Kālidāsa: Raghuvaṃśa

Header

This file is an html transformation of sa_kAlidAsa-raghuvaMza.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: n.n.

Contribution: n.n.

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from kragh_au.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Kalidasa: Raghuvamsa
Based on the ed. by A. Scharpé: Kalidasa Lexicon, Vol. 1,
Brugge 1964
(Rijksuniversiteit te Gent, Werken uitgegeven door de
Faculteit van de Letteren en Wijsbegeerte, 134)

Input by N.N.

TEXT WITH VARIANTS AND PADA-MARKERS

Revisions:


Text

vāgarthāv iva saṃpṛktau vāgarthapratipattaye
jagataḥ pitarau vande pārvatīparameśvarau // Ragh_1.1

kva sūryaprabhavo vaṃśaḥ kva cālpaviṣayā matiḥ
titīrṣur dustaram mohād uḍupenāsmi sāgaram // Ragh_1.2

mandaḥ kaviyaśaḥ prārthī gamiṣyāmy upahāsyatām
prāṃśulabhye phale lobhād udbāhur iva vāmanaḥ // Ragh_1.3

a: (prepsur C) c: (mohād ct C St V)

atha vā kṛtavāgdvāre vaṃśe 'smin pūrvasūribhiḥ
maṇau vajrasamutkīrṇe sūtrasyevāsti me gatiḥ // Ragh_1.4

so 'ham ājanamaśuddhānām āphalodayakarmaṇām
āsamudrakṣitīśānām ānākarathavartmanām // Ragh_1.5

yathāvidhihutāgnīnāṃ yathākāmārcitārthinām
yathāparādhadaṇḍānāṃ yathākālaprabhodhinām // Ragh_1.6

tyāgāya saṃbhṛtārthānāṃ satyāya mitabhāṣiṇām
yaśase vijigīṣuṇāṃ prajāyai gṛhamendhinām // Ragh_1.7

śaiśave 'bhyastavidyānāṃ yauvane viṣayaiṣiṇām
vārdhhake munivṛttīnāṃ yogenānte tanutyajām // Ragh_1.8

raghūṇām anvayaṃ vakṣye tanuvāgvibhavo 'pi san
tadguṇaiḥ karṇam āgatya cāpalāya pracoditaḥ // Ragh_1.9

d: (^ṇoditaḥ N P)(^tāritaḥ C)

taṃ santaḥ śrotum arhanti sadasadvyaktihetavaḥ
hemnaḥ saṃlakṣyate hy agnau viśuddhiḥ śyāmikāpi vā // Ragh_1.10

vaivasato manur nāma mānanīyo manīṣiṇām
āsīn mahīkṣitām ādyaḥ praṇavaś chandasām iva // Ragh_1.11

c: (^bhṛtām Vp Ak)

tadanvaye śuddhimati prasūtaḥ śuddhimattaraḥ
dilīpa iti rājendur induḥ kṣīranidhāv iva // Ragh_1.12

a: (śuddhamatiḥ C) b: (^tamaḥ Am) c: (^endra V)

vyūḍhorasko vṛṣaskandhaḥ śālaprāṃśur mahābhujaḥ
ātmakarmakṣamaṃ dehaṃ kṣātro dharma ivāśritaḥ // Ragh_1.13

d: (āsthitaḥ C)

sarvātiritasāreṇa sarvatejo'bhibhāvinā
sthitaḥ sarvonnatenorvīṃ krāntvā merur ivātmanā // Ragh_1.14

ākārasadṛśaprajñaḥ prajñayā sadṛśāgamaḥ
āgamaiḥ sadṛśārambha[ḥ] ārambhasadṛśodayaḥ // Ragh_1.15

d: (prārambha^ S V)

bhīmakāntair nṛpaguṇaiḥ sa bhabhūvopajīvinām
adhṛṣyaś cābhi gamyaś ca yādhoratnair ivārṇavaḥ // Ragh_1.16

c: (^ādhi C Vn)

rekhāmātram api kṣuṇṇād ā manor vartmanaḥ param
na vyatīyuḥ prajās tasya niyantur nemivṛttayaḥ // Ragh_1.17

b: (ātmano C V)

prajānām eva bhūty arthaṃ sa tābyho balim agrahīt
sahasraguṇam utsraṣṭum ādatte hi rasaṃ raviḥ // Ragh_1.18

a: (bhṛty^ Ct) d: (ān C)

senā paricchadas tasya dvayam evārthasādhanam
śāstreṣv akuṇṭhitā buddhir maurvī dhanuṣi cātatā // Ragh_1.19

a: (ā^ C S Vn) c: (^eṣu vyāvṛtā V)(^eṣu vyāpṛtā Mv)(e c'; āvyāhatā C)

tasya saṃvṛtamantrasya gūdhākāreṅgitasya ca
phalānumeyāḥ prārambhāḥ saṃskārāḥ prāktanā iva // Ragh_1.20

jugopātmānam atrasto bheje dharmam anāturaḥ
agṛdhnur ādade so 'rtham asaktaḥ sukham anvabhūt // Ragh_1.21

c: (ān C V Kd Kk12 Kn Sd12)

jñāne maunaṃ kṣamā śaktau tyāge ślāghāviparyayaḥ
guṇā guṇānubandhitvāt tasya saprasavā iva // Ragh_1.22

anākṛṣṭasya viṣayair vidyānāṃ pāradṛśvanaḥ
tasya dharmarater āsīd vṛddhatvaṃ jarasā vinā // Ragh_1.23

prajānāṃ vinayādhānād rakṣaṇād bharaṇād api
sa pitā pitaras tāsāṃ kevalaṃ janmahetavaḥ // Ragh_1.24

sthityai daṇḍayato daṇḍyān pariṇetuḥ prasūtaye
apy arthakāmau tasyāstāṃ dharma eva manīṣiṇaḥ // Ragh_1.25

a: (praṇayato daṇḍaṃ C)

dudhoha gāṃ sa yajñāya sasyāya maghavā divam
saṃpadvinimayenobhau dadhatur bhuvanadvayam // Ragh_1.26

c: (samyag^ C)

na kilānuyayus tasya rājāno rakṣitur yaśaḥ
vyāvṛtta yat parasvebhyaḥ śrutau taskaratā sthitā // Ragh_1.27

dveṣyo 'pi saṃmataḥ śiṣṭas tasyārtasya yathauṣadham
tvājyo duṣṭaḥ priyo 'py āsīd aṅgulīvoragakṣatā // Ragh_1.28

d: (daṣṭo 'ṅguṣṭha ivāhinā *V)

taṃ vedhā vidadhe nūnaṃ mahābhūtasamādhinā
tathā hi sarve tasyāsan parārthaikaphalā guṇāḥ // Ragh_1.29

sa velāvapravalayāṃ parikhīkṛtasāgarām
ananyāśāsanām urvīṃ śaśāsaikapurīm iva // Ragh_1.30

tasya dākṣiṇyaruḍhena nāmnā magadhavaṃśajā
patnī sudakṣiṇety āsīd adhvarasyeva dakṣiṇā // Ragh_1.31

a: (^yuktena C)

kalatravantam ātmānam avarodhe mahaty api
tayā mene manasvinyā lakṣmyā ca vasudhādhipaḥ // Ragh_1.32

tasyām ātmānurūpāyām ātmajanmasamutsukaḥ
vilambitaphalaiḥ kālaṃ sa nināya manorathaiḥ // Ragh_1.33

saṃtānārthāya vidhaye svabhujād avatāritā
tena dhūr jagato gurvī saciveṣu nicikṣipe // Ragh_1.34

a: (mahate sutalābhāya C) d: (niveśitā C)

gaṅgāṃ bhagīratheneva pūrveṣāṃ pāvanakṣamām
icchatā saṃtatiṃ nyastā tena mantriṣu kosalā // Ragh_1.34*

a: (^aiva Vn) c: (īpsitā Vn) d: (kausalāḥ Vn)

athābhyarcya vidhātāraṃ prayatau putrakāmyayā
tau daṃpatī vasiṣṭhasya guror jagmatur āśramam // Ragh_1.35

snigdhagambhīranirghoṣam ekaṃ syandanam āsthitau
prāvṛṣeṇyaṃ payovāhaṃ vidyudairāvatāv iva // Ragh_1.36

b: (a^ S Vn) b: (āśritau Ns2)

mā bhūd āśramapīḍeti parimeyapuraḥsarau
anubhāvaviśeṣāt tu senāparivṛtāv iva // Ragh_1.37

d: (^gatāv C Vn)

sevyamānau sukhasparśaiḥ śālaniryāsagandhibhiḥ
puṣpareṇūtkirair vātair ādhūtavanarājibhiḥ // Ragh_1.38

c: (^ūtkarair C Vn)

mano'bhirāmāḥ śṛṇvantau rathanemisvanonmukhaiḥ
ṣaḍjasaṃvādinīḥ kekā dvidhā bhinnāḥ śikhaṇḍibhiḥ // Ragh_1.39

paraparākṣisādṛśyam adūrojjhitavartmasu
mṛgadvandveṣu paśyantau syandanābaddhadṛṣṭiṣu // Ragh_1.40

śreṇībandhād vitanvadbhir astambhāṃ toraṇasrajam
sārasaiḥ kalanirhrādhaiḥ kvacid unnamitānanau // Ragh_1.41

c: (^nihrādaiḥ S)

pavanasyānukūlatvāt prārthanāsiddhiśaṃsinaḥ
rajobhis turagotkīrṇair aspṛṣṭālaveṣṭanau // Ragh_1.42

sarasīṣv aravindānāṃ vīcivikṣobhaśītalam
āmodam upajighrantau svaniḥśvāsānukāriṇam // Ragh_1.43

b: (^vikṣepa^ C) d: (^niśvās'^ C)

grāmeṣv ātmaviṣṛṭeṣu yūpacihneṣu yajvanām
amoghāḥ pratigṛhṇantāv arghyānupadam āśiṣaḥ // Ragh_1.44

haiyaṃgavīnam ādāya ghoṣavṛddhān upasthitān
nāmadheyāni pṛcchantau vanyānāṃ mārgaśākhinām // Ragh_1.45

kāpy abhikhyā tayor āsīd vrajatoḥ śuddhaveṣayoḥ
himanirmuktayor yoge citrācandramsor iva // Ragh_1.46

tat tad bhūmipatiḥ patnyai darśayan priyadarśanaḥ
sāyaṃ saṃyaminas tasya maharṣer mahiṣīsakhaḥ // Ragh_1.47

sa duṣprāpayaśāḥ prāpad āśramaṃ śrāntavāhanaḥ
sāyaṃ saṃyaminas tasya maharṣer mahiṣīsakhaḥ // Ragh_1.48

vanāntarād upāvṛttaiḥ samitkuśaphalaharaiḥ
pūryamāṇam adṛśyāgni-pratyudyātais tapasvibhiḥ // Ragh_1.49

b: (skandhāsaktasamitkuṣaiḥ C Vn Am) c: (agnipratyudgamāt pūtaiḥ C Vn Am) d: (pūryamāṇaṃ tapasvibhiḥ C Vn Am)

ākīrṇam ṛṣipatnīnām uṭajadvārarodhibhiḥ
apatyair iva nīvāra-bhāgadheyocitair mṛgaiḥ // Ragh_1.50

sekānte munikanyābhis tatkṣaṇojjhitavṛkṣakam
viśvāsāya vihaṃgānām ālavālāmbupāyinām // Ragh_1.51

b: (viviktīkṛta^ C)

ātapātayasaṃkśipta-nīvārāsu niṣādibhiḥ
mṛgair vartitaromantham uṭajāṅganabhūmiṣu // Ragh_1.52

a: (^āpāya^ C) d: ( C S)

abhyutthitāgnipiśunair atithīn āśramonmukhān
punānaṃ pavanoddhūtair dhūmair āhutigandhibhiḥ // Ragh_1.53

a: (^uddhut^ C)(^uddhṛt^ Vn)

atha yantāram ādiṣya dhuryān viśramayeti saḥ
tām avāropayat patnīṃ rathād avatatāra ca // Ragh_1.54

b: (ā ct Vn) c: (h ct) d: (ruroha C)

tasmai sabhyāḥ sabhāryāya goptre guptatamendriyāḥ
arhaṇām arhate cakrur munayo nayacakṣuṣe // Ragh_1.55

vidheḥ sāyantanasyānte sa dadarśa tapondhim
anvāsitam arundhatyā svāhayeva havirbhujam // Ragh_1.56

c: (īnam C)

tayor jagṛhatuḥ pādān rājā rājñī ca māgadhī
tau gurur gurupatnī ca prītyā pratinanandatuḥ // Ragh_1.57

a: (au C)

tam ātithyakriyāśānta-rathakṣobhapariśramam
papraccha kuśalaṃ rājye rājyāśramamuniṃ muniḥ // Ragh_1.58

ath'; ātharvanidhes tasya vijitāripuraḥ puraḥ
arthyām arthapatir vācam ādade vadatāṃ varaḥ // Ragh_1.59

a: (^vidas C) b: (^puraḥsaraḥ C)

upapannaṃ nanu śivaṃ saptasv aṅgeṣu yasya me
daivīnāṃ mānuṣīṇāṃ ca pratihartā tvam āpadām // Ragh_1.60

d: (^hantā C)(^kartā Vk)

tava mantrakṛto mantrair dūrāt prāsamitāribhiḥ
pratyādiśyanta iva me dṛṣtalakṣabhidaḥ śarāḥ // Ragh_1.61

b: (saṃyamit'^ C)(saṃśamit'^ V) d: (^lakṣa^ ct)

havir āvarjitaṃ hotas tvayā vidhivad agniṣu
vṛṣṭir bhavati sasyānām avagrahaviśoṣiṇām // Ragh_1.62

c: (yai Ct Vn)

puruṣāyuṣajīvinyo nirātaṅkā nirītayaḥ
yan madīyāḥ prajās tasya hetus tvadbrahmavarcasam // Ragh_1.63

c: (tatra C S V)

tvayaivaṃ cintyamānasya guruṇā brahmayoninā
sānubandhāḥ kathaṃ na syuḥ saṃpado me nirāpadaḥ // Ragh_1.64

kiṃ tu vadhvāṃ tavaitasyām adṛṣṭasadṛśaprajam
na mām avati sadvīpā ratnasūr api medinī // Ragh_1.65

nūnaṃ mattaḥ paraṃ vaṃśyāḥ piṇḍavicchedadarśinaḥ
na prakāmabhujaḥ śrāddhe svadhāsaṃgrahatatparāḥ // Ragh_1.66

matparaṃ durlabham matvā nūnam āvarjitaṃ mayā
payaḥ pūrvaiḥ svaniḥśvāsaiḥ kavoṣṇam upabhujyate // Ragh_1.67

c: (e C V) c: (sva^niḥśvāsa^ S)(sva^niḥśvāsa^ Ct)(sa^niḥśvāsaṃ V) d: (^bhuñjate C V)

so 'ham ijyāviśuddhātmā prajālopanimīlitaḥ
prakāśaś cāprakāśas ca lokāloka ivācalaḥ // Ragh_1.68

c: (cāndhakāraś C V)

lokāntarasukhaṃ puṇyaṃ tapodānasamudbhavam
saṃtatiḥ śuddhavaṃśyā hi paratreha ca śarmaṇe // Ragh_1.69

tayā hīnaṃ vidhātar māṃ kathaṃ paśyan na dūyase
siktaṃ svayam iva snehād vandhyam āśramavṛkṣakam // Ragh_1.70

a: (vinetar C)(vitānaṃ *V) d: (^pāpadam C)

asahyapīḍaṃ bhagavann ṛṇam antyam avehi me
aruṃtudam ivālānam anirvāṇasya dantinaḥ // Ragh_1.71

d: (navabaddhasya C)

tasmān mucye yathā tāta saṃvidhātuṃ tathārhasi
ikṣvākūṇāṃ durāpe 'rthe tvadadhīnā hi siddhayaḥ // Ragh_1.72

iti vijñāpito rājñā dhyānastimitalocanaḥ
kṣaṇamātram ṛṣis tasthau suptamīna iva hradaḥ // Ragh_1.73

so 'paśyat praṇidhānena saṃtateḥ stambhakāraṇam
bhāvitātmā bhuvo bhartur athainaṃ pratyabodhayat // Ragh_1.74

purā śakram upasthāya tavorvīṃ prati yāsyataḥ
āsīt kalpatarucchāyām āśritā surabhiḥ pathi // Ragh_1.75

dharmalopabhayād rājñīm ṛtusnātām imāṃ smaran
pradakṣiṇakriyārhāyāṃ tasyāṃ tvaṃ sādhu nācaraḥ // Ragh_1.76

a: (imāṃ devīm ṛtusnātāṃ C) b: (^tāṃ tu saṃsmaran S)(^tāṃ śrutvā sāpi C) b: (imāṃ saṃcintya V satvaraḥ) c: (^ātītas C) d: (tasyāḥ kopam ajījanaḥ C)

avajānāsi māṃ yasmād atas te na bhaviṣyati
matprasūtim anārādhya prajeti tvāṃ śaśāpa sā // Ragh_1.77

sa śāpo na tvayā rājan na ca sārathinā śrutaḥ
nadaty ākāśaṅgāyāḥ srotasy uddāmadiggaje // Ragh_1.78

īpsitaṃ tadavajñānād viddhi sārgalam ātmanaḥ
pratibadhnāti hi śreyaḥ pūjyapūjāvyatikramaḥ // Ragh_1.79

a: (avehi C) b: (yatnāpekṣaṃ manoratham C)

haviṣe dīrghasattrasya sā cedānīṃ pracetasaḥ
bhujaṃgapihitadvāraṃ pātālam adhitiṣṭhati // Ragh_1.80

sutāṃ tadīyāṃ surabheḥ kṛtvā pratinidhiṃ śuciḥ
ārādhaya saptnīkaḥ prītā kāmadughā hi sā // Ragh_1.81

a: (sa gāṃ madīyāṃ *V) b: (sa tvam ekāntarāṃ tasyā madīyāṃ vatsa mātaram C) d: (sā vāṃ kāmaṃ vidhāsyati C)

iti vādina evāsya hotur āhutisādhanam
anindyā nandinī nāma dhenur āvavṛte vanāt // Ragh_1.82

lalāṭodayam ābhugnaṃ pallavasnigdhapāṭalā
bibhratī śvetaromāṅkaṃ saṃdhyeva śaśinaṃ navam // Ragh_1.83

bhuvaṃ koṣṇena kuṇśodhnī medhyenāvabhṛthād api
pasraveṇābhivarṣantī vatsālokapravartinā // Ragh_1.84

c: (prasnaven^ ct Ns1)

rajaḥkaṇaiḥ khuroddhūtaiḥ spṛśadbhir gātram antikāt
tīrthābhiṣekajāṃ śuddhim ādadhānā mahīkṣitaḥ // Ragh_1.85

c: (^saṃśuddhim Vn) d: (^pateḥ C)(^bhṛtaḥ V)

tāṃ puṇyadarśanāṃ dṛṣtvā nimittajñas taponidhiḥ
yājyam āśaṃsitāvandhya prārthanaṃ punar abravīt // Ragh_1.86

b: (^dhanaḥ C) c: (yācyam C) c: (aṃ C S) d: (pārthivaṃ C S)

adūravartinīṃ siddhiṃ rājan vigaṇayātmanaḥ
upasthiteyaṃ kalyāṇī nāmni kīrtita eva yat // Ragh_1.87

vanyavṛttir imāṃ śaśvad (?) ātmānugamanena gām
vidyām abhyasaneneva prasādayitum arhasi // Ragh_1.88

a: (im J) b: (samyagārādhanena C)

prasthitāyāṃ pratiṣṭhethāḥ sthitāyāṃ sthitim ācareḥ
niṣaṇṇāyāṃ niṣīdāsyāṃ pītāmbhasi piber apaḥ // Ragh_1.89

b: (sthānam Ct V)

vadhūr bhaktimatī cainām arcitām ā tapovanāt
prayatā prātar anvetu piteva dhuri putriṇām // Ragh_1.91

c: (^yātāṃ C)

ity ā prasādād asyās tvaṃ paricaryāparo bhava
avighnam astu te stheyāḥ sāyaṃ pratudvrajed api // Ragh_1.90

c: (bhūyāḥ Vn)

tatheti pratijagrāha prītimān saparigrahaḥ
ādeśaṃ deśakālajñaḥ śiṣyaḥ śāsitur ānataḥ // Ragh_1.92

atha pradoṣe doṣajñaḥ saṃveśāya viśaṃpatim
sūnuḥ sūnṛtavāk sraṣṭur visasarjodita sriyam // Ragh_1.93

d: (orjita^ C N P)

satyām api tapaḥsiddhau niyamāpekṣayā muniḥ
kalpavit kalpayām āsa vanyām evāsya saṃvidhām // Ragh_1.94

nirdiṣṭāṃ kulapatinā sa parṇaśālām adhyāsya prayataparigrahadvitīyaḥ
tacchiṣyādhyayananiveditāvasānāṃ saṃviṣṭaḥ kuśaśayane niśāṃ nināya // Ragh_1.95

atha prajānmām adhipaḥ prabhāte jāyāpratigrāhitagandhamālyām
vanāya pītapratibaddhavatsāṃ yaśodhano dhenum ṛṣer mumoca // Ragh_2.1

tasyāḥ khuranyāsapavitrapāṃsum apāṃsulānāṃ dhuri kīrtanīyā
mārgaṃ manuṣyeśvaradharmapatnī śruter ivārthaṃ smṛtir anvagacchat // Ragh_2.2

nivartya rājā dayitāṃ dayālus tāṃ saurabheyīṃ surabhir yaśobhiḥ
payodharībhūtacatuḥsamudrāṃ jugopa gorūpadharām ivorvīm // Ragh_2.3

vratāya tenānucareṇa dhenor nyaṣedhi śeṣo 'py anuyāyivargaḥ
na cānyatas tasya śarīrarakṣā svavīryaguptā hi manoḥ prasūtiḥ // Ragh_2.4

āsvādavadbhiḥ kavalais tṛṇānaṃ kaṇḍūyanair daṃśanivārṇaiś ca
avyāhataiḥ svairagataiḥ sa tasyāḥ samrāṭ samārādhantatparo 'bhūt // Ragh_2.5

c: (a^ C S) c: (eḥ C)

sthitaḥ sthitām uccalitaḥ prayātāṃ niṣeduṣīm āsanabandha dhīraḥ
jalābhilāṣī jalam ādadhānāṃ chāveya tāṃ bhūpati anvagacchat // Ragh_2.6

b: (^vān sa Ct) c: (ādadānāṃ ct Sk)

sa nyastacihnām api rājalakṣmīṃ tejoviśeṣānumitāṃ dadhānaḥ
āsīd anāviṣkṛtadānarājir antarmadāvastha iva dvipendraḥ // Ragh_2.7

a: (saṃ^ Vn) a: (rājya^ Vn)

latāpratānodgrathitaiḥ sa kiśair adhijaydhanvā vicacāra dāvam
rakṣāpadeśān munihomadhenor vanyān vineṣyann iva duṣṭasattvān // Ragh_2.8

c: (^d guru^ C)

viṣṛṣṭapārśvānucarasya tasya pārśvadrumāḥ pāśabhṛtā samasya
udīrayām āsur ivonmadānām ālokaśabdaṃ vayasāṃ virāvaiḥ // Ragh_2.9

marutprayuktāś ca marutsakhābhaṃ tam arcyam ārād abhivartamānam
avākiran bālalatāḥ prasūnair ālokaśabdaṃ vayasāṃ virāvaiḥ // Ragh_2.10

dhanurbhṛto 'py asya dayārdrabhāvam ākhyātam antaḥkaraṇair viśaṅkaiḥ
vilokayantyo vapur āpur akṣṇāṃ prakāmavistāraphalaṃ hariṇyaḥ // Ragh_2.11

sa kīcakair mārutapūrṇarandhraiḥ kūjadbhir āpāditavaṃśkṛtyam
śuśrāva kuñjeṣu yaśaḥ svam uccair udgīyamānaṃ vanadevatābhiḥ // Ragh_2.12

ṛktas tuśārair girinirjharāṇām anokahākamptapuṣpagandhī
tam ātapaklāntam anātapatram ācārapūtaṃ pavanaḥ siṣeve // Ragh_2.13

b: (iḥ C S Vn)

śaśāma vṛṣṭyāpi vinā davāgnir āsīd viśeṣā phalapuṣpavṛddhiḥ
ūnaṃ na sattveṣv adhiko babādhe tasmin vanaṃ gopatri gāhamāne // Ragh_2.14

b: (āt C V)

saṃcārapūtāni digantarāṇi kṛtvā dinānte nilayāya gantum
pracakrame pallavarāgatāmrā tasmin vanaṃ gopatri gāhamāne // Ragh_2.15

tāṃ devatāpitratithikriyārthām anvag yayau madhyamalokapālaḥ
babhau ca sā tena satāṃ matena śraddheva sākṣād vidhinopapannā // Ragh_2.16

c: (matena satāṃ tena Ns2)

sa palvalottīrṇavarāhayūthāny āvāsavṛkṣonmukhabarhiṇāni
yayau mṛgādhyāsitaśādvalāni śyāmāyamānāni vanāni paśyan // Ragh_2.17

āpīnabhārodvahanaprayatnād gṛṣṭir gurutvād vapuṣo narendraḥ
ubhāv alaṃcakratur añcitābhyāṃ tapovanāvṛttipathaṃ gatābhyām // Ragh_2.18

vasiṣṭhadhenor anuyāninaṃ tam āvartamānaṃ vanitā vanāntāt
papau nimeṣālasapakṣmapaṅktir upoṣitābhyām iva locanābhyām // Ragh_2.19

puraskṛtā vartmani pārthivena pratyudgatā pārthivadharmpatnyā
tadantare sā virarāja dhenur dinakṣapāmadhyagateva saṃdhyā // Ragh_2.20

pradakṣiṇīkṛtya payasvinīṃ tāṃ sudakṣiṇā sākṣatapātrahastā
praṇamya cānarca viśālam asyāḥ śṛṅgāntaraṃ dvāram ivārthasiddheḥ // Ragh_2.21

vatsotsukāpi stimitā saparyāṃ pratyagrahīt seti nanandatus tau
bhaktyopapanneṣu hi tavidhānāṃ prasādacihnāni puraḥphalāni // Ragh_2.22

guroḥ sadārasya nipīḍya pādau samāpya sāṃdhyaṃ ca vidhiṃ dilīpaḥ
dohāvasāne punar eva dogdhrīṃ bheje bhujocchinnaripur niṣaṇṇām // Ragh_2.23

tām antikanyastabalipradīpām anvāsya goptā gṛhiṇīsahāyaḥ
krameṇa suptām anu saṃviveśa suptotthitāṃ prātar an'(?)ūdatiṣṭhat // Ragh_2.24

c: (anu^ C S)

itthaṃ vrataṃ dhārayataḥ prajārthaṃ samaṃ mahiṣyā mahanīyakīrteḥ
sapta vyatīyus triguṇāni tasya dināni dīnoddharaṇocitasya // Ragh_2.25

a: (pālayataḥ C S Vn)

anyedyur ātmānucarasya bhāvaṃ jijñāsamānā munihomadhenuḥ
gaṅgāprapātāntavirūḍhaśaṣpaṃ gaurīguror gahvaram āviveṣa // Ragh_2.26

c: (^ni^ N P)

ity adriṣobhāprahitekṣaṇena ity adriṣobhāprahitekṣaṇena
alakṣitābhyutpatano nṛpeṇa prasahya siṃhaḥ kila tāṃ cakarṣa // Ragh_2.27

tadīyam ākranditam ārtasādhor guhānibaddhapratiśabdadīrgham
raśmiṣv ivādāya nagendrasaktāṃ nivartayām āsa nṛpasya dṛṣṭim // Ragh_2.28

c: (^dattāṃ Vn)

sa pāṭalāyāṃ gavi tasthivāṃsaṃ dhanurdharaḥ kesariṇaṃ dadarśa
adhityakāyām iva dhātumayyāṃ lodhradrumaṃ sānumataḥ praphullam // Ragh_2.29

d: (r S Vn) d: -(tam Mv)

tato mṛgendrasya mṛgendragāmī vadhāya vadhyasya śaraṃ śaraṇyaḥ
jātābhiṣaṅgo nṛpatir niṣaṅgād uddhartum aicchat prasabhoddhṛtāriḥ // Ragh_2.30

vāmetaras tasya karaḥ prahartur nakhaprabhābhūṣitakaṅkapattre
saktāṅguliḥ sāyakapuṅkha eva citrārpitārambha invāvatasthe // Ragh_2.31

bāhupratiṣṭambhavivṛddhamanyur abhyarṇam āgaskṛtam aspṛśadbhiḥ
rājā svatejobhir adahyatāntar bhogīva mantrauṣadhiruddhavīryaḥ // Ragh_2.32

tam āryagṛhyaṃ nigṛhītadhenur manuṣyavācā manuvaṃśaketum
vismāyayan vismitam ātmavṛttau siṃhorusattvaṃ nijagāda siṃhaḥ // Ragh_2.33

c: (p C S Mv V) d: (bhūpālasiṃhaṃ C S V)

alaṃ mahīpāla tava śrameṇa prayuktam apy astram ito vṛthā syāt
na pādaponmūlanaśakti raṃhaḥ śiloccaye mūrchati mārutasya // Ragh_2.34

kailāsagauraṃ vṛam ārurukṣoḥ pādārpaṇānugrahapūtapṛṣṭam
avehi māṃ kiṃkaram aṣṭamūrteḥ kumbhodaraṃ nāma nikumbhamitram // Ragh_2.35

d: (^tulyam C S V Cm)

amuṃ puraḥ paśyasi devadāruṃ putrīkṛto 'sau vṛṣabhadhvajena
yo hemakumbhastananiḥsṛtānāṃ skandasya mātuḥ payasāṃ rasajñaḥ // Ragh_2.36

b: ('yaṃ Vn)

kaṇḍūyamānena kaṭaṃ kadācid vanyadvipenonmathitā tvag asya
athainam adres tanayā śuśoca senānyam ālīḍham ivāsurāstraiḥ // Ragh_2.37

tadā prabhṛty eva vanadvipānāṃ trāsārtham asminn aham adikukṣau
vyāpāritaḥ śūlabhṛtā vidhāya siṃhatvam aṅkāgatasattvavṛtti // Ragh_2.38

d: (iḥ C Vn)

tasyālam eṣā kṣudhitasya tṛptyai pradiṣṭakālā parameśvareṇa
upasthitā śoṇitapāraṇā me suradviṣaś cāndramasī sudheva // Ragh_2.39

sa tvaṃ nivartasva vihāya lajjāṃ guror bhavān darśitaśiṣyabhaktiḥ
śastreṇa rakṣyaṃ yad aśakyarakṣaṃ na tad yaśaḥ śastrabhṛtāṃ kṣiṇoti // Ragh_2.40

b: (au C) c: (^rakṣyaṃ C Vn) d: (kṣaṇoti Vn)

iti pragalbhaṃ purusādhirājo mṛgādhirājasya vaco niśamya
pratyāhatāstro giriśaprabhāvād ātmany avajñāṃ śithilīcakāra // Ragh_2.41

pratyabravīc cainam iṣuprayoge tatpūrvasaṅge vitathaprayatnaḥ
jaḍīkṛtas tryambakavikṣaṇena vajraṃ mumukṣann iva vajrapāṇiḥ // Ragh_2.42

b: (^bhaṅge J M Ns) c: (^vikṣitena C N P S)

pratyāha vainaṃ śaramokṣavandhyo mā pattraparvāt svarabhedam āptaḥ
prahīṇapūrvadhvaninādhirūḍhas tulām asārena śaradghanena // Ragh_2.42*

2.42*: (Vn pāṭhāntaram)

saṃruddhaceṣṭasya hetuḥ hāsyaṃ vacas tad yad ahaṃ vivakṣuḥ
antargataṃ prāṇabhṛtāṃ hi veda sarvaṃ bhavān bhāvam ato 'bhidhāsye // Ragh_2.43

a: (a[ḥ sa C][s tu Vn)

mānyaḥ sa me sthāvarajaṅgamānāṃ sargasthitipratyavahārahetuḥ
guror apīdaṃ dhanam āhitāgner naśyat purastād anupekṣaṇīyam // Ragh_2.44

b: (^pratyupahāra^ Vn)

sa tvaṃ madīyena śarīravṛttiṃ dehena nirvartayituṃ prasīda
dināvasānotsukabālavatsā visṛjyatāṃ dhenur iyaṃ maharṣeḥ // Ragh_2.45

b: (yatasva Sk) d: (^mucyatāṃ C V Sk)

athāndhakāraṃ girigahvarāṇāṃ daṃṣṭrāmayūkhaiḥ śakalāni kurvan
bhūyaḥ sa bhūteśvarapārśvavartī kiṃcid vihasyārthapatiṃ babhāṣe // Ragh_2.46

a: (^kandarāṇāṃ Vc)

ekātapatraṃ jagataḥ prabhutvaṃ navaṃ yayaḥ kāntam idaṃ vapuś ca
alpasya hetor bahu hātum icchan vicāramūdhaḥ pratibhāsi me tvam // Ragh_2.47

bhūtānukampā tava ced iyaṃ gaur ekā bhavet svastimatī tvadante
jīvan punaḥ śaśvad upaplavebhyaḥ prajāḥ prajānātha piteva pāsi // Ragh_2.48

athaikadhenor aparādhacaṇḍād guroḥ kṛṣānupratimād bibheṣi
śakyo 'sya manyur bhavatā vinetuṃ gāḥ koṭiśaḥ sparśayatā ghaṭodhnīḥ // Ragh_2.49

a: (^daṇḍād C V)

tad rakṣa kalyāṇaparaṃparāṇāṃ bhoktāram ūrjasvalam ātmadeham
mahītalasparśanamātrabhinnam ṛddhaṃ hi rājyaṃ padam aindram āhuḥ // Ragh_2.50

c: (^bhinnamātram Vt)

etāvad uktvā virate mṛgendre pratisvanenāsya guhāgatena
śiloccayo 'pi kṣitipālam uccaiḥ prītyā tam evārtham abhāṣateva // Ragh_2.51

b: (ātma^ C)

niśamya devānucarasya vācaṃ manuṣyadevaḥ punar apy uvāca
dhenvā tadadhyāsitakātarākṣyā nirīkṣyamāṇaḥ sutarāṃ dayāluḥ // Ragh_2.52

c: (^adhyāsana^ Vn)

kṣatāt kila trāyata ity udagraḥ kṣatrasya śabdo bhuvaneṣu rūḍhaḥ
rājyena kiṃ tadviparītavṛtteḥ prāṇair upakrośamalīmasair vā // Ragh_2.53

kathaṃ nu śakyo 'nunayo maharṣer viśrāṇanāc cānyapayasvinīnām
imām anūnāṃ surabher avehi rudraujasā tu pahṛtaṃ tvayāsyām // Ragh_2.54

b: (^ād anya^ C S V)

seyaṃ svadehārpaṇaniṣkrayeṇa nyāyyā mayā mocayituṃ bhavattaḥ
na pāraṇā syād vihatā tavaivaṃ bhaved aluptaś ca muneḥ kriyārthaḥ // Ragh_2.55

c: (^phalā C)

bhavān apīdaṃ paravān avaiti mahān hi yatnas tava devadārau
sthātuṃ niyoktur na hi śakyam agre vināśya rakṣyaṃ svayam akṣatena // Ragh_2.56

b: (prayatnas C) c: (yad aśakyam S Vn)

kim apy ahiṃsyas tava cen mato 'haṃ yaśaḥśarīre bhava me dayāluḥ
ekāntavidhaṃsiṣu madvidhānāṃ piṇḍeṣv anāsthā khalu bhautikeṣu // Ragh_2.57

saṃbandham ābhāṣaṇapūrvam āhur vṛttaḥ sa nau saṃgatayor vanānte
tad bhūtanāthānuga nārhasi tvaṃ saṃbandhino me praṇayaṃ vihantum // Ragh_2.58

b: (jātaḥ C)

tatheti gām uktavate dilīpaḥ sadyaḥ pratiṣṭambhavimuktabāhuḥ
sa nyasta śastro haraye svadeham upānayat piṇḍam ivāmiṣasya // Ragh_2.59

c: (saṃnyasta^ Ns2 S Vn)

tasmin kṣaṇe pālayituḥ prajānām utpaśyataḥ siṃhanipātam ugram
avāṅmukhasy'opari puṣpavṛṣṭiḥ papāta vidyādharahastamuktā // Ragh_2.60

c: (adho^ Vt)

uttiṣṭha vatsety amṛtāyamānaṃ vaco niśamyotthitam utthitaḥ san
dadarśa rājā jananīm iva svāṃ gām agrataḥ prasraviṇīṃ na siṃham // Ragh_2.61

taṃ vismitaṃ dhenur uvāca sādho māyāṃ mayodhbhāvya parīkṣito 'si
ṛṣiprabhāvān mayi nāntako 'pi prabhuḥ prahartuṃ kim utānyahiṃsrāḥ // Ragh_2.62

d: (aḥ C)

bhaktyā gurau mayy anukampāya ca prītāsmi te putra varaṃ vṛṇīṣva
na kevalānāṃ payasāṃ prasūtim avehi māṃ kāmadughāṃ prasannām // Ragh_2.63

b: (vatsa C Vn)

tataḥ samānīya samānitārthī hastau svahastārjitavīraśabdaḥ
vaṃśasya kartāram anantakīrtiṃ sudakṣiṇāyāṃ tanayaṃ yayāce // Ragh_2.64

a: (samānit'^ Ct Vn) c: (iḥ Vn)

saṃtānakāmāya tatheti kāmaṃ rājñe pratiśrutya payasvinī sā
dugdhvā payaḥ pattrapuṭe madīyaṃ putr'; opabhuṅkṣv' eti tam ādideśa // Ragh_2.65

d: (^yuṅkṣv' Mv)

vatsasya homārthavidheś ca śeṣam ṛṣer anujñām adhigamya mātaḥ
ūdhasyam icchāmi tavopabhoktumyaṃ ṣaṣṭhāmśam urvyā iva rakṣitāyāḥ // Ragh_2.66

b: (guror C S Vn) c: (au C J M)

itthaṃ kṣitīśena vasiṣṭhadhenur vijñāpitā prītatarā babhūva
tadanvitā haimavatāc ca kukṣeḥ pratyāyayāv āśramam aśrameṇa // Ragh_2.67

d: (''; aiva Vn)

tasyāḥ prasannendumukhaḥ prasādaṃ gurur nṛpāṇāṃ gurave nivedya
praharṣacihnānumitaṃ priyāyai śaśaṃsa vācā punaruktayeva // Ragh_2.68

c: (mukhaprasād^ C)

sa nandinīstanyam aninditātmā sadvatsalo vatsahutāvaśeṣam
papau vasiṣṭhena kṛtābhyanujñaḥ śubhraṃ yaśo mūrtam ivātitṛṣṇaḥ // Ragh_2.69

b: (^nipītaśeṣam C *V) d: (śuddhaṃ C *Vn) d: (bhūya *Vn) d: (ātritṛptaḥ C)(ādhitṛṣṇaḥ *Vn)

prātar yathoktavratapāraṇānte prāsthānikaṃ svastyayanaṃ prayuja
tau daṃpatī svāṃ prati rājadhānīṃ prasthāpayām āsa vaśī vasiṣṭhaḥ // Ragh_2.70

d: (saṃpreṣayām V)

pradakṣiṇīkṛtya hutaṃ hutāśam anantaraṃ bhartur arundhatīṃ ca
dhenuṃ savatsāṃ ca nṛpaḥ pratasthe sanmaṅgalodagrataraprabhāvaḥ // Ragh_2.71

b: (tataś ca hotāram Ct) d: (^ānubhāvaḥ Vt)

śrotābhirāmadhvaninā rathena sa dharmapatnīsahitaḥ sahiṣṇuḥ
yayāv anudghātasukhena mārgaṃ sveneva pūrṇena manorathena // Ragh_2.72

c: (^rayeṇa C) d: (aiva Vn)

tam āhitautsukyam adarśanena prajāḥ prajārthavratakarśitāṅgam
netraiḥ papus tṛptim anāpnuvadbhir navodayaṃ nātham ivauṣadhīnām // Ragh_2.73

b: (^karṣit'^ C)

puraṃdaraśrīḥ puram utpatākaṃ praviśya paurair abhinandyamānaḥ
bhuje bhuaṃgendrasamānasāre bhūyaḥ sa bhūmer dhuram āsasañja // Ragh_2.74

atha nayanasamutthaṃ jyotir atrer iva dyauḥ surasarid iva tejo vahniniṣṭhyūtam aiśam
narapatikulabhūtyai garbham ādhatta rājñī gurubhir abhiniviṣṭaṃ lokapālānubhāvaiḥ // Ragh_2.75

athepsitaṃ bhartur upasthitodayaṃ sakhījanodvīkṣaṇakaumudīmukham
nidānam ikṣvākukulasya saṃtateḥ sudakṣiṇā daurhṛdalakṣaṇaṃ dadhau // Ragh_3.1

b: (^maham Mv) d: (dohada^ C S Vn)

śarīrasādād asamagrabhūṣaṇā mukhena sālakṣyata lodhrapāṇḍunā
tanuprakāśena viceyatārakā prabhātakalpā śaśineva śarvarī // Ragh_3.2

b: (ro^ S V) d: (vi^ Vn)

tato viśāṃpatyur ananyasaṃtater manorathaṃ kiṃcid ivodayonmukham
ananyasauhārdarasasya dohadaṃ priyā prapede prakṛtipriyaṃvadā // Ragh_3.2a

mukhena sā ketakapattrapāṇḍunā kṛśāṅgayaṣṭiḥ parimeyabhūṣaṇā
sthitālpatārāṃ karuṇendumaṇḍalāṃ vibhātakalpāṃ rajanīṃ vyaḍambayat // Ragh_3.2b

tadānanaṃ mṛtsurabhi kṣitīśvaro rahasy upāghrāya na tṛptim āyayau
karīva siktaṃ pṛṣataiḥ payomucāṃ śucivyapāye vanarājipalvalam // Ragh_3.3

b: (^haḥ samā^ V)

divaṃ marutvān iva bhokṣyate bhuvaṃ digantaviśrāntaratho hi tat sutaḥ
ato 'bhilāṣe prathamaṃ tathāvidhe mano babandhānyarasān vilaṅghya sā // Ragh_3.4

a: (mahīṃ Ct Vn) b: (mat^ C)

na me hriyā śaṃsati kiṃcid īpsitaṃ spṛhāvatī vastuṣu keṣu māgadhī
na hīṣṭam asya tridive 'pi bhūpater priyāsakhīr uttarakosaleśvaraḥ // Ragh_3.5

c: (ās C S V)

upetya sā dohadaduḥkhaśīlatāṃ yad eva vavre tad apaśyad āhṛtam
na hīṣṭam asya tridive 'pi bhūpater abhūd anāsādyam adhijyadhanvanaḥ // Ragh_3.6

c: (ās C S V)

krameṇa nistīrya ca dohadavyathāṃ pracīyamānāvayavā rarāja sā
purāṇapattrāpagamād anantaraṃ lateva saṃnaddhamanojñapallavā // Ragh_3.7

dineṣu gacchatsu nitāntapīvaraṃ tadīyam ānīlamukhaṃ stanadvayam
tiraścakāra bhramarābhilīnayoḥ sujātayoḥ paṅkajakośayoḥ śriyam) // Ragh_3.8

a: (madhūkapāṇḍuraṃ VnSā) b: (^śyāma^ VnSā) c: (^āvalīḍhayoḥ C) c: (samudgayor vāraṇadantakośayor Vn Sā) d: (babhāra kāntiṃ gavalāpidhānayoḥ Vn Sā)

nidhānagarbhām iva sāgarāmbarāṃ śamīm ivābhyantaralīnapāvakām
nadīm ivāntaḥsalilāṃ sarasvatīṃ nṛpaḥ sasattvāṃ mahiṣīm amanyata // Ragh_3.9

priyānurāgasya manaḥsamunnater bhujārjitānāṃ ca digantasaṃpadām
yathākramaṃ puṃsavanādikāḥ kriyā dhṛteś ca dhīraḥ sadṛśīr vyadhatta saḥ // Ragh_3.10

d: (śruteś C)

surendramātrāśritagarbhagauravāt prayatnamuktāsanayā gṛhāgataḥ
tayopacārāñjalikhinnahastayā nananda pāriplavanetrayā nṛpaḥ // Ragh_3.11

kumārabhṛtyākuśalair anuṣṭhite bhiṣagbhir āptair atha garbhabharmaṇi
patiḥ pratītaḥ prasavonmukhīm priyāṃ dadarśa kāle divam abhrītam iva // Ragh_3.12

a: (adhi^ C *V) b: (^veśmani C *V)(^karmaṇi Mv)

grahais tataḥ pañcabhir uccasaṃśrayair asūryagaiḥ sūcitabhāgyasaṃpadam
asūta putraṃ samaye śacīsamā trisādhanā śaktir ivārtham akṣayam // Ragh_3.13

diśaḥ prasedur maruto vavuḥ sukhāḥ pradakṣiṇārcir havir agnir ādade
babhūva sarvaṃ śubhaśaṃsi tatkṣaṇaṃ bhavo hi lokābhyudayāya tādṛśām // Ragh_3.14

b: (hutam Ct S)

ariṣṭaśayyāṃ parito visāriṇā sujanmanas tasya nijena tejasā
niśīthadīpāḥ sahasā hatatviṣo babhūvur ālekhyasamarpitā iva // Ragh_3.15

janāya śuddhāntacarāya śaṃsate kumārajanmāmṛtasaṃmitākṣaram
adeyam āsīt trayam eva bhūpateḥ śaśiprabhaṃ chattram ubhe ca cāmare // Ragh_3.16

c: (dvayam C)

samīkṣya putrasya cirān mukhaṃ pitā nidhānakumbhasya yuveva durgataḥ
mudā śarīre prababhūva nātmanaḥ payodhir indūdayamūrchito yathā // Ragh_3.16*

a: (pitā Sd) b: (mukhaṃ Sd) b: (yathaiva Sd)

nivātapadmastimitena cakṣuṣā nṛpasya kāntaṃ pibataḥ sutānanam
mahodadheḥ pūra ivendudarśanād guruḥ praharṣaḥ prababhūva nātmani // Ragh_3.17

d: (c' C V)

sa jātakarmaṇy akhile tapasvinā tapovanād etya purodhasā kṛte
dilīpasūnur maṇir ākarodbhavaḥ prayuktasaṃskāra ivādhikaṃ babhau // Ragh_3.18

sukhaśravā maṅgalatūryanisvanāḥ pramodanṛtyaiḥ saha vārayoṣitām
na kevalaṃ sadmani māgadhīpateḥ pathi vyajṛmbhanta divaukasām api // Ragh_3.19

na saṃyatas tasya babhūva rakṣitur visarjayed yaṃ sutajanmaharṣitaḥ
ṛṇābhidhānāt svayam eva kevalaṃ tadā pitḥṇāṃ mumuce sa bandhanāt // Ragh_3.20

b: (^mocayed C Vt)

śutasya yāyād ayam antam arbhakas tathā pareṣāṃ yudhi ceti pārthivaḥ
avekṣya dhātor gamanārtham arthavic cakāra nāmnā raghum ātmasaṃbhavam // Ragh_3.21

pituḥ prayatnāt sa samagrasaṃpadaḥ śubhaiḥ śarīrāvayavair dine dine
pupoṣa vṛddhiṃ haridaśvadīdhiter anupraveśād iva bālacandramāḥ // Ragh_3.22

umāvṛṣāṅkau śarajanmanā yathā yathā jayantena śacīpuraṃdarau
tathā nṛpaḥ sā cu sutena māgadhī nanandatus tatsadṛśena tatsamau // Ragh_3.23

rathāṅganāmnor iva bhāvabandhanaṃ babhūva yat prema parasparāśrayam
vibhaktam apy ekasutena tat tayoḥ parasparasyopari paryacīyata // Ragh_3.24

c: (e na V) d: (paryahīyata V)(na vyahīyata C)

uvāca dhātryā prathamoditaṃ vaco yayau tadīyām avalambya cāṅgulim
abhūc ca namraḥ praṇipātaśikṣayā pitur mudaṃ tena tatāna so 'rbhakaḥ // Ragh_3.25

a: (yad āha Sd12) d: (śiśus tatāna saḥ Vn)

tam aṅkam āropya śarīrayogajaiḥ sukhair niṣiñcantam ivāmṛtaṃ tvaci
upāntasaṃmīlitalocano nṛpaś cirāt sutasparśarasjñatāṃ yayau // Ragh_3.26

tam aṅkam āropya śarīrayogajaiḥ sthiter abhettā sthitimantam anvayam
svamūrtibhedena guṇāgryavartinā patiḥ prajānām iva sargam ātmanaḥ // Ragh_3.27

sa vṛttacaulaś calakākapakṣakair amātyaputraiḥ savayobhir anvitaḥ
liper yathāvadgrahaṇena vāṅmayaṃ nadīmukheneva samudram āviśat // Ragh_3.28

a: (^cū[l ct][ C Vn]aś)

athopanītaṃ vidhivad vipaścito vininyur enaṃ guravo gurupriyam
avandhyayatnāś ca babhūvur arbhake tatāra vidyāḥ pavanātipātibhir // Ragh_3.29

c: (atra te ct)

dhiyaḥ samagraiḥ sa guṇair udāradhīḥ kramāc catasraś caturarṇavopamāḥ
tatāra vidyāḥ pavanātipātibhir diśo haridbhir haritām iveśvaraḥ // Ragh_3.30

tvacaṃ sa medhyāṃ paridhāya rauravīm aśikṣatāstraṃ pitur eva mantravat
na kevalaṃ tadgurur ekapārthivaḥ kṣitāv abhūd ekadhanurdharo 'pi saḥ // Ragh_3.31

b: (^vit Vn)

mahokṣatāṃ vatsataraḥ spṛśann iva dvipendrabhāvaṃ kalabhaḥ śrayann iva
raghuḥ kramād yauvanabhinnaśaiśavaḥ pupoṣa gāmbhīryamanoharaṃ vapuḥ // Ragh_3.32

d: (gambhīra^ Vn SK)

athāsya godānavidher anantaraṃ vivāhadīkṣāṃ niravartayad guruḥ
narendrakanyās tam avāpya satpatiṃ tamonudaṃ dakṣasutā ivābabhuḥ // Ragh_3.33

d: (^'pahaṃ C V)

yuvā yugavyāyatabāhur aṃsalaḥ kapāṭavakṣāḥ pariṇaddhakaṃdharaḥ
vapuḥprakarṣād ajayad guruṃ raghus tathāpi nīcair vinayād adṛśyata // Ragh_3.34

tataḥ prajānāṃ ciram ātmanā dhṛtāṃ nitāntagurvīṃ laghayiṣyatā dhuram
nisargasaṃskāravinīta ity asau nṛpeṇa cakre yuvarājaśabdabhāk // Ragh_3.35

narendramūlāyatanād anantaraṃ ghanavyapāyena gabhastimān iva
agacchad aṃśena guṇābhilāṣiṇī navāvatāraṃ kamalād ivotpalam // Ragh_3.36

vibhāvasuḥ sārathineva vāyunā ghanavyapāyena gabhastimān iva
babhūva tenātitarāṃ suduḥsahaḥ kaṭaprabhedena karīva pārthivaḥ // Ragh_3.37

niyujya taṃ homaturaṃgarakṣaṇe dhanurdharaṃ rājasutair anudrutam
apūrṇam ekena śatakratūpamaḥ śataṃ kratūnā apavighnam āpa saḥ // Ragh_3.38

b: (anudgatam Vt)

tataḥ paraṃ tena makhāya vajvanā turaṃgam utsṛṣṭam anargalaṃ punaḥ
dhanurbhṛtām agrata eva rakṣiṇāṃ jahāra śakraḥ kila gūḍhavigrahaḥ // Ragh_3.39

a: (ataḥ Vn) c: (atāṃ V)

viṣādaluptapratipatti vismitaṃ mamaiva yeneha turaṃgam īkṣase
dhenvā niśamyeti vacaḥ samīrtaṃ śrutaprabhāvā dadṛśe 'tha nandinī // Ragh_3.40

a: (i^ C S)

svedāmbunā mārjaya putra locane mamaiva yeneha turaṃgam īkṣase
dhenvā niśamyeti vacaḥ samīritaṃ mudaṃ parām āpa dilīpanandanaḥ // Ragh_3.40*

tadaṅganisyandajalena locane pramṛjya puṇyena puraskṛtaḥ satām
atīndriyeṣv apy upapannadarśano babhūva bhāveṣu dilīpanandanaḥ // Ragh_3.41

sa pūrvataḥ parvatapakṣaśātanaṃ dadarśa devaṃ naradevasaṃbhavaḥ
punaḥ punaḥ sūtaniṣiddhacāpalaṃ harantam aśvaṃ ratharaśmisaṃyatam // Ragh_3.42

a: (inaṃ C) d: (^saṃyutam Vt)

sa pūrvataḥ parvatapakṣaśātanaṃ hariṃ viditvā haribhiś ca vājibhiḥ
avocad enaṃ gangaspṛśā raghuḥ svareṇa dhīreṇa nivartayann iva // Ragh_3.43

a: (inaṃ C)

makhāṃśabhājāṃ prathamo manīṣibhis tvam eva devendra sadā nigadyase
ajasradīkṣāprayatasya madguroḥ kriyāvighātāya kathaṃ pravartase // Ragh_3.44

b: (^eśa C) b: (yato C V)

trilokanāthena sadā makhadviṣas tvayā niyamyā nanu divyacakṣuṣā
sa cet svayaṃ karamasu dharmacāriṇāṃ tvam antarāyo bhavasi cyuto vidhiḥ // Ragh_3.45

a: (satāṃ C)(satā TV) d: (ī Vn)

tad aṅgam agryaṃ maghavan mahākrator amuṃ turaṃgaṃ pratimoktum arhasi
pataḥśruter darśayitāra īśvarā malīmasām ādadate na paddhatim // Ragh_3.46

c: (śucer CSTV) c: (deśayitāra T)

iti pragalbhaṃ raghuṇā samīritaṃ vaco niśamyādhipatir divaukasām
nivartayām āsa rathaṃ savismayaḥ pracakrame ca prativaktum uttaram // Ragh_3.47

yad āttha rājanyakumāra tat tathā yaśas tu rakṣyaṃ parato yaśodhanaiḥ
jagatprakāśaṃ tad aśeṣam ijyayā bhavadgurur laṅghayituṃ mamodyataḥ // Ragh_3.48

harir yathaikaḥ puruśottamaḥ smṛto maheśvaras tryambaka eva nāparaḥ
tathā vidur māṃ munayaḥ śatakratuṃ dvitīyagāmī na hi śabda eṣa naḥ // Ragh_3.49

ato 'yam aśvaḥ kapilānukāriṇā pitus tvadīyasya mayāpahāritaḥ
alaṃ prayatnena tavātra mā nidhāḥ padaṃ padavyāṃ sagarasya saṃtateḥ // Ragh_3.50

a: (^ānusāriṇā N P) c: (kṛthāḥ C Vn)('nugāḥ Vtp) d: (āḥ C Vtp)

tataḥ prahasyāpabhayaḥ puraṃdaraṃ punar babhāṣe turagasya rakṣitā
gṛhāṇa śastraṃ yadi sarga eṣa te na khalv anirjitya raghuṃ kṛtī bhavān // Ragh_3.51

c: (garva C V) d: (et Vt)

sa evam uktvā maghavantam unmukhaḥ kariṣyamāṇaḥ saśaram śarāsanam
atiṣṭhad ālīḍhaviśeṣaśobhinā vapuḥprakarṣeṇa viḍambiteśvaraḥ // Ragh_3.52

raghor avaṣṭambhamayena pattriṇā hṛdi kṣato gotrabhid apy amarṣaṇaḥ
navāmbudānīkamuhūrtalāñchane dhanuṣy amoghaṃ samadhatta sāyakam // Ragh_3.53

b: (kṣito T) d: (mārgaṇam C)

dilīpasūnoḥ sa bṛhad (?) bhujāntaraṃ praviśya bhīmāsuraśoṇitocitaḥ
papāv anāsvāditapūrvam āśugaḥ kutūhaleneva manuṣyaśoṇitam // Ragh_3.54

hareḥ kumāro 'pi kumāravikramaḥ suradvipāsphālanakarkaśāṅgulau
bhuje śacīpattraviśeṣakāṅkite svanāmacihnaṃ nicakhāna sāyakam // Ragh_3.55

c: (^latākriyocite V) d: (mārgaṇam Vt)

jahāra cānyena mayūrapattriṇā śareṇa śakrasya mahāśanidhvajam
cukopa tasmai sa bhṛśaṃ suraśriyaḥ prasahaya keśavyaparopaṇād iva // Ragh_3.56

a: (^lāñchanam C)(^pakṣmaṇa V)(^lakṣaṇaṃ T)

tayor upāntasthitasiddhasainikaṃ garutmadāśīviśabhīmadarśanaiḥ
babhūva yuddhaṃ tumuulaṃ jayaiṣiṇor adhomukhair ūrdhvamukhaiś ca pattribhiḥ // Ragh_3.57

b: (am Ct) c: (a Vn) d: (sāyakaiḥ C)

atiprabandhaprahitāstravṛṣṭibhis tam āśrayaṃ duṣprahasya tejasaḥ
śaśāka nirvāpayituṃ na vāsavaḥ svataś cyutaṃ vahnim ivādbhir ambudaḥ // Ragh_3.58

tataḥ prakoṣṭhe haricandanāṅkite pramathyamānārṇavadhīra
raghuḥ śaśāṅkārdhamukhena pattriṇā śarāsanajyām alunād viḍaujasaḥ // Ragh_3.59

a: (ād T) a: (?T) b: (^oddhataṃ V)

sa cāpam utsṛjya vivṛddhamatsaraḥ praṇāśanāya prabalasya vidviṣaḥ
mahīdhrapakṣavyaparopaṇocitaṃ sphuratprabhāmaṇḍalam astram ādade // Ragh_3.60

c: (^oddhataṃ V)

raghur bhṛśaṃ vakṣasi tena tāḍitaḥ papāta bhūmau saha sainikāśrubhiḥ
nimeṣamātrād avadhūya tad vyathāṃ sahotthitaḥ sainikaharṣanisvanaiḥ // Ragh_3.61

c: (ca Ns2T Vn) d: (niḥ^ S Kn)

tathāpi śastravyavahāraniṣṭhure bipakṣabhāve ciram asya tasthuṣaḥ
tutoṣa vīryātiśayena vṛtrahā padaṃ hi sarvatra guṇair nidhīyate // Ragh_3.62

b: (sthiram Vn)

asaṅgam adriṣv api sāravattayā na me tvadanyena visoḍham āyudham
avehi māṃ prītam ṛte turaṃgamāt kim icchasīti sphuṭam āha vāsavaḥ // Ragh_3.63

a: (asahyam C) b: (um C) d: (varaṃ vṛṇīsveti tam C S Vt)

tato niṣaṅgād asamagram uddhṛtaṃ suvarṇapuṅkhadyutirañjitāṅgulim
narendrasūnuḥ pratisaṃharann iṣuṃ priyaṃvadaḥ pratyavadat sureśvaram // Ragh_3.64

a: (a^niḥsṛtaṃ Vt) c: (dilīpa^ T) d: (aṃ N P) d: (puraṃdaraṃ pratyavadat priyaṃvadaḥ C)

amocyam aśvaṃ yadi manyase prabho tataḥ samāpte vidhinaiva karmaṇi
ajasradīkṣāprayataḥ sa madguruḥ krator aśeṣeṇa phalena yujyatām // Ragh_3.65

c: (asya Vt) c: (me C T Vn)(^)

yathā ca vṛttāntam imaṃ sadogatas trilocanaikāṃśatayā durāsadaḥ
tavaiva saṃdeṣaharād viśaṃpatiḥ śṛṇoti lokeśa tathā vidhīyatām // Ragh_3.66

d: (dev'^ C S V)

tatheti kāmaṃ pratiśuśruvān raghor yathāgataṃ mātalisārathir yayau
nṛpasya nātipramanāḥ sadogṛhaṃ sudakṣināsūnur api nyavartata // Ragh_3.67

tam abhyanandat prathamaṃ prabodhitaḥ prajeśvaraḥ śāsanahāriṇā hareḥ
parāmṛśan harṣajaḍena pāṇinā tadīyam aṅgaṃ kuliśavraṇāṅkitam // Ragh_3.68

c: (^calena St *V T?)

iti kṣitīśo navatiṃ navādhikāṃ mahākratūnāṃ mahanīyaśāsanaḥ
samāraurukṣur divam āyuṣaḥ kṣaye tatāna sopānaparaṃparām iva // Ragh_3.69

atha sa viṣavyāvṛttātmā yathāvidhi sūnave nṛpatikakudaṃ dattvā yūne sitātapavāraṇam
munivanatarucchāyāṃ devyā tayā saha śiśriye galitavayasām ikṣvākūṇā idaṃ hi kulavrtam // Ragh_3.70

sa rājyaṃ guruṇā dattaṃ pratipadyādhikaṃ babhau
dinānte nihitaṃ tejaḥ savitreva hutāśanaḥ // Ragh_4.1

nyastaśastraṃ dilīpaṃ ca taṃ ca śuśruvuṣāṃ patim
rājñām uddhṛtanārāce hṛdi śalyam ivārpitam // Ragh_4.1*

dilīpānantaraṃ rājye taṃ niśamya pratiṣṭhitam
pūrvaṃ pradūmito rājñāṃ hṛdaye 'gnir ivotthitaḥ // Ragh_4.2

c: (e *V)

puruhūtadhvajasyeva tasyonnayanapaṅktayaḥ
navābhyutthānadarśinyo nananduḥ sa prajāḥ prajāḥ // Ragh_4.3

d: (su^ Vn)

samam eva samākrāntaṃ tasyonnayanapaṅktayaḥ
tena siṃhāsanaṃ pitryam akhilaṃ cārimaṇḍalaṃ // Ragh_4.4

d: (ca mahīkṣitām Sd)

chāyāmaṇḍalalakṣyena tam adṛśyā kila svayam
padmā padmātapatreṇa bheje sāmrājyadīkṣitam // Ragh_4.5

a: (sitachāyānumānena C)

parikalpitasāṃnidhyā kāle kāle ca bandiṣu
stutyaṃ stutibhir arthyābhir upatasthe sarasvatī // Ragh_4.6

manuprabhṛtibhir mānyair bhuktā yady api rājabhiḥ
tathāpy ananyapūrveva tasminn āsīd vasuṃdharā // Ragh_4.7

sa hi sarvasya lokasya yuktadaṇḍatayā manaḥ
ādade nātiśītoṣṇo nabhasvān iva dakṣiṇaḥ // Ragh_4.8

c: (nātiśīto na cātyuṣṇaḥ C)

mandotkaṇṭaḥ kṛtās tena guṇādhikatayā gurau
phalena sahakārasya phuṣpodgama iva prajāḥ // Ragh_4.9

nayavidbhir nave rājñi sad asac copadarśitam
pūrva evābhavat pakṣas tasmin nābhavad uttaraḥ // Ragh_4.10

a: (^vadbhir Vn)

pañcānām api bhūtānām utkarṣaṃ pupuṣur guṇāḥ
nave tasmin mahīpāle sarvaṃ navam ivābhavat // Ragh_4.11

yathā prahlādanāc candraḥ pratāpāt tapano yathā
tathaiva so 'bhūd anvartho rājā prakṛtirañjanāt // Ragh_4.12

kāmaṃ karṇāntaviṣrānte viśāle tasya locane
cakṣuṣmattā tu śāstreṇa sūkṣmakāryārthadarśinā // Ragh_4.13

d: (aḥ Vn)

labdhapraśamanasvastham athainaṃ samupasthitā
pārthivaśrīr dvitīyeva śarat paṅkajalakṣaṇā // Ragh_4.14

a: (^aṃ Vn) a: (^sthyam C)

nirvṛṣṭalaghubhir meghair muktavartmā suduḥsahaḥ
svaṃ dhanuḥ śaṅkiteneva yugapad vyānaśe diśaḥ // Ragh_4.15

b: (durutsahaḥ Vn)

adhijyam āyudhaṃ kartuṃ muktavartmā suduḥsahaḥ
svaṃ dhanuḥ śaṅkiteneva saṃjahre śatamanyunā // Ragh_4.15*

b: (durutsahaḥ Vn)

vārṣikaṃ saṃjahārendro dhanur jaitraṃ raghur dadhau
prajārthasādhane tau hi paryāyodyatakārmukau // Ragh_4.16

d: (^odyamaviśramau S Mv)

puṇḍarīkātapatras taṃ vikasatkāśacāmaraḥ
ṛtur viḍambayām āsa āsīt samarasā dvayoḥ // Ragh_4.17

b: (vilasat^ T Vp)

prasādarīkātapatras taṃ candre ca viśadaprabhe
tadā cakṣuṣmatāṃ prītir āsīt samarasā dvayoḥ // Ragh_4.18

haṃsaśreṇīṣu tārāsu kumudvatsu ca vāriṣu
vibhūtayays tadīyānāṃ paryastā yaśasām iva // Ragh_4.19

a: (iṣu N P T)

ikṣucchāyaniṣādinyas tasya goptur guṇodayam
ākumārakathodghātaṃ śāligopyo jagur yaśaḥ // Ragh_4.20

a: (yā^ C Mv V) a: (tasya gopur dvirephāṇāṃ Vn) b: (karṇotpalanipātinām Vn) c: (^odbhūtaṃ C Mv)(^odgītaṃ Vt]) c: (svarasaṃvādibhiḥ kaṇṭhaiḥ Vn)

prasasādodayād ambhaḥ kumbhayoner mahaujasaḥ
raghor abhibhavāśaṅki cukṣubhe dviṣatāṃ manaḥ // Ragh_4.21

c: (os tv C) c: (paribhav'^ V)

madodagrāḥ kakudmantaḥ saritāṃ kūlamudrujāḥ
līlākhelam anuprāpur mohakṣās tasya vikramam // Ragh_4.22

prasavaiḥ saptaparṇānāṃ madagandhibhir āhatāḥ
asūyayeva tannāgāḥ saptadhaiva prasusruvuḥ // Ragh_4.23

saritaḥ kurvatī gādhāḥ pathaś cāśyānakardamān
yātrāyai codayām āsa taṃ śakteḥ prathamaṃ śarat // Ragh_4.24

c: (prerayām C V)

samyak tasmai ghuto vahnir vājinīrājanāvidhau
pradakṣiṇārcir vyājena hasteneva jayaṃ dadau // Ragh_4.25

a: (tasmai samyag [?] ct)

sa guptamūlapratyantaḥ śuddhapārṣṇir ayānvitaḥ
ṣaḍvidhaṃ balam ādāya pratasthe digjigīṣayā // Ragh_4.26

a: (^paryantaḥ V)

avākiran vayovṛddhās taṃ lājaiḥ paurayoṣitaḥ
pṛṣatair mandaroddhūtaiḥ kṣīrormaya ivācyutam // Ragh_4.27

sa yayau prathamaṃ prācīṃ tulyaḥ prācīnabarhiṣā
ahitān aniloddhūtais tarjayann iva ketubhiḥ // Ragh_4.28

rajobhiḥ syandanoddhūtair gajaiś ca ghanasaṃnibhaiḥ
bhuvas talam iva vyoma kurvan vyomeva bhūtalam // Ragh_4.29

a: (turagotkīrṇair Sk)

pratāpo 'gre tataḥ śabdaḥ parāgas tadantaram
yayau paścād rathādīti catuḥskandheva sā camūḥ // Ragh_4.30

b: (purogās *V) c: (^ānīkaṃ C Mv V)

marupṛṣṭhāny udambhāṃsi nāvyāḥ supratarā nadīḥ
vipināni prakāśāni śaktimattvāc cakāra saḥ // Ragh_4.31

a: (marut^ Vn)

purogaiḥ kaluṣās tasya sahaprasthāyibhiḥ kṛśāḥ
paścātprayāyibhiḥ paṅkāś cakrire mārganimnagāḥ // Ragh_4.31*

sa senāṃ mahatīṃ karṣan pūrvasāgaragāminīm
babhau harajaṭābhraṣṭāṃ gaṅgām iva bhagīrathaḥ // Ragh_4.32

tyājitaiḥ phalam utkhātair bhagnaiś ca bahudhā nṛpaiḥ
tasyāsīd ulbaṇo mārgaḥ pādapair iva dantinaḥ // Ragh_4.33

paurastyān evam ākrāmaṃs tāṃs tāñ janapadāñ jayī
prāpa tālīvanśyāmam upakañṭhaṃ mahodadheḥ // Ragh_4.34

anamrāṇāṃ samuddhartus tasmāt sindhurayād iva
ātmā saṃrakṣitaḥ suhmair vṛttim āśritya vaitasīm // Ragh_4.35

b: (asmāt Vt)

vaṅgān utkhāya tarasā netā nausādhanoddhatān
nicakhāna jayastambhān gaṅgāsroto'ntareṣu saḥ // Ragh_4.36

a: (uddhṛtya Vt) b: (^odyatān ct)

āpādapadmapraṇatāḥ kalamā iva te raghum
phalaiḥ saṃvardhayām āsur utkhātapratirpitāḥ // Ragh_4.37

a: (^pravaṇāḥ V)

sa tīrtvā kapiṣāṃ sainyair baddhadviradasetubhiḥ
utkalādarśitapathaḥ kaliṅgābhimukho yayau // Ragh_4.38

a: (karabhāṃ Mv) c: (utkalair darśita^ Vn) d: (aṃ C)

sa pratāpaṃ mahendrasya mūrdhni tīkṣṇaṃ nyaveśayat
aṅkuśaṃ dviradasyeva yantā gambhīravedinaḥ // Ragh_4.39

pratijagrāha kāliṅgas tam astrair gajasādhanaḥ
pakṣacchedodyataṃ śakraṃ śilāvarṣīva parvataḥ // Ragh_4.40

dviṣāṃ viṣahya kākutsthas tatra nārācadurdinam
sanmaṅgalasnāta iva pratipede jayaśriyam // Ragh_4.41

vāyavyāstravinirdhūtāt pakṣāviddhān mahodadheḥ
gajānīkāt sa kāliṅgaṃ tārkṣyaḥ sarpam ivādade // Ragh_4.41*

tāmbūlīnāṃ dalais tatra racitāpānabhūmayaḥ
nalikerāsavaṃ yodhāḥ śātravaṃ ca papur yaśaḥ // Ragh_4.42

c: (nārikel'^ ct) d: (v[ā] C Vn) d: (yaśaḥ papuḥ C Vn)

gṛhītapratimuktasya sa dharmavijayī nṛpaḥ
śriyaṃ mahendranāthasya jahāra na tu medinīm // Ragh_4.43

tato velātaṭenaiva phalavatpūgamālinā
agastyācaritām āśām anāśāsyajayo yayau // Ragh_4.44

sa sainyaparibhogeṇa gajadānasugandhinā
kāverīṃ saritāṃ patyuḥ śaṅkanīyām ivākarot // Ragh_4.45

balair adhuṣitās tasya vijigīṣor gatādhvanaḥ
maricodbhrāntahārītā malayādrer upatyakāḥ // Ragh_4.46

c: (marīc'^ Vn)(mārīc'^ ct) c: (^otsṛśṭa^ C)

sasañjur aśvakṣuṇṇānām elānām utpatiṣṇavaḥ
tulyagandhiṣu mattebha-kaṭeṣu phalareṇavaḥ // Ragh_4.47

a: (jj C)

ājāneyakhurakṣuṇṇa-pakvailākṣetrasaṃbhavam
vyānaśe sapadi vyoma tripadīchedinām api // Ragh_4.47*

bhogiveṣṭanamārgeṣu candanānāṃ samarpitam
n'āsrasat kariṇāṃ graivaṃ tripadīchedinām api // Ragh_4.48

c: (aṃ Vn)

diśi mandāyate tejo dakṣiṇasyāṃ raver api
tasyām eva raghoḥ pāṇḍyāḥ pratāpaṃ na viṣehire // Ragh_4.49

tāmraparṇīsametasya muktāsāraṃ mahodadheḥ
te nipatya dadus tasmai yaśaḥ svam iva saṃcitam // Ragh_4.50

sa nirviśya yathākāmaṃ taṭeṣv ālīnacandanau
stanāv iva diśas tasyāḥ śailau malayadardurau // Ragh_4.51

b: (ālīḍha^ C Tl)(ādhīna^ Vn) d: (^durdurau N P)(^durdarau Vt)

tasyānīkair visarpadbhir aparāntajayodyataiḥ
rāmāstrotsārito 'py āsīt sahyalagna ivārṇavaḥ // Ragh_4.53

c: (^eṣūt^ T)

bhayotsṛṣṭavibhūṣāṇāṃ tena keralayoṣitām
alakeṣu camūreṇuś cūrṇapratinidhīkṛtaḥ // Ragh_4.54

muralāmārutoddhūtam agamat kaitakaṃ rajaḥ
tadyodhavārabāṇānām ayatnapaṭavāsatām // Ragh_4.55

a: (marulā^ N P)

abhyabhūyata vāhānāṃ caratāṃ gātraśiñjitaiḥ
varmabhiḥ pavanoddhūta-rājatālīvanadvhvanaiḥ // Ragh_4.56

b: (^sañjitaiḥ Mv *Vn) c: (marmar[aḥ C *V][aiḥ Mv])

kharjūrīskandhanaddhānāṃ madodgārtasugandhiṣu
kaṭeṣu kariṇāṃ petuḥ puṃnāgebhyaḥ śilīmukhāḥ // Ragh_4.57

avakāśaṃ kilodanvān rāmāyābhyarthito dadau
aparāntamahīpāla-vyājena raghave karam // Ragh_4.58

mattebharadanotkīrṇa-vyaktavikramalakṣaṇam
trikūṭam eva tatroccair jayastambhaṃ cakāra saḥ // Ragh_4.59

pārasīkāṃs tato jetuṃ pratasthe sthalavartmanā
indriyākhyān iva ripūṃs tattvajñānena saṃyamī // Ragh_4.60

yavanīmukhapadmānāṃ sehe madhumadaṃ na saḥ
bālātapam ivābjānām akālajaladodayaḥ // Ragh_4.61

saṃgrāmas tumulas tasya pāścātyair aśvasādhanaiḥ
śārṅgakūjitavijñeya-pratiyodhe rajasy abhūt // Ragh_4.62

a: (a S) b: (pārasīkāśva^ T) d: (o V)

bhallāpavarjitais teṣāṃ śirobhiḥ śmaśrulair mahīm
tastāra saraghāvyāptaiḥ sa kṣaudrapaṭalair iva // Ragh_4.63

apanītaśirastrāṇāḥ śeṣās taṃ śaraṇaṃ yayuḥ
praṇipātapratīkāraḥ saṃrambho hi mahātmanām // Ragh_4.64

vinayante sma tadyodhā madhubhir vijayaśramam
āstīrṇājinaratnāsu drākṣāvalayabhūmiṣu // Ragh_4.65

b: (^śriyam T)

tataḥ pratasthe kauberīṃ bhāsvān iva raghur diśam
śarair usrair ivodīcyān uddhariṣyam rasān iva // Ragh_4.66

jitān ajayyas tān eva kṛtvā rathapuraḥsarān
mahārṇavam ivaurāgniḥ praviveśottarāpatham // Ragh_4.66*

vinītādhvaśramās tasya sindhutīraveceṣṭanaiḥ
dudhuvur vājinaḥ skandhāṃl lagnakuṅkumakesarān // Ragh_4.67

b: (vaṅkṣṇa^ Vn)(vaṅkū^ Vp) b: (itaiḥ C)

tatra hūṇāvarodhānāṃ bhartṛśu vyaktavikramam
kapolapāṭalādeśi babhūva raghuceṣṭitam // Ragh_4.68

c: (^pāṭan'^ T Vn)

kāmbojāḥ samare soḍhuṃ tasya vīryam anīśvarāḥ
gajālānaparikliṣṭair akṣoṭaiḥ sārdham ānatāḥ // Ragh_4.69

d: (akṣoḍaiḥ C V)(aṅkolaiḥ N P)

teṣāṃ sadaśvabhūyiṣṭhās tuṅgā draviṇarāśayaḥ
upadā viviśuḥ śaśvan notsekāḥ kosaleśvaram // Ragh_4.70

b: (a^ N P) c: (viviśus taṃ viśāṃnātham C T Mn) d: (aḥ Vn) d: (udanvantam ivāpagāḥ C T Mn)

tato gaurīguruṃ śailam ārurohāśvasādhanaḥ
vardhayann iva tatkūṭān uddhūtair dhātureṇubhiḥ // Ragh_4.71

d: (^dhatair C)

śaśaṃsa tulyasattvānāṃ sainyaghoṣe 'py asaṃbhramam
guhāśayānāṃ siṃhānāṃ parivṛtyāvalokitam // Ragh_4.72

c: (^gatānāṃ T)

bhūrjeṣu marmarībhūtāḥ kīcakadhvanihetavaḥ
gaṅgāśīkariṇo mārge marutas taṃ siṣevire // Ragh_4.73

viśaśramur namerūṇāṃ chāyāsv adhyāsya sainikāḥ
dṛṣado vāsitotsaṅgā niṣaṇṇamṛganābhibhiḥ // Ragh_4.74

b: (ām Vt)

saralāsaktamātaṅga-graiveyasphuritatviṣaḥ
āsannoṣadhayo netur naktam asnehadīpikāḥ // Ragh_4.75

b: ('^opacita^ Vt) c: (au Vn) c: (tasya Vt)

tasyotsṛṣṭanivāseṣu kaṇṭharajjukṣata tvacaḥ
gajavarṣma kirātebhyaḥ śaśaṃsur devadāravaḥ // Ragh_4.76

b: (^kṣita^ Vt)

tatra janyaṃ raghor ghoraṃ pārvatīyair gaṇair abhūt
nārācakṣepaṇīyāśma-niṣpeṣotpatitānalam // Ragh_4.77

a: (ghoraṃ C) a: (yuddhaṃ C) b: (a ct) b: (guṇair Vn) d: (aḥ Vt)

śarair utsavasaṃketān sa kṛtvā viratotsavān
jayodāharaṇaṃ bāhvor gāpayām āsa kiṃnarān // Ragh_4.78

b: (karadān kṛtī T) d: (y C) d: (aiḥ T)

paraspareṇa vijñātas teṣūpāyanapāṇiṣu
rājñā himavataḥ sāro rājñaḥ sāro himādriṇā // Ragh_4.79

a: (asya C V)

tatrākṣobhyaṃ yaśorāśiṃ niveśyāvarurobha saḥ
paulastyatulitasyādrer ādadhāna iva hriyam // Ragh_4.80

d: (śriyam T Vn)

cakampe tīrṇalauhitye tasmin prāgjyotiṣeśvaraḥ
tadgālānatāṃ prāptaiḥ saha kālāgurudruamaiḥ // Ragh_4.81

a: (o V)

na prasehe sa ruddhārkam adhārāvarṣadurdinam
rathavartma rajo 'py asya kuta eva patākinīm // Ragh_4.82

b: (^varṣi^ Vn) b: (anabhramaya^ T) c: (^vega^ Ct)

tam īśaḥ kāmarūpāṇām atyākhaṇḍalavikramam
bheje bhinnakaṭair nāgair anyān uparurodha yaiḥ // Ragh_4.83

kāmarūpeśvaras tasya hemapīṭhādhidevatām
ratnapuṣpopahāreṇa cchāyām ānarca pādayoḥ // Ragh_4.84

b: (pāda^ C)

iti jitvā diṣo jiṣṇur nyavartata rathoddhatam
rajo viśrāmayan rājñāṃ chattraśūnyeṣu mauliṣu // Ragh_4.85

c: (a V)

sa viśvajitam ājahre yajñaṃ sarvasvadakṣiṇam
ādānaṃ hi visargāya sataṃ vārimucām iva // Ragh_4.86

a: (^rebhe C N P Ar) b: (kratuṃ T)

sattrānte sacivasakhaḥ puraskriyābhir gurvībhiḥ śamitaparājayavyalīkān
kākutsthaś ciravirahotsukāvarodhān rājanyān svapuranivṛttaye 'numene // Ragh_4.87

yajñānte tam avabhṛthābiṣekapūtaṃ satkāraiḥ śamitaparājayavyalīkān
āmantryotsukavanitātpatadvisṛṣṭāḥ svāni svāny avanibhujaḥ purāṇi jagmuḥ // Ragh_4.87*

te rekādhvajakuliśātapatraicihnaṃ samrājaś caraṇayugaṃ prasādalabhyam
prasthānapraṇatibhir aṅgulīṣu cakrur maulisrakcyutamakarandareṇugauram // Ragh_4.88

tam adhvare viśvajiti kṣitīśaṃ niḥśeṣaviśrāṇitakośajātam
upāttavidyo gurudakṣinārthī kautsaḥ prapede varatantuśiṣyaḥ // Ragh_5.1

sa mṛnmaye vītahiraṇmayatvāt pātre nidhāyārgahyam anarghyaśīlaḥ
śrutaprakāśaṃ yaśasā prakāśaḥ pratyujjagāmātithim ātitheyaḥ // Ragh_5.2

b: (anargha^ ct Vn)

tam arcayitvā vidhivad vidhijñas tapodhanaṃ mānadhanāgrayāyī
viśāṃpatir viṣṭarabhājam ārāt kṛtāñjaliḥ kṛtyavid ita uvāca // Ragh_5.3

apy agraṇīr mantrakṛtām ṛṣīṇāṃ kuśāgrabuddhe kuśalī gurus te
yatas tvayā jñānam aśeṣam āptam lokena caitanyam ivoṣṇaraśmeḥ // Ragh_5.4

a: (ayy C V) d: (caitanyam ugrād iva dīkṣitena T *V)

kāyena vācā manasāpi śaśvad yat saṃbhṛtaṃ vāsavadhairyalopi
āpādyate na vyayam antarāyaiḥ kaccin maharṣes trividhaṃ tapas tat // Ragh_5.5

a: (ca C V) b: (yad vajriṇo dhairyavilope taptam C *V)

ādhārabandhapramukhaiḥ prayatnaiḥ saṃvardhitānāṃ sutanirviśeṣam
kaccin na vāyvādir upaplavo vaḥ śramacchidaṃ āśramapādapānām // Ragh_5.6

kriyānimitteṣv api vatsalatvād abhagnakāmā munibhiḥ kuśeṣu
tadaṅkaśayyācyutanābhinālā kaccin mṛgīṇām anaghā prasūtiḥ // Ragh_5.7

nirvartyate yair niyamābhiṣeko yebhyo nivāpāñjalayaḥ pitḥṇām
tāny uñchaṣaṣṭhāṅkitasaikatāni śivāni vas tīrthajalāni kaccit // Ragh_5.8

nīvārapākādi kaḍamgarīyair āmṛśyate jānapadair na kaccit
kālopapannātithikalpabhāgaṃ vanyaṃ śarīrasthitisādhanaṃ vaḥ // Ragh_5.9

a: (k P) c: (^kalpya^ ct)

api prasannena maharṣiṇā tvaṃ samyag vinīyānumato gṛhāya
kālo hy ayaṃ saṃkramituṃ dvitīyaṃ sarvopakārakṣamam āśramaṃ te // Ragh_5.10

a: (ayi C *V)

tavārhato nābhigamena tṛptaṃ mano niyogakriyayotsukaṃ me
apy ājñayā śāsitur ātmanā vā prāpto 'si saṃbhāvayituṃ vanān mām // Ragh_5.11

a: ('bhyāgamanena C) c: (avy C V)

ity arghyapātrānumitavyayasya raghor udārām api gāṃ niśamya
svārthopapattiṃ prati durbalāśas tam ity avocad varatantuśiṣyaḥ // Ragh_5.12

a: (argha^ Ct) d: (pratyavocad V)

sarvatra no vārttam avehi rājan nāthe kutas tvavy aśubhaṃ prajānām
sūrye tapaty āvaraṇāya dṛṣṭeḥ kalpeta lokasya kathaṃ tamisrā // Ragh_5.13

d: (am C Mv)

bhaktiḥ pratīkṣyeṣu kulocitā te pūrvān mahābhāga tayā 'tiśeṣe
vyatītakālas tv aham abhyupetas tvām arthibhāvād iti me viṣādaḥ // Ragh_5.14

b: (^bhāgyatayā Vt) c: (aṃ T)

śarīramātreṇa narendra tiṣṭhann ābhāsi tīrthapratipāditarddhiḥ
āraṇyakopāttaphalaprasūtiḥ stambena nīvāra ivāvaśiṣṭaḥ // Ragh_5.15

sthāne bhavān ekanarādhipaḥ sann akiṃcanatvaṃ makhajaṃ vyanakti
paryāyapītasya surair himāṃśoḥ kalākṣayaḥ ślāghyataro hi vṛddheḥ // Ragh_5.16

tadanyatas tāvad ananyakāryo gurvartham āhartum ahaṃ yatiṣye
svasty astu te nirgalitāmbugarbhaṃ śaradghanaṃ nārdati cātako 'pi // Ragh_5.17

a: (tvad^ Vn)

etāvad uktvā pratiyātukāmaṃ śiṣyaṃ maharṣer nṛpatir niṣidhya
ki vastu vidvan gurave pradeyaṃ tvayā kiyad veti tam anvayuṅkta // Ragh_5.18

c: (ṃ^ Vn)

tato yathāvadvihitādhvarāya tasmai smayāveśavivarjitāya
varṇāśramāṇāṃ gurave sa varṇī vicakṣaṇaḥ prastutam ācacakṣe // Ragh_5.19

samāptavidyena mayā maharṣir vijñāpito 'bhūd gurudakṣiṇāyai
sa me cirāyāskhalitopacārāṃ tāṃ bhaktim evāgaṇayat purastāt // Ragh_5.20

a: (av^ Vn)

nirbandhasaṃjātaruṣārthakārśyam acintayitvā guruṇāham uktaḥ
vittasya vidyāparisaṃkhyayā me koṭīṣ catasro daśa cāhareti // Ragh_5.21

so 'haṃ saparyāvidhibhājanena matvā bahvantaṃ prabhuśabdaśeṣam
abhyutsahe saṃprati noparoddhum alpetaratvāc chrutaniṣkrayasya // Ragh_5.22

itthaṃ dvijena dvijarākāntir āvedito vedavidāṃ vareṇa
enonivṛttendriyavṛttir enaṃ jagāda bhūyo jagadekanāthaḥ // Ragh_5.23

gurvartham arthī śrutapāradṛśvā raghoḥ sakāśād anavāpya kāmam
gato vadāyāntaram ity ayaṃ me mā bhūt parīvādanavāvatāraḥ // Ragh_5.24

sa tvaṃ praśaste mahite madīye vasaṃś caturtho 'gnir ivāgnyagāre
dvitrāṇy ahāny arhasi soḍhum arhan yāvad yate sādhayituṃ tvadartham // Ragh_5.25

a: (aḥ Vn)

tatheti tasy'; āvitathaṃ pratītaḥ pratyagrahīt saṃgaram agrajanmā
gām āttasārāṃ raghur apy avekṣya niṣkaṣṭum arthaṃ cakame kuberāt // Ragh_5.26

a: (āṃ C Vt)(a^ Vn) a: (^pratijñaḥ Vn) b: (tāṃ giram C Mv V)

vasiṣṭhamantrokṣaṇajāt prabhāvād udanvadākāśamahīdhareṣu
marutsakhasyeva balāhakasya gatir vijaghne na hi tadrathasya // Ragh_5.27

athādhiśiśye prayathaḥ pradoṣe rathaṃ raghuḥ kalpitaśastragarbham
sāmantasaṃbhāvanayaiva dhīraḥ kailāsanāthaṃ tarasā jigīṣuḥ // Ragh_5.28

prātaḥ prayāṇābhimukhāya tasmai savismayāḥ kośagṛhe niyuktāḥ
hiraṇmayīṃ kośagṛhasya madhye vṛṣṭiṃ śaśaṃsuḥ patitāṃ nabhastaḥ // Ragh_5.29

taṃ bhūpatir bhāsurahemarāśiṃ labdhaṃ kuberād abhiyāsyamānāt
dideśa kautasya samastam eva pādaṃ sumeror iva vajrabhinnam // Ragh_5.30

c: (āya ct) d: (śṛṅgaṃ C Mv Vn)

janasya sāketanivāsinas tau dvāv apy abhūtām abhinandyasattvau
gurupradeyādhikanīḥspṛho 'rthī nṛpo 'rthikāmād adhikapradaś ca // Ragh_5.31

athoṣṭravāmīśatavāhitārthaṃ prajeṣvaraṃ prītamanā maharṣiḥ
spṛṣan kareṇānatapūrvakāyaṃ saṃprasthito vācam uvāca kautsaḥ // Ragh_5.32

a: (^hārit'^ Vt) b: (manīṣī C V) d: (vākyam Ct)

kim atra citraṃ yadi kāmasūr bhūr vṛtte sthitasyādhipateḥ prajānām
acintanīyas tu tava prabhāvo manīṣitaṃ dyaur api yena dugdhā // Ragh_5.33

āśāsyam anyat punaruktabhūtaṃ śreyāṃsi sarvāṇy adhijagmuṣas te
putraṃ labhasvātmaguṇānurūpaṃ bhavantam īḍaṃ bhavataḥ piteva // Ragh_5.34

d: (o C V)

itthaṃ prayujyāśiṣam agrajanmā rājñe pratīyāya guroḥ sakāśam
rājāpi lebhe sutam āśu tasmād ālokam arkād iva jīvalokaḥ // Ragh_5.35

d: (caitanyam Mv)

brāhme muhūrte kila tasya devī kumārakalpaṃ suṣuve kumāram
ataḥ pitā brahmaṇa eva nāmnā tam ātmajanmānam ajaṃ cakāra // Ragh_5.36

d: (agrya^ C Vp)(agra^ *Vn)

rūpaṃ tad ojasvi tad eva vīryaṃ tadaiva naisargikam unnatatvam
na kāraṇāt svād bibhide kumāraḥ pravartito dīpa iva pradīpāt // Ragh_5.37

b: (tath^ Ct)

upāttavidyaṃ vidhivad gurubhyas taṃ yauvanodbhedaviśeṣakāntam
śrīr gantukāmāpi guror anujñāṃ dhīreva kanyā pitur ācakāṅkṣa // Ragh_5.38

c: (^ḥ sābhilāṣā^ ct)

atheśvareṇa krathakaiśikānāṃ svayaṃvarārthaṃ svasur indumatyāḥ
āptaḥ kumārānayanotsukena bhojena dūto raghave visṛṣṭaḥ // Ragh_5.39

a: (a Vn)

taṃ ślāghyasaṃbandham asau vicintya dārakriyāyogyadaśaṃ ca putram
prasthāpayām āsa sasainyam enam ṛddhāṃ vidarbhādhiparājadhānīm // Ragh_5.40

tasyopakāryāracitopakārā vanyetarā jānapadopadābhiḥ
mārge nivāsā manujendrasūnor babhūvur udyānavihārakalpāḥ // Ragh_5.41

a: (^opacārā ct) b: (vyāptāntarā C)

sa narmadārodhasi śīkarārdrair marudbhir ānartitanaktamāle
niveśayām āsa vilaṅghitādhvā klāntaṃ rajodhūsaraketu sainyam // Ragh_5.42

d: (u^ S)

athopariṣṭād bhramarair bhramadbhiḥ prāk sūcitāntaḥsalilapraveśaḥ
nirdhauta dānāmalagaṇḍabhittir yanyaḥ saritto gaja unmamajja // Ragh_5.43

b: (k^ C) c: (nirdhūta^ V) c: (^galla^ V)

niḥśeṣavikṣālitadhātunāpi vaprakriyām ṛkṣavatas taṭeṣu
nīlordhvarekhāśabalena śaṃsan dantadvayenāśmavikuṇṭhitena // Ragh_5.44

saṃhāravikṣepalaghukriyeṇa hastena tīrābhimukhaḥ saśabdam
babhau sa bhindan bṛhatas taraṅgān vāryargalābhaṅga iva pravṛttaḥ // Ragh_5.45

sa bhogibhogādhikapīvareṇa hastena tīrābhimukhaḥ saśabdam
saṃvardhitārtdhaprahitena dīrghān cikṣepa vārīparighān ivormīn // Ragh_5.45*

śailopamaḥ śaivalamañjarīṇāṃ jālāni karṣann urasā sa paścāt
pūrvaṃ tadutpīḍitavārirāśiḥ saritpravāhas taṭam utsasarpa // Ragh_5.46

a: (e Ct) a: (^vallarīṇāṃ Vn) b: (tarasā C Vn)

kāraṇḍavotsṛṣṭamṛdupratnānāḥ pulindayoṣāmbuvihārakāñcīḥ
karṣan sa śaivālalatā nadīṣaḥ skandhāvalagnās taṭam utsasarpa // Ragh_5.46*

tasyaikanāgasya kapolabhittyor jalāvagāhakṣaṇamātraśāntā
vanyetarānekapadarśanena punar didīpe madadurdinaśrīḥ // Ragh_5.47

b: (hrad^ V)

saptacchadakṣīrakaṭupravāham asahyam āghrāya madaṃ tadīyam
vilaṅghitādhoraṇatīvrayatnāḥ senāgajendrā vimukhā babhūvuḥ // Ragh_5.48

d: (ī^ S Vn)

sa cchinnabandhadrutayugyaśūnyaṃ bhagnākṣaparyastarathaṃ kṣaṇena
rāmāparitāṇavihastayodhaṃ senāniveśaṃ tumulaṃ cakāra // Ragh_5.49

d: (a S Vn)

tam āpatantaṃ nṛpater avadhyo vanyaḥ karīti śrutavān kumāraḥ
nivartayiṣyan viśikhena kumbhe jaghāna nātyāyatakṛṣṭaśārṅgaḥ // Ragh_5.50

d: (^cāpaḥ C V)

sa viddhamātraḥ kila nāgarūpam utsṛjya tadvismitasainyadṛṣṭaḥ
sphuratprabhāmaṇḍalamadhyavarti kāntaṃ vapur vyomacaraṃ prapede // Ragh_5.51

atha prabhāvopanataiḥ kumāraṃ kalpadrumotthair avakīrya puṣpaiḥ
uvāca vāgmī daśanaprabhābhiḥ saṃvardhitoraḥsthalatārahāraḥ // Ragh_5.52

mataṅgaśāpād avalepamūlād avāptavān asmi mataṅgajatvam
avehi gandharvapates tanūjaṃ priyaṃvadaṃ māṃ priyadarśanasya // Ragh_5.53

sa cānunītaḥ praṇatena paścān mayā maharṣir mṛdutām agacchat
uṣṇatvam agnyātapasaṃprayogāc chaityaṃ hi yat sā prakṛtir jalasya // Ragh_5.54

d: (nāma Vt)

ikṣvākuvaṃśaprabhavo yadā te bhetsyaty ajaḥ kumbham ayomukhena
saṃyokṣyase svena vapurmahimnā tadety avocat sa taponidhir mām // Ragh_5.55

saṃmocitaḥ sattvavatā tvayāhaṃ śāpāc ciraprārthitadarśanena
pratipriyaṃ ced bhavato na kuryāṃ vṛthā hi me syāt svapadopalabdhiḥ // Ragh_5.56

a: (sa Vn) c: (^kriyaṃ Vt)

saṃmohanaṃ nāma sakhe mamāstraṃ prayogasaṃhāravibhaktamantram
gāndharvam ādhatsva yataḥ prayoktur na cārihiṃsā vijayaś ca haste // Ragh_5.57

c: (ādatsva ct Vt)

alaṃ hriyā māṃ prati yan muhūrtaṃ dayāparo 'bhuḥ praharann api tvam
tasmād upacchandayati prayojaṃ mayi tvayā na pratiśedharaukṣyam // Ragh_5.58

d: (^rūkṣam Vt)

tathety upaspṛśya payaḥ pavitraṃ somodhbavāyāḥ sarito nṛsomaḥ
udaṅmukhaḥ so 'stravid astramantraṃ jagrāha tasmān nigṛhītaśāpāt // Ragh_5.59

evaṃ tayor adhvani daivayogād āseduṣoḥ sakhyam acintyahetu
eko yayau caitrarathapadeśān saurājyaramyān aparo vidarbhān // Ragh_5.60

b: (um C)

taṃ tasthivāṃsaṃ nagaropakaṇṭhe tadāgamārūḍhagurupraharṣaḥ
pratyujjagāma krathakaiśikendraś candraṃ pravṛddhormir ivormimālī // Ragh_5.61

c: (a Vn)

praveśya cainaṃ puram agrayāyī nīcais tathopācarad arpitaśrīḥ
mene yathā tatra janaḥ sameto vaidarbham āgantum ajaṃ gṛheśam // Ragh_5.62

tasy'; ādhikārapuruṣaiḥ praṇataiḥ pradiṣṭāṃ prāgdvāravediviniveśitapūrṇa kumbhām
mene yathā tatra janaḥ sameto bālyāt parām iva daśāṃ madano 'dhyuvāsa // Ragh_5.63

a: (i^ C V) b: (^hema^ V)

tatra svayaṃvarasamāhṛtarājalokaṃ kanyālalāma kamanīyam ajasya lipsoḥ
bhāvāvabodhakaluṣā dayiteva rātrau nidrā cireṇa nayanābhimukhī babhūva // Ragh_5.64

d: (ī^ S)

taṃ karṇabhūṣaṇanipīḍitapīvarāṃsaṃ śayyottaracchadavimardakṛśāṅgarāgam
sūtātmajāḥ savayasaḥ prathitaprabodhaṃ) prābodhayann uṣasi vāgbhir udāravācaḥ // Ragh_5.65

c: (vaitālikāḥ Mv) c: (vaitālikā lalitabhandhamanoharābhiḥ C V)

rātrir gatā matimatāṃ vara muñca śayyāṃ dhātrā dvidhaiva nanu dhūr jagato vibhaktā
tām ekatas tava bibharti gurur vinidras tasyā bhavān aparadhuryapadāvalambī // Ragh_5.66

c: (yām C Vt)

nidrāvaśena bhavatāpy anapekṣamāṇā paryutsukatvam abalā niśi khaṇḍiteva
lakṣmīr vinodayati yena digantalambī so 'pi tvadānanaruciṃ vijahāti candraḥ // Ragh_5.67

a: (hy C Vk Mv V) a: (anavekṣ[a ct][ya Mv V]māṇā)

tad valgunā yugapadunmiṣitena tāvat sadyaḥ paraparatulām adhirohatāṃ dve
praspandamānaparuṣetaratāram antaś cakṣus tava pracalitabhramaraṃ ca padmam // Ragh_5.68

vṛntāc chlathaṃ harati puṣpam anokahānāṃ saṃsṛjyate sarasijair aruṇāmśubhinnaiḥ
svābhāvikaṃ paraguṇena vibhātavāyuḥ saurabhyam īpsur iva te mukhamārutasya // Ragh_5.69

a: (^a^śl^ V)

tāmrodareṣu paitaṃ tarupallaveṣu nirdhauta hāragulikāviśadaṃ himāmbhaḥ
ābhāti labdhaparabhāgatayādharoṣṭhe līlāsmitaṃ sadaśanārcir iva tvadīyam // Ragh_5.70

a: (druma^ CV) b: (nirdhūta^ Vn) b: ( S)

yāvat pratāpanidhir ākramate na bhānur ahnāya tāvad aruṇena tamo nirastam
āyodhanāgrasaratāṃ tvayi vīra yāte kiṃ vā ripūṃs tava guruḥ svayam ucchinatti // Ragh_5.71

śayyāṃ jahaty ubhayapakṣavinītanidrāḥ stamberamā mukharaśṛṅkhalakarṣiṇas te
yeṣāṃ vibhānti taruṇāruṇarāgayogād bhinnādrigairikataṭā iva dantakoṣāḥ // Ragh_5.72

dīrgheṣv amī niyamitāḥ paṭamaṇḍapeṣu nidrāṃ vihāya vanajākṣa vanāyudeśyāḥ
vaktroṣmaṇā malinayanti purogatāni lehyāni saindhavaśilāśakalāni vāhāḥ // Ragh_5.73

b: (^ya^ Vn) b: (^ujās te C)

bhavati viralabhaktir mlānapuṣpopahāraḥ svakiraṇpariveṣodhbedaśūnyāḥ pradīpāḥ
ayam api ca giraṃ nas tvatprabodhaprayuktām anuvadati śukas te mañjuvāk pañjarasthaḥ // Ragh_5.74

iti viracitavāgbhir bandiputraiḥ kumāraḥ sapadi vigatanidras talpam ujjhāṃ cakāra
madapaṭu ninadadbhir bodhito rājahaṃsaiḥ suragaja iva gāṅgaṃ saikataṃ supratīkaḥ // Ragh_5.75

b: (vihita V) c: (u^ ct)

atha vidhim avasāyya śāstradṛṣṭaṃ divasamukhocitam añcitākṣipakṣmā
kuśalaviracitānukūlaveṣaḥ kṣitipasamājam agāt svayaṃvarastham // Ragh_5.76

a: (^sāya C) b: (^añjit' Ct) c: (^ānurūpa^ C V)

sa tatra mañceṣu manojñaveṣān siṃhāsanasthān upacāravastu
vaimānikānāṃ marutām apaśyad ākṛṣṭalīlān naralokapālān // Ragh_6.1

rater gṛhītānunayena kāmaṃ pratyarpitasvāṅgam iveśvareṇa
kākutstham ālokayatāṃ nṛpāṇāṃ mano babhūvendumatīnirāśam // Ragh_6.2

vaidarbhanirdiṣṭam asau kumāraḥ kḷptena sopānapathena mañcam
śilāvibhaṅgair mṛgarājaśāvas tuṅgaṃ nagotsaṅgam ivāruroha // Ragh_6.3

a: (atho C V)

parārdhyavarṇāstaraṇopapannam āsedivān ratnavad (?) āsanaṃ saḥ
bhūyiṣṭham āsīd upameyakāntir mayūrapṛṣṭhāśrayiṇā guhena // Ragh_6.4

tāsu śriyā rājaparaṃparāsu prabhāviśeṣodayadurnirīkṣyaḥ
sahasradhātmā vyarucad vibhaktaḥ payomucāṃ paṅktiṣu vidyuteva // Ragh_6.5

teṣāṃ mahārhāsanasaṃsthitānām udāranepathyabhṛtāṃ sa madhye
rarāja dhāmnā raghusūnur eva kalpadrumāṇām iva pārijātaḥ // Ragh_6.6

c: (bhūmnā Mv)

netravrajāḥ paurajanasya tasmin vihāya sarvān nṛpatīn nipetuḥ
madotkaṭe recitapuṣpavṛkṣā gandhadvipe vanya iva dvirephāḥ // Ragh_6.7

atha stute bandibhir anvayajñaiḥ somārkavaṃśye naradevaloke
saṃcārite c'; āgārusārayonau dhūpe samutsarpati vaijayantīḥ // Ragh_6.8

c: (u ct)

puropakaṇṭhopavanāśrayāṇāṃ kalāpinām uddhatanṛtyahetau
pradhmātaśaṅkhe parito digantāṃs tūryasvane mūrchati maṅgalārthe // Ragh_6.9

b: (śikhaṇḍinām C V)

manuṣyavāhyaṃ caturaśrayānam adhyāsya kanyā parivāraśobhi
viveśa mañcāntararājamārgaṃ patiṃvarā kḷptavivāhaveṣā // Ragh_6.10

a: (^aṅga^ Vn)

tasmin vidhānātiśaye vidhātuḥ kanyāmaye netraśataikalakṣye
nipetur antaḥkaraṇair narendrā dehaiḥ sthitāḥ kevalam āsaneṣu // Ragh_6.11

tāṃ praty abhivyaktamanorathānāṃ mahīpatīnāṃ praṇayāgradūtyaḥ
pravālośobhā iva pādapānāṃ śṛṅgāraceṣṭa vividhā babhūvuḥ // Ragh_6.12

kaścit karābhyām upagūḍhanālam ālolapattrābhihatadvirepham
rajobhir antaḥ pariveṣabandhi līlāravindaṃ bhramayāṃ cakāra // Ragh_6.13

c: (aḥ^ ct Kn2)

visrastam aṃsād aparo vilāsī ratnānuviddhāṅgadakoṭilagnam
prālambam utkṛṣya yathāvakaśaṃ nināya sācīkṛtacāruvaktraḥ // Ragh_6.14

c: (prāvāram C Mv * V) c: (^kṣipya C * Vn) c: (^pradeśaṃ C *V)

ākuñcitāgrāṅgulinā tato 'nyaḥ kiṃcitsamāvarjitanetraśobhaḥ
tiryagvisaṃsarpinakhaprabheṇa pādena haimaṃ vililekha pīṭham // Ragh_6.15

b: (ī C V)

niveśya vāmaṃ bhujam āsanārdhe tatasaṃniveśād adhikonnatāṃsaḥ
kaścid vivṛttatrikabhinnahāraḥ suhṛtsamābhāṣaṇatatparo 'bhūt // Ragh_6.16

vilāsinīvibhramadantapattram āpāṇḍu raṃ ketakabarham anyaḥ
priyāitambocitasaṃniveśair vipāṭayām āsa yuvā nakhāgraiḥ // Ragh_6.17

b: (a C) b: (^pattram Vn)

kuśeśayātāmratalena kaścit kareṇa rekhādhvajalāñchanena
ratnāṅgulīyaprabhayānuviddhān udīrayām āsa salīlam akṣān // Ragh_6.18

kaścid yathābhāgam avasthite 'pi svasaṃniveśād vyatilaṅghinīva
vajrāṃśugarbhāṅgulirandhram ekaṃ vyāpārayām āsa karaṃ kirīṭe // Ragh_6.19

b: (a^ Vn) c: (^bhinn'^ C Vt)

tato nṛpāṇāṃ śrutavṛttavaṃśā puṃvat pragalbhā pratihārarakṣī
prāk saṃnikarṣaṃ magadheśvarasya nītvā kumārīm avadat sunandā // Ragh_6.20

b: (t^ ct) b: (ā Vn)

asau śaraṇyaḥ śaraṇonmukhānām agādhasattvo magadhapratiṣṭhaḥ
rājā prajārañjanalabdhavarṇaḥ paraṃtapo nāma yathārthanāmā // Ragh_6.21

kāmaṃ ṇrpāḥ santu saharaśo 'nye rājanvatīm āhur anena bhūmim
nakṣatratārāgrahasaṃkulāpi jyotiṣmatī candramasaiva rātriḥ // Ragh_6.22

a: (i C V)

kriyāprabandhād ayam adhvarāṇām ajasram āhūtasahasranetraḥ
śacyāś ciraṃ pāṇdukapolalambān mandāraśūnyān alakāṃś cakāra // Ragh_6.23

anena ced icchasi gṛhyamāṇaṃ pāṇiṃ vareṇyena kuru praveśe
prāsādavātāyanasaṃśritānāṃ netrotsatvaṃ puṣpapurāṅganānām // Ragh_6.24

c: (^saṃsthitānāṃ Vn)

evaṃ tayokte tam avekṣya kiṃcid (?) visraṃsidūrvāṅkamadhūkamālā
ṛjupraṇāmakriyayaiva tanvī pratyādideśainam abhāṣamāṇā // Ragh_6.25

tāṃ saiva vetragrahaṇe niyuktā rājāntaraṃ rājasutāṃ nināya
samīraṇottheva taraṅgalekhā padmāntaraṃ mānasarājahaṃsīm // Ragh_6.26

jagāda cainām ayam aṅganāthaḥ surāṅganāprārthitayauvanaśrīḥ
vinītanāgaḥ kila sūtrakārair aindraṃ padaṃ bhūmigato 'pi bhuṅkte // Ragh_6.27

a: (^rājaḥ Vn) c: (^bhāgaḥ V) c: (sattra^ Vn Vp?)

anena paryāsayatāsrabindūn muktāphalsthūlatamān staneṣu
pratyarpitāḥ śatruvilāsinīnām unmucya sūtreṇa vinaiva hārāḥ // Ragh_6.28

a: (^aśrayatā Vt) a: (^śrubindūn ct) d: (unmocya Vn)(ākṣipya C Vv)(ākṣepa^ Sd)

nisargabhinnāspadam ekasaṃstham asmin dvayaṃ śrīś ca sarasvatī ca
kāntyā girā sūnṛtayā ca yogyā tvam eva kalyāṇi tayos tṛtīyā // Ragh_6.29

athāṅgarājād avatārya cakṣur yāh janyām avadat kumārī
nāsau na kāmyo na ca veda samyag draṣṭuṃ na sā bhinnarucir hi lokaḥ // Ragh_6.30

b: (yāt' eti C Mv *V Vk) b: (janyān C Mv Vt)(yānyān *V)

tataḥ paraṃ duṣprasahaṃ dviṣadbhir nṛpaṃ niyuktā pratihārabhūmau
nidarśayām āsa viśeṣadṛśyam induṃ navotthānam ivendumatyai // Ragh_6.31

a: (pareṣāṃ V) c: (^kāntam Vn) d: (āḥ T)

avantinātho 'yam udagrabāhur viśālavakṣās tanuvṛttamadhyaḥ
āropya cakrabhrahmam uṣṇatejās tvaṣṭreva yatnollikhito vibhāti // Ragh_6.32

c: (^bhramim C) c: (^raśmis Ar) d: (yantr'^ C Ar)

asya prayāṇeṣu samagraśakter agresarair vājibhir utthitāni
kurvanti sāmantaśikhāmaṇīnāṃ prabhāprarohāstamayaṃ rajāṃsi // Ragh_6.33

b: (uddhatāni Vn)(uddhṛtāni Vt)

asau mahākālaniketanasya vasann adūre kila candramauleḥ
tamisrapakṣe 'pi saha priyābhir jyotsnāvato nirviśati pradoṣān // Ragh_6.34

b: (e Vt)

anena yūnā saha pārthivena rambhoru kaccin manaso rucis te
siprātaraṅgānilakampitāsu vihartum udyānaparaṃparāsu // Ragh_6.35

tasminn abhidyotitabandhupadme pratāpasaṃśoṣitaśatrupaṅke
babandha sā nottamasaukumāryā kumudvatī bhānumatīva bhāvam // Ragh_6.36

tām agratas tāmarasāntarābhām anūparājasya guṇair anūnām
vidhāya sṛṣṭiṃ lalitām vidhātur jagāda bhūyaḥ sudatīṃ sunandā // Ragh_6.37

saṃgrāmanirviṣṭasahasrabāhur aṣṭadāsadvīpanikhātayūpaḥ
ananyasādhāraṇarājaśabdo babhūva yogī kila kārtavīryaḥ // Ragh_6.38

akāryacintāsamakālam eva prādurbhavaṃś cāpadharaḥ purastāt
antaḥśarīreṣv api yaḥ prajānāṃ pratyādideśāvinayaṃ vinetā // Ragh_6.39

jyābandhaniṣpandabhujena yasya viniśvasadvaktraparaṃpareṇa
kārāgṛhe nirjitavāsavena laṅkeśvareṇoṣitam ā prasādāt // Ragh_6.40

b: (viniḥ^ ct Kk2)

tasyānvaye bhūpatir eṣa jātaḥ pratīpa ity āgamavṛddhasevī
yena śriyaḥ saṃśrayadoṣarūḍhaṃ svabhāvalolety ayaśaḥ pramṛśṭam // Ragh_6.41

āyodhane kṛṣṇagatiṃ sahāyam avāpya yaḥ kṣatriyakālarātrim
dhārāṃ śitāṃ rāmaparaśvadhasya saṃbhāvayaty utpalapattrasārām // Ragh_6.42

b: (īm C)

asyāṅkalakṣmīr bhava dīrghabāhor māhiṣmatīvapranitambakāñcīm
prāsādajālair jalveṇiramyāṃ revāṃ yadi prekṣitum asti kāmaḥ // Ragh_6.43

tasyāḥ prakāmaṃ priyadarśano 'pi na sa kṣitīśo rucaye babhūva
śaratpramṛṣṭāmbudharoparodhaḥ śaśīva paryāptakalo nalinyāḥ // Ragh_6.44

sā śūrasendādhipatiṃ suṣeṇam uddiśya lokāntaragītakīrtim
ācāraśuddhobhayavaṃśadīpaṃ śuddhāntarakṣyā jagade kumārī // Ragh_6.45

b: (deś^ C *V) d: (īm Vn)

nīpānvayaḥ pārthiva eṣa vajvā guṇair yam āśritya paraspareṇa
siddhāśramaṃ śāntam ivaitya sattvair naisargiko 'py utsasṛje virodhaḥ // Ragh_6.46

yasy'; ātmagehe nayanābhirāmā kāntir himāṃśor iva saṃniviṣṭa
harmyāgrasaṃrūḍhatṛṇāṅkureṣu tejo 'viśahyaṃ ripumandireṣu // Ragh_6.47

a: (^dehe V)

yasyāvarodhastanacandanānāṃ prakṣālanād vārivihārakāle
kalindakanyā mathurāṃ gatā 'pi gaṅgormisaṃsakta jaleva bhāti // Ragh_6.48

c: (ā^ S) d: (^pṛkta^ C V)

trastena tākrṣyāt kila kāliyena maṇiṃ visṛṣṭaṃ yamunaukasā yaḥ
vakṣaḥsthalavyāpirucaṃ dadhānaḥ sakaustubhaṃ hrepayatīva kṛṣnam // Ragh_6.49

a: (trātena C T V) c: (^rucim C) d: (viṣṇum C V)

saṃbhāvya bhartāram amuṃ yuvānaṃ mṛdupravālottarapuṣpaśayye
vṛndāvane caitrarathād anūne nirviśyatāṃ sundari yuvanaśrīḥ // Ragh_6.50

adhyāsya cāmbhaḥpṛṣatokṣitāni śaileyagandhīni śilātalāni
kalāpināṃ prāvṛṣi paśya nṛtyaṃ kāntāsu govardhanakandarāsu // Ragh_6.51

b: (^naddhāni V)

nṛpaṃ tam āvartamanojñanābhiḥ sā vyatyagād anyavadhūr bhavitrī
mahīdharaṃ mārgavaśād upetaṃ srotovahā sāgaragāminīva // Ragh_6.52

athāṅgadāśliṣṭabhujaṃ bhujiṣyā hemāṅgadaṃ nāma kaliṅganātham
āseduṣīṃ sāditaśatrupakṣaṃ bālām abālendumukhīṃ babhāṣe // Ragh_6.53

asau mahendrādrisamānasāraḥ patir mahendrasya mahodadheś ca
yasya kṣaratsainyagajacchalena yātrāsu yātīva puro mahendraḥ // Ragh_6.54

jyāghātarekhe subhujo bhujābhyāṃ bibharti yaś cāpabhṛtāṃ purogaḥ
ripuśriyāṃ sāñjanabhāṣpaseke bandīkṛṭānām iva paddhatī dve // Ragh_6.55

a: (^lekhe C) c: (aḥ C V) c: (^sikte Ct) d: (āyā C V)

raṇe 'mitatrīṇatayā prakāśaḥ śarāsanajyānikaṣau bhujābhyām
viśiṣṭarekhau ripuvikramāgner nirvāṇamārgāv iva yo bibharti // Ragh_6.55*

yam ātmanaḥ sadmani saṃnikṛṣṭo mandradhvanityājitayāmatūryaḥ
prāsādavātāyanadṛṣyavīciḥ prabodhayaty arṇava eva suptam // Ragh_6.56

a: (^viṣṭaṃ Ct V)

anena sārdhaṃ viharāmburāśes tīreṣu tālīvanamarmareṣu
dvīpānatarānītalavaṅgapuṣpair apākṛtasvedalavā marudbhiḥ // Ragh_6.57

b: (taṭeṣu Vt)

pralobhitāpy ākṛtilobhanīyā patiṃ purasyorugapūrvanāmnaḥ
tasmād apāvartata dūrakṛṣṭā nītyeva lakṣmīḥ pratikūladaivāt // Ragh_6.58

c: (up'^ Vt)

athādhigamyābhuvarājakalpaṃ patiṃ purasyorugapūrvanāmnaḥ
ācārapūtobhayavaṃśadīpaṃ śuddhāntarakṣyā jagade kumārī // Ragh_6.58*

athorākhyasya purasya nāthaṃ dauvārikī devasarūpam
itaś cakorākṣi vilokayeti pūrvānuśiṣṭāṃ nijagāda bhojyām // Ragh_6.59

a: (athoru Vt) a: (^ākṣasya Vn) b: (^svarūpam M)(^samānam C V)

pāṇḍyo 'yam aṃsārpitalambahāraḥ kḷptāṅgarāgo haricandanena
ābhāti bālātaparaktasānuḥ sanirjharodgāra ivādrirājaḥ // Ragh_6.60

a: (i^ V) b: (nava^ Cm Kv2)

vindhyasya saṃstambhayitā mahādrer niḥśeṣapītojjhitasindhurājaḥ
prītyāśvamedhāvabhṛthārdramūrteḥ sausnātiko yasya bhavaty agastyaḥ // Ragh_6.61

a: (a Vn) b: (^nāthaḥ Vn)

astraṃ harād āptavatā durāpaṃ yenendralokāva jayāya dṛptaḥ
purā janasthānavimardaśaṅkī saṃdhāya laḥkādhipatiḥ pratasthe // Ragh_6.62

b: (āpa^ C) b: (sṛṣṭaḥ T)

anena pāṇau vidhivad (?) gṛhīte mahākulīnena mahīva gurvī
ratnānuviddhārṇavamekhalāyā diśaḥ sapatnī bhava dakṣiṇasyāḥ // Ragh_6.63

d: (āyāḥ Vt)

tāmbūlavallīpariṇaddhapūgāsv elālatāliṅgitacandanāsu
tamālapattrāstaraṇāsu rantuṃ prasīda śaśvan malayasthalīṣu // Ragh_6.64

indīvaraśyāmatanaur nṛpo 'sau tvaṃ rocanāgauraśarīrayaṣṭiḥ
anyonyaśobhāparivṛddhaye vāṃ yogas taḍittoyadayor ivāstu // Ragh_6.65

a: ('yaṃ Sk)

svasur vidarbhādhipates tadīyo lebhe 'ntaraṃ cetasi nopadeśaḥ
divākarādarśanabaddhakośe nakśatranāthāṃśur ivāravinde // Ragh_6.66

saṃcāriṇī dīpaśikheva rātrau yaṃ yaṃ vyatīyāya patiṃvarā sā
narendramārgāṭṭa iva prapede vivarṇabhāvaṃ sa sa bhūmipālaḥ // Ragh_6.67

tasyāṃ raghoḥ sūnur upasthitāyāṃ vṛṇīta māṃ neti samākulo 'bhūt
vāmetaraḥ saṃśayam asya bāhuḥ keyūrabandhocchavasitair nunoda // Ragh_6.68

taṃ prāpya sarvāvayavānavadyaṃ vyāvartatānyopagamāt kumārī
na hi praphullaṃ sahakāram etya vṛksāntaraṃ kāṅkṣati ṣaṭpadālī // Ragh_6.69

tasmin samāveśitacittavṛttim induprabhām indumatīm avekṣya
pracakrame vaktum anukramajñā savistaraṃ vākyam idaṃ sunandā // Ragh_6.70

b: (avetya Vt)

ikṣvākuvaṃśyaḥ kakudaṃ nṛpāṇāṃ kakutstha ity āhitalakṣaṇo 'bhūt
kākutsthaśabdaṃ yata unnatecchāḥ ślāghyaṃ dadhaty uttarakosalendrāḥ // Ragh_6.71

mahendram āsthāya mahokṣarūpaṃ yaḥ saṃyati prāptapināki līlaḥ
cakāra bāṇair asurāṅganānāṃ gaṇḍasthalīḥ proṣitapattralekhāḥ // Ragh_6.72

b: (a^ Vt) d: (galla^ Vn)

airāvatāsphālanaviślathaṃ yaḥ saṃghaṭṭayann aṅgadam aṅgadena
upeyuśaḥ svām api mūrtim agryām ardhāsanaṃ gotrabhido 'dhitaṣṭhau // Ragh_6.73

d: (sth Vn)

jātaḥ kule tasya kilorukīrtiḥ kulapradīpo nṛpatir dilīpaḥ
atiṣṭhad ekonaśatakratutve śakrābhyasūyāvinivṛttaye yaḥ // Ragh_6.74

yasmin mahīṃ śāsati vāṇinīnāṃ nidrāṃ vihārārdhapathe gatānām
vāto 'pi nāsaraṃsayad aṃśukāni ko lambayed āharaṇāya hastam // Ragh_6.75

d: (ābharāṇāya Pv V)

putro raghus tasya padaṃ praśāsti mahākrator viśvajitaḥ prayoktā
caturdigāvarjitasaṃbhṛtāṃ yo mṛtpātraśeṣām akarod vibhūtim // Ragh_6.76

c: (^āvarjana^ C V At) c: (ānāṃ V)

ārūḍham adrīn udadhīn vitīrṇaṃ bhujaṃgamānāṃ vasatiṃ praviṣṭam
ūrdhvaṃ gataṃ yasya na cānubandhi yaśaḥ paricchettum iyattayālam // Ragh_6.77

a: (pra^ Ct V)

asau kumāras tam ajo 'nujātas triviṣṭapasyeva patiṃ jayantaḥ
gurvīṃ dhuraṃ yo bhuvanasya pitrā dhuryeṇa damyaḥ sadṛśaṃ bibharti // Ragh_6.78

d: (īṃ Vn)

kulena kāntyā vayasā navena guṇaiś ca tais tair vinayapradhānaiḥ
tvam ātmanas tulyam amuṃ vṛṇīṣva ratnaṃ samāgacchatu kāñcanena // Ragh_6.79

c: (imaṃ Ct)

tataḥ sunandāvacanāvasāne lajjāṃ tanū kṛtya narendrakanyā
dṛṣṭyā prasādāmalayā kumāraṃ pratyagrahīt saṃvaraṇasrajeva // Ragh_6.80

b: (mṛdu^ Vt Sk)

sā yūni tasminn abhilāṣabandhaṃ śaśāka śālīnatayā na vaktum
romāñcalakṣyeṇa sa gātrayaṣṭiṃ bhittvā nirākrāmad arālakeśyāḥ // Ragh_6.81

tathāgatāyāṃ parihāsapūrvaṃ sakhyāṃ sakhī vetradharā babhāṣe
ārye vrajāmo 'nyata ity athaināṃ vadhūr asūyākuṭilaṃ dadarśa // Ragh_6.82

b: (^vatī Tl)(^bhṛd ā^ ct)

sā cūrṇagauraṃ raghunandanasya dhātrīkarābhyāṃ karabhopamorūḥ
āsañjayām āsa yathāpradeśaṃ kaṇṭhe guṇaṃ mūrtam ivānurāgam // Ragh_6.83

c: (śirodharāyāṃ T)

tayā srajā maṅgalapuṣpamayyā viśālavakṣaḥsthalalambayā saḥ
amaṃsta kaṇṭhārpitabāhupāśāṃ vidarbharājāvarajāṃ vareṇyaḥ // Ragh_6.84

śaśinam upagateyaṃ kaumudī meghamuktaṃ jalanidhim anurūpaṃ
iti samaguṇayogaprītayas tatra paurāḥ śravaṇakaṭu nṛpāṇām ekavākyaṃ vivavruḥ // Ragh_6.85

b: (śirodharāyāṃ T)

pramuditavarapakṣam ekatas tat (?) kṣitipatimaṇḍalam anyato vitānam
uṣasi sara iva praphullapadmaṃ kumudavanapratipannanidram āsīt // Ragh_6.86

athopayantrā sadṛśena yuktāṃ skandena sākṣād iva devasenām
svasāram ādāya vidarbhanāthaḥ purapraveśābhimukho babhūva // Ragh_7.1

c: (^rājaḥ C Vt)

senāniveśān pṛthivīkṣito 'pi jagmur vibhātagrahamandabhāsaḥ
bhojyāṃ prati vyarthamanorathatvād rūpeṣu veṣeṣu ca sābhyasūyāḥ // Ragh_7.2

a: (^bhṛto Ct Vt)

sāṃnidhyayogāt kila tatra śacyāḥ svayaṃvarakṣobhakṛtām abhāvaḥ
kākutstham uddiśya samatsaro 'pi śaśāma tena kṣitipālalokaḥ // Ragh_7.3

c: (ālokya Vt)

tāvat prakīrṇābhinavopacāram indrāyudhadyotitatoraṇāṅkam
varaḥ sa vadhvā saha rājamārgaṃ prāpa dhvajacchāyanivāritoṣṇam // Ragh_7.4

d: (prāpat Vt)

tatas tadālokanatatparāṇāṃ saudheṣu cāmīkarajālavatsu
babhūvur itthaṃ purasundarīṇāṃ tyaktānyakāryāṇi viceṣṭitāni // Ragh_7.5

a: (satva[rāṇāṃ] T)

ālokamārgaṃ sahasā vrajantyā kayācid udveṣṭanavāntamālyaḥ
baddhuṃ na saṃbhāvita eva tāvat kareṇa ruddho 'pi hi keśapāśaḥ // Ragh_7.6

c: (banddhuṃ ct Ns1 T) d: (ca ct) d: (^hastaḥ Vk)

prasādhikālambitam agrapādam ākṣipya kācid dravarāgam eva
utṣṛṣṛalīlāgatir ā gavākṣād yayau śalākām aparā vahantī // Ragh_7.7

vilocanaṃ dakṣiṇam añjanena saṃbhāvya tadvañcitavāmanetrā
tathaiva vātāyanasaṃnikarṣaṃ yayau śalākām aparā vahantī // Ragh_7.8

jālāntarapreṣitadṛṣṭir anyā prasthānabhinnāṃ na babandha nīvīm
nābhipraviṣṭābharaṇaprabheṇa hastena tasthāv avalambya vāsaḥ // Ragh_7.9

ardhācitā satvaram utthitāyāḥ pade pade durnimite galantī
kasyāścid āsīd raśanā tadānīm aṅguṣṭhamāulārpitasūtraśeṣā // Ragh_7.10

a: (^āñcitā ct)

stanaṃdhayantaṃ tanayaṃ vihāya vilokanāya tvarayā vrajantī
saṃprasnutābhyāṃ padavīṃ stanābhyāṃ siṣeca kācit payas''; ā gavākṣāt // Ragh_7.10*

tāsāṃ mukhair āsavagandhagarbhair vyāptāntarāḥ sāndrakutūhalānām
vilolanetrabhramarair gavākṣāḥ sahasrapattrābharaṇā ivāsan // Ragh_7.11

rāghavaṃ dṛṣṭibhir āpibantyo nāryo na jagmur viṣayāntarāṇi
tathā hi śeṣendriyavṛttir āsāṃ sarvātmanā cakṣur iva praviṣṭā // Ragh_7.12

a: (taṃ Vt)

sthāne vṛtā bhūpatibhiḥ parokṣaiḥ svayaṃvaraṃ sādhum amaṃsta bhojyā
padmeva nārāyaṇam anyathāsau labheta kāntaṃ katham ātmatulyam // Ragh_7.13

paraspareṇa spṛhaṇīyaśobhaṃ na ced idaṃ dvandvam ayojayiṣyat
asmin dvaye rūpavidhānayatnaḥ patyuḥ prajānāṃ vitatho 'bhaviṣyat // Ragh_7.14

ratismarau nūnam imāv abhūtāṃ rājñāṃ sahareṣu tathā hi bālā
gateyam ātmapratirūpam eva mano hi janmāntarasaṃgatijñam // Ragh_7.15

c: (yāt'' V)

ity udgatāḥ pauravadhūmukhebhyaḥ śṛṇvan kathāḥ śrotasukhāḥ kumāraḥ
udbhāsitaṃ maṅgalasaṃvidhābhiḥ saṃbandhinaḥ sadma samāsasāda // Ragh_7.16

tato 'vatīryāśu kareṇukāyāḥ sa kāmarūpeśvaradattahastaḥ
vaidarbhanirdiṣṭam atho viveśa nārīmanāṃsīva catuṣkam antaḥ // Ragh_7.17

a: (tatrāva^ C Vn)

mahārhasiṃhāsanasaṃsthito 'sau saratnam arghyaṃ madhuparkamiśram
bhojopanītaṃ ca dukūlayugmaṃ jagrāha sārdhaṃ vanitākaṭākṣaiḥ // Ragh_7.18

b: (arghaṃ Vt) b: (^mac ca gavyam Vn)

dukūlavāsāḥ sa vadhūsamīpaṃ ninye vinītair avarodharakṣaiḥ
velāsākśaṃ sphuṭapeharājir navair udanvān iva candrapādaiḥ // Ragh_7.19

tatrārcito bhojapateḥ purodhā hutvāgnim ājyādibhir agnikalpaḥ
tam eva cādhāya vivāhasākṣye vadhūvarau saṃgamayāṃ cakāra // Ragh_7.20

d: (aṃ Vn)

hastena hastaṃ parigṛhya vadhvāḥ sa rājasūnuḥ sutarāṃ cakāśe
anantarāśokalatāpravālaṃ prāpyeva cūtaḥ pratipallavena // Ragh_7.21

b: (babhāse C V)

āsīd varaḥ kaṇṭakitaprakoṣṭaḥ svinnāṅguliḥ saṃvavṛte kumārī
vṛttis tayoḥ pāṇisamāgamena samaṃ vibhakteva maobhavasya // Ragh_7.22

a: (abhūd Sk) c: (tasmin dvaye tatkṣaṇam ātmavṛttiḥ ct V) d: (ena ct V)

tayor apāṅga-pratisāritāni kriyāsamāpattivartitāni
hrīyantraṇām ānaśire manojñām anyonyalolāni vilocanāni // Ragh_7.23

a: (upānta^ Vt) a: (^pravicāritāni Sk) b: (^tni^ ct)(^tvi^ V]) b: (^tiṣu kātarāṇi Vt)

pradakṣiṇaprakramaṇāt kṛṣānor udarciṣas tan (?) mithunaṃ cakāśe
meror upānteṣv iva vartamānam anyonyasaṃsaktam ahastriyāmam // Ragh_7.24

nitambagurvī guruṇā prayuktā vadhūr vidhātṛpratimena tena
cakāra sā mattacakoranetrā lajjāvatī lājavisargam agnau // Ragh_7.25

b: (^eva Sk) d: (^vimokṣam Ar)(^vimokam Sk)

haviḥśamīpallavalājagandhiḥ puṇyaḥ kṛśānor udiyāya dhūmaḥ
kapolasaṃsarpiśikhaḥ sa tasyā muhūrtakarṇotpalatāṃ prapede // Ragh_7.26

a: (ī ct)

tad añjanakledasamākulākṣaṃ pramlānabhījāṅkurakarṇapūram
vadhūmukhaṃ pāṭalagaṇḍalekham ācāradhūmagrahaṇād babhūva // Ragh_7.27

a: (^kṣobha^ Ct) c: (^galla^ Vn)

tau snātakair bandhumatā ca rājñā puraṃdhribhiś ca kramaśaḥ prayuktam
kanyākumārau kanakāsanasthāv ārdrākṣatāropaṇam anvabhūtām // Ragh_7.28

iti svasur bhojakulapradīpaḥ saṃpādya pāṇigrahaṇaṃ sa rājā
mahīpatīnāṃ pṛthagarhaṇārthaṃ samādideśādhikṛtān adhiśrīḥ // Ragh_7.29

liṅgair mudaḥ saṃvṛtavikriyās te hradāḥ prasannā iva gūḍhanakrāḥ
vaidarbham āmantrya yayus tadīyāṃ pratyarpya pūjām aupdāchalena // Ragh_7.30

sa rājalokaḥ kṛtapūrvasaṃvid ārambhasiddhau samayopalabhyam)
ādāsyamānaḥ pramdāmiṣaṃ tad āvṛtya panthānam ajasya tasthau // Ragh_7.31

b: (samar^ Ct Mv Vt) b: (samareṇa labhyam V)

bhartāpi tāvat krathakaiṣikānām anuṣṭhitānantarajāvivāhaḥ
sattvānurūpāharaṇī kṛtaśrīḥ prāsthāpayad rāghavam anvagāc ca // Ragh_7.32

c: (śakty'' Vn) c: (^ābharaṇī^ V)

tisras trilokī prathitena sārdham ajena mārge vasatīr uṣitvā
tasmād apāvartata kuṇḍineśaḥ parvātyaye soma ivoṣṇaraśmeḥ // Ragh_7.33

a: (a^ ct)

pramanyavaḥ prāg api kosalendre pratyekam āttasvatayā babhūvuḥ
ato nṛpāś cakṣamire sametāḥ strīratnalābhaṃ na tadātmajasya // Ragh_7.34

tam udvahantaṃ pathi bhojakanyāṃ rurodha rājanyagaṇaḥ sa dṛptaḥ
balipradiṣṭaṃ śriyam ādadānaṃ traivikramaṃ pādam ivendraśatruḥ // Ragh_7.35

c: (^pratiṣṭhāṃ Vn)

tasyaḥ sa rakṣārtham analpayodham ādiṣya pitryaṃ sacivaṃ kumāraḥ
pratyagrahīt pārthivavāhinīṃ tāṃ jyotīrathāṃ śoṇa ivottaraṅgaḥ // Ragh_7.36

d: (bhāgīrathīṃ ct)

pattiḥ padātiṃ rathinaṃ ratheśas turaṃgasādī turagādhirūḍham
yantā gajasyābhyapatad gajasthaṃ tulyapratidvandvi babhūva yuddham // Ragh_7.37

nadatsu tūryeṣv avibhāvyavāco nodīrayanti sma kulopadeśān
bāṇākṣarair eva parasparasya nāmorjitaṃ cāpabhṛtaḥ śaśaṃsuḥ // Ragh_7.38

a: (^abhibhāvya^ C) c: (aṃ te Ct)

utthāpitaḥ saṃyati reṇur aśvaiḥ sāndrīkṛtaḥ syandanavaṃśacakraiḥ
cistāritaḥ kuñjarakarṇatālair netrakrameṇoparurodha sūryam // Ragh_7.39

b: (^vṛnda^ Ct Vn) d: (iti^ C)(anu^ V)

matsyadhvajā vāyuvaśād vidīrṇair mukhaiḥ pravṛddhadvajinīrajāṃsi
babhuḥ pibantaḥ paramārthamatsyāḥ paryāvilānīva navodakāni // Ragh_7.40

ratho rathāṅgadhvaninā vijajñe vilolaghaṇṭākvaṇitena nāgaḥ
svabhartṛnāmagrahaṇād babhūva sāndre rajasy ātmaparāvabodhaḥ // Ragh_7.41

āvṛṇvato locanamārgam ājau rajo'ndhakārasya vijṛmbhitasya
śastrakṣatāśvadvipavīrajanmā bālāruṇo 'bhūd rudhirapravāhaḥ // Ragh_7.42

sa cchinnamūlaḥ kṣatajena reṇus tasyopariṣṭāt pavanāvadhūtaḥ
aṅgāraśeṣasya hutāśanasya pūrvotthito dhūma ivābabhāse // Ragh_7.43

prahāramūrchāpagame rathasthān yantḥn upālabhya nivartitāśvāḥ
yaiḥ sāditā lakṣitapūrvaketūṃs tān eva sāmarṣatayā nijaghnuḥ // Ragh_7.44

a: (ā[ḥ] ct) b: (vi^ V) b: (ān ct V)

apy ardhamārge parabāṇalūnā dhanurbhṛtāṃ hastavatāṃ pṛṣatkāḥ
saṃprāpur evātmajavānuvṛttyā pūrvārdhabhāgaiḥ phalibhiḥ śaravyam // Ragh_7.45

ādhoraṇānāṃ gajasaṃnipāte śirāṃsi cakrair niśitaiḥ kṣurāgraiḥ
hatāny api āyenanakhāgrakoṭi-vyāsaktakeśāni cireṇa petuḥ // Ragh_7.46

b: (kṣurapaiḥ * V) c: (hṛtāny ct Ns1 Pt)(kṛttāna Ct)

pūrvaṃ prahartā na jaghāna bhūyaḥ pratiprahārākṣamam aśvasādī
turaṃgamaskandhaniṣaṇṇadehaṃ pratyāśvasantaṃ ripum ācakāṅkṣa // Ragh_7.47

tanutyajāṃ varmabhṛtāṃ vikośair bṛhatsu danteṣv asibhiḥ patadbhiḥ
raṇakṣitiḥ śoṇitamadyakulyā gajā vivignāḥ karaśīkareṇa // Ragh_7.48

a: (carma^ Vn)

śilīmukhotkṛttaśiraḥphalāḍhyā cyutaiḥ śiratraiś caṣakottareva
raṇakṣitiḥ śoṇitamadyakulyā rarāja mṛtyor iva pānabhūmiḥ // Ragh_7.49

upāntayor niṣkuṣitaṃ vihaṃgair ākṣipya tebhyaḥ piśitapriyāpi
keyūrakoṭikṣatatāludeśā śivā bhujacchedam apācakāra // Ragh_7.50

d: (up'^ Vt)

kaścid dviṣatkhaḍgahṛtottamāṅgaḥ sadyo vimānaprabhutām upetya
vāmāṅgasaṃsaktasurāṅganaḥ svaṃ nṛtyat kabandhaṃ samare dadarśa // Ragh_7.51

b: (o^ C) d: (at^ ct)

anyonyasūtonmathanād abhūtāṃ tāv eva sūtau rathinau ca kaucit
vyaśvau gadāvyāyatasaṃprahārau bagnāyudhau bāhuvimardaniṣṭhau // Ragh_7.52

d: (^vimardana^ṣṭhau Vt)

paraspareṇa kṣatayoḥ prahartror utkrāntavāyvoḥ samakālam eva
amartyabhāve 'pi kayościd āsīd ekāsaraḥprārthitayor vivādaḥ // Ragh_7.53

vyūhāv ubhau tāv itaretarasmād bhaṅgaṃ jayaṃ cāpatur avyavastham
paścātpuromārutayoḥ pravṛddhau paryāyavṛttyeva mahārṇavormī // Ragh_7.54

a: (eṇa C)(^otthaṃ P S Vn)

pareṇa bhagne 'pi bale mahaujā yayāv ajaḥ praty arisainyam eva
dhūmo nivarteta samīraṇena yato hi kakṣas tata eva vahniḥ // Ragh_7.55

c: (yeta ct) d: (^as tu ct)

rathī niṣaṅgī kavacī dhanuṣmān dṛptaḥ sa rājanyakam ekavīraḥ
nivārayām āsa mahāvarāhaḥ kalpakṣayoddhūtam ivārṇavāmbhaḥ // Ragh_7.56

b: (aṃ Vn) c: (viloḍayām C V) d: (^odvṛttam ct)

sa dakṣiṇaṃ tūṇa-mukhena vāmaṃ vyāpārayan hastam alakṣyatājau
ākarṇakṛṣṭā sakṛd asya yoddhur maurvīva bāṇān suṣuve riguphnān // Ragh_7.57

a: (e na^(?) Vn)

sa roṣadaṣṭādhikalohitoṣṭhair vyaktordhvarekā bhṛkuṭīr vahadbhiḥ
tastāra gāṃ bhallanikṛttakaṇṭhair huṃkāragarbhair dviṣatāṃ śirobhiḥ // Ragh_7.58

a: (sa^ Śp) a: (^ādhara^ V Śp) a: (^ākṣair C V Śp) b: (ā^ C) b: (bhru^ ct) d: (hūṃ^ ct)

sarvair balāṅgair dviradapradhānaiḥ sarvāyudhaiḥ kaṅkaṭabhedibhiś ca
sarvaprayatnene ca bhūmipālās tasmin prajahrur yudhi sarva eva // Ragh_7.59

so 'stravrajaiś channarathaḥ pareṣāṃ dhvajāgramātreṇa babhūva lakṣyaḥ
nīhāramagno dinapūrvabhāgaḥ kiṃcitprakāśena vivasvateva // Ragh_7.60

a: (chinna^ Vt)

priyaṃvadāt prāpam asau kumāraḥ prāyuṅkta rājasv adhirājasūnuḥ
gāndharvam astraṃ kusumāstrakāntaḥ prasvāpanaṃ svapanivṛttalaulyaḥ // Ragh_7.61

a: ([atho C][atha Vt] priyārhaḥ) (atho kumāraḥ Vn) c: (iḥ Ct)

tato dhanuṣkarṣaṇamūḍhahastam ekāṃsaparyastaśirastrajālam
tasthau dhvajastambhaniṣaṇṇadehaṃ nidrāvidheyaṃ naradevasainyam // Ragh_7.62

b: (^jātam Vn)

tataḥ priyopāttarase 'dharoṣṭhe niveśya dadhmau jalaṃ kumāraḥ
yena svahastārjitam ekavīraḥ piban yaśo mūrtam ivābhāse // Ragh_7.63

c: (tena ct V) c: (a^vīraśabdaḥ Vn)

śaṅkhasvanābhijñatayā nivṛttās taṃ sannaśatruṃ dadṛśuḥ svayodhāḥ
nimīlitānām iva paṅkajānāṃ madhye sphurantaṃ pratimāśaśāṅkam // Ragh_7.64

saśoṇitais tena śilīmukhāgrair nikṣepitāḥ ketuṣu pārthivānām
yaśo hṛtam saṃprati rāghaveṇa na jīvitaṃ vaḥ kṛpayeti varṇāḥ // Ragh_7.65

c: (saṃyati C Vn)

sa cāpakoṭīnihitaikabāhuḥ śirastaniṣkarṣaṇabhinnamuliḥ
lalāṭabaddhaśramavāribindur bhītāṃ priyām etya vaco babhāṣe // Ragh_7.66

itaḥ parān arbhakahāryaśastrān vaidarbhi paśyānumatā mayāsi
evaṃvidhenāhavaceṣṭitena tvaṃ prārthyase hastagatā mamabhiḥ // Ragh_7.67

a: (etān C) d: (prāpyase Vt)

tasyāḥ pratidvandvibhavād viṣādāt sadyo vimuktaṃ mukham ābabhāse
niśvāsabāṣpāpagamāt prapannaḥ prasādam ātmīyam ivātmadarṣāḥ // Ragh_7.68

b: (o^ C) c: (niḥ^ ct)

hṛṣṭāpi sā hrīvijitā na sākṣād vāgbhiḥ sakhīnāṃ priyam abhyanandat
sthalī navāmbhaḥpṛṣatābhivṛṣṭā mayūrakekābhir ivābhravṛndam // Ragh_7.69

c: (^ṣiktā Vt) d: (^jālam V)

iti śirasi sa vāmaṃ pādam ādhāya rājñām udavahad anavadyāṃ tām avadyād apetah
rathaturagarajobhis tasya rūkṣālakāgrā samaravijayalaṣmīḥ saiva mūrtā babhūva // Ragh_7.70

c: (^āntā C V)

prathamaparigatārthas taṃ raghuḥ saṃnivṛttaṃ vijayinam abhinandya ślāghyajāyāsametam
tadupahitakuṭumbaḥ śāntimārgotusko 'bhūn na hi sati kuladhurye sūryavaṃśyā gṛhāya // Ragh_7.71

atha tasya vivāhakautukaṃ lalitaṃ bibhrata eva pārthivaḥ
vasudhām api hastagāminīm akarod indumatīm ivāparām // Ragh_8.1

duritair api kartum ātmasāt prayatante nṛpasūnavo hi yat
tad upasthitam agrahīd ajaḥ pitur ājñeti na bhogatṛṣṇayā // Ragh_8.2

anubhūya vasiṣṭhasaṃbhṛtaiḥ salilais tena sahābhiṣecanam
viśadocchavasitena medinī kathayām āsa kṛtārthatām iva // Ragh_8.3

sa babhūva durāsadaḥ parair guruṇātharvavidā kṛtakriyaḥ
pavanāgnisamāgamo hy ayaṃ sahitaṃ brahma yad astratejasā // Ragh_8.4

raghum eva nivṛttayauvanaṃ tam amanyanta naveśvaraṃ prajāḥ
sa hi tasya na kevalāṃ śriyaṃ pratipede sakalān guṇān api // Ragh_8.5

b: (nar'^ C N P S)

adhikaṃ śuśubhe śubhaṃyunā dvitayena dvayam eva saṃgatam
padam ṛddham ajena paitṛkaṃ vinayenāsya navaṃ ca yauvanam // Ragh_8.6

sadayaṃ bubhuje mahābhujaḥ sahasodvegam iyaṃ vrajed iti
aciropanatāṃ sa medinīṃ navapāṇigrahaṇāṃ vadhūm iva // Ragh_8.7

aham eva mato mahīpater iti sarvaḥ prakṛtiṣv acintayat
udadher iva nimagāśateṣv abhavan nāsya vimānanā kvacit // Ragh_8.8

na kharo na ca bhūyasā mṛduḥ pavamānaḥ pṛthivīruhān iva
sa puraskṛtamadhyamakramo namayām āsa nṛpān anuddharan // Ragh_8.9

c: (^kriyo C) d: (anantarān Ct *V)

atha vīksya raghuḥ pratiṣṭhitaṃ prakṛtiṣv ātmajam ātmavat tayā
viṣayeṣu vināśadharmasu tridivasteṣv api niḥspṛho 'bhavat // Ragh_8.10

b: (^vit^ N P) c: (i^ Vn) c: (iṣu Ct V)

guṇavatsutaropitaśriyaḥ pariṇāme hi dilīpavaṃśajāḥ
padavīṃ taruvalkavāsasāṃ prayatāḥ saṃyamināṃ prapedire // Ragh_8.11

d: (yaminaḥ C)

tam araṇyasamāśrayonmukhaṃ śirasā veṣṭanaśobhinā sutaḥ
pitaraṃ praṇipatya pādayor aparityāgam ayācatātmanaḥ // Ragh_8.12

raghur aśrumukhasya tasya tat kṛtavān īpsitam ātmajapriyaḥ
na tu sarpa iva tvacaṃ punaḥ pratipede vyapavarjitāṃ śriyam // Ragh_8.13

d: (hy C)

sa kīlaśramam antyam āśrito nivasann āvasathe purād bahiḥ
samupāsyata putrabhogyayā snūṣayevāvikṛtendriyaḥ śriyā // Ragh_8.14

praśamasthitapūrvapārthivaṃ kulam abhyudyata nūtaneśvaram
nabhasā nibhṛtendunā tulām uditārkeṇa samāruroha tat // Ragh_8.15

b: (ūrjasvala^ C)

yatipārthivaliṅgadhāriṇau dadṛśate raghurāghavau janaiḥ
apavargamahodayārthayor bhuvam aṃśāv iva dharmayor gatau // Ragh_8.16

c: (apavṛtti^ V)

ajitādhigamāya mantribhir yuyuje nītiviśaradair ajaḥ
anapāyipadopalabdhaye raghur āptaiḥ samiyāya yogibhiḥ // Ragh_8.17

c: (a^ V)

samayujayta bhūpatir yuvā sacivaiḥ pratyaham arthasiddhaye
apunarjananopattaye prayayāḥ saṃyamibhir manīṣibhiḥ // Ragh_8.17*

nṛpatiḥ prakṛtīr avekṣitum vyavahārāsanam ādade yuvā
paricetum upāṃśu dhāraṇāṃ kuśapūtaṃ pravayās tu viṣṭaram // Ragh_8.18

anuraṇjayituṃ prajāḥ prabhur vyahārāsanam ādade navaḥ
aparaḥ śuciviṣṭarasthitaḥ paricetuṃ yatate sma dhāraṇāḥ // Ragh_8.18*

anayat prabhuśaktisaṃpadā vaśam eko nṛpatīn anantarān
aparaḥ praṇidhānayogyayā marutaḥ pañca śarīragocarān // Ragh_8.19

nayacakṣur ajo didṛkṣayā pararandhrasya tatāna maṇḍale
hṛdaye samaropayan manaḥ paramaṃ jyotir avekṣituṃ raghuḥ // Ragh_8.19*

akarod acireśvaraḥ kṣitau dviṣadārambhaphalāni bhasmasāt
aparo dahane svakarmaṇāṃ vavṛte jñānamayena vahninā // Ragh_8.20

c: (itaro ct Vt) d: (dhyāna^ V)

paṇabandhamukhān guṇān ajaḥ ṣaḍ upāyuṅkta samīkṣya tatphalam
raghur apy ajayad guṇatrayaṃ prakṛtisthaṃ samaloṣṭakāñcanaḥ // Ragh_8.21

c: (agamad Vn)

na navaḥ prabhur ā phalodayāt sthirakarmā virarāma karmaṇaḥ
na ca yogavidher navetaraḥ sthiradhīr ā paramātmadarśanāt // Ragh_8.22

iti śatruṣu cendriyeṣu ca pratiṣiddhaprasareṣu jāgratau
prasitāv udayāpavargayor ubhayīṃ siddhim ubhāv avāpatuḥ // Ragh_8.23

c: (^sṛtāv V)

atha kāścid ajavyapekṣayā gamayitvā samdarśanaḥ samāḥ
tamasaḥ param āpad avyayaṃ puruṣaṃ yogasamādhinā raghuḥ // Ragh_8.24

śutadehavisarjanaḥ pituś ciram aśrūṇi vimucya rāghavaḥ
vidadhe vidhim asya naiṣṭhikaṃ yatibhiḥ sārdham anagnim agnicit // Ragh_8.25

c: (vitatāna samaṃ purodhasā *Vn) d: (^vit Vn]) d: (kratum antyaṃ pṛthivīśatakratoḥ *Vn)

akarot sa tadaurdhvadaihikaṃ pitṛbhaktyā pitṛkāryakalpavit
na hi tena pathā tanutyajas tanayāvarjitapiṇḍakāṅkṣiṇaḥ // Ragh_8.26

a: (vidadhe C) a: (ca C N P S)

sa parārdhyagater aśocyatāṃ pitur uddiśya sadarthavedibhiḥ
śamitādhir adhijyakārmukaḥ kṛtavān apratiśāsanaṃ jagat // Ragh_8.27

kṣitir indumatī ca bhāminī patim āsādya tam agryapauruṣam
prathamā bahuratnasūr abhūd aparā vīram ajījanat sutam // Ragh_8.28

daśarāsmiśatopamadyutiṃ yaśasā dikṣu daśav api śrutam
daśapūrvarathaṃ yam ākhyayā daśakaṇṭhāriguruṃ vidur budhāḥ // Ragh_8.29

c: (samākhyayā At) d: (jagur Ct)

ṛṣidevagaṇasvadhābhujāṃ śrutayāgaprasvaiḥ sa pārthivaḥ
anṛṇatvam upeyivān babhau paridher mukta ivoṣṇadīdhitiḥ // Ragh_8.30

balam ārtabhayopaśāntaye viduṣāṃ saṃnataye bahu śrutam
vasu tasya na kevalaṃ guṇavattāpi paraprayojanā // Ragh_8.31

b: (saṃmataye C Sd)(saṃgataye Vt)(satkṛtaye J M Ns) c: vibhor (na kevalaṃ ct) d: (am Ct Vn Sd)

sa kadācid aveṣitaprajaḥ saha devyā vijahāra suprajāḥ
nagaropavane śacīsakho marutāṃ pālayiteva nandane // Ragh_8.32

atha rodhasi dakṣiṇodadheḥ śrita gokarṇaniketam īśvaram
upavīṇayituṃ yayau raver udagāvṛttipathena nāradaḥ // Ragh_8.33

b: (śruta^ Vn) d: (uday'^ ct V)

kusumair grathitām apārthivaiḥ srajam ātodyaśironiveśitām
aharat kila tasya vegavān adhivāsaspṛhayeva mārutaḥ // Ragh_8.34

bhramaraiḥ kusumānusāribhiḥ parikīrṇā parivādinī muneḥ
dadṛśe pavanāvalepajaṃ sṛjatī bāṣpam ivāñjanāvilam // Ragh_8.35

b: (vini^ St V)

abhibhūya vibhūtim ārtavīṃ madhugandhātiśayena vīrudhām
nṛpater amarasrag āpa sā dayitorustanakoṭisusthitim // Ragh_8.36

d: (^oraśchada^ C) d: ([^oru^ Vt] [^oraḥ^ Vn]^sthala^koṭiṣu sthit[im Vn][am Vt])

kṣaṇamātrasakhīṃ sujātayoḥ stanayos tām avalokya vihalā
nimimīla narottamapriyā hṛtacandrā tamaseva kaumudī // Ragh_8.37

c: (^eśvara^ Vt) c: (narendrasundarī Sk) d: (śarvarī Sk)

vapuṣā karaṇojjhitena sā nipatantī patim apy apātayat
nanu tailaniṣekabindunā saha dīpārcir upaiti medinīm // Ragh_8.38

samam eva narādhipena sā gurusaṃmohaviluptacetanā
gurusaṃmohaviluptacetanā navadīpārcir iva kṣites talam // Ragh_8.38*

d: (tanu^ Sd1)(nanu Sd2)

ubhayor api pārśvavartināṃ tumu lenārtaraveṇa vejitāḥ
vihagāḥ kamalākarālayāḥ samaduḥkhā iva tatra cukruśuḥ // Ragh_8.39

a: (paripārśva^ C Vt) b: (a P S) c: (^āśrayāḥ C V)

nṛpater vyajanādibhis tamo nunude sā tu tathaiva saṃsthitā
pratikāravidhānam āyuṣaḥ sati śeṣe hi phalāya kalpate // Ragh_8.40

b: (ca Vt)

pratiyojayitavyavallakī-samavasthām atha sattvaviplavāt
sa nināya nitāntavatsalaḥ parigṛhyocitam aṅkam aṅganām // Ragh_8.41

sa nināya nitāntavatsalaḥ parivṛttaprathamacchaviṃ kṣaṇāt
saliloddhṛtapadminīnibhāṃ dayitām aṅkam udaśulocanaḥ // Ragh_8.41*

sa nināya nitāntavatsalaḥ karaṇāpāyavibhinnavarṇayā
samalakṣyata bibhrad āvilāṃ mṛgalekhām uṣasīva candramāḥ // Ragh_8.42

vilalāpa sa bāṣpagadgadaṃ sahajām apy apahāya dhīratām
abhitaptam ayo 'pi mārdavaṃ bhajate kaiva kathā śarīriṣu // Ragh_8.43

a: (sa^ Ct Sd1)(^) b: (ava^ Sd1) c: (ati^ Sd) d: (iṇām Sd)

kusumāny api gātrasaṃgamāt prabhavanty āyur apohituṃ yadi
na bhaviṣyati hanta sādhanaṃ kim ivānayat prahariṣyato vidheḥ // Ragh_8.44

atha vā mṛdu vastu hiṃsituṃ mṛdunaivārabhate prajāntakaḥ
himasekavipattir atra me nalinī pūrvanidarśanaṃ matā // Ragh_8.45

d: (gatā C V)

srag iyaṃ yadi jīvitāpahā hṛdaye kiṃ nihitā na hanti mām
viṣam apy amṛtaṃ kvacid bhaved amṛtaṃ vā viṣam īśvarecchayā // Ragh_8.46

atha vā mama bhāgyaviplavād aśaniḥ kalpita eṣa vedhasā
yad anena tarur na pātitas kṣapitā tadviṭapāśritalatā // Ragh_8.47

a: (suramālyarūpabhāg * Vn) b: (nirmita * Vn) c: (na pātitas taruḥ N P S) d: (^āśrayā N P S)

kṛtavaty asi nāvadhīraṇām aparādhhe 'pi yadā ciraṃ mayi
katham ekapade nirāgasaṃ janam ābhāṣyam imaṃ na manyase // Ragh_8.48

d: (amuṃ C Vn)

dhruvam asmi śaṭhaḥ śucismite vidhitaḥ kaitavavatsalas tava
paralokam asaṃnivṛttaye yad anāpṛcchya gatāsi mām itaḥ // Ragh_8.49

b: (kalitaḥ Sk) b: (tvayā Sk) d: (anāmantrya Sk)

dayitāṃ yadi tāvad anvagād vinivṛttaṃ kim idaṃ tayā vinā
sahatāṃ hatajīvitaṃ mama prabalām ātmakṛtena vedanām // Ragh_8.50

d: (āṃ nu Vn)

surataśramasaṃbhṛto mukhe dhriyate svedalavodgamo 'pi te
atha cāstamitā 'sy aho bata dhig imāṃ dehabhṛtām asāratām // Ragh_8.51

c: (v'' Vn)

surataśramavāribindavo na hi tāvad viramanti te mukhe
katham astamitā 'sy aho bata dhig imām dehavatām asāratām // Ragh_8.51*

b: (tu Vn) c: (svayam Vn) d: (kṣayiṇāṃ Vn) d: (^bhṛtām Vn) d: (ā Vn)

manasāpi na vipriyaṃ mayā kṛtapūrvaṃ tava kiṃ jahāsi mām
nanu śabdapatiḥ kṣiter ahaṃ tvayi me bhāvanibandhanā ratiḥ // Ragh_8.52

kusumotkacitān valīmataś calayan bhṛṅgarucas tavālakān
karabhoru karoti mārutas tvadupāvartanśaṅki me manaḥ // Ragh_8.53

a: (^otkhacitān ct)(^odgrathitān Vt) a: (^bhṛtaś ct)

tad apohitum arhasi priye pratibodhena viṣādam āṣu me
jvalitena guhāgataṃ tamas tuhinādrer iva natam oṣadhiḥ // Ragh_8.54

d: (au Vn)

idam ucchvasitālakaṃ mukhaṃ viśrāntakathaṃ dunoti mām
niśi suptam ivaikapaṅkajaṃ viratābhyantaraṣaṭpadasvanam // Ragh_8.55

śaśinaṃ punar eti śārvarī dayitā dvandvacaraṃ patatriṇam
iti tau virhāntarakṣamau katham atyantagatā na māṃ daheḥ // Ragh_8.56

navapallavasaṃstare 'pi te mṛdu dūyeta yad aṅgam arpitam
tad idaṃ viṣahiṣyate kathaṃ vada vāmoru citādhirohaṇam // Ragh_8.57

iyam apratibodhaśāyinīṃ raśanā tvāṃ prathamā rahaḥsakhī
gativibhramasāda nīravā na śucā nānumṛteva lakṣyte // Ragh_8.58

c: (^sādi^ Ct) d: (tv'' C)

kalam anyabhṛtāsu bhāṣitaṃ kalahaṃsīṣu gataṃ madālasaṃ
pṛṭatīṣu vilolam īkṣitaṃ pavanādhūtalatāsu vibhramaḥ // Ragh_8.59

b: (madālasaṃ gatam ct) c: (hariṇīṣu C) d: (^oddhūta^ C Vn) d: (āḥ ct V)

tridivotsukayāpy avekṣya māṃ nihitāḥ satyam amī guṇās tvayā
virahe tava me guruvyathaṃ hṛdayaṃ na tv avalambituṃ kṣamāḥ // Ragh_8.60

mithunaṃ parikalpitaṃ tvayā sahakāraḥ phalinī ca nanv imau
avidhāya vivāhasatkriyām anayor gamyata ivy asāṃpratam // Ragh_8.61

kusumaṃ kṛtadohadas tvayā yad aśoko 'yam udīrayiṣyati
alakābharaṇaṃ kathaṃ nu tat tava neṣyāmi nivāpalālyatām // Ragh_8.62

a: (^dauhṛdas Vt)

smarateva saśabdanūpuraṃ caraṇānugraham anyadurlabham
amunā kusumāśruvarṣiṇā tvam aśokena sugātri śocyase // Ragh_8.63

tava niḥśvasitānukāribhir bakulair ardhacitāṃ samaṃ mayā
asamāpya vilāsamekhalāṃ kim idaṃ kiṃnarakaṇṭhi supyate // Ragh_8.64

a: (ni^ N) a: (^ānuvādibhir V)

samaduḥkhasukhaḥ sakhījanaḥ pratipaccandranibho 'yam ātmajaḥ
aham ekarasas tathāpi te vyavasāyaḥ pratipattiniṣṭhuraḥ // Ragh_8.65

b: (ātmanaḥ Vt)

dhṛtir astamitā ratiś cyutā virataṃ geyam ṛtur nirutsavaḥ
gatam ābharaṇaprayojanaṃ pariśūnyaṃ śayanīyam adya me // Ragh_8.66

a: (gatiś Sk) b: (^gataṃ Sk) d: (cira^ Vn)

gṛhiṇī sacivaḥ sakhī mithaḥ priyaśiṣyā lalite kalāvidhau
karuṇāvimukhena mṛtyunā haratā tvāṃ vada kiṃ na me hṛtam // Ragh_8.67

a: (ī^ At) a: (sakhā At) b: (^śikṣā^ At) d: (tvaṃ At) d: (bata Kk1 Śp)

madirākṣi madānanārpitaṃ madhu pītvā rasavat kathaṃ nu me
anupāsyasi bāṣpadūṣitaṃ paralokopanataṃ jalāñjalim // Ragh_8.68

vibhave 'pi sati tvayā vinā sukham etāvad ajasya gaṇyatām
ahṛtasya vilobhanāntarair mama sarve viṣayās tadāśrayāḥ // Ragh_8.69

d: (tvad^ ct)

vilapann iti kosalādhipaḥ karuṇārthagrathitaṃ priyāṃ prati
akarot pṛthivīruhān api srutaśākhārasabhāṣpadurdinān // Ragh_8.70

a: (^eśvaraḥ Ct) d: (cyuta^ Vt) d: (^dūṣitān ct)

atha tasya kathaṃcid aṅkataḥ svajanas tām apanīya sundarīṃ
visasarja kṛtāntyamaṇḍanām analāy'; āgurucandanadihase // Ragh_8.71

c: (tadantya^ ct V) d: (a N P)

pramadām anu saṃsthitaḥ śucā nṛpatiḥ sann iti vācyadarśanāt
na cakāra śarīram agnisāt saha devyā na tu jīvitāśayā // Ragh_8.72

atha tena daśāhataḥ pare guṇaśeṣāṃ upadiṣya gehinīm
viduṣā vidhayo maharddhayaḥ pura evopavane samāpitāḥ // Ragh_8.73

a: (aṃ Vt) b: (apa^ ct) b: (sundarīm C)(bhāminīm ct Vt) d: (vitenire C Vn)

sa viveśa purīṃ tayā vinā kṣaṇadāpāyaśaśāṅkadarśanaḥ
parivāham ivāvalokayan svaśucaḥ pauravadhūmukhāśruṣu // Ragh_8.74

atha taṃ savanāya diṣitaḥ praṇidhānād gurur āśramasthitaḥ
abhiṣaṅgajaḍaṃ vijajñivān iti śiṣyeṇa kilānvabodhayat // Ragh_8.75

b: ('^āśritaḥ C V)

asamāptavidhir yato munis tava vidvān api tāpakāraṇam
na bhavantam upasthitaḥ svayaṃ prakṛtau sthāpayituṃ kṛtasthitiḥ // Ragh_8.76

b: (śoka^ C Vt) d: ([pathaś ct][tataś N P] cyutam)

mayi tasya suvṛtta vartate laghusaṃdeśapadā sarasvatī
śṛṇu viśrutasattvasāra tāṃ hṛdi cainām upadhātum arhasi // Ragh_8.77

b: (sphuṭa^ V)

puruṣasya padeṣv ajanmanaḥ samatītaṃ ca bhavac ca bhāvi ca
sa hi niṣpratighena cakṣuṣā tritayaṃ jñānamayena paśyati // Ragh_8.78

c: (^pratimena Vt) c: (pratibhena sa cakṣuṣā munis C)

carataḥ kila duścaraṃ tapas tṛṇabindoḥ pariśaṅkitaḥ purā
prajighāya samādhibedinīṃ harir asmai hariṇīṃ surāṅganām // Ragh_8.79

sa tapaḥpratibandhamanyunā pramukhāviṣkṛtacāruvibhramām
aśapad bhava mānuṣīti tāṃ śamavelāpralayormiṇā muniḥ // Ragh_8.80

a: (^pratighāta^ Vt) d: (bhuvi ct)

bhagavan paravān ayaṃ janaḥ pratikūlācaritaṃ kṣamasva me
iti copanatāṃ kṣitipṛśaṃ vivaśā śāpanivṛttikāraṇam // Ragh_8.81

b: (sahasva Vp)

krathakaiśikavaṃśasaṃbhavā tava bhūtvā mahiṣī cirāya sā
upalabdhavatī divaś cyutaṃ vivaśā śāpanivṛttikāraṇam // Ragh_8.82

tad alaṃ tadapāyacintayā vipad utpattimatām upasthitā
vasudheyam avekṣyatāṃ tvayā vasumatyā hi nṛpāḥ kalatriṇaḥ // Ragh_8.83

b: (vyavasthitā Vt)

udaye madavācyam ujjhatā śrutam āviṣkṛtam ātmavattayā
manasas tad upasthite jvare punar aklībatayā prakāśyatāṃ // Ragh_8.84

a: (yad avācyam C V) b: ([^vat ct][nas Vn] tvayā) c: (sam^ N P S)

rudatā kuta eva sā punar bhavatā nānumṛtāpi labhyate
paralokajuṣāṃ svakarmabhir gatayo bhinnapathā hi dehinām // Ragh_8.85

b: (e ca Vt) b: (ānumṛter avāpyate Vk) d: (āḥ śarīriṇām C Vk)

ruditena na sā nivartate nṛpa tat tāvad anrthakaṃ tava
na bhavān anusaṃsthito 'pi tāṃ labhate karmavaśā hi dehinaḥ // Ragh_8.85*

apaśokamanāḥ kuṭumbinīm anugṛhṇīṣva nivāpadattibhiḥ
svajanāśru kilātrisaṃtataṃ dahati pretam iti pracakṣate // Ragh_8.86

maraṇaṃ prakṛtiḥ śarīriṇāṃ vikṛtir jīvitam ucyate budhaiḥ
kṣaṇam apy avatiṣṭhate śvasan yadi jantur nanu lābhavān asau // Ragh_8.87

avagacchati mūḍhacetanaḥ priyanāśaṃ hṛdi śalyam arpitam
sthiradhīs tu tad eva manyate kuśaladvāratayā samuddhṛtam // Ragh_8.88

c: (itaras C)

avagacchati mūḍhacetanaḥ śruta dhṛtasaṃyogaviparyayau yadā
virahaḥ kim ivānutāpayed vada bāhyair viṣayair vipaścitam // Ragh_8.89

b: (śruti^ S)(kṣaṇa^ C Vt) b: (smṛta^ Vp) b: (smṛtau Vn) c: (kam V) d: (nṛpa C)

na pṛthagjanavac chuco vaśaṃ vaśinām uttama gantum arhasi
drumasānumatāṃ kim antaraṃ yadi vāyau dvitaye 'pi te calāḥ // Ragh_8.90

d: (cāpalāḥ Vt)

sa tatheti vinetur udāramateḥ pratigṛhya vaco visasarja munim
tad alabdhapadaṃ hṛdi śokaghane pratiyātam ivāntikam asya guroḥ // Ragh_8.91

tenāṣṭau parigamitāḥ samāḥ kathaṃcid bālatvād avitathasūnṛtena sūnoḥ
sādṛśyapratikṛtidarśanaiḥ priyāyāḥ svapneṣu kṣaṇikasamāgamtosavaiś ca // Ragh_8.92

tasya prasahya hṛdayaṃ kila śokaśaṅkuḥ plakṣapraroha iva saudhatalaṃ bibheda
prāṇāntahetum api taṃ bhiṣajām asādhyaṃ lābhaṃ priyānugamane tvarayā sa mene // Ragh_8.93

d: (a^ ct Vn)

samyagvinītam atha varmaharaṃ kumāram ādiśya rakṣaṇavidhau vidhivat prajānām
rogopasṛṣṭatanudurvasatiṃ mumukṣuḥ prāyopaveśanamatir nṛpatir babhūva // Ragh_8.94

tīrthe toyavyatikarabhave jahnukanyāsaryvor dehatyāgād amaragaṇanālekhyam āsādya sadyaḥ
pūrvākārādhikatararucā saṃgataḥ kāntayāsau līlāgāreṣv aramata punar nandanābhyantareṣu // Ragh_8.95

b: (^nyāsād Dl) c: (^caturayā ct Vn) d: (na kṣamābhyantareṣu Kn)

pitur anantaram uttarkosalān samadhigamya samādhijitendriyaḥ
daśarathaḥ praśaśāsa mahāratho yamavatām avatāṃ ca dhuri sthitaḥ // Ragh_9.1

a: (āṃ Vv)

adhigataṃ vidhivad yad apālayat prakṛtimaṇḍalam ātmakulocitam
abhavad asya tato guṇavattaraṃ sanagaraṃ nagarandhrakaraujasaḥ // Ragh_9.2

c: (^tatparaṃ S V)

ubhayam eva vadanti manīṣiṇaḥ samayavarṣitayā kṛtakarmaṇām
valaniṣūdanam arthpatiṃ ca taṃ śramanudaṃ manudaṇḍaharānvayam // Ragh_9.3

janapade na gadaḥ padam ādadhāv abhibhavaḥ kuta eva sapatnajaḥ
kṣitir abhūt phalavaty ajanandane śamarate 'maratejasi pārthive // Ragh_9.4

c: (kṛṣir C V)

daśadigantajitā raghuṇā yathā śriyam apuṣyad ajena tataḥ param
tam adhigamya tathaiva punar babhau na na mahī 'nam ahīnaparākramam // Ragh_9.5

samatayā vasuvṛṭivisarjanair niyamanād asatāṃ ca narādhipaḥ
anuyayau yamapuṇyajaneśvarau savaruṇāv aruṇāgrasaraṃ rucā // Ragh_9.6

na mṛgayābhiratir na durodaraṃ na ca śaśipratimābharaṇaṃ madhu
tam udayāya na vā navayauvanā priyatamā yatamānam apāharā // Ragh_9.7

c: (āḥ Vn) d: (ā[] Vn) d: (an Vn)

na kṛpaṇā prabhavaty api vāsave na vitathā parihāsakathāsv api
na ca sapatnajaneṣv api tena vāg aparuṣā paruṣākṣaram īritā // Ragh_9.8

c: (api V) c: (ena na V)

udayam astamayaṃ ca raghūdvahād ubhayam ānaśire vasudhādhipāḥ
sa hi nideśam alaṅghayatām abhūt suhṛd ayohṛdayaḥ pratigarjatām // Ragh_9.9

ajayad ekarathena sa medinīm udadhinemim adhijyaśarāsanaḥ
jayam aghoṣayad asya tu kevalaṃ gajavatī javatīrahayā camūḥ // Ragh_9.10

c: (hi C V)

jaghananirviṣayīkṛtamekhalān anucitāśruviluptaviśeṣakān
sa ripudāragaṇān akarod balād analakān alakādhipavikramaḥ // Ragh_9.10*

avanim ekarathena varūthinā jitavataḥ kila tasya dhanurbhṛtaḥ
vijayadundubhitāṃ yayur arṇavā ghanaravā naravāhanasaṃpadaḥ // Ragh_9.11

śamitapakṣabalaḥ śitakoṭinā śikhariṇāṃ kuliśena puraṃdaraḥ
sa sāravṛṣṭimucā dhanuṣā dviṣāṃ svanavatā navatāmarasānanaḥ // Ragh_9.12

a: (śata^ ct)

sphuritakoṭisahasramarīcinā samacinot kuliśena harir yaśaḥ
sa dhanuṣā yudhi sāyakavarṣiṇā svanavatā navatāmarasānanaḥ // Ragh_9.12*

caraṇayor nakharāgasamṛddhibhir mukuṭaratnamarīcibhir aspṛśan
sa dhanuṣā yudhi sāyakavarṣiṇā śatamakhaṃ tam akhaṇḍitapauruṣam // Ragh_9.13

nivavṛte sa mahārṇavarodhasaḥ sacivakāritabālasutāñjalīn
samanukampya sapatnaparigrahān analakān alakānavamāṃ purīm // Ragh_9.14

d: (ām iva tāṃ C)

upagato 'pi ca maṇḍalanābhitām anuditānyasitātapavāraṇaḥ
ajitam asti nṛpāspadam ity abhūd analaso 'nalasomasamadyutiḥ // Ragh_9.15

b: (^cāraṇaḥ Vn) c: (śriyam avekṣya sa randhracalām ct *V)

kratuṣu tena visarjitamaulinā bhujasamāhṛtadigvasunā kṛtāḥ
kanakayūpasamucchrayaśobhino vitamasā tamasārasyūtaṭāḥ // Ragh_9.16

ajinadaṇḍabhṛtaṃ kuśamekhalāṃ yatagiraṃ mṛgaśṛṅgaparigrahām
adhivasaṃs tanum adhvaradīkṣitām asambhāsam abhāsayad īśvaraḥ // Ragh_9.17

b: (jita^ V)

avabhṛtaprayato niyatendriyaḥ surasamājasamākramaṇocitaḥ
namayati sma sa kevalam unnataṃ vanamuce namucer araye śiraḥ // Ragh_9.18

a: ('pi jit'^ V)

tam apahāya kakutsthakulodbhavaṃ puruṣam ātmabhuvaṃ ca pativratā
nṛpatim anyam asevata devatā sakamalā kam alāghavam arthiṣu // Ragh_9.19

a: (^odvahaṃ Vp) b: (^bhavaṃ ct Vp)

sa kila saṃyugamūrdhni sahāyatāṃ maghavataḥ pratipadya mahārathaḥ
svabhujavīryam agāpayad ucchritaṃ suravadhūr avadhūtabhayāḥ śaraiḥ // Ragh_9.20

b: (^bhujaḥ C) c: (ūrjitaṃ Vt)

asakṛd ekarathena tarasvinā harihayāgrasareṇa dhanurbhṛtā
dinakarābhimukhā raṇareṇavo rurudhire rudhireṇa suradviṣām // Ragh_9.21

a: (eva hitena Vn)

tam alabhanta patiṃ patidevatāḥ śikhariṇāṃ iva sāgaram āpagāḥ
magadhakosalakekayaśasināṃ duhitaro 'hitaropitamārgaṇam // Ragh_9.22

c: (malaya^ Vn)

priyatamābhir asau tiṛbhir babhau tisṛbhir eva bhuvaṃ saha śaktibhiḥ
upagato vininīṣur iva prajā harihayo 'rihayogavicakṣaṇaḥ // Ragh_9.23

atha samāvavṛte kusumair navais tam iva sevitum ekanarādhipam
yamakuberjaleśvaravajriṇāṃ samadhuraṃ madhur añcitavikramam // Ragh_9.24

a: (mahendrasamaṃ C) c: (upayayau bhujagena mahībhṛtā C)

jigamiṣur dhanadādhyuṣitāṃ diśaṃ rathayujā parivartitavāhanaḥ
dinamukhāni ravir himanirgrahair vimalayan malayaṃ nagam atyajat // Ragh_9.25

c: (^nigraihair ct)

himavivarṇitacandanapallavaṃ virahayan malayādrim udaṅmukhaḥ
vihagayoḥ kṛpayeva śanair yayau ravir aharvirahadhruvabhedayoḥ // Ragh_9.25*

kusumajanma tato navapallavās tadanu ṣaṭpadakokilakūjitam
iti yathākramam āvirabhūn madhur drumavatīm avatīrya vanasthalīm // Ragh_9.26

b: (u^ C Vn)

surabhisaṃgamajaṃ vanamālayā navapalāśam adhāryata bhaṅguram
ramaṇadattam ivārdranakhakṣataṃ pramadayā madayāpitalajjayā // Ragh_9.26*

upahitaṃ śiśirāpagamaśriyā mukulajālam aśobhata kiṃśuke
praṇayinīva nakhakṣatamaṇḍanaṃ pramadayā madayāpitalajjayā // Ragh_9.27

b: (kusuma^ C)

parabhṛtā madanakṣatacetasāṃ priyasakhī laghuvāg iva yoṣitām
priyatamān akarot kalahāntare mṛduravā duravāpasamāgamān // Ragh_9.27*

vraṇagurupramadādharaduḥsahaṃ jaghananirviṣayīkṛtamekhalam
na khalu tāvad aśeṣam apohituṃ ravir alaṃ viralaṃ kṛtavān himam // Ragh_9.28

viśadacandrakaraṃ sukhamārutaṃ kusumitadrumam unmadakokilam
tad upabhogarasaṃ himavarṣiṇaḥ param ṛtor viralaṃ kṛtavān himam // Ragh_9.28*

abhinayān paricetum ivodyatā malayamārutakampitapallavā
amadayat sahakāralatā manaḥ sakalikā kalikāmajitām api // Ragh_9.29

nayaguṇopacitām iva bhūpateḥ sadupakāraphalāṃ śriyam arthinaḥ
abhiyayuḥ saraso madhusaṃbhṛtāṃ kamalinīm alinīrapatriṇaḥ // Ragh_9.30

c: (śataśo C)

daśanacandrikayā vyabhāsitaṃ hasitam āsavagandhi madhor iva
bakulapuṣpam asevyata ṣaṭpadaiḥ śucirasaṃ cirasaṃcitam īpsubhiḥ // Ragh_9.30*

kusumam eva na kevalam ārtavaṃ navam aśokataroḥ smaradīpanam
kisalayaprasavo 'pi vilāsināṃ madayitā dayitāśravaṇārpitaḥ // Ragh_9.31

viracitā madhunopavanśriyām abhinavā iva pattraviśeṣakāḥ
madhulihāṃ madhudānaviśāradāḥ kurabakā ravakāraṇatāṃ yayuḥ // Ragh_9.32

suvadanāvadanāsavasaṃbhṛtas tadanuvādiguṇaḥ kusumodgamaḥ
madhukarair akaron madhulolupair bakulam ākulam āyatapaṅktibhiḥ // Ragh_9.33

suvadanāvadanāsavasaṃbhṛtas tadanuvādiguṇaḥ kusumodgamaḥ
iti dayāta ivābhavad āyatā na rajanī rajanīśavatī madhau // Ragh_9.33*

prathamam anyabhṛtābhir udīritāḥ praviralā iva mugdhavadhūkathāḥ
surabhigandhiṣu śuśruvire giraḥ kusumitāsu mitā vanarājiṣu // Ragh_9.34

śrutisukhabhramarasvanagītayaḥ kusumakomaladantaruco babhuḥ
upavanāntalatāḥ pavanāhataiḥ kisalayaiḥ salayair iva pāṇibhiḥ // Ragh_9.35

b: (^kesara^ Ct)

lalitavibhramabandhavicakṣaṇaṃ surabhigandhaparājitakesaram
patiṣu nirviviśur madhum aṅganāḥ smarasakhaṃ rasakhaṇḍanavarjitam // Ragh_9.36

a: (^manoharaṃ C) c: (madam Vn)

tilakamastakaharmyakṛtāspadaiḥ kusumamadhvanuṣaṅgasugandhibhiḥ
kalam agīyata bhṛṅgavilāsināṃ smarayutair ayutair abalāsakhaiḥ // Ragh_9.36*

śuśubhire smitacārutarānanāḥ striya iva ślathaśiñjitamekhalāḥ
vikacatāmarasā gṛhadīrghikā madakalodakalolavihaṃgamāḥ // Ragh_9.37

a: (^vilocanāḥ Sc)

laghayati sma na patyaparādhajaṃ na sahakāratarus taruṇīdhṛtam
kusumito namito 'libhir unmadaiḥ smarasamādhisamādhikaroṣitam // Ragh_9.37*

upayayau tanutāṃ madhukhaṇḍitā himakarodayapāṇḍumukhacchaviḥ
sadṛśam iṣṭasamāgamanirvṛtiṃ vanitayā 'nitayā rajanīvadhūḥ // Ragh_9.38

c: (sadṛśam iṣṭasamāgamanivṛtiṃ Vv) c: (śamayituṃ priyasaṃjanitāṃ śucam *Vn) d: (vanitayā 'nitayā rajanīvadhūḥ Vv) d: (asahayā saha yāmavatī striyā *Vn)

apatuṣāratayā viśadaprabhaiḥ suratarāga pariśramanodibhiḥ
kusumacāpam atejayad aṃśubhir himakaro makarojitaketanam // Ragh_9.39

b: (^saṅga^ ct)

hutahutāśanadīpti vanśriyaḥ pratinidhiḥ kanakābharaṇasya yat
yuvatayaḥ kusumaṃ dadhur āhitaṃ tad (?) alake dalakesarapeśalam // Ragh_9.40

alibhir añjanabindumaoharaiḥ kusumapaṅktinipātibhir aṅkitaḥ
na khalu śobahayit sma vanasthalīṃ na tilakas tilakaḥ pramadām iva // Ragh_9.41

amadayan madghugandhasanāthayā kisalayādharasaṃgatayā manaḥ
kusumasaṃbhṭtayā navamallikā smitarucā tarucāruvilāsinī // Ragh_9.42

b: (^saṃtatayā N P) b: (^saṃgata^rāgayā *Vn) c: (^bhāra^natā Ct) d: (aḥ * Vn)

analasānyabhṛtā 'nalasān manaḥ kamaladhūlibhṛtā maruteritā
kusumabhāranatādhvagayoṣitām asamaśokam aśokalatā 'karot // Ragh_9.42*

aruṇarāganiṣedhibhir aṃśukaiḥ śravaṇalabdhapadaiś ca yavāṅkuraiḥ
parabhṛtāvirutaiś ca vilāsinaḥ smarabalair abalaikarasāḥ kṛtāḥ // Ragh_9.43

a: (^niṣevibhir Vn)

upacitāvayavā śucibhiḥ kaṇair alikadambakayogam upeyuṣī
sadṛśakāntir alakṣyata mañjarī tilakajā 'lakajālakamauktikaiḥ // Ragh_9.44

dhvajapaṭaṃ madanasya dhanurbhṛtaś chavikaraṃ mukhacūrṇam ṛtuśriyaḥ
kusumakesarareṇum alivrajāḥ sapavanopavanotthitam anvayuḥ // Ragh_9.45

anubhavan navadolam ṛtūtsavaṃ paṭur pai priyakaṇṭhajigṛkṣayā
anayad āsanarajjuparigrahe bhujalatāṃ jaatām abalājanaḥ // Ragh_9.46

a: (a^mṛdustavaṃ Ak) d: (l N Ns P)

tyajata mānam alaṃ bata bigrahair na punar eti gataṃ caturaṃ vayaḥ
parabhṛtābhir itīva nivedite smaramate ramate sma vadhūjanaḥ // Ragh_9.47

b: (aiti J M)

atha yathāsukham ārtavam utsavaṃ samanubhūya vilāsavatīsakhaḥ
narapatiś cakame mṛgayāratiṃ sa madhumanmadhumanmathasaṃnibhaḥ // Ragh_9.48

paricayaṃ calakṣyanipātane bhayaruṣoś ca tadiṅgitabodhanam
śramajayāt praguṇāṃ ca karoty asau tanum ato 'numataḥ sacivair yayau // Ragh_9.49

b: (^aṅkita^ Vn) c: (i sā V)

mṛgavanopagamakṣamaveṣabhṛd vipulakaṇṭhaniṣaktaśarāsanaḥ
gaganam aśvakhuroddhuta reṇubhir nṛsavitā savitānam ivākarot // Ragh_9.50

c: (^oddhura^ Vn) d: (sa vitānam ct Mc)

grathitamaulir asau vanamālayā taru palāśasavarṇatanucchadaḥ
turagavalganacaṇcalakuṇḍalo viruruce ruruceṣṭitabhūmiṣu // Ragh_9.51

b: (nava^ C)(^tanu Vt)

tanulatāviniveśitavigrahā bhramarasaṃkramitekṣaṇavṛttayaḥ
dadṛṣur adhvani taṃ vanadevatāḥ sunayanaṃ nayananditakosalam // Ragh_9.52

a: (taru^ C Vn)

śvagaṇvāgurikaiḥ prathamāsthitaṃ vyapagatānaladasyu viveśa saḥ
sthiraturaṃgamabhūmi nipānavan mṛgavayogavayopacitaṃ vanam // Ragh_9.53

a: (^guṇa Vn)(^guṇi^ Vt) a: (^āśritaṃ C Vn)

atha nabhasya iva tridaśāyudhaṃ kanakapiṅgataḍidguṇasaṃyutam
dhanur radhijyam anādhir upādade naravaro ravaroṣitakesarī // Ragh_9.54

b: (^saṃgatam C N P)

tasya stanapraṇayibhir muhur eṇaśāvair vyāhanyamānahariṇīgamanaṃ purastāt
āvirbabhūva kuśagarbhamukhaṃ mṛgāṇāṃ yūthaṃ tadagrasaragarvitakṛṣnasāram // Ragh_9.55

tat prārthitaṃ javanvājigatena rājñā tūṇīmukhoddhṛtaśareṇa viśīrṇapaṅkti
śyāmīcakāra vanam ākuladṛśṭipātair vateritotpaladalaprakarair ivāmbhaḥ // Ragh_9.56

d: (vāyv^īrit'^ Vn) d: (ārdraiḥ ct)

lakṣyīkṛtasya hariṇasya hariprabhāvaḥ prekṣya sthitāṃ sahacarīṃ vyavadhāya deham
ākarṇakṛṣṭam api kāmitayā sa dhanvī bāṇaṃ kṛpāmṛdhumanāḥ pratisaṃjahāra // Ragh_9.57

a: (lakṣī^ C Sm) b: (kāyam V)

tasyāpareṣv api mṛgeṣu śarān mumukṣoḥ karṇāntam etya bibhide nibiḍo 'pi muṣṭiḥ
trāsātimātracaṭulaiḥ smarayatsu netraiḥ prauḍhapriyānayanavibhramaceṣṭitāni // Ragh_9.58

c: (smarataḥ sunetraiḥ ct * V)

uttasthuṣaḥ śiśirapalvalapaṅkamadhyān mustāprarohakavalāvayavānukīrṇam
jagrāha sa drutavarāhakulasya mārgaṃ suvyaktam ārdrapadapaṅktibhir āyatābhiḥ // Ragh_9.59

a: (sapadi ct) b: (guñjā^ V)(gundrā^ Vt)

taṃ vāhanād avanatottarakāyam īṣad vidhyantam uddhatasaṭāḥ pratihantum īṣuḥ
nātmānam asya vividuḥ sahasā varāhā vṛkeṣu viddham iṣubhir jaghanāśrayeṣu // Ragh_9.60

b: (uddhṛta^ J M Ns) d: (^āśriteṣu Vn)

tenābhighātarabhasasya vikṛṣya pattrī vanyasya netravivare mahiṣasya muktaḥ
nirbhidya vigraham aśoṇitaliptapuṅkhas taṃ pātayāṃ prathamam āsa papāta paścāt // Ragh_9.61

b: (vandyasya At) c: (nirbhinna^ At) c: (^śalyas C V)(^gātras At)

prāyo viṣāṇaparimoṣalaghūttamāṅgān khaḍgāṃś cakāra nṛpatir niśitaiḥ kṣurapraiḥ
śṛṇgaṃ sa dṛptavinayādhikṛtaḥ pareṣām abhyucchritaṃ na mamṛṣe na tu dīrgham āyuḥ // Ragh_9.62

a: (^parimokṣa^ N P S) d: (aty^ ct)

vyāghrān abhīr abhimukhopatitān guhābhyaḥ phullāsanāgraviṭapān iva vāyurugṇān
śikṣāviśeṣalaghuhastatayā nimeṣāt tūṇīcakāra śarapūritavaktrarandhrān // Ragh_9.63

b: (vāta^ C Sm) b: (^bhagnān C Vn)

nirghātograiḥ kuñjalīnāñ jighāṃsur jyānirghoṣaiḥ kṣobhayām āsa siṃhān
nūnaṃ teṣām abhyasūyāparo 'bhūd vīryodagre rājaśabde mṛgeṣu // Ragh_9.64

c: ('sau Kn Vk) d: (āṇām Ct V Mv Kn Vk)

tān hatvā gajakulabaddhatīvravairān kākutsthaḥ kuṭilanakhāgralagnamuktān
ātmānaṃ raṇakṛtakarmaṇāṃ gajānām ānṛṇyaṃ gatam iva mārgaṇair amaṃsta // Ragh_9.65

tān hatvā gajakulabaddhatīvravairān kākutsthaḥ kuṭilanakhāgralagnamuktān
ātmānaṃ raṇakṛtakarmaṇāṃ gajānām ānṛṇyaṃ gatam iva mārgaṇair amaṃsta // Ragh_9.65

camarān paritaḥ pravartitāśvaḥ kvacid ākarṇavikṛṣṭabhallavarṣī
nṛpatīn iva tān viyojya sadyaḥ sitavālavyajanair jagāma śāntim // Ragh_9.66

a: (vi^ Ct V) a: (drutam anvayata kvacic ca yūthaṃ Vv) b: (^ni^ Vn] b: (camarāṇāṃ śaralagnavāladhīnām Vv) c: (nināya śāntiṃ V) d: (viyojya sadyaḥ V)

api turagasamīpād utpatantaṃ mayūraṃ na sa rucirakalāpaṃ bāṇalakṣyī cakāra
sapadi gatamanaskaś citramālyānukīrṇe rativigalitabandhe keśapāśe priyāyāḥ // Ragh_9.67

b: (^lakṣī^ C As Cm Cmk Sm)

tasya karkaśavihārsaṃbhavaṃ svedam ānanavilagnajālakam
ācacāma satuṣāraśīkaro bhinnapallavapuṭo vanānilaḥ // Ragh_9.68

c: (^śītalo C V)

iti vismṛtānyakaraṇīyam ātmanaḥ sacivāvalambitadhuraṃ narādhipam
parivṛddharāgam anubhandhasevayā mṛgayā jahāra catureva kāminī // Ragh_9.69

b: (dhar^ ct) c: (anubaddha^ Sk)

sa lalitakusumapravālaśayyāṃ jvalitamahauṣadhidīpikāsanāthām
narapatir ativāhayāṃ babhūva kvacid asametaparicchadas triyāmām // Ragh_9.70

a: (sulaltia^ Ct Vn)

uṣasi sa gajayūthakarṇatālaiḥ paṭupaṭadhavanibhir vinītanidraḥ
aramata madhurāṇi tatra śṛṇvan vihagavikūjitabandimaṅgalāni // Ragh_9.71

a: (ca Ct Vn) b: (vidhūta^ C) c: (a^svarāṇi C V)

atha jātu ruror gṛhītavartmā vipine pārśvacarair alakṣyamāṇaḥ
śramaphenamucā tapasvigāḍhāṃ tamasāṃ prāpa nadīṃ turaṃgameṇa // Ragh_9.72

kumbhapūraṇabhavaḥ paṭur uccair uccacāra nando 'mbhasi tasyāḥ
tatra sa dviradabṛṃhitaśaṅkī śabdapātinam iṣuṃ visasarja // Ragh_9.73

nṛpateḥ pratiṣiddham eva tat kṛtavān paṅktiratho vilaṅghya yat
apathe padam arpayanti hi śrutavanto 'pi rajonimīlitāḥ // Ragh_9.74

a: (yat C Vn) b: (tat C Vn)

hā tāteti kranditam ākarṇya viṣaṇṇas tasyānviṣyan vetasagūḍhaṃ prabhavaṃ saḥ
śalyaprotaṃ prekṣya sakumbhaṃ muniputraṃ tāpād antaḥśalya ivāsīt kśitipo 'pi // Ragh_9.75

b: (a^ N P S) c: (vīkṣya C)

tenāvatīrya turagāt prathitāngvayena pṛṣṭānvayaḥ sa jalakumbhaniṣaṇṇadehaḥ
tasmai dvijetaratapasvisutaṃ skhaladbhir ātmānam akṣarapadaiḥ kathayāṃ babhūva // Ragh_9.76

c: (aḥ C Vn)

taccoditaḥ ca tam anuddhrṛtaśalyam eva pitroḥ sakāśam avasannadṛśor nināya
tābhyāṃ tathāgatam upetya tam ekaputram ajñānataḥ svacaritaṃ nṛpatiḥ śaśaṃsa // Ragh_9.77

a: (^n noditaḥ C V) a: (sa Ns2)

tau daṃpatī bahu vilapya śiśoḥ prahartrā śalyaṃ nikhātam udahārayatām urastaḥ
so 'bhūt parāsur atha bhūmipatiṃ śaśāpa hastārpitair nayanvāribhir eva vṛddhaḥ // Ragh_9.78

diṣṭāntam āpsyati bhavān api putraśokād ante vayasy aham iveti tam uktavantam
ākrāntapūrvam iva muktaviṣaṃ bhujaṃgaṃ provāca kosalapatiḥ prathamāparāddhaḥ // Ragh_9.79

a: (diṣṭy^ Vn) b: (antye ct) d: (^āparādhaḥ C V)

śāpo 'py adṛṣṭatanayānanapadmaśobhe sānugraho bhagavatā mayi pātito 'yam
kṛṣyāṃ dahann api khalu kṣitim indhaneddho bījaprarohajananīṃ jvalanaḥ karoti // Ragh_9.80

c: (kakṣaṃ Vt) d: (dahanaḥ C Ku)

itthaṃ gate gataghṛṇaḥ kim ayaṃ vidhattāṃ vadhyas tavety abhitite vasudhādhipena
edhān hutāśanavataḥ sa munir yayāce putraṃ parāsum anugantumanāḥ sadāraḥ // Ragh_9.81

b: (o ct)

prātānugaḥ sapadi śāsanam asya rājā saṃpādya pātakaviluptadhṛtir nivṛttaḥ
antarniviṣṭapadam ātmavināśahetuṃ śāpaṃ dadhaj jvalanam aurvam ivāmburāśiḥ // Ragh_9.82

tadartham arthajñagate gatatrapaḥ kim eṣa te vadhyajano 'nusiṣṭhatu
sa vahnisaṃskāram ayācatātmanaḥ sadārasūnor vidadhe ca tan nṛpaḥ // Ragh_9.82a

sameyivān raghuvṛṣabhaḥ svasainikaiḥ svamandiraṃ śithiladhṛtir nivartitaḥ
manogataṃ guruṃ ṛṣiśāpam udvahan kṣayānalaṃ jaladhir ivāntakāspadam // Ragh_9.82b

pṛthivīṃ śāsatas tasya pākaśāsanatejasaḥ
kiṃcidūnam anūnarddheḥ śaradām ayutaṃ yayau // Ragh_10.1

na copalebhe pūrveṣām ṛṇanirmokṣasādhanam
sutābhidhānaṃ sa jyotiḥ śaradām ayutaṃ yayau // Ragh_10.2

manor vaṃśaś ciraṃ tasminn anabhivyaktasaṃtatiḥ
nimajjya punar utthāsyan nadaḥ śoṇa ivābhavat // Ragh_10.2*

atiṣṭhat pratyayāpekṣa-saṃtatiḥ sa ciraṃ nṛpaḥ
prāṅ manthād anabhivyakta-ratnotpattir ivārṇavaḥ // Ragh_10.3

ṛṣyaśṛṅgādayas tasya santaḥ saṃtānakāṅkṣiṇaḥ
ārebhire jitātmānaḥ putrīyām iṣṭim ṛtvijaḥ // Ragh_10.4

c: (yat'^ Vn)

tasminn avasare devāḥ paulastyopaplutā harim
abhijagmur nidāghārtāś chāyāvṛkṣam ivādhvagāḥ // Ragh_10.5

te ca prāpur udanvataṃ bubudhe cādipūruṣaḥ
avyākṣepo bhaviṣyantyāḥ kāryasiddher hi lakṣaṇam // Ragh_10.6

bhogibhogādanāsīnaṃ dadṛśus taṃ divaukasaḥ
tatphaṇāmaṇḍalodarcir-maṇidyotitavigraham // Ragh_10.7

śriyaḥ padmaniṣaṇṇāyāḥ kṣaumāntaritamekhale
aṅke nikṣiptacaraṇam āstīrṇakarapallave // Ragh_10.8

prabuddhapuṇḍarīkākṣaṃ bālātapanibhāṃśukam
divasaṃ śāradam iva prārambhasukhadarśanam // Ragh_10.9

prabhānuliptaśrīvatsaṃ lakṣmīvibhramadarpaṇam
kautsubhākhyam apāṃ sāraṃ bibhrāṇaṃ bṛhatorasā // Ragh_10.10

d: (bibhrataṃ V)

bāhubhir viṭapākārair divyābharaṇabhūṣitaiḥ
āvirbhūtam apāṃ madhye pārijātam ivāparam // Ragh_10.11

c: (payo^ C V) c: (āt C V)

daityastrīgaṇḍalekhānāṃ madarāgavilopibhiḥ
hetibhiś cetanāvadbhir udīritajayasvanam // Ragh_10.12

a: (^galla^ Vt) b: (^odgāra^ Vt) c: (āyudhaiś Ct)

muktaśeṣavirodhena kuliśavraṇalakṣmaṇā
upasthitaṃ prāñjalinā vinītena garutmatā // Ragh_10.13

d: (garutmanā Vn)

yoganidrāntaviśadaiḥ pāvanair avalokanaiḥ
bhṛgvādīn anugṛhṇantaṃ saukha śāyanikān ṛṣīn // Ragh_10.14

b: (avalokitaiḥ Vt) d: (saukhya^ Vn)

praṇipatya surās tasmai śamayitre suradviṣām
athainaṃ tuṣṭuvuḥ stutyam avāṅmanasagocaram // Ragh_10.15

namo viśvasṛje pūrvaṃ viśvaṃ tadanu bibhrate
atha viśvasya saṃhartre tubhyaṃ tredhāsthitātmane // Ragh_10.16

rasāntarāṇy ekarasaṃ yathā divyaṃ payo 'śnute
deśe deśe guṇeṣv evam avasthās tvam avikriyaḥ // Ragh_10.17

ameyo mitalokas tvam anarthī prārthanāvahaḥ
ajito jiṣṇur atyantam avyakto vyaktakāraṇam // Ragh_10.18

ekaḥ kāraṇatas tāṃ tām avasthāṃ pratipadyase
nānātvaṃ rāgasaṃyogāt sphaṭikasy'eva te smṛtam // Ragh_10.19

d: (u St Vn)

hṛdayastham anāsannam akāmaṃ tvāṃ tapasvinam
dayālum anaghaspṛṣṭaṃ purāṇam ajaraṃ viduḥ // Ragh_10.20

c: (^a^dayā^ *V)

sarvajñas tvam avijñātaḥ sarvayonis tvam ātmabhūḥ
sarvaprabhur anīśas tvam ekas tvaṃ sarvarūpabhāk // Ragh_10.21

saptasāmopagītaṃ tvāṃ saptārṇavajaleśayam
saptārcirmukham ācakhyuḥ saptalokaikasaṃśrayam // Ragh_10.22

c: (^cakṣuḥ Vn)

caturvargaphalaṃ jñānaṃ kālāvasthā caturyugā
caturvarṇamayo lokas tvattaḥ sarvaṃ caturmukhāt // Ragh_10.23

b: (āś ct Vn) b: (āḥ ct Vn)

abhyāsanigṛhītena manasā hṛdayāśrayam
jyotirmayaṃ vicinvanti yoginas tvāṃ vimuktaye // Ragh_10.24

ajasya gṛhṇato janma nirīhasya hatadviṣaḥ
svapato jāgarūkasya yāthātmyaṃ veda kas tava // Ragh_10.25

d: (ārthyaṃ ct)

śabdādīn viṣayān bhoktuṃ carituṃ duścaraṃ tapaḥ
paryāpto 'si prajāḥ pātum audāsīnyena vartitum // Ragh_10.26

bahudhāpy āgamair bhinnāḥ panthānaḥ siddhihetavaḥ
tvayy eva nipatanty oghā jāhnavīyā ivārṇave // Ragh_10.27

tvayy āveśitacittānāṃ tvatsamarpitakarmaṇām
gatis tvaṃ vītarāgāṇām abhūyaḥsaṃnivṛttaye // Ragh_10.28

a: (tvad^ Ct V)

pratyakṣo 'py aparicchedyo mahyādir mahimā tava
āptavāganumānābhyāṃ sādhyaṃ tvāṃ prati kā kathā // Ragh_10.29

kevalaṃ smaraṇenaiva punāsi puruṣaṃ yataḥ
anena vṛttayaḥ śeṣā niveditaphalās tvayi // Ragh_10.30

a: (āpi Ct V) b: (yadā C Vn)

udadher iva ratnāni tejāṃsīva vivasvataḥ
stutibhyo vyatiricyante dūreṇa caritāni te // Ragh_10.31

a: (toyāni C) d: (āṇi ct)

anavāptam avāptavyaṃ na te kiṃcana vidyate
lokānugraha evaiko hetus te janmakaramaṇoḥ // Ragh_10.32

b: (^cin na Vn)

mahimānaṃ yad utkīrtya tava saṃhriyate vacaḥ
śrameṇa tad aśaktyā vā na guṇānām iyattayā // Ragh_10.33

iti prasādayām āsus tava saṃhriyate vacaḥ
bhūtārthavyāhṛtiḥ sā hi na stutiḥ parameṣṭhinaḥ // Ragh_10.34

tasmai kuśalasaṃpraśna-vyañjitaprītaye surāḥ
bhayam apralayodvelād ācakhyur nairṛtodadheḥ // Ragh_10.35

d: (^cakṣur Vn)

atha velāsamāsanna-śailarandhrānunādinā
svareṇovāca bhagavān paribhūtārṇavadhvaniḥ // Ragh_10.36

b: (vādinā N P)

purāṇasya kaves tasya varṇasthānasamīritā
babhūva kṛtasaṃskārā caritārthaiva bhāratī // Ragh_10.37

c: (pada^ V)

babhau sa daśanajyotsnā sā vibhor vadanodgatā
niryātaśeṣā caraṇād gaṅgevordhvapravartinī // Ragh_10.38

a: (babhāse Vt) d: (anī C)

jāne vo rakṣasākrāntāv anubhāvaparākramau
aṅgināṃ tamasevobhau guṇau prathmamadhyamau // Ragh_10.39

viditaṃ tapyamānaṃ ca tena me bhuvantrayam
akāmopanateneva sādhor hṛdayam enasā // Ragh_10.40

a: (tu Vn)

kāryeṣu caikakāryatvād abhyarthyo 'smi na vajriṇā
svayam eva hi vāto 'gneḥ sārathyaṃ pratipadyate // Ragh_10.41

b: (nāsmi C)

svāsidhārāparihṛtaḥ kāmaṃ cakrasya tena me
sthāpito daśamo mūrdhā lavyāṃśa iva rakṣasā // Ragh_10.42

d: (labhy'^ ct)

sraṣṭur varātisargāt tu mayā tasya durātmanaḥ
atyārūḍhaṃ ripoḥ soḍhaṃ candaneva bhoginaḥ // Ragh_10.43

a: (ca C N P S) c: (sahyaṃ Mn V)

dhātāraṃ tapasā prītaṃ yayāce sa hi rākṣasaḥ
daivāt sargād avadhyatvaṃ martyeṣv āsthāparāṅmukhaḥ // Ragh_10.44

so 'haṃ dāśarathir bhūtvā raṇabhūmer balikṣamam
kariṣyāmi śarais tīkṣṇais tacchiraḥkamaloccayam // Ragh_10.45

acirād vajvabhir bhāgaṃ kalpitaṃ vidhivat punaḥ
māyāvibhir anālīḍham ādāsyadhve miśācaraiḥ // Ragh_10.46

vaimānikāḥ puṇyakṛtas tyajantu marutāṃ pathi
puṣpakālokasaṃkṣobhaṃ meghāvaraṇatatparāḥ // Ragh_10.47

moṣyadhve svargabandīnāṃ veṇībandhān adūṣitān
śāpayantritapaulastya-balātkārakacagrahaiḥ // Ragh_10.48

a: (sura^ C V)

rāvaṇāvagrahaklāntam iti vāgamṛtena saḥ
abhivṛṣya marutsasyaṃ kṛṣṇameghas tirodadhe // Ragh_10.49

puruhūtaprabhṛtayaḥ surakāryodyataṃ surāḥ
aṃśair anuyayur viṣṇuṃ puṣpair vāyum iva drumāḥ // Ragh_10.50

atha tasya viśāṃpatyur ante kāmyasya karmaṇaḥ
puruṣaḥ prababhūvāgner vismayena sahartvijām // Ragh_10.51

hemapātragataṃ dorbhyām ādadhānaḥ payaścarum
anupraveśād ādyasya puṃsas tenāpi durvaham // Ragh_10.52

a: (e gataṃ C)(ī^kṛtaṃ V) b: (ādadānaḥ V)

prājāpatyopanītaṃ tad (?) annaṃ pratyagrahīn nṛpaḥ
vṛṣeva payasāṃ sāram āviṣkṛtam udanvatā // Ragh_10.53

anena kathitā rājño guṇās tasyānyadurlabhāḥ
prasūtiṃ cakame tasmiṃs trailokyaprabhavo 'pi yat // Ragh_10.54

c: (pravṛttiṃ C)(nivṛttiṃ V)

sa tejo vaiśnavaṃ patnyor vibheje carusaṃjñitam
dyāvāpṛthivyoḥ pratyagram aharpatir ivātapam // Ragh_10.55

arcitā tasya kausalyā priyā kekayavaṃśajā
ataḥ saṃbhāvitāṃ tābhyāṃ sumitrām aicchad īśvaraḥ // Ragh_10.56

te bahujñasya cittajñe patnyau patyur mahīṣitaḥ
caror ardhārdhabhāgābhyāṃ tām ayojayatām ubhe // Ragh_10.57

b: (ām Vn)

pi praṇayavaty āsīt sapatnyor ubhayor api
bhramarī vāraṇasyeva madanisyandalekhayoḥ // Ragh_10.58

a: (hi ct V) d: (^rekhayoḥ ct)

tābhir garbhaḥ prajābhūtyai dadhre devāṃśasambhavaḥ
saurībhir iva nāḍībhir amṛtākhyābhir ammayaḥ // Ragh_10.59

samam āpannasattvās tā rejur āpāṇḍuratviṣaḥ
antargataphalārambhāḥ sasyānām iva saṃpadaḥ // Ragh_10.60

guptaṃ dadṛśur ātmānaṃ sarvāḥ svapneṣu vāmanaiḥ
jalajāsigadāśārṅga-cakralāñchitamūrtibhiḥ // Ragh_10.61

hemapakṣaprabhājālaṃ gagane ca vitanvatā
uhyante sma suparṇena vegākṛṣṭapayomucā // Ragh_10.62

a: (^pattra^ C V)

bibhratyā kaustubhaṃ nyāsaṃ stanāntaravilambinam
paryupāsyanta lakṣmyā ca padmavyajanahastayā // Ragh_10.63

a: (a^ ct Vn) b: (itam Vn)

kṛtābhiṣekair divyāyāṃ trisrotasi ca saptabhiḥ
brahma rṣibhiḥ paraṃ brahma gṛṇadhbir upatasthire // Ragh_10.64

c: (maha^ Vtp)

tābhyas tathāvidhān svapnāñ chrutvā prīto hi pārthivaḥ
mene parārdhyam ātmānaṃ gurutvena jagdguroḥ // Ragh_10.65

b: ('pi S)('tha C Vn)

vibhaktātmā vibhus tāsām ekaḥ kuṣiṣv anekadhā
uvāsa pratimācandraḥ prasannānām apām iva // Ragh_10.66

athāgramahiṣī rājñaḥ prasūtisamaye satī
putraṃ tamo'pahaṃ lebhe naktaṃ jyotir ivauṣadhiḥ // Ragh_10.67

a: (āgrya^ J M Ns)

rāma ity abhirāmeṇa tenāpratima tejasā
nāmadheyaṃ guruś cakre jagatprathamamaṅgalam // Ragh_10.68

b: (^ābhimata^ Vn)

raghuvaṃśapradīpena tenāpratima tejasā
rakṣāgṛhagatā dīpāḥ pratyādiṣṭa ivābhavan // Ragh_10.69

b: (^ābhimata^ Vn)

śayyāgatena rāmeṇa mātā śātodarī babhau
saikatāmbhojabalinā jāhnavīva śaratkṛśā // Ragh_10.70

kaikeyyās tanayo jajñe bharato nāma śīlavān
janayitrīm alaṃcakre yaḥ praśraya iva śriyam // Ragh_10.71

b: (vīrya^ Vn)

sutau lakṣmaṇaśatrughnau sumitrā suṣuve yamau
samyagāgamitā vidyā prabodhavinayāv iva // Ragh_10.72

c: (^ārādhitā ct)

nirdoṣam abhavat sarvam āviṣkṛtaguṇaṃ jagat
anvagād iva hi svargo gāṃ gataṃ puruṣottamam // Ragh_10.73

tasyodaye caturmūrteḥ paulastyacakiteśvarāḥ
virajaskair nabhasvadbhir diśa ucchvasitā iva // Ragh_10.74

kṛśānur apadhūmatvāt prasannatvāt prabhākaraḥ
rakṣiviprakṛtāv āstām apaviddhaśucāv iva // Ragh_10.75

b: (diva^ C Vt)

daśānanakirīṭebhyas tatkṣaṇaṃ rākṣasaśriyaḥ
maṇivyājena paryastāḥ pṛthivyām aśrubindavaḥ // Ragh_10.76

putrajanmapraveśyānāṃ tūryāṇām tasya putriṇaḥ
ārambhaṃ prathamaṃ cakrur devadhundubhayo divi // Ragh_10.77

a: (ānāṃ Vp)

saṃtānakamayī vṛṣṭir bhavane cāsya petuṣī
samaṅgalopacārāṇāṃ saivādiracanābhavat // Ragh_10.78

b: (tasya C V)

kumārāḥ kṛtasaṃskārās te dhātristanya pāyinaḥ
ānandenāgrajeneva samaṃ vavṛdhire pituḥ // Ragh_10.79

b: (^stana^ Vn)

svābhāvikaṃ vinītatvaṃ teṣaṃ vinayakarmaṇā
mumūrcha sahajaṃ tejo haviṣeva havirbhujām // Ragh_10.80

b: (ām Vk)

parasparāviruddhās te tad raghor anaghaṃ kulam
alam uddyotayām āsur devāraṇyam ivartavaḥ // Ragh_10.81

samāne 'pi hi saubhrātre yathobhau rāmalakṣmaṇau
tathā bharataśatrughnau prītyā dvandvaṃ babhūvatuḥ // Ragh_10.82

teṣāṃ dvayor dvayor aikyaṃ bibhide na kadācana
yathā vāyuvibhāvasvor yathā candrasamudrayoḥ // Ragh_10.83

a: (prītir Ct)

te prajānāṃ prajānāthās tejasā praśrayeṇa ca
mano jahrur nidāghānte śyāmābhrā divasā iva // Ragh_10.84

sa caturdhā babhau vyastaḥ prasavaḥ pṛthivīpateḥ
dharmārthakāmamokṣāṇām avatāra ivāṅgabhāk // Ragh_10.85

d: (^vān ct V)

guṇair ārādhayām āsus te guruṃ guruvatsalāḥ
tam eva caturnateśaṃ ratnair iva mahārṇavāḥ // Ragh_10.86

suragaja iva dantair bhagnadaityāsidhārair naya iva paṇabandhavyaktayogair upāyaiḥ
harir iva yugadīrghair dorbhir aṃṣais tadīyaiḥ patir avanipatīnāṃ taiś cakāśe // Ragh_10.87

d: caturbhiḥ (cakāśe C)

kauśikena sa kila kṣitīśvaro rāmam adhvaravighātaśāntaye
kākapakṣadharam etya yācitas tejasāṃ hi na vayaḥ samīkṣyate // Ragh_11.1

a: (so 'bhigamya kila gādhisūnunā Vn) b: (rāmam adhvaravighātaśāntaye Vn) c: (yācitaḥ śiśum api prajeśvaras Vn)

kṛcchralabdham api labdhavarṇabhāk taṃ dideśa munaye salakṣmaṇam
apy asupraṇayināṃ raghoḥ kule na vyahanyata kadācid arthitā // Ragh_11.2

a: (medinīpatis C V)

yāvad ādiśati pārthivas tayor nirgamāya puramārgasatkriyām
tāvad āśu vidadhe marutsakhaiḥ sā sapuṣpajalavarṣibhir ghanaiḥ // Ragh_11.3

b: (^saṃskriyām J M Ns) c: (vihitā C Vt) d: (sāndra^ C V)

tau nideśakaraṇodyatau pitur dhanvinau caraṇayor nipetatuḥ
bhūpater api tayoḥ pravatsyator namrayor upari bāṣpabindavaḥ // Ragh_11.4

tau pitur nayanajena vāriṇā kiṃcidukṣitaśikhaṇḍakāv ubhau
dhanvinau tam ṛṣim anvagacchatāṃ pauradṛṣṭikṛtamārgatoraṇau // Ragh_11.5

b: (ikāv V)

lakṣmaṇānucaram eva rāghavaṃ netum aicchad ṛṣir ity asau nṛpaḥ
āśiṣaṃ prayuyuje na vāhinīṃ sā hi rakṣaṇavidhau tayoḥ kṣamā // Ragh_11.6

rejatuś ca sutarāṃ mahaujasaḥ kauśikasya padavīm anudrutau
uttarāṃ prati diśaṃ vivasvataḥ prasthitasya madhumādhavāv iva // Ragh_11.6*

mātṛvargacaraṇaspṛṣau munes tau prapadya padavīṃ mahaujasaḥ
rejatur gativaśāt pravartinau bhāskarasya madhumādhavāv iva // Ragh_11.7

vīcilolabhujayos tayor gataṃ śaiśavāc capalam apy aśobhata
toyadāgama ivoddhyabhidyayor nāmadheyasadṛśaṃ viceṣṭitam // Ragh_11.8

tau balātibalayoḥ prabhāvato vidyayoḥ pathi munipradiṣṭayoḥ
mamlatur na maṇikuṭṭimocitau mātṛpārśvaparivartināv iva // Ragh_11.9

d: (itāv Vn)

pūrvavṛttakathitaiḥ purāvidaḥ sānujaḥ pitṛsakhasya rāghavaḥ
uhyamāna iva vāhanocitaḥ pādacāram api na vyabhāvayat // Ragh_11.10

c: (ū Mv)

tau sarāṃsi rasavadbhir ambubhiḥ kūjitaiḥ śrutisukhaiḥ patatriṇaḥ
vāyavaḥ surabhipuṣpareṇubhiś chāyayā ca jaladāḥ siṣevire // Ragh_11.11

b: (vāśitaiḥ Vn)

nāmbhasāṃ kamalaśobhināṃ tathā śākhināṃ na ca pariśramacchidām
darśanena laghunā yathā tayoḥ prītim āpur ubhayos tapasvinaḥ // Ragh_11.12

a: (vikacapadma^śobhināṃ C) b: (ca na ct Vn)

sthāṇudagdhavapuṣas tapovanaṃ prāpya dāśarathir āttakārmukaḥ
vigraheṇa madanasya cāruṇā so 'bhavat pratinidhir na karmaṇā // Ragh_11.13

tau suketusutayā khilīkṛte kauśikād viditaśāpayā pathi
ninyatuḥ sthalaniveśitātaṭanī līlayaiva dhanuṣī adhijyatām // Ragh_11.14

jyāniniādam atha gṛhṇatī tayoḥ prādurāsa bahūlakṣapā chaviḥ
tāḍakā calakapālakuṇḍalā kālikeva nibiḍā balākinī // Ragh_11.15

a: (abhigṛhṇatī Vn Cm) b: (^kṣipā^ Vt)

tīvravegadhutamārgavṛkṣayā pretacīvaravasā svanograyā
abhyabhāvi bharatāgrajas tayā vātyayeva pitṛkānanotthayā // Ragh_11.16

a: (vega^viprakṛta^ Vn)

udyataikabhujayaṣṭim āyatīṃ śroṇilambipuruṣāntramekhalām
tāṃ vilokya vanitāvadhe ghṛṇāṃ pattriṇā saha mumoca rāghavaḥ // Ragh_11.17

yac cakāra vivaraṃ śilāghane tāḍakorasi sa rāmasāyakaḥ
apraviṣṭaviṣayasya rakṣasāṃ dvāratām agamad antakasya tat // Ragh_11.18

bāṇabhinnahṛdayā nipetuṣī sā svakānabhuvaṃ na kevalām
viṣṭapatrayaparājayasthirāṃ rāvaṇaśriyam api vyakampayat // Ragh_11.19

b: (am C V)

rāmamanmathaśareṇa tāḍitā duḥsahena dṛdaye niśācarī
gandhavadrudhiracandanokṣitā jīviteśavasatiṃ jagāma sā // Ragh_11.20

nairṛtaghnam atha mantravan muneḥ prāpad astram avadānatoṣitāt
jyotir indhanaipāti bhāskarāt sūryakānta iva tāḍakāntakaḥ // Ragh_11.21

vāmanāśramapadaṃ tataḥ paraṃ pāvanaṃ śruam ṛṣer upeyivān
unmanāḥ prathamajanmaceṣṭitāny asmarann api babhūva rāghavaḥ // Ragh_11.22

āsasāda munir ātmanas tataḥ śiṣyavargaparikalpitārhaṇam
baddhapallavapuṭāñjalidrumaṃ darśanonmukha mṛgaṃ tapovanam // Ragh_11.23

d: (^otsuka^ C)

tatra dīkṣitam ṛṣiṃ rakaṣatur vighnato daśarathātmajau śaraiḥ
lokam andhatamasāt kramoditau raśāmibhiḥ śaśidivākarāv iva // Ragh_11.24

b: (nṛpasutau śitaiḥ C Vn) c: (^odyatau Vn)

vīkṣya vedim atha raktabindubhir bandhujīvapṛthubhiḥ pradūṣitām
saṃbhramo 'bhavad apoḍhakarmaṇām ṛtvijāṃ cyutavikaṅkatasrucām // Ragh_11.25

c: (up'^ Vt)

unmukhaḥ sapadi lakṣmaṇāgrajo bāṇam āśrayamukhāt samuddharan
rakṣasāṃ balam apaśyad ambare gṛdhrapakṣapavaneritadhvajam // Ragh_11.26

tatra yāv adhipatī makhadviṣāṃ tau śaravyam akarot sa netarān
kiṃ mahoragavisarpivikramo rājileṣu garuḍaḥ pravartate // Ragh_11.27

so 'stram ugrajavam astrakovidaḥ saṃdadhe dhanuṣi vāyudaivatam
tena śailagurum apy apātayat pāṇḍupattram iva tāḍakāsutam // Ragh_11.28

c: (apāharat C)

yaḥ subāhur iti rākṣaso 'paras tatra tatra visasarpa māyayā
taṃ kṣurapraśakalīkṛtām kṛtī pattriṇāṃ vyabhajad āśramād bahiḥ // Ragh_11.29

d: (pakṣiṇāṃ C V)

ity apāstamakhavighnayos tayoḥ sāṃyugīnam abhinandya vikramam
ṛtvijaḥ kulapater yathākramaṃ vāgyatasya niravartayan kriyāḥ // Ragh_11.30

d: (^jitasya Vt)

tau praṇāmacalakākapakṣakau bhrātarāv abhṛthāpluto muniḥ
āśiṣām anupadaṃ samaspṛśad darbhapāṭitatalena pāṇinā // Ragh_11.31

b: (a^pluto V)

taṃ nyamantrayata saṃbhṛtakratur maithilaḥ sa mighilāṃ vrajan vaśī
rāghavāv api nināya bibhratau taddhanuḥśravaṇajaṃ kutūhalam // Ragh_11.32

taiḥ śiveṣu vasatir gatādhvabhiḥ sāyam āśramataruṣv agṛhyata
yeṣu dīrghatapasaḥ parigraho vāsavakṣaṇakalatratāṃ yayau // Ragh_11.33

a: (nivāsa^ Ct)

pratyapadyata cirāya yat punaś cāru gautamavadhūḥ śilāmayī
svaṃ vapuḥ sa kila kilibiṣacchidāṃ rāmapādarajasām anugrahaḥ // Ragh_11.34

a: (asya Ct) c: (sakala^ Vnp ^kalmaṣa^ Vn)

rāghavānvitam upasthitaṃ muniṃ taṃ niśamya janako janeśvaraḥ
arthakāmasahitaṃ saparyayā dehabaddham iva dharmam abhyagāt // Ragh_11.35

d: (^vantam Ct)

tau videhanagarīnivāsināṃ gāṃ gatāv iva divaḥ punarvasū
manyate sma pibatāṃ vilocanaiḥ pakṣmapātam api vañcanāṃ manaḥ // Ragh_11.36

yūpavaty avasite kiryāvidhau kālavit kuśikavaṃśavardhanaḥ
rāmam iṣvasanadarśanotsukaṃ maithilāya kathayāṃ bvabhūva saḥ // Ragh_11.37

tasya vīkṣya lalitaṃ vapuḥ śiśoḥ pārthivaḥ prathitavaṃśajanmanaḥ
svaṃ vicintya ca dhanur durānamaṃ pīḍito duhiṭśulkasaṃsthayā // Ragh_11.38

c: (durāsadaṃ Vt)

abravīc ca bhagavan mataṅgajair yad bṛhadbhir api karma duṣkaram
tatra nāham anumantum utsahe moghavṛtti kalabhasya ceṣṭitam // Ragh_11.39

d: (sāhasam C)

hrepitā hi bahavo nareśvarās tena tāta dhanuṣā dhanurbhṛtaḥ
jyānighātakaṭhinatvaco bhujān svān vidhūya dhig iti pratasthire // Ragh_11.40

c: (^vimarda^ C)

pratyuvāca tam ṛṣir niśamyatāṃ sārato 'yam atha vā kṛtaṃ girā
cāpa eva bhavato bhaviṣyati vyaktaśaktir aśanir girāv iva // Ragh_11.41

b: (vīryato Vt) b: (girā (kṛtam ct Vn)

evam āptavacanāt sa pauruṣaṃ kākapakṣakadhare 'pi rāghave
śraddadhe tridaśagopamātrake dāhaśaktim iva kṛṣṇavartmani // Ragh_11.42

a: (ittham T V)

vyādideśa gaṇaḥ sapārśvagān karmukābharaṇāya maithilaḥ
taijasaya dhanuṣaḥ pravṛttaye toyadān iva sahasralocanaḥ // Ragh_11.43

a: (ā^ Vn) a: (o 'tha ct)

tat prasuptabhujagendrabhīṣaṇaṃ vīkṣya dāśarathir ādade dhanuḥ
vidrutakratumṛgānausāriṇaṃ yena bāṇam asṛjad vṛṣadhvajaḥ // Ragh_11.44

b: (prekṣya C V)

ātatajyam akarot sa saṃsadā vismayastimitanetram īkṣitaḥ
śailasāram api nātiyatnataḥ puṣpacāpam iva peśalaṃ smaraḥ // Ragh_11.45

a: (ca C Vn) d: (komalaṃ C Vt)

bhajyamānam atimātrakarṣaṇāt tena vajraparuṣasvanaṃ dhanuḥ
bhārgavāya dṛḍhamanyave punaḥ kṣatram udyatam iti nyavedayat // Ragh_11.46

b: (tat svanena gaganspṛśā C T) d: (iva ct)

dṛṣṭasāram atha rudrakārmuke vīryaśulkam abhinandya maithilaḥ
rāghavāya tanayām ayonijāṃ rūpiṇīṃ śriyam iva nyavedayat // Ragh_11.47

d: (pārthivaḥ N P)(svāṃ dad[e C][au V]) d: ('āmaradyutiḥ C V)

maithilaḥ sapadi satyasaṃgaro rāghavāya tanayām ayonijāṃ
saṃnidhau dyutimatas taponidher agnisākṣika ivātisṛṣṭavān // Ragh_11.48

d: (am V)

prāhiṇoc ca mahitaṃ mahādyutiḥ kosalādhipataye purodhasam
bhṛtyabhāvi duhituḥ parigrahād diśyatāṃ kulam idaṃ nimer iti // Ragh_11.49

d: (iṣyatāṃ C *V)

utsukaś ca sutadārakarmaṇā so 'bhavad gurur upāgataś ca tam
gautamasya tanayo 'nukūlavāk prārthitaṃ hi sukṛtām akālahṛt // Ragh_11.49*

anviyeṣa sadṛśīṃ sa ca snuṣāṃ prāpa cainam anukūlavāg dvijaḥ
sadya eva sukṛtāṃ hi pacyate kalpavṛkṣaphala dharmi kāṅkṣitam // Ragh_11.50

d: (^sama^ Vt)

tasya kalpitapuraskriyāvidheḥ śuśruvān vacanam agrajanmanaḥ
uccacāla valabhitasakho vaśī sainyareṇumuṣitārkadīdhitiḥ // Ragh_11.51

c: (balī V)

āsasāda mithilāṃ sa veṣṭayan piḍitopavanapādapāṃ balaiḥ
prītirodham asahiṣṭa sā purī strīva kāntaparibhogam āyatam // Ragh_11.52

b: (air C V)

tau sametya samayasthitāv ubhau bhūpatī varuṇavāsavopamau
kanyakātanayakautukakriyāṃ svaprabhāvasadṛśīṃ vitenatuḥ // Ragh_11.53

a: (e ct Vt)

pārthivīm udavahad raghūdvaho lakṣmaṇas tadanujām athormilām
yau tayor avarajau varaujasau tau kuśadhvajasute sumadhyame // Ragh_11.54

a: (maithilīm Vt) c: ([ava]gatau svamitrayā T)

te caturthasahitās trayo babhuḥ sūnavo navavadhūparigrahāḥ
sāmadānavidhibhedavigrahāḥ siddhimanta iva tasya bhūpateḥ // Ragh_11.55

b: (^grahāt J M)(^samāgamāt C) c: (^nigrahāḥ ct)

tā narādhipasutā nṛpātmajais te ca tābhir agaman kṛtārthatām
so 'bhavad varavadhūsamāgamaḥ pratyayaprakṛtiyogsaṃnibhaḥ // Ragh_11.56

evam āttaratir ātmasaṃbhavāṃs tān niveśya caturo 'pi tatra saḥ
adhvasu triṣu visṛṣṭamaithilaḥ svāṃ purīṃ daśaratho nyavartata // Ragh_11.57

tasya jātu marutaḥ pratīpagā vartmasu dhavjatarupramāthinaḥ
cikliśur bhṛśatayā varūthinīm uttaṭā iva nadīrayāḥ sthalīm // Ragh_11.58

b: (ni C T V)

lakṣyate sma tadanantaraṃ ravir baddhabhīmapairveṣamaṇḍalaḥ
vainateyaśamitasya bhogino bhogaveṣṭita iva cyuto maṇiḥ // Ragh_11.59

śyenapakṣaparidhūsarālakāḥ sāṃdhyamegharudhirārdravāsasaḥ
aṅganā iva rajasvalā diśo no babhūvur avalokanakṣamāḥ // Ragh_11.60

bhāskaraś ca diśam adhyuvāsa yāṃ tāṃ śritāḥ pratibhayaṃ vavāśire
kṣatraśoṇitapitṛkriyocitaṃ codayantya iva bhārgavaṃ śivāḥ // Ragh_11.61

d: (bodhayantya C)(nodayantya V)

tat pratīpapavanādi vaikṛtaṃ prekṣya śāntim adhikṛtya kṛtyavit
anvayuṅkta gurum īśvaraḥ kṣiteḥ svantam ity alaghayat sa tadvyathām // Ragh_11.62

a: (i^ ct) b: (kṣipraśānt[am V][yam T?])

tejasaḥ sapadi rāśir utthitaḥ prādurāsa kila vāhinīmukhe
yaḥ pramṛjya nayanāni sainikair lakṣaṇīyapuruṣākṛtiś cirāt // Ragh_11.63

a: (ucchritaḥ C)

pitryam aṃśam upavītalakṣaṇaṃ mātṛkaṃ ca dhanur ūrjitaṃ dadhat
yaḥ sasoma iva gharmadīdhitiḥ sadvijihva iva candanadrumaḥ // Ragh_11.64

yena roṣaparuṣātmanaḥ pituḥ śāsane sthibhido 'pi tasthuṣā
vepamānajananīśiraśchidā prāg ajīyata ghṛṇā tato mahī // Ragh_11.65

akṣabhījavalayena nibabhau dakṣiṇaśravaṇasaṃsthitena yaḥ
kṣatriyāntakaraṇaikaviṃśater vyājapūrvagaṇanām ivodvahan // Ragh_11.66

b: (^saṃśrayeṇa Vt)

taṃ pitur vadhabhavena manyunā rājavaṃśanidhanāya dīkṣitam
bālasūnur avalokya bhārgavaṃ svāṃ daśāṃ ca viṣasāda pārthivaḥ // Ragh_11.67

d: (vivyathe daśaratho daśācyutaḥ C)

rāmanāma iti tulyam ātmaje vartamānam ahite ca dāruṇe
hṛdyam asya bhayadāyi cābhavad ratnajātam iva hārasarpayoḥ // Ragh_11.68

a: (nāma rāma ct)

arghyam arghyam iti vādinaṃ nṛpaṃ so 'navekṣya bharatāgrajo yataḥ
kṣatrakopadahanārciṣaṃ tataḥ saṃdadhe dṛśam udagratārakām // Ragh_11.69

b: (^apekṣya Sd2) d: (am Vn)

tena kārmukaniṣaktamuṣṭinā rāghavo vigatabhīḥ purogataḥ
aṅgulīvivaracāriṇaṃ śaraṃ kurvatā nijagade yuyutsunā // Ragh_11.70

a: (^niyukta^ Vt)

kṣatrajātam apakāri vairi me tan nihatya bahuśaḥ śamaṃ gataḥ
suptasarpa iva daṇḍaghaṭṭanād roṣito 'smi tava vikramaśravāt // Ragh_11.71

a: (a^ ct T) d: (utthito V)

maithilasya dhanur anyapārthivais tvaṃ kilānamitapūrvam akṣaṇoḥ
tan niśamya bahavatā samarthaye vīryaśṛṅgam iva bhagnam ātmanaḥ // Ragh_11.72

b: (akṣiṇoḥ C T Vtp) c: (yan T)

anyadā jagati rāma ity ayaṃ śabda uccarita eva mām agāt
vrīḍam āvahati me sa saṃprati vyastavṛttir udayonmukhe tvayi // Ragh_11.73

bibhrato 'stram acale 'py akuṇṭhitaṃ dvau matau mama ripū samāgasau
homa-dhenu-haraṇāc ca haihayas tvaṃ ca irtim apahartum udyataḥ // Ragh_11.74

b: (ripū mama matau ct) c: (tāta^ V) c: (^vatsa^ ct)

kṣatriyāntakaraṇo 'pi vikramas tena mām avati nājite tvayi
pāvakasya mahimā sa gaṇyate kakṣavaj jvalati sāgare 'pi yaḥ // Ragh_11.75

viddhi cāttabalam ojasā harer aiśvaraṃ dhanur abhāji yat tvayā
khātamūlam anilo nadīrayaiḥ pātayaty api mṛdus taṭadrumam // Ragh_11.76

a: (^rasam Vt)

tan madīyam idam āyudhaṃ jyayā saṃgamayya saśaraṃ vikṛṣyatām
tiṣṭhatu pradhanam evam apy ahaṃ tulyabāhutarasā jitas tvayā // Ragh_11.77

kātaro 'si yadi vodgatārciṣā tarjitaḥ paraśudhārayā mama
jyānighātakaṭhināṅgulir vṛthā badhyatām abhayayācanāñjaliḥ // Ragh_11.78

a: (cod C) c: (^vimarda^ Ct T?)

evam uktavati bhīmadarśane bhārgave smitavikampitādharaḥ
taddhanurgrahaṇam eva rāghavaḥ pratyapadyata samartham uttaram // Ragh_11.79

pūrvajanmadhanuṣā samāgataḥ so 'timātralaghudarśano 'bhavat
kevalo 'pi subhago navāmbudaḥ kiṃ punas tridaśacāpalāñchitaḥ // Ragh_11.80

b: (^śubha^ V)

tena bhūminihitaikakoṭi tat kārmukaṃ ca balinādhiropitam
niṣprabhaś ca ripur āsa bhūbhṛtāṃ dhūmaśeṣa iva dhūmaketanaḥ // Ragh_11.81

a: (inā C T V) c: (tatkṣaṇaṃ Vn) c: (prāpa varṇavikṛtiṃ ca bhārgavo C * Vn) d: (vṛṣṭidhauta iva vāsavadhvajaḥ C * Vn)

tāv ubhāv api paraspara-sthitau vardhamānaparihīnatejasau
paśyati sma janatā dinātyaye pārvaṇau śaśidivākarāv iva // Ragh_11.82

a: (aṃ Vn)

taṃ kṛpāmṛdur avekṣya bhārgavaṃ rāghavaḥ skhalitavīryam ātmani
svaṃ ca saṃhitam amogham āśugaṃ vyājahāra harasūnasaṃnibhaḥ // Ragh_11.83

c: (a^sāyakaṃ Kn Vk)

na prahartum alam asmi nidayaṃ vipra ity abhibhavaty api tvayi
śaṃṣa kiṃ gatim anena pattriṇā hanmi lokam uta te makhārjitam // Ragh_11.84

d: (atha C Vn)

pratyuvāca tam ṛṣir na tattvatas tvāṃ na vedmi puruṣaṃ purātanam
gāṃ gatasya tava dhāma vaiṣṇavaṃ kopito hy asi mayā didṛkṣuṇā // Ragh_11.85

bhasmasāt kṛtavataḥ pitṛdviṣaḥ pātrasāc ca vasudhāṃ sasāgarām
āhito jayaviparyayo 'pi me ślāghya eva parameṣṭhinā tvayā // Ragh_11.86

b: (vipra^ Ct V)

tad gatiṃ matimatāṃ varepsitāṃ puṇyatīrthagamanāya rakṣa me
pīḍayiṣyati na māṃ khilīkṛtā svargapaddhatir abhogalolupam // Ragh_11.87

pratyapadyata tatheti rāghavaḥ prāṅmukh ca visasarja sāyakam
bhārgavasya sukṛto 'pi so 'bhavat svargamārgaparigho duratyayaḥ // Ragh_11.88

b: (aṃ C V)

rāghavo 'pi caraṇau taponidheḥ kṣamyatām iti vadan samaspṛṣat
nirjiteṣu tarasā tarasvināṃ śatruṣu praṇatir eva kīrtaye // Ragh_11.89

a: ('tha V) d: (śobhate T)

rājasatvam avadhūya mātṛkaṃ pitryam asmi gamitaḥ śamaṃ yadā
nanv aninditaphalo mama tvayā nigraho 'py ayam anugrahīkṛtaḥ // Ragh_11.90

b: (padaṃ Vn) b: (yataḥ Ct) c: (mayi C Vn)

sādhu yāmy aham avighnam astu te devakāryam upapādayiṣyataḥ
ūcivān iti vacaḥ salakṣmaṇaṃ lakṣmaṇāgrajam ṛṣis tirodadhe // Ragh_11.91

a: (śādhi * Vn)(sādhayāmy ct)

svaṃ niveśya kila dhāma rāghave vaiṣṇavaṃ viditaviṣṇutejasi
svastidānam adhikṛtya cākṣayaṃ bhārgavo 'tha nijam āśramaṃ yayau // Ragh_11.91*

tasmin gate vijayinaṃ parirabhya rāmaṃ snehād amanyata pitā punar eva jātam
tasyābhavat kṣaṇaśucaḥ paritoṣalābhaḥ kakṣāgnilaṅghitataror iva vṛṣṭipātaḥ // Ragh_11.92

atha pathi gamayitvā kḷparamyopakārye katicid avanipālaḥ śarvarīḥ śarvakalpah
puram aviśad ayodhyāṃ maithilīdarśanīnāṃ kuvalayitagavākṣāṃ locanair aṅganānām // Ragh_11.93

a: (iti Vt) a: (ramya^ kḷpt'^ Ac) c: (inīnāṃ C) d: (udgatānām Ac)

nirviṣṭaviṣayasnehaḥ sa daśāntam upeyivān
āsīd āsannanirvāṇaḥ pradīpārcir ivoṣasi // Ragh_12.1

taṃ karṇamūlam āgatya rāme śrīr nasyatām iti
kaikeyīśaṅkayevāha palitacchadmanā jarā // Ragh_12.2

sā paurān paurakāntasya rāmasyābhyudayaśrutiḥ
pratyekaṃ hlādayāṃ cakre kulyevodyānapādapān // Ragh_12.3

c: (āsa Vt)

tasyābhiṣekasaṃbhāraṃ kalpitaṃ krūraniścayā
dūṣayām āsa kaikeyī śokoṣṇaiḥ pārthivāśrubhiḥ // Ragh_12.4

d: (nayan'^ C)

sā kilāśvāsitā caṇḍī bhartrā tatsaṃśrutau varau
udvavāmendrasiktā bhūr bilamagnāv ivoragau // Ragh_12.5

b: (^saṃśritau Vn)

tayoś caturdaśaikena rāmaṃ prāvrājayat samāḥ
dvitīyena sutasyaicchad vaidhavyaikaphalāṃ śriyam // Ragh_12.6

pitrā dattāṃ rudan rāmaḥ prāṅ mahīṃ pratyapadyata
paścād vanāya gaccheti tadājñāṃ mudito 'grahīt // Ragh_12.7

dadhato maṅgalakṣaume vasānasya ca valkale
dadṛśur vismitās tasya mukharāgaṃ samaṃ janāḥ // Ragh_12.8

sa sītālakṣmaṇasakhaḥ satyād gurum alopayan
viveśa daṇḍakāraṇyaṃ pratyekaṃ ca satāṃ manaḥ // Ragh_12.9

rājāpi tadviyogārtaḥ smṛtvā śāpaṃ svakarmajam
śarīratyāgamātreṇa śuddhilābham amanyata // Ragh_12.10

viproṣitakumāraṃ tad (?) rājyam astamiteśvaram
randhrānveṣaṇadakṣāṇāṃ dviṣām āmiṣatāṃ yayau // Ragh_12.11

athānāthāḥ prakṛtayo mātṛbandhunivāsinam
maulair ānāyayām āsur bhartaṃ stambhitāśrubhiḥ // Ragh_12.12

śrutvā tathāvidhaṃ mṛtyuṃ kaikeyītanayaḥ pituḥ
mātur na kevalaṃ svasyāḥ śriyo 'py āsīt parāṅmukhaḥ // Ragh_12.13

c: (tasyāḥ Vn)

sasainyaś cānvagād rāmaṃ darśitān āśramālayaiḥ
tasya paśyan sasaumitrer udaśrur vasatidrumān // Ragh_12.14

b: (kathitān Vt)

citrakūṭavanasthaṃ ca kathitasvargatir guroḥ
lakṣmyā nimantrayāṃ cakre tam anucchiṣṭasaṃpadā // Ragh_12.15

b: (gadita^ Vn)

sa hi prathamaje tasminn akṛtaśrīparigrahe
parivettāram ātmānaṃ mene svīkaraṇād bhuvaḥ // Ragh_12.16

tam aśakyam apākraṣṭuṃ nirdeśāt svargiṇaḥ pituḥ
yayāce pāduke paścāt kartuṃ rājyādhidevate // Ragh_12.17

b: (nideśāt ct)

sa visṛṣṭas tathety uktvā bhrātrā naivāviśat purīm
nandigrāmagatas tasya rājyaṃ nyāsam ivābhunak // Ragh_12.18

dṛḍhabhaktir iti jyeṣṭhe rājyatṛṣṇāparāṅmukhaḥ
mātuḥ pāpasya śuddhyarthaṃ prāyaścittam ivākarot // Ragh_12.19

c: (bharataḥ ct T *V)

rāmo 'pi saha vaidehyā vane vanyena vartayan
cacāra sānujaḥ śānto vṛddhekṣvākuvrataṃ yuvā // Ragh_12.20

prabhāvastambhitacchāyam āśritaḥ sa vanaspatim
kadācid aṅke sītāyāḥ śiśye kiṃcid iva śramāt // Ragh_12.21

aindriḥ kila nakhais tasyā vidadāra stanau dvijaḥ
priyopabhogacihneṣu paurobhāgyam ivācaran // Ragh_12.22

mṛgamāṃsaṃ tataḥ sītāṃ rakṣantīm ātape dhṛtam
pakṣatuṇḍanakhāghātair babādhe vāyaso balāt // Ragh_12.22*

tasminn āsthad iṣīkāstraṃ rāmo rāmāvabhodhitaḥ
ātmānaṃ mumuce tasmād ekanetravyayena saḥ // Ragh_12.23

c: (bhrāntaḥ [ca N P St][san V])

rāmas tv āsannadeśatvād bharatāgamanaṃ punaḥ
āśaṅkyotsukasāraṅgāṃ citrakūṭasthalīṃ jahau // Ragh_12.24

prayayāv ātitheyeṣu vasann ṛṣikuleṣu saḥ
dakṣiṇāṃ diśam ṛkṣeṣu vārṣikeṣv iva bhāskaraḥ // Ragh_12.25

babhau tam anugacchantī videhādhipateḥ sutā
pratiṣiddhāpi kaikeyyā lakṣmīr iva guṇonmukhī // Ragh_12.26

anusūyātisṛṣṭena puṇyagandhena kānanam
sā cakārāṅgarāgeṇa puṣpoccalita ṣaṭpadam // Ragh_12.27

a: (a C Ns2) a: (^vi^ C) d: (^ollalita^ Vn)(^ollasita^ Vt)

saṃdhyābhrakapiṣas tatra virādho nāma rākṣasaḥ
atiṣṭhan mārgam āvṛtya rāmasyendor iva grahaḥ // Ragh_12.28

a: (tasya ct)

sa jaharā tayor madhye maithilīṃ lokaśoṣaṇaḥ
nabhonabhasyayor vṛṣṭim avagraha ivāntare // Ragh_12.29

a: (āt Vn)

taṃ viniṣpiṣya kākutsthau purā dūṣayati shtalīm
gandhenāśucinā ceti vasudhāyāṃ nicakhnatuḥ // Ragh_12.30

pañcavaṭyāṃ tato rāmaḥ śāsanāt kumbhajanmanaḥ
anapoṣhasthitis tasthau vindhyādriḥ prakṛtāv iva // Ragh_12.31

a: (atho V) d: (a Vn)

rāvaṇāvarajā tatra rāghavaṃ madanāturā
abhipede nidāghārtā vyālīva malayadrumam // Ragh_12.32

c: (prati^ Vt)

sā sītāsaṃnidhāv eva taṃ vavre kathitānvayā
atyārūḍho hi nārīṇām akālajño maobhavaḥ // Ragh_12.33

kalatravān ahaṃ bāle kanīyāṃsaṃ bhajasva me
iti rāmo vṛṣasyantīṃ vṛṣaskandhaḥ śaśāsa tām // Ragh_12.34

a: (bhadre C)

jyeṣṭhābhigamanāt pūrvaṃ tenāpy anabhinanditā
sābhūd rāmāśrayā bhūyo nadīvobhayakūlabhāk // Ragh_12.35

saṃrambhaṃ maithilīhāsaḥ kṣaṇaṃ saumyāṃ nināya tām
nivātastimitāṃ velāṃ candrodaya ivodadheḥ // Ragh_12.36

b: (a^ ct Ct)

phalam asyopahāsasya sadyaḥ prāpsyasi paśya mām
mṛgyaḥ paribhavo vyāghryām ity avehi tvayā kṛtam // Ragh_12.37

c: ( C)(ī^ *V Tl) d: (mṛtyave hi C *V) d: (aḥ C *V)

ity uktvā maithilīṃ bhartur aṅke nirviśatīṃ bhayāt
rūpaṃ śūrpaṇakhā-nāmnaḥ sadṛśaṃ pratyapadyata // Ragh_12.38

b: (aṃ N P S Vn) b: (ni^ ct Vn) c: (ā ct)

lakṣmaṇaḥ prathamaṃ śrutvā kokilāmañjubhāṣiṇīm
śivāghorasvanāṃ paścād bubudhe vikṛteti tām // Ragh_12.39

b: (^vādinīm ct Vn) c: (^svarāṃ C V)

parṇaśālām atha kṣipraṃ vidhṛtāsiḥ praviśya saḥ
vairūpyapaunaruktyena bhīṣaṇāṃ tām ayojayat // Ragh_12.40

b: (vikṛṣṭ^ J M Ns)(vivṛt'^ N P) c: (^punaruktena Vn) d: (yojayām āsa rākṣasīm C)

vakranakhadhāriṇyā veṇukarkaśaparvayā
aṅkuśākārayāṅgulyā tāv atarjayad ambare // Ragh_12.41

a: (cakra^ Vn)

prāpya cāśu jansthānaṃ kharādibhyas tathāvidham
rāmopakramam ācakhyau rakṣaḥparibhavaṃ navam // Ragh_12.42

b: (ā V) d: ('^āgamam Vn)

mukhāvayavalūṇāṃ tāṃ nairṛtā yat purodadhuḥ
rāmābhiyāyināṃ teṣāṃ tad evābhūd amaṅgalam // Ragh_12.43

c: (^gāmināṃ Vt)

udāyudhān āpatatas tān dṛptān prekṣya rāghavaḥ
nidadhe vijayāśaṃsāṃ cāpe sītāṃ ca lakṣmaṇe // Ragh_12.44

c: (vi^ Ct)

eko dāśarathī rāmo yātudhānāḥ sahasraśaḥ
te tu yāvanta evājau tāvāṃś ca dadṛśe sa taiḥ // Ragh_12.45

a: (^iḥ kāmaṃ ct) d: (tāvaddhā C Vn Sk)

asajjanena kākutsthaḥ prayuktam atha dūṣaṇam
na cakṣame śubhācāraḥ sa dūṣaṇam ivātmanaḥ // Ragh_12.46

taṃ śaraiḥ pratijagrāha kharatiśirasau ca saḥ
khramaśas te punas tasya cāpāt samam ivodyayuḥ // Ragh_12.47

tais trayāṇāṃ śitair bāṇair yathāpūrvaviśuddhibhiḥ
āyur dehātigaiḥ pītaṃ rudhiraṃ tu patatribhiḥ // Ragh_12.48

a: (śatair Vt) b: (aṃ C) d: (ca C)

tasmin rāmaśarotkṛtte bale mahati rakṣasām
utthitaṃ dadṛśe 'nyac ca kabandhebhyo na kiṃcana // Ragh_12.49

c: (ucchritaṃ Ct Vn) c: (cānyat V)('nyatra Vt)

sā bāṇavarṣiṇaṃ rāmaṃ yodhayitvā suradviṣām
aprabodhāya suṣvāpa gṛdhracchāye varūthinī // Ragh_12.50

rāghavāstravidīrṇānāṃ rāvaṇaṃ prati rakṣasām
teṣāṃ śūrpaṇakhaivaikā duṣpratvṛttiharābhavat // Ragh_12.51

nigrahāt svasur āptānāṃ vadhāc ca dhanadānujaḥ
rāmeṇa nihataṃ mene padaṃ daśasu mūrdhasu // Ragh_12.52

c: (^hitaṃ ct Vn)

rakṣasā mṛgarūpeṇa vañcayitvā sa rāghavau
jaharā sītāṃ pakṣīndra-prayāsakṣaṇavighnitaḥ // Ragh_12.53

tau sītānveṣiṇau gṛdhraṃ lūnapakṣam apaśyatām
prāṇair daśarathaprīter anṛṇaṃ kaṇṭhavartibhiḥ // Ragh_12.54

sa rāvaṇahṛtāṃ tābhyāṃ vacasācaṣṭa maithilīm
ātmanaḥ sumahat karma vraṇair āvedya saṃsthitaḥ // Ragh_12.55

b: (ākhyāya C V) c: (tu Vn)

tayos rāvaṇahṛtāṃ tābhyāṃ pitṛvyāpattiśokayoḥ
pitarīvāgnisaṃskārāt parā vavṛtire kriyāḥ // Ragh_12.56

b: (^duḥkhayoḥ Vn) d: ([parā nivavṛte S][punar āvavṛte V] kriyā) d: ([^ān] antarā vavṛte kriyā Vt)

vadhanirdhūtaśāpasya kabandhasyopadeśataḥ
mumūrcha sakhyaṃ rāmasya samānavyasane harau // Ragh_12.57

sa hatvā vālinaṃ vīras tatpade cirakāṅkṣite
dhātoḥ sthāna ivādeśaṃ sugrīvaṃ saṃnyaveśayat // Ragh_12.58

a: (aṃ Vt Sd1 Sk)

itas tataś ca vaidehīm anveṣṭuṃ bhartṛcoditāḥ
kapayaś cerur ārtasya rāmasyeva manorathāḥ // Ragh_12.59

a: (^o 'pi St)(^o 'tha Ct Vn) b: (^noditāḥ C V) c: (celur Vn) c: (utkasya C Vt)

pravṛttāv upalabdhāyāṃ tasyāḥ saṃpātidarśanāt
mārutiḥ sāgaraṃ tīrṇaḥ saṃsāram iva nirmamaḥ // Ragh_12.60

dṛṣṭā vicinvatā tena laṅkāyāṃ rākṣasīvṛtā
jānakī viṣavallībhiḥ parīteva mahauṣadhiḥ // Ragh_12.61

tasyai bhartur abhijñāmam aṅgulīyaṃ dadau kapiḥ
pratyudgatam ivānuṣṇais tadānandāśrubhindubhiḥ // Ragh_12.62

b: (hariḥ C V)

nirvāpya priyasaṃdeśaiḥ sītām akṣavadhoddhataḥ
sa dadāha purīṃ laṅkāṃ kṣaṇasoḍhārinigrahaḥ // Ragh_12.63

b: (rakṣo^ Vn) b: (^oddhuraḥ C Vn)

pratyabhijñānaratnaṃ ca rāmāyādarśayat kṛtī
hṛdayaṃ svayam āyātaṃ vaidehyā iva mūrtimat // Ragh_12.64

sa prāpa hṛdayanyasta-maṇiparśanimīlitaḥ
apayodharasaṃsargaṃ priyāliṅgananirvṛtim // Ragh_12.65

c: (āṃ ct Vp)

śrutvā rāmaḥ priyodantaṃ mene tatsaṃgamotsukaḥ
mahārṇavaparikṣepaṃ laṅkāyāḥ parikhālaghum // Ragh_12.66

sa pratasthe 'rināśāya harisainyair anudrutaḥ
na kevalaṃ dharā-pṛṣṭhe vyomni saṃbādhavartibhiḥ // Ragh_12.67

b: (a^samarpitaḥ * Vn) c: (bhuvaḥ ct) d: (khe 'pi C V) d: (^vartma[bhiḥ C N P] [ni * Vn])

nirviṣṭam udadheḥ kūle taṃ prapede vibhīṣaṇaḥ
snehād rākṣasalakṣmyeva buddhim ādiśya coditaḥ // Ragh_12.68

a: (ni^ ct) d: (āviśya ct Vn) d: (noditaḥ C V)

tasmai niśācaraiśvaryaṃ pratiśuśrāva rāghavaḥ
kāle khalu samārabdhāḥ phalaṃ badhnanti nītayaḥ // Ragh_12.69

b: (^jajñe raghūdvahaḥ C)

sa setuṃ bandhayām āsa plavagair lavaṇāmbhasi
rasātalād ivonmagnaṃ śeṣaṃ svapnāya śārṅgiṇaḥ // Ragh_12.70

b: (^aṃgair Vt) b: (^āmbudhau C)(^odadhau Vn) c: (aḥ V) c: (ottīrṇam Vt) d: (aḥ V) d: (svāpāya V)

tenottīrya pathā laṅkāṃ rodhayām āsa piṅgalaiḥ
dvitīyaṃ hemaprākāraṃ kurvadbhir iva vānaraiḥ // Ragh_12.71

raṇaḥ pravavṛte tatra bhīmaḥ plavagarakṣasām
digvijṛmbhitakākutstha-paulastyajayaghoṣaṇaḥ // Ragh_12.72

d: (iṇām Vt)

pādapāviddhaparighaḥ śilāniṣpiṣṭamudgaraḥ
atiśastranakhanyāsaḥ śailarugṇa mataṅgajaḥ // Ragh_12.73

d: (^bhagna^ C V)

atha rāmaśiraścheda-darśanodbhrāntacetanām
sītāṃ māyeti śaṃsantī trijaṭā samajīvayat // Ragh_12.74

b: (^cetas[am C][ām Vt])

kāmaṃ jīvati me nātha iti sā vijahau śucam
prāṅ matvā satyam asyāntaṃ jīvitāsmīti lajjitā // Ragh_12.75

garuḍāpātaviśliṣṭa- -meghanādāstrabandhanaḥ
dāśarathyoḥ kṣaṇakleśaḥ svapnavṛtta ivābhavat // Ragh_12.76

a: (^viśleṣi C *V) b: (am C *V) c: (i C *V) d: (am C *V)

tato bibheda paulastyaḥ śaktyā vakṣasi lakṣmaṇam
rāmas tv anāhato 'py āsīd vidīrṇahṛdayaḥ śucā // Ragh_12.77

sa mārutisamānīta-mahauṣadhihatavyathaḥ
laṅkāstrīṇāṃ punaś cakre vilāpācāryakaṃ śaraiḥ // Ragh_12.78

a: (mārutasutānīta^ Sk) b: (^hṛta^ C N P Sk)

sa nādaṃ meghanādasya dhanuś cendrāyudhaprabham
meghasyeva śaratkālo na kiṃcit paryaśeṣayat // Ragh_12.79

a: (nādaṃ sa N P S)

kleśena mahatā nidrāṃ tyājitaṃ raṇadurjayam
rāvaṇaḥ preṣayām āsa yuddhāyānujam ātmanaḥ // Ragh_12.79a

jaghāna sa tadādeśāt kapīn ugrān anekaśaḥ
viveśa ca purīṃ laṅkāṃ samādāya harīśvaram // Ragh_12.79b

kumbhakarṇaḥ kapīndreṇa tulyāvasthaḥ svasuḥ kṛtaḥ
rurodha rāmaṃ śṛṅgīva ṭaṅkacchinnamanaḥśilaḥ // Ragh_12.80

akāle bodhito bhrātrā priyasvapno vṛthā bhavān
rāmeṣubhir itīvāsau dīrghanidrāṃ praveśitaḥ // Ragh_12.81

b: (vṛtānujaḥ V)(niśācaraḥ Ct)

itarāṇy api rakṣāṃsi petur vānarakoṭiṣu
rajāṃsi samarotthāni racchoṇitanandīṣv iva // Ragh_12.82

niryayāv atha paulasthyaḥ punar yuddhāya mandirāt
arāvaṇam arāmaṃ vā jagad adyeti niścitaḥ // Ragh_12.83

rāmaṃ padātim ālokya laṅkeṣaṃ ca varūthinam
hariyugyaṃ rathaṃ tasmai parjighāya puraṃdaraḥ // Ragh_12.84

tam ādhūtadvajapaṭaṃ vyomagaṅgormivāyubhiḥ
devasūtabhujālambī jaitram adhyāsta rāghavaḥ // Ragh_12.85

mātalis tasya māhendram āmumoca tanucchadam
yatrotpaladadalaklaibyam astrāṇy āpuḥ suradviṣām // Ragh_12.86

anyonyadarśanaprāpta-vikramāvasaraṃ cirāt
rāmarāvaṇayor yuddhaṃ caritārtham ivābhavat // Ragh_12.87

c: (vairaṃ C *V)

bhujamūrdhorubāhulyād eko 'pi dhandānujaḥ
dadṛśe so 'yathāpūrvo mātṛvaṃśa iva sthitaḥ // Ragh_12.88

a: ('^ottamāṅga^ C V) c: (hy ayathā^ J M Ns T) c: (^pūrvaṃ T) c: (sa yathā^pūrvam Vn)

jetāraṃ lokapālānāṃ svamukhair arciteśvaram
rāmas tulitakailāsam arātiṃ bahv amanyata // Ragh_12.89

b: (mukhair abhyarcit'^ Vn) d: (tam ariṃ Ct)

tasya sphurati paulastyah sītāsaṃgamaśaṃsini
nicakhānādhikakrodhaḥ śaraṃ savyetare bhuje // Ragh_12.90

rāvaṇasyāpi rāmāsto bhittvā hṛdayam āśugaḥ
viveśa bhuvam ākhyātum uragebhya iva priyam // Ragh_12.91

vacasaiva tayor vākyam astram astreṇa nighnatoḥ
anyonyajayasaṃrambho vavṛdhe vādinor iva // Ragh_12.92

a: (eva N P) c: (e Ct)

vikramavyatihāreṇa astram astreṇa nighnatoḥ
jayaśrīr antarā vedir mattavāraṇayor iva // Ragh_12.93

c: (ā^ C)

kṛtapratikṛtaprītais tayor muktāṃ surāsuraiḥ
parasparaṃ śaravrātāḥ puṣpavṛṣṭiṃ na sehire // Ragh_12.94

c: (a^ ct)

ayaḥśaṅkucitāṃ rakṣaḥ śataghnīm atha śatrave
hṛtāṃ vaivasvatasyeva kūṭaśālmalim akṣipat // Ragh_12.95

rāghavo ratham aprāptāṃ tām āśāṃ ca suradviṣām
ardhacandramukhair bāṇaiś ciccheda kadalīsukham // Ragh_12.96

b: (aḥ C V) d: (īm iva C Vn)

amoghaṃ saṃdadhe cāsmai dhanuṣy akeadhnurdharaḥ
brāhmam astraṃ priyāśoka-śalyaniṣkarṣaṇauṣadham // Ragh_12.97

a: (rāmo C St)

tad vyomni daśadhā bhinnaṃ dadṛśe dīptimanmukham
vapur mahoragasyeva karālaphaṇamaṇḍalam // Ragh_12.98

a: (śatadhā ct)

tena mantraprayuktena nimeṣārdhād apātayat
sa rāvaṇaśiraḥpaṅktim ajñātavraṇavedanām // Ragh_12.99

b: (apāharat Vn) d: (ajāta^ T)

bālārkapratimevāpsu vīcibhinnā patiṣyataḥ
rarāja rakṣaḥkāyasya kaṇṭhacchedapraṃparā // Ragh_12.100

marutāṃ paśyatāṃ tasya śirāṃsi patitāny api
mano nātiviśaśvāsa puna saṃdhānaśaṅkinām // Ragh_12.101

d: (ḥ^ ct)

atha madagurupakṣair lokapāladvipānām anugatam alivṛndair gaṇḍabhittīr vihāya
upanatamaṇibandhe mūrdhni paulastyaśatroḥ surabhi suravimuktaṃ puṣpavarṣaṃ papāta // Ragh_12.102

b: (galla^ Vn) c: (aviniyamitaratne T)

yantā hareḥ sapadi saṃhṛtakārmukajyam āpṛcchya rāghavam anuṣṭhitadevakāryam
nāmāṅkarāvaṇaśarāṅkitaketuyaṣṭim ūrdhvaṃ rathaṃ harisahasrayujaṃ nināya // Ragh_12.103

c: (^ācita^ T) d: (a^ Ct) d: (^yutaṃ Vn)

raghupatir api jātavedoviśuddhāṃ pragṛhya priyāṃ priyasuhṛdi vibhīṣaṇe saṃgamayya śriyaṃ vairiṇaḥ
ravisutasahitena tenānuyātaḥ sasaumitriṇā bhujavijitavimānaratnādhirūḍhaḥ pratasthe purīm // Ragh_12.104

b: (^kramayya C V)

athāmanaḥ śabdaguṇaṃ guṇajñaḥ padaṃ vimānena vigāhamānaḥ
ratnākaraṃ vīkṣya mithaḥ sa jāyāṃ rāmābhidhāno harir ity uvāca // Ragh_13.1

vaidehi paśy'; ā malayād vibhaktaṃ matsetunā phenilam amburāśim
chāyāpatheneva śaratprasannam ākāśam āviṣkṛtacārutāram // Ragh_13.2

guror yiyakṣoḥ kapilena medhye rasātalaṃ saṃkramite turaṃge
tadartham urvīm avadārayadbhiḥ pūrvaiḥ kilāyaṃ parivardhito naḥ // Ragh_13.3

a: (madhye Vt)

garbhaṃ dadhaty arkamarīcayo 'smād vivṛddhim atrāśnuvate vasūni
abindhanaṃ vahnim asau bibharti prahlādanaṃ jyotir ajany anena // Ragh_13.4

tāṃ tām avasthāṃ pratipadyamānaṃ sthitaṃ daśa vyāpya diśo mahimnā
viṣṇor ivāsyānavadhāraṇīyam īdṛktayā rūpam iyattayā vā // Ragh_13.5

nābhiprarūḍhāmburuhāsanena saṃstūyamānaḥ prathamena dhātrā
amuṃ yugāntocitayogandiraḥ saṃhṛtya lokān puruṣo 'dhiśete // Ragh_13.6

a: (prabhinn'^ Sd)

pakṣacchidā gotrabhidāttagandhāḥ śaraṇyam enaṃ śataśo mahīdhrāḥ
nṛpā ivopaplavinaḥ parebhyo dharmottaraṃ madhyamam āśrayante // Ragh_13.7

a: (o C Vn) a: (^o bhayārthāḥ C V)

rasātalād ādibhavena puṃsā bhuvaḥ prayuktodvahanakriyāyāḥ
asyāccham ambhaḥ pralayapravṛddhaṃ muhūrtavaktrāvaraṇaṃ babhūva // Ragh_13.8

d: (^ābharaṇaṃ ct *Vn)

mukhārpaṇeṣu prakṛtipragalbhāḥ svayaṃ taraṅgādharadānadakṣaḥ
ananyasāmānyakalatravṛttiḥ pibaty asau pāyayate ca sindhūḥ // Ragh_13.9

sasattvam ādāya nadīmukhāmbhaḥ saṃmīlayanto vivṛtānanatvāt
amī śirobhis timayaḥ sarandhrair ūrdhvaṃ vitanvanti jalapravāhān // Ragh_13.10

b: (am St V)

mātaṅganakraiḥ sahasotpatadbhir bhinnān dvidhā paśya samudraphenān
kapolasaṃsarpitayā ya eṣāṃ vrajanti karṇa kṣaṇacāmaratvam // Ragh_13.11

d: (e Vt)

velānilāya prasṛtā bhujaṃgā mahormivisphūrjathunirviśeṣāḥ
sūryāṃśusaṃparkasamṛddharāgair vyajyanta ete maṇibhiḥ phaṇasthaiḥ // Ragh_13.12

b: (ita^ C Vn)

tavādharasparadhiṣu vidrumeṣu paryastam etat sahasormivegāt
ūrdhvāṅkuraprotamukhaṃ kathaṃcit kleśad apakrāmati śaṅkhayūtham // Ragh_13.13

pravṛttamātreṇa payāṃsi pātum āvartavegād bhramatā ghanena
ābhāti bhūyiṣṭham ayaṃ samudraḥ pramathyamāno giriṇeva bhūyaḥ // Ragh_13.14

c: (itaḥ C Vn)

dūrād ayaścakranibhasya tanvī tamālatālīvanarājinīlā
ābhāti velā lavaṇāmburāśer dhārānibaddheva kalaṅkalekhā // Ragh_13.15

d: (^rekhā ct)

velānilaḥ ketakareṇubhis te saṃbhāvayaty ānanam āyatākṣi
mām akṣamaṃ maṇḍanakālahāner vettīva bimbādharabaddhatṛṣṇam // Ragh_13.16

b: (am Vn)

ete vayaṃ saikatabhinnaśukti-paryastamuktāpaṭalaṃ payodheḥ
prāptā muhūrtena vimānavegāt kūlaṃ phalāvarjitapūgamālam // Ragh_13.17

kuruṣva tāvat karabhoru paścān-mārge mṛgaprekṣiṇi dṛṣtipātam
eṣā vidūrībhavataḥ samudrāt sakānanā niṣpatatīva bhūmiḥ // Ragh_13.18

d: (niḥsarat' C Vn)

kvacit pathā saṃcarate surāṇāṃ kvacid ghanānāṃ patatāṃ kvacic ca
yathāvidho me manso 'bhilāṣaḥ pravartate paśya tathā vimānam // Ragh_13.19

b: (marutāṃ C V)

asau mahendradvipadānagandhī trimārgagāvīcivimardaśītaḥ
ākāśavāyur dinayauvanotthān ācāmati svedalavān mukhe te // Ragh_13.20

a: (sur^ Vt) a: (is J M Ns Vnt)

kareṇa vātāyanalambitena spṛṣṭas tvayā caṇḍi kutūhalinyā
āmuñcatīvābharaṇaṃ dvitīyam udbhinnavidyudvalayo ghanas te // Ragh_13.21

amī janasthānam apoḍhavighnaṃ matvā samārabdhanavoṭajāni
adhyāsate cīrabhṛto yathāsvaṃ cirojjhitāny āśramamaṇḍalāni // Ragh_13.22

saiṣā sthalī yatra vicinvatā tvāṃ bhraṣṭaṃ mayā nūpuram ekam urvyām
adṛśyata tvaccaraṇāravinda-viśleṣaduḥkhād iva baddhamaunam // Ragh_13.23

tvaṃ rakṣasā bhīru yato 'panītā taṃ mārgam etāḥ kṛpayā latā me
adarśayan vaktum aśaknuvatyaḥ śākhābhir āvarjitapallavābhiḥ // Ragh_13.24

c: (antyaḥ ct)

mṛgyaś ca darbhāṅkuranirvyapekṣās tavāgatijñaṃ samabodhayan mām
vyāpārayantyo diśi dakṣiṇasyām utpakṣmarājīni vilocanāni // Ragh_13.25

etad girer mālayavataḥ purastād āvirbhavaty ambarlekhi śṛṅgam
navaṃ yatra ghanair mayā ca tvadviprayogāśru samaṃ visṛṣṭam // Ragh_13.26

b: (i^ C) c: (ghanaṃ Vn)

gandhaś ca dhārāhatapalvalānāṃ kādambam ardhodgatakesaraṃ ca
snigdhāś ca kekāḥ śikhināṃ babhūvur yasmin asahyāni vinā tvayā me // Ragh_13.27

c: (abhūvan Vn)(tvayā me C) d: (vinā duṣprasahāny abhūvan C)

pūrvānubhūtaṃ smaratā ca yatra kampottaraṃ bhīru tavopagūḍham
guhāvisārīṇy ativāhitāni mayā kathaṃcid ghanagarjitāni // Ragh_13.28

a: (rātrau C *V)

āsārasiktakṣitibāṣpayogān mām akṣiṇod yatra vibhinnakośaiḥ
viḍambyamānā navakandalais te vivāhadhūmāruṇalocanaśrīḥ // Ragh_13.29

b: (akṣaṇod Vn)

upāntavānīravanopagūdhāny ālakṣyapāriplavasārasāni
dūrāvatīrṇā pibatīva khedād amūni pampāsalilāni dṛṣṭiḥ // Ragh_13.30

atrāviyuktāni rathāṅganāmnām anyonyadattotpalakesarāṇi
dvandvāni dūrāntaravartinā te mayā priye saspṛham īkṣitāni // Ragh_13.31

imāṃ tatāśokalatāṃ ca tanvīṃ stanābhirāmastabakābhinamrām
tvatprāptibuddhyā pariripsamānaḥ saumitriṇā sāsram ahaṃ niṣiddhaḥ // Ragh_13.32

b: (^āva^ C *V) c: (parirabdhukāmaḥ ct Sc) d: (sāśrur ct)

amūr vimānāntaralambinīnāṃ śrutvā svanaṃ kāñcanakiṅkiṇīnām
pratyudvrajantīva kham utpatantyo godāvarīsārasapaṅktayas tvām // Ragh_13.33

eṣā tvayā peśalamadhyayāpi ghaṭāmbusaṃvardhitabālacūtā
āhlādayaty unmukhakṛṣṇasārā dṛṣṭa cirāt pañcavaṭī mano me // Ragh_13.34

a: (komala^ V) c: (ānandayaty ct) c: (unmada^ Vn)

atrānugodaṃ mṛgayānivṛttas taraṅgavātema vinītakhedaḥ
rahas tvadutsaṅganiṣaṇṇamūrdhā smarāmi vānīragṛheṣu suptaḥ // Ragh_13.35

a: (^nimmitaṃ Rp) b: (nivṛtta^ Cmk) c: (^niṣaṅga^ V)(^niṣakta^ Cmk) d: (am C St Vn Cmk Rg Tl)(im Al2)

bhrūbheda mātreṇa padān maghonaḥ prabhraṃśayāṃ yo nahuṣaṃ cakāra
tasyāvilāmbhaḥpariśuddhihetor bhaumo muneḥ sthānaparigraho 'yam // Ragh_13.36

a: (^bhaṅga^ C Vt) b: (gh S Vn)

tretāgnidhūmāgram anindyakīrtes tasyedam ākrāntavimānamārgam
ghrātvā havirgandhi rajovimuktaḥ samaśnute me laghimānam ātmā // Ragh_13.37

etan muner mānini śātakarṇeḥ pañcāpsaro nāma vihāravāri
ābhāti paryantavanaṃ vidūrān meghāntarālakṣyam ivendubimbam // Ragh_13.38

purā sa darbhāṅkuramātravṛttiś caran mṛgaiḥ sārdham ṛṣir maghonā
samādhibhītena kilopanītaḥ pañcāpsaroyauvanakūṭabhandham // Ragh_13.39

c: (ābhi^ Vn)

tasyāyam antarhitasaudhabhājaḥ prasaktasaṃgītamṛdaṅgaghoṣaḥ
viyadgataḥ puṣpakacandraśālāḥ kṣaṇaṃ pratiṣrunmukharāḥ karoti // Ragh_13.40

b: (^yukta^ V) b: (^nādaḥ Vn)

havirbhujām edhavatāṃ caturṇāṃ madhye lalāṭaṃtapasaptasaptiḥ
asau tapasyaty aparas tapasvī nāmnā sutīkṣṇaś caritena dāntaḥ // Ragh_13.41

amuṃ sahāsaprahitekṣaṇāni vyājārdhasaṃdarśitamekhalāni
nālaṃ vikartuṃ janitendraśaṅkaṃ surāṅganāvibhramaceṣṭitāni // Ragh_13.42

eṣo 'kṣamālāvalayaṃ mṛgāṇāṃ kaṇḍūyitāraṃ kuśasūcilāvam
sabhājane me bhujam ūrdhvabāhuḥ savyetaraṃ prādhvam itaḥ prayuṅkte // Ragh_13.43

d: (prāṃśv V)

vācaṃyamatvāt praṇatiṃ mamaiṣa kampena kiṃcit pratigṛhya mūrdhnaḥ
dṛṣṭiṃ vimānavyavadhānamuktāṃ punaḥ sahasrāciṣi saṃnidhatte // Ragh_13.44

c: (e Vn)

adaḥ śaraṇyaṃ śarabhaṅganāmnas tapovanaṃ pāvanam āhitāgneḥ
cirāya saṃtarpya samidhir agniṃ yo mantrapūtāṃ tanum apy ahauṣīt // Ragh_13.45

chāyāvinītādhvapariśrameṣu bhūyiṣṭhasaṃbhāvyaphaleṣv amīṣu
tasyātithīnām adhunā saparyā sthitā suputreṣv iva pādapeṣu // Ragh_13.46

dhārāsvanodgāridarīmukho 'sau śṛṅgāgralagnāmbudavaprapaṅkaḥ
badhnāti me bandhuragātri cakṣur dṛptaḥ kakudmān iva citrakūṭaḥ // Ragh_13.47

eṣā prasannastimitapravāhā sarid vidūrāntarabhāvatanvī
mandākinī bhāti nagopakaṇṭhe muktāvalī kaṇṭhagateva bhūmeḥ // Ragh_13.48

ayaṃ sujāto 'nugiraṃ tamālaḥ pravālam ādāya sugandhi yasya
karṇārpiten' T ākaravaṃ kapolam apārthyakālāgurupattralekham Vt // Ragh_13.49

a: (priyaṃ Vt) a: (^rūḍho Vt) b: (tava pravālopacayena T Vt)

anigrahatrāsavinītasattvam apuṣpaliṅgāt phalabandhivṛkṣam
vanaṃ tapaḥsādhanam etad atrer āviṣkṛtodagrataraprabhāvam // Ragh_13.50

d: (^odagra^tapaḥ^ T)

atrābhiṣekāya tapodhanānāṃ saptarśihastoddhṛtahemapadmām
pravartayām āsa kil'; ānusūyā trisrotasaṃ tryambakamaulimālām // Ragh_13.51

c: (a C Ns2)

vīrāsanair dhyānajuṣām ṛṣīnām amī samādhyāsitavedimadhyāḥ
nivātaniṣkampatayā vibhānti yogādhirūḍhā iva śākhino 'pi // Ragh_13.52

a: (dhīr'^ T) b: (samadhyāsita^ ct) b: (^vandhāḥ Vt) c: (nirvāta^ Ct J M)

tvayā purastād upayācito yaḥ so 'yaṃ vaṭaḥ śyāma iti pratītaḥ
rāśir maṇīnām iva gāruḍānāṃ sapadmarāgaḥ phalito vibhāti // Ragh_13.53

b: (prakāśaḥ C V)

kvacit prabhā cāndramasī tamobhiś muktāmayī yaṣṭir ivānuviddhā
anyatra mālā sitapaṅkajānām indīvarair utkhacitāntareva // Ragh_13.54

d: (utkacit'^ Vn)

kvacit khagānāṃ priyamānasānāṃ kādambasaṃsargavatīva
anyatra śubhrā śaradabhralekhā bhaktir bhuvaś candanakalpiteva // Ragh_13.55

kvacit prabhā cāndramasī tamobhiś chāyāvilīnaiḥ śabalīkṛteva
anyatra śubhrā śaradabhralekhā randhreṣv ivālakṣyanabhaḥpradeśā // Ragh_13.56

b: (^'bhilīnaiḥ Vn)

kvacic ca kṛṣṇoragabhūṣaṇeva bhasmāṅgarāgā tanur īśvarasya
paśyānavadyāṅgi vibhāti gaṅgā bhinnapravāhā yamunātaraṅgaiḥ // Ragh_13.57

tamisrayā śubhraniśeva bhinnā kundasrag indīvaramālayeva
kṛttir hareḥ kṛṣṇamṛgatvaceva bhūtiḥ smarārer iva kaṇṭhabhāsā // Ragh_13.57a

a: ([śu]kla^ T) a: (rātryā T)

dṛśyārdhayā śāradameghalekhā nirdhūtanistriṃśarucā viśeva
gavākṣakālāgurudhūmarājyā harmyasthalīlepasudhā naveva // Ragh_13.57b

b: (diś'' T)

tuṣārasaṃghātaśilā himādrer jātyāñjanaprastaraśobhayeva
patatriṇāṃ manasagocarāṇāṃ T śreṇīva kādambavihaṃgapaṅktyā // Ragh_13.57c

nitāntaśuddhasphuṭikāśayogād vaiḍūryakāntyā raśanāvalīva
gaṅgā raver ātmajayā sametā puṣpyaty udāraṃ parabhāgalekhā // Ragh_13.57d

a: (a T)

samudrapatnyor jalasaṃnipāte pūtātmanām atra kilābhiṣekāt
tattvāvabodhena vināpi bhūyas tanutyajāṃ nāsti śarīrabandhaḥ // Ragh_13.58

puraṃ niṣādādhipater idaṃ tad yasmin mayā maulimaṇiṃ vihāya
jaṭāsu baddhāsv arudat sumantraḥ kaikeyi kāmāḥ phalitās taveti // Ragh_13.59

payodharaiḥ puṇyajanāṅganānāṃ nirviṣṭahemāmbujareṇu yasyāḥ
brāhmaṃ saraḥ kāraṇam āptavāco buddher ivāvyaktam udāharanti // Ragh_13.60

jalāni yā tīranikhātayūpā vahaty ayodhyām anu rājadhānīm
turaṃgamedhāvabhṛtavatīrṇair ikṣvākubhiḥ puṇyatarīkṛtāni // Ragh_13.61

a: (air Ct V)

yāṃ saikatotsaṅgasukhocitānāṃ prājyaiḥ payobhiḥ parivardhitānām
sāmānyadhātrīm iva mānasaṃ me saṃbhāvayaty uttarakosalānām // Ragh_13.62

b: (puṇyaiḥ C)

seyaṃ madīyā jananīva tena mānyena rājñā sarayūr viyuktā
dūre vasantaṃ śiśirānilair māṃ taraṅgahastair upagūhatīva // Ragh_13.63

c: ('pi santaṃ T *V)

viraktasaṃdhyākapiśaṃ purastād yato rajaḥ pārthivam ujjihīte
śaṅke hanūmatkathitapravṛttiḥ pratyudgato māṃ bharataḥ sasainyaḥ // Ragh_13.64

a: (^paruṣaṃ Vt At Cm) b: (yathā V At)

addhā śriyaṃ pālitasaṃgarāya pratyarpayiṣyaty anaghāṃ sa sādhuḥ
hatvā nivṛttāya mṛdhe kharādīn saṃrakṣitāṃ tvām iva lakṣmaṇo me // Ragh_13.65

a: (adya C V)(atra T) a: (pārita^ T)

asau puraskṛtya guruṃ padātiḥ paścādavasthāpitavāhinīkaḥ
vṛddhair amātyaiḥ saha cīravāsā mām arghyapāṇir bharato 'bhyupaiti // Ragh_13.66

d: (argha^ V)

pitrā nisṛṣṭāṃ madapekṣayā yaḥ śriyaṃ yuvāpy aṅkagatām abhoktā
iyanti varṣāṇi tayā sahogram abhyasyatīva vratam āsidhāram // Ragh_13.67

a: (vi^ ct) c: (nitāntakaṣṭam Vt)

etāvad uktavati dāśarathau tadīyām icchāṃ vimānam adhidevatayā viditvā
dyotiṣpathād avatatāra savismayābhir udvīkṣitaṃ prakṛtibhir bharatānugābhiḥ // Ragh_13.68

c: (jyotis^ ct V)

tasmāt puraḥsaravibhīṣaṇadarśitena sevāvicakṣaṇaharīśvaradattahastaḥ
yānād avātarad adūramahītalena mārgeṇa bhaṅgiracitasphaṭikena rāmaḥ // Ragh_13.69

d: (u Vn)

ikṣvākuvaṃśagurave prayataḥ praṇamya sa bhrātaraṃ bharatam arghyaparigrahānte
paryaśrur asvajata mūrdhani copajaghrau tadbhaktyapoḍhapitṛrāhyamahābhiṣeke // Ragh_13.70

b: (sa^ Ct J M) b: (argha^ V)

śmaśrupravṛddhijanitānanavikriyāṃś ca plakṣān prarohajaṭilān iva mantrivṛddhān
anvagrahīt praṇamataḥ śubhadṛṣṭipātair vārttānuyogamadhurākṣarayā ca vācā // Ragh_13.71

a: (^ākṛti^ N P) a: (tān Ct) b: (^putrān Vn) c: (^dānair Vtp)

durjātabandhur ayam ṛkṣaharīśvaro me paulastya eṣa samareṣu pura prahartā
ity ādṛtena kathitau raghunandanena vyutkramya lakṣmaṇam ubhau bharato vavande // Ragh_13.72

a: (duḥkhaika^ C V)(ajñāta^ Sk) b: (ḥ^ ct) d: (krānta^ Sk)

saumitriṇā tadanu saṃsasṛje sa cainam utthāpya namraśirasaṃ bhṛśam āliniṅga
rūḍhendrajitpraharaṇavraṇakarkaśena kliśyann ivāsya bhujamadhyam uraḥsthalena // Ragh_13.73

rāmājñayā haricamūpatayas tadānīṃ kṛtvā manuṣyavapur āruruhur gajendrān
teṣu kṣaratsu bahudhā madavāridhārāḥ śailādhirohaṇasukhāny upalebhire te // Ragh_13.74

c: (yeṣu V)

sānuplavaḥ prabhur api kṣaṇadācarāṇāṃ bheje rathān daśarathaprabhavānuśiṣṭaḥ
māyāvikalparacitair api ye tadīyair na syandanais tulitakṛtrimabhaktiśobhāḥ // Ragh_13.75

b: (aṃ V) c: (yas V) d: (niḥspandanais Vn) d: (aḥ V)

bhūyas tato raghupatir vilasatpatākam adhyāsta kāmagati sāvarajo vimānam
doṣātanaṃ budhabṛhaspatiyogadṛśyas tārāpatis taralavidyud iv'ābhravṛndam // Ragh_13.76

d: (^'dhipas V) d: (^kūṭam V)

tatreśvareṇa jagatāṃ pralayād ivorvīṃ varṣātyayena rucam abhraghanād ivendoḥ
rāmeṇa maithilasutāṃ daśakaṇṭhakṛcchrāt pratyuddhṛtāṃ dhṛtimatīṃ bharato vavande // Ragh_13.77

d: (abhy^ V)

laṅkeśvarapraṇatibhaṅgadṛḍhavrataṃ tad (?) vandyaṃ yugaṃ caraṇayor janakātmajāyāḥ
jyeṣṭhānuvṛttijaṭilaṃ ca śiro 'sya sādhor anyonyapāvanam abhūd ubhayaṃ sametya // Ragh_13.78

krośārdhaṃ prakṛtipuraḥsareṇa gatvā kākutsthaḥ stimitajavena puṣpakeṇa
śatrughnaprativihitopakāryam āryaḥ sāketopavanam udāram adhyuvāsa // Ragh_13.79

uttiṣṭha vatse nanu sānujo 'sau daśāntaraṃ tatra samaṃ prapanne
apaśyatāṃ dāśarathī jananyau chedād ivopaghnataror vratatyau // Ragh_14.1

ubhāv ubhābhyāṃ praṇatau hatārī yathākramaṃ vikramaśobhinau tau
vispaṣṭam asrāndhatayā na dṛṣṭau jñātau sutasparśasukhopalambhāt // Ragh_14.2

ānandajaḥ śokajam aśru bāṣpas tayor aśītaṃ śiśiro bibheda
gaṅgāsarayvor jalam uṣṇatpataṃ himādrinisyanda ivāvatīrṇaḥ // Ragh_14.3

te putrayor nairṛtaśastramārgān ārdrān ivāṅge sadayaṃ spṛśantyau
apīpsitaṃ kṣatrakulāṅganānāṃ na vīrasūśabdam akāmayetām // Ragh_14.4

kleśāvahā bhartur alakṣaṇāhaṃ sīteti nāma svam udīrayantī
svargapratiṣṭhasya guror mahiṣyāv abhaktibhedena vadhūr vavande // Ragh_14.5

uttiṣṭha vatse nanu sānujo 'sau vṛttena bhartā śucinā tavaiva
kṛcchraṃ mahat tīrṇa iti priyārhāṃ tām ūcatus te priyam apy amithyā // Ragh_14.6

c: (kaṣṭaṃ Vn)

athābhiṣekaṃ raghuvaṃśaketoḥ prārabdham ānandajalair jananyoḥ
nirvartayām āsur amātyavṛddhās tīrthāhṛtaiḥ kāñcanakumbhatoyaiḥ // Ragh_14.7

c: (ni^ Vn)

saritsamudrān sarasīś ca gatvā rakṣaḥkapīndrair upapāditāni
tasyāpatan mūrdhni jalāni jiṣṇor vindhyasya meghaprabhavā ivāpaḥ // Ragh_14.8

tapasviveṣakriyayāpi tāvad yaḥ prekṣaṇīyaḥ sutarāṃ babhūva
rājendranepathyavidhānaśobhā rasyoditāsīt punaruktadoṣā // Ragh_14.9

sa maularakṣoharimiśrasainyas tūryasvanānanditapauravargaḥ
viveṣa saudhodgatalājavarṣām uttoraṇām anvayarājadhānīm // Ragh_14.10

a: (^haribhiḥ sasainyas ct) b: (ām C V)

saumitriṇā sāvarajena mandam ādhūtavālavyajano rathasthaḥ
dhṛtātapatro bharatena sākṣād upāyasaṃghāta iva pravṛddhaḥ // Ragh_14.11

d: (^vṛttaḥ V)

prāsādakālāgurudhūmarājis tasyāḥ puro vāyuvaśena bhinnā
vanān nivṛttena raghūdvahena muktā svayaṃ veṇir ivābhāse // Ragh_14.12

c: (^ūttamena ct Vt)

śvaśrūjanānuṣṭhitacāruveṣāṃ karṇīrathasthāṃ raghuvīrapatnīm
prāsādavātāyanadṛśyabandhaiḥ sāketanāryo 'ñjalibhiḥ praṇemuḥ // Ragh_14.13

c: (vimāna^ Vt)

sphuratprabhāmaṇḍalam ānusūyaṃ sā bibhratī śāśvatam aṅgarāgam
rarāja śuddheti punaḥ svapuryai saṃdarśita vahnigateva bhartrā // Ragh_14.14

a: (a C Ns2)

veśmāni rāmaḥ paribarhavanti viśrāṇya sauhārdhanidhiḥ suhṛdbyaḥ
bāṣpāyamāṇo balimanniketam ālekhyaśeṣasya pitur viveśa // Ragh_14.15

kṛtāñjalis tatra yad amba satyān nābhraśyata svargaphalād gurur naḥ
tac cintyamānaṃ sukṛtaṃ taveti jahāra lajjāṃ bharatasya mātuḥ // Ragh_14.16

tathā ca sugrīvavibhīśaṇādīn upācarat kṛtrimasaṃvidhābhiḥ
saṃkalpamātroditasiddhayas te krāntā yathā cetasi vismayena // Ragh_14.17

a: (^aiva ct)(tatraiva Vn)

sabhājanāyopagatān sa divyān munīn puraskṛtya hatasya śatroḥ
śuśrāva tebhyaḥ prabhavādi vṛttaṃ svavikrame gauravam ādadhānam // Ragh_14.18

c: (i^ C) d: (aḥ V)

pratiprayāteṣu tapodhaneṣu sukhād avijñātagatārdhamāsān
sītāsvahastopahṛtāgryapūjān rakṣaḥkapīndrān visasarja rāmaḥ // Ragh_14.19

tac cātmacintāsulabhaṃ vimānaṃ hṛtaṃ surāreḥ saha jīvitena
kailāsanāthodvahanāya bhūyaḥ puṣpaṃ divaḥ puṣpakam anvamaṃsta // Ragh_14.20

a: (tath'' Ct) b: (pūtaṃ Vn)

pitur niyogād vanavāsam evaṃ nistīrya rāmaḥ pratipannarājyaḥ
dharmārthakāmeṣu samāṃ prapede yathā tathaivāvarajeṣu vṛttim // Ragh_14.21

a: (^vāsa^duḥkhaṃ C) c: (aṃ Vt)

sarvāsu mātṛṣv api vatsalatvāt sa nirviśeṣapratipattir āsīt
ṣaḍānanāpītapayodharāsu netā camūnām iva kṛttikāsu // Ragh_14.22

tenārthavāṃl lobhaparāṅmukhena tena ghnatā vighnabhayaṃ kriyāvān
tenāsa lokaḥ pitṛmān vinetrā tenaiva śokāpanudena putrī // Ragh_14.23

sa paurakāryāṇi samīkṣya kāle reme videhādhipater duhitrā
upasthit cāru vapus tadīyaṃ kṛtvopabhogotsukayeva lakṣmyā // Ragh_14.24

a: (vilokya Vt) c: (aṃ Ct) c: (u^ C)

tayor yathāprārthitam indriyārthān āseduṣoḥ sadmasu citravatsu
prāptāni duḥkhāny api daṇḍakeṣu saṃcintyamānāni sukhāny abhūvan // Ragh_14.25

a: (am V) d: (sukhī^babhūvuḥ St V)

athādhikasnigdhavilocanena mukhena sītā śarapāṇḍureṇa
ānandayitrī pariṇetur āsīd anakṣaravyañjitadohadena // Ragh_14.26

a: (^sneha^ Vn) d: (^daurhṛdena J M N P)

tām aṅkam āropya kṛśāṅgayaṣṭiṃ varṇāntarākrāntapayodharāgrām
vilajjamānāṃ rahasi pratītaḥ prapraccha rāmāṃ ramaṇo 'bhilāṣam // Ragh_14.27

daṣṭanīvārabalīnihiṃsraiḥ saṃbaddha vaikhānasakanyakāni
iyeṣa bhūyaḥ kuśavanti gantuṃ bhāgīrathītīratapovanāni // Ragh_14.28

a: (dṛṣṭa^ C) a: (^phalāni V) b: (samṛddha^ Vn)

tasyai pratiśrutya raghupravīras tad (?) īpsitaṃ pārśvacarānuyātaḥ
ālokayiṣyan muditām ayodhyāṃ prāsādam abhraṃliham āruroha // Ragh_14.29

ṛddhāpaṇaṃ rājapathaṃ sa paśyan vigāhyamānāṃ sarayūṃ ca naubhiḥ
vilāsibhiś cādhyuṣitāni pauraiḥ puropakaṇṭhopavanāni reme // Ragh_14.30

b: (vipādyamānāṃ Vt)

sa kiṃvadantīṃ vadatāṃ purogaḥ svaṛttam uddiśya viśuddhavṛttaḥ
sarpādhirājorubhujo 'pasarpaṃ papraccha bhadraṃ vijitāribhadraḥ // Ragh_14.31

nirbandhapṛṣṭaḥ sa jagāda sarvaṃ stuvanti paurāś caritaṃ tvadīyam
anyatra rakṣobhavanoṣitāyāḥ parigrahān mānavadeva devyāḥ // Ragh_14.32

b: (tadīyam J M)

kalatranindāguruṇā kilaivam abhyāhataṃ kīrtiviparyayeṇa
ayoghanenāya ivābhitaptaṃ vaidehibandhor hṛdayaṃ vidadre // Ragh_14.33

kim ātmanirvādakathām upekṣe jāyām adoṣām uta saṃtyajāmi
ity ekapakṣāśrayaviklavatvād āsīt sa dolācalacittavṛttiḥ // Ragh_14.34

a: (ai N P) b: (ni N P)

niścitya cānanyanivṛtti vācyaṃ tyāgena patnyāḥ parimārṣṭum aicchat
api svadehāt kim utendriyārthād yaśodhanānāṃ hi yaśo garīyaḥ // Ragh_14.35

sa saṃnipātyāvarajān hataujās tadvikriyādarśanaluptaharṣān
kaulīnam ātmāśrayam ācacakṣe tebhyaḥ punaś cedam uvāca vākyam // Ragh_14.36

rājarṣivaṃśasya raviprasūter upasthitaḥ paśyata kīdṛśo 'yam
mattaḥ sadācāraśuceḥ kalaṅkaḥ payodavātād iva darpaṇasya // Ragh_14.37

paureṣu so 'haṃ vahulībhavantam apāṃ taraṅgeṣv iva tailabindum
soḍhuṃ na tatpūrvam avarṇam īśe ālānikaṃ sthāṇum iva dviependraḥ // Ragh_14.38

c: (a Ct)

tasyāpanodāya phalapravṛttāv upasthitāyām api nirvyapekṣaḥ
tyakṣyāmi vaidehasutāṃ purastāt samudranemiṃ pitur ājñayeva // Ragh_14.39

avaimi cainām anagheti kiṃ tu lokāpavādo balavān mato me
chāyā hi bhūmeḥ śaśino malatven- -āropitā śuddhimataḥ prajābhiḥ // Ragh_14.40

c: (e C V) d: (nirūpitā C V)

rakṣovadhānto na ca me prayāso vyarthaḥ sa vairapratimocanāya
amarṣaṇaḥ śoṇitakāṅkṣayā kiṃ padā spṛśantaṃ daśati dvijihvaḥ // Ragh_14.41

a: (^ārtho Vt)

tad eṣa sargaḥ karuṇārdracittair na me bhavadbhiḥ pratiṣedhanīyaḥ
yady arthitā nirhṛtavācyaśalyān prāṇān mayā dhārayituṃ ciraṃ vaḥ // Ragh_14.42

c: (^gata^ C V) d: (atā Vn)

ity uktavantaṃ janakātmajāyāṃ nitāntarūkṣābhiniveśam īśam
na kaścana bhrātṛṣu teṣu śakto niṣeddhum āsīd anuvartituṃ vā // Ragh_14.43

d: (^modituṃ ct)(^nodituṃ Vn)

sa lakṣmaṇaṃ lakṣmaṇapūrvajanmā vilokya lokatrayagītakīrtiḥ
saumyeti cābhāṣya yathārthabhāṣī sthitaṃ nideśe pṛthag ādideśa // Ragh_14.44

c: (aḥ Vn)

prajāvatī dohadaśaṃsinī te tapovaneṣu spṛhayālur eva
saumyeti cābhāṣya yathārthabhāṣī prāpayya vālmīkipadaṃ tyajainām // Ragh_14.45

a: (dauhṛda^ Vp)(daurhṛda^ Vt) b: (ebhyaḥ Ct Vt) c: (aḥ Vn)

sa śuśruvān mātari bhārgaveṇa pitur niyogāt prahṛtam dviṣadvat
pratyagrahīd agrajaśāsanaṃ tad ājñā gurūṇāṃ hy avicāraṇīyā // Ragh_14.46

b: (nideśāt Ct V) d: (tv Vp)

athānukūlaśravaṇapratītām atrasnubhir yuktadhuraṃ turaṃgaiḥ
rathaṃ sumantra pratipannaraśmim āropya vaidehasutāṃ pratasthe // Ragh_14.47

c: (sumantu^ C)

sā nīyamānā rucirān pradeśān priyaṃkaro me priya ity anandat
nābuddha kalpadrumatāṃ vihāya jātaṃ tam ātmany asipattravṛkṣam // Ragh_14.48

a: (a^ S)

jugūha tasyāḥ pathi lakṣmaṇo yat savyetareṇa sphuratā tad akṣṇā
ākhyātam asyai guru bhāvi duḥkham atyantaluptapriyadarśanena // Ragh_14.49

a: (jugopa C V) c: (u^ C) c: (i^ C) d: (^cumbanena Vt)

sā durnimittopagatād viṣādāt sadya parimlānamukhāravindā
rājñaḥ śivaṃ sāvarajasya bhūyād ity āśaśaṃse karaṇair abāhyaiḥ // Ragh_14.50

a: (^opagamād V) b: (ḥ^ Ns2) d: (viśaṅkaiḥ Vt)

guror niyogād vanitāṃ vanānte sādhvīṃ sumitrātanayo vihāsyan
avāryatevotthitavīcihastair jahnor duhitrā shitayā purastāt // Ragh_14.51

a: (bhrātur *V) a: (nideśād C *V) a: (api tāṃ C *Vn)(dayitāṃ Vtp) c: (nyavāryat' Vt) c: (occhrita^ C)(oddhṛta^ *Vt)

rathāt sa yantrā nigṛhītavāhāt tāṃ bhrātṛhyāyāṃ puline 'vatārya
gaṅgāṃ niṣādāhṛtanauviśeṣas tatāra saṃdhām iva satyasaṃdhaḥ // Ragh_14.52

atha vyavasthāpitavāk kathaṃcit saumitrir antargatabāṣpakaṇṭhaḥ
autpātiko megha ivāśmavarṣaṃ mahīpateḥ śāsanam ujjagāra // Ragh_14.53

c: (aṃ ct Vn)

tato 'bhiṣaṅgānilavipraviddhā prabhraśyamānābharaṇasprasūnā
svamūrtilābhaprakṛtiṃ dharitrīṃ lateva sītā sahasā jagāma // Ragh_14.54

ikṣvākuvaṃśaprabhavaḥ kathaṃ tvāṃ tyajed akasmāt patir āryavṛttaḥ
iti kṣitiḥ saṃśayiteva tasyai dadau praveśaṃ jananī na tāvat // Ragh_14.55

sā luptasaṃjñā na viveda duḥkhaṃ pratyāgatāsuḥ samatapyatāntaḥ
tasyāḥ sumitrātmajayatnalabdho mohād abhūt kaṣṭataraḥ prabodhaḥ // Ragh_14.56

b: (samadahyat' Ct Vt)

na cāvadad bhartur avarṇam āryā nirākariṣṇor vṛjinād ṛte 'pi
ātmānam eva sthiraduḥkhabājaṃ punaḥ punar duṣkṛtinaṃ nininda // Ragh_14.57

āśvāsya rāmāvarajaḥ satīṃ tām ākhyātavālmīkiniketamārgaḥ
nighnasya me bhartṛnideśaraukṣyaṃ devi kṣamasveti babhūva namraḥ // Ragh_14.58

a: (sa sītām Ct V) c: (^raukṣaṃ C)(^rūkṣaṃ Vn)

sītā samutthāpya jagāda vākyaṃ prītāsmi te saumyacirāya jīva
viḍaujasā viṣṇur ivāgrajena bhrātrā yad itthaṃ paravān asi tvam // Ragh_14.59

b: (vatsa Ct V)

śvaśrūjanaṃ sarvam anukrameṇa vijñāpaya prāpitamatpraṇāmaḥ
prajāniśekaṃ mayi vartamānaṃ sūnor anudhyāyata cetaseti // Ragh_14.60

b: (eḥ C V)

vācyas tvayā madvacanāt sa rājā vahnau viśuddhām api yat samakṣam
māṃ lokavādaśravaṇād ahāsīḥ śrutasya kiṃ tat sadṛśaṃ kulasya // Ragh_14.61

kalyāṇabuddher atha vā tavāyaṃ na kāmacāro mayi śaṅkanīyaḥ
mamaiva janmāntarapātakānāṃ vipākavisphūrjathur aprasahyaḥ // Ragh_14.62

upasthitāṃ pūrvam apāsya lakṣmīṃ vanaṃ mayā sārdham asi prapannaḥ
tad āspadaṃ prāpya tayātiroṣāt soḍhāsmi na tvadbhavane vasantī // Ragh_14.63

c: (tvayy C *V) c: (ā nu roṣāt C)(ā 'nuroṣāt Vtp)(ā tu roṣāt *Vn)

niśācaropaplutabhartṛkāṇāṃ tapasvinīnāṃ bhavataḥ prasādāt
bhūtvā śaraṇyā śaraṇārtham anyāṃ kathaṃ prapatsye tvayi dīpyamāne // Ragh_14.64

c: (aṃ ct *V)

kiṃ vā tavātyantaviyogamoghe kuryām upekṣāṃ hatajīvite 'smin
syād rakṣaṇīyaṃ yadi me na tejas tvadīyam antargatam antarāyaḥ // Ragh_14.65

b: (apeksāṃ Vn) d: (^hitam Vt)

sāhaṃ tapaḥ sūryaniviṣṭadṛṣṭir ūrdhvaṃ prasūtes caritum yatiṣye
tathā yathā me jananāntare 'pi tvam eva bhartā na ca viprayogaḥ // Ragh_14.66

a: (^nibaddha^ *V) c: (bhūyo ct)

nṛpasya varṇāśramarakṣaṇaṃ yat sa eva dharmo manunā praṇītaḥ
nirvāsitāpy evam atas tvayāhaṃ tapasvisāmānyam avekṣaṇīyā // Ragh_14.67

a: (^pālanaṃ ct)

tatheti tasyāḥ pratigṛhya vācaṃ rāmānuje dṛśṭipathaṃ vyatīte
sā muktakaṇṭhaṃ vyasanātibhārāc cakranda vignā kurarīva bhūyaḥ // Ragh_14.68

nṛtyaṃ mayūrāḥ kusumāni vṛkṣā darbhān upāttān vijahur hariṇyaḥ
tasyāḥ prapanne samaduḥkhabhāvam atyantam āsīd ruditaṃ vane 'pi // Ragh_14.69

tām abhyagacchad ruditānusārī kaviḥ kuśedhmāharaṇāya yātaḥ
niṣādaviddhāṇḍajadarśanotthaḥ ślokatvam āpadyata yasya śokaḥ // Ragh_14.70

tam aśru netrāvaraṇaṃ pramṛjya sītā vilāpād viratā vavande
tasyai munir dohadaliṅgadarśī dāśvān supurtrāśiṣam ity uvāca // Ragh_14.71

d: (dattvā C V)

jāne viṣṛśṭāṃ praṇidhānatas tvāṃ mithyāpavādakṣubhitena bhartrā
tan mā vyathiṣṭhā viṣayāntarasthaṃ prāptāsi vaidehi pitur niketam // Ragh_14.72

uthkātalokatrayakaṇṭake 'pi satyapratijñe 'py avikatthane 'pi
tvāṃ praty akasmāt kaluṣapravṛttāv asty eva manyur bharatāgraje me // Ragh_14.73

b: (avikatthamāne Vt)

tavendukīrtiḥ śvaśuraḥ sakhā me satāṃ bhavocchedakaraḥ pitā te
dhuri sthitā tvaṃ patidevatānāṃ kiṃ tan na yenāsi mamānukampyā // Ragh_14.74

a: (oru^ ct)

tapasvisaṃsargavinitatsattve tapovane vītabhayā vasāsmin
ito bhaviṣyaty anaghaprasūter apatyasaṃskāramayo vidhis te // Ragh_14.75

aśūnyatīrāṃ munisaṃniveśais tamo'pahantrīṃ tamasāṃ vigāhya
tatsaikatotsaṅgabalikriyābhiḥ saṃpatsyate te manasaḥ prasādaḥ // Ragh_14.76

b: (va^ J M Ns)

puṣpaṃ phalaṃ cārtavam āharantyo bījaṃ ca bāleyam akṛṣṭarohi
vinodayiṣyanti navābhiṣaṅgām udāravāco munikanyakās tvām // Ragh_14.77

b: (kale yad v)

payoghaṭair āśramabālavṛkṣān saṃvardhayantī svabalānurūpaiḥ
asaṃśayaṃ prāk tanayopapatteḥ stanaṃdhayaprītim avāpsyasi tvam // Ragh_14.78

b: (am Ct)

anugrahapratyabhinandinīṃ tāṃ vālmīkir ādāya dayārdracetāḥ
sāyaṃ mṛgādhyāsitavedipārśvaṃ svam āśramaṃ śāntamṛgaṃ nināya // Ragh_14.79

b: (āśvāsya Ct)

tām arpayām āsa ca śokadīnāṃ tadāgamaprītiṣu tāpasīṣu
nirviṣṭasārāṃ pitṛbhir himāṃśor antyāṃ kalāṃ darśa ivauṣadhīṣu // Ragh_14.80

tā iṅgudīsnehakṛtapradīpam āstīrṇamedhyājinatalpam antaḥ
tasyai saparyānupadaṃ dinānte nivāsahetor uṭajaṃ viteruḥ // Ragh_14.81

tatrābhiṣekaprayatā vasantī prayuktapūjā vidhinātithibhyaḥ
vanyena sā valkalinī śarīraṃ patyuḥ prajāsaṃtataye babhāra // Ragh_14.82

b: (vibudh'^ V)

api prabhuḥ sānuśayo 'dhunā syāt kim utsukaḥ śakrajito 'pi hantā
śaśaṃsa sītāparidevanāntam anuṣṭhitaṃ śāsanam agrajāya // Ragh_14.83

b: (ity ct Vn) b: (ni^ S Vn)(^) c: (^paridevit'^ Vn)

babhūva rāmaḥ sahasā sabāṣpas tuṣāravarṣīva sahasyacandraḥ
kaulīnabhītena gṛhān nirastā na tena vaidehasutā manastaḥ // Ragh_14.84

a: (sapadi C V) a: (pra^ C Vt)

nigṛhya śokaṃ svayam eva dhīmān varṇāśramāvekṣaṇajāgarūkaḥ
sa bhrātṛsādhāraṇabhogam ṛddhaṃ rājyaṃ rajoriktamanāḥ śaśāsa // Ragh_14.85

tām ekabhāryāṃ parivādabhīroḥ sādhvīm api tyaktavato nṛpasya
vakṣasy asaṃghaṭṭasukhaṃ vasantī reje sapatnīrahiteva lakṣmīḥ // Ragh_14.86

a: (tasy' aika^ C *V) c: (asaṃbādha^ *Vn) d: (reme Ct *V)

sītāṃ hitvā daśamukharipur nopayema yad anyāṃ tasyā eva pratikṛtisakho yat kratūn ājahāra
vṛttāntena śravaṇaviṣayaprāpiṇā tena bhartuḥ sā durvāraṃ katham api parityāgaduḥkhaṃ viṣehe // Ragh_14.87

a: (hitvā sītāṃ Ct Sk) b: (ājuhāva Vt) d: (durvāra^vyatham Ct *V Sk)

kṛtasītāparityāgaḥ sa ratnākaramekhalām
bubhūje pṛthivīpālaḥ pṛthivīm eva kevalām // Ragh_15.1

d: (am Vt)

lavaṇena viluptejyās tāmisreṇa tam abhyayuḥ
munayo yamunābhājaḥ śaraṇyaṃ śaraṇārthinaḥ // Ragh_15.2

avekṣya rāmaṃ te tasmin na prajahruḥ svatejasā
trāṇābhāve hi śāpāstrāḥ kurvanti tapaso vyayam // Ragh_15.3

pratiśuśrāva kākutsthas tebhyo vighnapratikriyām
dharmasaṃrakṣaṇāyaiva pravṛttir bhuvi śārṅgiṇaḥ // Ragh_15.4

c: ('^ārth'' ct)

te rāmāya vadhopāyam ācakhyur vibudhaviṣaḥ
durjayo lavaṇaḥ śūlī viśūlaḥ prārthyatām iti // Ragh_15.5

ādideśātha śatrughnaṃ teṣāṃ kṣemāya rāghavaḥ
kariṣyann iva nāmāsya yathārtham arinigrahāt // Ragh_15.6

yaḥ kaścana raghūṇāṃ hi param ekaḥ paraṃtapaḥ
apavāda ivotsargaṃ vyāvartayitum īśvaraḥ // Ragh_15.7

agrajena prayuktāśīs tadā dāśarathī rathī
yayau vanstahliḥ paśyan puṣpitāḥ surabhīr abhīḥ // Ragh_15.8

b: (tato ct)

rāmādeśād anupadaṃ senāṅgaṃ tasya siddhaye
paścād adhyayanārthasya dhātor adhir ivābhavat // Ragh_15.9

a: (anugatā ct) b: (senā tasy'ārtha^ ct)

ādiṣṭavartmā munibhiḥ sa gacchaṃs tapatāṃ varaḥ
virarāja rathapṛṣṭhair vālakhilyair ivāṃśumān // Ragh_15.10

c: (^praṣṭhair ct)

tasya mārgavaśād ekā babhūva vasatir yataḥ
rathasvanotkaṇṭhamṛge vālmīkīye tapovane // Ragh_15.11

c: (^otkarṇa^ C Vn)

tam ṛṣiḥ pūjayām āsa kumāraṃ klāntavāhanam
tapaḥprabhāvasiddhābhir viśeṣapratipattibhiḥ // Ragh_15.12

d: (viṣaya^ V)

tasyām evāsya yāminyām antarvatnī prajāvatī
sutāv asūta saṃpannau kośadaṇḍāv iva kṣitiḥ // Ragh_15.13

c: (ā Ct St V)

saṃtānaśravaṇād bhrātuḥ saumitriḥ saumanasyavān
prāñjalir munim āmantrya prātar yuktaratho yayau // Ragh_15.14

sa ca prāpa madhūpaghnaṃ kumbhīnasyāś ca kukṣijaḥ
vanāt karam ivādāya sattvarāśim upasthitaḥ // Ragh_15.15

dhūmadhūmro vasāghandhī jvālābabhruśiroruhaḥ
kravyādgaṇaparīvāraś citāgnir iva jaṅgamaḥ // Ragh_15.16

apaśulaṃ tam āsādya lavaṇaṃ lakṣmaṇānujaḥ
rurodha saṃmukhīno hi jayo randhraprahāriṇām // Ragh_15.17

nātiparyāptam ālakṣya matkukṣer adya bhojanam
diṣṭyā tvam asi me dhātrā bhīgtenevopapāditaḥ // Ragh_15.18

a: (ālokya Ct V) b: (vetanam V)

iti saṃtarjya śatrughnaṃ rākṣasas tajjighāṃsayā
prāṃśum utpāṭayām āsa mustāstambam iva drumam // Ragh_15.19

saumitrer niśitair bāṇair antarā śakalīkṛtaḥ
gātraṃ puṣparajaḥ prāpa na śākhī nairṛteritaḥ // Ragh_15.20

vināśāt tasya vṛkṣasya rakṣas tasmai mahopalam
prajighāya kṛtāntasya muṣṭiṃ pṛthag iva sthitam // Ragh_15.21

a: ([ni^ C][vi^ V]^śānaṃ svasya śūlasya) b: (taṃ ca Vn)

aindram astram upādāya śatrughnena sa tāḍitaḥ
sikatābhyo 'pi hi parāṃ prapede paramāṇutām // Ragh_15.22

c: (^tvād api ct)

dakṣiṇaṃ doṣam udyamya rākṣasas tam upādravat
ekatāla ivopāta-pavanaprerito giriḥ // Ragh_15.23

a: (tam upādravad ct) b: (dakṣiṇaṃ dor niśācaraḥ ct)

kārṣnena pattrinā śatruḥ sa bhinnarhṛdayaḥ patan
ānināya bhuvaḥ kampaṃ jahārāśramavāsinām // Ragh_15.24

a: (oḥ C V)

vayasāṃ paṅktayaḥ petur hatasyopari rakṣasaḥ
tatpratidvandino mūrdhni divyāḥ kusumavṛṣṭayaḥ // Ragh_15.25

b: (vidviṣaḥ ct)

sa hatvā lavaṇaṃ vīras tadā mene mahaujasaḥ
bhrātuḥ sodaryam ātmānam indrajidvadhaśobhinaḥ // Ragh_15.26

tasya saṃstūyamānasya caritārthais tapasvibhiḥ
śuśubhe vikramodagraṃ vrīḍayāvanataṃ śiraḥ // Ragh_15.27

upakūlaṃ sa kālindyāḥ purīṃ pauruṣabhūṣaṇaḥ
nirmame nirmamo 'rtheṣu mathurāṃ madhurākṛtiḥ // Ragh_15.28

b: (aṃ C V)

saurājyaprakāśābhir babhau pauravibhūtibhiḥ
svargābhiṣyandavamanaṃ kṛtvevopaniveśitā // Ragh_15.29

a: ( Vp) c: (a^nisyanda^ Ct) d: (a viniveśitā V)

tatra saudhagataḥ paśyan yamunāṃ cakravākinīm
hema bhaktimatīṃ bhūmeḥ praveṇīm iva pripiye // Ragh_15.30

c: (haima^ Ct) c: (^mayīṃ Vn) d: (sa veṇīm C V)

sakhā daśarathasyātha janakasya ca mantrakṛt
saṃcaskārobhayaprītyā maithileyau yathāvidhi // Ragh_15.31

a: (āpi ct)

sa tau kuśalavonmṛṣṭa-garbhakledau tadākhyayā
kaviḥ kuśalavāv eva cakāra kila nāmataḥ // Ragh_15.32

a: (sutau Vn) a: (^otsṛṣṭa^ Vn)

sāṅgaṃ ca vedam adhyāpya kiṃcidutkrāntaśaiśavau
svakṛtiṃ gāpayām āsa kaviprathamapaddhatim // Ragh_15.33

d: (viḥ p Vn)

rāmasya madhuraṃ vṛttaṃ gāyantau mātur agrataḥ
tadviyogavyathāṃ kiṃcic chithilīcakratuḥ sutau // Ragh_15.34

itare 'pi raghor vaṃśyās trayas tretāgnitejasaḥ
tadyogāt pativatnīṣu patnīṣv āsan dvisūnavaḥ // Ragh_15.35

śatrughātini śatrughnaḥ subāhau ca bahuśrute
mathurāvidiśe sūnvor nidadhe pūrvajotsukaḥ // Ragh_15.36

bhūyas tapovyayo mā bhūd vālmīker iti so 'tyagāt
maithilītanayodgīta-niṣpandamṛgam āśramam // Ragh_15.37

vaśī viveśa cāyodhyāṃ rathyāsaṃskāraśobhinīm
lavaṇasya vadhāt paurair atigauravam īkṣitaḥ // Ragh_15.38

d: (adhi^ C V) d: (īkṣito 'tyantagauravam Ct)

sa dadarśa sabhāmadhye sabhāsadbhir upasthitam
rāmaṃ sītāparityāgād asāmaṇyapatiṃ bhuvaḥ // Ragh_15.39

b: (upāsitam Vn)

tam abhyanandat praṇataṃ lavaṇāntakam agrajaḥ
kālanemivadhāt prītas turāṣāḍ iva śārṅgiṇam // Ragh_15.40

sa pṛṣṭaḥ sarvato vārttām ākhyād rājñe na saṃtatim
pratyarpayiṣyataḥ kāle kaver ādyasya śāsanāt // Ragh_15.41

a: (am ct) b: (ākhyad ct) c: (prakhyāpayiṣyataḥ V)

atha jānapado vipraḥ śiśum aprāptayauvanam
avatāry'; āṅkaśayyāsthaṃ dvāri cakranda bhūpateḥ // Ragh_15.42

a: (kaścin mṛtaṃ C Vn) b: (putram C V) c: (^śayyāyā[ḥ] V)

śocanīyāsi vasudhe yā tvaṃ daśarathāc cyutā
rāmahastam anuprāpya kaṣṭāt kaṣṭataraṃ gatā // Ragh_15.43

c: (anu prāptā Ct Vn)

śrutvā tasya śuco hetuṃ goptā jihrāya rāghavaḥ
na hy akālabhavo mṛtyur ikṣvākupadam aspṛśat // Ragh_15.44

sa muhūrtaṃ sahasveti dvijam āśvāsya duḥkhitam
yānaṃ sasmāra kauberaṃ vaivasvatajigīṣayā // Ragh_15.45

a: (kṣamasv' ct)

āttaśastras tad adhyāsya pratisthaḥ sa raghūdvahaḥ
uccacāra puras tasya gūḍharūpā sarasvatī // Ragh_15.46

b: (ca C V) c: (cāsya C V)

rājan prajāsu te kaścid apacāraḥ pravartate
tam anviṣya praśamayer bhavitāsi tataḥ kṛtī // Ragh_15.47

ity āptavacanād rāmo vineṣyan varṇavikriyām
diśaḥ papāta pattreṇa veganiṣkampaketunā // Ragh_15.48

atha dhūmābhitāmrākṣaṃ vṛkṣākhāvalambinam
dadarśa kaṃcid aikśvākas tapasyantam adhomukham // Ragh_15.49

c: (ikṣvākus V)

pṛṣṭanāmānvayo rājñā sa kilācaṣṭa dhūmapaḥ
ātmānaṃ śambukaṃ nāma śūdraṃ surapadārthinam // Ragh_15.50

tapasy anadhikāritvāt prajānāṃ tam aghāvaham
śīrṣacchedyaṃ paricchidya niyantā śastram ādade // Ragh_15.51

sa tadvaktraṃ himakliṣṭa-kiñjalkam iva paṅkajam
jyotiṣkaṇāhataśmaśru kaṇṭhanālād apāharat // Ragh_15.52

d: (apātayat ct)

kṛtaṇḍaḥ svayam rājñā lebhe śūdraḥ satāṃ gatim
tapasā duścareṇāpi na svamārgavilaṅghinā // Ragh_15.53

raghunātho 'py agastyena mārgasaṃdarśitātmanā
mahaujasā saṃyuyuje śaratkāla ivendunā // Ragh_15.54

kumbhayonir alaṃkāraṃ tasmai divyaparigraham
dadau dattaṃ samudreṇa pītenevātmaniṣkrayam // Ragh_15.55

taṃ dadhan maithilīkaṇṭha-nirvyāpāreṇa bāhunā
paścān nivavṛte rāmaḥ prāk parāsur dvijātmajaḥ // Ragh_15.56

tasya pūrvoditāṃ nindāṃ dvijaḥ putrasamāgataḥ
stutyā nivartayām āsa trātur vaivasvatād api // Ragh_15.57

tam adhvarāya muktāśvaṃ rakṣaḥkapinareśvarāḥ
meghāḥ sasyam ivāmbhobhir abhyavarṣann upāyanaiḥ // Ragh_15.58

digbhyo nimantritāś cainam abhijagmur maharṣayaḥ
na bhaumāny eva dhiṣṇyāni hitvā jyotirmayāny api // Ragh_15.59

upaśalyaniviṣṭais taiś caturdvāramukhī babhau
ayodhyā sṛṣṭalokeva sadyaḥ paitāmahī tanuḥ // Ragh_15.60

ślāghyas tyāgo 'pi vaidehyāḥ patyuḥ prāgvaṃśavāsinaḥ
ananyahāneḥ tasyāsīt saiva jāyā hiraṇmayī // Ragh_15.61

c: (yasy' V)(saiv' ct) d: (yasmāj ct)

vidher adhikasaṃbhāras tataḥ pravavṛte makhaḥ
āsan yatra kriyāvighnā rākṣasā eva rakṣiṇaḥ // Ragh_15.62

atha prācetasopajñaṃ rāmāyaṇam itas tataḥ
maithileyau kuśalavau jagatur gurucoditau // Ragh_15.63

d: (^noditau C V)

vṛttaṃ rāmasya vālmīkeḥ kṛtis tau kiṃnarasvanau
kiṃ tad yena mano hartum alaṃ syātāṃ na śṛṇvatām // Ragh_15.64

b: (^svarau C Vn)

rūpe gīte ca mādhuryam tayos tajjñair niveditam
dadarśa sānujo rāmaḥ śuśrāva ca kutūhalī // Ragh_15.65

tadgītaśravaṇaikāgrā saṃsad aśrumukhī babhau
himanisyandinī prātar nivāgteva vanasthalī // Ragh_15.66

d: (nir^ ct)

vayoveṣavisaṃvādi rāmasya ca tayoś ca sā
janatā prekṣya sādṛśyaṃ nākśikampaṃ vyatiṣṭhata // Ragh_15.67

b: (s tadā ct) d: (nirnimeṣā C)(vīkṣyāpannā V)

ubhayor na tathā lokaḥ prāvīṇyena visiṣmiye
nṛpateḥ prītidāneṣu vītaspṛhatayā yathā // Ragh_15.68

c: (ena V)

geye kena vinītau vāṃ kasya ceyaṃ kaveḥ kṛtiḥ
iti rājñā svayaṃ pṛṣṭau tau vālmīkim aśaṃsatām // Ragh_15.69

a: (ko nu vinetā ct) b: (kṛtiḥ kaveḥ ct)

atha sāvarajo rāmaḥ prācetasam upeyivān
urikrtyātmano dehaṃ rājyam asmai nyavedayat // Ragh_15.70

c: (ūrī^ Ns)(dūrī^ C V) d: (tasmai Ct)

sa tāv ākhyāya rāmāya maithileyau tad ātmajau
kaviḥ kāruṇiko vavre sītāyāḥ saṃparigraham // Ragh_15.71

a: (asya Ct V) b: (tav' Ct V)

tāta śuddhā samakṣaṃ naḥ snuṣā te jātavedasi
daurātmyād rakṣasas tāṃ tu nātratyāḥ śraddadhuḥ prajāḥ // Ragh_15.72

tāḥ svacāritram uddiśya pratyāyayatu maithilī
tataḥ putravatīm enāṃ pratipatsye tadājñayā // Ragh_15.73

iti pratiśrute rājñā jānakīm āsramān muniḥ
śiṣyair ānāyayām āsa svasiddhiṃ niyamair iva // Ragh_15.74

anyedyur atha kākutsthaḥ saṃnipātya puraukasaḥ
kavim āhvāyayām āsa prastutapratipattaye // Ragh_15.75

svarasaṃskāravatyeva putrābhyāṃ saha sītayā
ṛcevodarciṣaṃ sūryaṃ rāmaṃ munir upasthitaḥ // Ragh_15.76

a: (^vatyā ca P)(^vaty'; āsau ct) b: (atha ct)

kāṣāyaparivītena svapadārpitacakṣuṣā
kavim āhvāyayām āsa śāntena vapuṣaiva sā // Ragh_15.77

janās tadālokapathāt pratisaṃhṛtacakṣuṣaḥ
tasthus te 'vāṅmukhāḥ sarve phalitā iva sālayaḥ // Ragh_15.78

c: (te 'dho^ Ct)(urvī^ V)

tāṃ dṛṣṭiviṣaye bhartur munir āsthitaviṣṭaraḥ
kuru niḥsaṃśayaṃ vatse svavṛtte lokam ity aśāt // Ragh_15.79

atha vālmīkśiṣyeṇa puṇyam āvarjitaṃ payaḥ
ācamyodīrayām āsa sītā satyāṃ sarasvatīm // Ragh_15.80

vāṅmanaḥkarmabhiḥ patyau vyabhicāro yathā na me
tathā viśvaṃbhare devi mām antardhātum arhasi // Ragh_15.81

c: (mātar C)

evam ukte tayā sādhvyā randhrāt sadyobhavād bhuvaḥ
śātahradam iva jyotiḥ prabhāmaṇḍalam udyayau // Ragh_15.82

tatra nāgaphaṇotkṣipta-siṃhāsananiṣeduṣī
samudraraśanā sākṣāt prādurāsīd vasuṃdharā // Ragh_15.83

b: (^niṣādinī Vn) c: (^vasanā V)

sā sītām aṅkam āropya bhartari prahitekṣaṇām
mā meti vyāharaty eva tasmin pātālam abhyagāt // Ragh_15.84

b: (bhatṛpraṇihit'^ ct)

dharāyāṃ tasya saṃrambhaṃ sītāpratyarpaṇaiṣiṇaiḥ
gurur vidhibalāpekṣī śamayāṃ āsa dhanvinaḥ // Ragh_15.85

a: (rasāyāṃ C V)

ṛṣīn visṛjya yajñānte suhṛdaś ca puraskṛtān
rāmaḥ sītāgataṃ snehaṃ nidadhe tadapatyayoḥ // Ragh_15.86

d: (vi^ Vn)

yudhājitas tu saṃdeśāt sa deśa sindhunāmakam
dadau dattaprabhāvāya bharatāya dhṛtaprajaḥ // Ragh_15.87

a: (^taś ca ct])(^tasya V) b: (svaṃ Ct) c: (dṛṣṭa^ Ct) c: (jetuṃ saputrāya Vn) d: (bhṛta^ ct)

bharatas tatra gandharvān yudhi nijitya kevalam
ātodyaṃ grāhayām āsa samatyājayad āyudham // Ragh_15.88

sa takṣapuṣkalau putrau rājadhānyos tadākhyayoḥ
abhiṣicyābhiṣekārhau rāmāntikam agāt punaḥ // Ragh_15.89

a: (rau Vn)

aṅgadaṃ candraketuṃ ca lakṣmaṇo 'py ātmasaṃbhavau
śāsanād raghunāthasya cakre kārāpatheśāvarau // Ragh_15.90

d: (tārā^ C)

ity āropitaputrās te jananīnāṃ janeśvarāḥ
bhartṛlokaprapannānāṃ nivāpān vidadhuḥ kramāt // Ragh_15.91

a: (sam^ C)

upetya muniveṣo 'tha kālaḥ provāca rāghavam
rahaḥsaṃvādinau pāsyed āvāṃ yas taṃ tyajer iti // Ragh_15.92

a: (eṇa C V)

tatheti pratipannāya vivṛtātmā nṛpāya saḥ
ācakhyau divam adhyāsva śāsanāt parameṣṭhinaḥ // Ragh_15.93

vidvān api tayor dvāḥstahaḥ samayaṃ lakṣmaṇo 'bhinat
bhīto durvāsasaḥ śāpād rāmasaṃdarśanārthinaḥ // Ragh_15.94

sa gatvā sarayūtīraṃ dehatyāgena yogavit
cakāra vitathāṃ bhrātuḥ pratijñāṃ pūrvajanmanaḥ // Ragh_15.95

c: (^āvitathāṃ ct)

tasminn ātmacaturbhāge prāṅ nākam adhitasthuṣi
rāghavaḥ śithilaṃ tasthau bhuvi dharmas tripād iva // Ragh_15.96

sa niveśya kuśāvatyāṃ ripunāgāṅkuṣaṃ kuśam
śarāvatyāṃ satāṃ sūktair janitāśrulavaṃ lavam // Ragh_15.97

c: (śrāvastyāṃ ca V)

udak pratasthe sthiradhīḥ sānujo 'gnipuraḥsaraḥ
anvitaḥ pativātsalyād gṛhavarjam ayodhyayā // Ragh_15.98

jagṛhus tasya cittajñāḥ padavīṃ harirākṣasāḥ
kadambamukulasthūlair abhivṛṣṭaṃ prajāśrubhiḥ // Ragh_15.99

a: (vṛtta^ Ct)

upasthitavimānena tena bhaktānukampinā
cakre tridivaniḥṣreṇiḥ sarayūr anuyāyinām // Ragh_15.100

yad gopratarakalpo 'bhut saṃmardas tatra majjatām
atas tadākhyayā tīrthaṃ pāvanaṃ bhuvi paprathe // Ragh_15.101

a: (^pratāra^ C)

sa vibhur vibudhāṃśeṣu pratipannātmamūrtiṣu
tridaśībhūtapaurāṇāṃ svargāntaram akalpayat // Ragh_15.102

c: ('^ārthaṃ C S Vn)

nirvartyaivaṃ daśamukhaśiraśchedakāryaṃ surāṇāṃ viṣvaksenaḥ svatanum aviśat sarvalokapratiṣṭhām
laṅkānāthaṃ pavanatanayaṃ cobhayaṃ sthāpayitvā kīrtistambhadvayam iva girau dakṣiṇe cottare ca // Ragh_15.103

a: (^bhay^occhedi V) b: (sapta^ C V)

athetare sapta raghupravīrā jyeṣṭhaṃ purojanmatayā juṇaiś ca
cakruḥ kuśaṃ ratnaviśeṣabhājaṃ saubhrātram eṣāṃ hi kulānusāri // Ragh_16.1

te setuvārttāgajabandhamukhyair abhyucchritāḥ karmabhir apy avandhyaiḥ
anyonyadeśapravibhāgasīmāṃ velāṃ samudrā iva na vyatīyuḥ // Ragh_16.2

caturbhujāṃśaprabhavaḥ sa teṣāṃ dānapravṛtter anupāratānām
suradvipānām iva sāmayonir bhinno 'ṣṭhadā viprasasāra vaṃśaḥ // Ragh_16.3

athārdharātre stimitapradīpe śayyāgṛhe suptajane prabuddhaḥ
kuśaḥ pravāsasthakalatraveṣām adṛṣṭapūrvāṃ vanitām apaśyat // Ragh_16.4

sā sādhusādhāraṇapārthivarddheḥ sthitvā purastāt puruhūtabhāsaḥ
jetuḥ pareṣāṃ jayaśabdapūrvaṃ tasyāñjaliṃ bandhumato babandha // Ragh_16.5

athānupoḍhārgalam apy agāraṃ chāyām ivādarśatalaṃ praviṣṭām
savismayo dāśarathes tanūjaḥ provāca pūrvārdhaviṣṛṭatalpaḥ // Ragh_16.6

a: (ānapoḍh^ ct)

labhdāntarā sāvaraṇe 'pi gehe yogaprabhāvo na ca lakṣyate te
bibharṣi cākāram anirvṛtānāṃ mṛṇālinī haimam ivoparāgam // Ragh_16.7

b: (dṛśyate Vn)

kā tvaṃ śubhe kasya parigraho vā kiṃ vā madabhyāgamakāraṇaṃ te
ācakṣva matvā vaśināṃ raghūṇāṃ manaḥ parastrīvimukhapravṛtti // Ragh_16.8

tam abravīt sā guruṇā navadyā yā nītapaurā svapadonmukhena
tasyāḥ puraḥ saṃprati vītanāthāṃ jānīhi rājann adhidevatāṃ mām // Ragh_16.9

a: (tava dyām Vn)

vasaukasārām abhibhūya sāhaṃ saurājyabaddhotsavayā vibhūtyā
samagraśaktau tvayi sūryavaṃṣye sati prapannā karuṇām avasthām // Ragh_16.10

b: (^ramy'^ C)

viśīrṇatalpāṭṭaśato niveśaḥ paryastaśālaḥ prabhuṇā vinā me
viḍambayaty astanimagnasūryaṃ dināntam ugrānilabhinnamegham // Ragh_16.11

a: (^kalp^ Mv) a: (^talpo gṛhasaṃniveśaḥ St V)

niśāsu bhāsvatkalanūpurāṇāṃ yaḥ saṃcaro 'bhūd abhisārikāṇām
nadanmukholkāvicitāmiṣābhiḥ sa vāhyate rājapathaḥ śivābhiḥ // Ragh_16.12

āsphālitaṃ yat pramadākarāgrair mṛdaṅgadhīradhvanim anvagacchat
vanyair idānīṃ mahiṣais tad ambhaḥ śṛṅgāhataṃ krośati dīrghikāṇām // Ragh_16.13

d: (āsu Ct Vn)

citradvipāḥ padmavanāvatīrṇāḥ kareṇubhir dattamṛṇālabhaṅgāḥ
nakhāṅkuśāghātavibhinnakumbhāḥ saṃrabdhasiṃhaprahṛtaṃ vahanti // Ragh_16.16

stambheṣu yoṣitpratiyātanānām utkrāntavarṇakramadhūsarāṇām
stanottarīyāṇi bhavanti saṅgān nirmokapaṭṭāḥ phaṇibhir vimuktāḥ // Ragh_16.17

c: (tanū^ Vn) d: (^paṭyaḥ C J M)

kālāntaraśyāmasudheṣu naktam itas tato rūḍhatṛṇāṅkureṣu
ta eva muktāguṇaśuddhayo 'pi harmyeṣu mūrchanti na candrapādāḥ // Ragh_16.18

āvarjya śākhāḥ sadayaṃ ca yāsāṃ puṣpāṇy upāttāni vilāsinībhiḥ
vanyaiḥ pulindair iva vānarais tāḥ kliśyanta udyānalatā madīyāḥ // Ragh_16.19

rātrāv anāviṣkṛtadīpabhāsaḥ kāntāmukhaśrīviyutā divāpi
tiraskriyante kṛmitantujālair vicchinnadhūmaprasarā gavākṣāḥ // Ragh_16.20

d: (^dhūpa^ C V)

balikriyāvarjitasaikatāni snānīyasaṃsargam anāpanuvanti
upāntavānīragṛhāṇi dṛṣṭvā śūnyāni dūye sarayūjalāni // Ragh_16.21

b: (av'^ T) c: (eṣu T) d: (^taṭāni Ct)

tad arhasīmāṃ vasatiṃ visṛjya mām abhyupaituṃ kularājadhānīm
hitvā tanuṃ kāraṇamānuṣīṃ tāṃ yathā gurus te paramātmamūrtim // Ragh_16.22

b: (etuṃ ct Ns2)

tatheti tasyāḥ praṇayaṃ pratītaḥ pratyagrahīt prāgraharo raghūṇām
pūr apy abhivyaktamukhaprasādā śarīrabandhena tirobabhūva // Ragh_16.23

tad adbhutaṃ saṃsadi rārtrivṛttaṃ prātar dvijebhyo nṛpatiḥ śaśaṃsa
śrutvā ta enaṃ kularājadhānyā sākṣāt patitve vṛtam abhayanandan // Ragh_16.24

kuśāvatīṃ śrotriyasāt sa kṛtvā yātrānukūle 'hani sāvarodhaḥ
anudruto vāyur ivābhravṛndaiḥ sainyair ayodhyābhimukhaḥ pratasthe // Ragh_16.25

sā ketumālopavanā bṛhadbhir vihāraśailānugateva nāgaiḥ
senā rathodāragṛhā prayāṇe tasyābhavaj jaṅgamarājadhānī // Ragh_16.26

tenātapatrāmalamaṇḍalena prasthāpitaḥ pūrvanivāsabhūmim
babhau balaughaḥ śaśinoditena velām udanvān iva nīyamānaḥ // Ragh_16.27

c: (odgatena C Vn)

tasya prayātasya varūthinīnāṃ pīḍām aparyāptavatīva soḍhum
vasuṃdharā viṣṇupadaṃ dvitīyam adhyāruroheva rajaśchalena // Ragh_16.28

udyacchamānā gamanāya paścāt puro niveśe pathi ca vrajantī
sā yatra senā dadṛṣe nṛpasya tatraiva sāmagryamatiṃ cakāra // Ragh_16.29

b: ( Vn) d: (^padaṃ Ct)

tasya dvipānāṃ madavārisekāt khurābhighātāc ca turaṃgamāṇām
reṇuḥ prapede pathi paṅkabhāvaṃ paṅko 'pi reṇutvam iyāya netuḥ // Ragh_16.30

a: (aiḥ C) d: (bhūyaḥ Ct Cm)

mārgaiṣiṇī sā kaṭakāntareṣu vaindhyeṣu senā bahudhā vibhinnā
cakāra reveva mahāvirāvā baddhapratiśrunti guhāmukhāni // Ragh_16.31

a: (^eṣiṇī V) b: (vindhyeṣu V) b: (^bhaktā Ct)

sa dhātubhedāruṇayānanemiḥ prabhuḥ prayāṇadhvanimiśratūryaḥ
vyalaṅghayad vindhyam upāyanāni paśyan pulindair upapāditāni // Ragh_16.32

b: (u^ Ct)

tīrthe tadīye gajasetubandhāt pratīpagām uttarato 'sya gaṅgām
ayatnavālagvyajanībabhūvur haṃsā nabholaṅghanalolakpakṣāḥ // Ragh_16.33

sa pūrvajānāṃ kapilena roṣād bhasmāvaśeṣīkṛtavigrahāṇām
surālayaprāptinimittam ambhas traisrotasaṃ naululitaṃ vavande // Ragh_16.34

ity adhvanaḥ kaiścid ahobhir ante kūlaṃ samāsādya kuśaḥ sarayvāḥ
vedipratiṣṭhān vitatādhvarāṇāṃ yūpān apaśyac chataśo raghūṇām // Ragh_16.35

b: (tīraṃ V)

ādhūya śākhāḥ kusumadrumāṇāṃ spṛṣṭvā ca śītān sarayūtaraṅgān
taṃ klāntasainyaṃ kularājadhānyāḥ pratyujjagāmopavanāntavāyuḥ // Ragh_16.36

d: (^vātaḥ C V)

athopaśalye ripumagnaśalyas tasyāḥ puraḥ paursakhaḥ sa rājā
kuladhvajas tāni caladhvajāni niveśayām āsa balī balāni // Ragh_16.37

tāṃ śilpisaṃghāḥ prabhuṇā niyuktās tathāgatāṃ saṃbhṛtasādhanatvāt
puraṃ navīcakrur apāṃ visargān meghā nidāghaglapitām ivorvīm // Ragh_16.38

c: (punar^ C Vn) c: (nisargair Vt) d: (^plavitām Vn)

tataḥ saparyāṃ sapaśūpahārāṃ puraḥ parārdhyapratimāgṛhāyāḥ
upoṣitair vāstuvidhānavidbhir nirvartayām āsa raghupavīraḥ // Ragh_16.39

b: (punaḥ T) b: (^gatāyāḥ Vn) d: (ni^ V)

tasyāḥ sa rājopapadaṃ niśāntaṃ kāmīva kāntāhṛdayaṃ praviśya
yathārham anyair anujīvilokaṃ saṃbhāvayām āsa gṛhais tadīyaiḥ // Ragh_16.40

d: (yathāpradhānam ct)

sā mandurāsaṃśrayibhis turaṃgaiḥ śālāvidhistambhagataiś ca nāgaiḥ
pūr ābabhāse vipaṇisthapaṇyā sarvāṅganaddhābharaṇeva nārī // Ragh_16.41

b: (^gṛha^ C V) c: (aiḥ Vt)

vasan sa tasyāṃ vasatau raghūṇāṃ purāṇaśobhām adhiropitāyām
na maithileyaḥ spṛhayāṃ babhūva bhartre divo nāpy alakeśvarāya // Ragh_16.42

c: (cakāra Vn)

athāsya ratnagrathitottarīyam ekāntapāṇḍustanalambihāram
niḥśvāsahāryāṃśukam ājagāma gharmaḥ priyā veṣam ivopadeṣṭum // Ragh_16.43

c: (ni^ V) d: (ā^ ct Vn)

agastyacihnād ayanāt samīpaṃ dig uttarā bhāsvati saṃnivṛtte
ānandaśītam iva bhāṣpavṛṣṭiṃ himasrutiṃ haimavatīṃ sasarja // Ragh_16.44

pravṛddhatāpo divaso 'timātram atyartham eva kṣaṇadā ca tanvī
ubhau virodhakriyayā vibhinnau jāyāpatī sānuśayāv ivāstām // Ragh_16.45

c: (^bhaktau C)

dine dine śaivalavanty adhastāt sopānaparvāṇi vimuñcad ambhaḥ
uddaṇḍapadmaṃ gṛhadīrghikāṇāṃ nārīnitambadvayasaṃ babhūva // Ragh_16.46

vaneṣu sāyanatanamallikānāṃ vijṛmbhaṇodgandhiṣu ku maleṣu
pratyekanikṣiptapadaḥ saśabdaṃ saṃkhyām ivaiṣāṃ bhramaraś cakāra // Ragh_16.47

a: (naveṣu C Vn) b: ( P)

svedānuviddhārdranakhakṣatāṅke saṃdaṣṭabhūyiṣṭhaśikhaṃ kapole
cyutaṃ na karṇād api kāminīnāṃ śirīṣapuṣpaṃ sahasā papāta // Ragh_16.48

b: (bhūyiṣṭhasaṃdaṣṭa^ ct Vn][^saṃdiṣṭa^ Vp]) c: (māninīnāṃ Ct)

yantrapravāhaiḥ śiśiraiḥ parītān rasena dhautān malayodbhavasya
śilāviśeṣān adhiśayya ninyur dhārāgṛheṣv ātapam ṛddhimantaḥ // Ragh_16.49

snānārdramukteṣv anudhūpavāsaṃ vinyastasāyantanamallikeṣu
kāmo vasantātyayamandavīryaḥ keśeṣu lebhe balam aṅganānām // Ragh_16.50

a: (anu Sm) d: (padam Sm)

āpiñjarā baddharajaḥkaṇatvān mañjary udārāśuśubhe 'rjunasya
dagdhvāpi dehaṃ giriśena roṣāt khaṇḍīkṛtā jyeva manobhvasya // Ragh_16.51

b: (ruruce Ct Vt) c: (paścāt Ct)

manojñagandhaṃ sahakārabhaṅgaṃ purāṇasīdhuṃ navapāṭalaṃ ca
saṃbadhnatā kāijaneṣu doṣāḥ sarve nidāghāvadhinā pramṛṣṭāḥ // Ragh_16.52

janasya tasmin samaye vigāḍhe babhūvatur dvau saviśeṣakāntau
tāpāpanodakṣamapāda sa codayastho nṛpatiḥ śaśī ca // Ragh_16.53

d: (nav'^ C Vtp) d: (au ct)

athormilolonmadarājahaṃse rodholatāpuṣpavahe sarayvāḥ
vihartum icchā vanitāsakhasya tasyāmbhasi grīṣmasukhe babhūva // Ragh_16.54

a: (^māl^ Ct)

sa tīrabhūmau vihitopakāryām ānāyibhis tām apakṛṣṭanakrām
vigāhituṃ śrīmahimānurūpaṃ pracakrame cakradharaprabhāvaḥ // Ragh_16.55

a: (vihat'^ Vp)

sā tīrasopānapathāvatārād anyonyakeyūravighaṭṭinībhiḥ
sanūpurakṣobhapadābhir āsīd udvignahaṃsā sarid aṅganābhiḥ // Ragh_16.56

d: (vilagna^ V)

parasparābhyukṣaṇatatparāṇāṃ tāsāṃ nṛpo majjanarāgadarśī
nausaṃśrayaḥ pārśvagatāṃ kirātīm upāttavālavyajanāṃ babhāṣe // Ragh_16.57

a: (^ākṣepaṇa^ Ct V)

paśyāvarodhaiḥ śataśo madīyair vigāhyamāno galitāṅgarāgaiḥ
saṃdhyodayaḥ sābhra ivaiṣa varṇaṃ puṣyaty anekaṃ sarayūpravāhaḥ // Ragh_16.58

b: (lulit'^ Ct)

viluptam antaḥpurasundarīṇāṃ yad añjanaṃ naululitābhir adbhiḥ
tad badhnatībhir madarāgaśobhāṃ vilocaneṣu pratimuktam āsām // Ragh_16.59

etā guruśroṇipayodharatvād ātmānam udvohuḍhum aśaknuvantyaḥ
gāḍhāṅgadair bāhubhir aspu bālāḥ kleśottaraṃ rāgavaśāt plavante // Ragh_16.60

b: (atyaḥ ct)

amī śirīṣaprasavāvataṃsāḥ prabhraṃśino vārivihāriṇīnām
pāriplavāḥ srotasi nimnagāyāḥ śaivālalolāṃś chalayanti mīnān // Ragh_16.61

āsāṃ jalāsphālanatatparāṇāṃ muktāphalaspardhiṣu śīkareṣu
payodharotsarpiṣu śīryamāṇāḥ saṃlakṣyate na cchiduro 'pi hāraḥ // Ragh_16.62

b: (^sparśiṣu Ct)

āvartaśobhā natanābhikānter bhaṅgyo bhruvāṃ dvandvacarāḥstanānām
jātāni rūpāvayavopamānāny adūravartīni vilāsinīnām // Ragh_16.63

b: (bhaṅgo Ct J M Ns) b: ('^āṅganānām J M)

tīrasthalībarhibhir utkalāpaiḥ prasnigdhakekair abhinandyamānam
śrotreṣu saṃmūrchati raktam āsāṃ gītānugaṃ vārimṛdaṅgavādyam // Ragh_16.64

b: (^nadyamānam J M)

saṃdaṣṭavastreṣv abalānitambeṣv induprakāśāntaritoḍukalpāḥ
amī jalāpūritasūtramārgā maunaṃ bhajante raśanākalāpāḥ // Ragh_16.65

b: (^tulyāḥ ct)

etāḥ karotpīḍitavāridhārā darpāt sakhībhir vadaneṣu siktāḥ
vakretarāgrair alakais taruṇyaś cūrṇāruṇān vārilavān vamanti // Ragh_16.66

a: (^daṇḍadhār[āṃ Vn][ā Vp]) b: (harṣat C V)

udbaddhakeś cyutapattrarekho viśleṣimuktāphalapattraveṣṭaḥ
manojña eva pramadāmukhānām ambhovihārākulito 'pi veṣaḥ // Ragh_16.67

a: (udbandha^ ct) a: (a^ Ct) a: (^lekho ct) b: (^karṇa^ Vn)

sa nauvimānād avatīrya reme vilolahāraḥ saha tābhir apsu
skandhāvalagnoddhṛtapadminīkaḥ kareṇubhir vanya iva dvipendraḥ // Ragh_16.68

b: (mālaḥ C)(^mālyaḥ V) c: (^āvalamb'^ Vt) c: (^oddhata^ P)

tato nṛpenānugatāḥ striyas tā bhrājiṣṇunā sātiśayaṃ virejuḥ
prāg eva muktā nayanābhirāmāḥ prāpyendranīlaṃ kim utonmayūkham // Ragh_16.69

a: (ābhi^ C Vn)(ādhi^ Vtp)

varṇodakaiḥ kāñcanaśṛṅgamuktais tam āyatākṣyaḥ praṇayād asiñcan
tathāgataḥ so 'tirarāṃ babhāse sadhātunisyanda ivādrirājaḥ // Ragh_16.70

a: (^saṃsthais C V)

tenāvarodhapramadāsakhena vigāhanānena saridvarāṃ tām
ākāśagaṅgāratir apsarobhir vṛto marutvān anuyātalīlaḥ // Ragh_16.71

yat kumbhayoner adigamya rāmaḥ kuśāya rājyena samaṃ dideśa
tad asya jaitrābharaṇaṃ vihartur ajñātapātaṃ salile mamajja // Ragh_16.72

snātvā yathākāmam asau sadāras tīropakāryāṃ gatamātra eva
divyena śūnyaṃ valayena bāhum upoḍhanepathyavidhir dadarśa // Ragh_16.73

d: (apoḍha^ ct Vt) d: (iṃ Vt)

jayaśriyaḥ saṃvananaṃ yatas tad āmuktapūrvaṃ guruṇā ca yasmāt
sehe 'sya na bhraṃśam ato na lobhāt sa tulyapuṣpābharaṇo hi dhīraḥ // Ragh_16.74

a: (saṃjananaṃ C) d: (vīraḥ V)

tataḥ samājñāpayad āśu sarvān ānāyinas tadvicaye nadīṣṇān
vandhyaśramās te sarayūṃ vigāhya tam ūcur āmlānamukhaprasādāḥ // Ragh_16.75

d: (a^ ct) d: (^dam Vp]) d: ('^āravind[āḥ S][am C])

kṛtaḥ prayatno na ca deva labdhaṃ magnaṃ payasy ābharaṇottamaṃ te
nāgena laulyāt kumudena nūnam upāttam antarhradavāsinā tat // Ragh_16.76

tataḥ sa kṛtvā dhanur ātatajyaṃ dhanurdharaḥ kopavilohitākṣaḥ
gārutmataṃ tīragatas tarasvī bhujaṃganāśāya samādade 'stram // Ragh_16.77

d: (^dadhe Vn)

tasmin hradaḥ saṃhitamātra eva kṣobhāt samāviddhataraṅgahastaḥ
rodhāṃsy abhighnann avapātamagnaḥ karīva vanyaḥ paruṣaṃ rarāsa // Ragh_16.78

c: (i ni^ ct) c: (i bhindann C)

tasmāt samudrād iva mathyamānād udvṛttanakrāt sahasonmamajja
lakṣmyeva sārdhaṃ surarājavṛkṣaḥ kanyāṃ puraskṛtya bhujaṃgarājaḥ // Ragh_16.79

vibhūṣaṇapratyupahārahastam upasthitaṃ vīkṣya viśāṃpatis tam
sauparṇam astraṃ pratisaṃjahāra praheṣv anirbandharuṣo hi santaḥ // Ragh_16.80

trailokyanāthaprabhavaṃ prabhāvāt kuśaṃ dviṣām aṅkuśam astravidvān
mānonantenāpy abhivandya mūrdhnā mūrdhābhiṣiktaṃ kumudo babhāṣe // Ragh_16.81

b: (āśu V) c: (^nandya J M)

avaimi kāryāntaramānuṣasya viṣṇoḥ sutākhyām aparāṃ tanuṃ tvām
so 'haṃ kathaṃ nāma tavācareyam ārādhanīyasya dhṛter vibhātam // Ragh_16.82

karābhighātotthitakandukeyam ālokya bālātikutūhalena
javāt pataj jyotir ivāntarikṣād ādatta jatrābharaṇaṃ tvadīyam // Ragh_16.83

a: (^occhrita^ Vn) c: (hradāt ct Ns2 Mc)(padāt Ns1) c: (ī C) c: (autpātikaṃ V)

tad etad ājānuvilambinā te jyāghātarekhākiṇa lāñchanena
bhujena rakṣāparigheṇa bhūmer upaitu yogaṃ punar aṃsalena // Ragh_16.84

b: (^lekhā^ Ct V) b: (^sthira^ N P Vn)

imāṃ svasāraṃ ca yavīyasīṃ me kumudvatīṃ nārhasi nānumantum
ātmāparādhaṃ nudatīṃ cirāya śuśrūṣayā pārthiva pādayos te // Ragh_16.85

ity ūcivān upahṛtābharaṇaḥ kṣitīśaṃ ślāghyo bhavān svajana ity anubhāṣitāram
saṃyojayāṃ vidhivad āsa sametabandhuḥ kanyāmayena kumudaḥ kulabhūṣaṇena // Ragh_16.86

a: (upahit'^ C) a: (aṃ C) b: (abhi^ V)

tasyāḥ spṛṣṭe manujapatinā sāhacaryāya haste māṅgalyorṇāvalayini puraḥ pāvakasyocchikhasya
divyas tūryadhvanir udacarad vyaśnuvāno digantān gandhodagraṃ tadanau vavṛṣuḥ puṣpam āścaryameghāḥ // Ragh_16.87

itthaṃ nāgas tribhuvanaguror aurasaṃ maithileyaṃ labdhvā bandhuṃ tam api ca kuśaḥ pañcamaṃ takṣakasya
ekaḥ śaṅkāṃ pitṛvadharipor atyajad vainateyāc chāntavyālām avanim aparaḥ paurakāntaḥ śaśāsa // Ragh_16.88

c: (viṣadhara^ C Vn)

aithiṃ nāma kākutsthāt putraṃ āpakumudvatī
paścimād yāminīyāmāt prasādam iva cetanā // Ragh_17.1

b: (prāpa N Ns S)

sa pituḥ pitṛmān vaṃśaṃ putraṃ āpakumudvatī
apunāt savitevobhau mārgāv uttaradakṣiṇau // Ragh_17.2

b: (prāpa N Ns S)

tam ādau kulavidyānām artham arthavidāṃ varaḥ
paścāt pārthivakanyānāṃ pāṇim agrāhayat pitā // Ragh_17.3

jātyas tenābhijātena śūraḥ śauryavatā kuśaḥ
amanyataikam ātmānam anekaṃ vaśinā vaśī // Ragh_17.4

sa kulocitam indrasya sāhāyakam upeyivān
jaghāna samare daityaṃ durjayaṃ tena so 'vadhi // Ragh_17.5

b: (sahāyikam Vn) d: (cāvadhi ct)

taṃ svasā nāgarājasya kumudasya kumudvatī
anvagāt kumudānandaṃ śaśāṅkam iva kaumudī // Ragh_17.6

tayor divaspater āsīd ekaḥ siṃhāsanārdhabāk
dvitīyāpi sakhī śacyāḥ pārijātāṃśabhāginī // Ragh_17.7

d: (^bhājinī V)

tadātmasaṃbhavaṃ rājye mantrivṛddāḥ samādadhuḥ
smarantaḥ paścimām ājñāṃ bhartuḥ saṃgrāmayāyinaḥ // Ragh_17.8

te tasya kalpayām āsur abhiṣekāya śilpibhiḥ
vimānaṃ navam udvedi catuḥstambhapratiṣṭam // Ragh_17.9

tatrainaṃ hemakumbheṣu saṃbhṛtais tīrthavāribhiḥ
upatasthuḥ prakṛtayo bhadrapīṭhopaveśitam // Ragh_17.10

d: (a^niveśitam Vn)

nadadhbiḥ snigdhagambhīraṃ tūryair āhatapuṣkaraiḥ
anvamīyata kalyāṇaṃ tasyāvicchinnasaṃtati // Ragh_17.11

d: (eḥ V)

dūrvāyavāṅkuraplakṣa-tvagabhinnapuṭottarān
jñātivṛddhaiḥ prayuktān sa bheje nīrājanāvidhīn // Ragh_17.12

c: (a^ Vp)

purohitapurogās taṃ jiṣṇuṃ jaitrair atharvabhiḥ
upacakramire pūrvam abhiṣektuṃ dvijātayaḥ // Ragh_17.13

a: (te Ct)

tasyaughamahatī mūrdhni nipatantī vyarocata
saśabdam abhiṣekaśrīr gaṅgeva tripuradviṣaḥ // Ragh_17.14

b: (vyarājata C)

stūyamānaḥ kṣaṇe tasminn alakṣyata sa bandibhiḥ
pravṛddha iva prajanyaḥ cātakair abhinanditaḥ // Ragh_17.15

c: (^vṛṣṭa V) d: (sāraṅgair ct)

tasya san mantrapūtābhiḥ snānam adbhiḥ pratīcchataḥ
vavṛdhe vaidyutasyāgner vṛṣṭisekād iva dyutiḥ // Ragh_17.16

a: (tan^ J)

sa tāvad abhiṣekānte snātakebhyo dadau vasu
yāvat teṣāṃ samāpyeran yajñāḥ paryāptadakṣiṇāḥ // Ragh_17.17

c: (ad eṣāṃ Ct)(at''; aiṣaṃ ct)

te prītamanasas tasmai yām āśiṣam udīrayan
sā tasya karmanirvṛttair dūraṃ paścātkṛtā phalaiḥ // Ragh_17.18

b: (airayan ct)

bandhacchedaṃ sa baddhānāṃ vadhārhāṇām avadhyatām
dhuryāṇāṃ ca dhuro mokṣam adohaṃ cādiṣad gavām // Ragh_17.19

krīḍāpatatriṇo 'py asya pañjarasthāḥ śukādayaḥ
labdhamokṣās tadādeśād yatheṣṭagatayo 'bhavan // Ragh_17.20

tataḥ kakṣāntaranyastaṃ gajadantāsanaṃ śuci
sottaracchadam adhyāsta nepathyagrahaṇāya saḥ // Ragh_17.21

a: (kakṣyā^ ct) b: (iḥ Ns1)

taṃ dhūpāśyānakeśāntaṃ toyanirṇiktapāṇayaḥ
ākalpasādhanais tais tair upaseduḥ prasādhakāḥ // Ragh_17.22

d: (ikāḥ Vn)

te'; sya muktāguṇonnaddhaṃ maulim antargatasrajam
pratyūpuḥ padmarāgeṇa prabhāmaṇḍalaśobhinā // Ragh_17.23

a: (tasya V) a: (^ānaddhaṃ V) b: (abhyantara^ C V)

candanenāṅgarāgaṃ ca mṛganābhisugandhinā
samāpayya tataś cakruḥ pattraṃ vinyastarocanam // Ragh_17.24

āmuktābharaṇaḥ sragvī haṃsacihnadukūlavān
āsīd atiśayaprekṣyaḥ sa rājyaśrīvadhūvaraḥ // Ragh_17.25

b: (^citra^ C)

nepathyadarśinaś chāyā tasyādarśe hiraṇmaye
virarājodite sūrye merau kalpataror iva // Ragh_17.26

c: (a nave C V)

sa rājakakudavyagra-pāṇibhiḥ pārśvavaribhiḥ
yayāv udīritālokaḥ sudharmānavamāṃ sabhām // Ragh_17.27

vitānasahitaṃ tatra bheje paitṛkam āsanam
cūḍāmaṇibhir udghṛṣṭa-pādapīṭhaṃ mahīkṣitām // Ragh_17.28

d: (^bhujām V)

śuśubhe tena cākrāntaṃ maṅgalāyatanaṃ mahat
śrīvatsalakṣaṇaṃ vakṣaḥ kaustubheneva kaiśavam // Ragh_17.29

d: (e Vn)

babhau bhūyaḥ kumāratvād ādhirājyam avāpya saḥ
rekhā bhāvād upārūḍhaḥ sāmagryam iva candramāḥ // Ragh_17.30

b: (adhirājyam C J M V) c: (lekhā^ C)

prasannamukharāgaṃ taṃ smitapūrvābhibhāṣiṇam
mūrtimantam amanyanta viśvāsam anujīvinaḥ // Ragh_17.31

b: (aṇam V)

sa puraṃ puruhūtaśrīḥ kalpadrumanibhadhvajām
kramamāṇaś cakāra dyāṃ nāgenairāvataujasā // Ragh_17.32

b: (am Vn)

tasyaikasyocchritaṃ chattraṃ mūrdhni tenāmalatviṣā
pūrvarājaviyogauṣmyaṃ kṛtsnasya jagato hṛtam // Ragh_17.33

c: (^oṣmā C) d: (hatam S)(hṛtaḥ C)

dhūmād agneḥ śikhāḥ paścād udayād aṃśavo raveḥ
so 'tītya tejasāṃ vṛttiṃ samam evotthito guṇaiḥ // Ragh_17.34

a: (ā C V) c: (ā Vn)

taṃ prītiviśadair netrair anvayuḥ paurayoṣitaḥ
śaratprasannair jyotirbhir vibhāvarya iva dhruvam // Ragh_17.35

d: (^oḍupam C Vtp)

ayodhyādevatāś cainaṃ praśastāyatanārcitāḥ
anudadhyur anudhyeyaṃ sāṃnidhyaiḥ pratimāgataiḥ // Ragh_17.36

yāvan nāśyāyate vedir abhiṣekajalāplutā
tāvad evāsya velāntaṃ pratāpaḥ prāpa duḥsahaḥ // Ragh_17.37

b: (^a^ Vn)

vasiṣṭhasya guror mantrāḥ sāyakās tasya dhanvinaḥ
kiṃ tat sādhyaṃ yad ubhaye sādhayeyur na saṃgatāḥ // Ragh_17.38

sa dharmasthasakhaḥ śaśvad arthipratyarthināṃ svayam
dadarśa saṃśayacchedyān vyavahārān atandritaḥ // Ragh_17.39

c: (^cchedān V)

tataḥ param abhivyaktā-saumanasyaniveditaiḥ
yuyoja pākābhimukhair bhṛtyān vijñāpanāphalaiḥ // Ragh_17.40

prajās tadguruṇā nadyo nabhaseva vivardhitāḥ
tasmiṃs tu bhūyasīṃ vṛddhiṃ nabhasye tā ivāyayuḥ // Ragh_17.41

yad uvāca na tan mithyā yad dadau na jahāra tat
so 'bhūd bhagnavrataḥ śatrūn uddhṛtya pratiropayan // Ragh_17.42

d: (utkhāya V)

vayorūpavibhūtīnām ekaikaṃ madakāraṇam
tāni tasmin samastāni na tasyotsiṣice manaḥ // Ragh_17.43

c: (sametāni C) d: (cāsy' C S V) d: (ur C V)

itthaṃ janitarāgāsu prakṛtiṣv anuvāsaram
akṣobhyaḥ sa navo 'py āsīd dṛḍhamūla iva drumaḥ // Ragh_17.44

anityāḥ śatravo bāhyā viprakṛṣṭāś ca te yataḥ
ataḥ so 'bhyantarān nityān ṣaṭ pūrvam ajayad ripūn // Ragh_17.45

b: (sadā Vn)

prasādābhimukhe tasmiṃś capalāpi svabhāvataḥ
nikaṣe hemarekheva śrīr āsīd anapāyinī // Ragh_17.46

a: (^a-sumukhe C V) c: (^lekh'' C T V)

kātaryaṃ kevalā nītiḥ śauryaṃ śvāpadaceṣṭitam
ataḥ siddhiṃ sametābhyām ubhābhyām anviyeṣa saḥ // Ragh_17.47

na tasya maṇḍale rājño nyastapraṇidhidīdhiteḥ
adṛṣṭam abhavat kiṃcid vyabhrasyeva vivasvataḥ // Ragh_17.48

a: (āṃ Ct)

rātriṃdivavibhāgeṣu yad ādiṣṭaṃ mahīkṣitām
tat siṣeve niyogena sa vikalpaparāṅmukhaḥ // Ragh_17.49

a: (ena Ct V)

mantraḥ pratidinaṃ tasya babhūva saha mantribhiḥ
sa jātu sevyamāno 'pi guptadvāro na sūcyate // Ragh_17.50

pareṣu sveṣu ca kṣiptair avijñātaparasparaiḥ
so 'pasarpair jajāgāra yathākālaṃ svapann api // Ragh_17.51

a: (ni^ S)(vi^ C)

durgāṇi durgrhāṇy āsaṃs tasya roddhur api dviṣām
na hi siṃho gajāskandī bhayād giriguhāśayaḥ // Ragh_17.52

bahvyamukhyāḥ samārambhāḥ pratyavekṣyā niratyayāḥ
garbhaśālisadharmāṇas tasya gūḍhaṃ vipecire // Ragh_17.53

b: (pratyavekṣā^ C) d: (^phelire C)

apathena pravavṛte na jātūpacito 'pi saḥ
vṛddhau nadīmukhenaiva prasthānaṃ lavaṇāmbhasaḥ // Ragh_17.54

a: (pravṛttena Vt) c: (eva V) d: (hi saritpateḥ C)

kāmaṃ pratkṛtivairāgyaṃ sadyaḥ śamayituṃ kṣamaḥ
yasya kāryaḥ pratīkāraḥ sa tan naivodapādayat // Ragh_17.55

b: (satyaṃ T) d: (opadāayet C St)

śakeṣv evābhavad yātrā tasya śaktimataḥ sataḥ
samīraṇasahāyo 'pi nāmbhaḥprārthī davānalaḥ // Ragh_17.56

na dharmam arthakāmābhyāṃ babādhe na ca tena tau
nārthaṃ kāmena kāmaṃ so 'rthena sadṛśas triṣu // Ragh_17.57

c: (ca Vn)

hīnāny anupakartḥṇi pravṛddhāni vikurvate
tena madhyamaśaktīni mitrāṇi shtāpitāny ataḥ // Ragh_17.58

parātmanoḥ paricchidya śaktyādīnāṃ balābalam
yayāv ebhir baliṣṭhaś cet parasmād āsta so 'nyathā // Ragh_17.59

c: (arīn ba^ C) c: (ariṃ viśiṣṭaś V)

kośenāśrayaṇīyatvam iti tasyārthasaṃgrahaḥ
ambugarbho hi jīmūtaś cātakair abhinandyate // Ragh_17.60

a: (^ād ā^ V) d: (^gamyate C V)

parakarmāpahaḥ so 'bhūd udyataḥ sveṣu karmasu
āvṛṇod ātmano randhraṃ randhreṣu praharan ripūn // Ragh_17.61

d: (e ca Vn) d: (prāharad Vn) d: (dviṣaḥ C)(dviṣām V)

pitrā saṃvardhito nityaṃ kṛtāstraḥ sāṃparāyikaḥ
tasya daṇḍavato daṇḍaḥ svadehān na vyaśiṣyata // Ragh_17.62

sarpasyeva śiroratnaṃ nāsya śaktitrayaṃ paraḥ
sa cakarṣa parasmāt tad ayaskānta ivāyasam // Ragh_17.63

c: (^sthaṃ C)

vāpīṣv iva sravantīṣu vaneṣūpavaneṣv iva
sārthāḥ svairaṃ svakīyeṣu cerur veśmasv ivādriṣu // Ragh_17.64

c: (tadīyeṣu C V)

tapo rakṣan sa vighnebhyas taskarebhyaś ca saṃpadaḥ
yathāsvam āśramaiś cakre varṇair api ṣaḍsaṃśabhāk // Ragh_17.65

d: (iva Ct V)

khanibhiḥ suṣuve ratnaṃ kṣetraiḥ sasyaṃ vanair gajān
dideśa vetanaṃ tasmai rakṣāsadṛśam eva bhūḥ // Ragh_17.66

c: (cetanaṃ S)

sa guṇānāṃ balānāṃ ca ṣaṇṇāṃ ṣaṇmukhavikramaḥ
babhūva viniyogajñaḥ sādhanīyeṣu vastuṣu // Ragh_17.67

iti kramāt prayuñjāno rāja nītiṃ caturvidhām
ā tīrthād apratīghātaṃ sa tasyāḥ phalam ānaśe // Ragh_17.68

b: (daṇḍa^ C V)

kūṭayuddhavidhijñe 'pi tasmin sanmārgayodhini
bheje 'bhisārikāvṛttiṃ jayaśrīr vīragāminī // Ragh_17.69

d: (^kāminī C V)

prāyaḥ pratāpabhagnatvād arīṇāṃ tasya durlabhaḥ
raṇo gandhavipasyeva gandhabhinnānyadantinaḥ // Ragh_17.70

d: (^bhagn'^ C V)

pravṛddhau hīyate candraḥ samudro 'pi tathāvidhaḥ
sa tu tasamavṛddhiś ca na cābhūt tāv iva kṣayī // Ragh_17.71

a: (o C Mv V Cm) c: (^vṛttiś Vn) d: (yayau Vt) d: (am Vt)

santas tasyābhigamanād atyarthaṃ mahataḥ kṛṣāḥ
udadher iva jīmūtāḥ prāpur dātṛtvam arthinaḥ // Ragh_17.72

d: (ām V)

stūyamānaḥ sa jihrāya stutyam eva samācaran
tathāpi vavṛdhe tasya tatkāridveṣino yaśaḥ // Ragh_17.73

c: (paprathe C V)

duritaṃ darśanena ghnaṃs tattvārthena nudaṃs tamaḥ
prajāḥ svatantrayāṃ cakre śaśvat sūrya ivoditaḥ // Ragh_17.74

a: (e nighnaṃs Vp) c: (vitamasaś V)

indor agatayaḥ padme sūryasya kumude 'ṃśavaḥ
guṇās tasya vipakṣe 'pi guṇino lebhire 'ntaram // Ragh_17.75

parābhisaṃdhānaparaṃ yady apy asya viceṣṭitam
jigīṣor aśvamedhāya dharmyam eva babhūva tat // Ragh_17.76

b: (yad Vt) d: (dharmam Vn)

evam udyan prabhāveṇa śāstgranirdiṣṭavartmanā
vṛṣeva devo devānāṃ rājñāṃ rājā babhūva saḥ // Ragh_17.77

d: (rājā rājñāṃ S V)

pañcamaṃ lokapālānāṃ tam ūcuḥ sāmyayogataḥ
bhūtānāṃ mahatām ṣaṣṭham aṣṭamaṃ kulabhūbhṛtām // Ragh_17.78

b: (ūcuḥ sādharmya^ Ns1 Sc ct)

dūrāpavarjitacchattrais tasyājñāṃ śāsanārpitām
dadhuḥ śirobhir bhūpālā devaḥ pauraṃdarīm iva // Ragh_17.79

d: (śeṣaṃ Vn)

ṛtvijaḥ sa tathānarca dakṣiṇābhir mahākratau
yathā sādhāraṇībhūtaṃ nāmāsya dhanadasya ca // Ragh_17.80

indrād vṛṣṭir niyamitagadodrekavṛttir yamo 'bhūd yādonāthaḥ śivajalapathaḥ karmaṇe naucarāṇām
pūrvāpekṣī tadanu vidadhe kośavṛddhiṃ kuberas tasmin daṇḍopanatacaritaṃ bhejire lokapālāḥ // Ragh_17.81

sa naiṣadhasyārthapateḥ sutāyām utpādayām āsa niṣiddhaśatruḥ
anūnasāraṃ niṣadhān nagendrāt putraṃ yam āhur niṣadhākhyam eva // Ragh_18.1

a: (ādhi^ Sk) c: (nar'^ Sk)

tenoruvīryeṇa pitā prajāyai kalpiṣyamāṇena nananda yūnā
suvṛṣtiyogād iva jīvalokaḥ sasyena saṃpattiphalātmakena // Ragh_18.2

a: (^kāryeṇa Vn) b: (kariṣyamāṇena Vn) b: (tutoṣa C) c: (sad^ Vn) d: (^onmukhena J M Ns)

śabdādi nirviśya sukhaṃ cirāya tasmin pratiṣṭhāpitarājaśabdaḥ
kaumudvateyaḥ kumudāvadātair dyām arjitāṃ karmabhir āruroha // Ragh_18.3

pautraḥ kuśasyāpi kuśeśayākṣaḥ sasāgarāṃ sāgaradhīracetāḥ
ekātapoatrāṃ bhuvam ekavīraḥ purārgalādīrghabhujo bubhoja // Ragh_18.4

a: (^ākhyaḥ Ct)

tasyānalaujās tanayas tadante vaṃśaśriyaṃ prāpa nalābhidhānaḥ
yo naḍvalānīva gajaḥ pareṣāṃ balāny amṛdnān nalinābhavaktraḥ // Ragh_18.5

nabhaścarair gītayaśyāmatanuṃ tanūjam nabhastalaśyāmatanuṃ tanūjam
khyātaṃ nabhaḥśabdamayena nāmnā kāntaṃ nabhomāsam iva prajānām // Ragh_18.6

tasmai viṣrjyottarakosalānāṃ dharmottaras tat prabhave prabhutvam
mṛgair ajaryaṃ jaraspodaiṣṭam adehabandhāya punar babandha // Ragh_18.7

a: (tasmin Vn) b: (sa pra^ Sc)(tat^prabhavaḥ Vn) d: (mano Vn)

tena dvipānām iva puṇḍarīko rājñām ajayyo 'jani puṇḍarīkaḥ
śānte pitary āhṛtapuṇḍarīkā yaṃ puṇḍarīkākṣam ivāśritā śrīḥ // Ragh_18.8

c: (aṃ Vn) d: (iva śritā ct)

sa kṣemadhanvānam amoghadhanvā putraṃ prajākṣemavidhānadakṣam
kṣmāṃ lambhayitvā kṣamayopapannaṃ vane tapaḥ kṣāntataraś cacāra // Ragh_18.9

d: (kṣāma^tanuś C Vn)

anīkinīnāṃ samare 'grayāyī tasyāpi devapratimaḥ suto 'bhūt
vyaśrūyatānīkapadāvasānaṃ devādi nāma tridive 'pi yasya // Ragh_18.10

pitā samārādhanatatpareṇa putreṇa putrī sa yathaiva tena
putras tathaivādhikavatsalena sa tena pitrā pitṛmān babhūva // Ragh_18.11

c: (ātmaja^ ct)

pūrvas tayor ātmasame ciroḍhām ātmodbhave varṇacatuṣṭayasya
dhuraṃ nidhāyaikanidhir guṇānām jagāma yajvā yajamānalokam // Ragh_18.12

vaśī sutas tasya vaśaṃvadatvāt sveṣām ivāsīd dviṣatām apīṣṭaḥ
sakṛd (?) vivignān api hi prayuktaṃ mādhuryam īṣṭe hariṇān grahītum // Ragh_18.13

ahīnagur nāma sa gāṃ samagrām ahīnabāhudraviṇaḥ śaśāsa
yo hīna saṃsargaparāṅmukhatvād mādhuryam īṣṭe hariṇān grahītum // Ragh_18.14

c: ('hīna^ Ct)

guroḥ sa cānantaram antarjñaḥ puṃsāṃ pumān ādya ivāvatīrṇaḥ
upakramair askhalitaiś caturbhiś caturdigīśaś caturo babhūva // Ragh_18.15

tasmin prayāte paralokayātrāṃ jetary arīṇāṃ tanayaṃ tadīyam
uccaiḥśirastvāj jitapāriyātraṃ lakṣmīḥ siṣeve kila pāriyātram // Ragh_18.16

b: (yātari T Vn)

tasyābhavat sūnur udāraśīlaḥ śilaḥ śilāpaṭṭaviśālavakṣāḥ
jitāripakṣo 'pi śilīmukhair yaḥ śālīnatām avrajad īḍyamānaḥ // Ragh_18.17

b: (śalaḥ Ar) d: (āvrajad Ar)

tam ātmasaṃpannam aninditātmā kṛtvā yuvānaṃ yuvarājam eva
sukhāni so 'bhuṅkta sukhoparodhi vṛttaṃ hi rājñām uparuddhavṛttam // Ragh_18.18

b: ('yuvānaṃ Vn) c: (a^prarodhi Vn) d: (vārttaṃ Vn)

taṃ rāgabandhiṣv avitṛptam eva bhogeṣu saubhāgyaviśeṣabhogyam
vilāsinīnām aratikṣamāpi jarā vṛthā matsariṇī jahāra // Ragh_18.19

unnābha ity udagtasnāmadheyas tasyāyathārthonnatanābhhirandhraḥ
suto 'bhavat paṅkajanābhakalpaḥ kṛtsnasya nābhir nṛpamaṇḍalasya // Ragh_18.20

c: (āsīt sutaḥ C Vn)

tataḥ paraṃ vajradharaprabhāvas tadātmajaḥ saṃyati vajraghoṣaḥ
babhūva vajrākarabhuṣaṇāyāḥ patiḥ pṛthivyāḥ kila vajranābhaḥ // Ragh_18.21

tasmin gate dyāṃ sukṛtopalabdhāṃ tatsaṃbhavaṃ śaṅkhaṇam arṇavāntā
utkhātaśatruṃ vasudhopatasthe ratnopahārair uditaiḥ khanibhyaḥ // Ragh_18.22

tasyāvasāne haridaśvadhāmā pitryaṃ prapede padam aśvirūpaḥ
velātaṭeṣūṣitasainikāśvaṃ purāvido yaṃ dhyuṣitāśvam āhuḥ // Ragh_18.23

d: (vyuṣitāśvam ct)

ārādhya viśveśvaram īśvareṇa tena kṣiter viśvasaho 'dhijajñe
pātuṃ saho viśvasakhaḥ samagrāṃ viśvaṃbharām ātmajamūrtir ātmā // Ragh_18.24

b: (^samo Vn) c: (^sahaḥ Vn) b: (vi^ ct)

aṃśe hiraṇyākśaripoḥ sa jāte hiraṇyanābhe tanaye nayajñaḥ
dviṣām asahyaḥ sutarāṃ tarūṇāṃ hiraṇyaretā sānilo 'bhūt // Ragh_18.25

pitā pitḥṇām anṛṇas tam ante vayasy anantāni sukhāni lipsuḥ
rājānam ājānuvilambibāhuṃ kṛtvā kṛtī valkalavān babhūva // Ragh_18.26

kausalya ity uttarakosalānāṃ patyuḥ pataṃgānvayabhūṣaṇasya
tasyaurasaḥ somasutaḥ suto 'bhūn netrotsavaḥ soma iva dvitīyaḥ // Ragh_18.27

kausalya ity uttarakosalānāṃ sa brahmabhūyaṃ gatim ājagāma
brahmiṣṭham ādhāya nije 'dhikāre brahmiṣṭham eva svatanuprasūtam // Ragh_18.28

b: (āṃ C Vn)

yaśobhir ābrahmasabhaṃ prakāśaḥ samyag mahīṃ śāsati śāsanāṅkām
prajāś ciraṃ suprajasi prajeśe nanandur ānandajalāvilākṣyaḥ // Ragh_18.29

a: (^padaṃ Vn)

pātrīkṛtātmā gurusevanena spṛṣṭākṛtiḥ pattrarathendraketoḥ
taṃ putriṇāṃ puṣkarapattranetraḥ putraḥ samāropayad agrasaṃkhyām // Ragh_18.30

b: (spast'^ ct T) c: (aṃ Ct)

vaṃśasthitiṃ vaṃśakareṇa tena saṃbhāvya bhāvī sa sakhā maghonaḥ
upaspṛṣan sparśanivṛttalaulyas tripuṣkareṣu tridaśatvam āpa // Ragh_18.31

c: (apa^ Vn) d: (triṣu śāntim Vn)

tasya prabhānirjitapuṣpa-rāgaṃ pauṣyaṃ tithau puṣyam asūta patnī
yasminn apuṣyann udite samagrāṃ puṣṭiṃ janāḥ puṣya iva dvitīye // Ragh_18.32

a: (^padma^ Vn) (^puṣpabāṇaṃ C) b: (puṣpam Vn) c: (tasminn ct) d: (puṣpa Vn)

mahīṃ mahecchaḥ parikīrya sūnau manīṣiṇe jaiminaye 'rpitātmā
tasmāt sayogād adhigamya yogam ajanmane 'kalpata janmabhīruḥ // Ragh_18.33

c: (sa yogyād C)

tataḥ paraṃ tatprabhavaḥ prapede dhruvopameyo dhruvasaṃdhir urvīm
yasminn abhūj jyāyasi satyasaṃdhe saṃdhir dhruvaḥ saṃnamatām arīṇām // Ragh_18.34

a: (aṃ Vn) b: (am Vn) b: (im Vn) b: (ī Vn) d: (nṛpāṇām Vn)

sute śiśāv eva sudarśanākhye darśātyayendupriyadarśane saḥ
mṛgāyatākṣo mṛgayāvihārī siṃhād avāpad vipadaṃ nṛsiṃhaḥ // Ragh_18.35

svargāminas tasya tam aikamatyād amātyavargaḥ kulatantum ekam
anāthadīnāḥ prakṛtīr avekṣya sāketanāthaṃ vidhivac cakāra // Ragh_18.36

a: (ekamatyā[ḥ] Vn)

vavendunā tan nabhasopameyaṃ śāvaikasiṃhena ca kānanena
raghoḥ kulaṃ kumalapaṅkajena toyena cāprauṣhanarendram āsīt // Ragh_18.37

c: ( C P) c: (^puṣkareṇa ct)

lokena bhāvī pitur eva tulyaḥ saṃbhāvito mauliparigrahāt saḥ
dṛṣṭo hi vṛṇvan kalabhapramāṇo 'py āśāḥ purovātam avāpya meghaḥ // Ragh_18.38

b: (maula^ Vn)

taṃ rājavīthyām adhihasti yāntam ādhoraṇālambitam agryaveṣam
ṣaḍvarṣadeśiyam api prabhutvāt praikṣanta paurāḥ pitṛgauraveṇa // Ragh_18.39

a: (atihastayantam Vn) (adhihasti yantam C) b: (a^[^madhyadeśam C][^pūrvakāyam Vn])

kāmaṃ na so 'kalpata paitṛkasya siṃhāsanasya pratipūraṇāya
tejomahimnā punar āvṛtātmā tad vyāpa cāmīkarapiñjareṇa // Ragh_18.40

c: (āvitānaṃ Vn)

tasmād adhaḥ kiṃcid ivāvatīrṇāv asaṃspṛśantau tapanīyapīṭham
sālaktakau bhūpatayaḥ prasiddhair vavandire maulibhir asya pādau // Ragh_18.41

maṇau mahānīla iti prabhāvād alpapramāṇe 'pi yathā na mithyā
śabdo mahārāja iti pratītas tathaiva tasmin yuyuje 'rbhake 'pi // Ragh_18.42

c: (prayuktas C)(prasiddhaḥ Vn)

paryantasaṃcāritacāmarasya kapolalolobhayakākapakṣat
tasyānanād uccarito vivādaś cakshāla velāsv api nārṇavānām // Ragh_18.43

nirvṛttajāmbūnadapaṭṭaśobhe nyastaṃ lalāṭe tilakaṃ dadhānaḥ
tenaiva śūnyāny arisundarīṇāṃ mukhāni sa smeramukhaś cakāra // Ragh_18.44

a: (ni^ Vn) a: (^bandhe C N P Vn)

śirīṣapuṣpādhikasaukumāryaḥ khedaṃ sa yāyād api śrutavṛddhayogāt
nitāntagurvīm api cānubhāvād dhuraṃ dharitryā bibharāṃ babhūva // Ragh_18.45

a: (^opama^ Vn) b: (atha Vn) c: (so 'nu^ ct) d: (cakāra Vn)

nyastākṣarām akṣarabhūmikāyāṃ kārtsnyena gṛhṇāti lipiṃ na yāvat
sarvāṇi tāvac chrutavṛddhayogāt phalāny upāyuṅkta sa daṇḍanīteḥ // Ragh_18.46

c: (tāvat phalāni ś^ C Vn) d: (sarvāṇy C)(pakvāny Vn)

urasy aparyāptabhāgā prauḍhībhaviṣyantam udīkṣamāṇā
saṃjātalajjeva tam ātapatra-chhāyāchalenopajugūha lakṣmīḥ // Ragh_18.47

a: (^bhogāt Vn)

anaśnuvānena yugopamānam abaddhamaurvīkiṇalāñchanena
aspṛṣṭakhaḍgatsaruṇāpi cāsīd rakṣāvatī tasya bhujena bhūmiḥ // Ragh_18.48

b: (alabdha^ Sk)

na kevalaṃ gacchati tasya kāle yayuḥ śarīrāvayavā vivṛddhim
vaṃśyā guṇāḥ khalv api lokakāntāḥ prārambhasūkṣmāḥ prathimānam āpuḥ // Ragh_18.49

sa pūrvajanmāntaradṛṣṭapārāḥ smarann ivākleśakaro gurūṇām
tisras trivargādhigamasya mūlaṃ jagrāha vidyāḥ prakṛtīś ca pitryāḥ // Ragh_18.50

vyūhya sthitaḥ kiṃcid ivottarārdham unnaddhacūḍo 'ñcitasvyajānuḥ
ākarṇam ākṛṣṭasabānadhanvā vyarocat'; āste sa vinīyamānaḥ // Ragh_18.51

a: (^uhya C) d: (eṣu J M Ns1)

atha madhu vanitāṃ netranirveśanīyaṃ manasijatarupuṣpam rāgabandhapravālam
akṛtakavidhi sarvāṅgīṇam ākalpajātaṃ vilasitapadam ādyaṃ yauvanaṃ sa prapede // Ragh_18.52

a: (^nirveśa^peyaṃ C T Vn) b: (^bandhi^ Vn)

pratikṛtiracanābhayo dūtisaṃdarśitābhyaḥ samadhikatararūpāḥ śuddhasaṃtānakāmaiḥ
adhivividur amātyair āhṛtās tasya yūnaḥ prathamaparigṛhīte śrībhuvau rājakanyāḥ // Ragh_18.53

a: (dūta^ Vn)

agnivarṇam abhiṣicya rāghavaḥ sve pade tanayam agnitejasam
śiśriye śrutavatām apaścimaḥ paścime vayasi naimiṣaṃ vaśī // Ragh_19.1

tatra tīrthasalilena dīrghikās talpam antaritabhūmibhiḥ kuśaiḥ
saudhavāsam uṭajena vismṛtaḥ saṃcikāya phalaniḥspṛhas tapaḥ // Ragh_19.2

c: (aiḥ sa Vn) c: (^smaran C Vn)

labdhapālanavidhau na tatsutaḥ khedam āpa guruṇā hi medinī
bhoktum eva bhujanirjitadviṣā na prasādhayitum asya kalpitā // Ragh_19.3

so 'dhikāram abhikaḥ kulocitaṃ kāścana svayam avartayat samāḥ
taṃ niveśya saciveṣv ataḥ paraṃ strīvidheyanavayauvano 'bhavat // Ragh_19.4

a: (adhipaḥ C Vn) c: (saṃ^ ct T)

kāminīsahacarasya kāminas tasya veśmasu mṛdaṅganādiṣu
ṛddhimantam adhikarddhir uttaraḥ pūrvam utsavam apohad utsavaḥ // Ragh_19.5

indriyārthapariśūnyam akṣarmaḥ soḍhum ekam api sa kṣaṇātaram
antare ca viharan divāniśaṃ na vyapaikṣata samutsukāḥ prajāḥ // Ragh_19.6

c: (antar eva ct)

gauravād yad api jātu mantriṇāṃ darśanaṃ prakṛtikāṅkṣitaṃ dadau
tad gavākṣavivarāvalambinā kevalena caraṇena kalpitam // Ragh_19.7

taṃ kṛtapraṇatayo 'nujīvinaḥ komalātmanakharāgarūṣitam
bhejire navadivākarātapa-spṛṣṭapaṅkajatulādhirohaṇam // Ragh_19.8

b: (^āṃśu^ C Vn) b: (^bhūṣitam C Vn)

yuvanonnatavilāsinīstana-kṣobhalolakamalāś ca dīrghikāḥ
gūḍhamohanagṛhās tadambubhiḥ sa vyagāhata vigāḍhamanmathaḥ // Ragh_19.9

tatra sekahṛtalocanāñjanair dhautarāgaparipāṭalādharaiḥ
aṅganās tam adhikaṃ vyalobhayann arpitaprakṛtikāntibhir mukhaiḥ // Ragh_19.10

d: (^prakṛta^ J M Ns)

ghrāṇakāntamadhugandhakarṣiṇīḥ pānabhūmiracanāḥ priyāsakhaḥ
abhyapadyata sa vāsitāsakhaḥ puṣpitāḥ kamalinīr iva dvipaḥ // Ragh_19.11

b: (^vṛtaḥ C Vn) c: (praty^ C)

sātirekamadakāraṇaṃ rahas tena dattam abhileṣur aṅganāḥ
tābhir apy upahṛtaṃ mukhāsavaṃ so 'pibad bakulatulyadohadaḥ // Ragh_19.12

a: (^gandhinaṃ T)

aṅkam aṅkaparivartanocite tasya ninyatur aśūnyatām ubhe
vallakī ca hṛdayaṃgamasvanā valguvāg api ca vāmalocanā // Ragh_19.13

d: (mañju^ C Vn)

sa svayaṃ prahatapuṣkaraḥ kṛtī lolamālyavalayo haran manaḥ
nartakīr abhinayātilaṅghinīḥ pārśvavartiṣu guruṣv alajjavat // Ragh_19.14

b: ('haran Vn)

cāru nṛtyavigame ca tanmukhaṃ svedabhinnatilakaṃ pariśramāt
premadattavadanāniaḥ manaḥ so 'nvajīvad amarālakeśvarau // Ragh_19.15

a: (u^ S) c: (aṃ Vn) d: (anv^ Vn)(aty^ ct)

tasya sāvaraṇadṛṣṭasaṃdhayaḥ kāmyavastuṣu naveṣu saṅginaḥ
vallabhābhir upasṛtya cakrire sāmibhuktaviṣayāḥ samāgamāḥ // Ragh_19.16

a: (^dṛṣṭi^ Ct) d: (^mukta^ J)

aṅgulīkisalayāgratarjanaṃ bhrūvibhaṅgakuṭilaṃ ca vīkṣitam
mekhalābhir asakṛc ca bandhanaṃ vañcayan praṇayinīr avāpa saḥ // Ragh_19.17

tena dūtividitaṃ niṣeduṣā pṛṣṭhataḥ suratavārarātriṣu
śuśruve priyajanasya kātaraṃ vipralambhapariśaṅkino vacaḥ // Ragh_19.18

a: (^gaditaṃ C)

laulyam etya gṛhiṇīparigrahān nartakīṣv asulabhāsu tadvapuḥ
vartate sma sa kathaṃcid ālikhann aṅgulīkṣaraṇasannavartikaḥ // Ragh_19.19

premagarvitavipakṣamatsarād āyatāc ca madanān mahīkṣitam
ninyur utsavavidhicchalena taṃ devya ujjitaruṣaḥ kṛtārthatām // Ragh_19.20

prātar etya paribhogaśobhinā darśanena kṛtakhaṇḍanavyathāḥ
prāñjaliḥ praṇayinīḥ prasādayan so 'dunot praṇayamantharaḥ punaḥ // Ragh_19.21

d: (grahaṇa^ Vn)

svapnakīrtitavipakṣam aṅganāḥ darśanena kṛtakhaṇḍanavyathāḥ
pracchadāntagalitāśrubindubhiḥ krodhabhinnavalayair vivartanaiḥ // Ragh_19.22

kḷptapuṣpaśayanāṃl latāgṛhān etya dūtikṛtamārgadarśanaḥ
anvabhūt parijanāṅganārataṃ so 'varodhabhayavepathūttaram // Ragh_19.23

nāma vallabhajanasya te mayā prāpya bhāgyam api tasya kāṅkṣyate
lolupaṃ bata mano mameti taṃ gotraviskhalitam ūcur aṅganāḥ // Ragh_19.24

b: (ate Vn) c: (nanu J M Ns)

cūrṇababhru lulitasragākulaṃ chinnamekhalam alaktakāṅkitam
utthitasya śayanaṃ vilāsinas tasya vibhramartatāny apāvṛṇot // Ragh_19.25

sa svayaṃ caraṇarāgam ādadhe yoṣitaṃ na ca tathā samāhitaḥ
lobhyamānanayanaḥ ślathāṃśukair mekhalāguṇapadair nitambibhiḥ // Ragh_19.26

b: (tu C Vn)

cumbane viparivartitādharaṃ hastarodhi raśanāvighaṭṭane
vighniteccham api tasya sarvato manmathendhanam abhūd vadhūratam // Ragh_19.27

a: (eṣu pari^ Pr ŚP Suk)

darpaṇeṣu paribhogadarśinīr narmapūrvam anupṛṣṭhasaṃsthitaḥ
chāyayā smitamanojñayā vadhūr hrīnimīlitamukhīś cakāra saḥ // Ragh_19.28

b: (^saṃśrayaḥ C) d: (^dṛśaś C Vn)

kaṇṭhasaktamṛdubāhubandhanaṃ nyastapādatalam agrapādayoḥ
prārthayanta śayanotthitaṃ priyās taṃ niśātyayavisargacumbanam // Ragh_19.29

c: (i C)

prekṣya darpaṇatalstham ātmano rājaveṣam atiśakraśobhinam
pipriye sa na tathā yathā yuvā vyaktalakṣma paribhogamaṇḍanam // Ragh_19.30

b: (^śakta^ C) c: (na sa ct) c: (yuvā yathā C) d: (a^paribhoga^ maṇḍalam St)

mitrakṛtyam apadiśya pārśvataḥ prasthitaṃ tam anavasthitaṃ priyāḥ
vidma he śaṭha palāyanacchalāny añjaseti rurudhuḥ kacagrahaiḥ // Ragh_19.31

a: (upa^ Vn) c: (te C Vn)

tasya nirdayaratiśramālasāḥ kaṇṭhasūtram apadiśyayoṣitaḥ
adhyaśerata bṛhad (?) bhujāntaraṃ pīvarastanaviluptacandanam // Ragh_19.32

b: (^vidhya Vn) d: (^kuṅkuman Vn)

saṃgamāya niśi gūḍhacāriṇaṃ cāradūtikathitaṃ puro gatāḥ
vañcayiṣyasi kutas tamovṛtaḥ kāmuketi cakṛṣus tam aṅganāḥ // Ragh_19.33

b: (o^ ct) c: (na nas C Vn) c: (āḥ Vn)

yoṣitām uḍupater ivāciṣāṃ sparśanirvṛtim asāv anāpnuvan
āruroha kumudākaropamāṃ rātrijāgaraparo divāśayaḥ // Ragh_19.34

b: (av'^ ct)

veṇunā daśanapīḍitādharā vīṇayā nakhapadāṅkitoravaḥ
śilapakārya ubhayena vejitās taṃ vijihmanayanā vyalobhayan // Ragh_19.35

b: (^orasaḥ C Vn) d: (^alokayan C Vn)

aṅgasattvavacanāśrayaṃ mithaḥ strīṣu nṛtyam upadhāya darśayan
sa prayoganipuṇaiḥ prayoktṛbhiḥ saṃjagharṣa saha mitrasaṃnidhau // Ragh_19.36

d: (^jaharṣa Vn)

aṃsalambikuṭajārjunasrajas tasya nīparajasāṅgarāgiṇaḥ
prāvṛṣi pramadabarhiṇeṣv abhūt kṛtimādriṣu vihāravibhramaḥ // Ragh_19.37

vigrahāc ca śayane parāṅmukhīr nānunetum abalāḥ sa tatvare
ācakāṅkṣa ghanaśabdaviklavās tā vivṛtya viśatīr bhujāntaram // Ragh_19.38

kārttikīṣu savitānaharmyabhāg yāminīṣu lalitāṅganāsakhaḥ
anvabhuṅkta surataśramāpahāṃ meghamuktaviśadāṃ sa candrikām // Ragh_19.39

c: (^klam'^ C Vn) c: (ā[] Vn?) d: (āḥ Vn) d: (āḥ Vn)

saikataṃ ca sarayūṃ vivṛṇvatīṃ śroṇibimbam iva haṃsamekhalam
svapriyāvilasitānukāriṇīṃ saudhajālvivarair vyalokayat // Ragh_19.40

b: (ām Ct Vn)

marmarair agurudhūpagandhibhir vyaktahemarśanais tam ekataḥ
jahrur āgrathanamokṣalolupaṃ haimanair nivsanaiḥ sumadhyamāḥ // Ragh_19.41

a: (^dhūma^dhūpitaiḥ Vn) c: (ud^ C)

arpitastimitadīpadṛṣṭayo garbhaveśmasu nivātakukṣiṣu
tasya sarvasuratāntarakṣamāḥ sākṣitāṃ śiśirarātrayo yayuḥ // Ragh_19.42

dakṣiṇena pavanena saṃbhṛtaṃ prekṣya cūtakusumaṃ sapallavam
anvanaiṣur avadhūtavigrahās taṃ durutsahaviyogam aṅganāḥ // Ragh_19.43

c: (^kīrṇa^ C Vn)

tāḥ svam aṅkam adhiropya dolayā preṅkhayan parijanāpaviddhayā
muktarajju nibiḍaṃ bhayacchalāt kaṇṭhabandhanam avāpa bāhubhiḥ // Ragh_19.44

b: (preṣayan Vn) b: (a^prabaddhayā Vn)

taṃ payodharaniṣaktacandanair mauktikagrathitacārubhūṣaṇaiḥ
grīṣmaveṣavidhibhiḥ siṣevire śroṇilambimaṇimekhalāḥ priyāḥ // Ragh_19.45

a: (^niṣikta^ ct) d: (aiḥ ct Sc)

yat sa bhagnasahakāram āsavaṃ raktapāṭalasamāgamaṃ papau
tena tasya madhunirgamāt kṛśaś cittayonir abhavat punarnavaḥ // Ragh_19.46

a: (lagna^ ct)

evam indriyasukhāni nirviśann anyakāryavimukhaḥ sa pārthivaḥ
ātmalakṣaṇaniveditān ṛtūn atyavāhayad anaṅgavāhitaḥ // Ragh_19.47

d: (^mohitaḥ C Vn)

taṃ pramattam api na prabhāvataḥ śekur ākramitum anyapārthivāḥ
āmayas tu ratirāgasaṃbhavo dakṣaśāpa iva candram akṣiṇot // Ragh_19.48

dṛṣṭadoṣam api tan na so 'tyajat saṅgavastu bhiṣajām anāśravaḥ
svādubhis tu viṣayair hṛtas tato duḥkham indriyagaṇo nivāryate // Ragh_19.49

b: (anāśrayam Vn) c: (ca Vn) d: (hi vāryate S Vn)

tasya pāṇḍuvadanālpabhūṣaṇā sāvalambagamanā mṛdusvanā
yakṣmaṇāpi parihānir āyayau kāmayānasamavasthayā tulām // Ragh_19.50

c: ('ṅga^ C) c: (rājayakṣma^ ct)

vyoma paścimakalāsthitendu paṅkaśeṣam iva gharmapalvalam
rājñi tatkulam abhūt kṣayāture vāmanārcir iva dīpabhājanam // Ragh_19.51

a: (^vat Vn)

bāḍham eṣu divaseṣu karma sādhayati putrajanmane
ity adarśitarujo 'sya mantriṇaḥ śaśvad ūcur aghaśaṅkinīḥ prajāḥ // Ragh_19.52

a: (gūḍham C Vn) a: (eṣa ct)

sa tv anekavanitāsakho 'pi san pāvanīm anavalokya saṃtatim
vaidyayatnaparibhāvinaṃ gadaṃ na pradīpa iva vāyum atyagāt // Ragh_19.53

taṃ gṛhopavana eva saṃgatāḥ paścimakratuvidā purodhasā
rogaśāntim apadiśya mantriṇaḥ saṃbhṛte śikhini gūḍham ādadhuḥ // Ragh_19.54

c: (upa^ Vn)

taiḥ kṛtaprakṛtimukhyasaṃgrahair āśu tasya sahadharmacāriṇī
sādhu dṛṣṭaśubhagarbhalakṣaṇā pratyapadyata narādhipaśriyam // Ragh_19.55

c: (u^ C S)

tasyās tathāvidhanarendravipattiśokād uṣṇair vilocanajalaiḥ prathamābhitaptaḥ
nirvāpitaḥ kanakakumbhamukhojjhitena vaṃśābhiṣekavidhinā śiśireṇa garbhaḥ // Ragh_19.56

c: (^ostthitena Vn) d: (vaṃy'^ C) d: (^payasā C Vn)

taṃ bhāvāya prasavasamayākāṅkṣiṇīnāṃ prajānām antargūḍhaṃ kṣitir iva babhau bījamuṣṭiṃ dadhānā
maulaiḥ sārdhaṃ sthavirasacivair hemasiṃhāsanasthā rājñī rājyaṃ vidhivad aśiṣad bhartur avyāhatājñā // Ragh_19.57

a: (bhāvārthaṃ J M Ns)(bhūtyarthaṃ C Vn) b: (nabho^ ct) c: (haima^ C) ADDITIONAL VERSES (KṢEPAKA)

ākīryamāṇam āsanna-vidhibhiḥ samidāharaiḥ
vaikhānasair adṛśyāgni-pratyudgamanavṛttibhiḥ // Ragh_1.49*

imāṃ devīm ṛtusnātāṃ smṛtvā sapadi satvaraḥ
pradakṣiṇakriyātītas tasyāḥ kopam ajījanaḥ // Ragh_1.75*

b: (śrutvā) d: (tasyāṃ tvaṃ sādhu nācaraḥ)

tāmralalāṭajāṃ rekhāṃ bibhratī sāsitetarām
saṃdhyā prātipadeneva pratibhinnā himāṃśunā // Ragh_1.82*

a: (lekhāṃ) d: (dyuti^bhinnā)

gāndharvam astraṃ tad itaḥ pratīccha prayogasaṃhāravibhaktamantram
saṃdhyā prātipadeneva na cārihiṃsā vijayaḥ svahaste // Ragh_5.57*

nidrāvaśaṃ tvayi gate śaśinā kathaṃcid ātmānam ānanarucā bhavato viyujya
lakṣmīr vibhātasamaye 'pi hi darśanena paryutsukā praṇayinī niśi khaṇḍiteva // Ragh_5.67*

b: (^rucir) b: (^nodya) c: (priya^) d: (anī)

mandaṃ vivāti himasaṃbhṛtaśītabhāvaḥ saṃsṛjyate sarasijair aruṇāṃśubhinnaiḥ
saurabhyam īpsur iva te mukhamārutasya yan no guṇān prati niśāpariṇāmavāyuḥ // Ragh_5.69*

c: (āptum)

iti sa vihatanidras talpam alpetarāṃśaḥ suragaja iva gaṅgāsaikataṃ supratīkaḥ
parijanavanitānāṃ pādayor vyāpṛtānāṃ valayamaṇividiṣṭaṃ pracchadāntaṃ mumoca // Ragh_5.75*

a: (vigata^) a: (^āśaḥ)

sa tatra mañceṣu vimānakalpeṣv ākalpasaṃmūrchitarūpaśobhān
siṃhāsanasthān nṛpatīn apaśyat yūpān praśastān iva haimavedīn // Ragh_6.1*

c: (dadarśa) d: (īḥ)

yadā yadā rājakumārikāsau na pūrvapūrvaṃ ganayāṃ cakāra
tadā tadā nāmitarepharekhām āśālatā pallavinī babhūva // Ragh_6.67*

lalāṭabaddhabhṛkuṭītaraṅgais tanutyajāṃ dantanipīḍitoṣṭhaiḥ
ātastare bhallanikṛttakaṇṭhair huṃkāragarbhair dviṣatāṃ śirobhiḥ // Ragh_7.38*

atha vīkṣya guṇaiḥ pratiṣṭhitaṃ prakṛtiṣv ātmajam ābhigamikaiḥ
padavīṃ pariṇāmadeśinīṃ raghur ādatta vanāntagāminīm // Ragh_8.9*

c: (^deśitāṃ)

namas trimūrtaye tubhyaṃ guṇatrayavibhāgāya
prāk sṛṣṭe[ḥ] kevalātmane paścād bhad[r]am upeyuṣe // Ragh_10.19*

te 'pi tūrṇam avagamya śāmbhavam āsamāharaṇakarmatatparāḥ
svāṃ sakṣiptatikarkaśaṃ hi tac cikṣipur daśāarathātmajāgrataḥ // Ragh_11.43*

nistriṃśakalpasya nidher jalānām eṣā tamāladrumarāja nīlā
dūrād arālabhru vibhāti velā kalaṅkarekhā malineva dhārā // Ragh_13.15*

b: (^rāji^ Nv) d: (^rāji^ Nv)

pratyāgatau tatra cirapravāsād apaśyatāṃ dāśarathī jananyau
kumudvatī śītamarīcilekhe diveva rūpāntaradurvibhāvye // Ragh_14.1*

keyaṃ vane lakṣmaṇa lakṣmaṇeti dīnākṣaraṃ roditi yoṣid uccaiḥ
āṃ jñātam eṣā janakātmajeti kavir vicintyāntikam ājagāma // Ragh_14.69*

tad ākarṇya muner vākyaṃ rāmo rājīvalocanaḥ
samaṃ harṣaviṣādābhyāṃ yuyuje nītikovidaḥ // Ragh_15.71*

a: (vacas tasya) c: (saha) d: (yuktas taṃ prktavān munim)

gaccha lakṣmaṇa śīghraṃ tvaṃ mā bhūd dharmaviparyayaḥ
tyāgo vāpi vadho vāpi sādhūnām ubhayaṃ samam // Ragh_15.94*

c: (parityāgo)

tasmād babhūvātha dalābhidhāno dalānvitaḥ padmadalābhadṛṣṭiḥ
kundāgra danto ripudantisiṃhaḥ patiḥ pṛthivyāḥ kulakair ivenduḥ // Ragh_18.16*

b: (dam^)(day^) b: (^ākṣa^) b: (^dṛṣṭaḥ) c: (^ānta^, ^ābha^) c: (^āvadāto) c: (^āvadātaiś caritair viśuddhaḥ)

hitvātha bhogāṃs tapasottamena triviṣṭapaṃ prāptavati kṣitīśe
tadātmajaḥ sāgaradhīracetāḥ śaśāsa pṛthvīṃ sakalāṃ nṛsomaḥ // Ragh_18.19*

a: (^opabhogāṃs)