaja iva vyomni paścārdhalambī tvaṃ ced acchasphaṭikaviśadaṃ tarkayes tiryag ambhaḥ
saṃsarpantyā sapadi bhavataḥ srotasi cchāyayā sā syād asthānopagatayamunāsaṃgam evābhirāmā // KMgD_51

āsīnānāṃ surabhitaśilaṃ nābhigandhair mṛgāṇāṃ tasyā eva prabhavam acalaṃ prāpya gauraṃ tuṣāraiḥ
vakṣyasy adhvaśramavinayane tasya śṛṅge niṣaṇṇaḥ śobhāṃ śubhratrinayanavṛṣotkhātapaṅkopameyām // KMgD_52

taṃ ced vāyau sarati saralaskandhasaṃghaṭṭajanmā bādhetolkākṣapitacamarībālabhāro davāgniḥ
arhasy enaṃ śamayitum alaṃ vāridhārāsahasrair āpannārtipraśamanaphalāḥ saṃpado hy uttamānām // KMgD_53

ye tvāṃ muktadhvanim asahanāḥ svāṅgabhaṅgāya tasmin darpotsekād upari śarabhā laṅghayiṣyanty alaṅghyam
tān kurvīthās tumulakarakāvṛṣṭihāsāvakīrṇān ke vā na syuḥ paribhavapadaṃ niṣphalārambhayatnāḥ // KMgD_54

tatra vyaktaṃ dṛṣadi caraṇanyāsam ardhendumauleḥ śaśvat siddhair upahṛtabaliṃ bhaktinamraḥ parīyāḥ
yasmin dṛṣṭe karaṇavigamād ūrdhvam uddhūtapāpāḥ kalpante 'sya sthiragaṇapadaprāptaye śraddadhānāḥ // KMgD_55

śabdāyante madhuram anilaiḥ kīcakāḥ pūryamāṇāḥ saṃraktābhis tripuravijayo gīyate kiṃnarībhiḥ
nirhrādī te muraja iva cet kandareṣu dhvaniḥ syāt saṃgītārtho nanu paśupates tatra bhāvī samastaḥ // KMgD_56

prāleyādrer upataṭam atikramya tāṃs tān viśeṣān haṃsadvāraṃ bhṛgupatiyaśovartma yat krauñcarandhram
tenodīcīṃ diśam anusares tiryagāyāmaśobhī śyāmaḥ pādo baliniyamanābhyudyatasyeva viṣṇoḥ // KMgD_57

gatvā cordhvaṃ daśamukhabhujocchvāsitaprasthasaṃdheḥ kailāsasya tridaśavanitādarpaṇasyātithiḥ syāḥ
śṛṅgocchrāyaiḥ kumudaviśadair yo vitatya sthitaḥ khaṃ rāśībhūtaḥ pratidiśam iva tryambakasyāṭṭahāsaḥ // KMgD_58

utpaśyāmi tvayi taṭagate snigdhabhinnāñjanābhe sadyaḥkṛttadviradadaśanacchedagaurasya tasya
līlām adreḥ stimitanayanaprekṣaṇīyāṃ bhavitrīm aṃsanyaste sati halabhṛto mecake vāsasīva // KMgD_59

hitvā tasmin bhujagavalayaṃ śambhunā dattahastā krīḍāśaile yadi ca viharet pādacāreṇa gaurī
bhaṅgībhaktyā viracitavapuḥ stambhitāntarjalaughaḥ sopānatvaṃ kuru padasukhasparśam ārohaṇeṣu // KMgD_60

tatrāvaśyaṃ valayakuliśodghaṭṭanodgīrṇatoyaṃ neṣyanti tvāṃ surayuvatayo yantradhārāgṛhatvam
tābhyo mokṣas tava yadi sakhe gharmalabdhasya na syāt krīḍālolāḥ śravaṇaparuṣair garjitair bhāyayes tāḥ // KMgD_61

hemāmbhojaprasavi salilaṃ mānasasyādadānaḥ kurvan kāmāt kṣaṇamukhapaṭaprītim airāvaṇasya
dhunvan vātaiḥ sajalapṛṣataiḥ kalpavṛkṣāṃśukāni cchāyābhinnaḥ sphaṭikaviśadaṃ nirviśes taṃ nagendram // KMgD_62

tasyotsaṅge praṇayina iva srastagaṅgādukūlāṃ na tvaṃ dṛṣṭvā na punar alakāṃ jñāsyase kāmacārin
yā vaḥ kāle vahati salilodgāram uccairvimānā muktājālagrathitam alakaṃ kāminīvābhravṛndam // KMgD_63

vidyutvantaṃ lalitavanitāḥ sendracāpaṃ sacitrāḥ saṃgītāya prahatamurajāḥ snigdhagambhīraghoṣam
antastoyaṃ maṇimayabhuvas tuṅgam abhraṃlihāgrāḥ prāsādās tvāṃ tulayitum alaṃ yatra tais tair viśeṣaiḥ // KMgD_64

haste līlākamalam alakaṃ bālakundānuviddhaṃ nītā lodhraprasavarajasā pāṇḍutām ānanaśrīḥ
cūḍāpāśe navakuravakaṃ cāru karṇe śirīṣaṃ sīmante ca tvadupagamajaṃ yatra nīpaṃ vadhūnām // KMgD_65

yasyāṃ yakṣāḥ sitamaṇimayāny etya harmyasthalāni jyotiśchāyākusumaracanāny uttamastrīsahāyāḥ
āsevante madhu ratiphalaṃ kalpavṛkṣaprasūtaṃ tvadgambhīradhvaniṣu śanakaiḥ puṣkareṣv āhateṣu // KMgD_66

yatra strīṇāṃ priyatamabhujocchvāsitāliṅgitānām aṅgaglāniṃ suratajanitāṃ tantujālāvalambāḥ
tvatsaṃrodhāpagamaviśadaiś cotitāś candrapādair vyālumpanti sphuṭajalalavasyandinaś candrakāntāḥ // KMgD_67

netrā nītāḥ satatagatinā yad vimānāgrabhūmīr ālekhyānāṃ salilakaṇikādoṣam utpādya sadyaḥ
śaṅkāspṛṣṭā iva jalamucas tvādṛśā yatra jālair dhūmodgārānukṛtinipuṇā jarjarā niṣpatanti // KMgD_68

nīvībandhocchvasitaśithilaṃ yatra yakṣāṅganānāṃ vāsaḥ kāmād anibhṛtakareṣv ākṣipatsu priyeṣu
arcistuṅgān abhimukham api prāpya ratnapradīpān hrīmūḍhānāṃ bhavati viphalapreraṇā cūrṇamuṣṭiḥ // KMgD_69

gatyutkampād alakapatitair yatra mandārapuṣpaiḥ patracchedaiḥ kanakakamalaiḥ karṇavibhraṃśibhiś ca
muktājālaiḥ stanaparicitacchinnasūtraiś ca hārair naiśo mārgaḥ savitur udaye sūcyate kāminīnām // KMgD_70

matvā devaṃ dhanapatisakhaṃ yatra sākṣād vasantaṃ prāyaś cāpaṃ na vahati bhayān manmathaḥ ṣaṭpadajyam
sabhrūbhaṅgaprahitanayanaiḥ kāmilakṣyeṣv amoghais tasyārambhaś caturavanitāvibhramair eva siddhaḥ // KMgD_71

tatrāgāraṃ dhanapatigṛhād uttareṇāsmadīyaṃ dūrāl lakṣyaṃ tad amaradhanuś cāruṇā toraṇena
yasyodyāne kṛtakatanayaḥ kāntayā vardhito me hastaprāpyastabakanamito bālamandāravṛkṣaḥ // KMgD_72

vāpī cāsmin marakataśilābaddhasopānamārgā haimaiḥ syūtā kamalamukulaiḥ snigdhavaiḍūryanālaiḥ
yasyās toye kṛtavasatayo mānasaṃ saṃnikṛṣṭaṃ nādhyāsyanti vyapagataśucas tvām api prekṣya haṃsāḥ // KMgD_73

tasyās tīre racitaśikharaḥ peśalair indranīlaiḥ krīḍāśailaḥ kanakakadalīveṣṭanaprekṣaṇīyaḥ
madgehinyāḥ priya iti sakhe cetasā kātareṇa prekṣyopāntasphuritataḍitaṃ tvāṃ tam eva smarāmi // KMgD_74

raktāśokaś calakisalayaḥ kesaraś cātra kāntaḥ pratyāsannau kuravakavṛter mādhavīmaṇḍapasya
ekaḥ sakhyās tava saha mayā vāmapādābhilāṣī kāṅkṣaty anyo vadanamadirāṃ dohadacchadmanāsyāḥ // KMgD_75

tanmadhye ca sphaṭikaphalakā kāñcanī vāsayaṣṭir mūle baddhā maṇibhir anatiprauḍhavaṃśaprakāśaiḥ
tālaiḥ śiñjadvalayasubhagair nartitaḥ kāntayā me yām adhyāste divasavigame nīlakaṇṭhaḥ suhṛd vaḥ // KMgD_76

ebhiḥ sādho hṛdayanihitair lakṣaṇair lakṣayethā dvāropānte likhitavapuṣau śaṅkhapadmau ca dṛṣṭvā
kṣāmacchāyaṃ bhavanam adhunā madviyogena nūnaṃ sūryāpāye na khalu kamalaṃ puṣyati svām abhikhyām // KMgD_77

gatvā sadyaḥ kalabhatanutāṃ śīghrasaṃpātahetoḥ krīḍāśaile prathamakathite ramyasānau niṣaṇṇaḥ
arhasy antarbhavanapatitāṃ kartum alpālpabhāsaṃ khadyotālīvilasitanibhāṃ vidyudunmeṣadṛṣṭim // KMgD_78

tanvī śyāmā śikharadaśanā pakvabimbādharoṣṭhī madhye kṣāmā cakitahariṇīprekṣaṇā nimnanābhiḥ
śroṇībhārād alasagamanā stokanamrā stanābhyāṃ yā tatra syād yuvativiṣaye sṛṣṭir ādyeva dhātuḥ // KMgD_79

tāṃ jānīyāḥ parimitakathāṃ jīvitaṃ me dvitīyaṃ dūrībhūte mayi sahacare cakravākīm ivaikām
gāḍhotkaṇṭhāṃ guruṣu divaseṣv eṣu gacchatsu bālāṃ jātāṃ manye śiśiramathitāṃ padminīṃ vānyarūpām // KMgD_80

nūnaṃ tasyāḥ prabalaruditocchūnanetraṃ bahūnāṃ niḥśvāsānām aśiśiratayā bhinnavarṇādharoṣṭham
hastanyastaṃ mukham asakalavyakti lambālakatvād indor dainyaṃ tvadupasaraṇakliṣṭakānter bibharti // KMgD_81

āloke te nipatati purā sā balivyākulā vā matsādṛśyaṃ virahatanu vā bhāvagamyaṃ likhantī
pṛcchantī vā madhuravacanāṃ sārikāṃ pañjarasthāṃ kac cid bhartuḥ smarasi rasike tvaṃ hi tasya priyeti // KMgD_82

utsaṅge vā malinavasane saumya nikṣipya vīṇāṃ madgotrāṅkaṃ viracitapadaṃ geyam udgātukāmā
tantrīr ārdrā nayanasalilaiḥ sārayitvā kathaṃ cid bhūyo bhūyaḥ svayam api kṛtāṃ mūrcchanāṃ vismarantī // KMgD_83

śeṣān māsān virahadivasasthāpitasyāvadher vā vinyasyantī bhuvi gaṇanayā dehalīmuktapuṣpaiḥ
sambhogaṃ vā hṛdayanihitārambham āsvādayantī prāyeṇaite ramaṇaviraheṣv aṅganānāṃ vinodāḥ // KMgD_84

savyāpārām ahani na tathā pīḍayed viprayogaḥ śaṅke rātrau gurutaraśucaṃ nirvinodāṃ sakhīṃ te
matsaṃdeśaiḥ sukhayitum ataḥ paśya sādhvīṃ niśīthe tām unnidrām avaniśayanāsannavātāyanasthaḥ // KMgD_85

ādhikṣāmāṃ virahaśayane saṃniṣaṇṇaikapārśvāṃ prācīmūle tanum iva kalāmātraśeṣāṃ himāṃśoḥ
nītā rātriḥ kṣaṇa iva mayā sārdham icchāratair yā tām evoṣṇair virahamahatīm aśrubhir yāpayantīm // KMgD_86

niḥśvāsenādharakisalayakleśinā vikṣipantīṃ śuddhasnānāt paruṣamalakaṃ nūnam āgaṇḍalambam
matsaṃyogaḥ katham upanamet svapnajo 'pīti nidrām ākāṅkṣantīṃ nayanasalilotpīḍaruddhāvakāśām // KMgD_87

ādye baddhā virahadivase yā śikhā dāma hitvā śāpasyānte vigalitaśucā tāṃ mayodveṣṭanīyām
sparśakliṣṭām ayamitanakhenāsakṛt sārayantīṃ gaṇḍābhogāt kaṭhinaviṣamām ekaveṇīṃ kareṇa // KMgD_88

pādān indor amṛtaśiśirāñjālamārgapraviṣṭān pūrvaprītyā gatam abhimukhaṃ saṃnivṛttaṃ tathaiva
cakṣuḥ khedāt salilagurubhiḥ pakṣmabhiś chādayantīṃ sābhre 'hnīva sthalakamalinīṃ na prabuddhāṃ na suptām // KMgD_89

sā saṃnyastābharaṇam abalā pelavaṃ dhārayantī śayyotsaṅge nihitam asakṛd duḥkhaduḥkhena gātram
tvām apy asraṃ navajalamayaṃ mocayiṣyaty avaśyaṃ prāyaḥ sarvo bhavati karuṇāvṛttir ārdrāntarātmā // KMgD_90

jāne sakhyās tava mayi manaḥ saṃbhṛtasneham asmād itthaṃbhūtāṃ prathamavirahe tām ahaṃ tarkayāmi
vācālaṃ māṃ na khalu subhagaṃmanyabhāvaḥ karoti pratyakṣaṃ te nikhilam acirād bhrātar uktaṃ mayā yat // KMgD_91

ruddhāpāṅgaprasaram alakair añjanasnehaśūnyaṃ pratyādeśād api ca madhuno vismṛtabhrūvilāsam
tvayy āsanne nayanam uparispandi śaṅke mṛgākṣyā mīnakṣobhāc calakuvalayaśrītulām eṣyatīti // KMgD_92

vāmaś cāsyāḥ kararuhapadair mucyamāno madīyair muktājālaṃ ciraparicitaṃ tyājito daivagatyā
saṃbhogānte mama samucito hastasaṃvāhanānāṃ yāsyaty ūruḥ sarasakadalīstambhagauraś calatvam // KMgD_93

tasmin kāle jalada yadi sā labdhanidrāsukhā syād anvāsyaināṃ stanitavimukho yāmamātraṃ sahasva
mā bhūd asyāḥ praṇayini mayi svapnalabdhe kathaṃ cit sadyaḥ kaṇṭhacyutabhujalatāgranthi gāḍhopagūḍham // KMgD_94

tām utthāpya svajalakaṇikāśītalenānilena pratyāśvastāṃ samam abhinavair jālakair mālatīnām
vidyudgarbhe stimitanayanāṃ tvatsanāthe gavākṣe vaktuṃ dhīrastanitavacanair māninīṃ prakramethāḥ // KMgD_95

bhartur mitraṃ priyam avidhave viddhi mām ambuvāhaṃ tatsaṃdeśān manasi nihitād āgataṃ tvatsamīpam
yo vṛndāni tvarayati pathi śrāmyatāṃ proṣitānāṃ mandrasnigdhair dhvanibhir abalāveṇimokṣotsukāni // KMgD_96

ity ākhyāte pavanatanayaṃ maithilīvonmukhī sā tvām utkaṇṭhocchvasitahṛdayā vīkṣya saṃbhāvya caiva
śroṣyaty asmāt param avahitā saumya sīmantinīnāṃ kāntodantaḥ suhṛdupanataḥ saṃgamāt kiṃ cid ūnaḥ // KMgD_97

tām āyuṣman mama ca vacanād ātmanaś copakartuṃ brūyā evaṃ tava sahacaro rāmagiryāśramasthaḥ
avyāpannaḥ kuśalam abale pṛcchati tvāṃ viyuktaḥ pūrvāśāsyaṃ sulabhavipadāṃ prāṇinām etad eva // KMgD_98

aṅgenāṅgaṃ tanu ca tanunā gāḍhataptena taptaṃ sāsreṇāsradravam aviratotkaṇṭham utkaṇṭhitena
uṣṇocchvāsaṃ samadhikatarocchvāsinā dūravartī saṃkalpais tair viśati vidhinā vairiṇā ruddhamārgaḥ // KMgD_99

śabdākhyeyaṃ yad api kila te yaḥ sakhīnāṃ purastāt karṇe lolaḥ kathayitum abhūd ānanasparśalobhāt
so 'tikrāntaḥ śravaṇaviṣayaṃ locanābhyām adṛṣṭas tvām utkaṇṭhāviracitapadaṃ manmukhenedam āha // KMgD_100

śyāmāsv aṅgaṃ cakitahariṇīprekṣite dṛṣṭipātaṃ vaktracchāyāṃ śaśini śikhināṃ barhabhāreṣu keśān
utpaśyāmi pratanuṣu nadīvīciṣu bhrūvilāsān hantaikasthaṃ kva cid api na te caṇḍi sādṛśyam asti // KMgD_101

tvām ālikhya praṇayakupitāṃ dhāturāgaiḥ śilāyām ātmānaṃ te caraṇapatitaṃ yāvad icchāmi kartum
asrais tāvan muhur upacitair dṛṣṭir ālupyate me krūras tasminn api na sahate saṃgamaṃ nau kṛtāntaḥ // KMgD_102

mām ākāśapraṇihitabhujaṃ nirdayāśleṣahetor labdhāyās te katham api mayā svapnasaṃdarśaneṣu
paśyantīnāṃ na khalu bahuśo na sthalīdevatānāṃ muktāsthūlās tarukisalayeṣv aśruleśāḥ patanti // KMgD_103

bhittvā sadyaḥ kisalayapuṭān devadārudrumāṇāṃ ye tatkṣīrasrutisurabhayo dakṣiṇena pravṛttāḥ
āliṅgyante guṇavati mayā te tuṣārādrivātāḥ pūrvaṃ spṛṣṭaṃ yadi kila bhaved aṅgam ebhis taveti // KMgD_104

saṃkṣipyeta kṣaṇa iva kathaṃ dīrghayāmā triyāmā sarvāvasthāsv ahar api kathaṃ mandamandātapaṃ syāt
itthaṃ cetaś caṭulanayane durlabhaprārthanaṃ me gāḍhoṣmābhiḥ kṛtam aśaraṇaṃ tvadviyogavyathābhiḥ // KMgD_105

nanv ātmānaṃ bahu vigaṇayann ātmanā nāvalambe tat kalyāṇi tvam api sutarāṃ mā gamaḥ kātaratvam
kasyātyantaṃ sukham upanataṃ duḥkham ekāntato vā nīcair gacchaty upari ca daśā cakranemikrameṇa // KMgD_106

śāpānto me bhujagaśayanād utthite śārṅgapāṇau māsān anyān gamaya caturo locane mīlayitvā
paścād āvāṃ virahaguṇitaṃ taṃ tam ātmābhilāṣaṃ nirvekṣyāvaḥ pariṇataśaraccandrikāsu kṣapāsu // KMgD_107

bhūyaś cāha tvam asi śayane kaṇṭhalagnā purā me nidrāṃ gatvā kim api rudatī sasvaraṃ viprabuddhā
sāntarhāsaṃ kathitam asakṛt pṛcchataś ca tvayā me dṛṣṭaḥ svapne kitava ramayan kām api tvaṃ mayeti // KMgD_108

etasmān māṃ kuśalinam abhijñānadānād viditvā mā kaulīnād asitanayane mayy aviśvāsinī bhūḥ
snehān āhuḥ kim api virahe hrāsinas te hy abhogād iṣṭe vastuny upacitarasāḥ premarāśībhavanti // KMgD_109

kac cit saumya vyavasitam idaṃ bandhukṛtyaṃ tvayā me pratyādeśān na khalu bhavato dhīratāṃ kalpayāmi
niḥśabdo 'pi pradiśasi jalaṃ yācitaś cātakebhyaḥ pratyuktaṃ hi praṇayiṣu satām īpsitārthakriyaiva // KMgD_110

etat kṛtvā priyam anucitaprārthanāvartmano me sauhārdād vā vidhura iti vā mayy anukrośabuddhyā
iṣṭān deśān vicara jalada prāvṛṣā saṃbhṛtaśrīr mā bhūd evaṃ kṣaṇam api ca te vidyutā viprayogaḥ // KMgD_111

|| iti kālidāsaviracitaṃ meghadūtaṃ samāptam ||