{1 pratijñāsūtra PJS} [1.1ab] viśuddhajñānadehāya trivedīdivyacakṣuṣe / [1.1cd] śreyaḥprāptinimittāya namaḥ somārdhadhāriṇe // [1.2ab] abhivandya gurūnādau śiṣyadhīpadminīravīn / [1.2cd] tatprasādāt kariṣye 'haṃ mīmāṃsāślokavārttikaṃ // [1.3ab] tadvidvāṃso 'nugṛhṇantu cittaśrotraiḥ prasādibhiḥ / [1.3cd] santaḥ praṇayivākyāni gṛhṇanti hy anasūyavaḥ // [1.4ab] na cātrātiva kartavyaṃ doṣadṛṣṭiparaṃ manaḥ / [1.4cd] doṣo hy avidyamāno 'pi taccittānāṃ prakāśate // [1.5ab] kuto vā gṛhṇate doṣaṃ sūrayo madvidhoktiṣu / [1.5cd] neṣyate yaḥ parastho 'pi sa svayaṃ gṛhyate katham // [1.6ab] nirdoṣatvaikavākyatvaṃ kva vā lokasya dṛśyate / [1.6cd] sāpavādā yataḥ ke cin mokṣasvargāv api prati // [1.7ab] āgamapravaṇaś cāhaṃ nāpavādyaḥ skhaliteṣv apy apodyate / [1.7cd] na hi sadvartmanā gacchan skhaliteṣv apy apodyate // [1.8ab] yathā kathañ cid ārabdhā trayīmārgānusāriṇī / [1.8cd] vāgvṛttir alpasārāpi śraddadhānasya śobhate // [1.9ab] mīmāṃsāśāstratejobhir viśeṣeṇoj jvalīkṛte / [1.9cd] vedārthajñānaratne me tṛṣṇātīva vijṛmbhate // [1.10ab] prāyenaiva hi mīmāṃsā loke lokāyatīkṛtā / [1.10cd] tāmāstikapathe kartum ayaṃ yatnaḥ kṛto mayā // [1.11ab] athāto dharmajijñāsā sūtram ādyam idaṃ kṛtam / [1.11cd] dharmākhyaṃ viṣayaṃ vaktuṃ mīmāṃsāyāḥ prayojanam // [1.12ab] sarvasyaiva hi śāstrasya karmaṇo vāpi kasya cit / [1.12cd] yāvat prayojanaṃ noktaṃ tāvat tat kena gṛhyate // [1.13ab] mīmāṃsākhyā tu vidyeyaṃ bahuvidyāntarāśritā / [1.13cd] na śuśrūṣayituṃ śakyā prāganuktvā prayojanam // [1.14ab] vidyāntareṣu nāpy etad yady abhīṣṭaṃ prayojanam / [1.14cd] anarthaprāpaṇaṃ tāvat tebhyo nāśaṅkyate kva cit // [1.15ab] mīmāṃsāyāṃ tv ihājñāte durjñāte vāvivekataḥ / [1.15cd] nyāyamārge mahān doṣa iti yatnopacaryatā // [1.16ab] tasmāt prayojanaṃ pūrvam uktaṃ sūtrakṛtā svayam / [1.16cd] yat svenoktaṃ vadeyus tad bhāṣyakārādayaḥ katham // [1.17ab] siddhārthaṃ jñātasambandhaṃ śrotuṃ śrotā pravartate / [1.17cd] śāstrādau tena vaktavyaḥ sambandhaḥ saprayojanaḥ // [1.18ab] śāstraṃ prayojanaṃ caiva sambandhasyāśrayāv ubhau / [1.18cd] taduktyantargatas tasmād bhinno noktaḥ prayojanāt // [1.19ab] siddhiḥ śrotṛpravṛttīnāṃ sambandhakathanād yataḥ / [1.19cd] tasmāt sarveṣu śāstreṣu sambandhaḥ pūrvam ucyate // [1.20ab] yāvat prayojanenāsya sambandho nābhidhīyate / [1.20cd] asambaddhapralāpitvād bhavet tāvad asaṃgatiḥ // [1.21ab] iha tv ākṣipya sambandhaṃ bhāṣya evābhidhāsyate / [1.21cd] dharmaprasiddhyasiddhibhyāṃ, tasmān nānyo 'bhidhīyate // [1.22ab] na cāpy atrāthaśabdena śāstrasambandha ucyate / [1.22cd] sambandhaṃ kriyayor hy eṣa brūte śāstrāc ca te pṛthak // [1.23ab] yo 'py ayaṃ śāstrasambandho varṇyate kaiś cid āditaḥ / [1.23cd] kriyānantaryarūpo vā guruparvakramo 'pi vā // [1.24ab] sadasadbhāvayos tasya viśeṣo nopalabhyate / [1.24cd] śrotuvidhau niṣedhe vā jñāne vā śāstragocare // [1.25ab] tasmād vyākhyāṅgam icchadbhiḥ sahetuḥ saprayojanaḥ / [1.25cd] śāstrāvatārasambandho vācyo nānyas tu niṣphalaḥ // [1.26ab] loke ityādibhāṣyasya ṣaḍarthān sampracakṣate / [1.26cd] bhāṣyakārānusāreṇa, prayuktasyāditaḥ pṛthak // [1.27ab] sarvavyākhyām upālambhaṃ pratyākhyānaṃ tathā pare / [1.27cd] parisaṃkhyās tutī kecithaśabdasya dūṣaṇam // [1.28ab] sādhāraṇī viśiṣṭā ca sūtravyākhyā dvidhā matā / [1.28cd] viśiṣṭā pratisūtraṃ yā sarvārthā tv iyam ucyate // [1.29ab] pravṛttis tu padeṣv eva nivṛttiḥ sūtrasaṃśrayā / [1.29cd] vedavākyāviruddheṣu na tu sarveṣu keṣu cit // [1.30ab] adhyāhārasya vākyeṣu vyatyāsasya ca sambhavāt / [1.30cd] tenaiṣām iti sūtrāṇāṃ pārārthye saty api grahaḥ // [1.31ab] evaśabdo 'lpavācyatvād, asyāvṛttau tu gauravam / [1.31cd] prasiddhatvād avācyaṃ cet, na doṣaḥ puṅgirām ayam // [1.32ab] vyākhyāṅgatvābhimānena yo 'dhyāhārādyapekṣate / [1.32cd] svasaṃjñāṃ vāpi tasyedaṃ śāstrarūpaṃ nirūpyate // [1.33ab] vṛtyantareṣu keṣāñ cil laukikārthavyatikramaḥ / [1.33cd] śabdānāṃ dṛśyate teṣam upālambho 'yam ucyate // [1.34ab] athāta ity ayaṃ loke nānantarye prayujyate / [1.34cd] tasmāt tādarthyam etasya paribhāṣādibhir bhavet // [1.35ab] prasiddhahāniḥ śabdānām aprasiddhe ca kalpanā / [1.35cd] na kāryā vṛttikāreṇa sati siddhārthasambhave // [1.36ab] sūtrārthe kliśyataś caivaṃ dūre vedārthanirṇayaḥ / [1.36cd] tatra yatnasya bhāratvaṃ vaktṛśrotroḥ prasajyate // [1.37ab] na vyākhyāsyati sūtrāṇi codanārthaparatvataḥ / [1.37cd] yat tasya parihāro 'yaṃ pratyākhyānena cocyate // [1.38ab] prayāso vedavākyeṣu kāryaḥ sūtreṣv anena kim / [1.38cd] phalavattvāphalatvābhyām, ebhiḥ karaṇasammataiḥ // [1.39ab] codanārtha upetavyaḥ, nobhayaṃ yatnagauravāt / [1.39cd] padārthānāṃ prasiddhatvāt vyākhyeyaṃ nāvaśiṣyate // [1.40ab] evaṃśabdādiko granthaḥ pakṣe cāsmin samarthyate / [1.40cd] padacchedadādyabhāvena pratyākhyānamatis tv iyam // [1.41ab] brabīty eva hi sūtrārtham, atiriktādi ceṣyate / [1.41cd] nanv aśaktam idaṃ sūtraṃ samyak sūtritam ity api // [1.42ab] sūtre cāgamakatvādi pratyākhyāne virudhyate / [1.42cd] na copāyānabhijñena śakyopeyāvadhāraṇā // [1.43ab] nānyato vedavidbhyaś ca sūtravṛttikriyeṣyate / [1.43cd] pratyākhyānasya hetuś ca padārthānāṃ prasiddhatā // [1.44ab] yoktā sā vedavākyānaṃ tulyārthatvān nivārayet / [1.44cd] vākyārthe tatra sandehād vyākhyānaṃ cet pravartate // [1.45ab] sūtreṣv api samānatvāt pratyākhyānaṃ na yujyate / [1.45cd] na vyākhyātavyam ityevaṃ pratyākhyāne ca sidhyati // [1.46ab] duṣṭavyākhyā niṣedhena tadapetā na vāryate / [1.46cd] asya dṛṣṭaviruddhatvāt phalgutvāc cāpi parvayoḥ // [1.47ab] madhyame cātidaurjanyāt parisaṃkhyaiva yujyate / [1.47cd] vaidikaṃ jaiminīyaṃ ca yatra vākyaṃ virudhyate // [1.48ab] yathāśrutagṛhīte 'rthe tatredam upadiśyate / [1.48cd] adhyāhārādibhiḥ sūtraṃ vaidikaṃ tu yathāśrutam // [1.49ab] neyam, virodhe 'nyonyasya vaidikānāṃ bhavantu te / [1.49cd] yathā dharmāvabodhasya pramāṇaṃ vaidikaṃ vacaḥ // [1.50ab] tadarthanirṇaye hetur jaiminīyaṃ tathaiva naḥ / [1.50cd] vākyasāmarthyatulyatvāt tathā padatadarthayoḥ // [1.51ab] adhyāhārādibhir muktā vyākhyā sarvatra yujyate / [1.51cd] asambhavād avaśyaṃ yā virodhe 'nyatarasya tu // [1.52ab] anyāyyakalpanā sāpi vikalpena prasajyate / [1.52cd] prāthamyenāvaruddhatvād upāyavaśato 'tha vā // [1.53ab] yathāśrutena sūtreṇa nyāyyāṃ bādheta codanām / [1.53cd] tena vedāviruddhasya sati sambhava ity ayam // [1.54ab] vidhīyate 'rthaḥ, śeṣaṃ tu yathāprāptam anūdyate / [1.54cd] śeṣabhājāṃ bhavel lopa ity adhyāhārakalpanā // [1.55ab] viprakarṣāt paśoś ceti vibhaktiḥ pariṇamyate / [1.55cd] padena vyavadhānaṃ tu loke saṃniyamād iti // [1.56ab] sūtreṇa vyavadhānaṃ tu pānavyāpadi kalpitam / [1.56cd] paśusāmānyavidhyādau sūtram evānyathā kṛtam // [1.57ab] agnayaś ca svakālatvād deyadharmāpayātanam / [1.57cd] vyākhyānaṃ vākyabhedena, guṇakalpās tv amī kṛtāḥ // [1.58ab] autpattikas tu gavyasya tathoṣṇikkakubhor iti / [1.58cd] darśanāc ca viśeṣasya tathābhyudaya ity api // [1.59ab] sūtrakārapraśaṃsā vā loka ityādinocyate / [1.59cd] prasiddhair abhidhānād dhi na śiṣyāḥ kleśitā yataḥ // [1.60ab] bhavitavyaṃ tu teneti prāgasmād ekavākyatā / [1.60cd] vedādhyayanavākyād vā tenāthety asya dūṣaṇam // [1.61ab] prasiddhārthapadaiḥ śakyaḥ sūtrair vedārthanirṇayaḥ / [1.61cd] na ca so 'sty athaśabdasya vinā te pūrvakarmaṇā // [1.62ab] prasiddhārthaṃ padaṃ yuktaṃ tac ca nāstīti dūṣaṇam / [1.62cd] prasiddho 'py athaśabdādeḥ kiṃpadārtho 'tra varṇyate // [1.63ab] pradarśanārtham ity eke, ke cin nānārthavācinaḥ / [1.63cd] samudāyād avacchidya bhavadāsena kalpitāt // [1.64ab] śaktito 'vayavaṃ caiva varṇayantyaṣṭamādivat / [1.64cd] na cātra codanāvyākhyā gauravaṃ tatra coditam // [1.65ab] yad vākṣepo yathoktasya vṛttābhāvād asambhavāt / [1.65cd] yadi lokaprasiddhārthagrahaṇaṃ kriyate pade // [1.66ab] sa nāsty atrāthaśabdasyety adhyāhārādikalpanam / [1.66cd] vedādhyayanavṛttatvaṃ snānasyotkarṣakalpanā // [1.67ab] nāvyākhyāte 'thaśabdārthe jñāyate tena varṇyate / [1.67cd] anarthake 'tha vānyārthe prasiddhir bādhyate dhruvam // [1.68ab] tasmāc chrutārthasiddhyarthaṃ vṛttaṃ kim api gamyate / [1.68cd] viśiṣṭaliṅgavijñānād viśiṣṭe liṅginīkṣite // [1.69ab] sūtreṇāsambhavaṃ matvā naitad ity abravīt paraḥ / [1.69cd] ānantaryopadeśena taddṛṣṭārthatayāpi ca // [1.70ab] vedādhyayanam ākṣiptaṃ kim asūtritacodanā / [1.70cd] yena vṛttena jijñāsā vinā naivopapadyate // [1.71ab] tadānantaryam uktaṃ hi dṛṣṭārtham avakalpate / [1.71cd] kriyamāṇā ca jijñāsā niyamād yasya kasya cit // [1.72ab] kriyetānantaraiveti vyarthaṃ tadupadeśanam / [1.72cd] saṅkalpādibhir apy eṣā vinā satyaṃ na sidhyati // [1.73ab] sādhāraṇyāt tu te 'py atra nopadeśyāḥ kathañ cana / [1.73cd] tasmād dharmabubhutsāyām asādhāraṇakāraṇam // [1.74ab] nirvṛttaṃ sūtrakāreṣṭaṃ tac ca nākhyayanād ṛte / [1.74cd] anyasyāpīty anenaiva vedapāṭhe prabādhite // [1.75ab] prāg apīti hi vaktavyaṃ tatrāpy anyasya sambhavāt / [1.75cd] pūrveṇaiva hi labdhārthe tādṛśīṃ tv ity anena kim // [1.76ab] vakṣyamāṇam anālocya sambhavet paricodanā / [1.76cd] na tāvat sādhyate 'dyāpi codanā dharmasādhanam // [1.77ab] iha vā kāni vākyāni vivariṣyati jaiminiḥ / [1.77cd] dharmamātrābhidhānād dhi buddhādivacanāny api // [1.78ab] paṭhitvā dharmajijñāsety anyasyāpīti codanā / [1.78cd] yad vā bhavatu nāmedṛk sūtraṃ vedam adhītya tu // [1.79ab] jijñāsānantaraṃ kāryety atrāpi dvayam īpsitam / [1.79cd] nānadhītya na cāpy anyat kṛtvety etan na labhyate // [1.80ab] vakṣyamāṇavacobhaṅgyor vākyabhedaprasaṅgataḥ / [1.80cd] adhītyaiveti hi vidhau snānāder apy anantarā // [1.81ab] bhaved dharmasya jijñāsā nānantaryavidhis tadā / [1.81cd] ānantaryavidhāne tu yā vedādhyayane kṛte // [1.82ab] ity evam anuvādatvāt prāg apy eṣā prasajyate / [1.82cd] buddhavākyādipāṭhasya tādṛśīṃ tv ity apākriyā // [1.83ab] prāg apīti ca codyasya, sāmarthyād vedalābhataḥ / [1.83cd] naivaitayor vacobhaṅgyor eko 'py artho vidhīyate // [1.84ab] api cetyādikenoktam, kin tv ityetad vidhīyate / [1.84cd] ānantaryaṃ parastāc ca nāpi śiṃṣma itīha tu // [1.85ab] ke cid adhyāharanti, asya sūtrasyānyaparatvataḥ / [1.85cd] na vāryate 'nadhītatvaṃ nānantaryaṃ vidhīyate // [1.86ab] sāmarthyāsiddhyadṛṣṭārthaprasaṅgāt tena lakṣaṇā / [1.86cd] ānantaryavacovyaktir āśritaivātra lakṣyate // [1.87ab] śrutārthaṃ tv aparityajya lakṣaṇārtho vidhīyate / [1.87cd] pratītā dharmajiñāsā vedādhyāyād anantarā // [1.88ab] tatkālasyāvaruddhatvāt snānābhāvaṃ hi lakṣayet / [1.88cd] virodho yugapatprāpteḥ, daurbalyaṃ vedabādhanāt // [1.89ab] snānasya tena bādhaḥ syād dharmajijñāsayā balāt / [1.89cd] dṛṣṭārthatvādisaṃyuktaṃ vākyaṃ lakṣaṇayā tv iti // [1.90ab] punaruktyā gatārthatvāt tyaktaṃ kaiś cit, tad ucyate / [1.90cd] yady apy asya bhaved vācyam ānantaryam asaṃśayam // [1.91ab] tathāpi pūrvatāmātraṃ lakṣayed avirodhataḥ / [1.91cd] granthagrahaṇamātre ca kṛte snānaṃ virudhyate // [1.92ab] adhītyetyadhigamyeti vyākhyāne tv avirodhitā / [1.92cd] yas tv evamavirodhitvaṃ kurvannāplavanaṃ vadet // [1.93ab] adṛṣṭāyātha vāpy anyaḥ saṃskāraṃ tasya cottaram / [1.93cd] ihāsnānādiniyamo yaḥ kṛto brahmacāriṇaḥ // [1.94ab] avidhitvam anāśritya so 'vasānam apekṣate / [1.94cd] tato 'pekṣāvaśāt snānam asnānādinivartanam // [1.95ab] virodhasāhacaryābhyāṃ dṛṣṭārthatvena lakṣayet / [1.95cd] tasmād adhyayanasnānajijñāsākramavācinām // [1.96ab] dṛṣṭārthatvāya śabdānām evaṃ vyākhyeyam āśritā / [1.96cd] snātvā jijñāsamāno 'pi nanu vedaṃ na bādhate // [1.97ab] tenāvirodhitā tasya, ityevaṃ vadata uttaram / [1.97cd] yathaivādhyayanāt snānaṃ smaryate samanantaram // [1.98ab] tathā tataḥ paro 'py anyaḥ padārtho 'nyaḥ paras tataḥ / [1.98cd] tataś cāvaśyakartavye bādhe smārtasya kasya cit // [1.99ab] yogyatvād āgate kāle prāthamyāt snānabādhanam / [1.99cd] so 'yaṃ pāṭhakramasyārthād bādha ity avagamyate // [1.100ab] guṇapradhānayor vāpi virodhād guṇabādhanam / [1.100cd] snānopalakṣitā cātra nivṛttir guruveśmanaḥ // [1.101ab] virodhitvena bādhyeta na tu madhvādibhakṣaṇam / [1.101cd] tasmād gurukule tiṣṭhanmadhumāṃsādyavarjayan // [1.102ab] jijñāsetāviruddhatvād dharmam ity avagamyate / [1.102cd] gurugehanivṛttyaṃśo yāvac ca na samāpyate // [1.103ab] tāvat sakalavācitvān na snānaṃ paryavasyati / [1.103cd] gurugehādanāvṛttaḥ snātako hi na kathyate // [1.104ab] tatparatvavidhānāc ca na tāvad dārasaṅgrahaḥ / [1.104cd] vyākhyāya kīrtitā cātra snāyād iti punaḥ smṛtiḥ // [1.105ab] smāvartiṣṭa metyādi smṛter yady apy anantaram / [1.105cd] viparītārtham ity asmāt tadvākyād apanīyate // [1.106ab] athaśabdena yo bādhaḥ purastād upavarṇitaḥ / [1.106cd] tanmātrasyaiva bādho 'tra dṛṣṭārthatvāt pradarśitaḥ // [1.107ab] smṛtiprāptam idānīṃ tu madhumāṃsādyavarjanam / [1.107cd] pratiṣedhann adṛṣṭārthaṃ sūtrakāro na śobhate // [1.108ab] nivṛttya gurugehāc ca jijñāsārthaḥ punar bhavet / [1.108cd] praveśaḥ so 'py adṛṣṭārtha iti naiveha sūtritaḥ // [1.109ab] nirgamo hi kṛtārthasya dṛṣṭārtho guruveśmanaḥ / [1.109cd] smaryate tasya nārthaḥ syād akṛtārthasya nirgame // [1.110ab] athaśabdaprasiddhyaiva vedagrahaṇahetutā / [1.110cd] ānantaryopadeśitvād ataḥ śabdena kiṃ punaḥ // [1.111ab] yogyatvam athaśabdena yady api pratipāditam / [1.111cd] tad eva hetur atreti nātaḥśabdād vinā bhavet // [1.112ab] lakṣaṇaṃ puruṣasyaiva tadā tad dhi prasajyate / [1.112cd] jijñāsāyāś ca hetutve phalārthatvādi sambhavet // [1.113ab] ataḥśabdagṛhītaṃ vā tatrādhyayanam āśritam / [1.113cd] hetāvakathyamāne hi maṅgalādy apy asau vadet // [1.114ab] snānabādhasya vā hetur ata ity ucyate punaḥ / [1.114cd] yogyasyādhītavedatvān nāvasthātuṃ hi labhyate // [1.115ab] sanvācyecchāntaraṃ karma jñānaṃ vyāpnoti tāvatā / [1.115cd] jñānopasarjanā saiva na tu vidhyādi gamyate // [1.116ab] iṣes tu karma bāhyaḥ syād dharmaḥ sā vātha vā dvayam / [1.116cd] samānakartṛkatvaṃ tu tumunoktaṃ liṅā vidhiḥ // [1.117ab] evaṃ viṣayanānātvān na kā cit punaruktatā / [1.117cd] sūtritecchābhinirvṛttyai dvitīyecchātra sūtritā // [1.118ab] prakṛtyā vikṛtir yasmāc caturthyantā samasyate / [1.118cd] tādarthye yūpadārvādau tenāsminn asamāsatā // [1.119ab] sa hi tasyety anenokto dharmasyety eṣa vigrahaḥ / [1.119cd] dharmāyeti tu tādarthye ṣaṣṭhī vṛtteti kathyate // [1.120ab] prāpnoty atra caturthy eva viśeṣaś ced vivakṣitaḥ / [1.120cd] sāmānyasya vivakṣāyāṃ tādṛśaṃ kathyate katham // [1.121ab] sambandhamātra evaiṣā ṣaṣṭhyutpannā tathāpi tu / [1.121cd] viśeṣaniṣṭhatā tasyā bhāṣyakāreṇa varṇyate // [1.122ab] sādhanābhāsatā cātra pūrvapakṣārthagocarā / [1.122cd] anyasādhanam anyasya sādhanābhāsa ucyate // [1.123ab] kratvarthaṃ puruṣārthasya tadarthaṃ ca krator iti / [1.123cd] śeṣalakṣaṇaśabdaś ca kṛtsnaśāstravivakṣayā // [1.124ab] prasiddhaḥ śakyate jñātum prasiddhatvāt tu neṣyate / [1.124cd] aprasiddhas tv aśakyatvānnatarām ity ato 'bravīt // [1.125ab] jijñāsyaḥ saṃśayād dharmaḥ śreyaskaratayāpi ca / [1.125cd] asandigdho hy ajijñāsyo yo vā syān niṣprayojanaḥ // [1.126ab] svarūpādiṣu dharmasya dvidhā vipratipadyate / [1.126cd] pūrvaṃ pramāṇarūpābhyām, pādenādyasya nirṇayaḥ // [1.127ab] sthite vedapramāṇatve punar vākyārthanirṇaye / [1.127cd] matir bahuvidāṃ puṃsāṃ saṃśayān nopajāyate // [1.128ab] ke cid āhur asāv arthaḥ, ke cin nāsāv ayaṃ tv iti / [1.128cd] tannirṇayārtham apy etat paraṃ śāstraṃ praṇīyate // {2 codanāsūtra CDS} [2.1ab] dharme sāmānyataḥ siddhe pramāṇaṃ codanocyate / [2.1cd] svarūpādes tataḥ siddhaḥ, svarūpaṃ ceha sūtryate // [2.2ab] dvayam ekena sūtreṇa śrutyarthābhyāṃ nirūpyate / [2.2cd] svarūpe 'pi hi tasyokte pramāṇaṃ kathyate 'rthataḥ // [2.3ab] kimādyapekṣitaiḥ pūrṇaḥ samarthaḥ pratyayo vidhau / [2.3cd] tena pravartakaṃ vākyaṃ śāstre 'smin codanocyate // [2.4ab] codanaiva pramāṇaṃ cetyetaddharme 'vadhāritam / [2.4cd] sākāṅkṣam iti manvāno yuktileśaṃ dvaye 'spṛśat // [2.5ab] sambhāvyate pramāṇatvaṃ śabdasyaivaṃvidheṣv api / [2.5cd] indriyāder asāmarthyaṃ vakṣyamāṇamadīdiśat // [2.6ab] atyantāsaty api jñānam arthe śabdaḥ karoti hi / [2.6cd] tenotsarge sthite tasya doṣābhāvāt pramāṇatā // [2.7ab] codanety abravīc cātra śabdamātravivakṣayā / [2.7cd] na hi bhūtādiviṣayaḥ kaś cid asti vidhāyakaḥ // [2.8ab] indriyādivyudāsena śabdo yāvan na sādhyate / [2.8cd] tāvac ca tadviśeṣasya kuto vāvasaro bhavet // [2.9ab] nimittamātraṃ vocyeta pramāṇaṃ ceha lakṣaṇam / [2.9cd] pramāṇaṃ tv api śabdo vā tajjñānaṃ vā nirūpyate / [2.10ab] padārthas tanmatir vā syād vākyārthādhigamo 'pi vā / [2.10cd] pūrveṣāṃ tu pramāṇatve phalatvaṃ tasya gamyate // [2.11ab] jñāne lakṣaṇaśabdo 'yaṃ yadi nāma prayujyate / [2.11cd] codanoktis tadā kāryaṃ tatkāryaṃ cāpi lakṣayet // [2.12ab] nimittamātre śabde ca pramāṇe mukhyavṛttayoḥ / [2.12cd] sāmānādhikaraṇyaṃ syāc codanālakṣaṇatvayoḥ // [2.13ab] dravyakriyāguṇādīnāṃ dharmatvaṃ sthāpayiṣyate / [2.13cd] teṣām aindriyakatve 'pi na tādrūpyeṇa dharmatā // [2.14ab] śreyaḥsādhanatā hy eṣāṃ nityaṃ vedāt pratīyate / [2.14cd] tādrūpyeṇa ca dharmatvaṃ tasmān nendriyagocaraḥ // [2.15ab] pradarśanārtham atroktam indriyaṃ sūtrakāravat / [2.15cd] nānyat kiñ ceti vācchedaḥ sāmānyārthaḥ prayujyate // [2.16ab] tadasāmarthyasiddhyai ca punar indriyakīrtanam / [2.16cd] kiñ ceti madhyam acchedo hetupraśne prayujyate // [2.17ab] yady api tv anumānasyāpy evamādau samarthatā / [2.17cd] vinā sambandhabodhena na tu tasyodbhavaḥ kva cit / [2.18ab] na sāmānyaviśeṣābhyāṃ dharmasambandhadarśanam / [2.18cd] liṅgasya kasya cit siddhaṃ yena syād anumānatā // [2.19ab] nanu śabdo 'pi sambandhabodhānnarte pravarttate / [2.19cd] padaṃ tat, na ca tadvācyo dharmaḥ, vākyārtha eva saḥ // [2.20ab] vākyasyāvācakatvaṃ ca, padārthānāṃ ca hetutā / [2.20cd] sambandhasyānapekṣāṇāṃ vākyārthe sthāpayiṣyate // [2.21ab] nityatvāder asiddhatvād, abhyupetyocyate 'tha vā / [2.21cd] sutarām apramāṇatvaṃ vaktṛprāmāṇyavarjanāt // [2.22ab] pramāṇāntaradṛṣṭaṃ hi śabdo 'rthaṃ prāpayet sadā / [2.22cd] smṛtivac ca svayaṃ tasya prāmāṇyaṃ nopapadyate // [2.23ab] nūnaṃ tatrānubhūto 'sāvityāptoktinibandhanā / [2.23cd] buddhiḥ sākṣād adṛṣṭe 'pi yuktārthe puruṣoktitaḥ // [2.24ab] nātmīyād anyadīyād vā pratyakṣāder vinā kva cit / [2.24cd] vacasaḥ satyatā dṛṣṭā tathā syāc codanāsv api // [2.25ab] tena saty api vijñāne pratijñāder yathaiva hi / [2.25cd] svātantryān na pramāṇatvaṃ tathā vede 'pi dṛśyatām // [2.26ab] svargayāgādisambandhaviṣayā codanā mṛṣā / [2.26cd] pratyakṣādyagatārthatvādīdṛgbuddhādivākyavat // [2.27ab] yad vāptenāpraṇītatvād bālonmattādivākyavat / [2.27cd] vyomādivac ca nityatvāt prāmāṇyasya nirākṛtiḥ // [2.28ab] yadi vā puruṣādhīnaprāmāṇyāḥ sarvacodanāḥ / [2.28cd] svato vā na pramāṇaṃ syur vākyatvāt puruṣoktivat // [2.29ab] prāmāṇyaṃ vā narāpekṣaṃ sarvaśabdeṣu gamyatām / [2.29cd] śabdaiḥ sambandhyamānatvād apramāṇyaṃ tathaiva hi / [2.30ab] na syād vaktṛguṇānāṃ ced vacaḥ prāmāṇyahetutā / [2.30cd] taddoṣair apramāṇatvaṃ kim ity asya bhaviṣyati // [2.31ab] evaṃ sthite tu vedasya sati vāsati vā nare / [2.31cd] prāmāṇyaṃ durlabhaṃ matvā nanv ity etadacūcudat / [2.32ab] tatra vipratiṣiddhatvaṃ buddhavākye 'pi yujyate / [2.32cd] tato 'pi pratyayotpattes tasmāj jātyuttaraṃ tv idam // [2.33ab] sarvavijñānaviṣayam idaṃ tāvat parīkṣyatām / [2.33cd] pramāṇatvāpramāṇatve svataḥ kiṃ parato 'tha vā // [2.34ab] svato 'satām asādhyatvāt ke cid āhur dvayaṃ svataḥ / [2.34cd] apare kāraṇotpannaguṇadoṣāvadhāraṇāt // [2.35ab] svatas tāvad dvayaṃ nāsti, virodhāt, parato na ca / [2.35cd] niḥsvabhāvatvam evaṃ hi jñānarūpe prasajyate / [2.36ab] kathaṃ hy anyānapekṣasya viparītātmasambhavaḥ / [2.36cd] kimātmakaṃ bhavet tac ca svabhāvadvayavarjitam / [2.37ab] vijñānavyaktibhedena bhavec ced aviruddhatā / [2.37cd] tathāpy anyānapekṣatve kiṃ kveti na nirūpyate // [2.38ab] tasmāt svābhāvikaṃ teṣām apramāṇatvam iṣyatām / [2.38cd] prāmāṇyañ ca parāpekṣam, atra nyāyo 'bhidhīyate // [2.39ab] aprāmānyam avastutvān na syāt kāraṇadoṣataḥ / [2.39cd] vastutvāt tu guṇais teṣāṃ prāmāṇyam upajanyate // [2.40ab] prāmāṇyaṃ hi yadotsargāt tadabhāvo 'tha kṛtrimaḥ / [2.40cd] tadā svapnādibodhe 'pi prāmāṇyaṃ kena vāryate // [2.41ab] matpakṣe kāraṇābhāvāt prāmānyaṃ nopajāyate / [2.41cd] hetumattvaprasaṅgo 'to na bhaviṣyaty avastunaḥ // [2.42ab] indriyādiguṇāś cāsya kāraṇam, tadasad dvidhā / [2.42cd] duṣṭatvād indriyādīnām abhāve 'nyatamasya vā / [2.43ab] ata eva ca vo bhrāntir doṣair mithyātvadhīr iti / [2.43cd] tadvyāptes tu guṇābhāvas tatkṛtā hy apramāṇatā // [2.44ab] tasmāt kāraṇaśuddhatvaṃ jñānaprāmāṇyakāraṇam / [2.44cd] svabhāvato 'pramāṇatvaṃ tadabhāvena lakṣyate / [2.45ab] anvayavyatirekābhyām aprāmāṇyaṃ na doṣataḥ / [2.45cd] nājñāne dṛśyate hy etatkāraṇābhāvahetuke // [2.46ab] tataś ca puruṣābhāvāt sati vā śuddhyasambhavāt / [2.46cd] nirmūlatvāt pramāṇatvaṃ codanāyāṃ na yujyate // [2.47ab] svataḥ sarvapramāṇānāṃ prāmāṇyam iti gamyatām / [2.47cd] na hi svato 'satī śaktiḥ kartum anyena śakyate // [2.48ab] ātmalābhe ca bhāvānāṃ kāraṇāpekṣatā bhavet / [2.48cd] labdhātmanāṃ svakāryeṣu pravṛttiḥ svayam eva tu / [2.49ab] jāte 'pi yadi vijñāne tāvan nārtho 'vadhāryate / [2.49cd] yāvatkāraṇaśuddhatvaṃ na pramāṇāntarād bhavet // [2.50ab] tatra jñānāntarotpādaḥ pratīkṣyaḥ kāraṇāntarāt / [2.50cd] yāvad dhi na paricchinnā śuddhis tāvad asatsamā // [2.51ab] tasyāpi kāraṇe śuddhe tajjñāne syāt pramāṇatā / [2.51cd] tasyāpy evam itīcchaś ca na kva cid vyavatiṣṭhate // [2.52ab] yadā svataḥ pramāṇatvaṃ tadānyan naiva gṛhyate / [2.52cd] nivarttatte hi mithyātvaṃ doṣājñānād ayatnataḥ // [2.53ab] tasmād bodhātmakatvena prāptā buddheḥ pramāṇatā / [2.53cd] arthānyathātvahetūtthadoṣajñānād apodyate // [2.54ab] aprāmāṇyaṃ tridhā bhinnaṃ mithyātvājñānasaṃśayaiḥ / [2.54cd] vastutvād dvividhasyātra sambhavo duṣṭakāraṇāt // [2.55ab] avijñāne tu doṣāṇāṃ vyāpāro naiva kalpyate / [2.55cd] kāraṇābhāvatas tv eva tatsiddhaṃ nastvaduktivat // [2.56ab] doṣataś cāpramāṇatve svataḥprāmāṇyavādinām / [2.56cd] guṇajñānānavasthāvan na doṣeṣu prasajyate // [2.57ab] sākṣād viparyayajñānāl laghvyeva tv apramāṇatā / [2.57cd] pūrvābādhena notpattir uttarasya hi sidhyati // [2.58ab] duṣṭakāraṇabodhe tu siddhe 'pi viṣayāntare / [2.58cd] arthāt tulyārthatāṃ prāpya bādho godohanādivat // [2.59ab] tatra doṣāntarajñānaṃ bādhadhīr vā parā na cet / [2.59cd] tadudbhūtau dvitīyasya mithyātvād ādyamānatā // [2.60ab] svata eva hi tatrāpi doṣājñānāt pramāṇatā / [2.60cd] doṣajñāne tv anutpanne na śaṅkyā niṣpramāṇatā // [2.61ab] evaṃ tricaturajñānajanmano nādhikā matiḥ / [2.61cd] prārthyate tāvataivaikaṃ svataḥ prāmāṇyam aśnute // [2.62ab] śabde doṣodbhavas tāvad vaktradhīna iti sthitiḥ / [2.62cd] tadabhāvaḥ kva cit tāvad guṇavadvaktṛkatvataḥ / [2.63ab] tadguṇair apakṛṣṭānāṃ śabde saṃkrāntyasambhavāt / [2.63cd] yadā vaktur abhāvena na syur doṣā nirāśrayāḥ / [2.64ab] pauruṣeye dvayaṃ dṛṣṭaṃ doṣābhāvo guṇās tathā / [2.64cd] prāmāṇyaṃ tatra guṇato naiva syād ity udāhṛtam // [2.65ab] tasmād guṇebhyo doṣāṇām abhāvas tadabhāvataḥ / [2.65cd] aprāmāṇyadvayāsattvaṃ tenotsargo 'napoditaḥ // [2.66ab] pratyayotpattihetutvāt prāmāṇyaṃ nāpanīyate / [2.66cd] doṣābhāvo guṇebhyaś cen nanu saivāsthitir bhavet // [2.67ab] tadā tu vyāpriyante hi jñāyamānatayā guṇāḥ / [2.67cd] doṣābhāve tu vijñeye sattāmātropakāriṇaḥ // [2.68ab] tatrāpavādanirmuktir vaktrabhāvāl laghīyasī / [2.68cd] vede tenāpramāṇatvaṃ nāśaṅkām api gacchati // [2.69ab] ato vaktranadhīnatvāt prāmāṇye tadupāsanam / [2.69cd] na yuktam, apramāṇatve kalpye tatprārthanā bhavet // [2.70ab] tataś cāptāpraṇītatvaṃ na doṣāyātra jāyate / [2.70cd] prayogāṇāṃ tu sarveṣāṃ vakṣyāmaḥ pratisādhanam // [2.71ab] pauruṣeye tu vacane pramāṇāntaramūlatā / [2.71cd] tadabhāve hi tad duṣyeditaran na kadā cana / [2.72ab] tenetaraiḥ pramāṇair yā codanānām asaṅgatiḥ / [2.72cd] tayaiva syāt pramāṇatvam anuvādatvam anyathā // [2.73ab] anyasyāpi pramāṇatve saṅgatir naiva kāraṇam / [2.73cd] tulyārthānāṃ vikalpyatvād ekaṃ tatra hi bodhakam // [2.74ab] yatrāpi syāt paricchedaḥ pramāṇair uttaraiḥ punaḥ / [2.74cd] nūnaṃ tatrāpi pūrveṇa so 'rtho nāvadhṛtas tathā // [2.75ab] saṅgatyā yadi ceṣyeta pūrvapūrvapramāṇatā / [2.75cd] pramāṇāntaram icchanto na vyavasthāṃ labhemahi / [2.76ab] kasya cit tu yadīṣyeta svata eva pramāṇatā / [2.76cd] prathamasya tathābhāve pradveṣaḥ kiṃnibandhanaḥ // [2.77ab] śrotradhīś cāpramāṇaṃ syād itarābhir asaṅgateḥ / [2.77cd] syāc cet tajjanitenaiva jñānenānyena saṅgatiḥ // [2.78ab] vede 'pi śatakṛtvaḥ syād buddhir uccāraṇānugā / [2.78cd] sādhanāntarajanyā tu buddhir nāsti dvayor api // [2.79ab] yathā tv ekendriyādhīnajñānāntaranibandhanā / [2.79cd] saṅgatiḥ kāraṇaṃ prāptā tathā vede 'pi kalpyatām // [2.80ab] tasmād dṛḍhaṃ yadutpannaṃ nāpi saṃvādamṛcchati / [2.80cd] jñānāntareṇa vijñānaṃ tatpramāṇaṃ pratīyatām // [2.81ab] na cānumānataḥ sādhyā śabdādīnāṃ pramāṇatā / [2.81cd] sarvasyaiva hi mā prāpat pramāṇāntarasādhyatā // [2.82ab] nanu pramāṇam ityevaṃ pratyakṣādi na gṛhyate / [2.82cd] na cetthamagṛhītena vyavahāro 'vakalpate // [2.83ab] prāmāṇyaṃ grahaṇāt pūrvaṃ svarūpeṇaiva saṃsthitam / [2.83cd] nirapekṣaṃ svakāryeṣu gṛhyate pratyayāntaraiḥ // [2.84ab] tenāsya jñāyamānatvaṃ prāmāṇye nopayujyate / [2.84cd] viṣayānubhāvo hy atra pūrvasmād eva labhyate / [2.85ab] apramāṇaṃ punaḥ svārthagrāhakaṃ syāt svarūpataḥ / [2.85cd] nivṛttis tasya mithyātve nāgṛhīte parair bhavet // [2.86ab] na hy arthasyātathābhāvaḥ pūrveṇārthas tathātvavat / [2.86cd] tatrāpy arthānyathābhāve dhīr yad vā duṣṭakāraṇe // [2.87ab] tāvataiva ca mithyātvaṃ gṛhyate nānyahetukam / [2.87cd] utpattyavasthaṃ caivedaṃ pramāṇam iti mīyate // [2.88ab] ato yatrāpi mithyātvaṃ parebhyaḥ pratipādyate / [2.88cd] tatrāpy etad dvayaṃ vācyaṃ na tu sādharmyamātrakam // [2.89ab] codanārthānyathābhāvaṃ kurvataś cānumānataḥ / [2.89cd] tajjñānenaiva yo bādhaḥ sa kathaṃ vinivāryate // [2.90ab] tanmithyātvād abādhaś cet, prāptam anyonyasaṃśrayam / [2.90cd] nānumānād ato 'nyad dhi bādhakaṃ kiñ cid asti te // [2.91ab] na cānyair agrahe 'rthasya syād abhāvo rasādivat / [2.91cd] teṣāṃ jihvādibhir yasmān niyamo grahaṇe 'sti hi // [2.92ab] taddhiyaivārthabodhaś cet, tādṛgdharme bhaviṣyati / [2.92cd] mamāsiddham idaṃ kin tu vedāj jāte 'vabodhane / [2.93ab] vaktuṃ na dveṣamātreṇa yujyate satyavādinā / [2.93cd] dveṣād asammatatvād vā na ca syād apramāṇatā // [2.94ab] na cātmecchābhyanujñābhyāṃ prāmāṇyam avakalpate / [2.94cd] agnidāhādiduḥkhasya na hy apratyakṣateṣyate // [2.95ab] na cābhilāpikaṃ jñānaṃ prāmāṇyenāvadhāryate / [2.95cd] tasmād ālokavad vede sarvasādhāraṇe sati // [2.96ab] naivaṃ vipratipattavyam, bauddhāder vakṣyate 'ntaram / [2.96cd] puruṣāśaktitas tatra sāpavādatvasambhavaḥ // [2.97ab] vedasyāpauruṣeyatve siddhā tv evaṃ pramāṇatā / [2.97cd] kartṛmattve tu vedasya samyaṅmithyātvavādibhiḥ // [2.98ab] kartā guṇāś ca doṣāś ca mahājanaparigrahaḥ / [2.98cd] evamādi vinā yuktyā kalpyam, mīmāṃsakaiḥ punaḥ // [2.99ab] idānīm iva sarvatra dṛṣṭān nādhikam iṣyate / [2.99cd] evambhūtasya vedasya jñānotpattiṃ prakurvataḥ // [2.100ab] svarūpaviparītatvasaṃśayau bhāṣyavāritau / [2.100cd] nivārayiṣyate cāpi duṣṭakāraṇakalpanā // [2.101ab] puruṣābhāvatas tena taddvāreṇāpy aśaṅkitau / [2.101cd] tathā satyatathābhāvo buddhyanutpattim āśritaḥ // [2.102ab] tatra vipratiṣiddhatvaṃ bravītītyevamādinā / [2.102cd] yathādṛṣṭārthavāditvaṃ tac cet pratyayitāditi // [2.103ab] indriyeti tu mūlaṃ ced asyāstītyevam abravīt / [2.103cd] draṣṭṛtvasatyavāditve tac cet pratyayitāditi // [2.104ab] dṛśyamānārthavāditve syād anāptoktisatyatā / [2.104cd] evaṃ tv ekāṅgavaikalyāt pratyudāharaṇasthitiḥ // [2.105ab] ekaikābhāvamātre syād āptatvaindriyakatvayoḥ / [2.105cd] apratyayitapakṣe syād aindriyasyāpy asatyatā // [2.106ab] anindriyatvapakṣe vā satpratyayitabhāṣitam / [2.106cd] vyāhatagranthataivaṃ syāt, tasmāt pūrveṇa satyatā // [2.107ab] pareṇa mūlasadbhāva indriyeṇa tu darśitaḥ / [2.107cd] aprāmāṇyanivṛttyarthaṃ doṣābhāvopavarṇanam // [2.108ab] guṇāt prāmāṇyam ityevaṃ tatpūrvaṃ sunirākṛtam / [2.108cd] pūrvatra pratiṣiddhatvān naitat prāmāṇyakāraṇam // [2.109ab] samuccayārtho vāśabdaḥ pūrvasmin, uttaratra ca / [2.109cd] vikalpenobhayor āha pratyudāharaṇe pṛthak // [2.110ab] śakye 'py asatye mithyātvaṃ dṛṣṭaṃ satye 'py aśaktike / [2.110cd] nānena vacaneneha sarvajñatvanirākriyā // [2.111ab] vacanād ṛta ityevam apavādo hi saṃśritaḥ / [2.111cd] yadi ṣaḍbhiḥ pramāṇaiḥ syāt sarvajñaḥ kena vāryate // [2.112ab] ekena tu pramāṇena sarvajño yena kalpyate / [2.112cd] nūnaṃ sa cakṣuṣā sarvān rasādīn pratipadyate // [2.113ab] yajjātīyaiḥ pramāṇais tu yajjātīyārthadarśanam / [2.113cd] bhaved idānīṃ lokasya tathā kālāntare 'py abhūt / [2.114ab] yatrāpy atiśayo dṛṣṭaḥ sa svārthānatilaṅghanāt / [2.114cd] dūrasūkṣmādidṛṣṭau syān na rūpe śrotravṛttitā // [2.115ab] bhaviṣyati na dṛṣṭaṃ ca pratyakṣasya manāgapi / [2.115cd] sāmarthyam, nānumānāder liṅgādirahite kva cit // [2.116ab] sarvajñakalpanānyais tu vede cāpauruṣeyatā / [2.116cd] tulyatā kalpitā yena tenedaṃ sampradhāryatām // [2.117ab] sarvajño dṛśyate tāvan nedānīm asmadādibhiḥ / [2.117cd] nirākaraṇavacchakyā na cāsīd iti kalpanā // [2.118ab] na cāgamena sarvajñaḥ, tadīye 'nyonyasaṃśrayāt / [2.118cd] narāntarapraṇītasya prāmāṇyaṃ gamyate katham // [2.119ab] na cāpy evamparo nityaḥ śakyo labdhum ihāgamaḥ / [2.119cd] nityaś ced arthavādatvaṃ tatpare syād anityatā // [2.120ab] āgamasya ca nityatve siddhe tatkalpanā vṛthā / [2.120cd] yatas taṃ pratipadyante dharmam eva tato narāḥ // [2.121ab] yo 'pīndriyārthasambandhaviṣaye satyavāditām / [2.121cd] dṛṣṭvā tadvacanatvena śraddheye 'rthe 'pi kalpayet // [2.122ab] tenāpi pāratantryeṇa bādhitā syāt pramāṇatā / [2.122cd] prāmāṇyaṃ cet svayaṃ tasya kāpekṣānyendriyādiṣu // [2.123ab] yathaivātrendriyādibhyaḥ paricchedāt pramāṇatā / [2.123cd] śraddheye 'pi tathaiva syān na svātantryeṇa labhyate / [2.124ab] yathā ca teṣāṃ satyatvaṃ sidhyaty etena hetunā / [2.124cd] tathānyānavabuddhārthaprāmāṇyābhāvasādhanam / [2.125ab] aśraddheyārthasatyatvaṃ śraddheye cāpy asatyatā / [2.125cd] pūrvajñānānuvāditvaṃ dṛṣṭāntavad iheṣyatām // [2.126ab] api cālaukikārthatve sati puṃvākyahetukam / [2.126cd] mithyātvaṃ bauddhavākyānāṃ syād anyonyaṃ sapakṣataḥ // [2.127ab] dharmādharmātiriktārthe prāmāṇyaṃ ca prasajyate / [2.127cd] sāṃkhyādiṣu ca jīvatsu dṛṣṭānto durlabho 'sya ca / [2.128ab] alaukikārthavācitvaṃ nṛvākyatve satīti ca / [2.128cd] parasparam apekṣyaiva bauddhādeḥ syān mṛṣārthatā // [2.129ab] vaded evaṃ ca yo nāma vādī prathamasaṅgataḥ / [2.129cd] tasyāpi hetuḥ syād eṣa bhavantaṃ pratyasaṃśayam // [2.130ab] buddhādīnām asarvajñam iti satyaṃ vaco mama / [2.130cd] maduktatvād yathaivāgnir uṣṇo bhāsvara ity api // [2.131ab] pratyakṣaṃ ca maduktatvaṃ tvayā sādhyā taduktatā / [2.131cd] tena hetur madīyaḥ syāt sandigdhāsiddhatā tava // [2.132ab] pratyakṣādyavisaṃvādi prameyatvādi yasya ca / [2.132cd] sadbhāvavāraṇe śaktaṃ ko nu taṃ kalpayiṣyati // [2.133ab] na cāpi smṛtyavicchedāt sarvajñaḥ parikalpyate / [2.133cd] vigānāt, chinnamūlatvāt, kaiś cid eva parigrahāt // [2.134ab] sarvajño 'sāv iti hy eva tatkāle tu bubhutsubhiḥ / [2.134cd] tajjñānajñeyavijñānarahitair gamyate katham // [2.135ab] kalpanīyāś ca sarvajñā bhaveyur bahavas tava / [2.135cd] ya eva syād asarvajñaḥ sa sarvajñaṃ na budhyate // [2.136ab] sarvajño 'navabuddhaś ca yenaiva syān na taṃ prati / [2.136cd] tadvākyānāṃ pramāṇatvaṃ mūlājñāne 'nyavākyavat // [2.137ab] rāgādirahite cāsmin nirvyāpāre vyavasthite / [2.137cd] deśanānyapraṇītaiva syād ṛte pratyavekṣaṇāt // [2.138ab] sānnidhyamātratas tasya puṃsaścintāmaṇer iva / [2.138cd] niḥsaranti yathākāmaṃ kuḍyādibhyo 'pi deśanāḥ // [2.139ab] evamādyucyamānaṃ tu śraddadhānasya śobhate / [2.139cd] kuḍyādiniḥsṛtatvāc ca nāśvāso deśanāsu naḥ // [2.140ab] kin nu buddhapraṇītāḥ syuḥ kimu kaiś cid durātmabhiḥ / [2.140cd] adṛśyair vipralambhārthaṃ piśācādibhir īritāḥ // [2.141ab] evaṃ yaiḥ kevalaṃ jñānam indriyādyanapekṣiṇaḥ / [2.141cd] sūkṣmātītādiviṣayaṃ jīvasya parikalpitam // [2.142ab] narte tadāgamāt sidhyen na ca tenāgamo vinā / [2.142cd] dṛṣṭānto 'pi na tasyānyo nṛṣu kaś cit pravartate // [2.143ab] nityāgamāvabodho 'pi pratyākhyeyo 'nayā diśā / [2.143cd] na hi tatrāpi visrambho dṛṣṭo 'nena kṛto 'tha vā // [2.144ab] sarvadā cāpi puruṣāḥ prāyeṇānṛtavādinaḥ / [2.144cd] yathādyatve na visrambhas tathātītārthakīrtane // [2.145ab] svapnādijñānavac cāpi pratyayo 'syāgamārthayoḥ / [2.145cd] bhaved iti saśaṅkānāṃ prāmāṇyaṃ gamyate katham // [2.146ab] puruṣātiśayaś ceṣṭaḥ saiva cāgamanityatā / [2.146cd] kalpitaṃ smaraṇaṃ cāsya janmāntaranibandhanam // [2.147ab] grāhyatve cāgamasyaivaṃ dveṣo 'rthagrahaṇe vṛthā / [2.147cd] yo hy anuccāritaṃ śabdaṃ gahṇātyarthe 'sya kā kathā / [2.148ab] pumāṃs tāvat svatantraḥ syād arthagrahaṇavādinām / [2.148cd] āgamapratibhāne tu pāratantryaṃ dvayor api // [2.149ab] anekapuruṣasthatvād ekatraiva ca janmani / [2.149cd] grahaṇasmaraṇād vede na svātantryaṃ vihanyate // [2.150ab] anyathākaraṇe cāsya bahubhyaḥ syān nivāraṇam / [2.150cd] ekasya pratibhānaṃ tu kṛtakān na viśiṣyate // [2.151ab] ataś ca sampradāye ca naikaḥ puruṣa iṣyate / [2.151cd] bahavaḥ paratantrāḥ syuḥ sarve hy adyatvavannarāḥ // [2.152ab] evaṃ ca kalpayantyanye yāvadāgamasiddhaye / [2.152cd] tāvan na kalpayaty etat samatvaṃ jaimineḥ paraiḥ // [2.153ab] na hi dṛṣṭādhikaṃ kiñ cit prāmāṇye tena kalpyate / [2.153cd] aprāmāṇyanimitteṣu parasyādṛṣṭakalpanā // [2.154ab] dṛṣṭaprāmāṇyabādhaś ca nāstikasya prasajyate / [2.154cd] utpanne sati vijñāne balād bādhaprakalpanā // [2.155ab] sādhite puruṣābhāve nirdoṣajñānajanmanaḥ / [2.155cd] pratyakṣān nāstikair vācyo viśeṣaś codanādhiyaḥ // [2.156ab] upadeśo 'nyathā na syād atīndriyanidandhanaḥ / [2.156cd] tasya kartrā na ced dṛṣṭaḥ so 'rtha ity arthakalpanā // [2.157ab] yad vānumānam evedam upadeśitvam ucyate / [2.157cd] dṛṣṭārthapūrvatāvyāptam, vyatireko 'sya nanv iti // [2.158ab] anyathāpy upapannatvaṃ vyāmohād iti kathyate / [2.158cd] liṅgasya vyabhicāro vā bālavākyanidarśanāt / [2.159ab] vedāj jñātvopadiṣṭaṃ ced ityevaṃ siddhasādhanam / [2.159cd] vedād apītyanenoktam, manvādeś caitad iṣyate // [2.160ab] anyathā saṃvidāno 'pi vivakṣaty anyathā yataḥ / [2.160cd] tasmād ekāntato nāsti puṃvākyāt taddhiyāṃ gatiḥ // [2.161ab] bhrāntasyānyavivakṣāyām anyad vākyaṃ ca dṛśyate / [2.161cd] yathāvivakṣam apy etat tasmān naiva pravartate // [2.162ab] vaktṛdhīr āptavākyeṣu gamyate, anyatra viplutiḥ / [2.162cd] tenotsargāpavādābhyāṃ vacasaḥ śaktir ucyate // [2.163ab] padārtharacanāyatto vākyārthapratyayodbhavaḥ / [2.163cd] vivakṣāpūrvavijñānavaśāc ca racanākṛtiḥ // [2.164ab] vivakṣāntarayuktā hi kurvāṇā racanāntaram / [2.164cd] āvāpodvāpabhedena dṛśyante 'rtheṣu mānavāḥ / [2.165ab] tenārthapratyayotpāde śroturjāte 'pi vākyataḥ / [2.165cd] jñāto nūnam aneneti vakturjñāne matir bhavet // [2.166ab] āptoktikāraṇaṃ kañ cid anuyuṅkte naraṃ yadā / [2.166cd] tadā ca nirdiśatyāptaṃ sa jānātyetad ityasau // [2.167ab] tajjñānāntaritatvāc ca śabdās tāvad udāsate / [2.167cd] prāmāṇyasthāpanaṃ tu syād vaktṛdhīhetusambhavāt // [2.168ab] arthe pūrvapratīte 'pi niścayo hi tadāśrayaḥ / [2.168cd] tenārthajñānagamyāpi prāmāṇye saiva pūrvabhāk / [2.169ab] ato 'tra puṃnimittatvād upapannā mṛṣārthatā / [2.169cd] na tu syāt tatsvabhāvatvaṃ vede vakturabhāvataḥ / [2.170ab] tadbuddhyantarayor nāstīty artho 'rthaiś ca pratīyate / [2.170cd] ato na jñānapūrvatvam apekṣyaṃ nāyathārthatā // [2.171ab] apramāṇatvasiddhau vā dṛṣṭānto ya udāhṛtaḥ / [2.171cd] buddhādivacanaṃ tasya sādhyenāsaṅgatocyate // [2.172ab] teṣām api hi yat kāryaṃ pūrvatra pratipāditam / [2.172cd] tatra samyaktvam arthe tu vyāpāro naiva vidyate // [2.173ab] svavyāpārātirikte 'rthe vedasyāpi mṛṣārthatā / [2.173cd] pūrvapakṣārthavattvena prasaktā siddhasādhyatā // [2.174ab] ajñātvaivamabhiprāyaṃ kṛtakākṛtakatvayoḥ / [2.174cd] satyamithyātvahetūktimātrajñānāt paro 'bravīt // [2.175ab] nanu sāmānyatodṛṣṭam, nānyatvād ityadūṣaṇam / [2.175cd] anyatvād eva dṛṣṭānto na hi pakṣe sapakṣatā // [2.176ab] tasmād ayam abhiprāyo bhāṣyakārasya varṇyate / [2.176cd] abhyupetyārthaviṣayaṃ vākyavyāpāram ucyate / [2.177ab] yadi syād vyavadhāne 'pi vākyārthāpekṣayānṛtam / [2.177cd] dṛṣṭānto nṛvaco 'trāpi hetuḥ sādhāraṇo bhavet // [2.178ab] satyeṣv api hi dṛṣṭaiva paurṣeyeṣu vākyatā / [2.178cd] atīndriye 'pi kiñ cid dhi satyaṃ dṛṣṭaṃ yadṛcchayā // [2.179ab] nānyatvād iti cānena paroktād anyatocyate / [2.179cd] anyo hy eṣa tadābhāsaḥ, vipakṣaṃ vānyam abravīt / [2.180ab] yad vānyasmād visaṃvādān mithyātvaṃ tatra na tv iha / [2.180cd] viṣayasyāpi cānyatvāt sādhanāsaṅgataiva sā // [2.181ab] na hy anyasyeti naikasmin mṛṣārthe 'nyamṛṣārthatā / [2.181cd] vivakṣāyā mṛṣārthatve na ca vākye mṛṣārthatā // [2.182ab] śyāmatve puṃstvavac caitat sādhāraṇye nidarśanam / [2.182cd] parokter vāpi duṣṭatvād vikalpasamam ucyate // [2.183ab] yad vā pramāṇam evedaṃ samyaktve 'nyatvam ucyate / [2.183cd] dhiruddhāvyabhicāritvaṃ bādho vāpy anumānataḥ / [2.184ab] codanājanitā buddhiḥ pramāṇaṃ doṣavarjitaiḥ / [2.184cd] kāraṇair janyamānatvāl liṅgāptoktyakṣabuddhivat / [2.185ab] tathānāptāpraṇītoktijanyatvād bādhavarjanāt / [2.185cd] deśakālādibhedādau cāptoktipratyayo yathā // [2.186ab] akartṛkatvasiddhyā ca hetutvaṃ sādhayiṣyate / [2.186cd] evamādyavabudhyāyaṃ nānyatvād ity avocata / [2.187ab] pratyakṣas tv iti dārḍhyaṃ vā prāthamyaṃ vāpi lakṣayet / [2.187cd] svarūpataḥ pramāṇatvaṃ mithyātvaṃ pararūpataḥ // [2.188ab] jñānābhāvaś ca mithyātvaṃ dvayasyāsambhavād yadi / [2.188cd] pratyakṣaṃ tatpareṣāṃ ca siddham asyānumānataḥ // [2.189ab] yathā ca tava mithyātvaṃ sādhanaṃ sādhayed idam / [2.189cd] tathā ca bādhakādhīnaṃ mithyātvam api sādhayet // [2.190ab] dharma ity upasaṃhārye yacchreyaskarabhāṣaṇam / [2.190cd] taddharmapadavācyārthanirūpaṇavivakṣayā // [2.191ab] śreyo hi puruṣaprītiḥ sā dravyaguṇakarmabhiḥ / [2.191cd] codanālakṣaṇaiḥ sādhyā tasmāt teṣv eva dharmatā // [2.192ab] anyat sādhyam adṛṣṭvaiva yāgādīnanuniṣṭhataḥ / [2.192cd] dhārmikatvasamākhyānaṃ tadyogād iti gamyate // [2.193ab] paśvādīni ca dharmasya phalānīti vyavasthitam / [2.193cd] citrāgodohanādīnāṃ tāny uktāni phalāni ca // [2.194ab] tasmāt teṣv eva dharmatvam, dhrmāṇīti ca darśanāt / [2.194cd] liṅgasaṃkhyāvinirmukto dharmaśabdo nidarśanam / [2.195ab] antaḥkaraṇavṛttau vā vāsanāyāṃ ca cetasaḥ / [2.195cd] pudgaleṣu ca puṇyeṣu nṛguṇe 'pūrvajanmani // [2.196ab] prayogo dharmaśabdasya na dṛṣṭaḥ, na ca sādhanam / [2.196cd] puruṣārthasya te jñātuṃ śakyante codanādibhiḥ // [2.197ab] na ca vastvantaraṃ śakyam apūrvaṃ svargayāgayoḥ / [2.197cd] jñātuṃ sādhanabhūtaṃ vā sādhyaṃ vā nāpy ato 'nyathā / [2.198ab] śrutasādhanasādhyatvatyāgenāśrutakalpanā / [2.198cd] prasajyetāsya tādrūpye vyatireke tv arūpatā // [2.199ab] tasmāt phale pravṛttasya yāgādeḥ śaktimātrakam / [2.199cd] utpattau vāpi paśvāder apūrvaṃ na tataḥ pṛthak // [2.200ab] śaktayaḥ sarvabhāvānāṃ bhāvaśabdair viśeṣataḥ / [2.200cd] nopākhyāyanta ityevaṃ nāpūrvaṃ dharmaśabdatā / [2.201ab] purastāc codanāśabdo vidhāv eva vyavasthitaḥ / [2.201cd] na ca tallakṣaṇā hiṃsā pratyudāharaṇaṃ katham // [2.202ab] codanālakṣaṇo yaś ca śyenādir hi gamyate / [2.202cd] niṣedhābhāvatas tasya kathaṃ brūyād anarthatā // [2.203ab] yady api syād vidhispṛṣṭe niṣedho naiva tādṛśaḥ / [2.203cd] vijñāyate hy anarthatvaṃ ṣoḍaśigrahaṇādivat // [2.204ab] codanālakṣaṇaṃ coktvā niṣiddhatvād virudhyate / [2.204cd] śyenādāv upadiṣṭe ca hiṃsā hīti na yujyate // [2.205ab] hiṃsā hi phalam eteṣāṃ bhinnā tebhyaḥ svarūpataḥ / [2.205cd] sā hi prāṇaviyogātmā śyenas tatrāsivatpṛthak // [2.206ab] upadeśābhidhānaṃ ca nāvidheye 'vakalpate / [2.206cd] śyenāder avidhāne ca kasyānyasya vidheyatā // [2.207ab] sarvatrāvasthito nyāyo bhāvanāṃśadvaye vidhiḥ / [2.207cd] sa bādhyeta, iha ye cāmī jyotiṣṭomādayo matāḥ // [2.208ab] dharmatvena na te 'pi syur hiṃsāsādhanakā hi te / [2.208cd] na cāvidhīyamānasya phalatatsādhanāṅgatā // [2.209ab] sādhanatvena vihitaṃ na cāvihitam ucyate / [2.209cd] sādhyatvena vidhānaṃ tu naiveṣṭaṃ lokavedayoḥ // [2.210ab] tenaivamarthaśabdasya prayojanam ihocyate / [2.210cd] pravṛttau vā nivṛttau vā yā śabdaśravaṇena dhīḥ / [2.211ab] sā codaneti sāmānyaṃ lakṣaṇaṃ hṛdaye sthitam / [2.211cd] pravartakagṛhītis tu syād udāharaṇārthatā // [2.212ab] tātparye hy arthaśabdasya neyaṃ vyākhyopapadyate / [2.212cd] arthagrahaṇalabhyaṃ vā tatpravartakabhāṣaṇam / [2.213ab] dharme pramāṇabhūtāyās tad vā lakṣaṇam uktavān / [2.213cd] evaṃ sati vidhibhyaḥ syād vidheyārthāvadhāraṇam // [2.214ab] niṣedhebhyo niṣedhyānām anarthatvena nirṇayaḥ / [2.214cd] tenārthagrahaṇenoktā vidheyasyeha dharmatā // [2.215ab] niṣedhyānām anarthatvam arthasiddhaṃ na sūtritam / [2.215cd] tasmād ubhayam ityatra vidheyapratiṣedhyayoḥ // [2.216ab] yāgādibrahmahatyādivargayoḥ syān nidarśanam / [2.216cd] śyenādīnāṃ vidheyatvādiṣṭasyāpi ca sādhanāt // [2.217ab] upacārād anarthatvaṃ phaladvāreṇa varṇyate / [2.217cd] pratiṣiddhā hi setyatra sphuṭam etat kariṣyate // [2.218ab] hiṃsā hīti ca yac cāpi brūte nābhicared iti / [2.218cd] śyenādīnāṃ svarūpe tu nottaragranthasaṅgatiḥ // [2.219ab] vihitatvān niṣedhasya pravṛttis teṣu durlabhā / [2.219cd] yadā tu codanāśabdo vidhāveva vyavasthitaḥ / [2.220ab] tadobhayādiko granthaḥ sadhyasādhanasaṃśritaḥ / [2.220cd] sādhyasādhanasambandhe vidhinā pratipādite // [2.221ab] lakṣyamāṇatvam ubhayoḥ, dvividhaṃ ca phalaṃ kratoḥ / [2.221cd] svargādi prāpyate tatra pratiṣedhānatikramāt // [2.222ab] atikrameṇa hiṃsādi, śāstrāntaranirīkṣayā / [2.222cd] phalāṃśe bhāvanāyāś ca pratyayo na vidhāyakaḥ // [2.223ab] vakṣyate, jaiminiś cāha tasya lipsārthalakṣaṇā / [2.223cd] tena sāmānyataḥ prāpto vidhinā na nivāritaḥ // [2.224ab] phalāṃśopanipātinyā hiṃsāyāḥ pratiṣedhakaḥ / [2.224cd] anarthaprāptihetutvaṃ bodhyate tatra yady api // [2.225ab] śyenasvarūpaṃ nānarthas tatphalasya tv anarthatā / [2.225cd] parastūbhayam ityādeḥ phalasyāpi vidheyatām // [2.226ab] bhāvanāntargatatvād vā matvānarthatvam ākṣipat / [2.226cd] naivetyetāvatā cāsya vidheyatvanirākriyā // [2.227ab] kiṃ vidheyam idānīṃ syād āha śyenādayas tv iti / [2.227cd] praśnāpākaraṇe cātra tavyo vidhivivakṣayā // [2.228ab] prayukto na tu sādhye 'rthe, dvaye 'py anupayogataḥ / [2.228cd] anarthasyāpi sādhyatvam avidheyasya hīṣyate // [2.229ab] sādhyatvarahite ceṣṭā vidheye nityam arthatā / [2.229cd] śatuś ca lakṣaṇārthatvaṃ teṣāṃ cāpy upadeśanam // [2.230ab] bruvan sphuṭīkarotīṣṭam upadeśo hi nānyathā / [2.230cd] vidhitvamādiśabdāt syād itikartavyatāsv api / [2.231ab] tasmāt phalāṃśe yā hiṃsā vaidikī sā niṣidhyate / [2.231cd] aṃśadvaye tu yā nāma tanniṣedhābhidhāyinām // [2.232ab] aviśeṣeṇa yacchāstraṃ śirovad iti cottaram / [2.232cd] niṣedhenānavaṣṭabdhe viṣaye na hy anarthatā / [2.233ab] pratyakṣāder aśakyatvāt kalpyate niṣpramāṇikā / [2.233cd] na hi hiṃsādyanuṣṭhāne tadānīṃ doṣadarśanam // [2.234ab] bāhye 'pi vicikitsā tu śāstrādevopajāyate / [2.234cd] hiṃsyamānasya duḥkhitvaṃ dṛśyate yan na tāvatā // [2.235ab] karturduḥkhānumānaṃ syāt, tadānīṃ tadviparyayaḥ / [2.235cd] viṣaye 'syāḥ phalaṃ yādṛk pretya krtus tathāvidham // [2.236ab] hiṃsā kriyāviśeṣatvāt sūte śāstroktadānavat / [2.236cd] ya evamāha, tasyāpi gurustrīgamanādibhiḥ // [2.237ab] surāpānādibhiś cāpi vipakṣair vyabhicāritā / [2.237cd] viruddhatā ca, yādṛgdhi dānais tādṛk phalaṃ bhavet // [2.238ab] vidhigamyaphalāvāptiḥ, aduḥkhātmakatā tathā / [2.238cd] na ca yā sampradānasya prītis tādṛk phalaṃ śrutam // [2.239ab] dātus tena hi dṛṣṭāntaḥ sādhyahīnaḥ pratīyate / [2.239cd] sampradānaṃ ca dāne te viṣayaḥ karma hiṃsane // [2.240ab] vaiṣamyam, sampradāne tu pakṣe tv etadviruddhatā / [2.240cd] prīyate sampradānaṃ hi devateti mataṃ tava // [2.241ab] dṛṣṭānte karma dānaṃ cet, tasya kīdṛk phalaṃ bhavet / [2.241cd] japahomādidṛṣṭāntāt parapīḍādivarjanāt // [2.242ab] coditatvasya hetutvād viruddhāvyabhicāritā / [2.242cd] vihitapratiṣiddhatve muktvānyan na ca kāraṇam // [2.243ab] dharmādharmāvabodhasya tenāyuktānumānagīḥ / [2.243cd] anugrahāc ca dharmatvaṃ pīḍātaś cāpy adharmatām // [2.244ab] vadato japasīdhvādipānādau nobhayaṃ bhavet / [2.244cd] krośatā hṛdayenāpi gurudārābhigāminām // [2.245ab] bhūyān dharmaḥ prasajyeta bhūyasī hy upakāritā / [2.245cd] anumānapradhānasya pratiṣedhānapekṣiṇaḥ // [2.246ab] hṛdayakrośanaṃ kasmād dṛṣṭāṃ pīḍām apaśyataḥ / [2.246cd] poḍātaś cāpy adharmatvaṃ tathā pīḍām adharmataḥ // [2.247ab] anyonyāśrayam āpnoti vinā śāstreṇa sādhayan / [2.247cd] evamādāv aśāstrajñomleccho nodvijate kva cit // [2.248ab] tasya nādharmayogaḥ syāt pūrvoktā yadi kalpanā / [2.248cd] tasmād anugrahaṃ pīḍāṃ tadabhāvam apāsya ca / [2.249ab] dharmādharmārthibhir nityaṃ mṛgyau vidhiniṣedhakau / [2.249cd] kva cid asyā niṣiddhatvāc chaktiḥ śāstreṇa bodhitā // [2.250ab] pratyavāyanimittatve vidhinā nāpagacchati / [2.250cd] śāstreṇa na hi śaktīnām āvāpodvāpanakriyāḥ // [2.251ab] vidyamānā hi kathyante śaktayo dravyakarmaṇām / [2.251cd] tad eva cedaṃ karmeti śāstram evānudhāvatā // [2.252ab] hiṃsādīnām adharmatvaṃ kathyate nānumānataḥ / [2.252cd] evaṃ ye nipuṇaṃ prāhus tair apy etat parīkṣyatām // [2.253ab] surāpānādibhiḥ śūdraḥ kiṃ yāti narakaṃ kṛtaiḥ / [2.253cd] vaiśyastomena vā kiṃ syād viprarājanyayoḥ phalam // [2.254ab] pañcamyām iṣṭikaraṇānmadhyāhne cāgnihotrataḥ / [2.254cd] tasmād yady ādṛśaṃ karma yatphalotpattiśaktikam // [2.255ab] śāstreṇa gamyate tasya tādṛśasyaiva tat phalam / [2.255cd] hiṃsā cāṃśadvayādanyā yā tasyāḥ pratiṣedhajam // [2.256ab] pratyavāyārthatājñānam, vidhinānyatra vāryate / [2.256cd] jñānam eva ca śaktīnāṃ nāvāpodvāpanakriyāḥ // [2.257ab] jñāyante śāstratas tāstu kriyābhedavyavasthitāḥ / [2.257cd] vyavasthāḥ śaktibhedānāṃ dṛṣṭārtheṣv api karmasu // [2.258ab] abhinnatve 'pi dṛśyante bhujeḥ svasthātur eṣv api / [2.258cd] rūpābhede 'pi hiṃsāder bhedo 'ṅgānaṅgakāritaḥ // [2.259ab] tathāpy ekaphalatvaṃ cet kriyātvāt sarvasaṅkaraḥ / [2.259cd] yajitvādyaviśeṣāc ca citrādiphalatulyatā // [2.260ab] bhedāt tatra vyavasthā ced ihāpyevaṃ bhaviṣyati / [2.260cd] vidhīnāṃ vāpi sarveṣāṃ sākṣād vyavahito 'pi vā // [2.261ab] puruṣārthaḥ phalaṃ tena nānartho 'taḥ pratīyate / [2.261cd] na caiṣu śrūyate 'narthaḥ, niṣedhān na ca kalpyate // [2.262ab] na ca prakaraṇasthatvāt puruṣārthaḥ phalaṃ bhavet / [2.262cd] karmopakāraḥ kalpyas tu dṛṣṭo 'dṛṣṭo 'tha vā punaḥ // [2.263ab] kalpanāvasaras tatra nānarthasyānapekṣaṇāt / [2.263cd] kratvarthaś cāpi saṃskāraḥ paśor nārādupakriyā // [2.264ab] dṛṣṭaiva tv avadānānāṃ niṣpattiḥ kratvapekṣitā / [2.264cd] abhicāre 'py upāyasthā hiṃsā nādharma ucyate / [2.265ab] tasmād anaṅgabhūtāyāṃ hiṃsāyām etad ucyate / [2.265cd] uddeśāc ca phalatvena śyenādau na vidhīyate // [2.266ab] bhāvanāvidhir apy eva phalāṃśād vinivartate / [2.266cd] ataḥ svato na dharmatvaṃ śyenāder nāpy adharmatā // [2.267ab] phalānarthānubandhitvāt taddvāreṇopacaryate / [2.267cd] nirākāṅkṣasya caikena śyenasya na phaladvayam // [2.268ab] tasmāt kriyāntarād eva hiṃsāto 'nartha ucyate / [2.268cd] phalato 'pi ca yatkarma nānarthenānubadhyate // [2.269ab] kevalaprītihetutvāt taddharmatvena hīṣyate / [2.269cd] nanu ceṣṭābhyupāyatvāt śyenāder dharmatā bhavet // [2.270ab] phalaṃ tāvad adharmo 'sya śyenādeḥ sampradhāryate / [2.270cd] yadi yeneṣṭasiddhiḥ syād anuṣṭhānānubandhinī // [2.271ab] tasya dharmatvam ucyeta tataḥ śyenādivarjanam / [2.271cd] yadā tu codanāgamyaḥ kāryākāryānapekṣayā // [2.272ab] dharmaḥ prītinimittaṃ syāt tadā śyene 'pi dharmatā / [2.272cd] yadi tv aprītihetur yaḥ sākṣād vyavahito 'pi vā // [2.273ab] so 'dharmaś codanārthaḥ syāt tadā śyene 'py adharmatā / [2.273cd] yas tu hiṃsātvasādharmyād bāhyavaccodanāsv api // [2.274ab] vaded anarthahetutvaṃ tasyāpy āgamabādhanam / [2.274cd] tam anādṛtya yo brūyād yāgāder apy asau vadet // [2.275ab] svargādisādhanāśaktiṃ kriyātvād bhojanādivat / [2.275cd] gītāmantrārthavādair yā kalpyate 'narthahetutā // [2.276ab] pratyakṣaśrutibādhyatvāt sānyārthatvena nīyate / [2.276cd] śiṣyān pratyaviśiṣṭatvāt sūtravaidikavākyayoḥ // [2.277ab] aśakteś cobhayoḥ sāmyān na sūtreṣv ity anuttaram / [2.277cd] prāguktaparisaṃkhyāyāḥ phalam etat prakāśyate // [2.278ab] sūtreṣu hy anayā yuktyā gatir eṣāpi yujyate / [2.278cd] tasmād āvartate sūtram, tantraṃ vā śaktibhedataḥ // [2.279ab] ekadeśānumānād vā dve sūtre parikalpite / [2.279cd] itaretarasāmīpyād etāv eva parasparam // [2.280ab] kalpyete vākyaśeṣāya nānyāvayavakalpanā / [2.280cd] viśiṣṭārthānuvāditvād atha vety api bhāṣite // [2.281ab] vākyabhedaḥ sa eveti saṃjñātantratvam uttaram / [2.281cd] arthaṃ vā pratyupādānāt saṃjñālakṣaṇaśabdayoḥ / [2.282ab] tantraṃ lakṣaṇaśabdo vā vācyo dharmārthaśabdayoḥ / [2.282cd] dharme sāmānyataḥ siddhe pramāṇaṃ kathyate yadā // [2.283ab] vṛttam eva tadārthatvaṃ kimarthaṃ punarucyate / [2.283cd] codanālakṣaṇatvasya dharmaṃ prati vidheyatā // [2.284ab] labhyate 'rthānuvādena saṃśayo hy anyathā bhavet / [2.284cd] tathā ca ye 'py anarthasya sādhanatvena kalpitāḥ // [2.285ab] niṣedhais te 'pi dharmāḥ syuś codanālakṣaṇatvataḥ / [2.285cd] tasmād arthāparityāgād ekārthagrahaṇaṃ yathā // [2.286ab] labhyate vacanavyaktyā sā syād arthānuvādataḥ / [2.286cd] viśeṣaṇād vinā caitadarthasāmarthyakāritam // [2.287ab] kathyate bhāṣyakāreṇa phalaṃ hiṃsādivarjanam // {3 nimittasūtra NMS} [3.1ab] pratijñāvyatirekeṇa bhāṣyakāreṇa yady api / [3.1cd] vakṣyamāṇā svapakṣasya yuktiḥ pūrvaṃ nidarśitā // [3.2ab] pratijñāmātram ityetajjaiminer matam ucyate / [3.2cd] vṛttikāro 'dhikaṃ vāpi bhūtādi dvāram abravīt // {4 pratyakṣasūtra PAS} [4.1ab] varṇyate sūtrabhedena yena pratyakṣalakṣaṇam / [4.1cd] tena sūtrasya sambandho vācyaḥ pūrvapratijñayā // [4.2ab] lakṣaṇasyābhidhānaṃ tu kenāṃśenopayujyate / [4.2cd] kimarthaṃ cānumānāder lakṣaṇaṃ nātra kathyate // [4.3ab] na tāvad apramāṇatvaṃ teṣāṃ nāpy akṣabuddhiṣu / [4.3cd] śakyate 'ntargatir vaktuṃ na ca lakṣaṇatulyatā // [4.4ab] na cāpi siddhir eṣāṃ syād arthāt pratyakṣalakṣaṇāt / [4.4cd] na hi tatpūrvakaṃ sarvaṃ pramāṇam iti niścitam // [4.5ab] pratyakṣalakṣaṇoktiś ca nānumānādilakṣaṇāt / [4.5cd] vinā na sidhyatītyevamarthākṣepo na yujyate // [4.6ab] tadetatpūrvakatve dhīr na ca tallakṣaṇād bhavet / [4.6cd] tadukter vānumānādi kiṃ na syāt tadapūrvakam // [4.7ab] na ca lakṣaṇabhedasya svarūpe yat tayor api / [4.7cd] pratyakṣalakṣaṇād eṣāṃ kathañ cid avadhāraṇā // [4.8ab] prasiddhatvād avācyatvaṃ pratyakṣe 'pi prasajyate / [4.8cd] tenānyaparisaṃkhyārthaṃ sūtraṃ mūḍhena vocyate // [4.9ab] na tv ekaṃ lakṣayed eṣu buddhipūrvaṃ kathañ cana / [4.9cd] sambhavaty ekavākyatve vākyabhedaś ca neṣyate // [4.10ab] na cāpy etena sūtreṇa pratyakṣaṃ lakṣyate sphuṭam / [4.10cd] tadābhāse 'pi tulyatvāt, svapnajñānaikavarjanāt // [4.11ab] taddhīndriyārthasambandhavyāpāreṇa vinā bhavet / [4.11cd] kena cit samprayoge tu bhrāntyādi syān niyogataḥ // [4.12ab] grāhyeṇānyena vety etat kṛtaṃ naiva viśeṣaṇam / [4.12cd] samprayogasya yena syād viśeṣo vakṣyamāṇavat // [4.13ab] asāmarthya ca matvāsya vṛttikāreṇa lakṣaṇe / [4.13cd] tatsamprayoga ityevaṃ pāṭhāntaramṛdāhṛtam // [4.14ab] tenānyenāpi saṃyoge cakṣurāder yadutthitam / [4.14cd] viṣayāntaravijñānaṃ tatpratyakṣaṃ prasajyate // [4.15ab] satsamprayoganirdeśo vyarthaś ced, etad eva hi / [4.15cd] pratipādyaṃ parasyāpi lakṣaṇāsiddhir eva ca // [4.16ab] svapnādīnāṃ nivṛttir vā phalaṃ tasya bhaviṣyati / [4.16cd] tasmād vidhyanuvāditvaṃ nānukte lakṣaṇe bhavet // [4.17ab] tena naiṣā vacovyaktir yatsatīndriyasaṅgame / [4.17cd] vijñānaṃ jāyate tasya pratyakṣatvaṃ pratīyatām // [4.18ab] pratyakṣaṃ yajjane siddhaṃ tasyaivandharmakatvataḥ / [4.18cd] vidyamānopalambhatvaṃ tena dharme nimittatā // [4.19ab] evaṃlakṣaṇatvaṃ ca na svarūpavivakṣayā / [4.19cd] evaṃliṅgakam ityetad bhāṣyakāreṇa varṇyate // [4.20ab] yato 'sti tatra dharmo 'yaṃ vidyamānopalambhanam / [4.20cd] tasmāt tena prasiddhena gamyatām animittatā // [4.21ab] pratyakṣatvamado hetuḥ śeṣaṃ hetuprasiddhaye / [4.21cd] asmād ādau prasiddhatvād yogyartham abhidhīyate // [4.22ab] prakṛtena ca sambandhaḥ śeṣāprāmāṇyadarśanāt / [4.22cd] tadaprāmāṇyasiddhiś ca sambandhāder anīkṣaṇāt // [4.23ab] śakyam anyāpramāṇatvam iti sūtrair na paṭhyate / [4.23cd] na ca paryanuyogo 'tra lakṣaṇānupayogataḥ // [4.24ab] na ca nyūnātirekādiprasaṅgo lakṣaṇaṃ prati / [4.24cd] sarvathā lokasiddhatvād dharmo 'yaṃ tāvad iṣyate // [4.25ab] tataś ca mṛgatṛṣṇādi na pratyakṣaṃ prasajyate / [4.25cd] animittaprasaṅgas tu tasyāpi na nivāryate // [4.26ab] atītānāgate 'py arthe sūkṣme vyavahite 'pi ca / [4.26cd] pratyakṣaṃ yoginām iṣṭaṃ kaiś cin muktātmanām api // [4.27ab] vidyamānopalambhatvam asiddhaṃ tatra tān prati / [4.27cd] bhaviṣyattvasya vā hetor tadgrāhyair vyabhicāritā // [4.28ab] mā bhūtāmiti tenāha lokasiddhaṃ sad ity ayam / [4.28cd] na lokavyatiriktaṃ hi pratyakṣaṃ yoginām api // [4.29ab] pratyakṣatvena tasyāpi vidyamānopalambhanam / [4.29cd] satsamprayogajatvaṃ vāpy asmatpratyakṣavad bhavet // [4.30ab] teṣām avartamāne 'rthe vā nāmotpadyate matiḥ / [4.30cd] pratyakṣaṃ sā tatas tv eva nābhilāṣasmṛtādivat // [4.31ab] loke cāpy aprasiddhatvāt pratyakṣatvapramāṇataḥ / [4.31cd] pratibhāvad dvayāsattvaṃ sad ity etena kathyate // [4.32ab] laukikī pratibhā yadvat pratyakṣādyanapekṣiṇī / [4.32cd] na niścayāya paryāptā tathā syād yoginām api // [4.33ab] avidyamānasaṃyogāt syāc cet pratyakṣadhīḥ kva cit / [4.33cd] bhaviṣyaty api dharme syāc chaktety āha sad ity ayam // [4.34ab] pratyakṣaḥ prāganuṣṭhānān na dharmo 'nuṣṭhito 'pi vā / [4.34cd] phalasādhanarūpeṇa tadānīṃ yena nāsty asau // [4.35ab] asmatpratyakṣavac cāpi vidyamānopalambhanam / [4.35cd] pratyakṣaṃ dhyāyināṃ dharme pratyakṣatvāc ca neṣyate // [4.36ab] avidyamānasaṃyogāt pratyakṣatvanirākṛtiḥ / [4.36cd] yogināṃ kena labhyeta neṣṭaṃ sadgrahaṇaṃ yadi // [4.37ab] saptamyāpi tu labhyeta sadarthaḥ, kalpanā punaḥ / [4.37cd] pareṣāṃ vāraṇīyeti yatno jaimininā kṛtaḥ // [4.38ab] samyagarthe ca saṃśabdo duṣprayoganivāraṇaḥ / [4.38cd] prayoga indriyāṇāṃ ca vyāpāro 'rtheṣu kathyate // [4.39ab] duṣṭatvāc chuktikāyogo vāryate, rajatekṣaṇāt / [4.39cd] evaṃ saty anuvādatvaṃ lakṣaṇasyāpi sambhavet // [4.40ab] tataś cāprāpyakāritvād yad bauddhaiḥ śrotracakṣuṣoḥ / [4.40cd] lakṣaṇāvyāptisiddhyarthaṃ saṃyogo neti kīrtyate // [4.41ab] prāpyagrahaṇapakṣe hi sāntarāgrahaṇaṃ kila / [4.41cd] adhiṣṭānādhikaś cārtho na gṛhyeta tvagādivat // [4.42ab] vyāpāramātravācitvād aviruddhaṃ tad atra naḥ / [4.42cd] yadi vārthārjavasthānaṃ samprayogo 'tra varṇyate // [4.43ab] yogyatālakṣaṇo vācyaḥ saṃyogaḥ kāryalakṣitaḥ / [4.43cd] sāṃkhyādīn vā vinirjitya prāptipakṣo 'tra dūṣyatām // [4.44ab] tayoś ca prāpyakāritvam indriyatvāt tvagādivat / [4.44cd] ke cit tayoḥ śarīrāc ca bahirvṛttiṃ pracakṣate // [4.45ab] cikitsādiprayogaś ca yo 'dhiṣṭhāne prayujyate / [4.45cd] so 'pi tasyaiva saṃskāra ādheyasyopakārakaḥ // [4.46ab] taddeśaś cāpi saṃskāraḥ sarvavyāptyartha ucyate / [4.46cd] cakṣurādyupakāraś ca pādādāv api dṛśyate // [4.47ab] tasmān naikāntataḥ śakyaṃ saṃskārāt tatra vartanam / [4.47cd] bahirvṛttis tayoś ceṣṭā pṛthvagrā santatāpi ca // [4.48ab] adhiṣṭhānādhikaṃ tena gṛhyate yatra yādṛśam / [4.48cd] pṛthutvaṃ vṛttibhāge syād, dūre 'pi grahaṇaṃ tathā // [4.49ab] dīpaprabhā yathā tasmin vinaśyati vinaśyati / [4.49cd] tathā bahirgatāpy eṣā mūlacchedād vinaśyati // [4.50ab] adhiṣṭhānapidhāne tu saty apy ucchinnayatnayā / [4.50cd] tayārtho 'nupanītatvād ātmanā nānubhūyate // [4.51ab] vicchinna iti buddhiḥ syād adhiṣṭhānam apekṣya ca / [4.51cd] śabde tv ādhikyavicchedau bhrāntyaivoktāv asambhavāt // [4.52ab] puruṣendriyaśabdau ca vyavadhānena kalpitau / [4.52cd] puruṣo laukiko vā syād yo vāsmin sādhayiṣyate // [4.53ab] vikriyā jñānarūpāsya na nityatve virotsyate / [4.53cd] buddhijanmeti cāpy āha jāyamānapramāṇatām // [4.54ab] vyāpāraḥ kārakāṇāṃ hi dṛṣṭo janmātirekataḥ / [4.54cd] pramāṇe 'pi tathā mā bhūd iti janma vivakṣyate // [4.55ab] na hi tat kṣaṇam apy āste, jāyate vāpramātmakam / [4.55cd] yenārthagrahaṇe paścād vyāpriyetendriyādivat // [4.56ab] tena janmaiva viṣaye buddher vyāpāra iṣyate / [4.56cd] tad eva ca pramārūpaṃ tadvatī karaṇaṃ ca dhīḥ // [4.57ab] janma cāvyatirekeṇa bhāṣyakāreṇa varṇitam / [4.57cd] tac ca bhūtabhaviṣyattvāt kṛtaṃ buddher viśeṣaṇam // [4.58ab] yadāpy aulūkyasiddhāntāt samavāyasya janmatā / [4.58cd] buddhis tatrendriyādhīnā tena pratyakṣamaśnute // [4.59ab] pramāṇaphalabhāvaś ca yayeṣṭaṃ parikalpyatām / [4.59cd] sarvathāpy animittatvaṃ vidyamānopalambhanāt // [4.60ab] yadvendriyaṃ pramāṇaṃ syāt tasya vārthena saṅgatiḥ / [4.60cd] manaso vendriyair yoga ātmanā sarva eva vā // [4.61ab] tadā jñānaṃ phalam, tatra vyāpārāc ca pramāṇatā / [4.61cd] vyāpāro na yadā teṣāṃ tadā notpadyate phalam // [4.62ab] na ca sarvātmanākṣeṇa sambandho 'rthasya vidyate / [4.62cd] yena sarvārthabodhaḥ syāt tatpramāṇābhidhāyinām // [4.63ab] prāptimātraṃ hi sambandho nendriyasyābhyupeyate / [4.63cd] mā bhūt kāraṇamātreṇa tvacā rūpāvadhāraṇam // [4.64ab] yathā pramāṇaniṣpattau yogyatvād indriyārthayoḥ / [4.64cd] niyatā saṅgatir hetuḥ phale 'py evaṃ bhaviṣyati // [4.65ab] yogasya dvyāśrayatve 'pi bhavatyanyatarāśrayaḥ / [4.65cd] vyapadeśaḥ, atha vāpy akṣaṃ tatrāsādhāraṇaṃ bhavet // [4.66ab] saṃyoge tv ātmamanasoḥ syāc ced viṣayabhinnatā / [4.66cd] pramāṇaphalayoḥ, nāsau, arthe hi vyāpṛtaṃ dvayam // [4.67ab] athāpy āśraya iṣṭas te na yogād viṣayāntaram / [4.67cd] ātmasthatvena vijñānaṃ na bhinnaviṣayaṃ tataḥ // [4.68ab] prakṛṣṭasādhanatvāc ca pratyāsatteḥ sa eva naḥ / [4.68cd] karaṇaṃ tena nānyatra kārake syāt pramāṇatā // [4.69ab] pramāṇe sarvasaṃyoge doṣo naiko 'pi vidyate / [4.69cd] pramāṇaṃ tv indriyaṃ yasya tasyaiko viṣayaḥ sphuṭaḥ // [4.70ab] pramāṇaphalate buddhyor viśeṣaṇaviśeṣyayoḥ / [4.70cd] yadā tadāpi pūrvoktā bhinnārthatvanirākriyā // [4.71ab] viśeṣaṇe tu boddhavye yadālocanamātrakam / [4.71cd] prasūte niścayaṃ paścāt tasya prāmāṇyakalpanā // [4.72ab] niścayas tu phalaṃ tatra, nāsāv ālocite tadā / [4.72cd] tadā naiva pramāṇatvaṃ syād arthānavadhāraṇāt // [4.73ab] hānādibuddhiphalatā pramāṇaṃ ced viśeṣyadhīḥ / [4.73cd] upakārādisaṃsmṛtyā vyavāyaś cet, iyaṃ phalam // [4.74ab] viṣayaikatvam icchaṃs tu yaḥ pramāṇaṃ phalaṃ vadet / [4.74cd] sādhyasādhanayor bhedo laukikas tena bādhitaḥ // [4.75ab] chedane khadiraprāpte palāśe na cchidā yathā / [4.75cd] tathaiva paraśor loke cchidayā saha naikatā // [4.76ab] bhavate bhedahānena rucitā viṣayaikatā / [4.76cd] tattyāgena parebhyas tu bhedo rucim upāgataḥ // [4.77ab] karaṇatvopacāras tu phale cet kalpyate tvayā / [4.77cd] kathañ cid viṣayaikatvaṃ parair vā kiṃ na kalpyate // [4.78ab] paricchedaphalatvena vṛttasyānantarasya naḥ / [4.78cd] pramāṇatvaṃ bhavej jñāne pramāṇe tu paraṃ phalam // [4.79ab] svasaṃvittiphalatvaṃ tu tanniṣedhān na yujyate / [4.79cd] pramāṇe viṣayākāre bhinnārthatvān na yujyate // [4.80ab] svākāraś ca svasaṃvittiṃ muktvā nānyaḥ pratīyate / [4.80cd] prāmāṇyaṃ yasya kalpyeta svasaṃvittiphalaṃ prati // [4.81ab] svākārasya paricchedo na cākārāntarād vinā / [4.81cd] tasyāpy evaṃ tathā ca syān nākārāntaḥ kadā cana // [4.82ab] na cāsañcetitaḥ sattāṃ svākāraḥ pratipadyate / [4.82cd] grāhye ca viṣayākāre grāhako 'nyo na labhyate // [4.83ab] manasas tv indriyatvena pratyakṣā dhīḥ sukhādiṣu / [4.83cd] manasā samprayukto hi tāny ātmā pratipadyate // [4.84ab] sambaddhaṃ vartamānaṃ ca grahyate cakṣurādinā / [4.84cd] sāmānyaṃ vā viśeṣo vā grāhyaṃ nāto 'tra kalpyate // [4.85ab] lakṣaṇaṃ yac ca yair uktaṃ pratyakṣe laukike sati / [4.85cd] vidyamānopalambhitvāt sarvasyaivānimittatā // [4.86ab] nirvikalpakapakṣe tu sutarām animittatā / [4.86cd] sādhyasādhanasambandho nāvikalpya hi gṛhyate // [4.87ab] kathaṃ pratyakṣapūrvatvam anumānādi no bhavet / [4.87cd] yadā smṛtyasamarthatvān nirvikalpendriyasya dhīḥ // [4.88ab] na cāvikalpya liṅgasya liṅgisambandhayos tathā / [4.88cd] gṛhītiḥ, upamāne 'pi sādṛśyagrahaṇāt smṛteḥ // [4.89ab] arthāpattiḥ punaḥ prāyo nānyadṛṣṭe 'rtha iṣyate / [4.89cd] pravartate ca yaṃ dṛṣṭvā so 'py arthaḥ savikalpakaḥ // [4.90ab] yatra cānumitaṃ liṅgaṃ sūryagatyādi liṅgi ca / [4.90cd] tatra pratyakṣapūrvatvaṃ katham adhyavasīyate // [4.91ab] pratyakṣāvagate cārthe kutas teṣāṃ pramāṇatā / [4.91cd] tair yadā sa pratīyeta tadā nākṣasya gocaraḥ // [4.92ab] atha kasya cid arthasya jñānāt tatpūrvatā bhavet / [4.92cd] tadārthasya bhaviṣyattvaṃ na syād ajñānakāraṇam // [4.93ab] vartamāne hi kasmiṃś cid vijñāte 'rthe 'kṣabuddhibhiḥ / [4.93cd] liṅgād avidyamāno 'pi dharmo gamyeta tais tadā // [4.94ab] pratyakṣeṇa gṛhītvā ca varṇān vede 'pi gṛhyate / [4.94cd] prameyam iti so 'pi syāt tatpūrvatvād akāraṇam // [4.95ab] ke cit tatpūrvakatvaṃ tu hetur naiveti manvate / [4.95cd] tatpūrvakatvād yat tāvat prāmāṇyaṃ tadasambhavaḥ // [4.96ab] pratyakṣeṇa gṛhītvā ca, liṅgādyanyatamaṃ dhruvam / [4.96cd] pravṛttir anumānāder na ca dharme 'sti tādṛśam // [4.97ab] anumānānumānāder na cāpy astīha sambhavaḥ / [4.97cd] sambandhaliṅgiliṅgānāṃ pūrvasiddher asambhavāt // [4.98ab] sattā ca nānumānena kasya cit pratipadyate / [4.98cd] dharmeṇānyad viśeṣyaṃ cet, pakṣo 'siddhaviśeṣaṇaḥ // [4.99ab] tasmād adṛṣṭapūrvatvāt kena cid vastunā saha / [4.99cd] dharmasya nānumeyatvam asādhāraṇavastuvat // [4.100ab] adṛṣṭasadṛśatvāc ca svyaṃ cānupalambhanāt / [4.100cd] dharmasya nopameyatvam asādhāraṇavad bhavet // [4.101ab] nanv arthāpattir evaṃ syāj jagadvaicitryadarśanāt / [4.101cd] sukhiduḥkhādibhedo hi nādṛṣṭāt kāraṇād ṛte // [4.102ab] dṛṣṭasya vyabhicāritvāt tadabhāve 'pi sambhavāt / [4.102cd] sevāvyayanatulyatve dṛṣṭā ca phalabhinnatā // [4.103ab] syād evaṃ yadi śakyeta svābhāvikanivāraṇā / [4.103cd] karmaśakteś ca vaicitrye hetur anyo bhaved yadi // [4.104ab] yathā ca phalavaicitrye karmaṇāṃ śaktatā svataḥ / [4.104cd] tathā ca citratā loke svabhāvād upapatsyate // [4.105ab] adharme dharmarūpe vā hy avibhakte phalaṃ prati / [4.105cd] kim apy astīti vijñānaṃ narāṇāṃ kvopayujyate // [4.106ab] kiṃ nu yāgād ito dukhaṃ hiṃsādeḥ kiṃ sukhodbhavaḥ / [4.106cd] svargaputrādibhedaś ca kīdṛśāt karmabhedataḥ // [4.107ab] iti yāvad avijñānaṃ tāvan naiva pravartate / [4.107cd] pravṛttyaṅgaṃ ca yajjñānaṃ tasya mūlaṃ pratīkṣyate // [4.108ab] tasmāt siddhe 'pi sāmānye viśeṣo nāgamād ṛte / [4.108cd] viśeṣasya tu jijñāsā sūtrakāreṇa sūtritā // [4.109ab] gamyamāne viśeṣe ca tadantarbhāvakāritaḥ / [4.109cd] sāmānyapratyayo 'pi syāc chāstrād evety akāraṇam // [4.110ab] yathārthāpattir evaṃ ca nānumānopameṣyate / [4.110cd] śāstraṃ cet tadapekṣeta tasyaiva syāt pramāṇatā // [4.111ab] pratyakṣāgrahaṇaṃ yat tu liṅgāder avikalpanāt / [4.111cd] tan na, iṣṭatvād vikalpasyāpy artharūpopakāriṇaḥ // [4.112ab] asti hy ālocanā jñānaṃ prathamaṃ nirvikapakam / [4.112cd] bālamūkādivijñānasadṛśaṃ śuddhavastujam // [4.113ab] na viśeṣo na sāmānyaṃ tadānīmanubhūyate / [4.113cd] tayor ādhārabhūtā tu, vyaktir evāvasīyate // [4.114ab] mahāsāmānyam anyais tu dravyaṃ sad iti cocyate / [4.114cd] sāmānyaviṣayatvaṃ ca pratyakṣasyaivam āśritam // [4.115ab] viśeṣās tu pratīyante savikalpakabuddhibhiḥ / [4.115cd] te ca ke cit pratidravyaṃ ke cid bahuṣu saṃśritāḥ // [4.116ab] tān akalpayad utpannaṃ vyāvṛttānugatātmanā / [4.116cd] gavyaśve copajātaṃ tu pratyakṣaṃ na viśiṣyate // [4.117ab] tad ayuktam, pratidravyaṃ bhinnarūpopalambhanāt / [4.117cd] na hy ākhyātum aśakyatvād bhedo nāstīti gamyate // [4.118ab] nirvikalpakabodhe 'pi dvyātmakasyāpi vastunaḥ / [4.118cd] grahaṇam, lakṣaṇākhyeyaṃ jñātrā śuddhaṃ tu gṛhyate // [4.119ab] na cāsādhāraṇatvena paravyāvṛttyakalpanāt / [4.119cd] viśeṣānugamākḷpteḥ sāmānyam iti nāpi tat // [4.120ab] tataḥ paraṃ punarvastudharmair jātyādibhir yayā / [4.120cd] buddhyāvasīyate sāpi pratyakṣatvena sammatā // [4.121ab] karaṇaṃ cendriyaṃ buddher na tatra jñānam āhitam / [4.121cd] tataḥ smṛtyasamarthatvād vikalpo 'to na vāryate // [4.122ab] ātmany eva sthitaṃ jñānam, sa hi boddhātra gamyate / [4.122cd] smaraṇe cāsya sāmarthyaṃ sandhānādau ca vidyate // [4.123ab] tenendriyārthasambandhe vicyamāne smarann api / [4.123cd] vikalpayan svadharmeṇa vastu pratyakṣavān naraḥ // [4.124ab] tac caitadindriyādhīnam iti tair vyapadiśyate / [4.124cd] tadasambandhajātaṃ tu naiva pratyakṣam iṣyate // [4.125ab] punaḥ punarvikalpe 'pi satī jātiḥ pratīyate / [4.125cd] tatsambandhānusāreṇa sarvaṃ pratyakṣam iṣyate // [4.126ab] na hi praviṣṭamātrāṇām uṣṇād garbhagṛhādiṣu / [4.126cd] arthā na pratibhāntīti gṛhyante nendriyaiḥ punaḥ // [4.127ab] yathā tv ābhāsamātreṇa pūrvaṃ jñātvā svarūpataḥ / [4.127cd] paścāt tatrāvabudhyante tathā jātyādidharmataḥ // [4.128ab] yadi tv ālocya saṃmīlya netre kaś cid vikalpayet / [4.128cd] na syāt pratyakṣatā tasya sambandhānanusārataḥ // [4.129ab] asambaddhavikalpe 'pi tulyam ātmādi kāraṇam / [4.129cd] tenāsādhāraṇatvaṃ syād atrākṣasyaiva kalpane // [4.130ab] nirvikalpakabodhe 'pi nākṣaṃ kevalakāraṇam / [4.130cd] tatpāramparyajāte vā rūḍhiḥ syāt paṅkajādivat // [4.131ab] animittaiva vā rūḍhiḥ sutarāṃ savikalpakam / [4.131cd] pratyakṣaṃ sammataṃ loke na tathā nirvikalpakam // [4.132ab] vṛddhaprayogagamyāś ca śabdārthāḥ sarva eva naḥ / [4.132cd] tena yatra prayukto 'yaṃ na tasmād apanīyate // [4.133ab] siddhānugamamātraṃ hi kartuṃ yuktaṃ parīkṣakaiḥ / [4.133cd] na sarvalokasiddhasya lakṣaṇena nivartanam // [4.134ab] kalpanāyāḥ svasaṃvittāv indriyādhīnatā katham / [4.134cd] manas tatrendriyaṃ cet syād gotvādāv api tatsamam // [4.135ab] svasaṃvittau tad iṣṭaṃ cet, loko na hy evam icchati / [4.135cd] tasmād rūḍhatvam eṣṭavyaṃ pāribhāṣikatāpi vā // [4.136ab] manasas tv indriyatvena sudhaduḥkhādibuddhiṣu / [4.136cd] yathā pratyakṣataivaṃ nas tadadhīnā bhaviṣyati // [4.137ab] tadadhīnatvasāmye 'pi kalpanāpoḍhaśabdanāt / [4.137cd] pratyakṣaṃ kiñ cid eveṣṭaṃ yathā tatra tathaiva naḥ // [4.138ab] liṅgādyabhāvataś cāpi nānumānādidhīr iyam / [4.138cd] bādhakapratyayāsattvān nāprāmāṇyaṃ ca yujyate // [4.139ab] na ca parvamadṛṣṭatvāt smṛtitvam upapadyate / [4.139cd] tasmāt pratyakṣam evedam, vyavahāras tathaiva ca // [4.140ab] jātyādyarthāntaraṃ yasmād atadrūpe 'pi vastuni / [4.140cd] bhavaty adhyasya dhīs tasmān mṛgatṛṣṇādibhiḥ samā // [4.141ab] naitadaśvādibuddhīnām adhyāropādyasambhavāt / [4.141cd] sthitaṃ naiva hi jātyādeḥ paratvaṃ vyaktito hi naḥ // [4.142ab] yadi hy ekāntato bhinnaṃ viśeṣyāt syād viśeṣaṇam / [4.142cd] svānurūpāṃ sadā buddhiṃ viśeṣye janayet katham // [4.143ab] sphaṭikādau tu lākṣādisvarūpā yā matir bhavet / [4.143cd] avyutpannasya sā mithyā vyutpannānāṃ hi bhedadhīḥ // [4.144ab] na tu jātyādinirmuktaṃ vastu dṛṣṭaṃ kadā cana / [4.144cd] tadvimokena vā tāni lākṣādisphaṭikādivat // [4.145ab] tatrāpi cen na dṛśyeta bhedaḥ kaiś cit kadā cana / [4.145cd] raktādibuddhisamyaktvaṃ vinivāryeta kena vā // [4.146ab] na cāpy ayutasiddhānāṃ sambandhitvena kalpanā / [4.146cd] nāniṣpannasya sambandhaḥ, niṣpattau yutasiddhatā // [4.147ab] tathā ca sati sambandhe hetuḥ kaś cin na vidyate / [4.147cd] tasmāc cāpi na sambandhaḥ padārthānāṃ pratīyate // [4.148ab] samavāyaviyogāc ca viśleṣaḥ syāt parasparam / [4.148cd] tatkḷptāvavyavasthā syāt tasya tasyānyasaṅgateḥ // [4.149ab] atha tasyātmarūpatvān nānyasambandhakalpanā / [4.149cd] abhedāt samavāyo 'stu svarūpaṃ dharmadharmiṇoḥ // [4.150ab] na hi sa vyatiriktaḥ san sambandhaṃ pratipadyate / [4.150cd] tasmiṃs tābhyām abhinne tu na nānātvaṃ tayor bhavet // [4.151ab] nanu dharmātirekeṇa dharmiṇo 'nupalambhanāt / [4.151cd] tatsaṅghamātra evāyaṃ gavādiḥ syād vanādivat // [4.152ab] āvirbhāvatirobhāvadharmakeṣv anuyāyi yat / [4.152cd] taddharmi yatra vā jñānaṃ prāgdharmagrahaṇād bhavet // [4.153ab] ato jātyādirūpeṇa dharmi yad gṛhyate naiḥ / [4.153cd] pārarūpyaṃ na tasyāstīty aprāmāṇyaṃ na yujyate // [4.154ab] yasyāpi vyatirekaḥ syād dharmebhyo dharmiṇaḥ sphuṭaḥ / [4.154cd] nityaṃ tasyāpi tādrūpyān na mithyātvaṃ prasajyate // [4.155ab] yo hy asadrūpasaṃvedyaḥ saṃvedyetān yathā punaḥ / [4.155cd] sa mithyā na tu tenaiva yo nityam avagamyate // [4.156ab] na cānekendriyagrāhyaṃ bhinnatāṃ pratipadyate / [4.156cd] mā bhūd bhinnaśarīrasthagrāhyatvād bhinnarūpatā // [4.157ab] jātyabhedād abhedaś cet, indriyatvena tatsamam / [4.157cd] tulyabuddher ato bhinnā na sattendriyabhedataḥ // [4.158ab] buddhibhedāc ca naikatvaṃ rūpādīnāṃ prasajyate / [4.158cd] ekānekatvam iṣṭaṃ vā sattārūpādirūpataḥ // [4.159ab] kva cic ca saṅkarān nākṣam ekam ity avasīyate / [4.159cd] dārḍhyadaurbalyabhedena vyavasthāpi yataḥ kva cit // [4.160ab] yathā hi manasaḥ sārdhaṃ rūpādau cakṣurādinā / [4.160cd] pravṛttiḥ sukhaduḥkhādau kevalasyaiva dṛśyate // [4.161ab] na kva cit saṅkarābhāvāt sarvatraiva nivartate / [4.161cd] kva cic ca saṅkaraṃ dṛṣṭvā saṅkaro 'nyatra kalpyate // [4.162ab] śrotrāder upaghāte 'pi śabdādismṛtidarśanāt / [4.162cd] vartamānasya cājñānād vyavasthā sampratīyate // [4.163ab] ekaṃ yadi bhaved akṣaṃ sarvair gṛhyeta vā na vā / [4.163cd] kalpyate śaktibhedaś cet, śaktir evendriyaṃ bhavet // [4.164ab] śṛṇuyād badhiraḥ śabdaṃ saṅkare cakṣurādinā / [4.164cd] manaso vā svatantratve vartamānārthabuddhiṣu // [4.165ab] na smared badhiraḥ śabdaṃ śrotraṃ cet smṛtikāraṇam / [4.165cd] smṛtivad vā bhaved asya vartamānārthadhīr api // [4.166ab] smṛtiś ca na bhavet paścād gṛhṇīyāt tan na cen manaḥ / [4.166cd] śrotragrahaṇavelāyām, na cāsarvā smṛtir bhavet // [4.167ab] bodhātmakatayā puṃsaḥ sarvatra grahaṇaṃ bhavet / [4.167cd] yugapadviṣaye 'py asya karaṇāpekṣitā na cet // [4.168ab] tasmāj jñānānusāreṇa vyavasthāsaṅkarau kva cit / [4.168cd] grāhyagrāhakaśaktibhyaḥ kāryadvāreṇa kalpitau // [4.169ab] cakṣūrūpādibhedas tu pañcadhaiva vyavasthitaḥ / [4.169cd] tena nīlādibhede 'pi nendriyānantyakalpanā // [4.170ab] tasmāt pañcabhir apy akṣair bodhaḥ sattāguṇatvayoḥ / [4.170cd] dravyamūrtau punardvābhyāṃ rūpādāv ekaśaḥ sthitaḥ // [4.171ab] nanu jātyādirūpe 'pi śabdābhedopacārataḥ / [4.171cd] pravartamānā mithya syād buddhī rūpeṣu buddhivat // [4.172ab] na śabdābhedarūpeṇa buddhir artheṣu jāyate / [4.172cd] prāk śabdād yādṛśī buddhiḥ śabdād api hi tādṛśī // [4.173ab] nanu gotvādirūpeṇa gavākārādibuddhayaḥ / [4.173cd] na prāk śabdārthasambandhajñānāt santi kadā cana // [4.174ab] jātyādes tatsvarūpaṃ ced aśabdajño 'pi lakṣayet / [4.174cd] anvayavyatirekābhyāṃ śabdarūpatvaniścayaḥ // [4.175ab] yathā rūpādayo bhinnāḥ prāk śabdāt svātmanaiva tu / [4.175cd] gamyante tadvad evaitat saṃjñitvaṃ kevalaṃ param // [4.176ab] na cāvikalpitaḥ śabdād iti vācyo na gṛhyate / [4.176cd] tenāgṛhītaśabdo 'pi gotvādīn pratipadyate // [4.177ab] śrutisaṃsparśabodhe 'pi gotvādīn pratipadyate / [4.177cd] vivekād arthaśabdānāṃ cakṣuḥ śrotradhiyā kṛtāt // [4.178ab] anantadharmake dharmiṇy ekadharmāvadhāraṇe / [4.178cd] śabdo 'bhyupāyamātraṃ syān nātmādhyāropakāraṇam // [4.179ab] na copeye 'bhyupāyasya rūpādhyāsaḥ prasajyate / [4.179cd] na hi dīpendriyādīnāṃ rūpādhyāropa iṣyate // [4.180ab] nityaṃ yadi ca gotvādi śabdarūpeṇa gṛhyate / [4.180cd] rūpāntaraṃ na dṛṣṭaṃ ced bhedādhyāsau kuto nvimau // [4.181ab] yady abhedo na mithyātvam, bhedaś cet syāt svarūpataḥ / [4.181cd] nādhyāropaprasaṅgaḥ syād bhrāntyā tv adhyāsakalpanā // [4.182ab] śabdenaiva ca nirdeśo gṛhīte 'rthe 'vakalpate / [4.182cd] gaur ity eva ca nirdeśo vācyatadbuddhivādinām // [4.183ab] nirdeśatulyatāyāṃ ca śrotrā vaktṛsvarūpatā / [4.183cd] śabdajñānaprameyeṣu vijñānasyāvasīyate // [4.184ab] bhrāntihetusamānatve 'py upāyatvānmatiśrutī / [4.184cd] manyate 'rthe samadhyaste nārthādhyāsaṃ tayoḥ punaḥ // [4.185ab] gotve sāsnādimadrūpāṅgādirūpābhidhāyake / [4.185cd] nirākārobhayajñāne saṃvittiḥ paramārthataḥ // [4.186ab] yadi cābhedarūpeṇa śabdenārthaḥ pratīyate / [4.186cd] ekarūpatvam akṣādau devanādeḥ prasajyate // [4.187ab] syād anakṣanivṛtyā cet, na prāk śabdāt pratīyate / [4.187cd] gavādiṣv api tulyaṃ cet, nekarūpasya darśanāt // [4.188ab] traye bibhītakādīnāṃ naikadharmānvayo 'sti hi / [4.188cd] śabdaḥ sādhāraṇas teṣāṃ jātiśabdād vilakṣaṇaḥ // [4.189ab] parasparavibhinnaṃ tu jñāyate 'trākṛtitrayam / [4.189cd] tadadhyāse na yujyeta tadrūpasyāvibhāgataḥ // [4.190ab] bhinnāḥ syur akṣaśabdāś cet, nārthe saṃśayadarśanāt / [4.190cd] na sāmānyād ṛte sa syād, rūpābhedaś ca gamyate // [4.191ab] bhavatyādau ca bhinne 'pi nāmākhyātatvasaṃjñayā / [4.191cd] rūpaikatvena cādhyāse tulyārthatvaṃ prasajyate // [4.192ab] śabdaniṣpattyabhedāc ca tiṅantārthasya sādhyatā / [4.192cd] katham, kathaṃ ca mūrtārtho vācake mūrtivarjite // [4.193ab] gavāśvaśuklaśabdāder vācyarūpānapekṣaṇe / [4.193cd] vācakatvavyavasthānaṃ kathaṃ jātiguṇādiṣu // [4.194ab] vṛkṣaplakṣādiśabdānāṃ tulye bhede ghaṭādibhiḥ / [4.194cd] viśeṣaṇaviśeṣyatvaṃ katham arthānapekṣayā // [4.195ab] sāmānādhikaraṇyaṃ ca na syad vācakabuddhivat / [4.195cd] ekatra copasaṃhāro na buddhyor nirvikalpake // [4.196ab] vastumātre sa ced evaṃ sarveṣām ekavācyatā / [4.196cd] bhaved gavādiśabdānāṃ sarvair vastu hi gamyate // [4.197ab] na cāsādhāraṇe bhede nīlotpalam itīṣyate / [4.197cd] na hi śabdapravṛttiḥ syād anyatrānyatra ceṣyate // [4.198ab] na ca nīlotpalaṃ nāma vastvekaṃ kiñ cid iṣyate / [4.198cd] śabdārthayor yato bhedo gamyate 'vayavānugaḥ // [4.199ab] śabdadvayasya cādhyāsaḥ paryāyeṣv api dṛśyate / [4.199cd] ekādhikaraṇās tena syus te nīlotpalādivat // [4.200ab] na cānavagate pūrvaṃ padam arthe prayujyate / [4.200cd] tatra sambandhavelāyāṃ kīdṛśo 'rthaḥ pratīyate // [4.201ab] tadānīṃ nārtharūpe hi śabdarūpasya sambhavaḥ / [4.201cd] na cāsādhāraṇāṃśena sambandhānugamaḥ kva cit // [4.202ab] tatra pūrvānapekṣatve yadyātmādhyāsaśaktatā / [4.202cd] śabdasya prathame 'pi syāc chravaṇe 'dhyastarūpatā // [4.203ab] mama vācyānabhijñatvān na bhavet smaraṇaṃ tataḥ / [4.203cd] bhavatas tv artharūpasya vācakeṣv api darśanāt // [4.204ab] yathā tv ajñātaśabdānāṃ vācye taddhīr na jāyate / [4.204cd] tathaivājñātavācyānām upalabdhe 'pi vācake // [4.205ab] tasmān nātīva vācyānāṃ vācakādhīnatā bhavet / [4.205cd] smārakatvāc ca teṣv eva pāratantryaṃ pratīyate // [4.206ab] tena sambandhavelāyām arthātmā yo 'vasīyate / [4.206cd] śabdād api sa eveti nārtharūpaṃ praṇaśyati // [4.207ab] pravṛttau vā nivṛttau vā yāṃ śabdaḥ kurute matim / [4.207cd] tādātmyaṃ tasya śabdasya na kathañ cit pratīyate // [4.208ab] karahastādiśabdebhyaḥ śabdarūpasya bhedataḥ / [4.208cd] bhinno 'rthaḥ sampratīyeta tadadhyāropakalpane // [4.209ab] ātmādhyāsas tu sādṛśyād uparāgāc ca dṛśyate / [4.209cd] na tāvad arthasādṛśyaṃ śabdasyeha pratīyate // [4.210ab] na cānurāgaḥ śabdena bhinnadeśasya yujyate / [4.210cd] dūrasthapratibimbaṃ ca nārūpasya pratīyate // [4.211ab] śabdasarvagatatvena yadyarthaprāptir ucyate / [4.211cd] sarvārthānāṃ bhavec chabdaiḥ sarvair evānurañjanam // [4.212ab] na ca bhinnendriyagrāhyaṃ kiñ cid asty anurāgakṛt / [4.212cd] na hi lākṣānurakte 'pi sphaṭike dhīs tvagādibhiḥ // [4.213ab] anumānāgamau mithyā syātāmadhyāsakalpane / [4.213cd] nirūpaṇasya mithyātvāt sarvābhāvaḥ prasajyate // [4.214ab] tathās tv iti yadi brūyāt, mithyā svavacane sati / [4.214cd] katham evaṃ vaded artho nānṛtād dhi pratīyate // [4.215ab] śūnyavādottarāccāpi yathārthaṃ buddhiśabdayoḥ / [4.215cd] pravṛttir na tu tat tantram artharūpaṃ kadā cana // [4.216ab] tasmāt prāg api ye śabdād bhirnnaikatvādibuddhibhiḥ / [4.216cd] gṛhyante sarvadā teṣāṃ paramārthastitā bhavet // [4.217ab] śabdābhyupāyake 'py arthe tadabhāve ca yady api / [4.217cd] arthabuddhir na jāyeta nārthe rūpaṃ praṇaśyati // [4.218ab] cakṣurāder abhāve hi rūpādyātmā na gṛhyate / [4.218cd] svarūpanāśo rūpādes tāvanmātreṇa neṣyate // [4.219ab] sambandhasya ca nityatvān nārethasya syād arūpatā / [4.219cd] yugapanna hi sarveṣām anyākārārthavedanam // [4.220ab] tadākāre 'pi tadvac ced, dvaye sati parīkṣyatām / [4.220cd] kiṃ nv arthasyātathābhāvo grahītuḥ kiṃ nv aśaktatā // [4.221ab] sadasadbhāvayor arthe virodhitvād asambhavaḥ / [4.221cd] grahītṛbhedāc chaktatvam aśaktatvaṃ ca yujyate // [4.222ab] yathāndhānandhayoḥ pārśve rūpasyety abhidhāsyate / [4.222cd] tenārthe dhvanyupāyasya tadhīrnānyasya jāyate // [4.223ab] devadattādiśabde tu sambandhādyatvadarśanāt / [4.223cd] arthasyānityatāyāṃ ca tādrūpyasyāpy anityatā // [4.224ab] tatrāpy autpattikī śaktis tadrūpapratyayaṃ prati / [4.224cd] grāhyagrāhakayor iṣṭā niyogasya tv anityatā // [4.225ab] tatra sarvair atādrūpyaṃ prāṅniyogāt pratīyate / [4.225cd] teneṣṭam eva mithyātvaṃ kaiś cid adhyāsakalpane // [4.226ab] yadā tu yādṛśaḥ piṇḍaḥ pūrvaṃ śabdāt pratīyate / [4.226cd] tādṛśasmaraṇe hetuḥ śabdas tatra yathārthatā // [4.227ab] niyogāt parato vāpi śabdena vyajyatām iyam / [4.227cd] tadgrāhyaśaktir arthasya, pārarūpyaṃ na tāvatā // [4.228ab] sarvākāraparicchedyaśakte 'rthe vācake 'pi vā / [4.228cd] sarvākārārthavijñānasamarthe niyamaḥ kṛtaḥ // [4.229ab] tatra śabdārthasambandhaṃ pramātuḥ smarato 'pi yā / [4.229cd] buddhiḥ pūrvagṛhītārthasandhānād upajāyate // [4.230ab] cakṣuṣā sannikṛṣṭe 'rthe nāpratyakṣam asau bhavet / [4.230cd] viviktā eva te 'py arthāḥ smṛtipratyakṣagocarāḥ // [4.231ab] smaryete śabdasambandhau mā bhūt pratyakṣatā tayoḥ / [4.231cd] tadapratyakṣabhāvena na tv arthasyāpi vāryate // [4.232ab] gṛhītam api gotvādi smṛtispṛṣṭaṃ ca yady api / [4.232cd] tathāpi vyatirekeṇa pūrvabodhāt pratīyate // [4.233ab] vyaktikālādibhedena tatrāsty avasaro miteḥ / [4.233cd] yaḥ pūrvāvagato 'ṃśo 'tra sa na nāma pramīyate // [4.234ab] idānīn tanam astitvaṃ na hi pūrvadhiyā gatam / [4.234cd] na hi smaraṇato yatprāk tat pratyakṣam itīdṛśam // [4.235ab] vacanaṃ rājakīyaṃ vā vaidikaṃ vāpi vidyate / [4.235cd] na cāpi smaraṇāt paścād indriyasya pravartanam // [4.236ab] vāryate kena cin nātastat tadānīṃ praduṣyati / [4.236cd] tenendriyārthasambandhāt prāgūrdhvaṃ vāpi yatsmṛteḥ // [4.237ab] vijñānaṃ jāyate sarvaṃ pratyakṣam iti gamyatām / [4.237cd] vimanaskā yadā ke cit sambaddham api cendriyaiḥ // [4.238ab] na budhyante tathā cānye sādṛśyādivimohitāḥ / [4.238cd] tatra yo 'rthaṃ vivekena kauśalāt sadṛśeṣv api // [4.239ab] sūkṣmaṃ vāpi prapadyeta tasya bhrāntirnaṃ tāvatā / [4.239cd] yathā ṣaḍjādibhedena gāne laukikavaidike // [4.240ab] vivekenāvagacchanti yeṣāṃ tatsaṃskṛtā matiḥ / [4.240cd] gānamātraṃ vijānanti tatrānadhikṛtās tu ye // [4.241ab] tadajñānān na mithyātvaṃ vaktuṃ śakyaṃ vivekinām / [4.241cd] te hi ṣaḍjādiśabdebhyo vināpy eṣaṃ viviktatām // [4.242ab] yathāvadadhigacchanti, tadvad gotvādivas tv api / [4.242cd] saṅkīrṇam arthamātraṃ tu budhyante 'bhyāsarvajitāḥ // [4.243ab] vivekaṃ pratipadyante ye śabdasmṛtisaṃskṛtāḥ / [4.243cd] yathā rūpādimatyarthe yasyaivāsti yadindriyam // [4.244ab] sa tanmātraṃ gṛhītvānyan na gṛhṇātyanumānataḥ / [4.244cd] tathā vivekahetūnāṃ yadā yaṃ pratipadyate // [4.245ab] tadupeye tadā jñānaṃ vartate tadanugrahāt / [4.245cd] tena yāvat pramātāṇāṃ vivekopāyadarśanam // [4.246ab] na syāt tāvad bhavet teṣāṃ vijñānaṃ nirvikalpakam / [4.246cd] tasmād yatra prakalpyeta vastu vastvantarātmanā // [4.247ab] pramāṇābhāsatā tatra na svadharmavikalpane / [4.247cd] pratyakṣatvam ataḥ siddhaṃ sāmānyasya tathaiva ca // [4.248ab] sambandhasyeti tat pūrvam anumānādi jāyate / [4.248cd] sarvaṃ cāpy anumānādi pratyakṣe nirvikalpake // [4.249ab] na pravartata ity etadanumāne 'bhidhāsyate / [4.249cd] nanv evaṃ sati yāpy agner dūrād apy auṣṇyakalpanā // [4.250ab] sāpi pratyakṣam eva syād yathā gotvādibuddhayaḥ / [4.250cd] pratyāsannataraṃ gotvaṃ pratyakṣatvena sammatam // [4.251ab] vijñānaṃ nānyad astīti pratyakṣam idam eva naḥ / [4.251cd] tatrāpy akṣair asambandhaṃ manvānasyopajāyate // [4.252ab] yadā buddhiḥ, tadā naiva pratyakṣatvena kalpyate / [4.252cd] sparśanena tu sambandhe pratyakṣatvena jāyate // [4.253ab] tasmād yadindriyaṃ yasya grāhakatvena kalpitam / [4.253cd] tenaiva sati sambandhe pratyakṣaṃ nānyathā bhavet // [4.254ab] evaṃ samāne 'pi vikalpamārge yatrākṣasambandhaphalānusāraḥ / [4.254cd] pratyakṣatā tasya tathā ca loke vināpyado lakṣaṇataḥ prasiddham // <5 autpattikasūtra> {5,1 vṛttikāragrantha VKG} [5,1.1ab] pratyakṣādau niṣiddhe 'pi nanu lokaprasiddhitaḥ / [5,1.1cd] dharmādharmau pramāsyete brāhmaṇādivivekavat // [5,1.2ab] dhārmikādhārmikatvābhyāṃ pīḍānugrahakāriṇau / [5,1.2cd] prasiddhau hi, tathā cāha pārāśaryo 'tra vastuni // [5,1.3ab] idaṃ puṇyam idaṃ pāpam ity etasmin padadvaye / [5,1.3cd] ācaṇḍālaṃ manuṣyāṇām alpaṃ śāstraprayojanam // [5,1.4ab] nirmūlāsambhavād atra pramāṇaiḥ saiva mṛgyate / [5,1.4cd] kutaḥ punaḥ pravṛtteti, pratyakṣādi tu vāritam // [5,1.5ab] na caitāni parityajya pṛthag loke pramāṇatā / [5,1.5cd] saṃsāramocakādeś ca hiṃsā puṇyatvasammatā // [5,1.6ab] na paścāt puṇyam icchanti ke cid evaṃ vigānataḥ / [5,1.6cd] mlecchāryāṇāṃ prasiddhatvaṃ na dharmasyopapadyate // [5,1.7ab] na cāryāṇāṃ viśeṣo 'sti yāvacchāstram anāśritam / [5,1.7cd] tanmūlārthaprasiddhis tu tatprāmāṇye sthite bhavet // [5,1.8ab] tasmād abhāvaktrasthau dharmādarmau na śaknuyāt / [5,1.8cd] codanā cet samuddhartuṃ grastau tenaiva paśyatām // [5,1.9ab] upadeśo hi bhavati jñānaṃ tasyeti yojyate / [5,1.9cd] jñāyate yena tajjñānam ekādhikaraṇatvataḥ // [5,1.10ab] autpattikagirā doṣaḥ kāraṇasya nivāryate / [5,1.10cd] abādho 'nyatirekeṇa, svatas tena pramāṇatā // [5,1.11ab] sarvasyānupalabdhe 'rthe prāmāṇyaṃ smṛtir anyathā / [5,1.11cd] codanā copadeśaś ca vidhiś caikārthavācinaḥ // [5,1.12ab] vākyāntare samarthe 'pi kimarthaṃ vidhir āśritaḥ / [5,1.12cd] sādhyasādhanasambandhaḥ sarvākhyāteṣu vidyate // [5,1.13ab] sarvavākyeṣu cākhyātaṃ tenākāṅkṣānivartanāt / [5,1.13cd] pravṛttisiddhir icchātaḥ, pratiṣedhāt tu varjanam // [5,1.14ab] vidhāvanāśrite sādhyaḥ puruṣārtho na labhyate / [5,1.14cd] śrutasvargādibādhena dhātvarthaḥ sādhyatāṃ vrajet // [5,1.15ab] vidhau tu tam atikramya svargādeḥ sādhyateṣyate / [5,1.15cd] tatsādhanasya dharmatvam evaṃ sati ca labhyate // [5,1.16ab] svapratyayāntarāpekṣā syād anāptanaroktiṣu / [5,1.16cd] āptoktiṣu narāpekṣā nobhayaṃ codanāsu naḥ // <5.2> [5,1.17ab] ādiśabdo makārāntaḥ, luki kleśena saṅgatiḥ / [5,1.17cd] nañadhyāhriyate sūtre, saṅkarāt paricodanā // [5,1.18ab] pramāṇalakṣaṇājñānād vyabhicārāt parīkṣaṇam / [5,1.18cd] naitat pratyakṣam ityevamaparīkṣopasaṃhṛtā // [5,1.19ab] tatrānyasyāyathārthatvaṃ pratyakṣe tu yathārthatā / [5,1.19cd] yadābhāsaṃ hi vijñānaṃ tatsaṃyoge tad iṣyate // [5,1.20ab] sampūrṇaṃ lakṣaṇaṃ hy etat, tatsator vyatyayaḥ kṛtaḥ / [5,1.20cd] śobhanārthas tu sacchabdaḥ, yad vākhyāhārakalpanā // [5,1.21ab] arthāpattyetareṣāṃ ca pratyakṣābhāsalakṣaṇam / [5,1.21cd] bādhakajñānalābho hi pūrvābādhe na sambhavet // [5,1.22ab] sa cāstīti, avabodhatve sati nānyonyasaṃśrayam / [5,1.22cd] na cānāgatabādhe ca pūrveṇātmā hi labhyate // [5,1.23ab] nimittadoṣabodhena paścād yatrāpy abādhanam / [5,1.23cd] bhavaty eva hi tatrāpi narāntaraviparyayaḥ // [5,1.24ab] sarveṣāṃ sarvadā yatra dhīḥ syāt tatra na bādhanam / [5,1.24cd] na hi kāraṇaduṣṭatvabuddhis tatra balīyasī // [5,1.25ab] jātyādiṣu yadā jātā buddhiḥ paścād asambhavāt / [5,1.25cd] nāśyate yuktibhis tatra vyaktam anyonyasaṃśrayam // [5,1.26ab] svataḥ prāmāṇyataś cātra nirṇayo 'stitvabodhanāt / [5,1.26cd] tadrūpapratyayotpattes tadasadvādinām api // {5,3 nirālambanavāda NAV} [5,3.1ab] pramāṇatvāpramāṇatve puṇyapāpādi tatphalam / [5,3.1cd] vidhyarthavādamantrārthanāmadheyādikalpanā // [5,3.2ab] sarveṣu lakṣaṇeṣv evaṃ svapramāṇagaṇaiḥ sthitiḥ / [5,3.2cd] vacanavyaktibhedena pūrvasiddhāntapakṣatā // [5,3.3ab] karmabhyaḥ phalasambandhaḥ pāralaukyaihalaukike / [5,3.3cd] sarvam ityādy ayuktaṃ syād arthaśūnyāsu buddhiṣu // [5,3.4ab] tasmād dharmārthibhiḥ pūrvaṃ pramāṇair lokasammataiḥ / [5,3.4cd] arthasya sadasadbhāve yatnaḥ kāryaḥ kriyāṃ prati // [5,3.5ab] yadā saṃvṛtisatyena sarvam etat prakalpyate / [5,3.5cd] jñānamātre 'pi kasmād vo vṛthāgraho 'rthakalpane // [5,3.6ab] saṃvṛter na tu satyatvaṃ satyabhedaḥ kuto 'nvayam / [5,3.6cd] satyā cet saṃvṛtiḥ keyaṃ mṛṣā cet satyatā katham // [5,3.7ab] satyatvaṃ na ca sāmānyaṃ mṛṣārthaparamārthayoḥ / [5,3.7cd] virodhāt, na hi vṛkṣatvaṃ sāmānyaṃ vṛkṣasiṃhayoḥ // [5,3.8ab] tulyārthatve 'pi tenaiṣāṃ mithyāsaṃvṛtiśabdayoḥ / [5,3.8cd] vañcanārtha upanyāso lālāvaktrāsavādivat // [5,3.9ab] nāstikyaparihārārthaṃ saṃvṛtiḥ, kalpaneti ca / [5,3.9cd] kalpanāpi tv abhinnasya naiva nirvastuke bhavet // [5,3.10ab] tasmād yan nāsti nāsty eva, yat tv asti paramārthataḥ / [5,3.10cd] tat satyam anyanmithyeti, na satyadvayakalpanā // [5,3.11ab] svapnādibhogavac cāpi yopabhogatvakalpanā / [5,3.11cd] tannivṛttyartham eveha paramārthe kaś cit pravartate // [5,3.12ab] na hi svapnasukhādyarthaṃ dharme kaś cit pravartate / [5,3.12cd] yādṛcchikatvāt svapnasya tūṣṇīmāsyeta paṇḍitaiḥ // [5,3.13ab] paramārthaphalāvāptim icchadbhis tena yatnataḥ / [5,3.13cd] pratipattir vidhātavyā yuktibhir bāhyavastuṣu // [5,3.14ab] tatrārthaśūnyaṃ vijñānaṃ yogācārāḥ samāśritāḥ / [5,3.14cd] tasyāpy abhāvam icchanti ye mādhyamikavādinaḥ // [5,3.15ab] tatra bāhyārthaśūnyatvaṃ tulyaṃ tāvad dvayor api / [5,3.15cd] nivṛttyāsya tato jñāne tadvat saṃvṛtikalpanā // [5,3.16ab] tasmāt sādhāraṇatvena tanmūlatvena cāpy ayam / [5,3.16cd] bāhyārthasadasadbhāve yatno bhāṣyakṛtā kṛtāḥ // [5,3.17ab] bāhyārthāpahnave 'dvaitam ekārthasya parīkṣaṇāt / [5,3.17cd] pramāṇam āśritaś caikas tatrāstāṃ yaḥ prameyataḥ // [5,3.18ab] pramāṇasthas tu mūlatvād ihedānīṃ parīkṣyate / [5,3.18cd] prastutaḥ sa dvidhā cātra prathamaṃ tv anumānataḥ // [5,3.19ab] pratyakṣabādhane cokte paścāt tacchaktyavekṣaṇāt / [5,3.19cd] tatrānumānamāhedaṃ nanv iti, asya ca saṅgatiḥ // [5,3.20ab] tatsamprayogajaṃ nāma pratyakṣam iti bhāṣitam / [5,3.20cd] tatrendriyārthasambandhabhedo na paramārthataḥ // [5,3.21ab] kalpitaḥ samprayogas tu svapnādāv api vidyate / [5,3.21cd] tadatadyogajanyasya vibhāgas tena durlabhaḥ // [5,3.22ab] mithyātvaṃ yad dvidhaivoktaṃ nāyathety atra cocyate / [5,3.22cd] sarvasyaiva ca mithyātve kiṃ viśiṣyābhidhīyate // [5,3.23ab] stambhādipratyayo mithyā pratyayatvāt tathā hi yaḥ / [5,3.23cd] pratyayaḥ sa mṛṣā dṛṣṭaḥ svapnādipratyayo yathā // [5,3.24ab] siddhasādhanabhāvo 'ṃśe dṛṣṭāntābhāva eva ca / [5,3.24cd] mā bhūtām evaśabdaś ca vyartho 'śeṣaprasādhane // [5,3.25ab] sarva eveti tenātra jāgradbuddhiparigrahaḥ / [5,3.25cd] svāṃśābhyupagamāc cāpi bāhyagrāhyanivāraṇam // [5,3.26ab] pratyayasyeti sādhyāṃśavyāptahetunidarśanam / [5,3.26cd] hetuś copanyenātra jāgrato 'pīti darśataḥ // [5,3.27ab] vipakṣābhāvataś cātra vyatireko na kathyate / [5,3.27cd] sāmānyasya ca hetutvāt kasmāt pakṣaikadeśatā // [5,3.28ab] jāgrajjñāne viśeṣo 'yaṃ yataḥ supariniścayaḥ / [5,3.28cd] bāhyālambanasambandho na prasiddhaḥ paraṃ prati // [5,3.29ab] tasmād yad bhāṣyakāreṇa dattam uttam atra tu / [5,3.29cd] vikalpasamatā vā syād vaidharmyasamatāpi vā // [5,3.30ab] dṛṣṭatvāt pūrvapakṣasya jātyukti kaiś cid āśritā / [5,3.30cd] pratijñādoṣam evāhuḥ ke cit pratyakṣabādhanam // [5,3.31ab] śakṣyāmo yadi vispaṣṭaṃ svāṃśagrāhyanivāraṇam / [5,3.31cd] tadā te śuddha eva syāt pakṣo grāhyanivāraṇaḥ // [5,3.32ab] pratyakṣādeś ca viṣayo bāhya evāvatiṣṭhate / [5,3.32cd] tanniṣedhakṛtas tasya tair bhavet pakṣabādhanam // [5,3.33ab] suniścayena caiteṣāṃ bādhakapratyayād ṛte / [5,3.33cd] pramāṇābhāsatā nāstīty etasmāt katyate balam // [5,3.34ab] duṣṭajñānagṛhītāpratiṣedho hi yujyate / [5,3.34cd] gṛhītamātrabādhe tu svapakṣo 'pi na sidhyati // [5,3.35ab] agrāhyatvāc ca bhedena viśeṣaṇaviśeṣyayoḥ / [5,3.35cd] aprasiddhobhayatvaṃ vā vācyam anyatarasya vā // [5,3.36ab] vaktṛśrotroś ca yajjñānaṃ viśeṣaṇviśeṣyayoḥ / [5,3.36cd] tannirālambanatvena svavāgbādho dvyor api // [5,3.37ab] sambhavo na ca bhedasya viśeṣaṇaviśeṣyayoḥ / [5,3.37cd] tasmān nirūpaṇaṃ nāsti pratijñārthasya śobhanam // [5,3.38ab] nirālambanatā nāma na kiñ cid vastu gamyate / [5,3.38cd] tena yadvyatirekādau praśno naivopapadyate // [5,3.39ab] yady avastu kathaṃ tv asmāṃs tvaṃ bodhayitum icchasi / [5,3.39cd] budhyase vā svabuddhyā tvam, kalpitā tv atha sādhyate // [5,3.40ab] asataḥ kalpanā kīdṛk, kḷptau vastu prasajyate / [5,3.40cd] katham iṣṭam abhāve ced, vastu so 'pīti vakṣyate // [5,3.41ab] tathā pratyaya ity eṣa karma bhāvādi vā bhavet / [5,3.41cd] bhāvādiṣu virodhaḥ syāt karma cet siddhasādhanam // [5,3.42ab] pratyāyyasya hi rūpāder nirālambanateṣyate / [5,3.42cd] avijñānātmakatvena kiñ cin nālambate hy asau // [5,3.43ab] kartṛtve karaṇatve vā pakṣatvaṃ śabdayor api / [5,3.43cd] tannirālambanatvena pakṣābhāvaḥ prasajyate // [5,3.44ab] pratyāyyena ca bhinnena vinā kartrādyasambhavaḥ / [5,3.44cd] pratyaye tannimitte vā bādhaḥ svavacanena te // [5,3.45ab] athāpi rūḍhirūpeṇa pratyayaḥ syāt tathāpi tu / [5,3.45cd] grāhakaṃ vastu siddhaṃ naḥ pratyayo 'nyasya vastunaḥ // [5,3.46ab] tam abhyupetya pakṣaś ced abhyupetaṃ virudhyate / [5,3.46cd] viśeṣyasyāprasiddhaś ca tava, asmākam atādṛśe // [5,3.47ab] ātmadharmasvatantratvakalpane 'pi tathā bhavet / [5,3.47cd] na ca pratyayamātratvaṃ kiñ cid asty anirūpaṇāt // [5,3.48ab] śabdārthamātrarūpeṇa yathānyeṣāṃ nirūpaṇam / [5,3.48cd] tathā ca bhavato na syād vācyabhedamanicchataḥ // [5,3.49ab] nirālambanatā cāpi sarvathā yadi sādhyate / [5,3.49cd] viśeṣaṇāprasiddhiś ca dṛṣṭāntaś ca na vidyate // [5,3.50ab] kena cic cet prakāreṇa nirālambanatocyate / [5,3.50cd] rasajñānasya rūpādiśūnyatvāt siddhasādhanam // [5,3.51ab] atha buddhir yadākārā tadālambanavāraṇam / [5,3.51cd] svākārasyābhyupetatvāt tadabhāvo virudhyate // [5,3.52ab] bāhyānālambanatve 'pi bāhya ity agraho yadi / [5,3.52cd] stambhādau naiva tadbuddhir ityevaṃ siddhasādhanam // [5,3.53ab] atha stambhādirūpeṇa nirālambanatocyate / [5,3.53cd] saṃvedanasya dṛṣṭatvāt tadvirodhaḥ prasajyate // [5,3.54ab] dvicandrādiṣu tulyaś cet, nendriyāprāptito hi naḥ / [5,3.54cd] tatrānālambanoktiḥ syān nārthasaṃvittyabhāvataḥ // [5,3.55ab] sarvatrārthendriyāṇāṃ naḥ saṃyogasadasattayā / [5,3.55cd] saṃvittau vidyamānāyāṃ sadasadgrāhikā sthitiḥ // [5,3.56ab] bhavatas tv indriyādīnām abhāvād grahaṇād ṛte / [5,3.56cd] nālambanasya hetuḥ syān niṣedho 'to na yujyate // [5,3.57ab] bahirbhāvāprasiddhatvāt tenānālambanā matiḥ / [5,3.57cd] kathañ cit sādhyate naiṣa pakṣo hi jñāyate tadā // [5,3.58ab] yathānyabodhanāśakter nāprasiddhe viśeṣaṇe / [5,3.58cd] pakṣasiddhis tathaiva syād viśeṣaṇaviśeṣaṇe // [5,3.59ab] nāprasiddhe padārthe hi vākyārthaḥ sampratīyate / [5,3.59cd] tatpūrvakatvāt pakṣaś ca vākyārthaḥ sthāpayiṣyate // [5,3.60ab] paryudāse niṣedhe vā vyatiriktasya vastunaḥ / [5,3.60cd] prameyatvādyabhedena jagataḥ siddhasādhanam // [5,3.61ab] yadi cātyantabhedena nirālambanatocyate / [5,3.61cd] kathañ cic ced virudhyeta prākpakṣaḥ kalpitena // [5,3.62ab] vastvādyākārataś cāpi dhīr nirālambaneṣyate / [5,3.62cd] grāhakāc ced abhinnatvaṃ śaktibhedo virudhyate // [5,3.63ab] nirālambanabuddheś ca yady utpattiḥ prasādhyate / [5,3.63cd] dṛṣṭatvāt seṣyate 'smābhir bāhyagrāhyavivarjitā // [5,3.64ab] samyaktvaṃ punar etasyās tvaṃ necchasi kathañ cana / [5,3.64cd] ātmāṃśe 'vasitā hy eṣā mṛgatṛṣṇādibuddhivat // [5,3.65ab] caitrādipratyayānāṃ ca nirālambanatā yadi / [5,3.65cd] dharmabhūtā na gṛhyeta sādhanotthitayā dhiyā // [5,3.66ab] tato viṣayanānātvāt pratiyogyanirākṛtā / [5,3.66cd] rūpāt sālambanaprāptiḥ satī kena nivāryate // [5,3.67ab] yadi pratyayaśabdo 'pi pratyayatvena gṛhyate / [5,3.67cd] saṃvittyālambanatvaṃ ca vāryate, siddhasādhanam // [5,3.68ab] buddhyutpādanaśaktiś ced vāryā, sādhayaṃ na sidhyati / [5,3.68cd] sādhanasya prayogo 'tra bodhakatvād vinā na te // [5,3.69ab] na cābhidhāstyasambandhād ṛte bhedāc ca nāsty asau / [5,3.69cd] na cāsau tadgataṃ bhedaṃ bodhayantya dhiyā vinā // [5,3.70ab] prāśnikair agṛhīte ca vākyasyāvayave pṛthak / [5,3.70cd] pakṣe hetau ca dṛṣṭānte vādini prativādini // [5,3.71ab] sādhanasyāprayogaḥ syād abhyupetyocyate yadi / [5,3.71cd] pūrvābhyupagamenaiva pratijñā bādhyate tataḥ // [5,3.72ab] dharmādharmādibhede ca nāsiddhe paramārthataḥ / [5,3.72cd] śiṣyātmanoś ca dharmāder upadeśo 'vakalpate // [5,3.73ab] tadanuṣṭhānato buddher iṣṭo bhedaḥ, sphuṭaṃ ca taiḥ / [5,3.73cd] sūtrāntare 'bhyupetatvād bhaved āgamabādhanam // [5,3.74ab] sarvalokaprasiddhyā ca pakṣabādho 'tra te dhruvam / [5,3.74cd] kṛtsnasādhanabuddhiś ca yadi mithyeṣyate tataḥ // [5,3.75ab] sarvābhāvo yatheṣṭaṃ vā nyūnatā vābhidhīyate / [5,3.75cd] teṣāṃ sālambanatve vā tair anaikāntiko bhavet // [5,3.76ab] tadanyasya pratijñā cet, tadanyapratyayo mṛṣā / [5,3.76cd] tanmithyātvaprasaṅge ca sarvaṃ pūrva na sidhyati // [5,3.77ab] stambhādisādhanajñānabhedo na hi tathā bhavet / [5,3.77cd] yāvad yāvat pratijñeyaṃ tadaṅgasya pratīyate // [5,3.78ab] tāvat tāvat pareṣāṃ syān mithyātvād anyabādhanam / [5,3.78cd] viruddhāvyabhicāritvaṃ bādho vāpy anumānataḥ // [5,3.79ab] itthaṃ sarveṣu pakṣeṣu vaktavyaṃ pratisādhanam / [5,3.79cd] bāhyārthālambanā buddhir iti samyak ca dhīr iyam // [5,3.80ab] bādhakāpetabuddhitvād yathā svapnādibādhadhīḥ / [5,3.80cd] sāpi mithyeti ced brūyāt, svapnādīnām abādhanāt // [5,3.81ab] tasmāt sādharmyadṛṣṭānto bhavataḥ sādhane na hi / [5,3.81cd] vijñānāstitvabhinnatvakṣaṇikatvādidhīs tathā // [5,3.82ab] samyak ced abhyupeyeta tadānaikāntiko bhavet / [5,3.82cd] tanmithyābhyupapattau ca pakṣabādhaḥ prasajyate // [5,3.83ab] tathā ca baddham uktādivyavasthā na prakalpate / [5,3.83cd] tataś ca mokṣayatnasya vaiphalyaṃ vaḥ prasajyate // [5,3.84ab] vikalpotpadyamānā ca jñānāstitvādidhīr yadi / [5,3.84cd] mṛṣeṣṭā, na ca dṛṣṭātra pramāṇāntarato gatiḥ // [5,3.85ab] pramāṇābhāvatas tena jñānāstitvādi durlabham / [5,3.85cd] sarvaṃ cāpy asmadādīnāṃ mithyā jñānaṃ vikalpanāt // [5,3.86ab] sānnidhyaviprakṛṣṭatve sattvāsattve ca durlabhe / [5,3.86cd] mithyājñānāviśeṣe 'pi sāṃkhyādiparivarjanāt // [5,3.87ab] bauddhadarśana ekasmin pakṣapāto na yujyate / [5,3.87cd] mṛṣātvaṃ yadi buddheḥ syād bādhaḥ kiṃ nopalabhyate // [5,3.88ab] bādhād vināpi tac cet syād vyavasthā na prakalpate / [5,3.88cd] pratiyogini dṛṣṭe ca jāgrajjñāne mṛṣā bhavet // [5,3.89ab] svapnādibuddhir asmākaṃ tava bhedo 'pi kiṅkṛtaḥ / [5,3.89cd] na cānyat pratiyogyasti jāgrajjñānasya śobhanam // [5,3.90ab] yaddarśanena mithyātvaṃ stambhādipratyayo vrajet / [5,3.90cd] svapnādipratiyogitvaṃ sarvalokaprasiddhitaḥ // [5,3.91ab] tadīyadharmavaidharmyād bādhakapratyayo yathā / [5,3.91cd] yogināṃ jāyate buddhir bādhikā pratiyoginī // [5,3.92ab] jāgratstambhādibuddhīnāṃ tataḥ svapnāditulyatā / [5,3.92cd] prāptānāṃ tām avasthāṃ ca sarvaprāṇabhṛtām api // [5,3.93ab] bādho 'yaṃ bhavitā tena siddhā sapratiyogitā / [5,3.93cd] iha janmani keṣāñ cin na tāvad upalabhyate // [5,3.94ab] yogyavasthāgatānāṃ tu na vidmaḥ kiṃ bhaviṣyati / [5,3.94cd] yogināṃ cāsmādīyānāṃ tvaduktapratiyoginī // [5,3.95ab] tvaduktiviparītā vā bādhabuddhir bhaviṣyati / [5,3.95cd] īdṛktve yogibuddhīnāṃ dṛṣṭānto na tavāsti ca // [5,3.96ab] dṛṣṭāntas tv asmādīnāṃ yo gṛhītaḥ sa vidyate / [5,3.96cd] atha stambhādibuddhīnāṃ vadet sapratiyogitām // [5,3.97ab] bādhyatvaṃ cāpi buddhitvān mṛgatṛṣṇādibuddhivat / [5,3.97cd] iṣṭaṃ sapratiyogitvaṃ mṛgatṛṣṇādibuddhibhiḥ // [5,3.98ab] tadātmanā ca bādhyatvaṃ grāhyāntaratayāpi ca / [5,3.98cd] bādhakaiś cāpy anekāntaḥ, tadanyatve ca pūrvavat // [5,3.99ab] mithyādhīpratiyogitvaṃ svapnādāv iva te bhavet / [5,3.99cd] rāgādikṣayayogitvanimittādhigatis tathā // [5,3.100ab] yāvān viśeṣa iṣṭaś cet sarvābhāvād viruddhatā / [5,3.100cd] mahājanasya vā bādhādivānīmbādhabuddhivat // [5,3.101ab] vācyo 'numānabādho vā yadi vā pratisādhanam / [5,3.101cd] pūrvasādhanadoṣāś ca sandheyāḥ, tasya cādhunā // [5,3.102ab] sādhyābhedād avācyatvād hetor nobhayasiddhatā / [5,3.102cd] pratyayatvaṃ ca, sāmānyaṃ bhinnābhinnaṃ na vidyate // [5,3.103ab] bhavato 'tyantabhinnaṃ ca matpakṣe 'pi kathañ cana / [5,3.103cd] sārūpyānyanivṛttī ca netyetat sādhayiṣyate // [5,3.104ab] tasmād dhetur na sāmānyam asti siddhaṃ dvayor api / [5,3.104cd] viśeṣayoś ca hetutvaṃ pakṣatattulyasaṃsthayoḥ // [5,3.105ab] na syād anvayahīnatvād ataddharmatayāpi ca / [5,3.105cd] na cārthahīnā tadbuddhir hetutvena bhaviṣyati // [5,3.106ab] āśrayāsiddhitā coktā viśeṣyasyāprasiddhitaḥ / [5,3.106cd] tathā hetor viruddhatvaṃ dṛṣṭānte sādhyahīnatā // [5,3.107ab] viśeṣaṇāprasiddhatvavikalpenaiva bodhite / [5,3.107cd] svapnādipratyaye bāhyaṃ sarvathā na hi neṣyate // [5,3.108ab] sarvatrālambanaṃ bāhyaṃ deśakālānyathātmakam / [5,3.108cd] janmany ekatra bhinne vā tathā kālāntare 'pi vā // [5,3.109ab] taddeśo vānyadeśo vā svapnajñānasya gocaraḥ / [5,3.109cd] alātacakre 'lātaṃ syāc chīghrabhramaṇasaṃskṛtam // [5,3.110ab] gandharvanagare 'bhrāṇi pūrvadṛṣṭaṃ gṛhādi ca / [5,3.110cd] pūrvānubhūtatoyaṃ ca raśmitaptoṣaraṃ tathā // [5,3.111ab] mṛgatoyasya vijñāne kāraṇatvena kalpyate / [5,3.111cd] dravyāntare viṣāṇaṃ ca śaśasyātmā ca kāraṇam // [5,3.112ab] śaśaśṛṅgadhiyaḥ, mauṇḍyaṃ niṣedhe śiraso 'sya ca / [5,3.112cd] vastvantarair asaṃsṛṣṭaḥ padārthaḥ śūnyatādhiyaḥ // [5,3.113ab] kāraṇatvaṃ padārthānām asadvākyārthakalpane / [5,3.113cd] atyantānanubhūto 'pi baddhyā yo 'rthaḥ prakalpyate // [5,3.114ab] tasyotpattau kathañ cit syuḥ pṛthivyādīni kāraṇam / [5,3.114cd] eṣa pratyakṣadharmaś ca vartamānārthataiva yā // [5,3.115ab] sannikṛṣṭārthavṛttiś ca na tu jñānāntareṣv iyam / [5,3.115cd] katham utpādayej jñānaṃ tatrāsaṃścet, kuto nviyam // [5,3.116ab] arthasyāvidyamānasya vijñānotpattyaśaktatā / [5,3.116cd] bāhyālambanatāyāṃ nau vivādo 'rthasya saṃnidhiḥ // [5,3.117ab] yadi nāsti, kim evaṃ syād asmatpakṣanivartanam / [5,3.117cd] tasmād yadanyathāsantam anyathā pratipadyate // [5,3.118ab] tannirālambanaṃ jñānam, abhāvālambanaṃ ca tat / [5,3.118cd] bhāvāntaram abhāvo 'nyo na kaś cid anirūpaṇāt // [5,3.119ab] bhavatā dvayamatyetad durnirūpaṃ sahetukam / [5,3.119cd] pratijñādoṣavac cāpi yojyā hetor viruddhatā // [5,3.120ab] samastavyastadharmādisvarūpādiviparyayāt / [5,3.120cd] dṛṣṭāntadoṣāḥ sarve ca yojyāḥ, na hy ekavastuni // [5,3.121ab] tava sādhyāṃśahetvaṃśavyāptadharmādisambhavaḥ / [5,3.121cd] ke cid vaidharmyadṛṣṭānto nāstīty apy anuyuñjate // [5,3.122ab] tadabhāvād avṛtteś ca nāsty atrāvasaras tava / [5,3.122cd] vidhirūpapratijñāyām etad vaktuṃ hi śakyate // [5,3.123ab] tatrāvastuvipakṣe 'pi prayogasya hi sambhavaḥ / [5,3.123cd] yasminn anityatā nāsti kāryatāpi na vidyate // [5,3.124ab] tasmin, yathā khapuṣpādāv iti śakyaṃ hi bhāṣitum / [5,3.124cd] atra tv avastusādhyatvaṃ vastunaś ca vipakṣatā // [5,3.125ab] tena syād vyatireko 'sya vācyaḥ, yaś cāpi darśayet / [5,3.125cd] pratiṣedhadvayāt tena vidhir eva pradarśitaḥ // [5,3.126ab] na ca śakyo vidhir vaktuṃ vastuny asati kena cit / [5,3.126cd] evaṃ sthite ca sarvajñaniṣedhādāv iyaṃ gatiḥ // [5,3.127ab] pratyakṣāder asāmarthyaṃ tadīyasyāsmadādivat / [5,3.127cd] vaidharmyāsambhave 'py etadanye tv āhur adūṣaṇam // [5,3.128ab] vinaiva tatprayogeṇa hetur aikāntiko yataḥ / [5,3.128cd] sarvathā sadupāyānāṃ vādamārgaḥ pravartate // [5,3.129ab] adhikāro 'nupāyatvān na vāde śūnyavādinaḥ / [5,3.129cd] nanu sarvaṃ bhavatsiddhaṃ mayedaṃ sādhanaṃ kṛtam // [5,3.130ab] kimarthaṃ tadasiddhyā tvaṃ vikalpyātrātthadūṣaṇam / [5,3.130cd] vipralipsur ivāhaivaṃ kimarthaṃ nyāyavid bhavān // [5,3.131ab] nāśrauṣīḥ sādhanatvaṃ kiṃ prasiddhasya dvayor api / [5,3.131cd] yo 'pi tāvat parāsiddhaḥ svayaṃ siddho 'bhidhīyate // [5,3.132ab] bhavet tatra pratīkāraḥ svato 'siddhe tu kā kriyā / [5,3.132cd] taṃ sādhayan virundhyād dhi pūrvābhyupagataṃ naraḥ // [5,3.133ab] asādhite tu sādhyo 'rtho na tena pratipadyate / [5,3.133cd] parāsiddho na paryāptaḥ pareṣāṃ pratipattaye // [5,3.134ab] tenāsādhanatā yuktā, svato 'siddhe tu kiṅkṛtā / [5,3.134cd] dvayoḥ siddhasya hetutvaṃ nādṛṣṭāyopadiśyate // [5,3.135ab] pratyeṣyanti svasiddhena sādhanena svayaṃ yataḥ / [5,3.135cd] vadet katham asiddhaṃ cet, ityanenāpi kiṃ tava // [5,3.136ab] gṛhītam agṛhītaṃ vā sādhyaṃ vā sādhanāpi vā / [5,3.136cd] mayocyate cet tv asiddhaṃ kiṃ tvaṃ na pratipadyase // [5,3.137ab] yatra syāt puruṣādhīnā buddhis tatredam ucyate / [5,3.137cd] kuto 'sya pūrvavijñānam ityatretanna yujyate // [5,3.138ab] yadi caivaṃ bhaved atra pratijñāmātra eva hi / [5,3.138cd] maddoṣājñānamātreṇa pratipattir bhavet tava // [5,3.139ab] yatas tu sādhanāpekṣā tenāsyaiva pramāṇatā / [5,3.139cd] tatsmṛtyutpattimātre tu vākyavyāpāra iṣyate // [5,3.140ab] tasmād yathaiva sādhyāṃśavyāptahetunidarśanāt / [5,3.140cd] sādhyaṃ gṛhṇan na vaktāram apekṣeta tathā bhavān // [5,3.141ab] yac cāpi bhavato jñānaṃ pratyakādiḥ kim atra te / [5,3.141cd] matprasiddhāsti yuktir vā sādhyaṃ vātra yathecchasi // [5,3.142ab] tasmān na viduṣām etaduttaṃ yujyate yataḥ / [5,3.142cd] tava hetur asiddho 'yaṃ mama tena na sādhanam // [5,3.143ab] satyaṃ yadi mamaivātra pratipattiḥ phalaṃ bhavet / [5,3.143cd] tadā tvadaprasiddhe 'pi hetau māṃ prati hetutā // [5,3.144ab] yadā tu jñānamātratvapratipattau bhavān mayā / [5,3.144cd] pṛṣṭaḥ ko hetur atreti tadaivaṃ nopapadyate // [5,3.145ab] svayaṃ na hy agṛhītena matprasiddhena vā bhavān / [5,3.145cd] hetunā sādhyam etat tu pratipannaḥ kathañ cana // [5,3.146ab] na ca vyāpriyate 'nyatra vacanaṃ prāśnikān prati / [5,3.146cd] svaniścayāya yo hetus tasyaiva pratipādanāt // [5,3.147ab] matprasiddhatvam etasya kutaś cāvagataṃ tvayā / [5,3.147cd] kathaṃ cetthaṃ vivakṣā te svayam artham ajānataḥ // [5,3.148ab] mayi jijñāsamāne 'pi buddhipūrvābhidhāyinaḥ / [5,3.148cd] iti jñātvā ca vo vṛddhair bhāṣitobhayasiddhatā // [5,3.149ab] tena yadvanmamaitena tvamadhitsasi hetunā / [5,3.149cd] sādhyajñānam, tathaivāham ajñānaṃ tava dūṣaṇaiḥ // [5,3.150ab] yathaiva ca bhavānīdṛk sādhyam uktvāsya sādhanam / [5,3.150cd] sādhyānurūpam ajñātvā vihataḥ pratipādanāt // [5,3.151ab] tathaiva pratipādyo 'pi tādṛksādhyabubhutsayā / [5,3.151cd] manvānaḥ sādhanaṃ duṣṭaṃ tataḥ sādhyaṃ na budhyate // [5,3.152ab] saṃvittyā sādhanaṃ matvā tatsadbhāve dṛḍhe sthite / [5,3.152cd] sādhyasyāsambhavād eva tvaduktaṃ nāvabudhyate // [5,3.153ab] tenāśeyaṃ na kartavyā mohād api mayerite / [5,3.153cd] sādhane sādhanaṃ jñātvā para evāvabhotsyate // [5,3.154ab] vispaṣṭaś cākṣapādokto virodho hetusādhyayoḥ / [5,3.154cd] yamadṛṣṭvā parair uktam adūṣaṇam idaṃ kila // [5,3.155ab] nanu lokaprasiddhena pūrvam etena hetunā / [5,3.155cd] sādhyasiddhir mamāpy āsīt paramārtho 'sya nāstitā // [5,3.156ab] yo 'dhunā paramārthena nāstītyevaṃ prakāśate / [5,3.156cd] kathaṃ pūrvam asāv āsīd asaṃścet sādhanaṃ katham // [5,3.157ab] sādhanaṃ ced avaśyaṃ ca paramārthāstitā bhavet / [5,3.157cd] siddhir nāparamārthena paramārthasya yujyate // [5,3.158ab] na dṛṣṭā śaśaśṛṅgādeḥ samyagjñānādihetutā / [5,3.158cd] bāṣpādināpy adhūmena mithyā vahnyādibodhanam // [5,3.159ab] tasmād asatyahetor yā paramārthe matis tava / [5,3.159cd] sāpy asatyā na satyaṃ hi satyābhāsena gamyate // [5,3.160ab] ye 'pi rekhādayo dṛṣṭā varṇānāṃ pratipādakāḥ / [5,3.160cd] na te svenāpi rūpeṇa paramārthatvavarjitāḥ // [5,3.161ab] varṇātmanā na satyāś cet, sarvabhāveṣv ayaṃ vidhiḥ / [5,3.161cd] padārthāntararūpeṇa na satyaṃ kiñ cid iṣyate // [5,3.162ab] svarūpe vidyamāne tu yad apy evaṃ prakāśate / [5,3.162cd] svarūpābhāvakḷptau tu na satyaṃ nāpy asatyatā // [5,3.163ab] hetvādīnāṃ tu bhavataḥ svarūpeṇāpy asatyatā / [5,3.163cd] tena bāṣpādivat teṣām upāyatvam, na lekhyavat // [5,3.164ab] upāyānāṃ svarūpaṃ hi saṃvṛttyātmakam eva naḥ / [5,3.164cd] tathā ca satyateṣṭaiva svarūpāsatyatā katham // [5,3.165ab] saṃvṛtyā yat svarūpaṃ hi tadvāṅmātranibandhanam / [5,3.165cd] hetutvaṃ paramārthasya pratipattuṃ na śaknuyāt // [5,3.166ab] paramāthāc ca lokasya na bhede hetur asti te / [5,3.166cd] laukikopāyagamyasya kena syāt paramārthatā // [5,3.167ab] nanv asty api bāhye 'rthe buddhyārūḍhe na sidhyati / [5,3.167cd] vāsanāśabdabhedotthavikalpapravibhāgataḥ // [5,3.168ab] nyāyavidbhir idaṃ coktaṃ dharmādau buddhim āśrite / [5,3.168cd] vyavahāro 'numānādeḥ kalpyate na bahiḥsthite // [5,3.169ab] astīdaṃ vacanaṃ teṣām idaṃ tatra parīkṣyatām / [5,3.169cd] bhedo 'sataḥ kathaṃ hi syād buddhiśabdayoḥ // [5,3.170ab] nirvastuke kathañ cin nu prasavo buddhiśabdayoḥ / [5,3.170cd] śabdabhedo 'pi bhavatas tadabhāvān na sidhyati // [5,3.171ab] yadi vā vidyamāno 'pi bhedo buddhiprakalpitaḥ / [5,3.171cd] sādhyasādhanadharmāder vyavahārāya kalpyate // [5,3.172ab] tato bhavatprayukte 'smin sādhane yāvad ucyate / [5,3.172cd] sarvatrotpadyate buddhir iti dūṣaṇatā bhavet // [5,3.173ab] yaś ca mantras tv ayokto 'yaṃ dharmyādau buddhim āśrite / [5,3.173cd] na bāhyāpekṣayā sa syād asiddhyādau mayerite // [5,3.174ab] buddhiprakḷptisidhiś ca bhavatāṃ vyavahāriṇam / [5,3.174cd] maduktaṃ dūṣaṇaṃ siddhaṃ tvaduktaṃ tu na sādhanam // [5,3.175ab] bāhyārthavyavahāritvāj jñānotpāde sthite 'pi naḥ / [5,3.175cd] kathañ cin na hi kalpyeta vyavahāro 'rthavarjitaḥ // [5,3.176ab] nanu yadvanmayā hetur neṣyate dūṣaṇaṃ tathā / [5,3.176cd] tena me dūṣaṇābhāvād aduṣṭaṃ sādhanaṃ bhavet // [5,3.177ab] nedānīṃ dūṣaṇaiḥ kāryam, sādhanābhāvato yadi / [5,3.177cd] tvayaivāsmadabhipretā svapakṣāsiddhir āśritā // [5,3.178ab] na cāsti vāsanābhedo nimittāsambhavāt tava / [5,3.178cd] jñānabhedo nimittaṃ cet, tasya bhedaḥ kathaṃ punaḥ // [5,3.179ab] vāsanābhedataś cet syāt, prāptam anyonyasaṃśrayam / [5,3.179cd] svacchasya jñānarūpasya na hi bhedaḥ svato 'sti te // [5,3.180ab] pramāṇaṃ vāsanāstitve bhede vāpi na vidyate / [5,3.180cd] kuryād grāhakabhedaṃ sā grāhyabhedas tu kiṅkutaḥ // [5,3.181ab] saṃvittyā jāyamānā hi smṛtimātraṃ karoty asau / [5,3.181cd] kṣaṇikeṣu ca cit teṣu vināśe ca niranvaye // [5,3.182ab] vāsyavāsakayoś caivam asāhityān na vāsanā / [5,3.182cd] pūrvakṣaṇair anutpanno vāsyate nottaraḥ kṣaṇaḥ // [5,3.183ab] uttareṇa vinaṣṭatvān na ca pūrvasya vāsanā / [5,3.183cd] sāhitye 'pi tayor naiva sambandho 'stīty avāsanā // [5,3.184ab] kṣaṇikatvād dvyasyāpi vyāpāro na parasparam / [5,3.184cd] vinaśyac ca kathaṃ vastu vāsyate 'nyena naśyatā // [5,3.185ab] avasthitā hi vāsyante bhāvābhāvair avasthitaiḥ / [5,3.185cd] avasthito hi pūrvasmād bhidyate nottaro yadi // [5,3.186ab] pūrvavad vāsanā tatra na syād evāviśeṣataḥ / [5,3.186cd] bhaṅgure pūrvasādṛśyād bhinnatvāc cāsti vāsanā // [5,3.187ab] naitad asty anurūpaṃ tu kṣaṇikatve dhiyāṃ tava / [5,3.187cd] pūrvajñānaṃ tv anutpannaṃ kāryaṃ nārabhate kvacit // [5,3.188ab] na vinaṣṭaṃ, na tasyāsti niṣpannasya kṣaṇaṃ sthitiḥ / [5,3.188cd] tenotpannavinaṣṭatvān nāsty ārambhakṣaṇo 'pi hi // [5,3.189ab] niranvayavinaṣṭatvād ānurūpyaṃ kutaḥ punaḥ / [5,3.189cd] na tadīyosti kaś cic ca dharma uttarabuddhiṣu // [5,3.190ab] samānadharmatāṃ muktvā nānurūpyaṃ ca vidyate / [5,3.190cd] yadi syād ānurūpyāc ca vāsanā godhiyo yadā // [5,3.191ab] hastibuddhir bhavet tatra vailakṣaṇyān na vāsanā / [5,3.191cd] tataḥ paraṃ ca gojñānaṃ nirmūlatvān na sambhavet // [5,3.192ab] sarvaṃ vilakṣaṇaṃ jñānaṃ na syād eva vilakṣaṇāt / [5,3.192cd] bāhyārthānugrahābhāvāt pārārthyenāvaśīkṛtāḥ // [5,3.193ab] niranvayavināśinyaḥ kuryuḥ kāryaṃ kathaṃ kramāt / [5,3.193cd] vināśe kāraṇasyeṣṭaḥ kāryārambhaś ca nānyathā // [5,3.194ab] tataiva jñānanāśena vinaṣṭāḥ sarvavāsanāḥ / [5,3.194cd] tena sarvābhya etābhyaḥ sarvākāraṃ yadutthitam // [5,3.195ab] jñānam ekakṣaṇenaiva vināśaṃ gantum arhati / [5,3.195cd] yady āśrayavināśe 'pi śaktyanāśo 'bhyupeyate // [5,3.196ab] kṣaṇikatvaṃ ca hīyeta na cārambho 'nyathā bhavet / [5,3.196cd] vāsanānāṃ pravāho 'pi yadi jñānapravāhavat // [5,3.197ab] vāsanātas tato jñānaṃ na syāt tasmāc ca vāsanā / [5,3.197cd] kuryātāṃ tulyam evaite nānyonyaṃ tu kadā cana // [5,3.198ab] nānyo vilakṣaṇo hetur yenānyādṛk phalaṃ bhavet / [5,3.198cd] tasmāt saṃvṛtisatyaiṣā kalpitā nāsti tattvataḥ // [5,3.199ab] na cedṛśena bhavena kāryam utpadyate kva cit / [5,3.199cd] yasya tv avasthito jñātā jñānābhyāsena yujyate // [5,3.200ab] sa tasya vāsanādhāro vāsanāpi sa eva vā / [5,3.200cd] kusume bījapūrāder yallākṣādyupasicyate / [5,3.200ef] tadrūpasyaiva saṃkrāntiḥ phale tasya, ity avāsanā // [5,3.201ab] yuktyānupetām asatīṃ prakalpya yadvāsanām arthanirākriyeyam // [5,3.202cd] āsthānivṛttyarthamavādi bauddhair grāhaṃ gatās tatra kathañ cid anye // {5,4 śunyavāda SNV} [5,4.1ab] evam ukte 'numānasya jñānam āśritya dūṣaṇe / [5,4.1cd] jñānapravṛttyaśaktyā tu paraḥ pratyavatiṣṭhate // [5,4.2ab] yat tāvanmanyamānena pratyakṣaṃ bhavatocyate / [5,4.2cd] dūṣaṇaṃ tadvirodhādi tadidānīṃ parīkṣyatām // [5,4.3ab] pravartituṃ hi kiṃ śaktaṃ stambhādyarthe bahiḥ sthite / [5,4.3cd] atha vātmāṃśa evaitat grāhye kṣīṇaṃ na vastuni // [5,4.4ab] tad yady etena bāhyo 'rtho gṛhyate dūṣaṇaṃ tataḥ / [5,4.4cd] tvaduktaṃ sarvam ātmāṃśe grāhye tannopapadyate // [5,4.5ab] tatra tāvad idaṃ siddhaṃ sarvaprāṇabhṛtām api / [5,4.5cd] grāhyataṃ nīlapītādidīrghādyākāravastunaḥ // [5,4.6ab] na cāpy ākārabhedena jñānajñeyāvadhāraṇā / [5,4.6cd] na cānyataradharmatvaṃ vispaṣṭaṃ tatra gṛhyate // [5,4.7ab] gṛhyamāṇasya cāstitvaṃ nāgrāhyasyāpramāṇakam / [5,4.7cd] tasmād ākāravad vastu grāhyatvād vidyate dhruvam // [5,4.8ab] ataḥ parīkṣamāṇānāṃ jñānam ākāravad yadi / [5,4.8cd] tanmātre ca pramā kṣīṇā tato nāsty arthakalpanā // [5,4.9ab] yadi vākāravattā syād bāhyasyaiveha vastunaḥ / [5,4.9cd] tad asti gṛhyamāṇatvāt tatsiddhaivāsti dhīr api // [5,4.10ab] kiṃ tāvad atra yuktaṃ syāj jñānam ākāravat, kutaḥ / [5,4.10cd] ekam ākāravad vastu grāhyam ity adhyagīṣmahi // [5,4.11ab] tad yady ākāravānartho bāhyaḥ kalpyate tasya ca / [5,4.11cd] grāhyatvam anyathā na syād iti grāhakakalpanā // [5,4.12ab] tenākāravataḥ kḷptād grāhyād ākāravarjitam / [5,4.12cd] vastvantaraṃ prakalpyaṃ syād grāhakaṃ niṣpramāṇakam // [5,4.13ab] tasyākalpanam icchaṃś ced arthe grāhakatāṃ vadeḥ / [5,4.13cd] saṃjñāmātre visaṃvadaḥ sidddhā tv ekārthakalpanā // [5,4.14ab] grāhyagrāhakayor aikyaṃ sarvathā pratipādyate / [5,4.14cd] bāhyābhyantararūpaś ca parikalpyo mṛṣeṣyate // [5,4.15ab] matpakṣe yady api svaccho jñānātmā paramārthataḥ / [5,4.15cd] tathāpy anādau saṃsāre pūrvajñānaprasūtibhiḥ // [5,4.16ab] citrābhiś citrahetutvād vāsanābhir upaplavāt / [5,4.16cd] svānurūpyeṇa nīlādi grāhyagrāhakarūṣitam // [5,4.17ab] pravibhaktam ivotpannaṃ nānyam artham apekṣate / [5,4.17cd] anyonyahetutā caiva jñānaśaktyor anādikā // [5,4.18ab] anekakalpanāyāś ca jyāyasī hy ekakalpanā / [5,4.18cd] śaktimātrasya bhedaś ca vastubhedād viśiṣyate // [5,4.19ab] tasmād ubhayasiddhatvāj jñānasyākārakalpanā / [5,4.19cd] jyāyasī, bhavatas tv arthaṃ kalpayitvā bhaved iyam // [5,4.20ab] tadasiddhāvaśaktatvāt, tenaivaṃ viprakṛṣṭatā / [5,4.20cd] pratyāsannaṃ ca, sambaddhaṃ grāhyaṃ mama bhaviṣyati // [5,4.21ab] itaś cākāravajjñānam, yasmāt tadvat prakāśakam / [5,4.21cd] svayamprakāśahīnasya bāhyasyopāsanaṃ matam // [5,4.22ab] na cāgrhīte jñānākhye prakāśyo 'rtho 'vadhāryate / [5,4.22cd] tadadhīnaprakāśatvād dīpābhāse yathā ghaṭaḥ // [5,4.23ab] utpanneṣv api cārtheṣu prakāśābhāvataḥ kva cit / [5,4.23cd] pratibandhakayogād vā saṃvittir nopajāyate // [5,4.24ab] jñānasyotpadyamānasya pratibandho na kaś cana / [5,4.24cd] na cāprakāśarūpatvaṃ yenāsyāgrahaṇaṃ bhavet // [5,4.25ab] prāk cārthagrahaṇādiṣṭā tasyotpattis tadaiva ca / [5,4.25cd] saṃvedanaṃ bhaved asya, na cet kālāntare 'pi na // [5,4.26ab] kiṃ hi tasya bhaved ūrdhvaṃ prāk ca nāsīn na yena tat / [5,4.26cd] pūrvaṃ gṛhītaṃ paścāt ca gṛhītam iti bhāṣyate // [5,4.27ab] jñānāntarasya cotpattiṃ prakāśo na pratīkṣate / [5,4.27cd] tasya tasyāpi cānyena saṃvittāvasthitir bhavet // [5,4.28ab] jñānapṛṣṭena yo 'py ūrdhvam arthābhāve 'pi / [5,4.28cd] parāmarśo 'rthorūpasya sa kathaṃ vopapadyate // [5,4.29ab] tadrūpamārthamālikhya yadi dhīrnopajāyate / [5,4.29cd] bhūtakāle ca yadyarthas tatpūrvaṃ nopalakṣitaḥ // [5,4.30ab] vaktāraś cāpi dṛśyante varttamānārthabuddhiṣu / [5,4.30cd] nīlo 'rtho 'yaṃ yato me 'tra tadrūpā jāyate matiḥ // [5,4.31ab] tasmāt pūrvagṛhītāsu buddhiṣv arthopalmbhanam / [5,4.31cd] na copalabdhir astīhi nirākārāsu buddhiṣu // [5,4.32ab] vivekabuddhyabhāvāc ca, sākārasya ca darśanāt / [5,4.32cd] ākāravattayā bodho jñānasyaiva prasajyate // [5,4.33ab] na hy evaṃ kalpanā śakyā nirākārād ito matiḥ / [5,4.33cd] gṛhyate 'rthas tataḥ paścāt sākāraḥ sampratīyate // [5,4.34ab] ākāravattvabhedo hi jñātvā śakyeta bhāṣitum / [5,4.34cd] prāgbuddhigrahaṇād arthe saṃvittir neti sādhitam // [5,4.35ab] na cārthākāra evāyaṃ jñānārūḍhaḥ pratīyate / [5,4.35cd] na hi so 'ntaḥpraveśāya paryāpto nārthahānaye // [5,4.36ab] itthambhāve pramāṇaṃ ca tasya vaktuṃ na śakyate / [5,4.36cd] tadīyapratibimbatvam etasmād eva neṣyate // [5,4.37ab] niścandre bimbarūpaṃ hi dṛṣṭaṃ yena divā jalam / [5,4.37cd] sa rātrau khe ca taṃ dṛṣṭvā jānāti pratibimbatām // [5,4.38ab] vijñāne na kadā cit tu prāṅ nirākāradarśanam / [5,4.38cd] bāhye vākāravattādhīr yenaivaṃ kalpanā bhavet // [5,4.39ab] śabdagandharasānāṃ ca kīdṛśī pratibimbatā / [5,4.39cd] jñāne ca gṛhyamāṇasya kathaṃ syād arthadharmatā // [5,4.40ab] bāhyābhyantaradeśatvān na cārthajñānayor mithaḥ / [5,4.40cd] samparko 'sti yato mohādavivekamatir bhavet // [5,4.41ab] asammūḍhasya cādṛṣṭe na sammohaprakalpanā / [5,4.41cd] kalpyamāne 'tha vāpy evaṃ tad dvayor avatiṣṭhate // [5,4.42ab] saṃsargadhama ākāras tasmād eva na yujyate / [5,4.42cd] deśabhedād asaṃsargaḥ, mūrāmūrtatayā tathā // [5,4.43ab] tailokyena prasaṅgāc ca saṃsargo naikakālatā / [5,4.43cd] na cāpy ārjavataḥ sthānaṃ jñāne nārthasya vidyate // [5,4.44ab] sarvathā kalpanāyāṃ ca cakṣuṣāpi rasādayaḥ / [5,4.44cd] gṛhyeran sarvabhāvānāmaṇvākārāś ca tadgatāḥ // [5,4.45ab] na cāpi viṣayatvena sthāne saṃsargakalpanā / [5,4.45cd] viṣayatvaṃ hi kīdṛk syāt prāgākāropalambhanāt // [5,4.46ab] na hy asañcetito bhāvo viṣayatvena kalpyate / [5,4.46cd] viṣayatvāt tadākāra ākārād viṣayaś ca saḥ // [5,4.47ab] dvayor ākāranirmuktaṃ sattvaṃ saṃsṛṣṭatā tathā / [5,4.47cd] svarūpataḥ paricchidya vaktum ityādi yujyate // [5,4.48ab] na cāpy asyeha sadbhāvaḥ prāg gṛhīto na copari / [5,4.48cd] na hy ākāravinirmuktaṃ grāhyam astīti bhāṣitam // [5,4.49ab] tasmād arthena saṃsargo niṣpramāṇaka eva te / [5,4.49cd] jñānavaicitryasiddhyarthaṃ na cāstyarthasya kalpanā // [5,4.50ab] tadadhīnaṃ hi vaicitryaṃ kva dṛṣṭaṃ yena kalpyate / [5,4.50cd] nirākāreṇa cotpattir vaicitryākārayoḥ katham // [5,4.51ab] nirākārāc ca viṣayād buddhyākāro 'tivismayaḥ / [5,4.51cd] smṛtisvapnādibodhe ca syād anākāratā tava // [5,4.52ab] na hi tatrārthasaṃsargaḥ kevalā vāsanaiva tu / [5,4.52cd] hetutvenopapanneti saiva jāgraddhiyām api // [5,4.53ab] anvayavyatirekābhyām evaṃ jñānasya gamyate / [5,4.53cd] na hi bāhyasya jñānāpeto nidarśyate // [5,4.54ab] bāhyāpeto mayā yadvat, tasmāt saṃsargavāgiyam / [5,4.54cd] nirākāre 'pi vijñāne vāsanāsv eva yujyate // [5,4.55ab] dvayor apy eka ākāra ityetasyāpramāṇatā / [5,4.55cd] deśabhedād asaṃsargaḥ, dvayoś cānavadhāraṇāt // [5,4.56ab] evam evārthabuddhyoḥ syāt sādṛśyān nāvibhaktatā / [5,4.56cd] bhede jñāte hi sādṛśyaṃ nājñāte syāt khapuṣpavat // [5,4.57ab] tathā dvicandramāyādāv anyathārthe vyavasthite / [5,4.57cd] yā syād ākārasaṃvittir nāsāv arthanibandhanā // [5,4.58ab] nakṣatraṃ tārakā tiṣyo dārā ityevamādiṣu / [5,4.58cd] naikatrārthe viruddhatvāl liṅgānekatvasambhavaḥ // [5,4.59ab] parivrāṭkāmukaśunāṃ kuṇapādimatis tathā / [5,4.59cd] dīrghahrasvatvabuddhiś ca hy ekasminn apy apekṣayā // [5,4.60ab] ghaṭatvāt pārthavadravyaprameyādimatis tathā / [5,4.60cd] yugapadgrāhakāṇāṃ ca na syād aikātmyavattayā // [5,4.61ab] nārthe hy ekatra yugapad viruddhākārasambhavaḥ / [5,4.61cd] pratyayānāṃ tu bhinnatvād bhavec chaktyanusārataḥ // [5,4.62ab] nirapekṣaṃ svarūpeṇa tasmāj jñānaṃ yadākṛti / [5,4.62cd] tathārtho na yathārthaṃ tu jñānam utpadyate kva cit // [5,4.63ab] itthaṃ vijñānatantratve ko nv arthaṃ kalpayiṣyati / [5,4.63cd] dhīranāropitākārā svātmany evopayokṣyate // [5,4.64ab] naitad asti, tvayaikaṃ hi grāhyaṃ grāhakam iṣyate / [5,4.64cd] na caikasyaivam ātmatve dṛṣṭāntaḥ kaścid asti te // [5,4.65ab] agnyādayo ghaṭādīnāṃ prasiddhā ye prakāśakāḥ / [5,4.65cd] na te prakāśyarūpā hi prakāśasya, anapekṣaṇāt // [5,4.66ab] grāhyatvaṃ tu yadā teṣāṃ tadākṣaṃ grāhakaṃ matam / [5,4.66cd] akṣagrahaṇakāle tu grāhikā dhīr bhaviṣyati // [5,4.67ab] tasyāṃ tu gṛhyamāṇāyām anyā dhīr grāhikeṣyate / [5,4.67cd] nanv ātmā grāhako grāhyo bhavatābhyupagamyate // [5,4.68ab] kathañcid dharmarūpeṇa bhinnatvāt pratyayasya tat / [5,4.68cd] grāhakatvaṃ bhavet tatra grāhyaṃ dravyādi cātmanaḥ // [5,4.69ab] yas tu nātyantabhedo 'tra kva vāsāv iṣyate mayā / [5,4.69cd] pratyāsattinimittā tu pratyagātmapravarttitā // [5,4.70ab] asmatprayogasambhinnā jñānasyaiva tu kartari / [5,4.70cd] bhavantī tatra saṃvittir yujyetāpy ātmakartṛkā // [5,4.71ab] na cātra karaṇajñānagrāhakākāravedanam / [5,4.71cd] grāhyatvaṃ yena buddheḥ syād abhinnatve 'pi pūrvavat // [5,4.72ab] anyarūpāpi saṃvittir yady anyaviṣayeṣyate / [5,4.72cd] jñānākārāpi saṃvittiḥ kasmān nārthasya kalpyate // [5,4.73ab] abhinnatvaṃ yadā ceṣṭaṃ grāhyagrāhakavastunoḥ / [5,4.73cd] tadānyatarasaṃvittau dvyākāraṃ grahaṇaṃ bhavet // [5,4.74ab] yadā tu grāhyam ākāraṃ nīlādi pratipadyate / [5,4.74cd] na tadā grāhakākārā saṃvittir dṛśyate kva cit // [5,4.75ab] tasmād abhinnatā cet syāt tasyāpy anubhavo bhavet / [5,4.75cd] grāhyo vā nānubhūyeta grāhakānanubhūtivat // [5,4.76ab] grāhakagrahaṇe 'py evaṃ grāhyasaṃvedanaṃ bhavet / [5,4.76cd] śuddham eva nirākāraṃ grāhakaṃ saṃvidasti hi // [5,4.77ab] grāhyād abhinnatāyā ca sā saṃvittir na yujyate / [5,4.77cd] grāhako vā na gṛhyeta tadgrāhyānanubhūtivat // [5,4.78ab] yathāvad grāhyasaṃvittau grāhakagrahaṇe 'pi vā / [5,4.78cd] grāhyagrāhakasaṃvittir nāsty eva syād dvayor api // [5,4.79ab] sa bahirdeśasambaddhaḥ ity anena nirūpyate / [5,4.79cd] grāhyākārasya saṃvittir grāhakānubhavād ṛte // [5,4.80ab] paraṃ prati hi sādhyatvad arthasyākārasiddhaye / [5,4.80cd] bahirdeśena sambandho na hetutvāya kalpate // [5,4.81ab] tasmād bahir itīhedaṃ niṣkṛṣṭaṃ grāhakāṃśataḥ / [5,4.81cd] saṃvedyaṃ nīlapītādi pratyakṣāder udāhṛtam // [5,4.82ab] na pūrvaṃ jñāyate buddhir ityatraitad vadiṣyate / [5,4.82cd] grāhakasyaiva saṃvittir lakṣyate grahaṇe kva cit // [5,4.83ab] na smarāmi mayā ko 'pi gṛhīto 'rthas tadeti hi / [5,4.83cd] smaranti grāhakotpādagrāhyarūpavivarjitam // [5,4.84ab] tasmād abhinnatāyāṃ ca grāhye 'pi smaraṇaṃ bhavet / [5,4.84cd] grāhakasmṛtinirbhāsāt tatrāpy eṣaiva gṛhyate // [5,4.85ab] tadatyantāvinābhāvān naikākāraṃ hi jāyate / [5,4.85cd] anvayavyatirekābhyāṃ siddhaivaṃ bhinnatā tayoḥ // [5,4.86ab] grāhyāṃśo grāhakāṃśena gṛhyate, grāhakaḥ punaḥ / [5,4.86cd] gṛhyeteti na vaktavyam, grāhakāntaravarjanāt // [5,4.87ab] grāhyāṃśenāpy aśaktatvān na tasya grahaṇaṃ bhavet / [5,4.87cd] grāhakatvena caitasya hīyetaiva dvirūpatā // [5,4.88ab] grāhake gṛhyamāṇe ca grāhyamātraprasañjanam / [5,4.88cd] na syād ākāra ekaś ced itarasyāpi nāstitā // [5,4.89ab] udbhavābhibhavābhyāṃ ca grāhyāgrāhyatvadarśanam / [5,4.89cd] yathā dīpaprabhādīnāṃ rūpamātropalambhanam // [5,4.90ab] divā cāgneḥ samīpasthaiḥ sparśa evopalabhyate / [5,4.90cd] gandhavad dravyavṛttau ca gandhasyaivopalambhanam // [5,4.91ab] na guṇāntarasaṃvittir yathātrābhibhavāt, tathā / [5,4.91cd] nākārāntarasaṃvittir grāhyagrāhakabuddhiṣu // [5,4.92ab] grāhyād ananyabhūto 'pi kaś cin naivopalabhyate / [5,4.92cd] nityānityādayo dharmāḥ śabdādigrahaṇe yathā // [5,4.93ab] abhedaṃ vābhyupetyāyaṃ prasaṅgo yadi gīyate / [5,4.93cd] ekasmin gṛhyamāṇe 'śe na gṛhyetāparaḥ katham // [5,4.94ab] tasmād yat syād yadā yogyaṃ tasyaiva grahaṇaṃ tadā / [5,4.94cd] dvayaṃ ca tvadupanyastaṃ śaktyabhāvān na gṛhyate // [5,4.95ab] kuto 'yam ekavastutve yogyāyogyatvasambhavaḥ / [5,4.95cd] udbhavābhibhavātmatvaṃ kathaṃ caikasya kalpitam // [5,4.96ab] ekāṃśābhibhave ca syād itarābhibhavo 'pi te / [5,4.96cd] tathā tasyābhibhūtatvād grāhyatvaṃ na ca yujyate // [5,4.97ab] ayogyatā vikalpyaivam, dṛṣṭāntā ye 'tra kīrtitāḥ / [5,4.97cd] rūpādibhedāt tatra syād udbhavābhibhavādyapi // [5,4.98ab] yadāpy ekāntato bhedo rūpāder na parasparam / [5,4.98cd] tadāpi dravyarūpasya pariṇāmas tathā tathā // [5,4.99ab] abhinnatve 'pi na grāhyam iti yac cābravīd bhavān / [5,4.99cd] kṛtakatvādidharmāṇāṃ dhībhede 'nanyatā katham // [5,4.100ab] na hy anyatpratyayād asti bhinnād grāhyasya bhedakam / [5,4.100cd] na ceyattaiva bhedasya deśato mūrtito 'pi vā // [5,4.101ab] kāraṇānāṃ hi sambandhaḥ kāryaiḥ kṛtakocyate / [5,4.101cd] vibhāgo 'vayavānāṃ ca bhavet kva cid anityatā // [5,4.102ab] buddhyāder ātmarūpādisthānaṃ nāśitvam ucyate / [5,4.102cd] nityatvaṃ sarvadā sattā, vastutvaṃ saiva kīrtyate // [5,4.103ab] pramāṇajñānasambandhaḥ prameyajñeyatocyate / [5,4.103cd] sarvatra cātra bhinnatvam asti kena cid ātmanā // [5,4.104ab] tasmād yathaiva rūpāder deśabhedādibhir vinā / [5,4.104cd] buddhibhedena bhedo 'sti tathaivātra pratīyatām // [5,4.105ab] atyantabhinnatāsmābhir naiva kasya cid iṣyate / [5,4.105cd] sarvaṃ hi vasturūpeṇa bhidyate na parasparam // [5,4.106ab] sarvaṃ ca kṛtakatvādi kriyāhetvādyapekṣayā / [5,4.106cd] gṛhyate tadasaṃvittāvabhede 'pi na gṛhyate // [5,4.107ab] jñāne naivaṃvidho bhedo nāpekṣānyatra vidyate / [5,4.107cd] paraspareṇa cāpekṣā syāc cet, sannihitaś ca saḥ // [5,4.108ab] nanu grāhakam ityevaṃ grāhyam ity api vā matiḥ / [5,4.108cd] nīlādigrahaṇe nāstīty apekṣā katham ucyate // [5,4.109ab] mā bhūd evaṃ tathāpy atra dvyākāre grahaṇaṃ bhavet / [5,4.109cd] evaṃ cāgṛhyamāṇe vā jñāne dvyākāratā katham // [5,4.110ab] uttarottaravijñānaviśeṣād yā prakalpyate / [5,4.110cd] grāhakākārasaṃvittiḥ smaraṇāc cānumānikī // [5,4.111ab] ekākāraṃ kila jñānaṃ prathamaṃ yadi kalpyate / [5,4.111cd] tatas tadviṣayāpy anyā tadrūpaiva matir bhavet // [5,4.112ab] ghaṭavijñānatajjñānaviśeṣo 'to na sidhyati / [5,4.112cd] grāhakākārasaṃvittau tv ākārapracayo bhavet // [5,4.113ab] jāyate pūrvavijñānaṃ dvyākāraṃ yatra tat punaḥ / [5,4.113cd] tasyātmīyaś ca pūrvau ca viṣayasthāvupaplutau // [5,4.114ab] preṣv ākāravṛddhyaivaṃ pūrvebhyo bhinnatā, tathā / [5,4.114cd] grāhyavat smaraṇāt paścāt saṃvittau grāhakaḥ purā // [5,4.115ab] na tāvad evamākārān paśyāmaḥ pracayānvitān / [5,4.115cd] viṣayavyapadeśāc ca narte jñānanirūpaṇam // [5,4.116ab] tasmāj jñānātmanaikatve grāhyabhedanibandhaḥ / [5,4.116cd] saṃvittibhedaḥ siddho 'tra kimākārāntareṇa naḥ // [5,4.117ab] nirākāratasāmye 'pi yathākāravatāṃ dhruvam / [5,4.117cd] bhedaḥ svābhāvikas tadvajjñānānāṃ kiṃ na sidhyati // [5,4.118ab] smṛter uttarakālaṃ cetyetanmithyaiva gīyate / [5,4.118cd] tadaiva hy asya saṃvittir arthāpattyopajāyate // [5,4.119ab] gṛhītam eva yac coktaṃ tadabhedāt, na tad, yataḥ / [5,4.119cd] nāsmabhir vākyavṛttes tvaṃ nimittam anuyujyase // [5,4.120ab] grāhyagrāhakataivāsya kena cin nopalabhyate / [5,4.120cd] pratyakṣajñānapakṣe ca naiṣā syād ānumānikī // [5,4.121ab] ekākāre ca vijñāne yady anyo 'py atra kalpyate / [5,4.121cd] sahasrākārataikasya kasmān na parikalpyate // [5,4.122ab] grāhyagrāhakayor bhedo nanv asty eva parasparam / [5,4.122cd] siddho naḥ pakṣa evaṃ syāt, na, jñānatvād abhedataḥ // [5,4.123ab] bhinnābhinnatvam ekasya kuto 'tra parikalpitam / [5,4.123cd] tvayā sāṃkhyamatenaivam uktvā buddhasya śāsanam // [5,4.124ab] ekaṃ ced grāhakaṃ grāhyaṃ kuto bhinnatvavāgiyam / [5,4.124cd] bhinnaṃ cet katham ucyeta tasyaikatvaṃ punas tvayā // [5,4.125ab] ekajñānād ananyatvād grāhyagrāhakayor mithaḥ / [5,4.125cd] ekatvena bhavej jñānaṃ grāhyaṃ grākam eva vā // [5,4.126ab] tatra cānyatarāpāye dvitīyāpāyataḥ punaḥ / [5,4.126cd] jñānasyāṃśadvayāsattvān naiḥsvābhāvyād abhāvatā // [5,4.127ab] bhinnābhyāṃ vāpy abhinnatvād bhedo jñānātmano bhavet / [5,4.127cd] tatsvātmanaḥ, tataś caivaṃ siddhaṃ vastudvayaṃ hi naḥ // [5,4.128ab] tayoś ca yadi saṃjñeyaṃ jñānam ity astv arthāpi vā / [5,4.128cd] jñānaṃ jñāyata ityartho dhīrbhāve karaṇe 'pi vā // [5,4.129ab] sarvathā vastubhedo naḥ siddhaḥ śabdo yathāruci / [5,4.129cd] pravartatāṃ na nas tatra kācid vipratipannatā // [5,4.130ab] atha saty api bhinnatve grāhyaṃ jñānāntaraṃ bhavet / [5,4.130cd] jñānatve tasya kā yuktiḥ, pūrvoktā yadi seṣyate // [5,4.131ab] jñānaṃ jñānam itīdaṃ tu na dvayor anuvartate / [5,4.131cd] vyatiriktaṃ ca sāmānyaṃ tvayā nābhyupagamyate // [5,4.132ab] vyatireke tayor jñānān na jñānātmakatā bhavet / [5,4.132cd] tadrūparahitatve ca jñānābhāvaḥ prasajyate // [5,4.133ab] tābhyāṃ ca tasya sambandhe pratyekaṃ vyatiṣajya ca / [5,4.133cd] bhedasāvayavatvādi doṣo vaiśeṣikādivat // [5,4.134ab] yathā hi teṣāṃ jātyādau doṣā hy uktāḥ parair amī / [5,4.134cd] tathaivaiṣāṃ prasajyante bhinnābhinnārthasaṅgatau // [5,4.135ab] tābhyām avyatireke vā bhedaḥ pūrvokta eva te / [5,4.135cd] sādṛśyāpohasāmānyakalpanā vārayiṣyate // [5,4.136ab] vastvantarasya cābhāvāt tvayāpoho 'pi duṣkaraḥ / [5,4.136cd] nājñānaṃ nāma kiñ cit syād apohyaṃ jñānavādinaḥ // [5,4.137ab] apoho na hy abhāvasya kathañ cid upapadyate / [5,4.137cd] vastvantaram abhāvaḥ syād, apohyatvāc ca vastutā // [5,4.138ab] tenājñānanivṛttau hi jñāne 'nyārtha prasajyate / [5,4.138cd] kalpitaṃ syād apohyaṃ cet, nātyantāsatyakalpanā // [5,4.139ab] buddhir ajñānanirbhāsā tavājñānaṃ prakalitam / [5,4.139cd] tataś ca jñānam evaikam apohyatvena sammatam // [5,4.140ab] na cātmāpoha evāsti kva cit sāmānyakalpane / [5,4.140cd] vṛkṣasya na hy apohyatvaṃ vṛkṣeṇaiva kadā cana // [5,4.141ab] apohye caiva vijñāne jñānatvaṃ na bhavet tava / [5,4.141cd] vṛkṣatvaṃ na hy apohyeṣu kalaśādiṣu yujyate // [5,4.142ab] tataś cājñānam evārtha ity abhinnārthatā bhavet / [5,4.142cd] ajñānapratyayaś cāyaṃ kimālambana iṣyate // [5,4.143ab] na tāvaj jñānanirmuktam ajñānaṃ grāhyam asti te / [5,4.143cd] na ca vastu niṣiddhaṃ tadabhāvaḥ kiṃ na gṛhyate // [5,4.144ab] bhāvo na gṛhyate yena tasyābhāveṣu kā kathā / [5,4.144cd] svāṃśaparyavasānaṃ ca tulyam atrāpi kāraṇam // [5,4.145ab] tena jñānāntaraṃ vā syād grāhyam ātmāṃśa eva vā / [5,4.145cd] svarūpaviparītaṃ ca kathaṃ grāhyaṃ pratīyate // [5,4.146ab] yathoṣṇe 'nuṣṇadhīr nāsti, jñāne 'py ajñānadhīs tathā / [5,4.146cd] tena na jñānamātratve syād apohyaṃ kathañ cana // [5,4.147ab] grāhyagrāhakayoś cāto na jñānātmasamānatā / [5,4.147cd] tasmād anyataratredaṃ jñānatvaṃ sampratīyate // [5,4.148ab] tatrāpy ubhayasiddhatvād grāhakasyeti gamyate / [5,4.148cd] vastubhede prasiddhe ca vyapadeśo yathāruci // [5,4.149ab] jñānam astūbhayaṃ vārtho grāhako vārtha ucyatām / [5,4.149cd] buddhyor ayugapadbhāvān na dvayor mayamānatā // [5,4.150ab] kṣaṇikā hītyanenoktam, artho hy ekaḥ prasajyate / [5,4.150cd] anyonyanirapekṣatvād yugapac cāpi janmani // [5,4.151ab] mānameyatvāstitvam, kriyākārakavarjanāt / [5,4.151cd] arthavijñānayor atra yā mitiṃ prati saṅgatiḥ // [5,4.152ab] kāryakāraṇabhāvo 'yam, nānyatraivaṃ ca dṛśyate / [5,4.152cd] niyamaś ca na labhyeta savyadakṣiṇaśṛṅgavat // [5,4.153ab] idaṃ kāryam ayaṃ hetuḥ, dvayaṃ na, anyonyasaṃśrayāt / [5,4.153cd] tadbhāvabhāvitāmātraṃ hetuḥ kair naiva varṇyate // [5,4.154ab] paurvāparyavinirmuktaṃ kāryakāraṇalakṣaṇam / [5,4.154cd] gavāśvasya yathā nāsti paurvāparye 'pi tat tathā // [5,4.155ab] yugapajjāyamāne 'pi santatyantaraje kṣaṇe / [5,4.155cd] rūpādiṣu ghaṭe yadvat, tasmāt pūrvam avasthite // [5,4.156ab] yo yasmāj jāyate paścāt sa tatkāryam itīṣyate / [5,4.156cd] hetuhetumatāṃ siddhaṃ yaugapadyanidarśanam // [5,4.157ab] yat pradīpaprabhādyuktaṃ sūkṣamaḥ kālo 'sti tatra naḥ / [5,4.157cd] durlakṣas tu yathā vedhaḥ padmapattraśate tathā // [5,4.158ab] bhāgayor yaugapadyena tathaiva syān nirākriyā / [5,4.158cd] na ca śaktyarpaṇadvāraṃ krameṇālambanaṃ bhavet // [5,4.159ab] grāhyaṃ tadā hy atītaṃ syāt, tadrūpyaṃ cāpramāṇakam / [5,4.159cd] atītvānuviddho hi smṛtyā grāhyo 'nubhūyate // [5,4.160ab] tadvad eva bhaved atra, svapne na syāt, viparyayāt / [5,4.160cd] tatra hy avartamāno 'pi gṛhyate vartamānavat // [5,4.161ab] bādhajñānād idaṃ bhrāntam, na tv atraivaṃ viparyayaḥ / [5,4.161cd] tasmāt pratyakṣabuddhīnāṃ nātito viṣayo bhavet // [5,4.162ab] atītatvād yathaivāsāṃ vṛtto janmāntareṣu yaḥ / [5,4.162cd] tadrūpatvena vā jñānaṃ hetur bhāvivad ucyate // [5,4.163ab] atītatve 'pi nārtho 'yaṃ dhr eṣety atra kā pramā / [5,4.163cd] atītaṃ yac ca vijñānaṃ grāhyatvena prakalpitam // [5,4.164ab] tasmād grāhakarūpaṃ vā grāhyaṃ vobhayathāpi vā / [5,4.164cd] grāhyākāratvamātre syād arthaḥ śabdāntareṇa te // [5,4.165ab] svakāle cāpy asaṃvitter na syāc chaktyarpaṇaṃ tataḥ / [5,4.165cd] yathaivānāgatāj jñānāt santatyantarajād api // [5,4.166ab] dṛḍhatvenāpy avijñātāt tathotpannād vinaśyataḥ / [5,4.166cd] kevalagrāhakatve tu viṣayatvaṃ na yujyate // [5,4.167ab] kimapekṣya ca tasyedaṃ grāhakatvaṃ prakalpyate / [5,4.167cd] dvyākāratā nirastaiva, saṃvedyeta tadaiva ca // [5,4.168ab] tataś cottaravijñānaṃ na pratīkṣeta bodhakam / [5,4.168cd] dvyākārakalpanāyāṃ ca parasyātmāṃśa eva te // [5,4.169ab] pramāparyavasānena nātīto viṣayo bhavet / [5,4.169cd] pūrvagrāhyasarūpatve grāhakatvaṃ prahīyate // [5,4.170ab] grāhakākāramātre syād viṣayo nāsarūpataḥ / [5,4.170cd] na ca śaktyarpaṇasyātra vyāpāra upalabhyate // [5,4.171ab] śaktyarpaṇasya cābhāvo yuṣmatpakṣe prasādhitaḥ / [5,4.171cd] santānāntaravac caiṣāṃ niṣedhyā hetusādhyatā // [5,4.172ab] vāsyavāsakabhāvaś ca jñānatvād ekasantatau / [5,4.172cd] tasmād yadbhāsakaṃ rūpaṃ tadgrāhyāt tasya bhinnatā // [5,4.173ab] tatsaṃvittāv asaṃvitte rasādigrāhakaṃ yathā / [5,4.173cd] grāhyaṃ tadgrāhakāc caiva tatparāmṛśatā yataḥ // [5,4.174ab] na parāmṛśyate 'vaśyaṃ rasādigrāhakaṃ yathā / [5,4.174cd] dvayaṃ paraspareṇaivaṃ bhinnaṃ sādhyaṃ rasādivat // [5,4.175ab] aikarūpyeṇa cājñānāt santānāntarabuddhivat / [5,4.175cd] jñānaṃ svāṃśaṃ na gṛhṇāti jñānotpatteḥ svaśaktivat // [5,4.176ab] grāhyatvapratiṣedhaś ca dvayahīnā hi vāsate / [5,4.176cd] caitrajñānaṃ tadudbhūtajñānāṃśagrāhyabodhakam // [5,4.177ab] jñānatvān na bhaved yadvat tasya dehāntarodbhavam / [5,4.177cd] etayaiva diśā vācyā śaktidvayanirākriyā // [5,4.178ab] pramāṇāntarasiddhatvād anyatrānekaśaktitā / [5,4.178cd] na tv atra kāraṇaṃ tādṛk śaktibhedakṛdasti te // [5,4.179ab] tasmād ubhayasiddhatvāl lāghavād yaḥ parigrahaḥ / [5,4.179cd] upāyatvāc ca yat tasya pūrvagrahaṇakalpanam // [5,4.180ab] cakṣuradīndriyair atra tadanaikāntikaṃ bhavet / [5,4.180cd] yad apy apratibaddhatvād utpattau gṛhyatām iti // [5,4.181ab] tatrātmanā na śaktyaṃ tannānyotpattis tadasti vā / [5,4.181cd] tenaitat kāraṇābhāvāt tadānīṃ nānubhūyate // [5,4.182ab] nānyathā hy arthasadbhāvo dṛṣṭaḥ sannupapadyate / [5,4.182cd] jñānaṃ cen netyataḥ paścāt pramāṇam upajāyate // [5,4.183ab] na cāpy apratibandhena kevalena graho bhavet / [5,4.183cd] viśiṣṭakāraṇābhāve 'py artho naivānubhūyate // [5,4.184ab] vyāpṛtaṃ cārthasaṃvittau jñānaṃ nātmānamṛcchati / [5,4.184cd] tena prakāśakatve 'pi bodhāyānyat pratīkṣyate // [5,4.185ab] īdṛśaṃ vā prakāśatvaṃ tasyārthānubhavātmakam / [5,4.185cd] na cātmānubhavo 'sty asyetyātmano na prakāśakam // [5,4.186ab] sati prakāśakatve ca vyavasthā dṛśyate yathā / [5,4.186cd] rūpādau cakṣurādīnāṃ tathātrāpi bhaviṣyati // [5,4.187ab] prakāśakatvaṃ bāhye 'rthe śaktyabhāvāt tu nātmani / [5,4.187cd] anyena vānubhāve 'sāv anavasthā prasajyate // [5,4.188ab] tatra tatra smṛtiṃ dṛṣṭvā sarvānubhavakalpanā / [5,4.188cd] ekena tv anubhūtatve sarvaṃ tatraiva sambhavet // [5,4.189ab] tatrāpi smṛtir ity etan na lokānumataṃ vacaḥ / [5,4.189cd] na hi vijñānasantānaṃ kaś cit smarati laukikaḥ // [5,4.190ab] ghaṭādāv agṛhīte 'rthe yadi tāvad anantaram / [5,4.190cd] arthāpattyāv abudhyante vijñānāni punaḥ punaḥ // [5,4.191ab] yāvacchramaṃ tataḥ paścāt tāvatyeva smariṣyati / [5,4.191cd] tadā tv akalpite 'py evaṃ smṛtivarndhyāsutādivat // [5,4.192ab] smṛtibhrāntaś ca yāpy atra paścāj jñāneṣu jāyate / [5,4.192cd] tadaivārthasmṛter eṣāṃ tajñānādipramāṇatā // [5,4.193ab] yāvacchramaṃ ca tadbuddhis tatprabandhe mahaty api / [5,4.193cd] śramād rucyānyasamparkād vicchedo viṣayeṣv iva // [5,4.194ab] tatrāpi smṛtir ity eṣāṃ prathame pratyaye yadi / [5,4.194cd] tanmātragrahaṇād evaṃ nānavasthā prasajyate // [5,4.195ab] smaraṇaṃ tv atha sarveṣu tatsiddhyai grahaṇaṃ tathā / [5,4.195cd] pramāṇavattvād āyātaḥ pravāhaḥ kena vāryate // [5,4.196ab] atha tānyādyavijñānaviṣayāṇīti kalpyate / [5,4.196cd] nottarottarabuddhīnāṃ viśeṣa upapadyate // [5,4.197ab] vijñānaviṣayatvaṃ ca yasya sarvāsu buddhiṣu / [5,4.197cd] ghaṭavijñāna tajñānaviśeṣas tena durlabhaḥ // [5,4.198ab] smaran yathaiva vijñānaṃ nirākāraṃ smaratyayam / [5,4.198cd] tathā smaran gṛhītārthaṃ nirākāratayā smaret // [5,4.199ab] jñānapṛṣṭena yo 'py ūrdhvaṃ parāmarśo bhavaty asau / [5,4.199cd] tasyārtheṣv abhyupāyatvān na tu grāhyatvakāritaḥ // [5,4.200ab] pratyāsannatvasambandhau grāhyatvāsambhavāc cyutau / [5,4.200cd] viṣayatvena vāpy etau staḥ kiṃ deśāvibhāgataḥ // [5,4.201ab] arthākārasya yo 'py ukto mithyājñāneṣv asambhavaḥ / [5,4.201cd] dośakālānyathāmātrasambhavaḥ keṣu cit kṛtaḥ // [5,4.202ab] pratyakṣād anyavijñānam atītānāgatair api / [5,4.202cd] janyate 'rthe bhavantīṣu vāsanāsvasatīṣu vā // [5,4.203ab] yaḥ punar nānubhūto 'rtho na vāpy anubhaviṣyate / [5,4.203cd] vāsanābhāvatas tatra tavāpy anubhavaḥ katham // [5,4.204ab] vināpi vāsanātaś ced buddhir utpadyate tataḥ / [5,4.204cd] vāsanāyā nimittatvam abhyupetaṃ virudhyate // [5,4.205ab] vāsanā ced bhavet tatra sā ca saṃvittipūrvikā / [5,4.205cd] tathā sati ca pūrvatra gṛhītaḥ kvāpy asau dhruvam // [5,4.206ab] evaṃ ca naiva vaktavyam atyantābhavanaṃ kva cit / [5,4.206cd] anyathānupapatyā hi siddhā janmāntare 'stitā // [5,4.207ab] duṣṭatvena ca vijñānam anyathāpi vyavasthitam / [5,4.207cd] pṛthivyādiṣu gṛhṇīyād ākāraṃ tannibandhanam // [5,4.208ab] tānyapāsya tu naivārthe kva cid ākārakalpanā / [5,4.208cd] na jñānaṃ hy anavaṣṭambham ātmānaṃ labdhum arhati // [5,4.209ab] vijñānasyaiva vā kāryaṃ yady eṣo 'nye ca kalpitāḥ / [5,4.209cd] viśeṣaḥ ko 'tra yenāyam atyantāsannitīṣyate // [5,4.210ab] tasmād bhrāntir api tv eṣāṃ kalpayantyartham eva naḥ / [5,4.210cd] kalpayatyanyathā santaṃ na tv ātmānaṃ vyavasyati // [5,4.211ab] tataś ca bādhakajñānād vācoyuktir iyaṃ bhavet / [5,4.211cd] arthe 'nyathāpi saty eṣa dhiyākāraḥ pratīyate // [5,4.212ab] dvicandrādimatiṣv evam, tārakādimatau tathā / [5,4.212cd] strītvādyanyatra dṛṣṭaṃ syāt, kathañ cid veha sambhavet // [5,4.213ab] śabdamātrapratīyā vā, dṛṣṭair vā kaiś cid iṅganāt / [5,4.213cd] saṃstyānaprasavasthānair yathā pātañjale mate // [5,4.214ab] tena liṅgatrayasyātra sadbhāvaḥ syāt pramāṇavān / [5,4.214cd] apekṣābhedataś cātra virodho 'pi na vidyate // [5,4.215ab] kuṇapādimatau caivaṃ sārvarūpye vyavasthite / [5,4.215cd] vāsanāḥ sahakāriṇyo vyavasthākāradarśane // [5,4.216ab] svapratyayānukāro hi bahvākāreṣu vastuṣu / [5,4.216cd] nirdhāraṇe bhaved dhetur nāpūrvākārakalpane // [5,4.217ab] tathā dīrghaghaṭatvādau bhinnāpekṣānibandhanā / [5,4.217cd] ākārabhedasampattir aviruddhā bhaviṣyati // [5,4.218ab] nānekākārasaṃvitter nirākāratvakalpanā / [5,4.218cd] yuktā, pratītibhedāt tu bahvākāratvasambhavaḥ // [5,4.219ab] saṃvitteś ca viruddhānām ekasminn api sambhavaḥ / [5,4.219cd] ekākāraṃ bhaved ekam iti neśvarabhāṣitam // [5,4.220ab] tathaiva tadupetavyaṃ yad yathaivopalabhyate / [5,4.220cd] na cāpy aikāntikaṃ tasya syād ekatvaṃ ca vastunaḥ // [5,4.221ab] tasmād deśādisadbhāvanimittaiḥ pratyayaiḥ pṛthak / [5,4.221cd] vastvākārāḥ pratīyerann udbhavābhibhavātmakāḥ // [5,4.222ab] yugapadgrāhāṇāṃ ca yo yadākāravācinam / [5,4.222cd] śabdaṃ smarati tenāsāv ākāraḥ sampratīyate // [5,4.223ab] nityaṃ satsu tathā loke rūpādiṣu ghaṭe pṛthak / [5,4.223cd] cakṣurādyanurodhena saṃvittir vyavatiṣṭhate // [5,4.224ab] evam eva ghaṭatvādau sarvān prati bhavaty api / [5,4.224cd] vācakasmṛtibhedena saṃvittir vyavatiṣṭhate // [5,4.225ab] tasmād bahiḥ sthito 'py ātmā narāṇāṃ cakṣurādibhiḥ / [5,4.225cd] prāpya vāprāpya vā buddher viṣayatvena kalpyate // [5,4.226ab] vadanti laukikā yac ca yādṛg jñānaṃ tathā bahiḥ / [5,4.226cd] te punar jñānasaṃvittyā tathārthaṃ prati jānate // [5,4.227ab] grāhakatvena vijñānaṃ yathārthaṃ naḥ samarpayet / [5,4.227cd] tādṛgarthaḥ sa ityevaṃ teṣāṃ vā tadupāyataḥ // [5,4.228ab] laiṅgikāsattvam aprāptair etair bāhyārthavādibhiḥ / [5,4.228cd] jñānānubhavam utkramya bāhya eva pratīyate // [5,4.229ab] yathā loke ca tadbuddhir vācyam evaṃ parīkṣakaiḥ / [5,4.229cd] na yādṛgantarākāras tādṛg bāhyo 'vakalpate // [5,4.230ab] utpadyamānā gṛhyeta dhīrarthagrahaṇe yadi / [5,4.230cd] pūrvapakṣasya kiṃ siddham, kathaṃ cārthāntaraṃ vadet // [5,4.231ab] bāhyārthavādinaṃ brūte bhavān kiṃ naivam icchati / [5,4.231cd] pratibandho na tasyāsti gṛhṇātyarthāntaraṃ yadā // [5,4.232ab] uttaraṃ grahakābhāvāl liṅgābhāvāc ca nāsti naḥ / [5,4.232cd] tadā grahaṇam ity etat, anyatarkeṣu cocyate // [5,4.233ab] teṣu tarkeṣu vijñānam arthakāle 'vagamyate / [5,4.233cd] tathā satyarthanāśaḥ syād ity etadupadiśyate // [5,4.234ab] nanv ity etadasambaddhaṃ pareṣṭasyaiva codanāt / [5,4.234cd] paurvāpryavibhāgo 'pi prāguktena virudhyate // [5,4.235ab] kṣaṇikatvena yuktaṃ syāj jñātatvam atha cet tadā / [5,4.235cd] bhūtakālāśrayād brūyād, pṛthoktasya punarvacaḥ // [5,4.236ab] atrāpi na svasiddhāntamūce vyājāt parasya tu / [5,4.236cd] bhrāntatvād anyathā pakṣaṃ gṛhītveti sma pṛcchati // [5,4.237ab] sahotpattyupalabdhā hi jñānasyaikāntataḥ sthitiḥ / [5,4.237cd] prāgūrdhvaṃ vārthasaṃvitter yugapad veti cintyate // [5,4.238ab] evaṃ cārthasya saṃvitteḥ paścāj jñānāvabodhanam / [5,4.238cd] bravītu nūnam etasya paścād utpadyate 'pi tat // [5,4.239ab] na caitac chaktyate tasmād utpatter apakarṣaṇam / [5,4.239cd] karomi tāvat tatkālā saṃvittir api setsyati // [5,4.240ab] prāk ca tadgrahaṇe siddhe bāhyābhyantarayor dhruvam / [5,4.240cd] vivekādarśanam, tasmād idam, pūrvaṃ ca coditam // [5,4.241ab] yugapad gṛhyamāṇe 'pi nākāro 'rthasya lakṣyate / [5,4.241cd] tasmād arthasya saṃvittiḥ pūrvaṃ yatnena sādhyate // [5,4.242ab] yas tv etasyottaro granthaḥ prāg evāsau nirūpitaḥ / [5,4.242cd] na tv etat sādhanaṃ sākṣāt pūrvaṃ buddher abodhane // [5,4.243ab] na parāmṛśyate 'rthātmā jñāto 'py ajñātavad yataḥ / [5,4.243cd] tasān na grahaṇaṃ pūrvaṃ buddheḥ kiṃ kena saṅgatam // [5,4.244ab] ataḥ pūrvopalabdhyā yo buddhyākāro 'tra vāñchitaḥ / [5,4.244cd] tannirākaraṇenaiva phalatvād granthavarṇanā // [5,4.245ab] kāmaṃ buddher iti tv etadarthādhīnatvam ucyate / [5,4.245cd] na cārtharūpād bhedena dhiyām asti nirūpaṇam // [5,4.246ab] pararūpanirūpyaṃ ca na meyaṃ mṛgatoyavat / [5,4.246cd] asadgrāhyānusāreṇa jñānasaṃvedyatā tava // [5,4.247ab] svacchatvāt tu svarūpasya kalpitā grāhyatā dhiyām / [5,4.247cd] vāsanopaplavāt tena na meyaṃ pāramārthikam // [5,4.248ab] nimittaniyatatvaṃ tu samānam ubhayor api / [5,4.248cd] nijaśaktyanusāritvāj jñānabāhyārthavādinoḥ // [5,4.249ab] tantvarthair api kasmād vaḥ kriyate kevalaḥ paṭaḥ / [5,4.249cd] nārabhyate ghaṭaḥ kiṃ tair mṛtpiṇḍārthena vā paṭaḥ // [5,4.250ab] tantumṛtpiṇḍavijñāne hy anuyojye mate yadi / [5,4.250cd] arthaparyanuyogo 'pi tadvad eva prasajyate // [5,4.251ab] arthārambhavyavasthā cet sāmarthyaniyamāśrayā / [5,4.251cd] jñānārambhavyavasthāyāṃ sāmarthyaṃ kena vāryate // [5,4.252ab] tasmād yatrobhayor doṣaḥ parihāro 'pi vā samaḥ / [5,4.252cd] naikaḥ paryanuyoktavyas tādṛgarthavicāraṇe // [5,4.253ab] deśakālanimittāni vyañjakānyarthavādinaḥ / [5,4.253cd] śaktīnāṃ kāraṇasthānāṃ svakāryaniyamaṃ prati // [5,4.254ab] śaktayo 'pi ca bhāvānāṃ kāryārthāpattikalpitāḥ / [5,4.254cd] prasiddhāḥ pāramārthikyaḥ pratikāryaṃ vyavasthitāḥ // [5,4.255ab] bhavatas tu na vijñānād bhinnābhinnā nirūpyate / [5,4.255cd] śaktiḥ saṃvṛtisadbhāvam utsṛjya paramārthataḥ // [5,4.256ab] vāsanaiva ca yuṣmābhiḥ śaktiśabdena gīyate / [5,4.256cd] nimittaniyatatvaṃ ca vāsanāyā yad ucyate // [5,4.257ab] tasyāś cāsambhavenaitad apārārthyāc ca durlabham / [5,4.257cd] deśakālanimittādi na ca te 'sti niyāmakam // [5,4.258ab] matvaitad api cety āha bhāṣyakāraḥ paraṃ prati / [5,4.258cd] tasmād aparihāro 'yaṃ tantubhyas te yathā paṭaḥ // [5,4.259ab] tathā me tantubuddhibhyaḥ paṭabuddhir itīdṛśaḥ / [5,4.259cd] evamādyapramāṇābhyāṃ na tāvad bāhyaśūnyatā // [5,4.260ab] āgamasya tu naiveha vyāpāraḥ, ato 'nyathāpi vā / [5,4.260cd] nopamā sadṛśābhāvāt, nārthāpattir viparyayāt // [5,4.261ab] tasmād abhāvagamyatvaṃ śūnyatāyāḥ sthitaṃ hi naḥ / [5,4.261cd] evaṃ pramāṇato 'siddhā yaiḥ prameyāśrayocyate // [5,4.262cd] bāhyasyāṇusamūhāder grāhyasyāsambhavekṣaṇāt // [5,4.263ab] tairāntarāsambhavato yathoktād jñeyatvam anyasya balād upeyam / [5,4.263cd] grāhyā na ceṣṭāḥ paramāṇavo 'taḥ satyaḥ samūhaḥ pratipādanīyaḥ // [5,4.264ab] iti bahirviṣayapratipādanād tadabhāvakṛtā matisaṃvṛtiḥ / [5,4.264cd] ubhayatattvavidāṃ paramārthataḥ, kṣamam idaṃ dhuri dharmavicāraṇe // {5,5 anumānapariccheda AMP} [5,5.1ab] pratyakṣāvyabhicāritvād evaṃlakṣaṇakaṃ ca yat / [5,5.1cd] prasiddham anumānādi na parīkṣyaṃ tad apy ataḥ // [5,5.2ab] pramātā jñātasambandhaḥ, ekadeśyatha vocyate / [5,5.2cd] karmadhārayapakṣo vā sambandhinyekadeśatā // [5,5.3ab] dvayaṃ vā jñātasambandham upalabdhaṃ parasparam / [5,5.3cd] tasyaikadeśaśabdābhyām ucyete samudāyinau // [5,5.4ab] sambandho vyāptir iṣṭātra liṅgādharmasya liṅginā / [5,5.4cd] vyāpyasya gamakatvaṃ ca vyāpakaṃ gamyam iṣyate // [5,5.5ab] yo yasya deśakālābhyāṃ samo nyūno 'pi vā bhavet / [5,5.5cd] sa vyāpyo vyāpakas tasya samo vābhyadhiko 'pi vā // [5,5.6ab] tena vyāpye gṛhīte 'rthe vyāpakas tasya gṛhyate / [5,5.6cd] na hy anyathā bhavaty eṣā vyāpyavyāpakatā tayoḥ // [5,5.7ab] vyāpakatvagṛhītas tu vyāpyo yady api vastutaḥ / [5,5.7cd] ādhikye 'py aviruddhatvād vyāpyaṃ na pratipādayet // [5,5.8ab] vispaṣṭaṃ dṛṣṭam etac ca goviṣāṇitvayor mitau / [5,5.8cd] vyāpyatvād gamikā gāvo vyāpikā na viṣāṇitā // [5,5.9ab] tena yatrāpy ubhau dhrmau vyāpyavyāpakasammatau / [5,5.9cd] tatrāpi vyāpyataiva syād aṅgaṃ na vyāpitā miteḥ // [5,5.10ab] tena dharmyantareṣv eṣā yasya yenaiva yādṛśī / [5,5.10cd] deśe yāvati kāle vā vyāpyatā prāṅ nirūpitā // [5,5.11ab] tasya tāvati tādṛk sa dṛṣṭo dharmyantare punaḥ / [5,5.11cd] vyāpyāṃśo vyāpakāṃśasya tathaiva pratipādakaḥ // [5,5.12ab] bhūyodarśanagamyā ca vyāptiḥ, sāmānyadharmayoḥ / [5,5.12cd] jñāyate bhedahānena, kva cic cāpi viśeṣayoḥ // [5,5.13ab] kṛttikodayamālakṣya rohiṇyāsattikḷptivat / [5,5.13cd] vyāpteś ca dṛśyamānāyāḥ kaś cid dharmaḥ prayojakaḥ // [5,5.14ab] asmin saty amunā bhāvyam iti śaktyā nirūpyate / [5,5.14cd] anye paraprayuktānāṃ vyāptīnām upajīvakāḥ // [5,5.15ab] tair dṛṣṭair api naiveṣṭā vyāpakāṃśāvadhāraṇā / [5,5.15cd] ye tu tān api visrabdhaṃ sādhyasiddhyau prayuñjate // [5,5.16ab] sulabhaiḥ pratihetvādidoṣair bhrāmyanti te ciram / [5,5.16cd] teṣv āgamaviruddhatvaṃ svayaṃ ceṣṭavighātitā // [5,5.17ab] alaukikavivādāś ca varṇyas te haitukais tataḥ / [5,5.17cd] niṣiddhitvena hiṃsānām adharmatvaṃ prayujyate // [5,5.18ab] tadabhāve na tatsiddhir hiṃsātvād aprayojakāt / [5,5.18cd] hetudvayaprayukte ca mithyātve sarvabuddhiṣu // [5,5.19ab] jñānatvotpattimattvādisādhako naprayojakaḥ / [5,5.19cd] traivarṇikaprayuktā ca yāgādeḥ svargahetutā // [5,5.20ab] na manuṣyatvamātreṇa śūdrasthena prayujyate / [5,5.20cd] kṛtasāvayavatvādiprayuktā ca vināśitā // [5,5.21ab] prayatnānantarajñānasadṛśair na prayujyate / [5,5.21cd] jātimattvendriyatvādi vastusanmātrabandhanam // [5,5.22ab] śadānityatvasiddhyarthaṃ ko vaded yo na tārkikaḥ / [5,5.22cd] tasmād ya eva yasyārtho dṛṣṭaḥ sādhanaśaktitaḥ // [5,5.23ab] sa eva gamakas tasya na prasaṅgānvito 'pi yaḥ / [5,5.23cd] upāttaś caikadeśābhyāṃ dharmy apy atraikadeśatā // [5,5.24ab] apārārthye hi dhūmādeḥ svarūpair naikadeśatā / [5,5.24cd] sa eva cobhayātamāyaṃ gamyo gamaka eva vā // [5,5.25ab] asiddhenaikadeśena gamyaḥ siddhena bodhakaḥ / [5,5.25cd] ataḥ pṛthagabhinno vāprayoktāṇāṃ vivakṣaya // [5,5.26ab] anityaḥ kṛtako yasmād dhūmavān agnimān iti / [5,5.26cd] dharmyabhinnam upādānam, bhedo 'trāgnir itīdṛśe // [5,5.27ab] ekadeśaviśiṣṭaś ca dharmyevātrānumīyate / [5,5.27cd] na hi tannirapekṣatve sambhavaty anumeyatā // [5,5.28ab] na dharmamātraṃ siddhatvāt, tathā dharmī, tathobhayam / [5,5.28cd] vyastaṃ vāpi samastaṃ vā svātantryeṇānumīyate // [5,5.29ab] ekadeśasya liṅgatvaṃ sādhyenānugamo 'sya ca / [5,5.29cd] dvayaṃ ca na syād iṣṭaṃ sat pakṣeṣv eṣu yathākramam // [5,5.30ab] anityatvādayo dharmāḥ kṛtakatvādayo na hi / [5,5.30cd] dhvaninānugamo naiṣāṃ nobhayasyobhayena vā // [5,5.31ab] sambandho 'py anupādānān nāmnā ṣaṣṭhyāpi vā mitau / [5,5.31cd] na cāpy anugamas tena liṅgasyeha nidarśyate // [5,5.32ab] na cākāradvayaṃ tasya sādhyasādhanabhāg bhavet / [5,5.32cd] tasmad arthagṛhītatvānmatubarthasya gamyatā // [5,5.33ab] na svāntantryeṇa mantavyā, yathā daṇḍyādiśabdataḥ / [5,5.33cd] viśīṣṭārthapratītau syāt sambandho nāntarīyakaḥ // [5,5.34ab] viśeṣaṇaviśeṣyatvam āpannau dvāv imāv ataḥ / [5,5.34cd] gamyau, aṅgāṅgibhāvas tu kaiś cid iṣṭo vikalpataḥ // [5,5.35ab] sarvathā dharmiṇo dharmo dharmeṇa tv avagamyate / [5,5.35cd] viśeṣaṇaviśeṣyatve na viśeṣo 'vadhāryate // [5,5.36ab] tatrotaraṃ vadanty anye yadi dharmī viśeṣaṇam / [5,5.36cd] hetudharmeṇa samandhas tasyāprādhānyataḥ sphuṭaḥ // [5,5.37ab] pradhānatvād dhi dharmeṇa sambandho vākyato bhavet / [5,5.37cd] tatrāsambhavataḥ paścāt kalpyo 'sau dharminā saha // [5,5.38ab] dhvaner ity atha vā vācyam, anvayasya tu darśane / [5,5.38cd] bhedopāttasya dharmasya guṇābhāvo na duṣyati // [5,5.39ab] agner deśaviśiṣṭatve na caitat pakṣalakṣaṇam / [5,5.39cd] viśiṣṭatāsya deśena bhaved evamprakārikā // [5,5.40ab] yo 'gniḥ so 'sti kva cid deśe yo dṛṣṭo yatra tatra vā / [5,5.40cd] agniḥ pūrvānubhūto vā deśamātreṇa saṅgataḥ // [5,5.41ab] yo 'gniḥ so 'nena yukto vā, yo dṛṣṭo 'nena so 'tha vā / [5,5.41cd] yo 'yaṃ sa deśamātreṇa yuktaḥ, pūrveṇa vāpy ayam // [5,5.42ab] etaddeśaviśiṣṭo vā yo 'yam agnir iti, iha tu / [5,5.42cd] pūrvayoḥ siddhasādhyatvaṃ pareṣu syād viruddhatā // [5,5.43ab] vyāptir etena deśena sarvāgnīnāṃ na yujyate / [5,5.43cd] nāpi pūrvasya, nāpy eṣa vahniḥ sarvair viśiṣyate // [5,5.44ab] deśaiḥ, pūrveṇa vāpy asya na deśena viśeṣyatā / [5,5.44cd] etaddeśaviśiṣṭo 'yam ity etat kathyate katham // [5,5.45ab] yadā deśānapekṣo 'gnir nāyam ity avadhāryate / [5,5.45cd] agneḥ pūrvataraṃ cātra deśa evāvadhāryate // [5,5.46ab] tajjñānakālabuddhaś ca na deśaḥ syād viśeṣaṇam / [5,5.46cd] deśasya parvatādes tu svarūpe pāvakād ṛte // [5,5.47ab] gṛhīte 'gniviśiṣṭasya punarjñānaṃ na duṣyati / [5,5.47cd] tasmād dharmaviśiṣṭasya dharmiṇaḥ syāt prameyatā // [5,5.48ab] sā deśasyāgniyuktasya, dhūmasyānyaiś ca kalpitā / [5,5.48cd] nanu śabdavad eva syāl liṅgamyaṃ viśiṣaṇam // [5,5.49ab] naivam, na hy atra liṅgasya śaktyanekatvakalpanā / [5,5.49cd] na ca tasyānumeyatvam, viśeṣyaś cāvadhāritaḥ // [5,5.50ab] viśiṣṭatvena cājñānāt tanmātrasyānumeyatā / [5,5.50cd] nanu dhūmaviśeṣyatve hetoḥ pakṣaikadeśatā // [5,5.51ab] naitad asti, viśeṣe hi sādhye sāmānyahetutā / [5,5.51cd] dhūmatajjānasambandhasmṛtiprāmāṇyakalpane // [5,5.52ab] phalena viṣayaikatvaṃ tadvyāpārāt puroditam / [5,5.52cd] prameyadhīpramāṇatvaṃ bhāṣyakāras tu manyate // [5,5.53ab] pratyakṣāniyamoktaś ca sarvatraivānuṣajyate / [5,5.53cd] anumānagṛhītasya tenaiva pratipādanam // [5,5.54ab] parebhyo vāñchatā vācyaḥ pūrvapakṣo yathoditaḥ / [5,5.54cd] tatra dharmiṇam uddiśya sādhyadharmo vidhīyate // [5,5.55ab] niyamas tadvipakṣāc ca kalpyate nāvirodhinaḥ / [5,5.55cd] asannikṛṣṭavācā ca dvayam atra jihāsitam // [5,5.56ab] tādrūpyeṇa paricchittis tadviparyayato 'pi ca / [5,5.56cd] pramitasya pramāṇe hi nāpekṣā jāyate punaḥ // [5,5.57ab] tādrūpyeṇa paricchinne pramāṇaṃ niṣphalaṃ param / [5,5.57cd] vaiparītyaparicchinne nāvakāśaḥ parasya tu // [5,5.58ab] mūle tasya hy anutpanne pūrveṇa viṣayo hṛtaḥ / [5,5.58cd] pratyakṣādeś ca ṣaṭkasya yenaivārtho 'vadhāritaḥ // [5,5.59ab] tenaivottarabādhaḥ syād, vikalpāder asambhavāt / [5,5.59cd] agrāhyatā tu śabdādeḥ pratyakṣeṇa virudhyate // [5,5.60ab] teṣām aśrāvaṇatvādi viruddham anumānataḥ / [5,5.60cd] na hi śrāvaṇatā nāma pratyakṣeṇāvagamyate // [5,5.61ab] sānvayavyatirekābhyāṃ gamyate badhirādiṣu / [5,5.61cd] tridhā śabdavirodhaḥ syāt pratijñādivibhāgataḥ // [5,5.62ab] pratijñāpūrvasañjalpasarvalokaprasiddhitaḥ / [5,5.62cd] yāvajjīvam ahaṃ maunīty uktimātreṇa bādhyate // [5,5.63ab] sarvavākyamṛṣātve tu dharmoktyaivātmabādhanam / [5,5.63cd] dharmyuktyāhaṃ yato jātaḥ sā vandhyā jananī mama // [5,5.64ab] bauddhasya śabdanityatvaṃ pūrvopetena bādhyate / [5,5.64cd] candraśabdābhidheyatvaṃ śaśino yo niṣedhati // [5,5.65ab] sa sarvalokasiddhena candrajñānena bādhyate / [5,5.65cd] jñātagogavayākāraṃ prati yaḥ sādhayed idam // [5,5.66ab] na gor gavayasādṛśyaṃ tasya bādhopamānataḥ / [5,5.66cd] gehāvagatanāstitvo jīvaṃś caitro yadā bahiḥ // [5,5.67ab] nāstīti sādhyate bādhas tatrārthāpattito bhavet / [5,5.67cd] agnāvadāhake sādhye śabde cānabhidhāyake // [5,5.68ab] śrotrādināstitāyāṃ ca śabdānityatvasādhane / [5,5.68cd] śrutārthāpattibādho 'tra yadāptoktinivārite // [5,5.69ab] divābhujau niṣidhyeta hetunā rātribhojanam / [5,5.69cd] śaśaśṛṅgādisadbhāvavirodho 'nupalabdhitaḥ // [5,5.70ab] evaṃ ca dharmasambandhabādhas tāvad udāhṛtaḥ / [5,5.70cd] dharmadharmyubhayeṣāṃ ca svarūpasvaviśeṣayoḥ // [5,5.71ab] śrutyarthākṣiptayor vākye vācyaḥ sarvapramāṇakaḥ / [5,5.71cd] tṛṇādivikriyāhetor agnimaddhimasādhane // [5,5.72ab] pratyakṣāvagatāc chaityāt tadviśeṣotthabādhanam / [5,5.72cd] adharmo vihito duḥkhaṃ karotyalpam itīha tu // [5,5.73ab] vihitatvād adharmasya svarūpasyaiva bādhanam / [5,5.73cd] tathā duḥkhanimittatvaṃ viśeṣas tasya bādhyate // [5,5.74ab] ayathārthā dhiyaḥ sarvāḥ ity ukte dvayabādhanam / [5,5.74cd] svarūpasvaviśeṣābhyām, taddhīmithyātvasādhanāt // [5,5.75ab] kṣaṇikātyantamithyātve viśeṣau ca dvayor iha / [5,5.75cd] darśanād ekadeśasyety anenaitad vyudasyate // [5,5.76ab] yatraikasyobhayor vāpi saṃśayādhīviparyayāḥ / [5,5.76cd] śaityān na dāhako bahniś cākṣuṣatvād anityatā // [5,5.77ab] śabdasyetyevamādau tu dvayoḥ siddho viparyayaḥ / [5,5.77cd] kṛtakatvaguṇatvādau parokte yājñikaṃ prati // [5,5.78ab] svokte caivamprakāre syād asiddho 'nyatarasya tu / [5,5.78cd] bāṣpādibhāvasandigdho dvayor anyatarasya vā // [5,5.79ab] dhūmas tridhāpy asiddhaḥ syāt, evaṃ tāvat svarūpataḥ / [5,5.79cd] eta eva prakārāḥ syur āśrayāsiddhikalpane // [5,5.80ab] jñāte 'pi hi svarūpeṇa nātaddharme 'sti hetutā / [5,5.80cd] sarvatra dṛṣṭakāryatvād ātmā sarvagatas tv iti // [5,5.81ab] bauddhaṃ pratyāśrayāsiddhaḥ, laukikādes tu saṃśayaḥ / [5,5.81cd] bāṅmātrāsiddhimātreṇa vyavahārāprakalpanāt // [5,5.82ab] dvābhyāṃ yo 'sattvato jñātas tadvaco dūṣaṇaṃ matam / [5,5.82cd] itarat sādhanaṃ tu syād vādinā yadi sādhyate // [5,5.83ab] nirākaraṇasiddhau vā dūṣaṇaṃ prativādinaḥ / [5,5.83cd] sandehaviparītatvahetū cātra nirākṛtau // [5,5.84ab] jñātasambandhavacanāt, trayaḥ saṃśayahetavaḥ / [5,5.84cd] san sādhye tadabhāve vā dvābhyāṃ vyāvṛtta eva ca // [5,5.85ab] dvau viruddhārthasambaddhau yāv ekatraikadeśini / [5,5.85cd] prameyānityatāmūrtidharmāḥ sādhāraṇā dvayoḥ // [5,5.86ab] nityāyatnotthayatnotthānityeṣu dviranityataḥ / [5,5.86cd] nityā bhūrgandhavattvena syād asādhāraṇas tvayam // [5,5.87ab] niścayaikāṅgavaikalyād eṣa saṃśayakāraṇam / [5,5.87cd] sādhāraṇo yathā dṛṣṭo buddhidvayanimittakaḥ // [5,5.88ab] viruddhaikānavāpteś ca saṃśaye kāraṇaṃ matam / [5,5.88cd] atrāsādhāraṇo nāsti tadabhāvamukhena tu // [5,5.89ab] dvayāsattvavirodhāc ca mataḥ saṃśayakāraṇam / [5,5.89cd] sandigdhahetutā caiṣāṃ viṣayāpekṣayocyate // [5,5.90ab] nirṇayasyāpi hetutvaṃ dṛṣṭaṃ sādhyāntare yataḥ / [5,5.90cd] vyavacchedānvayau labdhvā, niṣkriyādāv amūrtivat // [5,5.91ab] kṣityekadeśasiddhatve gandhavattvasya hetutā / [5,5.91cd] yatrāpratyakṣatā vāyor arūpatvena sādhyate // [5,5.92ab] sparśāt pratyakṣatā vāsau viruddhāvyabhicāritā / [5,5.92cd] ke cij jātyantaraṃ caināṃ varṇayantyapare punaḥ // [5,5.93ab] sādhāraṇatvam aṃśena samastaṃ vāpy ananvayam / [5,5.93cd] pratijñā yatra bādhyeta pūrvoktair yasya sādhanaiḥ // [5,5.94ab] tat parājayataḥ kāryo nirṇayo bādhavarjanāt / [5,5.94cd] kva cit saṃśayahetū yau pratyekatvena lakṣitau // [5,5.95ab] saṅghāte nirṇayas tābhyāmūrdhvatākākavattvavat / [5,5.95cd] pratyekaṃ saṃhatau vāpi gamakāvavirodhinau // [5,5.96ab] tasmād bhinnau viruddhārthau hetū cātra nidarśitau / [5,5.96cd] ṣoḍhā viruddhatām āhuś caturddhā vaikadhāpi vā // [5,5.97ab] śrutyarthoktasya bādhāyāṃ pratijñārthasya hetunā / [5,5.97cd] nityatve kṛtakatvasya dharmabādhād viruddhatā // [5,5.98ab] bādho dharmaviśeṣasya yadā tv evaṃ prayujyate / [5,5.98cd] arthavacchabdarūpaṃ syāt prāksambandhāvadhāraṇāt // [5,5.99ab] vibhaktimattvāt paścādvat svarūpeṇeti cāśrite / [5,5.99cd] asvarūpārthayogas tu paścāc chabdasya dṛśyate // [5,5.100ab] tena prāg api sambandhād asvarūpārthatā bhavet / [5,5.100cd] ihapratyayahetutvād dravyāder vyatiricyate // [5,5.101ab] samavāyo yathehāyaṃ ghaṭa ityādisaṅgatiḥ / [5,5.101cd] atrāpy asamavāyatvaṃ saṃyogasyeva sidhyati // [5,5.102ab] tena dharmisvarūpasya vaiparītyād viruddhatā / [5,5.102cd] yac ca sattāvad ekatvaṃ samavāyasya kalpitam // [5,5.103ab] tatra saṃyogavadbhedāt syād viśeṣaviruddhatā / [5,5.103cd] nityam ātmāstitā kaiś cid yadā sautrāntikaṃ prati // [5,5.104ab] sādhyate 'vayavābhāvād vyomavad dvayabādhanam / [5,5.104cd] tadobhayaviśeṣasya bādho 'yaṃ sādhyate yadā // [5,5.105ab] pārārthyaṃ cakṣurādīnāṃ saṅghātāc chayanādivat / [5,5.105cd] śayane saṅghapārārthyaṃ bhautikavyāptahetuke // [5,5.106ab] ātmānaṃ prati pārārthyam asiddham iti bādhanam / [5,5.106cd] asaṃhataparārthatve dṛṣṭe saṃhatatāpi ca // [5,5.107ab] anahaṅkārikatvaṃ ca cakṣurādeḥ prasajyate / [5,5.107cd] gamakasyaikadeśasya vyāptir gamyeti bhāṣitum // [5,5.108ab] sādhyasādharmyavaidharmyadṛṣṭāntaḥ pratipādyate / [5,5.108cd] tatra hetvartham uddiśya sādhyopādānam iṣyate // [5,5.109ab] uddeśyo vyāpyate dharmo vyāpakaś cetaro mataḥ / [5,5.109cd] yadvṛttayoḥ prāthamyam ity ādyuddeśalakṣaṇam // [5,5.110ab] tadvṛttam eva kāraś ca syād upādeyalakṣaṇam / [5,5.110cd] vadatyarthaṃ svaśaktyā ca śabdo vaktranapekṣayā // [5,5.111ab] sādhyahetutvam arthānāṃ vyāptiśaktyanurodhataḥ / [5,5.111cd] tatrājñānād yadā vakta sahacāravivakṣayā // [5,5.112ab] viparyayeṇa vā hetau na vyāptatvaṃ vivakṣati / [5,5.112cd] vivakṣann api vā śabdaṃ tadyogyaṃ na vaded yadi // [5,5.113ab] ghaṭe kṛtakanāśitve nāśivyāptaṃ kṛtena vā / [5,5.113cd] na tadeṣṭasya hetutvam, syād aniṣṭasya caiva tat // [5,5.114ab] tasmād vyāpyatvarūpeṇa vācyo hetutvasammataḥ / [5,5.114cd] yadā samyak prayukte 'pi vākye 'rtho na tathā bhavet // [5,5.115ab] sādhyahetūbhayavyāptiśūnyatvāt paramārthataḥ / [5,5.115cd] nityo dhvaniramūrttatvāt karmavat paramāṇuvat // [5,5.116ab] ghaṭavad vyomavaccāpi, tadasadvādinaṃ prati / [5,5.116cd] dharmyasiddhāv api hy evaṃ dṛṣṭāntābhāsatā bhavet // [5,5.117ab] tat sadbhāve 'pi ca vyomni dvayayukte 'pi kīrtite / [5,5.117cd] karmādyālocanād vyāptir hetor nāstīti varjanam // [5,5.118ab] vyāptyā sādharmya ukte ca na vaidharmyam apekṣyate / [5,5.118cd] sahabhāvitvadṛṣṭyā tu yadā vyāptiṃ na lakṣayet // [5,5.119ab] paraḥ sādharmyadṛṣṭāntāt tac ca nāpekṣate yadā / [5,5.119cd] vaktā vā sahabhāvitvaṃ śuddhaṃ tena vaded yadā // [5,5.120ab] viparītānvayaṃ vāpi tat samādhitsayā tadā / [5,5.120cd] pūrvajñānopamardena vaidharmyeṇeṣṭasādhanam // [5,5.121ab] sāhityamātraṃ pūrvoktaṃ hetos tatropayujyate / [5,5.121cd] vyāpyavyāpakabhāvo hi bhāvayor yādṛg iṣyate // [5,5.122ab] tayor abhāvayos tasmād viparītaḥ pratīyate / [5,5.122cd] dhūmabhāve 'gnibhāvena vyāpte 'nagnis tataś cyutaḥ // [5,5.123ab] adhūma eva vidyetetyevaṃ vyāpyatvamaśnute / [5,5.123cd] tathānagnāvadhūmena vyāpte dhūmas tatacyutaḥ // [5,5.124ab] anyatrānavakāśatvād vyāpyate dhruvam agninā / [5,5.124cd] vyāpakau tu yadocyete bhāvābhāvau tadā tataḥ // [5,5.125ab] naiva vyāpyād vipakṣasya pracyutiḥ kathitā bhavet / [5,5.125cd] tasmād dhūmena sādhyatvam agneḥ prārthayate yadā // [5,5.126ab] tadānagnir adhūmena vyāpto vācyaḥ, na cānyathā / [5,5.126cd] anagnyadhūmasāhitye vyāpter vāpi viparyaye // [5,5.127ab] na prastutopakāraḥ syād anyad vāpi prasādhyate / [5,5.127cd] yatrāpy arthasya śūnyatvaṃ dvābhyām ekena vā bhavet // [5,5.128ab] yad anityaṃ tu tan mūrtam aṇuvad buddhivat khavat / [5,5.128cd] sādhyena vyāptisiddhyaiva vyatireko 'tra kathyate // [5,5.129ab] yasyāyaṃ nāsty asau hetus tena sādhyena nāpyate / [5,5.129cd] tena dṛṣṭe 'pi sāhitye na sarvo gamya iṣyate // [5,5.130ab] sahadṛṣṭir na sambandho vyāptir naiva ca tāvatā / [5,5.130cd] mūrtānityatvayukte 'pi tasmād aṅgīkṛte ghaṭe // [5,5.131ab] karmādau vyāptyabhāvena na dṛṣṭāntatvam iṣyate / [5,5.131cd] aśeṣāpekṣitatvāc ca saukaryāc cāpy adarśanāt // [5,5.132ab] sādhane yadyapīṣṭo 'tra vyatireko 'numāṃ prati / [5,5.132cd] tāvatā na hy anaṅgatvaṃ yuktiḥ śābde hi vakṣyate // [5,5.133ab] bodhaprasaṅgo bhedānāṃ na cāvyāpter bhaviṣyati / [5,5.133cd] astisāmānyavastveṣu vyāpitā tatra gamyatām // [5,5.134ab] ke cit sādharmyadṛṣṭānte vyāptyāpi kathite punaḥ / [5,5.134cd] vaidharmyoktim apīcchanti, vyāvṛttiniyamecchayā // [5,5.135ab] hetau sādharmyadṛṣṭāntāt sādhyenaivāvadhārite / [5,5.135cd] vyāvṛttiḥ sarvataḥ prāptā sādhyābhāve niyamyate // [5,5.136ab] tat tu mandaphalaṃ yasmāt pakṣe 'py evaṃ nirūpitam / [5,5.136cd] vyāpakābhāvamātraṃ hi vyāpyān nityaṃ nivartate // [5,5.137ab] tasmād yathaiva śuklatve paṭasyokte virodhinām / [5,5.137cd] nivṛttir na tu dairdhyādes tathātrāpi bhaviṣyati // [5,5.138ab] dvaividhyaṃ nopapannaṃ tu yathaiva hy agnidhūmayoḥ / [5,5.138cd] pratyakṣadṛṣṭaḥ sambandho gatiprāptyos tathaiva hi // [5,5.139ab] āditye 'nupalabdhiś cen na deśe 'py adhunātane / [5,5.139cd] kva cit tatropalabdhiś ced devadatte 'pi dṛśyatām // [5,5.140ab] yadi dharmyantarāpekṣā tatra sāmānyadṛṣṭatā / [5,5.140cd] syād agnidhūmayoḥ saiva, tasmād evaṃ pracakṣate // [5,5.141ab] pratyakṣadṛṣṭasambandhaṃ yayor eva viśeṣayoḥ / [5,5.141cd] gomayendhanatajjanyaviśeṣādimatiḥ kṛtā // [5,5.142ab] taddeśasthena tenaiva gatvā kālāntare 'pi tam / [5,5.142cd] yadāgnir budhyate, tasya pūrvabodhāt punaḥ punaḥ // [5,5.143ab] sandihyamānasadbhāvavastubodhāt pramāṇatā / [5,5.143cd] viśeṣadṛṣṭam etac ca likhitaṃ vindhyavāsinā // [5,5.144ab] ākṛtyor eva caiṣeṣṭā vyavacchedena kena cit / [5,5.144cd] hetusādhyavyavastheti viśeṣo nopadarśitaḥ // [5,5.145ab] agnidhūmāntaratve ca vācye sāmānyato mitau / [5,5.145cd] sāmānyadṛṣṭam ekāntād atretyāditya ucyate // [5,5.146ab] pratyakṣaviṣayatvaṃ ca sāmānyasya prasādhitam / [5,5.146cd] vastutvaṃ ca, atra hetur vā dvayasyāpy abhidhīyate // [5,5.147ab] dhūmād agnyanumānasya vastvālambanatā bhavet / [5,5.147cd] abhāvānyapramāṇatvāt svārthe śrotrādibuddhivat // [5,5.148ab] sāmānyasya ca vastutvaṃ pratyakṣagrāhyatāpi ca / [5,5.148cd] abhāvānyaprameyatvād asādhāraṇavastuvat // [5,5.149ab] sāmānyaṃ nānumānena vinā yasya pratīyate / [5,5.149cd] na ca liṅgavinirmuktam anumānaṃ pravartate // [5,5.150ab] asāmānyasya liṅgatvaṃ na ca kena cid iṣyate / [5,5.150cd] na cānavagataṃ liṅgaṃ kiñ cid asti prakāśakam // [5,5.151ab] tasya vāpy anumānena syād anyena gatiḥ punaḥ / [5,5.151cd] tadutpattiś ca liṅgāt syāt sāmānyajñānasaṃhitāt // [5,5.152ab] tasya cāpy anumānatvāt bhavel liṅgena codbhavaḥ / [5,5.152cd] anumānāntarād eva jñānenaivaṃ ca kalpane // [5,5.153ab] liṅgaliṅgyanumānānām ānantyād ekaliṅgini / [5,5.153cd] gatir yugasahasreṣu bahuṣv api na vidyate // [5,5.154ab] atha sāmānyabhūte 'pi liṅge 'nyasmād gatir bhavet / [5,5.154cd] pramāṇād apramāṇād vā, tathā liṅgigatir bhavet // [5,5.155ab] evam apy anumānasya nityocchedaḥ prasajyate / [5,5.155cd] pramāṇāntaram eva syāt sāmānyasyāvabodhakam // [5,5.156ab] apramāṇāvabuddhād vā liṅgāl liṅgini yā matiḥ / [5,5.156cd] sāpi mithyā bhaven nityaṃ bāṣpajātāgnibuddhivat // [5,5.157ab] nanv apramāṇabhūtāpi sambandhasmṛtir iṣyate / [5,5.157cd] yathā liṅgigatau hetus tathā liṅgagatir bhavet // [5,5.158ab] tatra yat pūrvavijñānaṃ tasya prāmāṇyam iṣyate / [5,5.158cd] tadupasthānamātreṇa smṛteḥ syāc caritārthatā // [5,5.159ab] na tu liṅgagatau kiñ cit pramāṇam upapadyate / [5,5.159cd] tadabhāvāsmṛtiś cātra na kathañ cit pravartate // [5,5.160ab] smārtam etadabhedena vijñānam iti yo vadet / [5,5.160cd] tasya vandhyāsute 'py asti nūnaṃ smaraṇaśaktatā // [5,5.161ab] na cāsādhāraṇo 'rthātmā sāmānyajñānakāraṇam / [5,5.161cd] yasmān nāsyāvinābhāvas tena dṛṣṭaḥ kathañ cana // [5,5.162ab] syād vā sambandhadṛṣṭyāsau sāmānyaṃ kṛtakatvavat / [5,5.162cd] na hy asādhāraṇaṃ vastu pūrvatreha ca vidyate // [5,5.163ab] na cāpy avyapadeśasya vikalparahitasya ca / [5,5.163cd] vinā pūrvānusandhānāl liṅgatvam upapadyate // [5,5.164ab] kalpyante ca viśeṣā ye te 'py aliṅgam ananvayāt / [5,5.164cd] etasmād eva hetoḥ syāt tajñānasyāpy aliṅgatā // [5,5.165ab] sāmānyarūpatāyāṃ vā tathaivānavadhāraṇam / [5,5.165cd] kva cid vā dṛṣṭasambandhe sarvaḥ pratyāyako bhavet // [5,5.166ab] sambandhānubhavo 'vaśyam eṣitavyaś ca liṅganaḥ / [5,5.166cd] anumānapravṛttes tu prāg jñānaṃ tatra nāsti te // [5,5.167ab] na cāpi vāsanāmātrāl liṅgajñānasya sambhavaḥ / [5,5.167cd] liṅgijñānaṃ ca tadvat syāt trirūpāl liṅgato na tat // [5,5.168ab] tatrābhāvasya liṅgatvaṃ na cāsāv ānumānikaḥ / [5,5.168cd] pramāṇāntaragamyatvāt tatra doṣo na jāyate // [5,5.169ab] pratyakṣāvagatāl liṅgād yasya liṅgigatir bhavet / [5,5.169cd] tasya nāto 'dhikaṃ kiñ cit prārthanīyaṃ prasajyate // [5,5.170ab] yatrāpy anumitāl liṅgāl liṅgini grahaṇaṃ bhavet / [5,5.170cd] tatrāpi maulikaṃ liṅgaṃ pratyakṣād eva gamyate // [5,5.171ab] liṅgatvaṃ kṛtakatvādau kriyāyāḥ kārakasya vā / [5,5.171cd] pratyakṣatvaṃ ca tasyeṣṭam iti dūraṃ na gamyate // [5,5.172ab] evaṃ śabdopamānādau sāmānyāśrayatā yataḥ / [5,5.172cd] taddaussthityena daussthityaṃ sarvatrātaḥ prasajyate // [5,5.173ab] tasmāt pratyakṣapūrvatvaṃ pramāṇāntara iṣyate / [5,5.173cd] pratyakṣatvaṃ ca sāmānye nānyathā hi gatir bhavet // [5,5.174ab] pratyakṣālambanatvaṃ ca viśeṣasya kathaṃ bhavet / [5,5.174cd] yadā vastvantarāpekṣaḥ sāmānyāṃśaḥ sa kīrtyate // [5,5.175ab] rūpādayo hi sāmānyaṃ sarve nīlādyapekṣayā / [5,5.175cd] svaviśeṣānapekṣyātha nīlādīnāṃ samānatā // [5,5.176ab] te cāpi tāvat sāmānyaṃ yāvat syuḥ paramāṇavaḥ / [5,5.176cd] dvyaṇukasyāpi yadrūpaṃ tad dhi sādhāraṇaṃ dvayoḥ // [5,5.177ab] na cāntyena viśeṣeṇa vyavahāro 'sti kasya cit / [5,5.177cd] na ca pratyakṣatā tasya saṅghāte kevalasya vā // [5,5.178ab] bhedenāgṛhyamāṇasya nābhedo grāhyatāṃ vrajet / [5,5.178cd] na ca bhinneṣv abhinnatvabuddher grāhyatvasambhavaḥ // [5,5.179ab] samudāyo na vāpy asti bhavatāṃ na ca sarvadā / [5,5.179cd] sarveṣām asatārthena pratyayotpattisambhavaḥ // [5,5.180ab] na caikajātiyogena vināsti samudāyatā / [5,5.180cd] samudāye 'pi cāṇutvaṃ naiteṣām apagacchati // [5,5.181ab] sāmānyam ity adṛśye 'pi tena sāmānya eva naḥ / [5,5.181cd] vyāsaṅginī bhavaty eṣā dhīrvināpy ekakalpanāt // [5,5.182ab] vyāsajya vartamānasya sāmānyasya yathendriyaiḥ / [5,5.182cd] grahaṇaṃ tadvad eva syāt prativyaktiniveśinaḥ // [5,5.183ab] mīmāṃsakaiś ca nāvaśyam iṣyante paramāṇavaḥ / [5,5.183cd] yadbalenopalabdhasya mithyātvaṃ kalpayed bhavān // [5,5.184ab] samūharūpaṃ pratyakṣam adṛśyaiḥ paramāṇubhiḥ / [5,5.184cd] yo 'pahnute śaśasyāpi so 'bhāvaṃ śṛṅgato vadet // [5,5.185ab] samūhaparamārthatve sthite tatsiddhihetukā / [5,5.185cd] yadi nāmāvagamyeta paramāṇvastitā punaḥ // [5,5.186ab] tasmād yad gṛhyate vastu yena rūpeṇa sarvadā / [5,5.186cd] tat tathaivābhyupetavyaṃ sāmānyam atha vetarat // [5,5.187ab] sattādisāmānyam apekṣya sarvaṃ gotvādi sādhāraṇatām upaiti / [5,5.187cd] tasmād asādhāraṇam akṣagamyaṃ vadan na sāmānyam apahnuvīta // [5,5.188ab] sāmānyarupeṇa na gṛhyate cet, kiṃ vāstyasādhāraṇabuddhir atra / [5,5.188cd] yadvastu lokaḥ pratipadyate 'smin dvidhāpi tacchaktyata eva vaktum // {5,6 śabdapariccheda SBP} [5,6.1ab] pratyakṣādiṣu vaktavyaṃ śabdamātrasya lakṣaṇam / [5,6.1cd] adatitvariteneha kiṃ śāstrād abhidhīyate // [5,6.2ab] sāmānyalakṣaṇaṃ tyaktvā viśeṣasyaiva lakṣaṇam / [5,6.2cd] na śakyaṃ kevalaṃ vaktum ito 'py asya na vācyatā // [5,6.3ab] yac coktaṃ śabdavijñānād arthe jñānam itīdṛśamū / [5,6.3cd] aviśiṣṭaṃ viśiṣṭasya na tacchāstrasya lakṣaṇam // [5,6.4ab] pravṛttir vā nivṛttir vā nityena kṛtakena vā / [5,6.4cd] puṃsāṃ yenopadiśyeta tacchāstram abhidhīyate // [5,6.5ab] svarūpakathanaṃ yat tu kasya cit tatra dṛśyate / [5,6.5cd] tadaṅgatvena tasyāpi śāstratvam avagamyate // [5,6.6ab] bhāvanāyāṃ samastāyāṃ vākyād evopajāyate / [5,6.6cd] pravṛttir vā nivṛttir vā tacchāstraṃ na padād yataḥ // [5,6.7ab] aparīkṣāmiṣeṇāpi lakṣaṇāni vadannayam / [5,6.7cd] na svatantropayogitvanirapekṣāṇi jalpati // [5,6.8ab] tatra yallokavākyasthaṃ kathayecchabdalakṣaṇam / [5,6.8cd] vedaṃ vyākhyātukāmasya tannātīvopayujyate // [5,6.9ab] pratyakṣādyupayogaṃ tu varṇamātrāditaḥ puraḥ / [5,6.9cd] śāstrārthajñānavelāyāṃ matvā tallakṣaṇaṃ kṛtam // [5,6.10ab] yat tu gāmānayetyādivākyasthaṃ śabdalakṣaṇam / [5,6.10cd] tasya nehopayogo 'sti tasmāc chāstragataṃ kṛtam // [5,6.11ab] veśeṣaś ca na sāmānyam antareṇāsti kaś cana / [5,6.11cd] tasmāt tam apy udāhṛtya sāmānyaṃ lakṣayet sukham // [5,6.12ab] sāmānyarūpam apy etadadhikārād viśiṣyate / [5,6.12cd] codanā copadeśaś ca śāstram evety udāhṛtam // [5,6.13ab] yathā ca codanāśabdo vaidikyām eva vartate / [5,6.13cd] śabdajñānārthavijñānaśabdau śāstre tathā sthitau // [5,6.14ab] pratyakṣādyaparīkṣyatve tadantarbhāvahetukam / [5,6.14cd] śāstrasyāpy aparīkṣyatvamanayaiva dhiyoditam // [5,6.15ab] tatrānumānam evedaṃ bauddhair vaiśeṣikaiḥ śritam / [5,6.15cd] bhedaḥ sāṃkhyādibhis tv iṣṭo na tūktaṃ bhedakāraṇam // [5,6.16ab] pūrvasaṃskārayuktāntyavarṇavākyādikalpanā / [5,6.16cd] vivakṣādi ca dhūmādau nāstīty etena bhinnatā // [5,6.17ab] yair uktā tatra vaidharmyavikalpasamajātitā / [5,6.17cd] dhūmānityaviṣāṇyādiviśeṣān na hi bhinnatā // [5,6.18ab] tailakṣaṇyaparityāgo yāvan na pratipādyate / [5,6.18cd] tāvad viśeṣamātreṇa vadato jātitā bhavet // [5,6.19ab] yatheṣṭaviniyogena pratītir yāpi śabdataḥ / [5,6.19cd] na dhūmāder itīhāpi vyabhicāro 'ṅgavṛttibhiḥ // [5,6.20ab] hastasaṃjñādayo ye 'pi yadarthapratipādane / [5,6.20cd] bhaveyuḥ kṛtasaṅketāste na liṅgam iti sthitiḥ // [5,6.21ab] puruṣākṣiptatayāṃ ca tathaiva vyabhicāritā / [5,6.21cd] padavaidikavākyānāṃ na satyavyāpitā bhavet // [5,6.22ab] sambandhātubhavaś cāyaṃ so 'nyatrāpi vilakṣaṇaḥ / [5,6.22cd] etasmin puruṣāpekṣā deśāpekṣāgnidhūmayoḥ // [5,6.23ab] kālādyapekṣayā cānyaḥ, uktā cānyair abhinnatā / [5,6.23cd] āptavādāvisaṃvādasāmānyād anumānataḥ // [5,6.24ab] na cāpūrvādiśabdānāṃ bhedāt sarvatra bhinnatā / [5,6.24cd] na cehāśvādiśabdebhyo bhedas teṣāṃ pratīyate // [5,6.25ab] na cāpy ajñātasambandhaṃ padaṃ kiñ cit prakāśakam / [5,6.25cd] sambandhān anubhūtyāto na syād ananumānatā // [5,6.26ab] tulyākāratayāpy atra śabdajñānārthataddhiyām / [5,6.26cd] agnidhūmeṣv adṛṣṭatvān na bhedas tannivāraṇāt // [5,6.27ab] pratibimbeṣv anaikānto bimbaṃ yādṛgghi darpaṇe / [5,6.27cd] tādṛṅ mukhādi budhyante, na cātrānanumānatā // [5,6.28ab] pratyakṣatā tadāpy atra tadānyair vyabhicāritā / [5,6.28cd] yatra pādādi bambena gatānām anumīyate // [5,6.29ab] ekavākyāt sakṛc coktān nāpy anekasya tatkṣaṇam / [5,6.29cd] syād viruddhāviruddhasya bodhād etasya bhinnātā // [5,6.30ab] liṅgasyāpi hi tādrūpyaṃ dṛṣṭaṃ hetuviruddhayoḥ / [5,6.30cd] virodhān nānumānaṃ cet, syād anāgamatāpi te // [5,6.31ab] yatra caikārthatā vākye tatra syād anumānatā / [5,6.31cd] sakṛduccarite cāsmin vivakṣaikaiva dṛśyate // [5,6.32ab] yas tv anirdhānaṃ ca dhūmādau vyabhicāritam / [5,6.32cd] sa liṅge 'py asphuṭe dṛṣṭas tasmān naitena bhidyate // [5,6.33ab] dṛṣṭāntānabhidhānaṃ ca dhūmādau vyabhicāritam / [5,6.33cd] prasiddhatvād dhi tatrāpi na dṛṣṭānto 'bhidhīyate // [5,6.34ab] anabhyas te tv apekṣante śabde sambandhinaḥ smṛtim / [5,6.34cd] atra pratyukta ity evaṃ budhyante hi cirāt kva cit // [5,6.35ab] paroktā hetavaś cātra nābhedasya nivāritāḥ / [5,6.35cd] śabdānumānayor aikyaṃ dhūmād agnyanumānavat // [5,6.36ab] anvayavyatirekābhyām ekapratyakṣadarśanāt / [5,6.36cd] sambandhapūrvakatvāc ca pratipattir ito yataḥ // [5,6.37ab] pratyakṣānyapramāṇatvāt tadadṛṣṭārthabodhanāt / [5,6.37cd] sāmānyaviṣayatvāc ca traikālyaviṣayāśrayāt // [5,6.38ab] kaiś cin mīmāṃsakair ukto bhedo 'tra viṣayāntarāt / [5,6.38cd] pūrvābhyāṃ hy aparicchinne śāstram arthe pravartate // [5,6.39ab] tatrāpi nāgamatvaṃ syāt puruṣokte, tathās tu cet / [5,6.39cd] pratyayaḥ kin nimitto 'rthe, vaktṛbuddheḥ, kuto nv asau // [5,6.40ab] na śabdārthasya sāliṅgaṃ na śabdo 'syāḥ kathañ cana / [5,6.40cd] viśeṣo gamyate tābhyāṃ na caitasyānumeyatā // [5,6.41ab] tena vaktur abhiprāye pratyakṣādyanirūpite / [5,6.41cd] puruṣoktir api śroturāgamatvaṃ prapadyate // [5,6.42ab] na cāpy ananumeyatvam āgamārthasya śakyate / [5,6.42cd] liṅgaṃ hi śabda evāsya dhūmo 'gner iva kalpyate // [5,6.43ab] na cāpy ananumeyavāt pramāṇāntaragamyatā / [5,6.43cd] rūpasyāśrāvaṇatvena na hy apratyakṣateṣyate // [5,6.44ab] evaṃ sati svayūthyā na ke cin nātiprapañcinaḥ / [5,6.44cd] anumānaviśeṣo 'yam īdṛg dharmasya bodhakaḥ // [5,6.45ab] bhaviṣyatyartharūpaṃ tu liṅgaṃ dharme nirākṛtam / [5,6.45cd] saṃjñānumānatecchā tu na duṣyedāgame 'pi naḥ // [5,6.46ab] lakṣaṇena tv abhinnatvaṃ yadi śabdānumānayoḥ / [5,6.46cd] vedajñānāpramāṇatvaṃ syād atallakṣaṇatvataḥ // [5,6.47ab] āptavādāvisaṃvādasāmānyān nṛvacassu hi / [5,6.47cd] lakṣaṇenānumānatvāt prāmāṇyaṃ siddhimṛcchati // [5,6.48ab] vede tv āptanarābhāvāt sambandhānubhavād ṛte / [5,6.48cd] lakṣaṇaṃ nānumānasyety aprāmāṇyaṃ prasajyate // [5,6.49ab] nanv ekadeśasatyatve tasya syād anumānatā / [5,6.49cd] vedatvād agnihotrādau vāyukṣepiṣṭhavākyavat // [5,6.50ab] nādityayūpe 'naikāntāt, tadvad vā gauṇatā bhavet / [5,6.50cd] nātaḥ pratyanumānānām evaṃ pūrvoktayā viśā // [5,6.51ab] tasmāl lakṣaṇabhedena yadi śabdapramāṇatā / [5,6.51cd] samā loke ca vede ca siddhā vedapramāṇatā // [5,6.52ab] tena cāptopadeśatvaṃ na syād āgamalakṣaṇam / [5,6.52cd] nāptasya sambhavo vede, loke nāsmāt pramāṇatā // [5,6.53ab] purastād varṇitaṃ hy etat, tsmāc chabdena yā matiḥ / [5,6.53cd] tasyāḥ svataḥ pramāṇatvaṃ na cet syād doṣadarśanam // [5,6.54ab] anumānena caitasya prāmāṇyaṃ kevalaṃ samam / [5,6.54cd] pade tāvat kṛto yatnaḥ parair ity atra varṇyate // [5,6.55ab] viṣayo 'nyādṛśas tāvad dṛśyate liṅgaśabdayoḥ / [5,6.55cd] sāmānyaviṣayatvaṃ ca padasya sthāpayiṣyati // [5,6.56ab] dharmādharmaviśiṣṭaś ca liṅgīty etac ca sādhitam / [5,6.56cd] na tāvad anumānaṃ hi yāvat tadviṣayaṃ na tat // [5,6.57ab] sāmānyād atiriktaṃ tu śābde vākyasya gocaraḥ / [5,6.57cd] sāmarthyād anumeyatvād aśrute 'pi padāntare // [5,6.58ab] saṃkhyādimān padārthaś cet, na tāvat so 'vyayādiṣu / [5,6.58cd] yatrāpi te pratīyante tatra vyakter viśeṣaṇam // [5,6.59ab] padāntarābhidheyasya tādarthyāc ca kriyātmanaḥ / [5,6.59cd] vākyārthe 'pi padaṃ yatra gomadādi prayujyate // [5,6.60ab] saty apy atra viśeṣṭatve siddhatvān naiva pakṣatā / [5,6.60cd] tāvān eva hi tatrārtho yaḥ pūrvam avadhāritaḥ // [5,6.61ab] bhedabuddheś ca vaiṣamyaṃ prakṛtipratyayārthayoḥ / [5,6.61cd] viśeṣaṇaviśeṣyārthasvātantryagrahaṇaṃ na ca // [5,6.62ab] viśeṣyapūrvikā tatra buddhiś cātra viparyayaḥ / [5,6.62cd] atha śabdo 'rthavattvena pakṣaḥ kasmān na kalpyate // [5,6.63ab] pratijñārthaikadeśo hi hetus tatra prasajyate / [5,6.63cd] pakṣe dhūmaviśeṣe ca sāmānyaṃ hetur iṣyate // [5,6.64ab] śabdatvaṃ gamakaṃ nātra gośabdatvaṃ niṣetsyate / [5,6.64cd] vyaktir eva viśiṣyāto hetuś caikā prasajyate // [5,6.65ab] bhaved vyañjakabhedāc cet, na tv evaṃ pratyayo 'sti naḥ / [5,6.65cd] kathaṃ cāsya viśiṣṭatvaṃ na tāvad deśakālataḥ // [5,6.66ab] tatpratītiviśiṣṭaś cet, paraṃ kim anumīyate / [5,6.66cd] na pratyāyanaśaktiś ca viśeṣasyānumīyate // [5,6.67ab] viśeṣāṇāṃ na śaktir hi saikadeśe 'gnijātivat / [5,6.67cd] sāmānyasyaiva śaktatvaṃ pakṣo hetus tad eva ca // [5,6.68ab] tasmād arthaviśiṣṭasya na śabdasyānumeyatā / [5,6.68cd] kathaṃ ca pakṣadharmatvaṃ śabdasyeha nirūpyate // [5,6.69ab] na kriyākartṛsambandhād ṛte sambandhanaṃ kva cit / [5,6.69cd] rājā bharttā manuṣyasya tena rājñaḥ sa ucyate // [5,6.70ab] vṛkṣas tiṣṭhati śākhāsu tā vā tatreti tasya tāḥ / [5,6.70cd] deśe 'gnimati dhūmasya kartṛtvaṃ bhavanaṃ prati // [5,6.71ab] kāryakāraṇabhāvādau kriyā sarvatra vidyate / [5,6.71cd] na cānavagatākāraḥ sambandho 'stīti gamyate // [5,6.72ab] na cāsty asati sambandhe ṣaṣṭhītatpuruṣo 'pi vā / [5,6.72cd] tasmān na pakṣadharmo 'yam iti śakyā nirūpaṇā // [5,6.73ab] nivṛtte 'nyatra sambandhe ye 'pi tadviṣayātmanā / [5,6.73cd] vadeyuḥ pakṣadharmatvaṃ śabdasyānupalabdhivat // [5,6.74ab] tair apy etannirūpyaṃ tu śabdas tadviṣayaḥ katham / [5,6.74cd] na taddeśādisadbhāvo nābhimukhyādi tasya vā // [5,6.75ab] tasmād utpādayaty eṣa yato 'rthaviṣayā matim / [5,6.75cd] tena tadviṣayaḥ śabda iti dharmatvakalpanā // [5,6.76ab] tatra vācakatāyāṃ ca siddhāyāṃ pakṣadharmatā / [5,6.76cd] na pratītyaṅgatāṃ gacchen na caivam anumānatā // [5,6.77ab] gamakatāc ca dharmatvaṃ dharmatvād gamako yadi / [5,6.77cd] syād anyonyāśrayatvaṃ hi tasmān naiṣāpi kalpanā // [5,6.78ab] na cāgṛhītasambandhāḥ svarūpavyatirekataḥ / [5,6.78cd] śabdaṃ jānanti yenātra pakṣadharmamatir bhavet // [5,6.79ab] na ca svarūpamātreṇa dhūmādeḥ pakṣadharmatā / [5,6.79cd] na cāpi pūrvasambandham apekṣyaiṣā prasajyate // [5,6.80ab] dhūmavān ayam ity evam apūrvasyāpi jāyate / [5,6.80cd] pakṣadharmamatiḥ, tena bhidyetottaralakṣaṇāt // [5,6.81ab] na tv atra pūrvasambandhād adhikā pakṣadharmatā / [5,6.81cd] na cārthapratyayāt pūrvam ity anaṅgam iyaṃ bhavet // [5,6.82ab] na ca dharmī gṛhīto 'tra yena taddharmatā bhavet / [5,6.82cd] parvatādir yathā deśaḥ prāgdharmatvāvadhāraṇāt // [5,6.83ab] yaś cātra kathyate dharmī prameyo 'sya sa eva naḥ / [5,6.83cd] na cānavadhṛte tasmiṃs taddharmatvāvadhāraṇam // [5,6.84ab] prāk sa cet pakṣadharmatvād gṛhītaḥ kiṃ tataḥ param / [5,6.84cd] paṣadharmādibhir jñātair yena syād anumānitā // [5,6.85ab] anvayo na ca śabdasya prameyeṇa nirūpyate / [5,6.85cd] vyāpāreṇa hi sarveṣām anvitatvaṃ pratīyate // [5,6.86ab] yatra dhūmo 'sti tatrāgner astitvenānvayaḥ sphuṭaḥ / [5,6.86cd] na tv evaṃ yatra śabdo 'sti tatrārtho 'stīti niścayaḥ // [5,6.87ab] na tāvat tatra deśe 'sau tatkāle vāvagamyate / [5,6.87cd] bhaven nityavibhutvāc cet, sarvārtheṣu ca tat samam // [5,6.88ab] tena sarvatra dṛṣṭatvād vyatirekasya cāgateḥ / [5,6.88cd] sarvaśabdair aśeṣārthapratipattiḥ prasajyate // [5,6.89ab] athaivaṃ deśakālābhyām asatyatvaprakalpane / [5,6.89cd] vācakapratyayaṃ kaś cid brūyād arthadhiyānvitam // [5,6.90ab] naivam apy asti dṛṣṭo hi vināpy arthadhiyā kva cit / [5,6.90cd] vācakapratyayo 'smābhir avyutpannanarān prati // [5,6.91ab] dvitīyādiprayoge ca bhaved anvayakalpanā / [5,6.91cd] śatakṛtvaḥ prayukte 'pi na ca dṛṣṭārthadhīḥ kva cit // [5,6.92ab] nanu ye jñātasambandhās teṣāṃ dṛṣṭo 'nvayaḥ sphuṭaḥ / [5,6.92cd] yady evam anvayāt pūrvaṃ sambandhaḥ ko 'pi kalpitaḥ // [5,6.93ab] nāṅgam arthadhiyām eṣā bhaved anvayakalpanā / [5,6.93cd] anvayādhīnajanmatvam anumānasya ca sthitam // [5,6.94ab] jñāte pratītisāmarthye tadvaśād eva jāyate / [5,6.94cd] paścād anvaya ity eṣa kāraṇaṃ katham ucyate // [5,6.95ab] tasmāt tannirapekṣaiva śabdaśaktiḥ pratīyate / [5,6.95cd] na ca dhūmānvayāt pūrvaṃ śaktatvam avagamyate // [5,6.96ab] vyatireko 'py avijñātād arthāc chabdadhiyau yadi / [5,6.96cd] so 'pi paścāt sthitatvena nārthapratyayasādhanam // [5,6.97ab] sambandhaṃ yaṃ tu vakṣyāmastasya nirṇayakāraṇam / [5,6.97cd] syād anvayo 'tirekaś ca na tv arthādhigamasya tau // [5,6.98ab] tasmād ananumānatvaṃ cābde pratyakṣavad bhavet / [5,6.98cd] trairūpyarahitatvena tādṛgviṣayavarjanāt // [5,6.99ab] sati cāsya pramāṇatve bhedābhedanirūpanā / [5,6.99cd] yuktā na tu padajñānāt padārtho 'tra pramīyate // [5,6.100ab] padaṃ prayujyamānaṃ hi caturddhārthe prayujyate / [5,6.100cd] pratyakṣe ca parokṣe ca jñāte 'jñāte 'pi vā purā // [5,6.101ab] tatra yat pūrvavijñāte pratyakṣe ca prayujyate / [5,6.101cd] pramite ca prayuktatvād anuvādo 'dhikād vinā // [5,6.102ab] adṛṣṭapūrve tv ajñānaṃ sambandhapratyayo 'pi vā / [5,6.102cd] sambandho na ca tasyārthaḥ, yo 'rthaḥ sa tv anyagocaraḥ // [5,6.103ab] parokṣe 'nanubhūte ca nābhidheye matir bhavet / [5,6.103cd] parokṣaś cānubhūtaś ca yas tatra smṛtir iṣyate // [5,6.104ab] pramite ca pravṛttatvāt smṛter nāsti pramāṇatā / [5,6.104cd] paricchedaphalatvād dhi prāmāṇyam upajāyate // [5,6.105ab] tādātvikaparicchedaphalatvena pramāṇatā / [5,6.105cd] pratyabhijñānavat kasmāt smṛter api na kalpyate // [5,6.106ab] yāvān pūrvaparicchinnas tāvān evāvadhāryate / [5,6.106cd] smṛtyā tadanusāreṇa tadāsattve 'sya naiva dhīḥ // [5,6.107ab] padam abhyadhikābhāvāt smārakān na viśiṣyate / [5,6.107cd] padādhikyaṃ bhavet kiñ cit tatpadasya na gocaraḥ // [5,6.108ab] prāṇam anumānaṃ vā yady api syāt padānmitiḥ / [5,6.108cd] vākyārthasyāgamārthatvād doṣo nāgamavādinām // [5,6.109ab] vākyārthe tu padārthebhyaḥ sambandhānubhavād ṛte / [5,6.109cd] buddhir utpadyate tena bhinnā 'sāvakṣabuddhivat // [5,6.110ab] vākyādhikaraṇe cāsya hetoḥ siddhir bhaviṣyati / [5,6.110cd] sarveṣāṃ ca paroktānāṃ vākyabuddhāvasiddhatā // [5,6.111ab] vākyeṣv adṛṣṭeṣv api sārthakeṣu padārthavinmātratayā pratītim / [5,6.111cd] dṛṣṭvānumānavyatirekabhītāḥ kliṣṭāḥ padābhedavicāraṇāyām // {5,7 upamānapariccheda UMP} [5,7.1ab] kīdṛggavaya ityevaṃ pṛṣṭo nāgarikair yadi / [5,7.1cd] bravītyāraṇyako vākyaṃ yathā gaur gavayas tathā // [5,7.2ab] etasminn upamānatvaṃ prasiddhaṃ śabare punaḥ / [5,7.2cd] tasyāgamābahirbhāvād anyathaivopavarṇitam // [5,7.3ab] puruṣapratyayenaiva tatrārthaḥ sampratīyate / [5,7.3cd] tadīyavacanatvena tasmād āgama eva saḥ // [5,7.4ab] sadṛśād upajāyeta yā matiḥ sadṛśāntare / [5,7.4cd] dhyānādismṛtitulyatvāt sā pramāṇaṃ kathaṃ bhavet // [5,7.5ab] deśakālādibhedena yathānyatra viśiṣyate / [5,7.5cd] prameyaṃ naivam asty atra nagarasthānusārataḥ // [5,7.6ab] śrutātideśavākyānām āraṇye gavaye matiḥ / [5,7.6cd] yā sopamānaṃ keṣāñ cid gosādṛśyānurañjitā // [5,7.7ab] pratyakṣo gavayas tāvat sādṛśyasmṛtir atra tu / [5,7.7cd] nanu sādṛśyayukte 'rthe na smṛtir nendriyād gatiḥ // [5,7.8ab] pūrvavākyārthavijñānān nādhikyaṃ gavaye yadi / [5,7.8cd] smaraṇād aviśiṣṭatvāt saṅgater na pramāṇatā // [5,7.9ab] atha tv adhikatā kā cit pratyakṣādivaśād bhavet / [5,7.9cd] yāvaddhīndriyasambandhas tat pratyakṣam iti sthitam // [5,7.10ab] syaryamāṇasya cāṃśasya vivedenāpramāṇatā / [5,7.10cd] śrutātideśavākyatvaṃ na cātīvopayujyate // [5,7.11ab] ye 'pi hy aśrutatadvākyās teṣām api bhavaty ayam / [5,7.11cd] pratyakṣadṛṣṭagotvānāṃ vane gavayadarśinām // [5,7.12ab] atha saṃjñānusandhānaṃ teṣāṃ nāstīti varṇyate / [5,7.12cd] na nāma vastu tat tāvat sarvathā taiḥ pratīyate // [5,7.13ab] na ca śabdārthasambandhaḥ prameyo 'tra tadeṣyate / [5,7.13cd] sādṛśyāvadhṛte vākye vākyād avagato hy asau // [5,7.14ab] na cāsya pratyabhijñānaṃ punarutpadyate vane / [5,7.14cd] śaktyor atīndriyatvena smṛtir eva hi seṣyate // [5,7.15ab] śabdānuviddhabodhe 'pi pratyakṣam upapāditam / [5,7.15cd] tasmāt sādṛśyayuktārthaḥ prameyo 'pūrva ucyatām // [5,7.16ab] vyavasāyātmakatvaṃ tu pratyakṣasya yadeṣyate / [5,7.16cd] jātyādivat tadā tena sādṛśyaṃ kiṃ na mīyate // [5,7.17ab] pratyakṣābhāsam etat tu nirvikalpakavādinām / [5,7.17cd] prameyavastvabhāvāc ca nābhipretā pramāṇatā // [5,7.18ab] sādṛśyasyāpi vastutvaṃ na śakyam apabādhitum / [5,7.18cd] bhūyo 'vayavasāmānyayogo jātyantarasya tat // [5,7.19ab] sadṛśāvayavatvaṃ tu yatra padmadalākṣivat / [5,7.19cd] tat svāvayavasāmānyabhūmnā teṣā bhaviṣyati // [5,7.20ab] evaṃ jātiguṇadravyakriyāśaktisvadharmataḥ / [5,7.20cd] ekaikadvitrisāmastyabhedād etasya citratā // [5,7.21ab] na dharmā eva sādṛśyaṃ bhūyastā vā tadāśrayā / [5,7.21cd] bhūyastvavaddhi jātyādi sadṛśatvena dṛśyate // [5,7.22ab] yamayoḥ katham etac ced, dṛṣṭatvāt kim ihocyate / [5,7.22cd] kva cid dhi bhūyasām etat kva cid alpīyasām api // [5,7.23ab] naitāvatā viśeṣeṇa vastutvaṃ tasya hīyate / [5,7.23cd] sāmānyāny api caitāni nāśīnyāśrayanāśataḥ // [5,7.24ab] anantāśrayayogāc ca na nāśo 'nyatra vidyate / [5,7.24cd] tena sarvaṃ na sāmānyaṃ nityatvena prakalpyate // [5,7.25ab] sāmānyānāṃ na vā nāśaḥ kva cid abhyupagamyate / [5,7.25cd] sarvasya hy āśrayaḥ kaś cid asti deśāntarādiṣu // [5,7.26ab] teṣāṃ bhūyas tayā cedaṃ sādṛśyam atiricyate / [5,7.26cd] tāni vyastāni santy evaṃ pratyakṣe 'pi kva cit kva cit // [5,7.27ab] sadṛśāvayavatvaṃ tu yatra nāma pratīyate / [5,7.27cd] tad apy avayavānāṃ syāt samānavayavāntaraiḥ // [5,7.28ab] evaṃ tāvad yato nāsti parābhedaprakalpanā / [5,7.28cd] tataḥ paraṃ tu sāmānyaṃ bhavet sādṛśyavarjitam // [5,7.29ab] pradhānānāṃ tu sāmānyaṃ yatraikaṃ sampratīyate / [5,7.29cd] sa eveti bhavet tatra tadbhede sadṛśatvadhīḥ // [5,7.30ab] citrādau yatra sādṛśyaṃ sāmānyaṃ tatra kiṃ bhavet / [5,7.30cd] tatrāpi pṛthivīvarṇaviśeṣādisamānatā // [5,7.31ab] rūpagandharasānāṃ ca kasya cit tulyatā kva cit / [5,7.31cd] nāvaśyaṃ sarvasāmānyāt sādṛśyam upajāyate // [5,7.32ab] pṛthivyādiṣu caiteṣāṃ satām eva svabhāvataḥ / [5,7.32cd] pariṇāmādibhir vyaktir yathādṛṣṭyavadhāryate // [5,7.33ab] na hi śaktyātmanā kiñ cid asajjama prapadyate / [5,7.33cd] dharmāṇāṃ na ca nānātvam, asti cāvāntararasthitiḥ // [5,7.34ab] vastutve sati cāsyaivaṃ sambandhasya ca cakṣuṣā / [5,7.34cd] dvayor ekatra vā dṛṣṭeḥ pratyakṣatvaṃ na vāryate // [5,7.35ab] sāmānyavac ca sādṛśyam ekaikatra samāpte / [5,7.35cd] pratiyoginyadṛṣṭe 'pi tasmāt tadupapadyate // [5,7.36ab] tatra yady api gāṃ smṛtvā tadbhānam upajāyate / [5,7.36cd] sannidhergavayasthatvād bhaved indriyagocaraḥ // [5,7.37ab] tasmād yat smaryate tat syāt sādṛśyena viśeṣitam / [5,7.37cd] prameyam upamānasya sādṛśyaṃ vā tadanvatam // [5,7.38ab] pratyakṣeṇāvabuddhe 'pi sādṛśye gavi ca smṛteḥ / [5,7.38cd] viśiṣṭasyānyato 'siddher upamānanapramāṇatā // [5,7.39ab] pratyakṣe 'pi yathā deśe smaryamāṇe ca pāvake / [5,7.39cd] viśiṣṭaviṣayatvena nānumānāpramāṇatā // [5,7.40ab] yatra tv asadṛśād eva kalpayitvopajāyate / [5,7.40cd] sādṛśyapratyayas tatra tadābhāsatvakalpanā // [5,7.41ab] bādhakapratyayāc caiṣā sādṛśyābhāsatā matā / [5,7.41cd] yathā palālakūṭasya sādṛśyaṃ kuñjarādinā // [5,7.42ab] samīpastho 'pi jānāti sādṛśyaṃ neti tatra hi / [5,7.42cd] na bādhyate samīpādau yat tu sādṛśyam eva tat // [5,7.43ab] na caitasyānumānatvaṃ pakṣadharmādyasambhavāt / [5,7.43cd] prāk prameyasya sādṛśyaṃ na dharmatvena gṛhyate // [5,7.44ab] gavaye gṛhyamāṇaṃ ca na gavām anumāpakam / [5,7.44cd] pratijñārthaikadeśatvād gogatasya na liṅgatā // [5,7.45ab] gavayaś cāpy asambandhān na gor liṅgatvamṛcchati / [5,7.45cd] sādṛśyaṃ na ca sarveṇa pūrvaṃ dṛṣṭaṃ tadanvayi // [5,7.46ab] ekasminn api dṛṣṭe 'rthe dvitīyaṃ paśyato vane / [5,7.46cd] sādṛśyena sahaivāsmiṃs tadaivotpadyate matiḥ // [5,7.47ab] śṛṅgitvāder athocyeta sambandhāl liṅgatā gavi / [5,7.47cd] na, teṣāṃ gavayajñānavyāpāraṃ pratyupakṣayāt // [5,7.48ab] yadi tebhyaḥ pratītiḥ syān niḥsādṛśyaiva sā bhavet / [5,7.48cd] na gauḥ śṛṅgādisadṛśī sadṛśī gavayena tu // [5,7.49ab] sadṛśapratyayaṃ dṛṣṭvā śṛṅgādipratyayāt param / [5,7.49cd] gavayapratyayād eva gojñānam upajāyate // [5,7.50ab] sadṛśāvayavatve tu teṣām evopamā bhavet / [5,7.50cd] na ca śṛṅgādayo yatra tatra gaur anumīyate // [5,7.51ab] itthaṃ cānumimānasya bhrāntajñānaṃ prasajyate / [5,7.51cd] nagarasthe tu gojñānaṃ smaraṇān nātivartate // [5,7.52ab] bhinnānumānād upameyam uktam, sauryādivākyair asahāyi dṛṣṭam / [5,7.52cd] sādṛśyato 'gnyādiyutaṃ kathaṃ nu, pratyāyayed ity upayujyate naḥ // [5,7.53ab] pratinidhir api caivaṃ vrīhisādṛśyayogād bhavati tadapacāre yatra nīvārajātau / [5,7.53cd] tad api phalam abhīṣṭaṃ lakṣaṇasyopamāyāḥ pratikṛtir api gauṇair bodhyate yatra cānyaiḥ // [5,7.54ab] matir api ca tathaiva drāgivotpadyate 'sminn / [5,7.54cd] itaraviṣayabodhe 'saty apītthaṃ ca bādhaḥ // {5,8 arthāpattipariccheda AAP} [5,8.1ab] pramāṇaṣaṭkavijñāto yatrārtho nānyathā bhavet / [5,8.1cd] adṛṣṭaṃ kalpayed anyaṃ sārthāpattir udāhṛtā // [5,8.2ab] dṛṣṭaḥ pañcabhir apy asmād bhedenoktā śrutodbhavā / [5,8.2cd] pramāṇagrāhiṇītvena yasmāt pūrvavilakṣaṇā // [5,8.3ab] tatra pratyakṣato jñānād dāhād dahanaśaktatā / [5,8.3cd] vahner anumitāt sūrye yānāt tacchaktiyogyatā // [5,8.4ab] śrutārthāpattir atraiva parastād abhidhāsyate / [5,8.4cd] gavayopamitā yā gaus tajjñānagrāhyatā matā // [5,8.5ab] abhidhānaprasiddhyartham arthāpattyāvabodhitāt / [5,8.5cd] śabde bodhakasāmarthyāt tannityatvaprakalpanam // [5,8.6ab] abhidhā nānyathā sidhyed iti vācakaśaktatām / [5,8.6cd] arthāpattyāvagamyaivaṃ tadananyagateḥ punaḥ // [5,8.7ab] arthāpattyantareṇaiva śabdanityatvaniścayaḥ / [5,8.7cd] darśanasya parārthatvād ity asminn abhidhāsyate // [5,8.8ab] pramāṇābhāvanirṇītacaitrābhāvaviśeṣitāt / [5,8.8cd] gehāc caitrabahirbhāvasiddhir yā tv iha darśitā // [5,8.9ab] tām abhāvotthitām anyām arthāpattim udāharet / [5,8.9cd] pakṣadoṣeṣu cānyāsāmudāharaṇavistaraḥ // [5,8.10ab] abhāvāvagatāc caitrād bahirbhāvasya sūcanam / [5,8.10cd] pakṣadharmādyanaṅgatvād bhinnaivāpy anumānataḥ // [5,8.11ab] bahirdeśaviśiṣṭe 'rthe deśe vā tadviśeṣite / [5,8.11cd] prameye yo gṛhābhāvaḥ pakṣadharmas tv asau katham // [5,8.12ab] tadabhāvaviśiṣṭaṃ tu gṛhaṃ dharmo na kasyacit / [5,8.12cd] gṛhābhāvaviśiṣṭas tu tadāsau na pratīyate // [5,8.13ab] gamyate tu gṛhaṃ tatra na ca caitraḥ pratīyate / [5,8.13cd] na cātrādarśanaṃ hetur yathābhāve 'bhidhāsyate // [5,8.14ab] tena veśmanyadṛṣṭatvād iti hetur na kalpyate / [5,8.14cd] adarśanād abhāve ca prameyasyāvadhārite // [5,8.15ab] bahirbhāvamatir nāsau tenādarśanahetukā / [5,8.15cd] caitrābhāvasya hetutvaṃ gehe 'bhāvaś ca saṃsthitaḥ // [5,8.16ab] pūrvaṃ na cāgṛhītasya dharmiṇaḥ syāt prameyatā / [5,8.16cd] na cātra bāhyadeśo vā caitro vā gṛhyate purā // [5,8.17ab] nadīpūreṇa yā vṛṣṭir upariṣṭāt pratīyate / [5,8.17cd] deśe katham adṛṣṭe tu pakṣadharmatvasambhavaḥ // [5,8.18ab] vṛṣṭimatparadeśatvaṃ nadīpuravato 'tra tu / [5,8.18cd] deśasya pratipadyante yadvārthāpattir eva sā // [5,8.19ab] jīvataś ca gṛhābhāvaḥ pakṣadharmo 'tra kalpyate / [5,8.19cd] tatsaṃvittir bahirbhāvaṃ na cābuddhvopajāyate // [5,8.20ab] agnimattānapekṣā tu dhūmavattā pratīyate / [5,8.20cd] na tadgrahaṇavelāyām agnyadhīnaṃ hi kiñcana // [5,8.21ab] gehābhāvas tu yaḥ śuddho vidyamānatvavarjitaḥ / [5,8.21cd] sa mṛteṣv api dṛṣṭatvād bahirvṛtter na sādhakaḥ // [5,8.22ab] vidyamānatvasaṃsṛṣṭagṛhābhāvadhiyānayā / [5,8.22cd] gehād utkālitaś caitro vidyate bahir eva hi // [5,8.23ab] gehābhāvatvamātraṃ tu yat svatantraṃ pratīyate / [5,8.23cd] na tāvatā bahirbhāvaś caitrasyaivāvadhāryate // [5,8.24ab] siddhe sadbhāvavijñāne gehābhāvadhiyātra tu / [5,8.24cd] gehād utkālitā sattā bahir evāvatiṣṭhate // [5,8.25ab] tenāsya nirapekṣasya vyabhicāro mṛtādinā / [5,8.25cd] yasya tv avyabhicāritvaṃ na tato 'nyat pratīyate // [5,8.26ab] tasmāt pratyakṣato gehe caitrābhāve hy abhāvataḥ / [5,8.26cd] jñāte yat sattvavijñānaṃ tad evedaṃ bahiḥ sthitam // [5,8.27ab] pakṣadharmātmalābhāya bahirbhāvaḥ praveśitaḥ / [5,8.27cd] tadviśiṣṭo 'numeyaḥ syāt pakṣadharmānvayādibhiḥ // [5,8.28ab] pakṣadharmādivijñānaṃ bahiḥ sambodhato yadi / [5,8.28cd] taiś ca tadbodhato 'vaśyam anyonyāśrayatā bhavet // [5,8.29ab] anyathānupapattau tu prameyānupraveśitā / [5,8.29cd] tādrūpyeṇaiva vijñānān na doṣaḥ pratibhāti naḥ // [5,8.30ab] avinābhāvitā cātra tadaiva parikalpyate / [5,8.30cd] na prāg avadhṛtety evaṃ saty apy eṣā na kāraṇam // [5,8.31ab] gṛhābhāvabahirbhāvau na ca dṛṣṭau niyogataḥ / [5,8.31cd] sāhitye 'pi pramāṇaṃ ca tayor anyan na vidyate // [5,8.32ab] anyathānupapattyaiva hy ekenānyat pratīyate / [5,8.32cd] tathā na kalpyate tac cet sāhityaṃ na pratīyate // [5,8.33ab] tena sambandhavelāyāṃ sambandhyanyataro dhruvam / [5,8.33cd] arthāpattyāvagantavyaḥ paścād asty anumānatā // [5,8.34ab] gṛhadvāri sthito yas tu bahirbhāvaṃ prakalpayet / [5,8.34cd] yadaikasminn ayaṃ deśe na tadānyatra vidyate // [5,8.35ab] tadāpy avidyamānatvaṃ na sarvatra pratīyate / [5,8.35cd] na caikadeśe nāstitvād vyāptir hetor bhaviṣyati // [5,8.36ab] nanv atrāvidyamānatvaṃ gamyate 'nupalabdhitaḥ / [5,8.36cd] sā cāprayatnasādhyatvād ekasthasyaiva sidhyati // [5,8.37ab] naitayānupalabdhyātra vastvabhāvaḥ pratīyate / [5,8.37cd] taddeśāgamanāt sā hi dūrastheṣv asti satsv api // [5,8.38ab] gatvā gatvā tu tān deśān yady artho nopalabhyate / [5,8.38cd] tato 'nyakāraṇābhāvād asann ity avagamyate // [5,8.39ab] nanu cāgnyādyabhāve 'pi dhūmādivyatirekiṇām / [5,8.39cd] taddeśāgamanāt spaṣṭo vyatireko na sidhyati // [5,8.40ab] yasya vastvantarābhāvaḥ prameyas tasya duṣyati / [5,8.40cd] mama tv adṛṣṭamātreṇa gamakaḥ sahacāriṇaḥ // [5,8.41ab] nanv evam itaratrāpi sambandho 'nupalabdhitaḥ / [5,8.41cd] caitrābhāvasya bhāvena dṛṣṭatvād upapadyate // [5,8.42ab] sāhitye mitadeśatvāt prasiddhe cāgnidhūmayoḥ / [5,8.42cd] vyatirekasya cādṛṣṭer gamakatvaṃ prakalpyate // [5,8.43ab] iha sāhityam evedam ekasya sahabhāvinaḥ / [5,8.43cd] anantadeśavarttitvān na tāvad upapadyate // [5,8.44ab] nanu deśāntaraṃ śūnyaṃ caitreṇaivaṃ pratīyate / [5,8.44cd] taddeśavyatiriktatvāt samīpasthitadeśavat // [5,8.45ab] viruddhāvyabhicāritvaṃ tadvad eva hi gamyate / [5,8.45cd] samīpadeśabhinnatvāt caitrādhiṣṭhitadeśavat // [5,8.46ab] puruṣasya tu kārtsnyena yad ekatropalambhanam / [5,8.46cd] tasyānyathā na siddhiḥ syād ity anyeṣv asya nāstitā // [5,8.47ab] tenārthāpattipūrvatvam atra yatra ca kāraṇe / [5,8.47cd] kāryādarśanataḥ śakter astitvaṃ sampratīyate // [5,8.48ab] kāryasya nanu liṅgatvaṃ na sambandhānapekṣaṇāt / [5,8.48cd] dṛṣṭvā sambandhitāṃ caiṣā śaktir gamyeta nānyathā // [5,8.49ab] taddarśane tadānīṃ ca pratyakṣāder asambhavāt / [5,8.49cd] arthāpatteḥ pramāṇatvaṃ trailakṣaṇyād vinā bhavet // [5,8.50ab] anumānād abhinnatvān noktau jayaparājayau / [5,8.50cd] vadhyaghātakabhāvena yau sarpanakulādiṣu // [5,8.51ab] pīno divā na bhuṅkte cety evamādivacaḥ śrutau / [5,8.51cd] rātribhojanavijñānaṃ śrutārthāpattir ucyate // [5,8.52ab] tām arthagocarāṃ kecid apare śabdagocarām / [5,8.52cd] kalpayanty āgamāc cainām abhinnāṃ pratijānate // [5,8.53ab] prāyaśaś cānayā vede vyavahāro vyavasthitaḥ / [5,8.53cd] so 'vaidikaḥ prasajyeta yady eṣā bhidyate tataḥ // [5,8.54ab] vacanasya śrutasyaiva so 'py arthaḥ kaiścid āśritaḥ / [5,8.54cd] tadarthopaplutasyānyair iṣṭo vākyāntarasya tu // [5,8.55ab] na tāvac chrūyamāṇasya vacaso 'rtho 'yam iṣyate / [5,8.55cd] na hy anekārthatā yuktā vākye vācakatā tathā // [5,8.56ab] padārthānvayarūpeṇa vākyārtho hi pratīyate / [5,8.56cd] na rātryādipadārthaś ca divāvākyena gamyate // [5,8.57ab] na divādipadārthānāṃ saṃsargo rātribhojanam / [5,8.57cd] na bhedo yena tadvākyaṃ tasya syāt pratipādakam // [5,8.58ab] anyārthavyāpṛtatvāc ca na dvitīyārthakalpanā / [5,8.58cd] tasmād vākyāntareṇāyaṃ buddhisthena pratīyate // [5,8.59ab] tasya cāgamikatve 'pi yat tad vākyaṃ pratīyate / [5,8.59cd] pramāṇaṃ tasya vaktavyaṃ pratyakṣādiṣu yad bhavet // [5,8.60ab] na hy anuccārite vākye pratyakṣaṃ tāvad iṣyate / [5,8.60cd] nānumānaṃ na cedaṃ hi dṛṣṭaṃ tena saha kvacit // [5,8.61ab] yadi tv anupalabdhe 'pi sambandhe liṅgateṣyate / [5,8.61cd] taduccāraṇamātreṇa sarvavākyamatir bhavet // [5,8.62ab] na cārthāpattigamyāni sarvaiḥ sarvavacāṃsi hi / [5,8.62cd] sambaddhāny upalabdhāni yena teṣv anumā bhavet // [5,8.63ab] na ca sattānumānena viśeṣo vānumīyate / [5,8.63cd] iha vākyaviśeṣasya sattaiva tv avagamyate // [5,8.64ab] pūrvasiddhaḥ svatantro 'rthaḥ svatantreṇa viśeṣitaḥ / [5,8.64cd] dharmādharmaviśiṣṭo 'tra nānumeyaḥ pratīyate // [5,8.65ab] atha śrutasya vākyasya mīyate tadviśiṣṭatā / [5,8.65cd] tataḥ pakṣo 'bhyupetaḥ syād aprasiddhaviśeṣaṇaḥ // [5,8.66ab] kiñ ca liṅgāntarābhāvād etasya yadi liṅgatā / [5,8.66cd] pratijñārthaikadeśatvaṃ padavat te prasajyate // [5,8.67ab] tadvad eva nirākāryā vacaso dharmadharmitā / [5,8.67cd] nāgṛhīte hi taddharmo gṛhīte nānumeyatā // [5,8.68ab] kriyākārakasambandhād ṛte nāsti tu dharmatā / [5,8.68cd] avācakatayā caitan na dharmo viṣayātmanā // [5,8.69ab] pratīter vācakatvaṃ cet prasaktānekaśaktitā / [5,8.69cd] anumāviṣayotthaṃ tu dharmatvaṃ niṣphalaṃ bhavet // [5,8.70ab] padārthair api tadvākyaṃ nāsambandhāt pratīyate / [5,8.70cd] sāmānyānyanyathāsiddher viśeṣaṃ gamayanti hi // [5,8.71ab] na tu vākyāntareṇaiṣāṃ vinā kiñcin na sidhyati / [5,8.71cd] na cāpy anyaḥ prakāro 'sti tena vākyena saṅgatau // [5,8.72ab] athaitad vāci kalpyeta vākyam anyat tathaiva ca / [5,8.72cd] prasaṅgāt tatra dūre 'pi nāsambandhāt pramucyate // [5,8.73ab] tataś ca prathamād eva varaṃ jñātum asaṅgatāt / [5,8.73cd] anvayavyatirekau ca pratiṣedhyau pade yathā // [5,8.74ab] śrutavākyena sādṛśyaṃ nāśrutasyāsti kiñcana / [5,8.74cd] tasmād anupamānatvam arthasyāpy anayā diśā // [5,8.75ab] upamānatvaliṅgatve vākyaṃ prati nivārite / [5,8.75cd] arthe 'pi caivam eva syāt tasmāt pūrveṣv asambhavaḥ // [5,8.76ab] ataḥ śrutasya vākyasya yad arthapratipādanam / [5,8.76cd] tadātmalābha eva syād vinā nety etad iṣyate // [5,8.77ab] etadarthād vinā nāyam ity arthaḥ kiṃ na kalpyate / [5,8.77cd] vākyārthavac ca kiṃ nāyam āgamārthaḥ pratīyate // [5,8.78ab] savikalpakavijñānaiḥ śabdaḥ pūrvaṃ pratīyate / [5,8.78cd] labdhaprayojane vākye paraṃ nāgamikaṃ ca naḥ // [5,8.79ab] nanu cāsati sambandhe sati vānavadhārite / [5,8.79cd] gamyajñānam idaṃ vākyaṃ prasajyetāpramāṇakam // [5,8.80ab] sambandhasya pramāṇatvaṃ sthitaṃ kiñceśvarājñayā / [5,8.80cd] pratyakṣasya pramāṇatvaṃ kathaṃ vā saṅgater vinā // [5,8.81ab] astīndriyārthasambandhas tatra cen nānapekṣaṇāt / [5,8.81cd] na hi pratyakṣavelāyāṃ sarveṇāsau nirūpyate // [5,8.82ab] yenāpi tu nirūpyeta paścād anubhavād asau / [5,8.82cd] na syād eva pramāṇāṅgam asatā tulya eva saḥ // [5,8.83ab] aprāpyakāriṇī yeṣāṃ cakṣuḥśrotre ca te yathā / [5,8.83cd] tajjñānasya pramāṇatvam icchanty evaṃ bhaviṣyati // [5,8.84ab] tasmād asattve sattve vā sambandhasya yad eva naḥ / [5,8.84cd] jāyetābhaṅguraṃ jñānaṃ tasyaiva syāt pramāṇatā // [5,8.85ab] na cāpy asyāḥ pramāṇatve kaścid vipratipadyate / [5,8.85cd] bhedābhede visaṃvādaḥ kṛtas tatra ca nirṇayaḥ // [5,8.86ab] kṛte yatra ca sambandhād buddhir eva na jāyate / [5,8.86cd] tatra ki kriyatāṃ so 'pi prāmāṇye naiva kāraṇam // [5,8.87ab] smṛtyā śrutir yā parikalpyate 'smin liṅgādibhir yā viniyojikā ca / [5,8.87cd] phalādibhir yat paripūraṇaṃ ca sambandhadṛk tatra na kācid asti // [5,8.88ab] tat sarvam ityādy asamañjasaṃ syān na cediyaṃ syād anumānato 'nyā / [5,8.88cd] evaṃsvabhāvāpy anumānaśabdaṃ labheta ced asti yathepsitaṃ naḥ // {5,9 abhāvapariccheda ABH} [5,9.1ab] pramāṇapañcakaṃ yatra vasturūpe na jāyate / [5,9.1cd] vastusattāvabodhārthaṃ tatrābhāvapramāṇatā // [5,9.2ab] vastvasaṅkarasiddhiś ca tatprāmāṇyasamāśrayā / [5,9.2cd] kṣīre dadhyādi yan nāsti prāgabhāvaḥ sa ucyate // [5,9.3ab] nāstitā payaso dadhni pradhvaṃsābhāva iṣyate / [5,9.3cd] gavi yo 'śvādyabhāvas tu so 'nyonyābhāva ucyate // [5,9.4ab] śiraso 'vayavā nimnā vṛddhikāṭhinyavarjitāḥ / [5,9.4cd] śaśaśṛṅgādirūpeṇa so 'tyantābhāva ucyate // [5,9.5ab] kṣīre dadhi bhaved evaṃ dadhni kṣīraṃ ghaṭe paṭaḥ / [5,9.5cd] śaśe śṛṅgaṃ pṛthivyādau caitanyaṃ mūrtir ātmani // [5,9.6ab] apsu gandho rasaś cāgnau vāyau rūpeṇa tau saha / [5,9.6cd] vyomni saṃsparśitā te ca na ced asya pramāṇatā // [5,9.7ab] na ca syād vyavahāro 'yaṃ kāraṇādivibhāgataḥ / [5,9.7cd] prāgabhāvādibhedena nābhāvo bhidyate yadi // [5,9.8ab] na cāvastuna ete syur bhedās tenāsya vastutā / [5,9.8cd] kāryādīnām abhāvaḥ ko yo 'bhāvaḥ kāraṇāditaḥ // [5,9.9ab] yadvānuvṛttivyāvṛttibuddhigrāhyo yatas tv ayam / [5,9.9cd] tasmād gavādivad vastu, prameyatvāc ca gamyate // [5,9.10ab] na caupacārikatvaṃ vā bhrāntir vāpi yadṛcchayā / [5,9.10cd] bhavaty ato na sāmānyaviśeṣātmakatā mṛṣā // [5,9.11ab] pratyakṣāder anutpattiḥ pramāṇābhāva ucyate / [5,9.11cd] sātmanaḥ pariṇāmo vā vijñānaṃ vākyavastuni // [5,9.12ab] svarūpapararūpābhyāṃ nityaṃ sadasadātmake / [5,9.12cd] vastuni jñāyate kaiś cid rūpaṃ kiñ cit kadā cana // [5,9.13ab] yasya yatra yadodbhūtir jighṛkṣā vopajāyate / [5,9.13cd] cetyate 'nubhavas tasy tena ca vyapadiśyate // [5,9.14ab] tasyopakārakatvena varttate 'śastadetaraḥ / [5,9.14cd] ubhayor api saṃvittāv ubhayānugamo 'sti hi // [5,9.15ab] ayam eveti yo hy eṣa bhāve bhavati nirṇayaḥ / [5,9.15cd] naiṣa vastvantarābhāvasaṃvittyanugamād ṛte // [5,9.16ab] nāstīty api ca saṃvittir na vastvanugamād ṛte / [5,9.16cd] jñānaṃ na jāyate kiñ cid upaṣṭambhanavarjitam // [5,9.17ab] pratyakṣādyavatāras tu bhāvāṃśo gṛhyate yadā / [5,9.17cd] vyāpāras tadanutpatter abhāvāṃśe jighṛkṣite // [5,9.18ab] na tāvad indriyair eṣā nāstīty utpadyate matiḥ / [5,9.18cd] bhāvāṃśenaiva saṃyogo yogyatvādindriyasya hi // [5,9.19ab] nanu bhāvād abhinnatvāt samprayogo 'sti tena ca / [5,9.19cd] na hy atyantam abhedo 'sti rūpādivad ihāpi naḥ // [5,9.20ab] dharmayor bheda iṣṭo hi dharmyabhede 'pi naḥ sthite / [5,9.20cd] udbhavābhibhavātmatvād grahaṇaṃ cāvatiṣṭhate // [5,9.21ab] idam eva nimittaṃ ca vivekasya pratīyate / [5,9.21cd] bhāvābhāvadhiyor akṣaiḥ sambandho 'kṣānapekṣaṇam // [5,9.22ab] rūpāder api bhedaṃ ca ke cid grāhakabhedataḥ / [5,9.22cd] varṇayanti yathaikasya puṃsaḥ putrādirūpatām // [5,9.23ab] buddhimātrakṛto bhedo rūpādau nityam eva hi / [5,9.23cd] na ca deśādyabhinnānāṃ samudāyāvakalanā // [5,9.24ab] sadguṇadravyarūpeṇa rūpāder ekateṣyate / [5,9.24cd] svarūpāpekṣayā caiṣāṃ parasparavibhinnatā // [5,9.25ab] yadi tadvadapekṣātra na syād bhedo 'tra naiva hi / [5,9.25cd] sadasadrūpatā buddher bhaved anyataratra naḥ // [5,9.26ab] tatsambandhe sad ityevaṃ tadrūpatvaṃ pratīyate / [5,9.26cd] nāsty atredam itīdaṃ tu tadasaṃyogahetukam // [5,9.27ab] gṛhītvā vastusadbhāvaṃ smṛtvā ca pratiyoginam / [5,9.27cd] mānasaṃ nāstitājñānaṃ jāyate 'kṣānapekṣaṇāt // [5,9.28ab] svarūpamātraṃ dṛṣṭvāpi paścāt kiñ cit smarann api / [5,9.28cd] tatrānyanāstitāṃ pṛṣṭas tadaiva pratipadyate // [5,9.29ab] na cāpy atrānumānatvaṃ liṅgābhāvāt pratīyate / [5,9.29cd] bhāvāṃśo nanu liṅgaṃ syāt, tadānīṃ nājighṛkṣaṇāt // [5,9.30ab] abhāvāvagater janma bhāvāṃśe hy ajighṛkṣite / [5,9.30cd] tasmin pratīyamāne tu nābhāve jāyate matiḥ // [5,9.31ab] na caiṣa prakṣadharmatvaṃ padavat pratipadyate / [5,9.31cd] saha sarvair abhāvaiś ca bhāvo naikāntato gataḥ // [5,9.32ab] kva cid bhāve 'pi sadbhāvo jñāto yasya kadā cana / [5,9.32cd] tasyābhāvo 'pi tatraiva kadā cid avagamyate // [5,9.33ab] yatrāpy adṛṣṭapūrvatvaṃ yadabhāvasya tatra ca / [5,9.33cd] tadabhāvamatir dṛṣṭā sambandhe 'kṣānapekṣayā // [5,9.34ab] kasya cid yadi bhāvasya syād abhāvena kena cit / [5,9.34cd] sambandhadarśanam, tatra sarvamānaṃ prasajyate // [5,9.35ab] gṛhīte 'pi ca bhāvāṃśe naivābhāve 'nyavastunaḥ / [5,9.35cd] sarvatra matir ityevaṃ vyabhicārād aliṅgatā // [5,9.36ab] sambandhe gṛhyamāṇe ca sambandhigrahaṇaṃ dhruvam / [5,9.36cd] tatrābhāvamatiḥ kena pramāṇopajāyate // [5,9.37ab] tadānīṃ na hi liṅgena sambandhigrahaṇaṃ bhavet / [5,9.37cd] tatrāvaśyam abhāvasya pramāṇāntarato gatiḥ // [5,9.38ab] pratyakṣāder anutpattir na tu liṅgaṃ bhaviṣyati / [5,9.38cd] na viśeṣaṇasambandhas tasyāḥ sāmānyato bhavet // [5,9.39ab] na cāpy abhāvasāmānye pramāṇam upajāyate / [5,9.39cd] vyabhicārād viśeṣās tu pratīyeran kathaṃ tayā // [5,9.40ab] na cānavagataṃ liṅgaṃ gṛhyate ced asāv api / [5,9.40cd] abhāvatvād abhāvena gṛhyetānyena hetunā // [5,9.41ab] sa cānyena grahītavyo nāgṛhīte hi liṅgatā / [5,9.41cd] tadgṛhītir hi liṅgena syād anyenety anantatā // [5,9.42ab] liṅgābhāve tathaiva syād anavastheyam ity ataḥ / [5,9.42cd] kvāpy asya syāt pramāṇatvaṃ liṅgatvena vinā dhruvam // [5,9.43ab] nāstīti dhīḥ phalaṃ caiṣā pratyakṣāder ajanmanaḥ / [5,9.43cd] tasyaiva ca pramāṇatvam ānantaryāt pratīyate // [5,9.44ab] trilakṣaṇena yā buddhir janyate sānumeṣyate / [5,9.44cd] na cānutpattirūpasya kāraṇāpekṣitā kva cit // [5,9.45ab] mānaṃ katham abhāvaś cet, prameyaṃ cāsya kīdṛśam / [5,9.45cd] meyo yadvadabhavo hi mānam apy evam iṣyatām // [5,9.46ab] bhāvātmake tathā meye nābhāvasya pramāṇatā / [5,9.46cd] tathābhāvaprameye 'pi na bhāvasya pramāṇatā // [5,9.47ab] bhāvātmakasya mānatvaṃ na ca rājājñayā sthitam / [5,9.47cd] paricchedaphalatvād dhi prāmāṇyaṃ syād dvayor api // [5,9.48ab] yadi cāsya pramāṇatvam abhāvatvena neṣyate / [5,9.48cd] vastunaḥ kāraṇatvaṃ hi dṛṣṭam ity abhimānitā // [5,9.49ab] na liṅgatvaprameyatve bhavetāṃ tadvad eva hi / [5,9.49cd] tathā sati ca pūrvokto vyavahāro na sidhyati // [5,9.50ab] pramāṇānām anutpatter nābhāvasyāpi dharmatā / [5,9.50cd] yatrābhāvo 'sti tenāsyāḥ sambandho naiva vidyate // [5,9.51ab] yo na sannihitas tatra tasya dharmo bhaved iyam / [5,9.51cd] na ca tasya prameyatvaṃ dharmadharmitvavarjanāt // [5,9.52ab] abhāvena tu sambandho bhavet tadviṣayatvataḥ / [5,9.52cd] tajjānād viṣayatvaṃ ca jñāne meyaṃ na vidyate // [5,9.53ab] saṃyogasamavāyādisambandho naiva vidyate / [5,9.53cd] nāgṛhīte hi dharmatvaṃ gṛhīte siddhasādhanam // [5,9.54ab] abhāvaśabdavācyatvāt pratyakṣādeś ca bhidyate / [5,9.54cd] pramāṇānām abhāvo hi prameyāṇām abhāvavat // [5,9.55ab] abhāvo vā pramāṇena svānurūpeṇa mīyate / [5,9.55cd] prameyatvād yathā bhāvas tasmād bhāvātmakāt pṛthak // [5,9.56ab] karmāṇi sarvāṇi phalaiḥ samastaiḥ sarvair yathāvac ca yadaṅgakāṇḍaiḥ / [5,9.56cd] na saṅgatānīha parasparaṃ ca nāṅgaṃ tadetat prabhavaṃ kratūnām // [5,9.57ab] yuktyāgamābhyām iti tarkito 'yaṃ pramāṇaṣaṭkaṃ pravibhajya bhāṣye / [5,9.57cd] tato 'dhikaṃ yad dvayam iṣṭam anyair bhedo na tasyety api siddham etat // [5,9.58ab] iha bhavati śatādau sambhavādyāsahasrānmatir aviyutabhāvāt sānumānād abhinnā / [5,9.58cd] jagati bahu na tathyaṃ nityam aitihyam uktaṃ bhavati tu yadi satyaṃ nāgamād bhidyate tat // {5,10 citrākṣepavāda CAV} [5,10.1ab] paralokaphalāḥ pūrvam ākṣiptāś codanāḥ paraiḥ / [5,10.1cd] idānīm aihikākṣepaḥ, sūtrakāreṇa codyate // [5,10.2ab] citrāpaśuphalatvādiviṣayāś codaṇā mṛṣā / [5,10.2cd] pratyakṣādyadhikāre 'pi tair arthāsaṅgatir yataḥ // [5,10.3ab] yadīdṛk tanmṛṣā dṛṣṭaṃ vipralipsor yathā vacaḥ / [5,10.3cd] nadītīre phalānīti tatrādṛśyāni tāni cet // [5,10.4ab] na vā paśuphalā citrā svakāle tadadānaḥ / [5,10.4cd] snānabhujyādivat te 'pi tatsādhyā na bhavanti vā // [5,10.5ab] tadutpattāvasadbhāvāt svarge tṛptisukhādivat / [5,10.5cd] vaidharmyeṇobhayatrāpi bhavetāṃ sukham ardane // [5,10.6ab] ānantaryam ayuktaṃ cet, na sāmarthyāvabodhanāt / [5,10.6cd] śabdaikadeśabhūtena tena tat pratipāditam // [5,10.7ab] kālāntarānupādānāt karmasvābhāvyato 'pi ca / [5,10.7cd] codyamānasya citrāder ānantaryaṃ viśeṣaṇam // [5,10.8ab] atra tāvadasaṃvādo virodhaś cottarasya tu / [5,10.8cd] svargayānaviruddho hi bhasmībhāvo 'tra dṛśyate // [5,10.9ab] yajñāyudhivaco mithyā pratyakṣeṇa virodhataḥ / [5,10.9cd] sādharmyeṇa śilāvākyaṃ vaidharmyeṇāptabhāṣitam // [5,10.10ab] śarīrād yadi cānyaḥ syān nāsau yajñāyudhī bhavet / [5,10.10cd] na cāsya yajamānatvaṃ sadbhāvo 'pi ca durlabhaḥ // [5,10.11ab] yadi syād vidhiśabdo 'tra naivādarśanato bhavet / [5,10.11cd] viśeṣo 'syeti bhedena nopāttaṃ syād idaṃ tataḥ // [5,10.12ab] vidhiśabde bhaviṣyattvaṃ phalasya parikalpya hi / [5,10.12cd] virodhaparihāraḥ syād vartamāne 'pi nāsty asau // [5,10.13ab] phalaṃ ca na bhaved evaṃ bhasmībhāvād vidhāv api / [5,10.13cd] tatsāmarthyena yā cānyā kalpanā tāṃ niṣedhati // [5,10.14ab] prāyaś caivamprakāratvam arthavādeṣu dṛśyate / [5,10.14cd] mantreṣu ceti te sarve pakṣīkāryāḥ prayatnaḥ // [5,10.15ab] evaṃ saty agnihotrādivākyeṣv api mṛṣārthatā / [5,10.15cd] vedavākyaikadeśatvāc citrādivacaneṣv api // {5,11 sambandhākṣepavāda SAV} [5,11.1ab] svapakṣasādhanaṃ tāvat na mṛṣā vaidikaṃ vacaḥ / [5,11.1cd] svārthe vaktranapekṣatvāt padārthapadabuddhivat // [5,11.2ab] tatkṛtaḥ pratyayaḥ samyaṅ nityavākyodbhavatvataḥ / [5,11.2cd] vākyabuddhivad eva atra pūrvoktāś cāpi hetavaḥ // [5,11.3ab] nityān śabdārthasambandhānāśrityoktena hetunā / [5,11.3cd] svataḥ prāmāṇyasiddhyartham aprāmāṇye nir kṛte // [5,11.4ab] asambandhodbhavatvena paro mithyātvam abravīt / [5,11.4cd] sambandho 'sti ca nityaś cety uktam autpattikādinā // [5,11.5ab] mithyā tv asya nirāsārthaṃ tatparair neṣyate dvayam / [5,11.5cd] naiva cāsty atra sambandhaḥ kṛtako veti vakṣyate // [5,11.6ab] asambhavena śeṣāṇāṃ saṃśleṣaḥ pariśiṣyate / [5,11.6cd] asminn eva ca sambandhe pratītir laukiko dhruvā // [5,11.7ab] tanniṣedhamataḥ prāha na śabdo 'rthena saṅgataḥ / [5,11.7cd] taddeśānantarādṛṣṭer vindhyo himavatā yathā // [5,11.8ab] evam artho dvayaṃ vāpi sādhanīyam asaṅgatam / [5,11.8cd] kṣuretyādi ca siddhyarthahetor uktam athāparaḥ // [5,11.9ab] śaktirūpaṃ gṛhītvāha saṃśleṣo yadi vāryate / [5,11.9cd] sambandhasiddhasādhyatvam atha sambandhamātrakam // [5,11.10ab] pitāputrādisambandhair anekāntaḥ prasajyate / [5,11.10cd] ekabhūmyādisambandhād dṛṣṭānte sādhyahīnatā // [5,11.11ab] vācyavācakasambandhaniṣedhe lokabādhanam / [5,11.11cd] virodhaś ca svavākyena na hi sambandhavarjitaiḥ // [5,11.12ab] pratijñārthaṃ padaiḥ śākyaḥ pratīpādayituṃ paraḥ / [5,11.12cd] abhidhānakriyāyāṃ hi karmatvaṃ vācyasaṃśritam // [5,11.13ab] śabdānāṃ karaṇatvaṃ vā kartṛtvaṃ vā nirūpitam / [5,11.13cd] pratipattāv upādānāt sāhitye ca vivakṣite // [5,11.14ab] niyamyate yadekasyāṃ sambandhaḥ so 'rthaśabdayoḥ / [5,11.14cd] tatra yady apy asambandhaḥ kārakāṇāṃ parasparam // [5,11.15ab] tathāpi yatkriyā tasyām upakāryopakāritā / [5,11.15cd] sa kriyāsaṅgateḥ paścāt sambandhaḥ kīrtyate tayoḥ // [5,11.16ab] na cātrāpy avinābhāva upayogīti sādhitam / [5,11.16cd] saṃjñeti gamakatvaṃ cen na tadaṅgam iyaṃ bhavet // [5,11.17ab] gamayantīṃ śrutiṃ dṛṣṭvā kalpyate vyavahārataḥ / [5,11.17cd] na caiṣā gamayatyarthaṃ sambandhe 'navadhārite // [5,11.18ab] tasmād gamakatā paścād dhūmāder iva jāyate / [5,11.18cd] sānaṅgaṃ tadvad eva syād neyaṃ dhūmādibhiḥ samā // [5,11.19ab] nirūpite 'vinābhāve tatra tatkāritā hy asau / [5,11.19cd] gamakatvena pūrvaṃ ca tatra notpadyate matiḥ // [5,11.20ab] iha vācakatāyāḥ prāṅ nāvinābhāvitāmatiḥ / [5,11.20cd] yad eva ceha sambandhaṃ vṛddhebhyaḥ pratipadyate // [5,11.21ab] tadaiva gamako 'syāyam iti nānyasvarūpataḥ / [5,11.21cd] kathayanti kva cit tāvad boddhavyo 'smād ayaṃ tv iti // [5,11.22ab] kva cid vācaka ity evaṃ vācyo 'yam iti cocyate / [5,11.22cd] kva cid uccaritācchabdād dṛṣṭvārthaviṣayāṃ kriyām // [5,11.23ab] keṣāñ cit tatra boddhṛtvam anumānāt pratīyate / [5,11.23cd] etenāsmād yataḥ śabdād artho 'yam avadhāritaḥ // [5,11.24ab] tena nūnam imau siddhau vācyavācakaśaktikau / [5,11.24cd] itthaṃ vācakatā siddhā saṅkīrṇāpi tataḥ param // [5,11.25ab] anvayavyatirekābhyāṃ niṣkṛṣṭe 'rthe niyamyate / [5,11.25cd] bahujātiguṇadravyakarmabhedāvalamvinaḥ // [5,11.26ab] pratyayāt sahasā jātā śrautalākṣaṇikātmakāt / [5,11.26cd] na lokaḥ kāranābhāvān nirdhārayitum icchati // [5,11.27ab] balābalādisiddhyarthaṃ vākyajñāstu viviñcate / [5,11.27cd] kakṣāntaritasāmānyaviśeṣeṣu hi durbalaḥ // [5,11.28ab] sāmānyavacanaḥ śabdo jāyate lakṣaṇābālāt / [5,11.28cd] tenāvaśyaṃ vivektavyaṃ jāyate lakṣaṇābalāt // [5,11.29ab] kiyad vā nityasambandhād abhidheyena lakṣyate / [5,11.29cd] tatra prayogabāhulyāt tadviśeṣeṣv asatsv api // [5,11.30ab] prayogāt parasāmānye sati vācyaprayogataḥ / [5,11.30cd] sāsnādyekārthasambandhigotvamātrasya vācakaḥ // [5,11.31ab] gośabda iti vijñānam anvayavyatirekajam / [5,11.31cd] tasmād gamakataivādau abhidhāyakatā punaḥ // [5,11.32ab] tannimitteti sambandhaḥ saṃjñāsaṃjñitvalakṣaṇaḥ / [5,11.32cd] sambandhaniyamo 'yaṃ tu yā 'vinābhāvitocyate // [5,11.33ab] sambandhagrahaṇāt pūrva yasmān na gamayaty ataḥ / [5,11.33cd] gavāder nābhidhāśaktir devadattapade yathā // [5,11.34ab] yathaiva gamakaḥ śabdo vyavahārāt pratīyate / [5,11.34cd] tathaiva śaktivijñānaṃ tasyopāyo 'vagamyate // [5,11.35ab] svarūpagrahaṇaṃ cāsya yathā vyāpriyate phale / [5,11.35cd] tathā sambandhivijñānaṃ nāśaktis tatkṛtā bhavet // [5,11.36ab] yatsādhakatamatvena kasya cit kiñ cid ucyate / [5,11.36cd] tasyānugrāhakāpekṣā na svaśaktivighātinī // [5,11.37ab] na hi tat kāraṇaṃ loke vede vā kiñ cid īdṛśam / [5,11.37cd] itikartavyatāsādhye yasya nānugrahe 'rthitā // [5,11.38ab] pratyātmaniyatatvāc ca yathaiva karaṇaṃ bhavet / [5,11.38cd] bāhyāntaravibhāgena kva cit syād vā vivakṣayā // [5,11.39ab] udvigno hy andhakāreṇa kaś cid evaṃ bravīty api / [5,11.39cd] kiṃ cakṣuṣā mamaitena dṛṣṭaṃ dīpena yanmayā // [5,11.40ab] nityavṛttau tu nāndhānāṃ dṛṣṭir dīpaśatair api / [5,11.40cd] rūpādidarśane yasmāt tasmāc cakṣuḥ prakāśakam // [5,11.41ab] śarīrātmamanoyogād asādhāraṇātābalāt / [5,11.41cd] vijñānāsattibhāvāc ca cakṣuḥ kāraṇam iṣyate // [5,11.42ab] tathaivehāpi sambandhajñānam aṅgaṃ prasiddhitaḥ / [5,11.42cd] gauravāt karaṇatvena mataṃ cet kena vāryate // [5,11.43ab] yathā cakṣur itīdaṃ tu vyabhicāritvam ucyate / [5,11.43cd] devadatte 'pi cāvyaktāṃ śaktim icchanti yuktitaḥ // [5,11.44ab] prakāśe 'vasthite bāhye nāndho rūpaṃ pratīyate / [5,11.44cd] phalānantaryataś cāpi cakṣuḥ karaṇam iṣyate // [5,11.45ab] puruṣādhīnavijñānas tebhyaḥ prāganirūpitaḥ / [5,11.45cd] yaḥ saṃjñāsaṃjñisambandhaḥ sa ceṣṭaś ced dhruvaṃ kṛtaḥ // [5,11.46ab] bhinnadeśādyadhiṣṭhānād yathā rajjughaṭādiṣu / [5,11.46cd] samaṃ nāsty anayoḥ kiñ cit tenāsaṅgatatā svataḥ // {5,12 sphoṭavāda SPH} [5,12.1ab] ādhārātmani viñāte sukham ādheyabodhanam / [5,12.1cd] tasyaiva tāvat prastāvād atha gaur ity ato 'bravīt // [5,12.2ab] pratyakṣe 'pi visaṃvādo yeṣāṃ kaḥ svayam uttaram / [5,12.2cd] tebhyo dadyād iti jñātvā vṛddhānāṃ matam abravīt // [5,12.3ab] tatrārthapratyayadvāraṃ kṛtaṃ śabdanirūpaṇam / [5,12.3cd] yair āsatāṃ tu te tāvat pratyakṣeṇa parīkṣyate // [5,12.4ab] pratyakṣaṃ nāsamarthaṃ nastena cārthe 'vadhārite / [5,12.4cd] na hetur balavān anyaḥ parīkṣyeta yatas tataḥ // [5,12.5ab] tasmāc chrotraparicchinno yady arthaṃ gamayen na vā / [5,12.5cd] sarvathā tasya śabdatvaṃ lokasiddhaṃ na hīyate // [5,12.6ab] yadi tv arthagatau śaktir na syād asya tataḥ punaḥ / [5,12.6cd] vastvantaraṃ prakalpyeta vinā śabdaprasiddhitaḥ // [5,12.7ab] agnyādīn gamayanto 'pi śabdā dhūmādayo na hi / [5,12.7cd] na vā 'pratyāyakatvāt syād ekavarṇeṣv aśabdatā // [5,12.8ab] na ca prāgarthavijñānāś chotragrāhye na śabdadhīḥ / [5,12.8cd] na cārthajñānataḥ paścād aśrautre 'pi ca śabdatā // [5,12.9ab] parasparānapekṣāś ca śrotrabuddhyā svarūpataḥ / [5,12.9cd] varṇā evāvagamyante na pūrvāparavastunī // [5,12.10ab] alpīyasāpi yatnena śabdam uccaritaṃ matiḥ / [5,12.10cd] yadi vā gṛhṇāti varṇaṃ vā sakalaṃ sphuṭam // [5,12.11ab] pṛthaṅ na copalabhyante varṇasyāvayavāḥ kva cit / [5,12.11cd] na ca varṇeṣv anusyūtā dṛśyante tantuvat paṭe // [5,12.12ab] teṣām anupalabdheś ca na jñātā liṅgasaṅgatiḥ / [5,12.12cd] nāgamas tatparaś cāsti nādṛṣṭe copamā kva cit // [5,12.13ab] na cāpy anupapattiḥ syād varṇasyāvayavair vinā / [5,12.13cd] yathānyāvayavānāṃ hi vināpy avayavāntaraiḥ // [5,12.14ab] pratyakṣeṇāvabuddhaś ca varṇo 'vayavavarjitaḥ / [5,12.14cd] kiṃ na syād, vyomavac cātra liṅgaṃ tadrahitā matiḥ // [5,12.15ab] tadvac cāsyaikabuddhitvād deśabhede 'py abhinnatā / [5,12.15cd] nanu bhedamatir na syāt, tavāpy ekatvadhīḥ kutaḥ // [5,12.16ab] sāmānyeṣu mamaikā dhīs tadvyaktiṣu ca bhedadhīḥ / [5,12.16cd] na hīṣṭaṃ bhedamātraṃ hi na syād ekatvadhīr yataḥ // [5,12.17ab] vyaktes tāvan na sāmānyaṃ bhinnarūpaṃ pratīyate / [5,12.17cd] varṇeṣv anyatra śabdatvān nānyac ced varṇa eva saḥ // [5,12.18ab] sa eveti matir nāpi sādṛśyam, na ca tat kva cit / [5,12.18cd] vināvayavasāmānyād varṇeṣv avayavā na ca // [5,12.19ab] pratyakṣaviṣayatvāc ca nānyāpoho 'pi yujyate / [5,12.19cd] vācakaś cātra liṅgaṃ vā na tadānīṃ pratīyate // [5,12.20ab] gakārādiṣu sāmānyaṃ śabdatvaṃ kalpyate yathā / [5,12.20cd] gotvaṃ ca śābaleyādau tathaitat kiṃ na kalpyate // [5,12.21ab] śābaleyagakāradīn niṣpannān vyaktirūpataḥ / [5,12.21cd] sāmānyadhīr na gṛhṇātīty ato jātir apīṣyate // [5,12.22ab] na tu drutādibhede 'pi niṣpannā sampratīyate / [5,12.22cd] gavyaktyantaravyāvṛttā gavyaktir aparā sphuṭā // [5,12.23ab] tenaikatvena varṇasya buddhir ekopajāyate / [5,12.23cd] viśeṣabuddhisadbhāvo bhaved vyañjakabhedataḥ // [5,12.24ab] yathaiva tava gatvādi gamyamānaṃ drutādibhiḥ / [5,12.24cd] viśeṣair api nānekam evaṃ varṇo 'pi no bhavet // [5,12.25ab] tvayāpi vyañjakavyaktibhedād bhedo 'bhyupeyate / [5,12.25cd] mamāpi vyañjakair nādair bhedabuddhir bhaviṣyati // [5,12.26ab] tena yat prārthyate jāte tad varṇād eva labhyate / [5,12.26cd] vyaktilabhyaṃ ca nādebhya iti gatvādidhīr yathā // [5,12.27ab] kalpayitvāpi tatpaścād vibhutvaikatvanityatāḥ / [5,12.27cd] pratyekavṛttitā cāsya bhaveyur mahataḥ śramāt // [5,12.28ab] dvayasiddhas tu varṇātmā nityatvādi yathaiva ca / [5,12.28cd] kalpitasyeṣyate tadvat siddhasyaivābhyupeyatām // [5,12.29ab] pratyekasamavāye ca kleśo naiva bhaviṣyati / [5,12.29cd] vyañjaneṣu ca dhībhedo naiva tādṛk pratīyate // [5,12.30ab] dṛśyate 'janurāgeṇa bhedo yo nāma, tatra naḥ / [5,12.30cd] vivedo 'sty eva na hy eṣa kevalānāṃ pratīyate // [5,12.31ab] akṣv apy evaṃ paropādhir drutādipratyayo yathā / [5,12.31cd] varṇā ''śritatvād varṇatvavyañjanapratyayo yathā // [5,12.32ab] gakāro 'tyantaniṣkṛṣṭagatvādhāro na gamyate / [5,12.32cd] gānyabuddhyanirūpyatvāt paraiḥ kalpitagatvavat // [5,12.33ab] avastutvena sādhyatvān niṣedhād dhetusādhyayoḥ / [5,12.33cd] sapakṣe 'nyatarāsiddhir na doṣāyātra jāyate // [5,12.34ab] varṇatvāc cāpi sādhyo 'yaṃ yakārādivad eva ca / [5,12.34cd] vyatirekasya cādṛṣṭer nātra dṛṣṭaṃ nirvartakam // [5,12.35ab] gotvādivāraṇe tv eva dṛṣṭabādhaḥ sphuṭo bhavet / [5,12.35cd] nānyathā hi matis tatra syāt sāmānyaviśeṣayoḥ // [5,12.36ab] na cāpy atraikavastutve bhedo vyañjakabhedataḥ / [5,12.36cd] na piṇḍavyatirekeṇa vyañjako 'tra dhvanir yathā // [5,12.37ab] piṇḍavyaṅgyaiva gotvādir jātir nityaṃ pratīyate / [5,12.37cd] tena bhinneṣu piṇḍeṣu jātir ekā pratīyate // [5,12.38ab] nanu yasya dvayaṃ śrotraṃ tasya buddhidvayaṃ bhavet / [5,12.38cd] bhavato 'tīndriyatvāt tu kathaṃ nādair viśeṣadhīḥ // [5,12.39ab] nādena saṃskṛtāc chrotrād yadā śabdaḥ pratīyate / [5,12.39cd] tadupaśleṣas tat asya bodhaṃ ke cit pracakṣate // [5,12.40ab] naiva vā grahaṇaṃ teṣāṃ śabde buddhis tu tadvaśāt / [5,12.40cd] saṃskārānukṛteḥ so 'pi mahatvādyavabudhyate // [5,12.41ab] madhuraṃ tiktarūpeṇa śvetaṃ pītatayā tathā / [5,12.41cd] gṛhṇanti pittadoṣeṇa viṣayaṃ bhrāntacetasaḥ // [5,12.42ab] tathā vegena dhāvanto nāvyārūḍhāś ca gacchataḥ / [5,12.42cd] parvatādīn vijānanti bhrameṇa bhramataś ca tān // [5,12.43ab] maṇḍūkavasayāktākṣā vaṃśānuragabuddhibhiḥ / [5,12.43cd] vyaktyalpatvamahattvābhyāṃ sāmānyaṃ ca tadāśrtayam // [5,12.44ab] gṛhṇanti yadvadetāni nimittagrahaṇād vinā / [5,12.44cd] vyañjakasthamabudhvaiva vyaṅgye bhrāntir bhaviṣyati // [5,12.45ab] varṇāntaratvam evāhuḥ ke cid dīrghapluptādiṣu / [5,12.45cd] na hi drutādivat tatra prayoho nāntarīyakaḥ // [5,12.46ab] tathā ca sati sāmānyaṃ triṣvatvaṃ kaiś cid iṣyate / [5,12.46cd] sāmānyakalpanā tv anyair na yuktety abhidhīyate // [5,12.47ab] atvam ity ucyamānaṃ hi na dīrghaplutayor bhavet / [5,12.47cd] ātvaṃ na hrasvaplutayos traimātryaṃ na ca pūrvayoḥ // [5,12.48ab] sarvasādhāraṇatvena tad vijñātuṃ na śakyate / [5,12.48cd] pratyekaṃ śābaleyādirūpe gotvaṃ yathā sphuṭam // [5,12.49ab] avarṇakulaśabdo 'pi sthānasāmyād vanādivat / [5,12.49cd] samudāyārthavācīti na jātivacano bhavet // [5,12.50ab] svato hrasvādibhedas tu nityavāde virudhyate / [5,12.50cd] sarvadā yasya sadbhāvaḥ sa kathaṃ mātrikaḥ svayam // [5,12.51ab] tasmād uccāraṇaṃ tasya mātrākālaṃ pratīyate / [5,12.51cd] dvimātraṃ vā trimātraṃ ā na varṇo mātrikaḥ svayam // [5,12.52ab] dīrghāder nanv anaṅgatvaṃ vācakādharmato bhavet / [5,12.52cd] itthaṃ pratīyamānāḥ syur varṇā na pratipādakāḥ // [5,12.53ab] yādṛśāt pūrvadṛṣṭo 'sāv artho gamyate tādṛśāt / [5,12.53cd] bhrāntyā kathaṃ pratītiś cet, nāsāv artham iti prati // [5,12.54ab] yathāśvādijavaḥ puṃsāṃ kāryāṅgatvaṃ prakalpayet / [5,12.54cd] paradharmo 'pi varṇānāṃ dhvanidharmās tathaiva naḥ // [5,12.55ab] nanu dīrghādyanityatvād anityo vācako bhavet / [5,12.55cd] ānupūrvīvad evāsya parihāro bhaviṣyati // [5,12.56ab] tathodāttādibhedānāṃ saṃskāravaśagā matiḥ / [5,12.56cd] teṣāṃ dīrghādivad bhedo na kadā cit pratīyate // [5,12.57ab] tatraikavarṇarūpatve bhedo 'pi syād drutādivat / [5,12.57cd] nātra varṇāntaravyaktir iva dhvanyantarodbhavaḥ // [5,12.58ab] ta eva mṛdutīvratvaśīghratvādisamanvitāḥ / [5,12.58cd] abhede cāpi varṇasya dhvanīnāṃ dviprakāratā // [5,12.59ab] ke cit svarūpabodhārthāḥ ke cid bodhānuvartinaḥ / [5,12.59cd] yugapatkramarūpeṇa saṃskārotpādahetavaḥ // [5,12.60ab] tatra dīrghādibodhaḥ syāt pūrveṣāṃ pracayo yadā / [5,12.60cd] varṇātmaiva hi kālena tāvatā taiḥ pratīyate // [5,12.61ab] yugapatpracitais taiś ca syād udāttādikalpanā / [5,12.61cd] pracaye tv itareṣāṃ syād vatibhedo drutādikaḥ // [5,12.62ab] varṇātmanyavabuddhe 'pi tadrūpām eva te matim / [5,12.62cd] śanair utpādayanti, iti nānyo varṇaḥ pratīyate // [5,12.63ab] vyaktyākṛtikṛto bhedo yady apy ekāntato bhavet / [5,12.63cd] varṇeṣu jaimineḥ pakṣas tathāpi na virudhyate // [5,12.64ab] nityatvayatnaḥ sarvo 'pi gatvādiṣu bhaviṣyati / [5,12.64cd] gakārādivacaś caitat teṣv eva na virotsyate // [5,12.65ab] vicchinnayatnavyaṅgyaiś ca nityaiḥ sarvagatair api / [5,12.65cd] vyatiriktapadārambho varṇair nātropapadyate // [5,12.66ab] anārabdhe ca gośabde gośabdatvaṃ kathaṃ bhavet / [5,12.66cd] varṇasāmānyavac cāpi na tatkalpanam arhati // [5,12.67ab] varṇātmanām abhedāc ca siddhā sāmānyadhīr api / [5,12.67cd] samudāyo 'pi tebhyo 'syo vāraṇīyo 'nayā diśā // [5,12.68ab] abhedasamudāyas tu teṣāṃ dharmo na duṣyati / [5,12.68cd] teṣām asti hi sāmarthyam arthapratyāyanaṃ prati // [5,12.69ab] yāvanto yādṛśo ye ca yadarthapratipādane / [5,12.69cd] varṇāḥ prajñātasāmarthyāste tathivāvabodhakāḥ // [5,12.70ab] teṣāṃ tu guṇabhūtānām arthapratyāyanaṃ prati / [5,12.70cd] sāhityam ekakartrādikramaś cāpi vivakṣitaḥ // [5,12.71ab] kartraikatve nimitte ca krame sati niyāmakam / [5,12.71cd] prayuñjānasya yat pūrvaṃ vṛddhebhyaḥ kramadarśanam // [5,12.72ab] yaugapadyaṃ tv aśakyatvān naiva teṣām ihāśritam / [5,12.72cd] kartṛbhedaś ca tatra syāt, na caivaṃ dṛśyate 'bhidhā // [5,12.73ab] yugapad dṛśyasāmarthyā naiva śaktāḥ krame yathā / [5,12.73cd] bhāvās tathā krame śaktā yaugapadye na śaknuyuḥ // [5,12.74ab] dṛṣṭaś ca pūrṇamāsādeḥ kramaḥ saṃhatyakāriṇaḥ / [5,12.74cd] abhyāsānāṃ ca loke 'pi svādhyāyagrahaṇādiṣu // [5,12.75ab] sādhanāditrayāṇāṃ ca vyāpārasyaikakālatā / [5,12.75cd] sarvatrāstīti neha syād upālambhaḥ kramaṃ prati // [5,12.76ab] niṣpannā eva dṛśyante vyāpārāḥ sarva eva hi / [5,12.76cd] sūkṣmā vyāpārabhedās tu dṛśyate na kadā cana // [5,12.77ab] ekasādhanasāṃsthāś ca vyāpārāvayavā yadā / [5,12.77cd] svarūpato nirīkṣyante yaugapadyam asat tadā // [5,12.78ab] kiṃ punar bahavo bhinnā bhinnasādhanasaṃśritāḥ / [5,12.78cd] bhaveyur yaugapadyena vyāpārāḥ kramavartinaḥ // [5,12.79ab] yadā tv ādyaparispandād prabhṛtyā phalalābhataḥ / [5,12.79cd] kriyā pūrvaparībhūtā lakṣyate varttate tadā // [5,12.80ab] tenātrāpi vivakṣātaḥ prabhṛtyā 'rthāvabodhanāt / [5,12.80cd] sākalyenekṣyamāṇe syād vyāpāre varttamānatā // [5,12.81ab] pratyekaṃ ye punas tatra vyāpārās tannirūpaṇam / [5,12.81cd] phalāniṣpattito na syān nāstitvaṃ na ca tāvatā // [5,12.82ab] phalānumeyatāyāṃ ca vyāpārasya phalaṃ prati / [5,12.82cd] kārakāṇāṃ yathāsthānaṃ vyāpāre vartamānatā // [5,12.83ab] avaśyam bhāvinī nityaṃ pratyāsattiś ca kasya cit / [5,12.83cd] na tāvatā vyapetatvāt itareṣām anaṅgatā // [5,12.84ab] dvyantaraikāntaratvena gakārau kārayor dhruvam / [5,12.84cd] arthaṃ pratyāyane śaktis tatra sthau gamakau yataḥ // [5,12.85ab] yathā visarjanīyasya vyavadhāne na śaktatā / [5,12.85cd] tathaivetarayoḥ śaktir ānantarye na vidyate // [5,12.86ab] na ca yatraikaśo 'śaktis tatra sarveṣv aśaktatā / [5,12.86cd] tathā hy aṅgāni dṛśyante śālyādivahanādiṣu // [5,12.87ab] śaktis tatrāsti kā cid dhi vahane sā samṛddhyate / [5,12.87cd] saṅghātena tu varṇānāṃ pratyekaṃ kā cidīkṣyate // [5,12.88ab] na hy arthāvayavaḥ kaś cit pratyekaṃ taiḥ pratīyate / [5,12.88cd] samastasyātha vā kaś cid bodhaleśo 'tra jāyate // [5,12.89ab] rathasyāpi tu yat kāryaṃ śālyādivahanaṃ na tat / [5,12.89cd] pratyekaṃ dṛśyate kiñ cin manāg api yathehitam // [5,12.90ab] atha yatkiñcid ucyeta vahane tad ihāpi naḥ / [5,12.90cd] svātmapratyayahetutvaṃ varṇeṣv arthe 'pi vā kva cit // [5,12.91ab] yasyānavayavaḥ sphoṭo vyajyate varṇabuddhibhiḥ / [5,12.91cd] so 'pi paryanuyogena vaivaitena vimucyate // [5,12.92ab] tatrāpi prativarṇaṃ hi padasphoṭo na gamyate / [5,12.92cd] na cāvayavaśo vyaktis tadabhāvān na cātra śrīḥ // [5,12.93ab] pratyekaṃ cāpy aśaktānāṃ samudāye 'py aśaktayā / [5,12.93cd] tatra yaḥ parihāras te sa no 'trāpi bhaviṣyati // [5,12.94ab] sadbhāvavyatirekau ca tathāvayavavarjanam / [5,12.94cd] tavādhikaṃ bhavet tasmād yatno 'sāv arthabuddhiṣu // [5,12.95ab] nānyathānupapattiś ca bhaved arthamatiṃ prati / [5,12.95cd] tad evāsyā nimittaṃ syāj jāyate yadanantaram // [5,12.96ab] sā ca varṇadvayajñāne 'tīte 'ntyajñānataḥ parā / [5,12.96cd] bhavatītīdṛg evāsyā nimittam avakalpate // [5,12.97ab] vinā saṃskārakalpena tadanantaravṛttitaḥ / [5,12.97cd] kṛtānugrahasāmarthyo varṇo 'ntyaḥ pratipādakaḥ // [5,12.98ab] eṣa eva tu saṃskāra iti ke cit pracakṣate / [5,12.98cd] adṛṣṭakalpanātītaṃ tāvan mātraṃ hi dṛśyate // [5,12.99ab] atha vā vāsanaivāstu saṃskāraḥ, sarva eva hi / [5,12.99cd] dṛḍhajñānagṛhīte 'rthe saṃskāro 'stīti manvate // [5,12.100ab] tasyārthabuddhihetutve visaṃvādo 'sya nirṇaye / [5,12.100cd] tadbhāvabhāvitāhetur anyatreva pratīyate // [5,12.101ab] saṃskāre niṣpramāṇe tu pūrvavṛttattvakalpanam / [5,12.101cd] niṣpramāṇakam eveti nānugrahaphalaṃ bhavet // [5,12.102ab] yady api smṛtihetutvaṃ saṃskārasya vyavasthitam / [5,12.102cd] kāryāntareṣu sāmarthyaṃ na tasya pratiṣidhyate // [5,12.103ab] tena saṃskārasadbhāvo nānenaivaṃ prakalpyate / [5,12.103cd] tasyārthabuddhihetutvam adṛṣṭaṃ kevalaṃ kṛtam // [5,12.104ab] śabdapakṣe 'pi tac caitad adṛṣṭatvān na mucyate / [5,12.104cd] kāryabodhanaśaktatvaṃ tulyaṃ saṃskāraśabdayoḥ // [5,12.105ab] kṣīṇārthāpattir evaṃ ca na sphoṭaṃ parikalpayet / [5,12.105cd] saṃskārakalpanā pūrvam avaśyam bhāvinī hi te // [5,12.106ab] dhvanibhyo 'py aparas tāvan neṣyetārthamatiṃ prati / [5,12.106cd] te vā yady upalabhyeran varṇāḥ pratyakṣato na ca // [5,12.107ab] varṇānāṃ yaugapadyena yadi cāvaśyam arthitā / [5,12.107cd] nityatvāt sarvadā tat syān na tu kāraṇatā tathā // [5,12.108ab] itthaṃ kramagṛhītānāṃ yugapad yātha vā parā / [5,12.108cd] sthitiḥ sā kāraṇaṃ tu syān nityam arthadhiyaṃ prati // [5,12.109ab] yad vā pratyakṣataḥ pūrvaṃ kramajñāneṣu yat param / [5,12.109cd] samastavarṇavijñānaṃ tadarthajñānakāraṇam // [5,12.110ab] tatra jñāne ca varṇānāṃ yaugapadyaṃ pratīyate / [5,12.110cd] nāvaśyaṃ yaugapadyena pratyakṣasthena tad bhavet // [5,12.111ab] citrarūpāṃ cā tāṃ buddhiṃ sadasadvarṇagocarām / [5,12.111cd] ke cid āhur yathā varṇo gṛhyate 'ntaḥ pade pade // [5,12.112ab] antyavarṇe 'pi vijñāte pūrvasaṃskārakāritam / [5,12.112cd] smaraṇaṃ yaugapadyena sarveṣv anye pracakṣate // [5,12.113ab] sarveṣu caivam artheṣu mānasaṃ sarvavādinām / [5,12.113cd] iṣṭaṃ samuccayajñānaṃ kramajñāneṣu satsv api // [5,12.114ab] na cet tadābhyupeyeta kramadṛṣṭeṣu naiva hi / [5,12.114cd] śatādirūpaṃ jāyeta tatsamuccayadarśanam // [5,12.115ab] tena śrotramanobhyāṃ syāt kramād varṇeṣu yady api / [5,12.115cd] pūrvajñānaṃ parastāt tu yugapat smaraṇaṃ bhavet // [5,12.116ab] tadārūḍhās tato varṇā na dūre 'rthāvabodhanāt / [5,12.116cd] śabdārthamatis tena laukikair abhidhīyate // [5,12.117ab] citrabuddhyānayā bhrāntyā varṇebhyo vyatirekataḥ / [5,12.117cd] paścād gaur iti vijñānaṃ pratyakṣaṃ kaiś cid iṣyate // [5,12.118ab] vailakṣaṇyaṃ tu tasyeṣṭam ekaikajñānataḥ sphuṭam / [5,12.118cd] varṇarūpāvabodhāt tu na tadarthāntaraṃ bhavet // [5,12.119ab] yadi cārthāntaratvaṃ syād ekaikasmād trayasya tat / [5,12.119cd] varṇatrayaparityāge buddhir nānyatra jāyate // [5,12.120ab] gaur ity ekamatitvaṃ tu naivāsmābhir nivāryate / [5,12.120cd] tadgrāhyaikārthatābhyāṃ ca śabde syād ekatāmatiḥ // [5,12.121ab] śaidhyād alpāntaratvāc ca gośabde sābhaved api / [5,12.121cd] devadattādiśabdeṣu sphuṭo bhedaḥ pratīyate // [5,12.122ab] na gauṇaḥ śabda ity evaṃ granthasambandhanaṃ bhavet / [5,12.122cd] asy akṣareṣu hetutvaṃ tatparaṃ vacanaṃ hi tat // [5,12.123ab] śabdād iti ca hetutvaṃ pañcamyātrābhidhīyate / [5,12.123cd] bhavatpakṣe 'pi caikāntāj jñānena vyavadhir bhavet // [5,12.124ab] gauṇo 'nyathā prasiddho vā prayujyetānyathā yadi / [5,12.124cd] na cānyādṛṅnimittatvaṃ kasya cit sampratīyate // [5,12.125ab] svavyāpāravyavāyo hi sarvasminn eva kārake / [5,12.125cd] dṛṣṭo vyāpāra īdṛk tu śabdasyety avyavetatā // [5,12.126ab] gakārāder yadā cānyo na loke śabda ucyate / [5,12.126cd] tadā tasmāt pratīte 'rthe śabdād iti kathaṃ bhavet // [5,12.127ab] śabdajñānādisaṃskāravyaktasphoṭakṛte 'tha vā / [5,12.127cd] pratyaye śabdajanyatvam iti gauṇaṃ prasajyate // [5,12.128ab] saṃskārajananārthaṃ ca na śabdoccāraṇaṃ matam / [5,12.128cd] arthapratītim uddiśya prayuktasya kramādayam // [5,12.129ab] tasmāt tādarthyataḥ śabdaḥ phalena vyapadiśyate / [5,12.129cd] samuccayāvabodhe tu vyavadhānaṃ na kena cit // [5,12.130ab] yadi cāpūrvasaṃskāra itikartavyateṣyate / [5,12.130cd] varṇo 'ntyo gamakas tasya śabdatvān mudhyatā bhavet // [5,12.131ab] varṇā vā dhvanayo vāpi sphoṭaṃ na padavākyayoḥ / [5,12.131cd] vyañjanti vyañjakatvena yathā dīpaprabhādayaḥ // [5,12.132ab] sattvād ghaṭādivac ceti sādhanāni yathāruci / [5,12.132cd] laukikavyatirekeṇa kalpite 'rthe bhavanti hi // [5,12.133ab] nārthasya vācakaḥ sphoṭo varṇebhyo vyatirekataḥ / [5,12.133cd] ghaṭāvivat, na dṛṣṭena virodho dharmasiddhitaḥ // [5,12.134ab] pratiṣedhet tu yo varṇān tajjñānānantarodbhavān / [5,12.134cd] dṛṣṭabādho bhavet tasya śaśicandraniṣedhavat // [5,12.135ab] varṇotthā vārthadhīreṣā tajjñānānantarodbhavā / [5,12.135cd] yedṛśī sā tadutthā hi dhūmāder iva bahnidhīḥ // [5,12.136ab] dīpavad vā gakārādir gavādeḥ pratipādakaḥ / [5,12.136cd] dhruvaṃ pratīyamānatvāt, tatpūrvaṃ pratipādanāt // [5,12.137ab] varṇātiriktaḥ pratiṣidhyamānaḥ padeṣu mandaṃ phalam ādadhāti / [5,12.137cd] kāryāṇi vākyāvayavāśrayāṇi satyāni katuṃ kṛta eṣa yatnaḥ // {5,13 ākṛtivāda AKV} [5,13.1ab] ākṛtivyatirikte 'rthe sambandho nityatāsya ca / [5,13.1cd] na sidhyetām iti jñātvā tad vācyatvam ihocyate // [5,13.2ab] tatsadbhāvaprasiddhyartham atra tāvat prayatyate / [5,13.2cd] vācyatve vakṣyate yuktir vyaktyā saha balābale // [5,13.3ab] jātim evākṛtiṃ prāhur vyaktir ākriyate yayā / [5,13.3cd] sāmānyaṃ tac ca piṇḍānām ekabuddhinibandhanam // [5,13.4ab] tannimittaṃ ca yatkiñcit sāmānyaṃ śabdagocaram / [5,13.4cd] sarva evecchatīty evam avirodho 'tra vādinām // [5,13.5ab] sarvavastuṣu buddhiś ca vyāvṛttyanugamātmikā / [5,13.5cd] jāyate dvyātmatvena vinā sā ca na siddhyati // [5,13.6ab] viśeṣamātra iṣṭe ca na sāmānyamatir bhavet / [5,13.6cd] sāmānyamātrabodhe tu nirnimittā viśeṣadhīḥ // [5,13.7ab] na cāpy anyatarā bhrāntir upacāreṇa ceṣyate / [5,13.7cd] dṛḍhatvāt sarvadā buddher bhrāntis tadbhrāntivādinām // [5,13.8ab] mukhyayoś cāpy adṛṣṭatvān nopacāreṇa kalpanā / [5,13.8cd] bāhyārthaviṣayatvaṃ ca buddhīnāṃ pratipāditam // [5,13.9ab] anyonyāpekṣitā nityaṃ syāt sāmānyaviśeṣayoḥ / [5,13.9cd] viśeṣāṇāṃ ca sāmānyaṃ te ca tasya bhavanti hi // [5,13.10ab] nirviśeṣaṃ na sāmānyaṃ bhavec chaśaviṣāṇavat / [5,13.10cd] sāmānyarahitatvāc ca viśeṣās tadvad eva hi // [5,13.11ab] tadanātmakarūpeṇa hetū vācyāvimau punaḥ / [5,13.11cd] tena tātyantabhedo 'pi syāt sāmānyaviśeṣayoḥ // [5,13.12ab] sāmānyabuddhiśaktitvaṃ viśeṣeṣv eva yo vadet / [5,13.12cd] vinā vastvantarāt, tena vācyā śaktis tu kīdṛśī // [5,13.13ab] grāhyā kiṃ vāpy asambodhā bhinnaikā vā tathaiva ca / [5,13.13cd] gṛhyate yadi saikā ca jātir evānyaśabdikā // [5,13.14ab] bhaven nirviṣayā buddhir yadi śaktir na gṛhyate / [5,13.14cd] na hi sadbhāvamātreṇa viśayaḥ kaś cid iṣyate // [5,13.15ab] parasparavibhinnatvād viśeṣā naikabuddhibhiḥ / [5,13.15cd] gṛhyante viṣayāsattvāc chaktiś caiṣāṃ na vidyate // [5,13.16ab] bhinnatve vāpi śaktīnām ekabuddhir na labhyate / [5,13.16cd] viśeṣaśaktyabhede ca tāvanmātramatir bhavet // [5,13.17ab] bhinnā viśeṣaśaktibhyaḥ sarvatrānugatāpi ca / [5,13.17cd] pratyekaṃ samavetā ca tasmāj jātir apīṣyatām // [5,13.18ab] tenātmadharmo bhedānām ekadhīviṣayo 'sti naḥ / [5,13.18cd] sāmānyam ākṛtir jātiḥ śaktir vā so 'bhidhīyatām // [5,13.19ab] nanu bhinne 'pi sattādau sāmānyam iti jāyate / [5,13.19cd] buddhir vināpi sāmānyād anyasmāt sā kathaṃ bhavet // [5,13.20ab] vanopanyāsatulyo 'yam upanyāsaḥ kṛtas tvayā / [5,13.20cd] bhrāntitvena hi naitasyā bhrāntir gotvādidhīr api // [5,13.21ab] śabdāt pūrvaṃ hi sarveṣu gavādāv iva naikadhīḥ / [5,13.21cd] vastutvaṃ cātra sāmānyaṃ dharmaṃ ke cit pracakṣate // [5,13.22ab] evaṃ tu kalpyamāne syāt sāmānyānām anantatā / [5,13.22cd] punas tena sahānyeṣu sāmānyamatir asti hi // [5,13.23ab] viśeṣeṣv api vastutvāt sāmānyam iti dhīr bhavet / [5,13.23cd] sattādiṣv iva, ttenaitat sāmānyaṃ nopapadyate // [5,13.24ab] tasmād ekasya bhinneṣu yā vṛttis tannibandhanaḥ / [5,13.24cd] sāmānyaśabdaḥ sattādāv ekadhīkaraṇena vā // [5,13.25ab] piṇḍeṣv eva ca sāmānyam, nāntarā gṛhyate yataḥ / [5,13.25cd] na hy ākāśavadicchanti sāmānyaṃ nāma kiñ cana // [5,13.26ab] yad vā sarvagatatve 'pi vyaktiḥ śaktyanurodhataḥ / [5,13.26cd] śaktiḥ kāryānumeyā hi vyaktidarśanahetukā // [5,13.27ab] tena yatraiva dṛśyeta vyaktiḥ śaktaṃ tad eva tu / [5,13.27cd] tenaiva ca na sarvāsu vyaktiṣv etat pratīyate // [5,13.28ab] bhinnatve 'pi hi kāsāñ cic chaktiḥ kāś cid aśaktikāḥ / [5,13.28cd] na ca paryanuyogo 'sti vastuśakteḥ kadā cana // [5,13.29ab] vahnir dahati nākāśaṃ ko 'tra paryanuyujyatām / [5,13.29cd] na cānyā mṛgyate yuktir yathā sandṛśyate tathā // [5,13.30ab] na hi yuktyantaraṃ nāstīty etaj jñānam anarthakam / [5,13.30cd] dharmaś cāvyabhicāryasya na mṛgya upalakṣaṇe // [5,13.31ab] nānumānāvagamyaṃ tat, pratyakṣe lakṣaṇena kim / [5,13.31cd] svābhāvikaś ca sambandho jātivyaktyor na hetumān // [5,13.32ab] tenaitasya prasiddhyarthaṃ nānyat sāmānyam iṣyate / [5,13.32cd] śaktisiddhivadetasya svabhāvo 'tra na vāryate // [5,13.33ab] yad vā naimittikatve 'pi tāvanmātrapratīkṣaṇāt / [5,13.33cd] viśeṣeṣv eva labdheṣu keṣu cin nānyavāñchanam // [5,13.34ab] na vyañjantyapare kasmād, yatas teṣu na dṛśyate / [5,13.34cd] tebhyo 'pi na nivṛttyarthaṃ mṛgyo hetuḥ svabhāvataḥ // [5,13.35ab] sāmānyaṃ nānyadiṣṭaṃ cet tasya vṛtter niyāmakam / [5,13.35cd] gotvenāpi vinā kasmād gobuddhir na niyamyate // [5,13.36ab] yathā tulye 'pi bhinnatve keṣu cid vṛttyapekṣitā / [5,13.36cd] gotvāder animitte 'pi tathā buddhir bhaviṣyati // [5,13.37ab] viṣayeṇa hi buddhīnāṃ vinā notpattir iṣyate / [5,13.37cd] viśeṣād anyad icchanti sāmānyaṃ tena tad dhruvam // [5,13.38ab] tā hi tena vinotpannā mithyāḥ syur viṣayād ṛte / [5,13.38cd] na tv anyena vinā vṛttiḥ sāmānyasyeha duṣyati // [5,13.39ab] aniṣyamāṇe sāmānye vṛttiḥ śabdānumānayoḥ / [5,13.39cd] naiva syāt, na hi sambandho bhedair ānantyato bhavet // [5,13.40ab] anubhūtatayā vāsau puruṣasyopayujyate / [5,13.40cd] jātivyaktyos tu sambandhe nānubhūtyā prayojanam // [5,13.41ab] siddhe viṣayarūpe ca gotvādāv indriyaiḥ punaḥ / [5,13.41cd] arthāpattyupalabdhā syāc chaktir ekā niyāmikā // [5,13.42ab] na cātmahetum evāsau siddhaṃ bādhitum arhati / [5,13.42cd] śaktiś ca naitayā buddhyā, nendriyaiḥ sā hi gṛhyate // [5,13.43ab] sāmānyāntarayogānām aniṣṭhā yā ca varṇyate / [5,13.43cd] tayā sāmānyanāśaḥ syāt sa ca dṛṣṭena bādhyate // [5,13.44ab] sambandhas tasya hetur vā tadgrahe na ca kāraṇam / [5,13.44cd] svarūpato gṛhīte 'rthe paścād etad vikalpyate // [5,13.45ab] sāsnādyekārthasambandhi gotvam ity upalakṣaṇam / [5,13.45cd] na ca svasamavāyy eva kevalaṃ cihnam iṣyate // [5,13.46ab] sāsnādibhyas tu piṇḍasya bhedo nātyantato yadā / [5,13.46cd] sāmānyasya ca piṇḍebhyas tadā syād etad uttaram // [5,13.47ab] kasmāt sāsnādimatsv eva gotvaṃ yasmāt tadātmakam / [5,13.47cd] tādātmyam asya kasmāc cet svabhāvād iti gamyatām // [5,13.48ab] upalabdhyanusāreṇa vyavasthāsiddhir īdṛśī / [5,13.48cd] svato gotvādibhedas tu na tu vyañjakabhedataḥ // [5,13.49ab] sā bhūd drutādivanmithyā, nyañjakasya tu kiṃkṛtaḥ / [5,13.49cd] bhedo hastyādipiṇḍebhyaḥ, svataś cet, iha tatsamam // [5,13.50ab] vyaṅgyajātiviśeṣāc cet, prāptam anyonyasaṃśrayam / [5,13.50cd] tasmāt svābhāviko bhedo jātivyaktyoḥ pratīyate // [5,13.51ab] anekānanyavṛttittvān na sāmānyaviśeṣayoḥ / [5,13.51cd] ekavastvātmatā yuktā varaṃ tenaupacārikam // [5,13.52ab] bhinnebhyaś cāpy abhinnatvād bhedas tat svātmavad bhavet / [5,13.52cd] ekasmād vāpy abhinnatvād vyaktyekatvaṃ pratīyate // [5,13.53ab] ekānekatvam ekasya tathānyānanyatā katham / [5,13.53cd] tat sāmānyaṃ viśeṣaś cety evamādi ca duṣkaram // [5,13.54ab] virodhas tāvad ekāntād vaktum atra na yujyate / [5,13.54cd] sāmānyānanyavijñāte viśeṣe naikavṛttitā // [5,13.55ab] sāmānyānanyavṛttitvaṃ viśeṣātmaikabhāvataḥ / [5,13.55cd] evañ ca parihartavyā bhinnābhinnatvakalpanā // [5,13.56ab] kena cid dhy ātmanaikatvaṃ nānātvaṃ cāsya kena cit / [5,13.56cd] sāmānyasya tu yo bhedaṃ brūte tasya viśeṣataḥ // [5,13.57ab] darśayitvābhyupetavyam, viśeṣaikyaṃ ca jātitaḥ / [5,13.57cd] yathā kalmāṣavarṇasya yatheṣṭaṃ varṇanigrahaḥ // [5,13.58ab] citratvād vastuno 'py evaṃ bhedābhedāvadhāraṇam / [5,13.58cd] sāmānyāṃśe tu niṣkṛṣya bhedo yena prasādhyate // [5,13.59ab] tasya hetor asiddhatvaṃ siddhaś cet siddhasādhanam / [5,13.59cd] bhedebhyo 'nanyarūpeṇa sāmānyaṃ gṛhyate yadā // [5,13.60ab] tadāviśeṣamātreṇa vastu pratyavabhāsate / [5,13.60cd] tadudbhūtyā ca sāmānyaṃ tadbhāvānuguṇaṃ sthitam // [5,13.61ab] sad apy agrāhyarūpatvād asadvat pratibhāti naḥ / [5,13.61cd] viśeṣān api sāmānyād yadā bhedena buddhyate // [5,13.62ab] tadā sāmānyamātratvam evam eva pratīyate / [5,13.62cd] yadā tu śabalaṃ vastu yugapat pratipadyate // [5,13.63ab] tadānyān anyabhedādi sarvam eva pralīyate / [5,13.63cd] na ca tat tādṛśaṃ kaś cic chabdaḥ śaknoti bhāṣitum // [5,13.64ab] sāmānyāṃśān apoddhṛtya padaṃ sarvaṃ pravarttate / [5,13.64cd] samastavastvapekṣāṃ ca padārthānām apoddhṛtim // [5,13.65ab] ke cid āhur asadrūpam, aṃśatvaṃ tu na vāryate / [5,13.65cd] sārūpyam eva sāmānyaṃ piṇḍānāṃ yena kalpyate // [5,13.66ab] tena sārūpyaśabdena kiṃ punaḥ pratipadyate / [5,13.66cd] samānarūpabhāvaś cej jātiḥ sāsmābhir iṣyate // [5,13.67ab] sādṛśyam atha sārūpyaṃ kasya keneti kathyatām / [5,13.67cd] na tāvacchālaleyena bāhuleyādayaḥ samāḥ // [5,13.68ab] viśeṣarūpataḥ, ye 'pi tatsaṃsthānādibhiḥ samāḥ / [5,13.68cd] śābaleya iveti syāt tatra buddhir na gaur iva // [5,13.69ab] śābaleyo 'yam iti vā bhrāntyā gaur iti nāsti dhīḥ / [5,13.69cd] śābaleyasvarūpaṃ ca na gaur ity avatiṣṭhate // [5,13.70ab] tadanyeṣu hi gobuddhir na syāt susadṛśeṣv api / [5,13.70cd] dṛśyate sā na cānyatra gorūpaṃ tatra vidyate // [5,13.71ab] na cānyo gauḥ prasiddho 'sti tatsādṛśyena dhīr bhāvet / [5,13.71cd] na cāpi sa iti jñānaṃ sadṛśeṣv asti sarvadā // [5,13.72ab] sarvapuṃsām ato bhrāntir naiṣā bādhakavarjanāt / [5,13.72cd] sarvajñānāni mithyā ca prasajyante 'tra kalpane // [5,13.73ab] viśeṣagrahaṇābhāvād eva gauḥ kaś ca kathyatām / [5,13.73cd] babhūva yady asau pūrvam asmadādes tadagrahāt // [5,13.74ab] sādṛśyāvadhṛtir nāstīty ato godhīr na labhyate / [5,13.74cd] na cāvayavasāmānyair vinā sādṛśyakalpanā // [5,13.75ab] sāmānyapratyayotpādo na viśeṣeṣu jāyate / [5,13.75cd] vyaktitaś cātireko 'sya syān na veti vicārite // [5,13.76ab] sāmānyam eva sādṛśyaṃ bhaved vā vyaktimātrakam / [5,13.76cd] tena nātyantabhinno 'rthaḥ sārūpyam iti varṇitam / [5,13.76ef] granthe vindhyanivāsena bhrānteḥ sādṛśyam ucyate // {5,14 apohavāda APV} [5,14.1ab] agonivṛttiḥ sāmānyaṃ vācyaṃ yaiḥ parikalpitam / [5,14.1cd] gotvaṃ vastv eva tair uktam ago 'pohagirā sphuṭam // [5,14.2ab] bhāvāntaram abhāvo hi purastāt pratipāditaḥ / [5,14.2cd] tatrāśvādinivṛttyātmā bhāvaḥ ka iti kathyatām // [5,14.3ab] neṣṭo 'sādhāraṇas tāvad viṣayo nirvikalpanāt / [5,14.3cd] tathā ca śābaleyādeḥ, asāmānyaprasaṅgataḥ // [5,14.4ab] śābaleyādirūpaṃ hi na sāmānyaṃ parasparam / [5,14.4cd] na vaikamitareṣāṃ vastatrānantārthatā bhavet // [5,14.5ab] na ca sākṣād viśeṣasya te 'pohyā iti yuktimat / [5,14.5cd] na śābaleyavijñānam agovyāvṛttibandhanam // [5,14.6ab] nivṛttyā bāhuleyādes tadvijñānaṃ pravartate / [5,14.6cd] kuryād agonivṛttiṃ cen nāpohetātmavad dhi tān // [5,14.7ab] tenāṃśenānapohaś ca svarūpeṇāpy apohanam / [5,14.7cd] kalpyate ced virodhaḥ syāt samamākṣepavāraṇe // [5,14.8ab] tasmāt prātyātmikai rūpair ago 'poho na yujyate / [5,14.8cd] samudāye 'pi naiteṣām agovyāvṛttisambhavaḥ // [5,14.9ab] sarvopalabdhau tadbuddhir vyāsajyaivaṃ pravartate / [5,14.9cd] na pratyekaṃ bhaved eṣā, na samasteṣv aśaktitaḥ // [5,14.10ab] tasmāt sarveṣu yad rūpaṃ pratyekaṃ pariniṣṭhitam / [5,14.10cd] gobuddhis tannimittā syād gotvād anyac ca nāsti tat // [5,14.11ab] nanu ca prāgabhāvādau sāmānyaṃ vastu neṣyate / [5,14.11cd] sattaiva hy atra sāmānyam anutpattyādirūṣitā // [5,14.12ab] tām utpattyādyanusyūtāṃ satteti pratijānate / [5,14.12cd] anyāpohānuviddhā tu saivābhāvaḥ pratīyate // [5,14.13ab] anityatvaṃ vināśākhyakriyāsāmānyam ucyate / [5,14.13cd] abrāhmaṇatvaṃ kin tu syād bhinneṣu kṣattriyādiṣu // [5,14.14ab] puruṣatvaṃ catuḥsaṃstham, viśeṣeṣu ca nāstidhīḥ / [5,14.14cd] sāmānyapratyayaś caiṣu pratyekam upajāyate // [5,14.15ab] tenātra brāhmaṇābhāvaḥ sāmānyaṃ syād avastu tat / [5,14.15cd] gotvādāv api tenaiva sāmānyapratyayo bhavet // [5,14.16ab] kaiś cit tv atraikaśabdatvam akṣādāv iva kalpitam / [5,14.16cd] jātitrayasya, naivaṃ tu sambhavatyaghaṭādiṣu // [5,14.17ab] nātra hy anantake bhede sādhāraṇyaṃ nirūpyate / [5,14.17cd] tasmāt kriyāguṇāḥ ke cid dhetavo 'nanyavartinaḥ // [5,14.18ab] puruṣatvaṃ nañā caitad brāhmaṇebhyo nivartitam / [5,14.18cd] cāturvarṇyaprasaktaṃ sad gamyate 'rthādibhir yathā // [5,14.19ab] yady apy avāntarā nāsti triṣu jātir vyavasthitā / [5,14.19cd] nañsāmārthyān naratvaṃ tu tryādhāraṃ sampratīyate // [5,14.20ab] śabdasāmarthyabhedena varṇeṣu matibhinnatā / [5,14.20cd] puṃstve tricaturādhāre paryudāsasvarūpataḥ // [5,14.21ab] dūrāntike kṣaṇe śaktir gṛdhravāyasacakṣuṣoḥ / [5,14.21cd] yathā rūpe tathā puṃstve pumabrāhmaṇaśabdayoḥ // [5,14.22ab] brāhmaṇavyatiriktārthavṛtti puṃstvam itīdṛśam / [5,14.22cd] vākyaṃ yatra pravarteta tatrābrāhmaṇadhīpade // [5,14.23ab] pārthivatvādisāmānyam evam evāghaṭādiṣu / [5,14.23cd] ghaṭatvādivinirmuktaṃ viṣayaḥ sampratīyate // [5,14.24ab] asādhāraṇabhāvāc ca nañā śabdo viśeṣitaḥ / [5,14.24cd] tāvanmātreṇa rahite sāmānye vyavatiṣṭhate // [5,14.25ab] viśeṣe pratiṣiddhe hi sāmānyaṃ yadanantaram / [5,14.25cd] sāmānyākāṅkṣiṇaṃ śabdaṃ niruṇad dhi tadātmani // [5,14.26ab] prathamātikrame tasya kāraṇaṃ naiva vidyate / [5,14.26cd] brāhmaṇatvād ato 'petaṃ naratvam avaśiṣyate // [5,14.27ab] vyudasya brāhmaṇatvaṃ ca nañi jāte viśeṣaṇe / [5,14.27cd] naratvodasanaṃ yat tu kalpetāśrutam eva tat // [5,14.28ab] tasmād yasyaiva te bhedā niṣiddhyeraṃs tadarthataḥ / [5,14.28cd] bhedāntarasthaṃ sāmānyam, loke 'py evaṃ pratīyate // [5,14.29ab] prasaṅginyāṃ ca tadbuddhau niṣedho 'rthād apīṣyate / [5,14.29cd] tanmātrarahite cārthe sādṛśyāt tanmatir bhavet // [5,14.30ab] sādṛśyam eva vā vācyam iṣṭam abrāhmaṇādiṣu / [5,14.30cd] tac cāvayavasāmānyād, vināpy etena lakṣyate // [5,14.31ab] kva cid vināpi sādṛśyāt sāhacaryādihetukā / [5,14.31cd] nañyuktaśabdavṛttiḥ syād yathā vakṣyaty anīkṣaṇe // [5,14.32ab] īkṣaṇavyatiriktā hi kriyā tatrāpy apekṣitā / [5,14.32cd] pratyāsatter na saṅkalpam atikramya pratīyate // [5,14.33ab] nāmadhātvarthayogī ca naiva nañ pratiṣedhakaḥ / [5,14.33cd] vadato 'brāhmaṇādharmāv anyamātravirodhinau // [5,14.34ab] yatrāpy ākhyātasambandhāt pratiṣedhaḥ pratīyate / [5,14.34cd] tatraudāsīnyavastv eva pratipattā 'valambate // [5,14.35ab] tasmād vastuny apohāḥ syuḥ, api cāvastukalpane / [5,14.35cd] prāgntyebhyo viśeṣebhyo na kiñ cid vastu labhyate // [5,14.36ab] na cāntyair vyavahāro 'sti, śakyaṃ naiṣāṃ nirūpaṇam / [5,14.36cd] apohaśabdavācyātha śūnyatānyaprakārikā // [5,14.37ab] tasyāṃ cāśvādibuddhīnātmāṃśagrahaṇaṃ bhavet / [5,14.37cd] tatrānyāpohavācyatvaṃ mudhaivābhyupagamyate // [5,14.38ab] sāmānyaṃ vasturūpaṃ hi buddhyākāro bhaviṣyati / [5,14.38cd] śabdārtho 'rthānapekṣo hi vṛthāpohaḥ prakalpitaḥ // [5,14.39ab] vasturūpā ca sā buddhiḥ śabdārtheṣūpajāyate / [5,14.39cd] tena vastv eva kalpeta vācyaṃ buddhyanapohakam // [5,14.40ab] asaty api ca bāhye 'rthe vākyārthapratibhā tathā / [5,14.40cd] padārthe 'pi tathaiva syāt kim apohaḥ prakalpyate // [5,14.41ab] buddhyantarād vyavacchedo na ca buddheḥ pratīyate / [5,14.41cd] svarūpotpādamātrāc ca nānyam aṃśaṃ bibharti sā // [5,14.42ab] bhinnasāmānyavacanā viśeṣavacanāś ca ye / [5,14.42cd] sarve bhaveyuḥ paryāyā yady apohasya vācyatā // [5,14.43ab] nanu bhedād apohānāṃ prasaṅgo 'yaṃ na yujyate / [5,14.43cd] sāmānyāpohakḷptyā ced vastumātre samaṃ tava // [5,14.44ab] bhidyante mama vastutvāt sāmānyāni parasparam / [5,14.44cd] asaṅkīrṇasvabhāvāni na caikatvaṃ vitanvate // [5,14.45ab] saṃsṛṣṭaikatvanānātvavikalparahitātmanām / [5,14.45cd] avastutvād apohānāṃ tva syād bhinnatā katham // [5,14.46ab] yadi vā bhidyamānatvād vastvasādhāraṇāṃśavat / [5,14.46cd] avastutve tv anānātvāt paryāyatvān na mucyate // [5,14.47ab] nanu cāpohyabhedena bhedo 'pohasya setsyati / [5,14.47cd] na viśeṣaḥ svatas tasya parataś caupacārikaḥ // [5,14.48ab] tenaivādhārabhedenāpy asya bhedo na yujyate / [5,14.48cd] na hi sambandhibhedena bhedo vastuny apīṣyate // [5,14.49ab] kim utāvastvasaṃsṛṣṭam anyataś cānivartitam / [5,14.49cd] anavāptaviśeṣāṃśaṃ yat kim apy anirūpitam // [5,14.50ab] tasmād yathaiva bhede 'pi piṇḍānāṃ naiva bhidyate / [5,14.50cd] tathaivāpohyabhede 'pi nāneko 'yaṃ bhaviṣyati // [5,14.51ab] bhede vā pratipiṇḍaṃ syād ago 'pohaḥ, tathā sati / [5,14.51cd] sāmānyaṃ śābaleyāder iti neṣṭaṃ prasidhyati // [5,14.52ab] saṃsargiṇo 'pi cādhārā yaṃ na bhindanti rūpataḥ / [5,14.52cd] apohyaiḥ sa bahirbhūtair bhidyetety atikalpanā // [5,14.53ab] agavyaśvātirekaḥ syād anaśvaś ca gavādhikaḥ / [5,14.53cd] śeṣaṃ hastyādyapohyaṃ tu dvayor api na bhidyate // [5,14.54ab] tatraikabhedād bhedo 'stu bahvabhedād abhinnatā / [5,14.54cd] bhūyasāṃ syāt sadharmatvam ity abhedaḥ prasajyate // [5,14.55ab] gauś ca hastyādyapohena nāśvarūpād viśeṣyate / [5,14.55cd] karoti tadapohaṃ ced aikarūpyaṃ virudhyate // [5,14.56ab] sarvaśabdeṣu caikaikam apohyamatiricyate / [5,14.56cd] tatrāsādhāraṇatvena tanmātrāpohyatā bhavet // [5,14.57ab] tato 'śvāpoharūpatvāt siṃhādiḥ sarva eva te / [5,14.57cd] tannimittam ago 'pohaṃ bibhrad ucyeta gaur iti // [5,14.58ab] sarvāpoho yadīṣyeta, sa vaktavyaḥ kathaṃ punaḥ / [5,14.58cd] yadi pratyekarūpeṇa nāpohyānantatā bhavet // [5,14.59ab] bhinnatvāc cāpy apohyānāṃ bhinno 'pohaḥ prasajyate / [5,14.59cd] tatraikasmin bhavet piṇḍe 'nantajātisamanvayaḥ // [5,14.60ab] tato gaur iti sāmānyaṃ vācyam ekaṃ na sidhyati / [5,14.60cd] jātyantaramatiś caiṣu bhavej jātyantareṣv iva // [5,14.61ab] samudāyātmanā nāpi bhaved eṣām apohyatā / [5,14.61cd] samudāyo hi naikena vinā dharmeṇa jāyate // [5,14.62ab] nāpy ekadeśatā teṣām asti nāpy ekakālatā / [5,14.62cd] vyatiriktaś ca saṅghātas teṣāṃ kaś cin na vidyate // [5,14.63ab] yadi tv avyatiriktaḥ syād ānanyaṃ tadavasthitam / [5,14.63cd] yadi sāmānyarūpeṇa te 'pohyante, na vastutā // [5,14.64ab] kathaṃ vā vastv apohyeta, nābhāvo bhāvamṛcchati / [5,14.64cd] apohyamāne cābhāve bhāva evāvaśiṣyate // [5,14.65ab] apohyabhedakḷptiś ca nābhāvābhedato bhavet / [5,14.65cd] tadbhedo 'pohabhedāc cet, prāptam anyonyasaṃśrayam // [5,14.66ab] gosāmānyasya bhinnatvād agaur ity eṣa bhidyate / [5,14.66cd] agaur ity asya bhedena gosāmānyaṃ ca bhidyate // [5,14.67ab] agāvo 'śvādayaś ca syus te 'py abhāvātmakāḥ punaḥ / [5,14.67cd] karkādyapekṣayā te 'pi tathety evaṃ na gamyate // [5,14.68ab] kim apohyam, kva cāpohaḥ, gopiṇḍeṣv evam eva ca / [5,14.68cd] tatra syād dvayam apy etadantyeṣu paramāṇuṣu // [5,14.69ab] na cāntyeṣu dvayor asti vyavahāro bhidāṃ prati / [5,14.69cd] gavāśvaparamāṇūnāṃ viśeṣaś ca na vidyate // [5,14.70ab] svarūpajātisaṃsthānaparimāṇādilakṣaṇaḥ / [5,14.70cd] kim apohyaṃ kva cāpohas tatrāpi na viśiṣyate // [5,14.71ab] na cāprasiddhasārūpyānapohaviṣayātmanā / [5,14.71cd] śaktaḥ kaś cid api jñātuṃ gavādīnaviśeṣataḥ // [5,14.72ab] apohyān api cāśvādīnekadharmānvayād ṛte / [5,14.72cd] na nirūpayituṃ śaktis tatrāpoho na siddhyati // [5,14.73ab] na cānvayavinirmukte pravṛttir liṅgaśabdayoḥ / [5,14.73cd] tābhyāṃ ca na vināpoho na cāsādhāraṇe 'nvayaḥ // [5,14.74ab] apohaś cāpy aniṣpannaḥ sāhacaryaṃ kva dṛśyatām / [5,14.74cd] tasminn adṛśyamāne ca na tayoḥ syāt pramāṇatā // [5,14.75ab] na cādarśanamātreṇa tābhyāṃ pratyāyanaṃ bhavet / [5,14.75cd] sarvatraiva hy adṛṣṭatvāt pratyāyyaṃ nāvaśiṣyate // [5,14.76ab] athāsaty api sārūpye syād apohasya kalpanā / [5,14.76cd] gavāśvayor ayaṃ kasmād ago 'poho na kalpyate // [5,14.77ab] śābaleyāc ca bhinnatvaṃ bāhuleyāśvayoḥ samam / [5,14.77cd] sāmānyaṃ nānyadiṣṭaṃ cet kvāgo 'pohaḥ pravartatām // [5,14.78ab] indriyair nāpy ago 'pohaḥ prathamaṃ vyavasīyate / [5,14.78cd] nānyatra śabdavṛttiś ca kiṃ dṛṣṭvā sa prayujyatām // [5,14.79ab] pūrvoktena prabandhena nānumāpy atra vidyate / [5,14.79cd] sambandhānubhāvo 'py asya tena naivopapadyate // [5,14.80ab] nivṛttivācinaḥ śabdā na prasiddhāś ca yān prati / [5,14.80cd] teṣām agor asiddhatvān na sāmānyanirākriyā // [5,14.81ab] agośabdābhidheyatvaṃ gamyatāṃ ca kathaṃ punaḥ / [5,14.81cd] na dṛṣṭo yatra gośabdaḥ sambandhānubhavakṣaṇe // [5,14.82ab] ekasmāt tarhi gopiṇḍād yadanyat sarvam eva tat / [5,14.82cd] bhaved apohyam ity evaṃ na sāmānyasya vācyatā // [5,14.83ab] siddhaś cāgaur apohyeta goniṣedhātmakaś ca saḥ / [5,14.83cd] tatra gaur eva vaktavyo nañā yaḥ pratiṣidhyate // [5,14.84ab] sa ced agonivṛttyātmā bhaved anyonyasaṃśrayaḥ / [5,14.84cd] siddhaś ced gaur apohyārthaṃ vṛthāpohaprakalpanā // [5,14.85ab] gavyasiddhe tv agaur nāsti tadabhāve ca gauḥ kutaḥ / [5,14.85cd] nādhārādheyavṛttyādisambandhaś cāpy abhāvayoḥ // [5,14.86ab] na cāsādhāraṇaṃ vastu gamyate 'pohavat tayā / [5,14.86cd] kathaṃ vā parikalpyeta sambandho vastvavastunoḥ // [5,14.87ab] svarūpasattvamātreṇa na ca kiñ cid viśeṣaṇam / [5,14.87cd] svabuddhyā rajyate yena viśeṣyaṃ tad viśeṣaṇam // [5,14.88ab] na cāpy aśvādiśabdebho jāyate 'pohabodhanam / [5,14.88cd] viśiṣṭabuddhir iṣṭeha na cājñātaviśeṣaṇā // [5,14.89ab] na cānyarūpam anyādṛk kuryāj jñānaṃ viśeṣaṇam / [5,14.89cd] kathaṃ cānyādṛśe jñāte tad ucyeta viśeṣaṇam // [5,14.90ab] athānyathā viśeṣye 'pi syād viśeṣaṇakalpanā / [5,14.90cd] tathā sati hi yatkiñcit prasajyeta viśeṣaṇam // [5,14.91ab] abhāvarūpagamye ca na viśeṣye 'sti vastutā / [5,14.91cd] viśeṣitam apohena vastu vācyaṃ na te 'sty ataḥ // [5,14.92ab] yady apy apohanirmukte na vṛttiḥ śabdaliṅgayoḥ / [5,14.92cd] yuktā tathāpi buddhis tu jñātur vastvavalambate // [5,14.93ab] na cāsādhāraṇaṃ vastu buddhau viparivarttate / [5,14.93cd] na cāpi nirvikalpatvāt tasya yuktā viśeṣyatā // [5,14.94ab] śabdenāgamyamānaṃ ca viśeṣyam iti sāhasam / [5,14.94cd] tena sāmānyam eṣṭavyaṃ viṣayo buddhiśabdayoḥ // [5,14.95ab] yadā cāśabdavācyatvān na vyaktīnām apohyatā / [5,14.95cd] tadāpohyeta sāmānyaṃ tasyāpohāc ca vastutā // [5,14.96ab] nāpohyatvam abhāvānām abhāvābhāvavarjanāt / [5,14.96cd] vyakto 'pohāntare 'pohas tasmāt sāmānyavastunaḥ // [5,14.97ab] abhāvasya ca yo 'bhāvaḥ sa cet tasmād vilakṣaṇaḥ / [5,14.97cd] bhāva eva bhaven no ced gaur agaus te prasajyate // [5,14.98ab] yady apy aneṣu śabdeṣu vastunaḥ syād apohyatā / [5,14.98cd] sacchabdasya tv abhāvākhyān nāpohyaṃ bhinnam iṣyate // [5,14.99ab] tatrāsato 'pi bhāvatvam itikleśo mahān bhavet / [5,14.99cd] tadasiddhau na sattāsti na cāsattā prasidhyati // [5,14.100ab] na cāpi vāsanābhedād bhedaḥ sadrūpatāpi vā / [5,14.100cd] apohānāṃ prakalpyeta, na hy avastuni vāsanā // [5,14.101ab] smṛtiṃ muktvā na cāsty asyāḥ śaktiyogaḥ kriyāntare / [5,14.101cd] tasmān nānyādṛśe sārthe karoty anyādṛśīṃ matim // [5,14.102ab] bhavadbhiḥ śabdabhedo 'pi tannimitto na labhyate / [5,14.102cd] na hy asādhāraṇaḥ śabdo vācakaḥ prāgadṛṣṭitaḥ // [5,14.103ab] bhinnatvāc cāpi naivaikā vāsanā taiḥ prakalpyate / [5,14.103cd] na cāsti śabdavastv ekaṃ vāsanāṃ yat kariṣyati // [5,14.104ab] tatra śabdāntarāpohe sāmānye parikalpite / [5,14.104cd] tathaivāvasturūpatvāc chabdabhedo na kalpyate // [5,14.105ab] vācakānāṃ yathā caivaṃ vācyavācakayor mithaḥ / [5,14.105cd] na cāpy apohyabhedena bhedo 'stīty upapāditam // [5,14.106ab] nāgṛhītaś ca gamakaḥ śabdāpohaḥ kathañ cana / [5,14.106cd] pratyakṣaṃ na ca tacchaktaṃ na ca sto liṅgavācakau // [5,14.107ab] yataḥ syād grahaṇaṃ tasya, liṅgādīnāṃ ca kalpane / [5,14.107cd] na vyavastheti vācyaivaṃ vinā pratyakṣamūlataḥ // [5,14.108ab] na gamyagamakatvaṃ syād avastutvād apohayoḥ / [5,14.108cd] bhavatpakṣe, yathā loke khapuṣpaśaśaśṛṅgayoḥ // [5,14.109ab] vṛṣṭimeghāsator dṛṣṭvā yady anaikāntikaḥ vadet / [5,14.109cd] vastv evātrāpi matpakṣe bhavatpakṣe 'py adaḥ kutaḥ // [5,14.110ab] vidhirūpaś ca śabdārtho yena nābhyupagamyate / [5,14.110cd] na bhaved vyatireko 'pi tasya tatpūrvako hy asau // [5,14.111ab] niṣedhadvayayogitvād asato yāpy abhāvatā / [5,14.111cd] savastuke bhavet sāpi na tucche buddhyasambhavāt // [5,14.112ab] nanu yuktyānayaivāyaṃ vastunāpi na bhidyate / [5,14.112cd] apohas tena doṣo 'tra pūrvokto na bhaviṣyati // [5,14.113ab] siddham evaṃ madiṣṭaṃ syāt, naivānyā gatir asti hi / [5,14.113cd] abhāve vastubuddhir vā yad vā vastunyabhāvadhīḥ // [5,14.114ab] tatrābhāvātmakatve syān nirnimittaiva vastudhīḥ / [5,14.114cd] vastuny abhāvabodhas tu sidhyaty anyam apekṣya tu // [5,14.115ab] apohamātravācyatvaṃ yadi cābhyupagamyate / [5,14.115cd] nīlotpalādiśabdeṣu śabalārthābhidhāyiṣu // [5,14.116ab] viśeṣaṇaviśeṣyatvasāmānādhikaraṇyayoḥ / [5,14.116cd] na siddhiḥ, na hy anīlatvavyudāse 'nutpalacyutiḥ // [5,14.117ab] nāpi tatretaras tasmān na viśeṣyaviśeṣaṇe / [5,14.117cd] śabdayor nāpi te syātām abhidheyānapekṣayoḥ // [5,14.118ab] sāmānādhikaraṇyaṃ ca na bhinnatvād apohayoḥ / [5,14.118cd] arthataś caitad iṣyeta kīdṛśyādheyatā tayoḥ // [5,14.119ab] na cāsādhāraṇaṃ vastu gamyate 'nyac ca nāsti te / [5,14.119cd] agamyamānam aikārthyaṃ śabdayoḥ kvopayujyate // [5,14.120ab] athānyāpohavad vastu vācyam ity abhidhīyate / [5,14.120cd] tatrāpi paratantratvād vyāptiḥ śabdena durbalā // [5,14.121ab] khaṇḍe bhinnavyapohyatvād yathaiva madhurādibhiḥ / [5,14.121cd] śuklādivyāptyabhāvena nākṣepo na viśeṣaṇam // [5,14.122ab] tathaivāsadvyudāsāṃśāvacchinnārthāvadhāraṇe / [5,14.122cd] nāghaṭādinivṛttyaṃśavyāptiḥ śabdāt pratīyate // [5,14.123ab] vyāptiś ced artharūpeṇa sattayaivaṃ hi sā bhavet / [5,14.123cd] na ghaṭatvādimān arthaḥ kaś cin na vyāpyate tayā // [5,14.124ab] na ca vastutayā vyāptis tayā śabdasya vāryate / [5,14.124cd] pratītiṃ prati tulyas tu vyāpāro vastvavastunoḥ // [5,14.125ab] nirbhāgo 'pi hi vastvātmā śabdair bhāgena gamyate / [5,14.125cd] na hi sacchabdavijñānād ghaṭādyarthaḥ pratīyate // [5,14.126ab] tenānākṣepadoṣo 'sti, bhāktadoṣaś ca vidyate / [5,14.126cd] viśeṣaṇatvān mukhyatvam apohasya hi jātivat // [5,14.127ab] tasmāt tadvati gauṇatvān nābhidheyatvasambhavaḥ / [5,14.127cd] avastutvān na mukhyaś cet, na syād evaṃ viśeṣaṇam // [5,14.128ab] bhedāś cāpohavantaḥ syus teṣāṃ cāvācyatoditā / [5,14.128cd] ānantyavyabhicārābhyām, anyo nāsti tv apohavān // [5,14.129ab] nāpohavattvam anyad dhi bhedāpohāntare 'sti te / [5,14.129cd] tac cāpi kalpyamānaṃ syād abhāvo bhāva eva vā // [5,14.130ab] vastu cej jātir eva syād avastutve 'pi pūrvavat / [5,14.130cd] sambandho vaiṣa kalpyeta tasya ceṣṭā na vācyatā // [5,14.131ab] na caiko 'pohavān artho vartate 'rthāntare kva cit / [5,14.131cd] tasmād api na sāmānyaṃ vācyaṃ na ca viśeṣaṇam // [5,14.132ab] nātmanyavidyamānatvād viśeṣo 'pohasūcakaḥ / [5,14.132cd] tasmān na tair viśeṣyatvaṃ prakṛṣṭatvena nīlavat // [5,14.133ab] arthākṣepo 'pi nāsty eva sandehāl liṅgaliṅgivat / [5,14.133cd] na sāmānyātmanāpohas tair vinā na ca siddhyati // [5,14.134ab] evam eva tv anākṣepaḥ syād apohena vastunaḥ / [5,14.134cd] yataḥ śaśaviṣāṇe 'pi tadapohasya sambhavaḥ // [5,14.135ab] liṅgasaṃkhyādisambandho na vāpohasya vidyate / [5,14.135cd] vyakter avyapadeśyatvāt taddvāreṇāpi nāsty asau // [5,14.136ab] na hy asādhāraṇatvena sāpohenāpi gamyate / [5,14.136cd] na cāpy agamyamānasya vastunaḥ syād viśeṣyatā // [5,14.137ab] liṅgasaṃkhyādyapohānāṃ nopakāraḥ svarūpataḥ / [5,14.137cd] vastunaś copakāryatvaṃ kathaṃ śabdaiḥ pratīyate // [5,14.138ab] na vinānupalabdhyā ca syād abhāvamatiḥ kva cit / [5,14.138cd] na cābhāvaprameyatvaṃ gotvāder iha gamyate // [5,14.139ab] ākhyāteṣu ca nānyasya nivṛttiḥ sampratīyate / [5,14.139cd] na paryudāsarūpaṃ hi niṣedhyaṃ tatra vidyate // [5,14.140ab] na neti hy ucyamāne 'pi niṣedhasya niṣedhanam / [5,14.140cd] pacatīty aniṣiddhaṃ tu svarūpeṇāvatiṣṭhate // [5,14.141ab] sādhyatvapratyayaś cātra tathābhūtādirūpaṇam / [5,14.141cd] niṣpannatvād apohasya nirnimittaṃ prasajyate // [5,14.142ab] vidhyādāv artharāśau ca nānyāpohanidarśanam / [5,14.142cd] nañaś cāpi nañā yuktād apohaḥ kīdṛśo bhavet // [5,14.143ab] cādīnām api nañyogo naivāstīty anapohanam / [5,14.143cd] vākyārtho 'nyanivṛttiś ca vyapadeṣṭuṃ na śakyate // [5,14.144ab] ananyāpohaśabdādau vācyaṃ na ca nirūpyate / [5,14.144cd] prameyajñeyaśabdāder apohyaṃ kuta eva tu // [5,14.145ab] apohyakalpanāyāṃ tu varaṃ vastv eva kalpitam / [5,14.145cd] jñānākāraniṣedhāc ca nāntarārthābhidheyatā // [5,14.146ab] na cāpy apohyatā, tasmān nāpohas teṣu sidhyati / [5,14.146cd] evam ityādiśabdānāṃ na vāpohyaṃ nirūpyate // [5,14.147ab] virodhitvena bhedānām apoho yadi kalpyate / [5,14.147cd] virodho 'pohatas tatra virodhāc cāpy apohanam // [5,14.148ab] na sāmānyāpahāritvaṃ vidhirūpeṇa tatra te / [5,14.148cd] palaśādīn apohyāto vṛkṣaṃ harati śiṃśapā // [5,14.149ab] sāmānyādyanapohaś ca nāvirodhena kalpyate / [5,14.149cd] na hi śabdasvarūpāṇāṃ syād viruddhāviruddhatā // [5,14.150ab] na ca vastusvarūpeṇa tasya śabdair asaṅgateḥ / [5,14.150cd] prāk śabdavyāpṛter nāpi sāpohānāṃ pratīyate // [5,14.151ab] anyenānavabuddhe 'rthe sadā śabdaḥ pravartate / [5,14.151cd] sāmānyātmakatā tasya kena rūpeṇa gamyate // [5,14.152ab] śabdānurūpataś cet syād anyāpohanirūpaṇam / [5,14.152cd] bhinnatvād vṛkṣatarvāder apohaḥ kena vāryate // [5,14.153ab] śabdaspṛṣṭer vināpoho na ca liṅgena gamyate / [5,14.153cd] na viruddhāviruddhatvaṃ tasya liṅgāc ca sidhyati // [5,14.154ab] adṛṣṭatvād vyudāsas tu purastād eva vāritaḥ / [5,14.154cd] sāmānyaśabdo bhedena neṣyate vācakātmanā // [5,14.155ab] vyudāsas tatra durvāraḥ, kathañ cid dṛṣṭatā punaḥ / [5,14.155cd] brāhmaṇe kṣattriyasyāpi paryudāsaḥ prasajyate // [5,14.156ab] ākāṅkṣaṇādathātyāgas tulyo dravyakriyādiṣu / [5,14.156cd] vṛkṣeṇāto 'napohaḥ syāt tiṣṭhatyāder asaṃśayam // [5,14.157ab] puruṣasya tathā rājño vyudāse na viśeṣyatā / [5,14.157cd] avyudāsatvapakṣe ca syān nīlotpalatulyatā // [5,14.158ab] vṛkṣatvapārthivadravyasajjñeyeṣu yaducyate / [5,14.158cd] prātilomyānulomyena vidhau sarvārthabodhanam // [5,14.159ab] tadayuktam, na sarvo hi śabdaḥ sarvatra dṛśyate / [5,14.159cd] deśāvibhāgato vṛttir netrasyāpi rasādiṣu // [5,14.160ab] grāhakatvena vṛttis tu pratijāti vyavasthitā / [5,14.160cd] cakṣurādivad evātra saṅkaro na bhaviṣyati // [5,14.161ab] nivṛttaceṣṭe śabde ca vyāptyavyāptikṛtaṃ punaḥ / [5,14.161cd] sattvāder bodhakatvaṃ syād ekanyūnātirekataḥ // [5,14.162ab] tavaiva doṣaḥ syād eṣa viśeṣe yasya varttate / [5,14.162cd] sāmānyaśabdaḥ, vācyānāṃ bhedo nāpy asti vastutaḥ // [5,14.163ab] api caikatvanityatvapratyekasamavāyitāḥ / [5,14.163cd] nirupākhyeṣv apoheṣu kurvato 'sūtrakaḥ paṭaḥ // [5,14.164ab] tasmād yeṣv eva śabdeṣu nañyogas teṣu kevalam / [5,14.164cd] bhaved anyanivṛttyaṃśaḥ svātmaivānyatra gamyate // [5,14.165ab] jñeyārthānyānapohatvaṃ pramāṅgatvāt tvagādivat / [5,14.165cd] yenoktaṃ tasya nañyuktaiḥ śabdaiḥ syād vyabhicāritā // [5,14.166ab] pakṣīkuryād yadā sarvāṃs tadāthāvītahetubhiḥ / [5,14.166cd] anaikānto virodhaś ca sarvalokaprasiddhitaḥ // [5,14.167ab] nāpohata itīdaṃ ca kārakatvena ced bhavet / [5,14.167cd] kevalāpohabuddher vā tataḥ syāt siddhasādhyatā // [5,14.168ab] athānyāpohavatyarthe vṛttir nāstīti sādhyate / [5,14.168cd] tataḥ prāk pakṣabādhaḥ syād gotve 'thāśvādyabhāvataḥ // [5,14.169ab] sādhyahīnaś ca dṛṣṭāntaś cakṣurādy api tasya hi / [5,14.169cd] varttate 'pohavatyeva taṃ yady api na budhyate // [5,14.170ab] athānyāpohanirbhāsā na buddhiḥ siddhasādhanam / [5,14.170cd] apoharūpam apy etad vastv ity eva hi gamyate // [5,14.171ab] athāpohanimittāsya vṛttir arthe niṣidhyate / [5,14.171cd] vyatirekāṅgateṣṭatvāt punaḥ prāk pakṣabādhanam // [5,14.172ab] anumāne tathā caitad ity anaikāntiko bhavet / [5,14.172cd] sandehabādhajātena pratyakṣeṇāpi cetasā // [5,14.173ab] viruddhatā ca hetoḥ syāt, śabdaḥ śrotrādivad yataḥ / [5,14.173cd] ātmāntaḥ karaṇākāśaiḥ svavācitvaṃ jahāti vāḥ // [5,14.174ab] vidhirūpapravṛttir vā śabdo 'pohena varttate / [5,14.174cd] anumānāṅgabhūtatvād yathaiva pratiṣedhakaḥ // [5,14.175ab] jātiṃ vā na bravīty eṣa vyaktiṃ vā tadviśeṣitām / [5,14.175cd] pramāyām aṅgabhūtatvāt tvakśrotrādi yathaiva ca // [5,14.176ab] evaṃ sādhanamārgeṇa vācyāvācyanirūpaṇā / [5,14.176cd] nāvātiṣṭhata ity atra kathyate lokavartmanā // {5,15 vanavāda VAV} [5,15.1ab] sāsnādibhir viśiṣṭatvam ākṛter ucyate katham / [5,15.1cd] yadāvayavisambandhi gotvaṃ nāvayave sthitam // [5,15.2ab] ekāvayavisambandhas teṣāṃ gotvena vidyate / [5,15.2cd] tenāsādhāraṇatvāt te syur gotvasyopalakṣaṇam // [5,15.3ab] piṇḍe sattādijātīnāṃ bahvīnāṃ samavetatā / [5,15.3cd] tābhyo viśiṣyate gotvaṃ sāsnādibhir asaṃśayam // [5,15.4ab] na caite vyañjakās tasya guṇavad vā viśeṣaṇam / [5,15.4cd] tathā hi nāgṛhīteṣu teṣu syād gotvabodhanam // [5,15.5ab] teṣāṃ ca vyañjakaiḥ svaiḥ syāt punargrahaṇakalpanā / [5,15.5cd] tathā satyanavasthā syāt na syād gotvāvadhāraṇam // [5,15.6ab] sarveṣu ca gṛhīteṣu sāsnādiṣu bhavenmatiḥ / [5,15.6cd] gotve, na caiṣu sarveṣu yugapad buddhisambhavaḥ // [5,15.7ab] tasmāt sadbhāvamātreṇa mahattvādau yathaiva dhīḥ / [5,15.7cd] kriyate 'vayavaiḥ piṇḍe tathā jātiguṇādiṣu // [5,15.8ab] yady evam agṛhīteṣu teṣu kiṃ sā na jāyate / [5,15.8cd] taddeśavyatirekeṇa grāhyaṃ yena na vidyate // [5,15.9ab] gṛhyamāṇe tu gotvādau nāntarīyakahetukaḥ / [5,15.9cd] sāsnādeḥ kasya cid bodhas taddeśatvena jāyate // [5,15.10ab] tadanatyantabhedād vā tadviśiṣṭeti kīrtyate / [5,15.10cd] bādhaḥ parānumānasya na pratyakṣeti bodhyate // [5,15.11ab] pareṣāṃ sādhanaṃ hy atra nākṛtiḥ piṇḍataḥ pṛthak / [5,15.11cd] taddhīhānāv avijñānāt paṅktiyūthavanādivat // [5,15.12ab] sarvatra lokasiddhatvān na vācyaṃ sādhanaṃ svayam / [5,15.12cd] niṣedhatāṃ pareṣāṃ tu virodhaṃ lokato vadet // [5,15.13ab] visaṃvādo na dṛśyeta yadi pratyakṣatākṛteḥ / [5,15.13cd] pramāṇe 'pi visaṃvādāt tārkikeṣu kuto nv iyam // [5,15.14ab] rūpādāv api teṣāṃ hi pratyakṣatvena sammate / [5,15.14cd] vivādaḥ, naiva lokas tu jātau vipratipadyate // [5,15.15ab] vyavahārā hi dṛśyante sāmānyārthanibandhanāḥ / [5,15.15cd] dadhitakrādidānādau kauṇḍinyabrāhmaṇādiṣu // [5,15.16ab] ākṛtir jātir evātra saṃsthānaṃ na prakalpyate / [5,15.16cd] na hi vāyvagniśabdādau kiñ cit saṃsthānam iṣyate // [5,15.17ab] anyadanyac ca saṃsthānaṃ pratipiṇḍaṃ pratīyate / [5,15.17cd] saṃyogātmakatāyāṃ tu vibhāgeṣu vinaśyati // [5,15.18ab] atha saṃsthānasāmānyam, aśvādāv api tatsamam / [5,15.18cd] na gotvena vinā hy etad vyavacchinnaṃ pratīyate // [5,15.19ab] sarvapratikṛtīnāṃ ca saṃsthāne saty apīdṛśe / [5,15.19cd] na gotvādimatir dṛṣṭā, tasmāj jātiḥ pṛthak tataḥ // [5,15.20ab] rucakādiṣu sāmānyaṃ rucakatvād yudāhṛtam / [5,15.20cd] bhinneṣu caiṣu sāmānyaṃ suvarṇatvaṃ pratīyate // [5,15.21ab] vardhamānakabhaṅge ca rucakaḥ kriyate yadā / [5,15.21cd] tadā pūrvārthinaḥ śokaḥ prītiś cāpy uttarārthinaḥ // [5,15.22ab] hemārthinas tu mādhyasthaṃ tasmād vastu trayātmakam / [5,15.22cd] notpādasthitibhaṅgānām abhāve syān matitrayam // [5,15.23ab] na nāśena vinā śoko notpādena vinā sukham / [5,15.23cd] sthityā vinā na mādhyasthyam, tena sāmānyanityatā // [5,15.24ab] mudgamāṣatilādau ca yatra bhedo na lakṣyate / [5,15.24cd] tatraikabuddhinirgrāhyā jātir indriyagocaraḥ // [5,15.25ab] ārād dṛṣṭe ca puruṣe sandeho brāhmaṇādiṣu / [5,15.25cd] na syād yadi na gṛhyeta sāmānyaṃ cakṣurādinā // [5,15.26ab] tasyopalakṣaṇaṃ cāpi kva cit kena cid iṣyate / [5,15.26cd] rūpādīnāṃ viśeṣeṇa deśakālādy apekṣayā // [5,15.27ab] suvarṇaṃ bhidyate rūpāt tāmratvāder asaṃśayam / [5,15.27cd] tailād ghṛtaṃ vilīnaṃ ca gandhena ca rasena ca // [5,15.28ab] bhasmapracchādito vahniḥ sparśanenopalabhyate / [5,15.28cd] aśvatvādau ca dūrasthe niścayo jāyate svanaiḥ // [5,15.29ab] saṃsthānena ghaṭatvādi brāhmaṇatvādi yonitaḥ / [5,15.29cd] kva cid ācārataś cāpi samyag rājānupālitāt // [5,15.30ab] pratyekasamavetatvaṃ dṛṣṭatvān na virotsyate / [5,15.30cd] tathā saty api nānātvaṃ naikabuddher bhaviṣyati // [5,15.31ab] na hi sambandhibhedena svarūpaikatvabādhanam / [5,15.31cd] vibhutvāvayavābhāvau pratipādyau ca śabdavat // [5,15.32ab] yathā ca vyatirekaiva dṛśyamānā punaḥ punaḥ / [5,15.32cd] kālabhede 'py abhinnaiva jātir bhinnāśrayā satī // [5,15.33ab] kārtsyāvayavaśo vṛttiḥ praṣṭuṃ jātau na yujyate / [5,15.33cd] na hi bhedavinirmukte kārtsnyabhāgavikalpanam // [5,15.34ab] tasmād vyaktiṣu jātīnāṃ vṛttir astīti gamyate / [5,15.34cd] viśeṣāvasarābhāvāt tanmātraivāvatiṣṭhate // [5,15.35ab] yā cāvayavaśo vṛttiḥ sraksūtrādiṣu dṛśyate / [5,15.35cd] bhūtakaṇṭhaguṇādeś ca pratipiṇḍaṃ samāptitaḥ // [5,15.36ab] tatrāvayavayogitvam avibhutvaṃca kāraṇam / [5,15.36cd] ākṛtes tadabhāvena na prasaktamado dvayam // [5,15.37ab] na ca dvaividhyam eveti vṛtter asti niyāmakam / [5,15.37cd] trividhāpi hi dṛṣṭatvāt sambhaved dvividhā yathā // [5,15.38ab] itaratra na dṛṣṭaṃ cet sragādiṣv api tatsamam / [5,15.38cd] naiva hy anyonyatulyatvaṃ tayor nāpy anayā saha // [5,15.39ab] na hy anyasminn adṛṣṭatvād vahner auṣṇyaṃ praṇaśyati / [5,15.39cd] na cānumānagamyeyaṃ vāñched yena nidarśanam // [5,15.40ab] svarūpataś ca dṛṣṭāyā vṛtter na pararūpataḥ / [5,15.40cd] nirākriyopapadyeta tadviśeṣam apaśyatām // [5,15.41ab] aṅgāṅgāsambhavāc cāpi yā pradhānanirākriyā / [5,15.41cd] sā 'yuktaiva, anumānena pratyakṣajñānabādhanāt // [5,15.42ab] tasmād asambhavo yasya tanmātrasyaiva bādhanam / [5,15.42cd] yuktaṃ na tāvatānyo 'pi sambhavan bādham arhati // [5,15.43ab] tena vaiśeṣikoktāpi jātiḥ sarvagatā satī / [5,15.43cd] vyajyate yatra piṇḍena varṇavat tatra gṛhyate // [5,15.44ab] tasmāt piṇḍeṣu gobuddhir ekagotvanibandhanā / [5,15.44cd] gavābhāsaikarūpyābhām ekagopiṇḍabuddhivat // [5,15.45ab] na śābaleyād gobuddhis tato 'nyālambanāpi vā / [5,15.45cd] tadabhāve 'pi sadbhāvād ghaṭe pārthivabuddhivat // [5,15.46ab] pratyekasamavetārthaviṣayā vāpi gomatiḥ / [5,15.46cd] pratyekaṃ kṛtsnabuddhitvāt pratyekavyaktibuddhivat // [5,15.47ab] pratyekasamavetāpi jātir ekaikabuddhitaḥ / [5,15.47cd] nañyukteṣv api vākyeṣu brahmaṇādinivartanam // [5,15.48ab] na ca sādṛśyaviṣayā godhīs tādrūpyajanmataḥ / [5,15.48cd] prāmāṇye sati yadvad dhi pratyabhijñaikavastuni // [5,15.49ab] naikarūpamatir gotve mithyā vaktuṃ ca śakyate / [5,15.49cd] nātra kāraṇadoṣo 'sti bādhakapratyayo 'pi vā // [5,15.50ab] yadā vyaktyatirekeṇa grāhyatvād anyatākṛteḥ / [5,15.50cd] vanavannāsty anaikāntāt tatrāsambaddhatā katham // [5,15.51ab] sādhanaṃ cen mayocyeta yujyeta vyabhicāritā / [5,15.51cd] dūṣaṇatvadhiyā tv etad asambaddhatvam ucyate // [5,15.52ab] nāstitvahetor uktaiṣā pratyakṣeṇa viruddhatā / [5,15.52cd] parasya sādhanaṃ hy atra yat tat pūrvam udāhṛtam // [5,15.53ab] pratyakṣābhāsatā cātra naivāsti vanabuddhivat / [5,15.53cd] kasya cin na hi mithyātvāt sarvaṃ mithyety asaṅgatiḥ // [5,15.54ab] yathā vanādibuddhīnāṃ mithyātvān na rasādidhīḥ / [5,15.54cd] mithyaivaṃ jātibuddhiḥ syād viśeṣo vābhidhīyatām // [5,15.55ab] vṛkṣebhyo vyatirekeṇa vane yaikamatir bhavet / [5,15.55cd] dūratvadoṣāt tatra syād ākṛtau tu na vidyate // [5,15.56ab] sannikṛṣṭasya vṛkṣeṣu buddhyekatvaṃ nivartate / [5,15.56cd] kena cit tu prakāreṇa jātibuddhir na naśyati // [5,15.57ab] yaikatvadhīr vinā śabdāt saivaṃ tāvan nirākṛtā / [5,15.57cd] vanaśabdānuraktā tu madhyasthasyāpi jāyate // [5,15.58ab] mithyātvakalpanā tv asyāḥ pratyakṣāder asambhavāt / [5,15.58cd] jātiḥ sarvapramāṇais tu tadrūpaivāvagamyate // [5,15.59ab] pramāṇāntaradṛṣṭe ca padam arthe prayujyate / [5,15.59cd] tasmād dṛṣṭe prayuktasya mithyātvaṃ syād vanādiṣu // [5,15.60ab] ke cin nityaṃ vanaikatvaṃ śabdagamyaṃ samāśritāḥ / [5,15.60cd] anyaiḥ saṅgatyabhāve 'pi satyaṃ tat syād rasādivat // [5,15.61ab] mithyātvaṃ yadasaṅgatyā tadajñāne prasajyate / [5,15.61cd] jñāyamānasya doṣas tu na tu kaś cid asaṅgateḥ // [5,15.62ab] pramāṇāntaragamye 'rthe padaṃ nityaṃ prayujyate / [5,15.62cd] dharmo 'yaṃ na ca sarveṣāṃ padānām abhyupeyate // [5,15.63ab] asty eva saṅgatiś cātra vṛkṣā hi bahavo vanam / [5,15.63cd] te pramāṇāntarāj jñātāḥ, saṃkhyā caiṣānyavastuni // [5,15.64ab] nānekasyaikaśabdyaṃ ced, ekaśeṣavad iṣyatām / [5,15.64cd] tatra saṃkhyāvivṛddhiś ced, astu tanmātravarjanam // [5,15.65ab] tasmāt sāmānyadṛṣṭena siddhaikatvasya saṅgatiḥ / [5,15.65cd] tenānyānavagamyāpi saṃkhyā syāt sūryayānavat // [5,15.66ab] ke cid bahutvasāmānyam āhur vṛkṣasthitaṃ vanam / [5,15.66cd] tatra caikatvam asty eva, vanatvaṃ vāpi vidyate // [5,15.67ab] vināpy ekāśrayatvena yathaivāvayavo tathā / [5,15.67cd] asaṃyuktair abhivyaktir dṛṣṭatvān na virotsyate // [5,15.68ab] anyatrāpi ca tadbuddheḥ sāmānyaṃ tad abhaviṣyati / [5,15.68cd] yathā ca bhramaṇatvādibhaṅgiṣv avayaveṣv api // [5,15.69ab] vyaktaṃ nānāśrayatve 'pi gṛhyate vanatā tathā / [5,15.69cd] yadvaikakāryahetutvād ekagośabdavad vanam // [5,15.70ab] nityaṃ ye vyastavijñātā vṛkṣā neṣṭā hi te vanam / [5,15.70cd] yad vā lakṣaṇayaikatvaṃ deśakālakriyādibhiḥ // [5,15.71ab] dravyaikatvād vināpīṣṭaṃ paṅktiyūthavanādiṣu / [5,15.71cd] vṛkṣāṇāṃ samudāye ca vanadhīr jāyate yathā // [5,15.72ab] naivaṃ gosamudāye 'pi gotvadhīr upajāyate / [5,15.72cd] yādṛśī vṛkṣadhīs tatra gotvadhīr api tādṛśī // [5,15.73ab] vanavan nāpṛthaksiddheḥ samudāyatvakalpanā / [5,15.73cd] na ca sāsnādisaṅghātas tadbuddhyālambanaṃ bhavet // [5,15.74ab] kṣīṇeṣu piṇḍabuddhyaiṣu tatsāmānye hi gotvadhīḥ / [5,15.74cd] tenāvayavyabhāve 'pi sāmānyaṃ vyatiricyate // [5,15.75ab] pūrvoktād eva tu nyāyāt sidhyed atrāvayavy api / [5,15.75cd] tasyāpy atyantabhinnatvaṃ na syād avayavaiḥ saha // [5,15.76ab] vyaktibhyo jātivac caiṣa na niṣkṛṣṭaḥ pratīyate / [5,15.76cd] kaiś cid avyatiriktatvaṃ kaiś cic ca vyatiriktatā // [5,15.77ab] dūṣitā sādhitā vāpi na ca tatra balābalam / [5,15.77cd] kadā cin niścitaṃ kaiś cit tasmān madhyasthatā varam // [5,15.78ab] tato 'nyānanyate nasya sto na staś ceti kīrttyate / [5,15.78cd] tasmāc citravadevāsya mṛṣā syād ekarūpatā // [5,15.79ab] vastvanekatvavādāc ca na sandindhāpramāṇatā / [5,15.79cd] jñānaṃ sandihyate yatra tatra na syāt pramāṇatā // [5,15.80ab] ihānaikāntikaṃ vastv ityevaṃ jñānaṃ suniścitam / [5,15.80cd] niṣkṛṣyāvayavān buddhyā yāvayavyapratītatā // [5,15.81ab] buddhisthatvād vināśasya saulūkyasyāpi yujyate / [5,15.81cd] vṛttiś cāvayaveṣv asya vyāsajyaiva pratīyate // [5,15.82ab] tataḥ kārtsnyādisampraśnaḥ pratyākhyeyo 'tra jātivat / [5,15.82cd] sāsnādiguṇahetuś cen nānyasmin gotvadhīr bhavet // [5,15.83ab] bhinna eva hi sāsnādiḥ piṇḍāt piṇḍāntareyataḥ / [5,15.83cd] na cāvayavasāmānyaṃ pareṣām upapadyate // [5,15.84ab] tasmāt sāsnādito 'nyena gotvadhīr upajanyate / [5,15.84cd] vanāntareṣa yā buddhir vanam ity upajāyate // [5,15.85ab] tasyās tad eva vṛkṣatvaṃ grāhyaṃ bahvāśrayaṃ viduḥ / [5,15.85cd] ekatve 'py ākṛter yadvad bahutvaṃ vyaktyapekṣayā // [5,15.86ab] bahutve hi tathā vyakter ekatvaṃ jātyapekṣayā / [5,15.86cd] ekānekābhidhāne ca śabdā niyataśaktayaḥ // [5,15.87ab] ke cid vyaktiṃ tv asaṃkhyākāṃ gamayanty ambarādiṣu / [5,15.87cd] eko vrīhiḥ suniṣpannaḥ iti jātiṃ svasaṃkhyayā // [5,15.88ab] patnīsannahanādau tu vyaktim ākṛtisaṃkhyayā / [5,15.88cd] kapiñjalādijātes tu pratītir vyaktisaṃkhyayā // [5,15.89ab] vyaktijātī vadanty anye dravyāvayavasaṃkhyayā / [5,15.89cd] asmān iti yathaikasmin pāśānaditir ity api // [5,15.90ab] tatra vrīhyādiśabdānāṃ saṃkhyāyogo yathāruci / [5,15.90cd] vanadārādiśabdās tu pravartante vyavasthayā // [5,15.91ab] jaṅgame sthāvare cārthe yathā yūthavanādayaḥ / [5,15.91cd] tatra vyaktau ca jātau ca dārādiś cet prayujyate // [5,15.92ab] vyakter avayavānāṃ ca saṃkhyām ādāya vartate / [5,15.92cd] vanaśabdaḥ punarvyaktīr jātisaṃkhyāviśeṣitāḥ // [5,15.93ab] bahvīrāhātha vā jātiṃ bahuvyaktisamāśrayām / [5,15.93cd] evaṃ paṅktyādiśabdānāṃ saṃyogādi viśeṣaṇam // [5,15.94ab] sarveṣāṃ kiñ cid astīti na nirālambanaikadhīḥ / [5,15.94cd] tulyaṃ pratyakṣayā ''kṛtyā vane yat tadasad yadi // [5,15.95ab] vṛkṣās tatra tayā tulyā iti śūnyatvavāditā / [5,15.95cd] pratyakṣābhāsagamyatvād vṛkṣebhyo 'nyat tu tadvanam // [5,15.96ab] nā''kṛtyā saha tasyāsti sparddhā pratyakṣagamyayā / [5,15.96cd] athā''kṛtyā vanaṃ tulyaṃ sadbhāvena prasajyate / [5,15.96ef] jātipakṣavimokena vanasiddhāntadūṣaṇam // [5,15.97ab] iti nigaditam etallokasiddhaiḥ padārthair vyavahṛtir iha śāstre na svatantrābhyupetaiḥ / [5,15.97cd] bhavati ca janadṛṣṭyā jātipaṅktyādibhedo yadi tu na ghaṭate 'sau naiva bādho 'sti kaś cit // {5,16 sambandhākṣepaparihāra SAP} [5,16.1ab] bhavetāṃ nāma śabdārthau yāvetāvuditau tvayā / [5,16.1cd] yadarthas tu prayāso 'yaṃ sa sambandho nirūpyatām // [5,16.2ab] pūrvam evopadiṣṭaḥ san sambandhaḥ kin tu pṛcchyate / [5,16.2cd] svarūpākathanāc caitad uttaraṃ nopapadyate // [5,16.3ab] kim auṣadhaṃ jvarasyeti pṛṣṭo yadi vaded idam / [5,16.3cd] yenāsau naśyatīty evaṃ kiṃ tena kathitaṃ bhavet // [5,16.4ab] tatra ke cid vanty eva pūrvatrāparitoṣataḥ / [5,16.4cd] praśnaḥ punarupakrāntaḥ sambandhāntaram icchatā // [5,16.5ab] yaḥ saṃjñāsaṃjñisambandhaḥ pratītyuttaro yataḥ / [5,16.5cd] sā cānyapūrvikā tasmān nāsya pratyāyanāṅgatā // [5,16.6ab] ajānāno 'pi saṃjñātvaṃ sambandhāntaradarśanāt / [5,16.6cd] buddhyate 'rthaṃ tataḥ paścāt kaś cit saṃjñeti manyate // [5,16.7ab] tam evānyo 'vinābhāvam atra sambandham icchati / [5,16.7cd] na hi tasmād vinā śabde jñāte syād arthabodhanam // [5,16.8ab] tattvayuktam, na bhāṣye 'sti tādṛksambandhakīrtanam / [5,16.8cd] yadi hy etāvatocyeta kiṃ nānuktaḥ pratīyate // [5,16.9ab] prayuktaś cāvinābhāvasaṃjñā lokāt tu gamyate / [5,16.9cd] saṃjñetyagamyamāne 'pi gamakatvaṃ pratīyate // [5,16.10ab] tasmāt sa eva śabdārthacintāvyavahito 'dhunā / [5,16.10cd] nityānityavicārārthaṃ sambandhaḥ smāryate punaḥ // [5,16.11ab] yacchabde jñāta ity evaṃ śaktir evātra kīrtyate / [5,16.11cd] kartṛtvaṃ karaṇatvaṃ vā yat tasyārthābhidhāṃ prati // [5,16.12ab] svato naivāsti śaktatvaṃ vācyāvācakayor mithaḥ / [5,16.12cd] pratītiḥ samayāt puṃsāṃ bhaved akṣinikocavat // [5,16.13ab] samayaḥ pratimartyaṃ yā pratyuccāraṇam eva vā / [5,16.13cd] kriyate jagadādau vā sakṛdekena kena cit // [5,16.14ab] pratyekaṃ vāpi sambandho bhidyetaiko 'tha vā bhavet / [5,16.14cd] ekatve kṛtako na syād, bhinnaś ced bhedadhīr bhavet // [5,16.15ab] bhinnatve pratisambandhaṃ śaktiḥ kalpyābhidhā prati / [5,16.15cd] ekasmin jñātaśaktau vā nānyenārthamatir bhavet // [5,16.16ab] atha yo yasya puṃsaḥ syāt sa tena pratipadyate / [5,16.16cd] yasyānekena sambandhaḥ kṛtas tasya kathaṃ bhavet // [5,16.17ab] ekārthānāṃ vikalpaś cet, netarātyantabādhanāt / [5,16.17cd] samuccayo 'pi naiteṣāṃ vyavahāre 'vagamyate // [5,16.18ab] kiñ cid evaikamādāya vyavahāro hi dṛśyate / [5,16.18cd] bahubhiḥ kṛtasambandhe na caiko gamako bhavet // [5,16.19ab] śabdārthayor abhede 'pi pumbahutve 'pi kartari / [5,16.19cd] nāyaṃ veti matir dṛṣṭā vikalpo 'to na yujyate // [5,16.20ab] gośabde sakṛdukte ca bhinneṣu pratipattṛṣu / [5,16.20cd] vikalpyamāne sambandhe kaś cid budhyeta netare // [5,16.21ab] samuccayo nṛbhedāc cet, na, vaktraikyād asambhavāt / [5,16.21cd] vaktṛśrotṛdhiyor bhedād vyavahāraś ca duṣyati // [5,16.22ab] vaktur anyo hi sambandho buddhau śrotus tathāparaḥ / [5,16.22cd] śrotuḥ kartuṃ ca sambandhaṃ vaktā kaṃ pratipadyatām // [5,16.23ab] pūrvadṛṣṭo hi yas tena śrotur naiva karoti tam / [5,16.23cd] yaṃ karoti navaṃ so 'pi na dṛṣṭaḥ pratipādakaḥ // [5,16.24ab] sarvathā śrotṛsiddhiś ced, asiddhaṃ netaro vadet / [5,16.24cd] ghaṭādāv api tulyaṃ cet, na, sāmānyaprasiddhitaḥ // [5,16.25ab] yady api jñātasāmarthyā vyaktiḥ kartuṃ na śakyate / [5,16.25cd] kriyate yā na tasyāś ca śaktiḥ kārye 'vadhāritā // [5,16.26ab] tathāpy ākṛtitaḥ siddhā śaktir utpādanādiṣu / [5,16.26cd] tasyā na cādimattāsti, sambandhas tvādimāṃs tava // [5,16.27ab] yadi tatrāpi sāmānyaṃ nityam abhyupagamyate / [5,16.27cd] tathāpy asmanmataṃ siddham, na tu dvyākārasambhavaḥ // [5,16.28ab] śaktir eva hi sambandho bhedaś cāsyā na vidyate / [5,16.28cd] sā hi kāryānumeyatvāt tadbhedam anuvartate // [5,16.29ab] anyathānupapattyā ca śaktisadbhāvakalpanam / [5,16.29cd] na caikayaiva siddhe 'rthe bahvīnāṃ kalpaneṣyate // [5,16.30ab] sambandhākhyānakāle ca gośabdādāv udīrite / [5,16.30cd] ke cit sambandhabuddhyārthaṃ buddhyante nāpare tathā // [5,16.31ab] tatra sambandhanāstitve sarvo 'rthaṃ nāvadhārayet / [5,16.31cd] astitve sarvabodhaś cet, na kaiś cid anupagrahāt // [5,16.32ab] jñāpakatvād dhi sambandhaḥ svātmajñānam apekṣate / [5,16.32cd] tenāsau vidyamāno 'pi nāgṛhītaḥ prakāśakaḥ // [5,16.33ab] vidyamānasya cārthasya dṛṣṭam agrahaṇaṃ kva cit / [5,16.33cd] na tv atyantāsato 'stitvaṃ kāṃś cit pratyupapadyate // [5,16.34ab] viruddhau sadasadbhāvau na syātām ekavastuni / [5,16.34cd] nanu tulyaṃ virodhitvaṃ jñātājñātatvayor api // [5,16.35ab] jñānaṃ hi puruṣādhāraṃ tadbhedān na virotsyate / [5,16.35cd] puruṣāntarasaṃsthaṃ ca nājñānaṃ tena bādhyate // [5,16.36ab] sambandhādhāratāyāṃ ca virodhaḥ sadasattvayoḥ / [5,16.36cd] pratyuktatvāc ca bhedasya tadvaśān nāvirodhitā // [5,16.37ab] andhānandhasamīpasthaḥ śuklo 'ndhair nāvagamyate / [5,16.37cd] gamyate cetarais tasya sadasattvena tāvatā // [5,16.38ab] śaktyaśaktyor narāṇāṃ tu bhedāt tatrāvirodhitā / [5,16.38cd] na hy anyo darśanasyāsti sambandhād dhetur atra hi // [5,16.39ab] evam evendriyais tulyaṃ vyavahāropalambhanam / [5,16.39cd] yeṣāṃ syāt te 'vabhotsyante tato 'rthaṃ netare 'ndhavat // [5,16.40ab] ādhānavat sakṛś caitat tantreṇopakariṣyati / [5,16.40cd] smaraṇaṃ bhetsyate cāsya vahnipraṇayanādivat // [5,16.41ab] sarveṣām anabhijñānāṃ pūrvapūrvaprasiddhitaḥ / [5,16.41cd] siddhaḥ sambandha ity evaṃ sambandhādir na vidyate // [5,16.42ab] pratyuccāraṇanirvṛttir bhāṣya eva nirākṛtā / [5,16.42cd] sargādau ca kriyā nāsti, tādṛkkālo hi neṣyate // [5,16.43ab] yadi tv ādau jagat sṛṣṭvā dharmādharmau sasādhanau / [5,16.43cd] yathā śabdārthasambandhān vedān kaś cit pravartayet // [5,16.44ab] jagaddhitāya vedasya tathā kiñ cin na duṣyati / [5,16.44cd] sarvajñavat tu dussādham ity atraitan na saṃśritam // [5,16.45ab] yadā sarvam idaṃ nāsīt kvāvasthā tatra gamyatām / [5,16.45cd] prajāpateḥ kva vā sthānaṃ kiṃ rūpaṃ ca pratīyatām // [5,16.46ab] jñātā ca kas tadā tasya yo janān bodhayiṣyati / [5,16.46cd] upalabdher vinā caitat katham adhyavasīyatām // [5,16.47ab] pravṛttiḥ katham ādyā ca jagataḥ sampratīyate / [5,16.47cd] śarīrāder vinā cāsya katham icchāpi sarjane // [5,16.48ab] śarīrādy atha tasya syāt, tasyotpattir na tatkṛtā / [5,16.48cd] tadvadanyaprasaṅgo 'pi, nityaṃ yadi tad iṣyate // [5,16.49ab] pṛthivyādāv anutpanne kimmayaṃ tatpunarbhavet / [5,16.49cd] prāṇināṃ prāyaduḥkhā ca sisṛkṣāsya na yujyate // [5,16.50ab] sādhanaṃ cāsya dharmādi tadā kiñ canna vidyate / [5,16.50cd] na ca nissādhanaḥ kartā kaś cit sṛjati kiñ cana // [5,16.51ab] nādhāreṇa vinā sṛṣṭirūrṇanābher apīṣyate / [5,16.51cd] prāṇināṃ bhakṣaṇāc cāpi tasya lālā pravarttate // [5,16.52ab] abhāvāc cānukampyānāṃ nānukampāsya jāyate / [5,16.52cd] sṛjec ca śubham evaikam anukampāprayojitaḥ // [5,16.53ab] athāśubhād vinā sṛṣṭiḥ sthitir vā nopapadyate / [5,16.53cd] ātmādhīnābhyupāye hi bhavet kiṃ nāma dṛṣkaram // [5,16.54ab] tathā cāpekṣamāṇasya svātantryaṃ pratihanyate / [5,16.54cd] jagac cāsṛjatas tasya kiṃ nāmeṣṭaṃ na sidhyati // [5,16.55ab] prayojanam anuddiśya na mando 'pi pravartate / [5,16.55cd] evam eva pravṛttiś cec caitanyenāsya kiṃ bhavet // [5,16.56ab] krīḍārthāyāṃ pravṛttau ca vihanyeta kṛtārthatā / [5,16.56cd] bahuvyāpāratāyāṃ ca kleśo bahutaro bhavet // [5,16.57ab] saṃhārecchāpi caitasya bhaved apratyayāt punaḥ / [5,16.57cd] na cakaiś cid asau jñātuṃ kādā cid api śakyate // [5,16.58ab] svarūpeṇopalabdhe 'pi sraṣṭṛtvaṃ nāvagamyate / [5,16.58cd] sṛṣṭyādyāḥ praṇino ye ca budhyantāṃ kiṃ nu te tadā // [5,16.59ab] kuto vayam ihotpannāḥ iti tāvan na jānate / [5,16.59cd] prāgavasthāṃ ca jagataḥ sraṣṭṛtvaṃ ca prajāpateḥ // [5,16.60ab] na ca tadvacanenaiṣāṃ pratipattiḥ suniścitā / [5,16.60cd] asṛṣṭvāpi hy asau brūyād ātmaiśvaryaprakāśanāt // [5,16.61ab] evaṃ vedo 'pi tatpūrvastatsadbhāvādibodhane / [5,16.61cd] sāśaṅko na pramāṇaṃ syāt, nityasya vyāpṛtiḥ kutaḥ // [5,16.62ab] yadi prāg apy asau tasmād arthādāsīn na tena saḥ / [5,16.62cd] sambaddha iti tasyānyas tadartho 'nyaprarocanā // [5,16.63ab] stutivākyakṛtaś caiṣa janānāṃ mativibhramaḥ / [5,16.63cd] paurvāparyāparāmṛṣṭaḥ śabdo 'nyāṃ kurute matim // [5,16.64ab] upākhyānādirūpeṇa vṛttir vedavad eva naḥ / [5,16.64cd] dharmādau bhāratādīnāṃ bhrāntis tebhyo 'py ato bhavet // [5,16.65ab] ākhyānānupayogitvāt teṣu sarveṣu vidyate / [5,16.65cd] stutinindāśrayaḥ kaś cid vedas tac codito 'pi vā // [5,16.66ab] vedasyādipravṛttau ca nākṛtatvamatir bhavet / [5,16.66cd] pralayeṣu sthitiś cāsya sāśaṅkā syāt prajāpatau // [5,16.67ab] kartṛsargavināśānām athānāditvakalpanā / [5,16.67cd] saivaṃ yuktāyathedānīṃ bhūtānāṃ dṛśyate kramāt // [5,16.68ab] pralaye 'pi pramāṇaṃ naḥ sarvocchedātmake na hi / [5,16.68cd] na ca prayojanaṃ tena syāt prajāpatikarmaṇā // [5,16.69ab] na ca karmavatāṃ yuktā sthitis tadbhogavarjitā / [5,16.69cd] karmāntaraniruddhaṃ hi phalaṃ na syāt kriyāntarāt // [5,16.70ab] sarveṣāṃ tu phalāpetaṃ na sthānam upapadyate / [5,16.70cd] na cāpy anupabhogo 'sau kasya cit karmaṇaḥ phalam // [5,16.71ab] aśeṣakarmanāśe vā punaḥ sṛṣṭir na yujyate / [5,16.71cd] karmāṇāṃ vāpy abhivyaktau kiṃ nimittaṃ tadā bhavet // [5,16.72ab] īśvarecchā yadīṣyeta, saiva syāl lokakāraṇam / [5,16.72cd] īśvarecchāvaśitve hi niṣphalā karmakalpanā // [5,16.73ab] na cānimittayā yuktam utpattuṃ hīśvarecchayā / [5,16.73cd] yad vā tasyā nimittaṃ yat tad bhūtānāṃ bhaviṣyati // [5,16.74ab] sanniveśaviśiṣṭānām utpattiṃ yo gṛhādivat / [5,16.74cd] sādhayec cetanādhiṣṭhāṃ dehānāṃ tasya cottaram // [5,16.75ab] kasya cid dhetumātratvaṃ yady adhiṣṭhātṛteṣyate / [5,16.75cd] karmabhiḥ sarvajīvānāṃ tatsiddheḥ siddhasādhanam // [5,16.76ab] icchāpūrvakapakṣe 'pi, tatpūrvatvena karmaṇām / [5,16.76cd] icchānantarasiddhis tu dṛṣṭānte 'pi na vidyate // [5,16.77ab] anekāntaś ca hetus te taccharīrādinā bhavet / [5,16.77cd] utpattimāṃś ca taddeho dehatvād asmadādivat // [5,16.78ab] atha tasyāpy adhiṣṭhānaṃ tenaivety avipakṣatā / [5,16.78cd] aśarīro hy adhiṣṭhātā nātmā muktātmavad bhavet // [5,16.79ab] kumbhakārādyadhiṣṭhānaṃ ghaṭādau yadi ceṣyate / [5,16.79cd] neśvarādhiṣṭhitatvaṃ syād, asti cet sādhyahīnatā // [5,16.80ab] yathāsiddhe ca dṛṣṭānte bhaved dhetor viruddhatā / [5,16.80cd] anīśvaravināśyādikartṛmattvaṃ prasajyate // [5,16.81ab] kulālavac ca naitasya vyāpāro yadi kalpate / [5,16.81cd] acetanaḥ kathaṃ bhāvas tadicchām anurudhyate // [5,16.82ab] tasmān na paramāṇvāder ārambhaḥ syāt tadicchayā / [5,16.82cd] puruṣasya ca śuddhasya nāśuddhā vikṛtir bhavet // [5,16.83ab] svādhīnatvāc ca dharmādes tena kleśo na yujyate / [5,16.83cd] tadvaśena pravṛttau vā vyatirekaḥ prasajyate // [5,16.84ab] svayaṃ ca śuddharūpatvād asattvāc cānyavastunaḥ / [5,16.84cd] svapnādivadavidyāyāḥ pravṛttis tasya kiṃ kṛtā // [5,16.85ab] anyenopaplave 'bhīṣṭe dvaitavādaḥ prasajyate / [5,16.85cd] svābhāvikīm avidyāṃ tu nocchettuṃ kaś cid arhati // [5,16.86ab] vilakṣaṇopapāte hi naśyet svābhāvikī kva cit / [5,16.86cd] na tv ekātmābhyupāyānāṃ hetur asti vilakṣaṇaḥ // [5,16.87ab] pumānakartā yeṣāṃ tu teṣām api guṇaiḥ kriyā / [5,16.87cd] katham ādau bhavet, tatra karma tāvan na vidyate // [5,16.88ab] mithyājñānaṃ na trāsti rāgadveṣādayo 'pi vā / [5,16.88cd] manovṛttir hi sarveṣāṃ na cotpannaṃ tadā manaḥ // [5,16.89ab] karmaṇāṃ śaktyavasthānāṃ yair uktā bandhahetutā / [5,16.89cd] sā na yuktā na kāryaṃ hi śaktisthāt kāraṇād bhavet // [5,16.90ab] dadhiśaktir na hi kṣīre dādhikārambham arhati / [5,16.90cd] dadhyārambhasya sā hetus tato 'nyā dādhikasya tu // [5,16.91ab] kāraṇāc chaktyavasthāc ca yadi kāryaṃ prajāyate / [5,16.91cd] bandhaḥ punaḥ prasajyeta phale datte 'pi karmaṇā // [5,16.92ab] śaktyavasthatvam eveṣṭaṃ vināśe 'pi hi karmaṇām / [5,16.92cd] prāk cāpi śaktisadbhāvād anuṣṭhānaṃ vṛthā bhavet // [5,16.93ab] śaktyavasthaṃ ca rāgādi kiṃ neṣṭaṃ bandhakāraṇam / [5,16.93cd] karmādattaphalatvāc cet, nāvyaktim api tad vrajet // [5,16.94ab] tacchaktyaprayogitvān na jñānaṃ mokṣakāraṇam / [5,16.94cd] karmaśaktyā na hi jñānaṃ virodham upagacchati // [5,16.95ab] yady apy ajñānajanyatvaṃ karmaṇām avagamyate / [5,16.95cd] rāgādivat tathāpy eṣāṃ na jñānena nirākriyā // [5,16.96ab] karmakṣayo hi vijñānād ity etac cāpramāṇavat / [5,16.96cd] phalasyālpasya vā dānaṃ rājaputrāparādhavat // [5,16.97ab] adyatve 'pi hi śaktisthaṃ yadi syāt karmakāraṇam / [5,16.97cd] tataḥ pradhānakāle 'pi yujyate kāraṇābhidhā // [5,16.98ab] manovṛttir idānīṃ tu hetur nāsti ca sā tadā / [5,16.98cd] manasāṃ saṅkarāc cāpi tadā syāt karmasaṅkaraḥ // [5,16.99ab] gasmān naiṣo 'dhikārākhyo bandhahetuḥ prakalpate / [5,16.99cd] yogyatve 'py adhikārākhye viprayogo na yujyate // [5,16.100ab] caitanyaṃ yogyatā puṃsaḥ prakṛtes tadanātmatā / [5,16.100cd] bhoktṛbhogyatvayos te ca na tābhyām apagacchataḥ // [5,16.101ab] utpattau karmaṇāṃ ceṣṭam ajñānaṃ kāraṇaṃ yadi / [5,16.101cd] tannāśāt syād anutpattis teṣāṃ na phalavarjanam // [5,16.102ab] jñānaṃ mokṣanimittaṃ ca gamyate nendriyādinā / [5,16.102cd] na ca sāṅkhyādivijñānān mokṣo vedena codyate // [5,16.103ab] ātmā jñātavya ity etanmokṣārthaṃ na ca coditam / [5,16.103cd] karmapravṛttihetutvam ātmajñānasya lakṣyate // [5,16.104ab] vijñāte cāsya pārārthye yāpi nāma phalaśrutiḥ / [5,16.104cd] sārthavādo bhaved eva na svargādeḥ phalāntaram // [5,16.105ab] sukhopabhogarūpaś ca yadi mokṣaḥ prakalpyate / [5,16.105cd] svarga eva bhaved eṣa paryāyeṇa, kṣayo ca saḥ // [5,16.106ab] na hi kāraṇavat kiñ cid akṣayitvena gamyate / [5,16.106cd] tasmāt karmakṣayād eva hetvabhāve na mucyate // [5,16.107ab] na hy abhāvātmakaṃ muktvā mokṣanityatvakāraṇam / [5,16.107cd] na ca kriyāyāḥ kasyāś cid abhāvaḥ phalam iṣyate // [5,16.108ab] tatra jñātātmatattvānāṃ bhogāt pūrvakriyākṣaye / [5,16.108cd] uttarapracayāsattvād deho notpadyate punaḥ // [5,16.109ab] karmajanyopabhogārthaṃ śarīraṃ na pravartate / [5,16.109cd] tadabhāve na kaś cid dhi hetus tatrāvatiṣṭhate // [5,16.110ab] mokṣārthī na pravarteta tatra kāmyaniṣiddhyoḥ / [5,16.110cd] nityanaimittike kuryāt pratyavāyajihāsayā // [5,16.111ab] prārthyamānaṃ phalaṃ jñātaṃ na cānicchor bhaviṣyati / [5,16.111cd] ātmajñe caitad astīti tajjñānam upayujyate // [5,16.112ab] sargapralayavijñānaṃ samastajagadāśrayam / [5,16.112cd] svaśarīravidāṃ puṃsāṃ nādhikyenopayujyate // [5,16.113ab] tasmād adyavad evātra sargapralayakalpanā / [5,16.113cd] samastakṣayajanmabhyāṃ na sidhyatyapramāṇikā // [5,16.114ab] sarvajñavanniṣedhyā ca sraṣṭuḥ sadbhāvakalpanā / [5,16.114cd] na ca dharmādṛte tasya bhavel lokād viśiṣṭhatā // [5,16.115ab] na cānanuṣṭhito dharmo nānuṣṭhānam ṛte mateḥ / [5,16.115cd] na ca vedādṛte sā syād vedo na ca padādibhiḥ // [5,16.116ab] tasmāt prāg api sarve 'mī sraṣṭurāsan padādayaḥ / [5,16.116cd] syāt tatpūrvakatā cāsya caitanyād asmadādivat // [5,16.117ab] evaṃ ye yuktibhiḥ prāhus teṣāṃ durlabham uttaram / [5,16.117cd] aneṣyo vyavahāro 'yam anādir vedavādibhiḥ // [5,16.118ab] pratyakṣādāv upakṣīṇe yo 'numānena ḍitthavat / [5,16.118cd] sambandhitvān niyoktāraṃ gavādāv api kalpayet // [5,16.119ab] gavādiśabdasambandhaṃ sarvo 'nyasmāt prapadyate / [5,16.119cd] madvat tadvyavahāritvāt tasyaitat pratisādhanam // [5,16.120ab] devadattādiśabde 'pi prasaktaivam anāditā / [5,16.120cd] sambandhasya, balīyastvād dṛṣṭabādhān nivartate // [5,16.121ab] tatrāpi śaktinityatvam, niyogasya tv anityatā / [5,16.121cd] tadgatāc cāpy anityatvāc chaktau bhrāntiḥ pravartate // [5,16.122ab] gavādiṣu tu na bhrāntir niyogānāditā yataḥ / [5,16.122cd] yo yo gṛhītaḥ sarvasmāt pūrvaṃ sambandhadarśanāt // [5,16.123ab] siddhaḥ sambandha ity evaṃ sambandhādir na vidyate / [5,16.123cd] yadā cāptapraṇītatvāc chabdo 'rthaṃ pratipādayet // [5,16.124ab] na svaśaktyā tadāptatvaṃ mitau na smaryate katham / [5,16.124cd] yathā bauddhādayo yāvad buddhādyuktaṃ na jānate // [5,16.125ab] na tāvat pratipadyante bodhe vākyena saty api / [5,16.125cd] samaye kathyamāne 'nyair asmaranto 'pi pāṇinim // [5,16.126ab] ādaicaḥ pratipadyante vṛddhiṃ kartuṃ smṛtir vṛthā / [5,16.126cd] sūtrasthaḥ pāṇinis tatra svasaṃjñāṃ pratipādayet // [5,16.127ab] gauḥ sāsnādimatīty evaṃ vākyaṃ tv atra na vidyate / [5,16.127cd] asambandhāc ca sarveṣām evaṃ kartum asambhavaḥ // [5,16.128ab] tasmān na pratipattiḥ syāt kathañ cit kartṛvarjitā / [5,16.128cd] dṛṣārthavyavahāratvād vṛddhyādau sambhaved api // [5,16.129ab] dharmāya niyamo 'trāpi na vinā pāṇiner bhavet / [5,16.129cd] ākārānugamo yo hi vṛddhyā syād āśvalāyane // [5,16.130ab] nāsāv apāṇinīyatve sādhur ity avagamyate / [5,16.130cd] dṛṣṭe bhavatu mā vā bhūt kartṛsampratipannatā // [5,16.131ab] vaidido vyavahāras tu na kartṛsmaraṇād ṛte / [5,16.131cd] burgeṣu gavi gośabdaprayogo gamyate katham // [5,16.132ab] gatvā cet kena cid dṛṣṭaḥ, sambanddhā kiṃ na gacchati / [5,16.132cd] īśvaratvād agatiś cāsya na kva cit pratibadhyate // [5,16.133ab] bahūnāṃ kāryataś cāpi saṅgānaṃ kena vāryate / [5,16.133cd] ekatra kathitaṃ cāpi lokenānyatra nīyate // [5,16.134ab] vṛddhyādiva, ato vyākhyā dvitīyaivātra śobhanā / [5,16.134cd] kāṃś cit prasiddhasambandhān abhyupetya vaded yadi // [5,16.135ab] sambandhakaraṇam, tatra ke siddhā iti durvadam / [5,16.135cd] na tāvad anya evāsan śabdā iti hi yuktimat // [5,16.136ab] viśeṣo 'dyatanānāṃ ca gavādīnāṃ na dṛśyate / [5,16.136cd] śabdārthānāditāṃ muktvā sambandhānādikāraṇam // [5,16.137ab] na syād anyad, ato vede sambandhādir na vidyate / [5,16.137cd] upāyarahitatvena sambandhakaraṇānumā // [5,16.138ab] anākhyānānumānaṃ tu dṛṣṭenaiva viruddhyate / [5,16.138cd] buddhānāṃ dṛśyamānā ca pratipattiḥ punaḥ punaḥ // [5,16.139ab] upāya iti taddhānirasiddhāvagatiṃ prati / [5,16.139cd] hastasaṃjñādyupāyo hi siddho nādyakriyāsu naḥ // [5,16.140ab] na hy asau jñātasāmarthyo vinānyair vyavahartṛbhiḥ / [5,16.140cd] śabdavṛddhābhidheyāṃś ca pratyakṣeṇātra paśyati // [5,16.141ab] śrotuś ca pratipannatvam anumānena ceṣṭayā / [5,16.141cd] anyathā 'nupapattyā ca buddhyec chaktiṃ dvayāśritām / [5,16.141ef] arthāpattyāvabuddhyante sambandhaṃ tripramāṇakam // {5,17 citrākṣepaparihāra CAP} [5,17.1ab] citrādiniṣphalatve 'pi yaduktaṃ sādhanadvayam / [5,17.1cd] tatra hetor asiddhatvam ānantaryaṃ hy acoditam // [5,17.2ab] ānantaryaśrutiś cātra sāmārthyād api neṣyate / [5,17.2cd] nāviśeṣā phalotpattiḥ karmaṇā nopapadyate // [5,17.3ab] karmaṇāṃ cāpi vaicitryād deśakālādyapekṣaṇāt / [5,17.3cd] kasya cic cārddhabhuktatvāt karmānyat pratibadhyate // [5,17.4ab] tenānantaryaniṣpattiḥ phalasyehāpramāṇikā / [5,17.4cd] pratyakṣādivisaṃvādo na śabde doṣamāsajet // [5,17.5ab] ānantaryavisaṃvādo nāviśeṣapravartinīm / [5,17.5cd] codanāṃ bādhituṃ śaktaḥ sphuṭād viṣayabhedataḥ // [5,17.6ab] yā tu mardanasādharmyād ānantaryā 'numā kṛtā / [5,17.6cd] bādhyate 'nupalabdhyāsau samānaviṣayā yataḥ // [5,17.7ab] dṛṣṭārthasyāpi sevāder āyātam api satphalam / [5,17.7cd] utpadyate cireṇaiva pratibandhena kena cit // [5,17.8ab] uptamātre na hi vrīhau phalam utpadyate kva cit / [5,17.8cd] athāṅkuro 'pi tatra syāt, svargo 'py astīti gamyatām // [5,17.9ab] sthūlībhūtaś cireṇaiṣa bhogyatvaṃ pratipadyate / [5,17.9cd] sarvasyotpadyamānasya kramaḥ svābhāvikaḥ sthitaḥ // [5,17.10ab] anantaraphalatvaṃ tu citrāder yadi sādhyate / [5,17.10cd] tataḥ syāt siddhasādhyatvam anyadā na phalaṃ bhavet // [5,17.11ab] vyabhicārāc ca sevādeḥ paśvādeḥ sādhanāntaram / [5,17.11cd] kim apy adṛṣṭam asty eva tatrānyanniṣpramāṇakam // [5,17.12ab] īśvarecchādhikārādiśabdaliṅgādivarjanāt / [5,17.12cd] kṛtaṃ kadā cic citrādiśabdena tv avagamyate // [5,17.13ab] nirnimittā na cotpattiḥ, na hi sarvāpramāṇatā / [5,17.13cd] bodhayan na ca śabdo 'tra prāmāṇyād ativarttate // [5,17.14ab] yeṣāṃ tv iha phalāny eva citrādīnīti kalpanā / [5,17.14cd] nirnimittaṃ phalaṃ teṣāṃ syād ihākṛtakarmaṇām // [5,17.15ab] citrādīnāṃ phalaṃ tāvat kṣīṇaṃ tatraiva janmani / [5,17.15cd] na ca svargaphalasyeha kaś cid aṃśo 'nuvartate // [5,17.16ab] naiva hy anyaphalaṃ karma sādhayen naḥ phalāntaram / [5,17.16cd] gautamīye 'pi taccheṣas tasmāc citrādyapekṣayā // [5,17.17ab] svābhāvikatve siddhe ca karmānantarabhāvy api / [5,17.17cd] phalaṃ kriyānimittatvaṃ na kathañ cit prapadyate // [5,17.18ab] tatra mlecchādivat sarve karmākṛtvāpi vaidikam / [5,17.18cd] palaṃ labhanta ity evaṃ naṣṭā vedapramāṇatā // [5,17.19ab] anantaraṃ niyogena paśvādi ca bhaved yadi / [5,17.19cd] pratyakṣaphalataiva syāt trivṛtpānavirekavat // [5,17.20ab] janmāntarānubhūtaṃ ca na smaryata itīdṛśam / [5,17.20cd] na bhāṣyaṃ na ca sūtraṃ syād aprāpte śāstram arthavat // [5,17.21ab] tasmāt kālāviśeṣeṇa codanārtho yathā sthitaḥ / [5,17.21cd] sa tathaivānugantavyo nādhiko niṣpramāṇakaḥ // [5,17.22ab] sarveṣāṃ karmavaiguṇyāt phalābhāvaṃ vadanti ye / [5,17.22cd] ānantaryam upetyaiva te svābhāvikavādinaḥ // [5,17.23ab] svargasyāmuṣmikatvaṃ tu ṣaṣṭhādye sthāpayiṣyate / [5,17.23cd] paśvāder niyamābhāvo yogasiddhir itīha tu // [5,17.24ab] yadā kadā cid bhavad etad iṣyate phalaṃ hi paśvādi na sāmparāyikam / [5,17.24cd] tathā sthitasyaiva hi tasya sādhanaṃ vidhīyate yo 'pi bhṛśaṃ tvarānvitaḥ // [5,17.25ab] sādhāraṇaṃ yat tu palaṃ bahūnāṃ svabhāvatas tādṛśaṃ eva ceṣṭam / [5,17.25cd] sarvasya vā ''san na tayaiva kāmyaṃ vṛṣṭyādi tac caihikam eva yuktam // [5,17.26ab] kamipadam aviśiṣṭaṃ yady api śrūyate vā bhavati phalaviśeṣī nānyathā kāmyate hi / [5,17.26cd] phalati yadi ni sarva tat kadā cit tadaiva dhruvam aparam abhuktaṃ karma śāstrīyamās te // {5,18 ātmavāda ATV} [5,18.1ab] sākṣād yady api sambandho nātmano yajñasādhanaiḥ / [5,18.1cd] tathāpi lakṣaṇāvṛttyā śarīradvārako bhavet // [5,18.2ab] pratyakṣatvaṃ ca dehasthaṃ bhāktam ātmani kalpitam / [5,18.2cd] ātmanaḥ svargayānaṃ vā śarīrasyopacaryyate // [5,18.3ab] nairātmyenātra cākṣiptāḥ sarvā eva hi codanāḥ / [5,18.3cd] sādhyasādhanasambandhas tadukto na hi siddhyati // [5,18.4ab] tā hi kartuḥ phalenāhuḥ sambandhaṃ kvāpi janmani / [5,18.4cd] na ca vijñānamātratve bhoktṛkartṛtvasambhavaḥ // [5,18.5ab] śarīravinipātāc ca paraṃ nānyad yadeṣyate / [5,18.5cd] adattaphalaiṣṭyādau tadā tadvacanaṃ mṛṣā // [5,18.6ab] tasmād vedapramāṇārtham ātmātra pratipādyate / [5,18.6cd] yady api prakṛtaṃ vākyaṃ vyākhyāyetārthavādataḥ // [5,18.7ab] śarīrendriyabuddhibhyo vyatiriktatvam ātmanaḥ / [5,18.7cd] nityatvaṃ ceṣyate, śeṣaṃ śarīrādi vinaśyate // [5,18.8ab] nityaḥ kartṛtvabhoktṛtve pratipanno 'pi san yadā / [5,18.8cd] na karmaphalasambandhaṃ bhogakāle 'vabudhyate // [5,18.9ab] mayā yat tu kṛtaṃ karma tasyedaṃ bhujyate phalam / [5,18.9cd] śubhāśubhaṃ mayaiveti tadā ko 'sya raso bhavet // [5,18.10ab] aprāmṛśyamāne hi svakarmapratyaye phale / [5,18.10cd] na viśeṣo bhavet kaś cit svaparātmopabhogayoḥ // [5,18.11ab] kurvann apy aśubhaṃ karma tenaivaṃ cintayen naraḥ / [5,18.11cd] na smariṣyāmi bhoge 'ham iti naitad vivarjayet // [5,18.12ab] tatra nityatvapakṣe 'pi kṛtanāśākṛtāgamau / [5,18.12cd] phalatas tulyarūpau ced vṛthā tatpratipādanam // [5,18.13ab] naiṣa doṣaḥ, na bhoge hi smṛtir na upayujyate / [5,18.13cd] na pravṛtir nivṛttir vā bhogakāle smṛter bhavet // [5,18.14ab] tadaṅgaṃ yaḥ parāmarśas tadastitvaṃ ca mṛgyate / [5,18.14cd] prāk pravṛttes tu so 'sty eva viduṣāṃ śāstrataḥ sphuṭaḥ // [5,18.15ab] paścād api ca śāstrajñā vimṛśanty eva ke cana / [5,18.15cd] teṣām evādhikāraś ca mā bhūd aviduṣāṃ tu saḥ // [5,18.16ab] parāmarśaś ca sarvatra nāsti sarvapramāṇakaḥ / [5,18.16cd] na cānyenāparāmṛṣṭe syād anyasyāpramāṇatā // [5,18.17ab] nāvabudhyeta yas tv evaṃ mamāsmāt karmaṇaḥ phalam / [5,18.17cd] bhaviṣyatīty avidvattvād daivād evātra na kriyā // [5,18.18ab] aparāmṛśyamāne 'pi svāpakāle sukhāśraye / [5,18.18cd] sambhoge mṛduśayyādau prākpravṛttiś ca dṛśyate // [5,18.19ab] bhogakāle 'nusandadhyāt phalaṃ yadi tu kaś cana / [5,18.19cd] rathādikarmavad yāge śāstraṃ syād aprakalpakam // [5,18.20ab] tava nityavibhutvābhyām ātmāno niṣkriyā yadi / [5,18.20cd] sukhaduḥkhāvikāryāś ca kīdṛśo kartṛbhoktṛtā // [5,18.21ab] atha kartṛtvavelāyāṃ duḥkhādeś cāpi janmani / [5,18.21cd] prāgrūpād anyathātvaṃ syān nityatāsya virudhyate // [5,18.22ab] nānityaśabdavācyatvam ātmano vinivāryate / [5,18.22cd] vikriyāmātravācitve na hy ucchedo 'sya tāvatā // [5,18.23ab] syātām atyantanāśe 'sya kṛtanāśākṛtāgamau / [5,18.23cd] na tv avasthāntaraprāptau loke bālayuvādivat // [5,18.24ab] avasthāntarabhāvyetat phalaṃ mama śubhāśubham / [5,18.24cd] iti jñātvānutiṣṭhaṃś ca vijahac ceṣṭate janaḥ // [5,18.25ab] anavasthāntaraprāptir dṛśyate na ca kasya cit / [5,18.25cd] anucchedāt tu nānyatvaṃ bhoktur loko 'vagacchati // [5,18.26ab] sukhaduḥkhādyavasthāś ca gacchann api naro mama / [5,18.26cd] caitanyadravyasattādirūpaṃ naiva vimuñcati // [5,18.27ab] duḥkhinaḥ sukhyavasthāyāṃ naśyeyuḥ sarva eva te / [5,18.27cd] duḥkhitvaṃ cānuvarteta vināśe vikriyātmake // [5,18.28ab] tasmād ubhayahānena vyāvṛttyanugamātmakaḥ / [5,18.28cd] puruṣo 'bhyupagantavyaḥ kuṇḍalādiṣu svarṇatvat // [5,18.29ab] na ca kartṛtvabhoktṛtve puṃso 'vasthāsam āśrite / [5,18.29cd] tenāvasthāvatas tattvāt karttaivāpnoti tatphalam // [5,18.30ab] na cāvasthāntarotpāde pūrvātyantaṃ vinaśyati / [5,18.30cd] uttarānuguṇatvāt tu sāmānyātmani līyate // [5,18.31ab] svarūpeṇa hy avasthānām anyonyasya virodhitā / [5,18.31cd] aviruddhas tu sarvāsu sāmānyātmā pravartate // [5,18.32ab] nairātmyavādapakṣe tu pūrvam evāvabudhyate / [5,18.32cd] madvināśāt phalaṃ nasyānmatto 'nyasyātha vā bhavet // [5,18.33ab] iti naiva pravṛttiḥ syān na ca vedapramāṇatā / [5,18.33cd] janmānare 'bhyupete 'pi jñānamātrātmavādinām // [5,18.34ab] jñānānāṃ kṣaṇikatvād dhi kartṛbhoktranyatā bhavet / [5,18.34cd] niṣkriyatvāvibhutvābhyāṃ na ca dehāntarāśritiḥ // [5,18.35ab] kartā ya eva santāno nanu bhoktā sa eva naḥ / [5,18.35cd] vijñānakṣaṇabhedas tu tvadavasthāntaraiḥ samaḥ // [5,18.36ab] kartṛtvam eva duḥsādhaṃ dīrghakāleṣu karmasu / [5,18.36cd] satsu jñānasahastreṣu kulakalpopamaṃ hi tat // [5,18.37ab] vyatirikto hi santāno yadi nābhyupagamyate / [5,18.37cd] santāninām anityatvāt kartā kaś cin na labhyate // [5,18.38ab] bhoktur atyantabhedāc ca prasajyetākṛtāgamaḥ / [5,18.38cd] kṛtanāśaṃ tu na brūmaḥ kṛtaṃ naiva hi kena cit // [5,18.39ab] santānānanyatāyāṃ tu vācoyuktyantareṇa te / [5,18.39cd] tatra coktam, na cāvastu santānaḥ kartṛtāṃ vrajet // [5,18.40ab] santānakṣaṇikatve ca tad eva, akṣaṇikas tv atha / [5,18.40cd] siddhāntahāniḥ, evaṃ ca so 'pi dravyāntaraṃ bhavet // [5,18.41ab] ekā cāvyatiriktā ca santānibhyo 'tha santatiḥ / [5,18.41cd] bhedābhedau prasaṅktavyau grāhyagrāhakayor yathā // [5,18.42ab] tasmād atyantabhedo vā kathañ cid vāpi bhinnatā / [5,18.42cd] santānasyety ayaṃ cātmā syād vaiśeṣikasāṃkhyayoḥ // [5,18.43ab] santāno 'yaṃ sa eveti na tv abhedād vinā bhavet / [5,18.43cd] vāyudopādisantāne vāyutvādir na bhidyate // [5,18.44ab] jñānatvenāpy abhinnatvaṃ śūnyavāde nirākṛtam / [5,18.44cd] tathaiva karmabhir veṣṭā phalārthaṃ cittavāsanā // [5,18.45ab] na cātra vāsanākālaṃ kiñ cic cittam avasthitam / [5,18.45cd] avastutvāc ca santānaḥ karmabhinaiva vāsyate // [5,18.46ab] tatpāramparyajāte 'pi bhuñjāne karmaṇaḥ phalam / [5,18.46cd] tādātmyena vinā spaṣṭau kṛtanāśākṛtāgamau // [5,18.47ab] santānāntarajebhyaś ca yo hetuphalabhāvataḥ / [5,18.47cd] viśeṣaḥ so 'pi dussādhaḥ, parihāro na cānayoḥ // [5,18.48ab] tasminn asaty api brūyāḥ parihāraṃ tvam anyathā / [5,18.48cd] samānapṛthivīvāsajñānatvādyaviśeṣataḥ // [5,18.49ab] samāna iti nāpy etadekatvānugamād vinā / [5,18.49cd] tena yaccittajaṃ tasya santāna iti vo mṛṣā // [5,18.50ab] na hi yacchabdatacchabdau vartete bhinnavastuni / [5,18.50cd] tenaikātmakataiṣṭavyā tatsantānātmavādibhiḥ // [5,18.51ab] nanv anyatvaṃ vidanto 'pi putrādiphalasiddhaye / [5,18.51cd] pravartante yathā tadvajjñānasantānino 'pi naḥ // [5,18.52ab] anyatve ca samāne 'pi yathā vaṃśāntarodbhavāḥ / [5,18.52cd] na labhante phalaṃ tadvat santānāntarajāḥ kṣaṇāḥ // [5,18.53ab] na tāvad buddhir atraivam, api cātmaphalecchayā / [5,18.53cd] putrādibharaṇe vṛttiḥ syāt tad apy atra nāsti te // [5,18.54ab] phalāntaram anuddiśya na ca putrādi bibhrati / [5,18.54cd] vinaṣṭasya tu nātmīyasantānabharaṇāt phalam // [5,18.55ab] yas tv anenaiva mārgeṇa phalāntaram apīcchati / [5,18.55cd] svasantānyantarair bhogyaṃ tatsantānāny upakārakam // [5,18.56ab] anavasthedṛśī tasya svopabhogād ṛte bhavet / [5,18.56cd] naiva hy anyo 'pi santānī kaś cit tasyātmavanmataḥ // [5,18.57ab] yāvad yāvac ca dūrasthe santānini phalaṃ bhavet / [5,18.57cd] tāvat tāvac ca tannaśyet sutarāṃ viprakarṣataḥ // [5,18.58ab] bharaṇaṃ yadapatyānāṃ tiryagādiṣu dṛśyate / [5,18.58cd] ajñānaṃ śaraṇaṃ tatra prājñānāṃ tu na yujyate // [5,18.59ab] dehāntare ca buddhīnāṃ sañcāro nopapadyate / [5,18.59cd] pūrvadehād bahir bhāvo na ca tāsāṃ pratīyate // [5,18.60ab] vāyunā preryamāṇaṃ hi jvālādyanyatra sañcaret / [5,18.60cd] buddheḥ kāraṇadeśāt tu preraṇaṃ nāsti kena cit // [5,18.61ab] amūrtatvāt svayaṃ nāsāvutplutyā 'nyatra gacchati / [5,18.61cd] jīvaddehe 'pi tenāsyā gamanaṃ nopapadyate // [5,18.62ab] antarābhavadehas tu niṣiddho vindhyavāsinā / [5,18.62cd] tadastitve pramāṇaṃ hi na kiñ cid avagamyate // [5,18.63ab] sahasā jāyate tac ca sahasaiva vinaśyati / [5,18.63cd] sūkṣmarūpādiyuktaṃ cety utprekṣāmātram eva tat // [5,18.64ab] saty api jñānasañcāras tatra syān niṣpramāṇakaḥ / [5,18.64cd] tena cānyaśarīreṣu punarnikṣepakalpanā // [5,18.65ab] kalalādiṣu vijñānam astīty etac ca sāhasam / [5,18.65cd] asañjātendriyatvād dhi na tatrārtho 'vagamyate // [5,18.66ab] na cārthāvagater anyad rūpaṃ jñānasya yujyate / [5,18.66cd] mūrcchādāv api tenāsya sadbhāvo nopapadyate // [5,18.67ab] na cāpi śaktirūpeṇa tadā dhīr avatiṣṭhate / [5,18.67cd] nirāśrayatvāc chaktīnāṃ sthitir na hy avakalpate // [5,18.68ab] yadi bhūtendriyādhārā jñānaśaktir bhavet tataḥ / [5,18.68cd] tac caitanyaṃ prasajyeta na ca janmāntaraṃ bhavet // [5,18.69ab] pariṇāmavivekādyaiḥ śaktyabhivyaktyanugrahāt / [5,18.69cd] tebhya eva bhaved buddhir na buddhyantarapūrvikā // [5,18.70ab] tathaivottarakāle 'pi pūrvabuddher yad ucyate / [5,18.70cd] buddhyantaraprasūtatvaṃ dṛṣṭānto 'tra na vidyate // [5,18.71ab] athādhāravinirmuktā śaktiḥ syāt kalalādiṣu / [5,18.71cd] paścād vijñānasiddhyartham ātmā śaktyabhidho bhavet // [5,18.72ab] śaktyādhāraprakḷptau vā nātmano 'nyaḥ prakalpyate / [5,18.72cd] jvālābudbudavad vṛttir na cādhārād dhiyām // [5,18.73ab] jñānaśaktisvabhāvo 'to nityaḥ sarvagataḥ pumān / [5,18.73cd] dehāntarakṣamaḥ kalpyaḥ so 'gacchann eva yokṣyate // [5,18.74ab] yajamānatvam apy ātmā sakriyatvāt prapadyate / [5,18.74cd] na parispanda evaikaḥ kriyā naḥ kaṇabhojivat // [5,18.75ab] na ca svasamavetaiva kartṛbhiḥ kriyate kriyā / [5,18.75cd] kriyā dhātvarthamātraṃ syād anyādhāre 'pi kartṛtā // [5,18.76ab] sattājñānādirūpāṇāṃ kartā tāvat svayaṃ pumān / [5,18.76cd] yo 'pi bhūtaparispandas tatrādhiṣṭānato bhavet // [5,18.77ab] taduddeśapravṛtteś ca yā yā dehendriyaiḥ kriyā / [5,18.77cd] kriyate puruṣeṇaiva sā sā sarvā kṛtocyate // [5,18.78ab] naiva hy eṣāṃ pravṛttiḥ syāt puruṣeṇāparigrahe / [5,18.78cd] asvātantryād ato naiṣāṃ parispande 'pi kartṛtā // [5,18.79ab] tatkarmopārjitaiś cetaiḥ kriyamāṇeṣu karmasu / [5,18.79cd] kartṛtā yajamānānām ṛtvikparaśukarmavat // [5,18.80ab] yathā parikrayāmnānād ṛtvigdvārā kriyeṣyate / [5,18.80cd] gamanādividhes tadvad bhūtadvāratvam āśritam // [5,18.81ab] krayo yathātmano nāsti gamanādi tathaiva hi / [5,18.81cd] vidhīyate ca tenātra paradvārāsya kartṛtā // [5,18.82ab] yathā vā devadattasya cchedane kāṣṭhasaṃśrite / [5,18.82cd] kartṛtvam evaṃ puṃsaḥ syāc charīragamanādiṣu // [5,18.83ab] vyāpārāntaratas tatra kartṛtvaṃ ced ihāpi naḥ / [5,18.83cd] saṅkalpasattvavattvābhyāṃ pumāniṣṭaḥ prayojakaḥ // [5,18.84ab] sādhāraṇyena kartṛtvaṃ sattvavattvena karmasu / [5,18.84cd] saṅkalpanaiḥ punarbhedāt pratikarmāsya kartṛtā // [5,18.85ab] na ca sarvatra tulyatvaṃ syāt prayojakakarmaṇām / [5,18.85cd] calanena hy asiṃ yoddhā prayuṅkte cchedanaṃ prati // [5,18.86ab] senāpatis tu vācaiva bhṛtyānāṃ viniyojakaḥ / [5,18.86cd] rājā sannidhimātreṇa viniyuṅkte kadā cana // [5,18.87ab] tasmād acalato 'pi syāc calane kartṛtātmanaḥ / [5,18.87cd] yathaivābhidyamānasya devadattasya bhettṛtā // [5,18.88ab] karmāntarair yadā dānaṃ svavyāpāraḥ sa eva vā / [5,18.88cd] bhūtakriyāsu puṃsaḥ syāt, tāni bhūtāntaraiḥ punaḥ // [5,18.89ab] tāni bhūtāntarebhyaś cety evamādir na vidyate / [5,18.89cd] karmakṣayāt tv anātmīyaiḥ kṛtaṃ karma na limpati // [5,18.90ab] anvārambhaṇamānādāvaudumbaryādivarttini / [5,18.90cd] svarūpāsambhavād yaṣṭuḥ śarīreṇaiva kartṛtā // [5,18.91ab] tasmād yathākṛtau śāstraṃ pravṛttaṃ vyaktim āśrayet / [5,18.91cd] tathā puṃsi pravṛttasya bhūtendriyasamāśrayaḥ // [5,18.92ab] parair abhigatān pūrvam ātmahetun nirasyati / [5,18.92cd] nety etāvad avacchedyam, vidharmāṇa ime yataḥ // [5,18.93ab] athāvasthāntaraṃ tatra tathā mṛtyur apīṣyatām / [5,18.94ab] etāvan iha bhedaḥ syāc charīre dṛḍha eva yā / [5,18.94cd] prāṇādyapagatis tatra nimittaṃ na pratīyate // [5,18.95ab] guṇo dravyavināśād vā vināśam upagacchati / [5,18.95cd] guṇāntaropapātād vā tasmād utkṛtya nāśyate // [5,18.96ab] na tāvat tad dvayaṃ mṛtyau sarvasyaivopalabhyate / [5,18.96cd] avinaṣṭaśarīrasya prāṇādiś cāpagacchati // [5,18.97ab] tasmān na dehadharmatvaṃ prāṇāder iti gamyate / [5,18.97cd] tasmin dṛṣṭe 'py asadbhāvāt sragvilepanagandhavat // [5,18.98ab] bahirvṛttitvam apy asti prāṇāder iti gamyate / [5,18.98cd] parendriyaiḥ, sukhādis tu nāntaratvāt pratīyate // [5,18.99ab] prahṛṣṭavadanatvādiliṅgagamyaṃ sadaiva hi / [5,18.99cd] antaḥsthiter na dṛṣṭiś cet, pāṭite 'py anupagrahāt // [5,18.100ab] antaḥśarīre rūpādi pāṭitasyopalabhyate / [5,18.100cd] na sukhādiḥ, ago 'syāsau na manobuddhivad guṇaḥ // [5,18.101ab] guṇatvād āśritatvaṃ hi sukhādeḥ syād rasādivat / [5,18.101cd] ya āśritaḥ sa ātmā, iti bruvāṇasyaitaduttaram // [5,18.102ab] puṇānāṃ paratantratvāt guṇavān anumīyate / [5,18.102cd] siddhe guṇatve tat tv asmān pratyasiddhaṃ sukhādiṣu // [5,18.103ab] bhedena kim upanyastā tulyanyāyecchayā smṛtiḥ / [5,18.103cd] ubhayaṃ na hy adṛṣṭe 'rthe vāsanātaś ca siddhyati // [5,18.104ab] upalabdhimanāśritya smṛtyaivecchopajāyate / [5,18.104cd] upalabdhisamāno 'syāḥ kartā naikāntato bhavet // [5,18.105ab] upalabdhyanusāreṇa smṛtyātmā punar iṣyate / [5,18.105cd] samānas tena kartāsti tadarthaṃ punar ucyate // [5,18.106ab] tatrāpi tu samānāyāṃ santatau vāsanā yataḥ / [5,18.106cd] tasmāt saty api bhinnatve smaraṇaṃ vyavatiṣṭate // [5,18.107ab] hetuṣv evaṃ parokteṣu pratiṣiddheṣu samprati / [5,18.107cd] ahampratyayavijñeyaḥ svayamātmopapādyate // [5,18.108ab] ahaṃ yāmīty ahaṃśabdaḥ śarīrārthaḥ prayujyate / [5,18.108cd] gantṛtvāt tasya, na hy ātmā gamanaṃ pratipadyate // [5,18.109ab] smaraṇapratyabhijñāne bhavetāṃ vāsanāvaśāt / [5,18.109cd] anyārthaviṣaye, jñātuḥ pratyabhijñā tu durlabhā // [5,18.110ab] ahaṃ vedmīty ahaṃ buddhir jñātāram adhigacchati / [5,18.110cd] tatra syād jñātṛvijñānaṃ tadādhāro 'tha vā pumān // [5,18.111ab] kṛtaṃ bhūtendriyāṇāṃ ca caitanyapratiṣedhanam / [5,18.111cd] samastavyastasaṅghātavivekapariṇāminām // [5,18.112ab] sāṅkhyādibhiḥ, aśuddhatvāt saṅghātāt sanniveśataḥ / [5,18.112cd] mṛtavac ca śarīratvād bhūtatvād bāhyabhūtavat // [5,18.113ab] cetanatve hi sarveṣāṃ na sambandhaḥ parasparam / [5,18.113cd] samatvāt, ekacaitanye 'nyasyāṅgatvaṃ virudhyate // [5,18.114ab] saṅghātasanniveśau ca na staḥ pārārthyavarjitau / [5,18.114cd] bhoktā ca cetanaḥ kaś cid astīty atrāviruddhatā // [5,18.115ab] yadi syād jñānamātraṃ ca kṣaṇikaṃ jñātṛ tatra vaḥ / [5,18.115cd] na bhavet pratyabhijñānaṃ pūrvajñātari samprati // [5,18.116ab] jñātavān aham evedaṃ puredānīṃ ca vedmy aham / [5,18.116cd] tasya jñānakṣaṇaḥ ko nu viṣayaḥ parikalpyatām // [5,18.117ab] pūrvavṛtte hi viṣaye jñātavān iti sambhavet / [5,18.117cd] jānāmīti na satyaṃ syān nedānīṃ vetty asau tataḥ // [5,18.118ab] yadīdānīntano grāhyo jānāmīty upapadyate / [5,18.118cd] jñātavān ity ado 'satyaṃ naivājñāsīdayaṃ yataḥ // [5,18.119ab] ubhayagrāhyatāṃ tu dvayam apy anṛtaṃ bhavet / [5,18.119cd] na hy etau jñātavantau vā jānīto vādhunā punaḥ // [5,18.120ab] santāno na ca tadgrāhyo dvairūpyasyāsambhavāt / [5,18.120cd] jñātavān na hy asau pūrvam avastutvān na vādhunā // [5,18.121ab] sāmānyaṃ na ca kiñ cit te jñātṛ pūrvāparakṣaṇe / [5,18.121cd] sādṛśyāt pratyabhijñā cen na syād asadṛśeṣu sā // [5,18.122ab] gām ahaṃ jñātavān pūrvam aśvaṃ jānāmy ahaṃ punaḥ / [5,18.122cd] atha jñātṛtvasāmānyaṃ tat syād dehāntareṣv api // [5,18.123ab] tatra sarveṇa vijñāte bhaved aham iti smṛtiḥ / [5,18.123cd] ekasantānaje cāpi sa iti syāt kṣaṇe matiḥ // [5,18.124ab] yathā dehāntarajñāne ghaṭādau vā bahiḥ sthite / [5,18.124cd] jñātari pratyabhijñāṃ ca vāsanā kartum arhati // [5,18.125ab] nātasmin sa iti jñānaṃ na hy asau bhrāntikāraṇam / [5,18.125cd] na cāhampratyayo bhrāntir iṣṭo bādhakavarjanāt // [5,18.126ab] jñātur anyaś ca viṣayas tasya na syāt svabhāvataḥ / [5,18.126cd] ahaṃ pratyayavijñeyo jñātā naḥ sarvadaiva hi // [5,18.127ab] guruḥ sthūlaḥ kṛśo vāham iti dehe 'pi yā matiḥ / [5,18.127cd] bhrāntiḥ sā, bhedarūpaṃ hi guru me tad itīṣyate // [5,18.128ab] idaṃ mamedṛśaṃ cakṣurmano me bhrāntam ity api / [5,18.128cd] indriyeṣv api bhedena vyavahāraś ca dṛśyate // [5,18.129ab] ajñātṛtvasya siddhatvād virodhād bhedavaty api / [5,18.129cd] pratyāsattinimittas tu syād abhedamatir bhramaḥ // [5,18.130ab] mamātmeti matibhedavyapadeśena yātmanaḥ / [5,18.130cd] tatrāvasthātmanā bhedaṃ jñānasyāśritya kalpanā // [5,18.131ab] mametyetasya mukhyārtho nātmano 'nyaḥ pratīyate / [5,18.131cd] tenāsau bhedahetuḥ syād, bhedaś ca jñānahetukaḥ // [5,18.132ab] ye cehājñātanānātvās teṣāṃ deheṣv ahaṃ matiḥ / [5,18.132cd] tatrāpy ātmābhimānenety ahambuddhir dhruvātmani // [5,18.133ab] ye tu vijñātanānātvās te deheṣv anahaṃkṛtāḥ / [5,18.133cd] jānāmy aham itīdaṃ tu jñānaṃ naiva nivarttate // [5,18.134ab] tannivṛttau na teṣāṃ syād dhyānaṃ śiṣyopadeśane / [5,18.134cd] pravṛttir dṛśyate sā ca, tenātmā taiḥ pratīyate // [5,18.135ab] śāstrādavardhavijñāte yady ahaṃ jñātavān iti / [5,18.135cd] nāvagacchet tataḥ sarvaḥ pravartetāditaḥ punaḥ // [5,18.136ab] tenāsmāt pratyabhijñānāt sarvalokāvadhāritāt / [5,18.136cd] nairātmyavādabādhaḥ syāt, ete ca pratihetavaḥ // [5,18.137ab] hyastanāhammatigrāhyo jñātādyāpy anuvarttate / [5,18.137cd] ahaṃpratyayagamyatvād idānīntaboddhṛvat // [5,18.138ab] eṣa vā hyo bhavej jñātā jñātṛtvāt tat eva vā / [5,18.138cd] hyastanajñātṛvat, teṣāṃ pratyayānāṃ ca sādhyatā // [5,18.139ab] ekasantānasambandhijñātrahampratyayatvataḥ / [5,18.139cd] hyastanādyatanāḥ save tulyārthaś caikabuddhivat // [5,18.140ab] vedādevātmanāstitvaṃ yo nāma pratipadyate / [5,18.140cd] virodhaṃ vātmanā brūyāt taṃ prati brāhmaṇābhidhā // [5,18.141ab] anyathānupapatteś ca vidhinātmanyapekṣite / [5,18.141cd] astitvadyotanād etair arthākṣiptasamarthanam // [5,18.142ab] śāntāyāṃ vācyaśaktāyām ātmā kena prakāśyate / [5,18.142cd] ātmanaiva prakāśyo 'yam ātmā jyotir itīritam // [5,18.143ab] agrāhya iti sāmānyāt sarveṇeti pratīyate / [5,18.143cd] ātmajyotiṣṭvavacanāt parair ity avatiṣṭhate // [5,18.144ab] arthād evārthabuddhir yā sā śuddhaivopamocyate / [5,18.144cd] sādṛśyabodhanaṃ śabdair upamānāgamau punaḥ // [5,18.145ab] ātmajñānāvinābhūtadṛṣṭaceṣṭānirūpaṇāt / [5,18.145cd] pareṣām ātmavijñānam anumānād udāhṛtam // [5,18.146ab] sadasannāśyanāśātmaparikīrtanam ūḍhayā / [5,18.146cd] coditaḥ pūrvapakṣo 'yam iti siddhāntam abravīt // [5,18.147ab] avināśī svarūpeṇa puruṣo yā tu nāśitā / [5,18.147cd] mātrāṇāṃ sā 'dhikārāṇām, bhūtādīnām asaṃjñitā // [5,18.148ab] ity āha nāsti kyanirākariṣṇur ātmāstitāṃ bhāṣyakṛdatra yuktyā / [5,18.148cd] dṛḍhatvam etadviṣayaś ca bodhaḥ prayāti vedāntaniṣevaṇena // {6 śabdanityatādhikaraṇa SNA} [6.1ab] yady anityatvapakṣe 'pi śabdād artho 'vagamyate / [6.1cd] anādir vyavahāraś ca nityatvaṃ kiṃ nu sādhyate // [6.2ab] satyam icchanti te 'py evaṃ nyāyas tatra parīkṣyate / [6.2cd] na parābhyupagatyaiva prāmāṇyam avatiṣṭhate // [6.3ab] yadā hi kṣaṇikaḥ śabdo na śakto 'rthāvadhāraṇe / [6.3cd] yuktyāvadhāryate tatra nirmalā vedadhīr bhavet // [6.4ab] nirmūlair api vijñānair dṛṣṭārtheṣu bhaved gatiḥ / [6.4cd] śrutimātrāśrayatvāt tu dharmo dauḥsthityam āśritaḥ // [6.5ab] anādivyavahāratvam ādimad vastusaṃśrayam / [6.5cd] pratyākhyeyam, ghaṭatvādijātau vyaktibhramo hi saḥ // [6.6ab] sthite kūṭasthanityatve vyavahārasya nityatā / [6.6cd] kūṭasthena vinaitena na tasyālambanaṃ bhavet // [6.7ab] prasiddhatvād ṛte sarvo vyavahāro hi neṣyate / [6.7cd] tasmād vedapramāṇārthaṃ nityatvam iha sādhyate // [6.8ab] parasparāvinābhāvād anityakṛtakatvayoḥ / [6.8cd] kāraṇaṃ dvayasiddhyarthaṃ kiñ cit kasya cid ucyate // [6.9ab] nānādeśāvagamyatvād yugapat tulyabuddhibhiḥ / [6.9cd] asmābhiḥ, kṛtakaḥ śabdo bhaved akṣaralekhyavat // [6.10ab] yaugapadyopalambhād vā bhedo bhedāc ca kāryatā / [6.10cd] avibhutve hi yugapannaiko nānāvagamyate // [6.11ab] kārtyena cāvagamyatvād ekadeśe ghaṭādivat / [6.11cd] śabdasyāvibhūtā, tasmād anyatāsya mukhāntare // [6.12ab] ekaḥ sann ekadeśastho yadaikena prayujyate / [6.12cd] tadā vaktrantare na syād ekavaktṛmukhādivat // [6.13ab] kāryatve syāt kriyābhedāt phalabhedaḥ pratikriyam / [6.13cd] tenaikabuddhiḥ sādṛśyāt sphuṭe 'nyatve 'vakalpate // [6.14ab] nityatve tv ekabuddheḥ syān na kiñ cid bhrāntikāraṇam / [6.14cd] kāmaṃ deśā iti nyāyāt tac caikatvaṃ viruddhyate // [6.15ab] na ca vyañjakabhedena deśabhedopalambhanam / [6.15cd] pradīpair bhinnadeśasthair na bhinno vyajyate ghaṭaḥ // [6.16ab] vyomānavayavaṃ caiṣāṃ dhvanīnām āśrayo matam / [6.16cd] savyaṅgyānām ataḥ sarvair vyaktir ekatra te bhavet // [6.17ab] vastvantaravikāryatvāt smṛtisādṛśyasādhitāt / [6.17cd] ikārāder anityatvaṃ dadhikṣīraguḍādivat // [6.18ab] hetuvṛddhyanusāritvāt kāryatāsya ghaṭādivat / [6.18cd] na hi dīpasahasre 'pi vyañjake varddhate ghaṭaḥ // [6.19ab] anaikāntikatā tāvaddhetūnām iha kathyate / [6.19cd] prayatnānantarā dṛṣṭir nitye 'pi na viruddhyate // [6.20ab] tasmāt tatraiva dṛṣṭatvād anyatrādṛṣṭakalpanā / [6.20cd] prāgūrdhvānupalabdho ced dhetutvena vivakṣite // [6.21ab] jātyaulūkyasya, sāṃkhyasya caitanyenātmavartinā / [6.21cd] śākyasyāpi tv anaikāntaḥ kṣaṇikavyatirekibhiḥ // [6.22ab] pratisaṃkhyāpratisaṃkhyānirodhavyom abhistribhiḥ / [6.22cd] buddhipūrvaṃ vināśe hi pratisaṃkhyānirodhadhīḥ // [6.23ab] abuddhipūrvakas teṣāṃ nirodho 'pratisaṃkhyayā / [6.23cd] tau ca dvāv apy anāśitvād iṣṭāvakṛtakāv api // [6.24ab] āhuḥ svabhāvasiddhaṃ hi te vināśam ahetukam / [6.24cd] hetur yasya vināśo 'pi tasya dṛṣṭo 'ṅkurādivat // [6.25ab] vināśasya vināśas tu nāsti tasmād akṛtrimaḥ / [6.25cd] bhavati hy agnisambandhāt kāṣṭād aṅgārasantatiḥ // [6.26ab] mudgarādihatāc cāpi kapālaṃ jāyatte ghaṭāt / [6.26cd] svābhāviko vināśas tu jātamātrapratiṣṭitaḥ // [6.27ab] sūkṣmaḥ sadṛśasantānadṛtter anupalakṣitaḥ / [6.27cd] yadā vilakṣaṇo hetuḥ patet sadṛśasantatau // [6.28ab] vilakṣaṇena kāryeṇa sthūlo 'bhivyajyate tadā / [6.28cd] tenāsadṛśasantāno hetoḥ sañjāyate yataḥ // [6.29ab] tenaivākriyamāṇo 'pi nāśo 'bhivyajyate sphūṭaḥ / [6.29cd] sa mudgaraprahārādiprayatnānantarīyakaḥ // [6.30ab] yasmād akṛtako dṛṣṭo, hetuḥ syād vyabhicāryataḥ / [6.30cd] ākāśam api nityaṃ sad yadā bhūmijalāvṛtam // [6.31ab] vyajyate tadapohena svananotsecanādibhiḥ / [6.31cd] prayatnānantaraṃ jñānaṃ tadā tatrāpi dṛśyate // [6.32ab] tenānaikāntiko hetur yaduktaṃ tatra darśanāt / [6.32cd] atha sthagitam apy etad asty evety anumīyate // [6.33ab] tirohitānabhivyakteḥ śabdabuddhiprabandhavat / [6.33cd] śabdasyaivānavasthānād iti hetuṃ vaded yadi // [6.34ab] asthānād ity ayaṃ hetus tadānaikāntiko bhavet / [6.34cd] ākāśadhīprabandho hi tadā tasmin na tiṣṭati // [6.35ab] tirohitānabhivyakteḥ śabdabuddhiprabandhavat / [6.35cd] śabdasyaivānavasthanād iti hetuṃ vaded yadi // [6.36ab] asiddha eva vaktavyas tato 'bhivyaktivādinā / [6.36cd] tadvyāpārakṛtatve 'pi vyaṅgyair mūlodakādibhiḥ // [6.37ab] kutakatve 'pi teṣāṃ hi notpattiḥ khananādinā / [6.37cd] na cāccāraṇato 'nyāsti śabdasyotpādikā kriyā // [6.38ab] nibandharyasatīty evaṃ viśiṣṭe 'pi, tathaiva naḥ / [6.38cd] abandhāḥ syur yaditeṣām abodho hetvabhāvataḥ // [6.39ab] vyañjakābhāvataḥ śabde 'py abodho badhirādivat / [6.39cd] tasyaiva vā nibandhṛtve bhaved dhetor asiddhatā // [6.40ab] atha pūrvāparāsattvaṃ hitus tatrāpy asiddhatā / [6.40cd] sann eva sādhānābhāvāc chabdo naivopalabhyate // [6.41ab] kṣaṇikaṃ sādhanaṃ cāsya buddhir apy anuvartate / [6.41cd] meghāndhakāraśarvaryā vidyujjanitadṛṣṭivat // [6.42ab] yathā ghaṭāder dīpādir abhivyañjaka iṣyate / [6.42cd] cakṣuṣo'nugrahād evaṃ dhvaniḥ syāc chrītrasaṃskṛteḥ // [6.43ab] na ca paryanuyogo 'tra kenākāreṇa saṃskṛtiḥ / [6.43cd] utpattāv api tulyatvāc chaktis tatrāpy atīndriyā // [6.44ab] nityaṃ kāryānumeyā ca śaktiḥ kim anuyujyate / [6.44cd] tadbhāvabhāvitāmātraṃ pramāṇaṃ tatra gamyate // [6.45ab] ato 'tīndriyayaivete śaktyā śaktim atīndriyām / [6.45cd] indriyasyādadhānāḥ syuḥ śabdābhivyaktihetavaḥ // [6.46ab] vyañjako nānyajātiś cet, śrotraṃ śabdasya te katham / [6.46cd] pārthivānāṃ ghaṭādīnāṃ pradopādiś ca taijasaḥ // [6.47ab] ātmādisamprayoge ca kāryaiḥ syāt tulyajātitā / [6.47cd] jātir yā kā cid iṣṭā cet sā no 'trāpi bhaviṣyati // [6.48ab] upalabdhinimittāc ca nānyad vyañjakam ucyate / [6.48cd] tasmād yathopalabdhatvāt sa jātivyañjako bhavet // [6.49ab] tathā tadavinābhāvād vijātīyo bhaviṣyati / [6.49cd] vāyavīyānabhijñatvāt tālvādisthābhimānataḥ // [6.50ab] anabhivyañjakatvārtham āhoparatayor api / [6.50cd] vāyavīradhiyaivoktaṃ na nūnam iti cottaram // [6.51ab] abhighātavacas taḥ prāgevaṃ gūḍhadhiyāvubhau / [6.51cd] yadi śabdam itīhāpi tredhābhivyaktisambhavaḥ // [6.52ab] sā hi syāc chabdasaṃskārādindriyasyobhayasya vā / [6.52cd] tatra sarvaiḥ pratīyeta śabdaḥ saṃskriyate yadi // [6.53ab] nirbhāgasya vibhor na syād ekadeśe hi saṃskriyā / [6.53cd] na cāsyādhārabhedena saṃskāraniyamo bhavet // [6.54ab] yataḥ śabdo nirādhāro vyomātmādivad eva ca / [6.54cd] athāpy ākāśam ādhāras tatrānavayave 'sati // [6.55ab] na syāt pradeśasaṃskāraḥ, kṛtsnaśabdamater api / [6.55cd] na hi sāmastyarūpeṇa yāvad vyoma vyavasthitaḥ // [6.56ab] śaktyate sakalo boddhum ekadeśena saṃskṛtaḥ / [6.56cd] ākāśaśrotrapakṣe ca vibhutvāt prāptitulyatā // [6.57ab] dūrabhāve 'pi śabdānām iti jñānaṃ prasajyate / [6.57cd] śrotrasya caivam ekatvaṃ sarvaprāṇabhṛtāṃ bhavet // [6.58ab] tenaikaśrutivelāyāṃ śṛṇuyuḥ sarva eva te / [6.58cd] tasyānavayavatvāc ca na dharmādharmasaṃskṛtaḥ // [6.59ab] nabhodeśo bhavec chrotraṃ vyavasthādvayasiddhayate / [6.59cd] vaiśeṣikādisiddhānteṣv evaṃ tāvat prasajyate // [6.60ab] kāpile 'pi vibhutvena śrotrāder iyam eva dik / [6.60cd] sakṛc ca saṃskṛtaṃ śrotraṃ sarvaśabdān prabodhayet // [6.61ab] ghaṭāyonmīlitaṃ cakṣuḥ paṭaṃ na hi na budhyate / [6.61cd] etad eva prasaṅktavyaṃ viṣayasyāpi saṃskṛtau // [6.62ab] samānadeśavartitvāt saṃskāro 'py aviśeṣataḥ / [6.62cd] sthiravāyvapanītyā ca saṃskāro 'sya bhavan bhavet // [6.63ab] dṛṣṭaṃ vāvaraṇāpāye taddeśānyopalambhanam / [6.63cd] saṃskṛtāsaṃskṛtatve ca śabdaikatve na siddhyataḥ // [6.64ab] ekāvasthābhyupeto vā sarvair jñāyeta vā na vā / [6.64cd] pratyekābhihitā doṣāḥ syur dvayor api saṃskṛtau // [6.65ab] tena prādeśikaṃ jñānaṃ na kṛtatvād vinā bhaved / [6.65cd] uttaraṃ śrotrasaṃskārād bhāṣyakāreṇa varṇitam // [6.66ab] tadbhedāt śrutibhedaś ca pratiśrotṛ vyavasthitaḥ / [6.66cd] nāvaśyaṃ śrotram ākāśam asmābhiś cābhyupeyate // [6.67ab] na cānavayavaṃ vyoma jainasāṃkhyaniṣedhataḥ / [6.67cd] tenākāśaikadeśo vā yad vā vastvantaraṃ bhavet // [6.68ab] kāryārthāpattigamyaṃ naḥ śrotraṃ pratinaraṃ sthiram / [6.68cd] yady api vyāpi caikaṃ ca tathāpi dhvanisaṃskṛtiḥ // [6.69ab] adhiṣṭhāneṣu sā yasya tacchabdaṃ pratipatsyate / [6.69cd] athāpīndriyasaṃskāraḥ so 'py adhiṣṭhānadeśataḥ // [6.70ab] śabdaṃ na śroṣyati śrotraṃ tenāsaṃskṛtaśaṣkuli / [6.70cd] aprāptakarṇadeśatvād dhvaner na śrotrasaṃskriyā // [6.71ab] ato 'dhiṣṭhānabhedena saṃskāraniyamasthitiḥ / [6.71cd] nanv ekasminn adhiṣṭhāne labdhasaṃskāram indriyam // [6.72ab] bodhakaṃ sarvadeheṣu syād ekendriyavādinaḥ / [6.72cd] puṃsā dehapradeśeṣu vijñānotpattir iṣyate // [6.73ab] tena pradhānavaideśyād viguṇā sā tu saṃskṛtiḥ / [6.73cd] niṣpradeśo 'pi cātmā naḥ kārtsnyena ca vidann api // [6.74ab] śarīra eva gṛhṇātīty evam ukte na dṛṣyati / [6.74cd] ekatve 'pi yathākāśaṃ dravyaiḥ sāvayavaiḥ pṛthak // [6.75ab] saṃsargabhedaṃ labhate saṃskārāsaṃskṛto tathā / [6.75cd] vyomno 'navayavavyāptisadbhāve 'pi bhuviṣṭhitān // [6.76ab] dvyāśrayatvaṃ na saṃsargo ghaṭādīnanurudhyate / [6.76cd] bādhiryādivyavasthānam anenaiva ca hetunā // [6.77ab] tadevābhogyam anyasya dharmādharmavaśīkṛtam / [6.77cd] yathā tatra vasann eva svāmitvād avaropitaḥ // [6.78ab] na bhogaṃ labhate tadvadbadhiro 'nyatra śṛṇvati / [6.78cd] śrotraśabdāśrayāṇāṃ ca na nāmāvayavāḥ svayam // [6.79ab] na caikadeśavṛttitvaṃ tathāpy etan na duṣyati / [6.79cd] vyañjakānāṃ hi vāyūnāṃ bhinnāvayavadeśatā // [6.80ab] jātibhedaś ca tenaiva saṃskāro vyavatiṣṭhate / [6.80cd] anyārthaṃ prerito vāyur yathā'nyaṃ na karotivaḥ // [6.81ab] tathānyavarṇaṃ saṃskāraśakto nānyaṃ kariṣyati / [6.81cd] anyais tālvādisaṃyogair varṇo nānyo yathaiva te // [6.82ab] tathā dhvanyantarākṣepo na dhvanyantarasāribhiḥ / [6.82cd] tasmād utpattyabhivyaktyoḥ kāryārthāpattitaḥ samaḥ // [6.83ab] sāmarthyabhedaḥ sarvatra, syāt prayatnavivakṣayoḥ / [6.83cd] viṣayasyāpi saṃskāre tenaikasyaiva saṃskṛtiḥ // [6.84ab] naraiḥ sāmarthyabhedāc ca na sarvair avagamyate / [6.84cd] yathaivotpadyamāno 'yaṃ na sarvair avagamyate // [6.85ab] digdeśādivibhāgena sarvān prati bhavann api / [6.85cd] tathaiva yatsamīpasthair nādaiḥ syād yasya saṃskṛtiḥ // [6.86ab] tair eva śrūyate śabdo na dūrasthaiḥ kathañ cana / [6.86cd] dvayasaṃskārapakṣe tu mṛṣā doṣadvaye vacaḥ // [6.87ab] yenānyataravaikalyāt sarvaiḥ sarvo na gṛhyate / [6.87cd] sarvalokaprasiddhāṃ ca vivakṣānusṛtāṃ śrutim // [6.88ab] anugacchadibhir ekāntāt kāryo mārgaḥ parokṣakaiḥ / [6.88cd] tatra ye tāvad icchanti prāksaṃyogavibhāgataḥ // [6.89ab] śabda utpadyate tasmād anyas tatsadṛśaḥ punaḥ / [6.89cd] tadanantaradeśe 'nyas tādṛganyas tataḥ paraḥ // [6.90ab] vīcītaraṅgavṛttyaivam antyaḥ śrotreṇa gṛhyate / [6.90cd] adṛṣṭakalpanā tasmin pakṣe bahvī prasajyate // [6.91ab] śabdabhede na tāvan naḥ prajñābhedaḥ pravarttate / [6.91cd] ārambhakatvaṃ śabdasya niṣkriyasyāpramāṇakam // [6.92ab] deśāntaragataṃ kārya nāmūrtasyābhighnataḥ / [6.92cd] deśeyattānimittaṃ ca nārambhaniyamaṃ prati // [6.93ab] na ca diṅniyame hetur anuvātagates tathā / [6.93cd] sadṛśaṃ vā sajātiṃ vā karotīti ca duṣkaram // [6.94ab] ārambhasarvadikkatve na ca hetuḥ pratīyate / [6.94cd] niranvayair vinaśyadbhir na cātyantāsatāṃ kriyā // [6.95ab] jñānasantānavaccaiṣāṃ santāno nāvakalpate / [6.95cd] vegavatsakriyatvābhyāṃ taraṅgāṇāṃ tu yujyate // [6.96ab] kāryadeśāntarārambho yāvadvegaṃ ca tatkriyā / [6.96cd] ārambhapratibandho 'sya na ca kuḍyādibhibhaṃvet // [6.97ab] na hy asūrttasya sadbhāvo sūrtamadhye vihanyate / [6.97cd] na ca kuḍyādibhir vyoma nāśyate sāryate 'pi vā // [6.98ab] na tirodhīyate tasmāt kuḍyamadhye 'pi tad dhruvam / [6.98cd] ākāśaṃ tatra na syāc cet kuḍyasthānaṃ virudhyate // [6.99ab] tan madhyāvayavānāṃ ca, na hi tiṣṭhati te ghane / [6.99cd] athāvṛtyātmakadravyasaṃyogarahitaṃ nabhaḥ // [6.100ab] śabdotpādaṃ bibhartīti tatra nyāyo na kaś cana / [6.100cd] anyathāpy upapannatvāt nārthāpattyaitad iṣyate // [6.101ab] na pramāṇāntaraṃ ceyaṃ pramāṇadvayavādinām / [6.101cd] sambandhānupalabdheś ca nānumānena kalpanā // [6.102ab] brūyāt sāmānyadṛṣṭaṃ ced, bhaved dhetor viruddhatā / [6.102cd] sajātīyakaraḥ śabdo guṇatvāc cendriyādivat // [6.103ab] aśabdārambhakas tadvat syād adeśāntare tathā / [6.103cd] yatra hy avayavā deśe paṭādīnāṃ vyavasthitāḥ // [6.104ab] tatraiva tadguṇāḥ sarve tadārabdho 'vayavy api / [6.104cd] tadguṇāś cāpi taddeśās tenaiṣām ekadeśatā // [6.105ab] tadvadādyā pṛthagdeśāḥ śabdāḥ sarve bhavanti hi / [6.105cd] śabdaṃ nārabhate śabdaḥ śabdatvād antyaśabdavat // [6.106ab] evaṃ vibhāgasaṃyogau tadbhāvād antyayogavat / [6.106cd] jainakāpilanirdiṣṭaṃ śabdaśrotrādisarpaṇam // [6.107ab] sādhīyo 'smāt, tad apy atra yuktyā naivāvatiṣṭhate / [6.107cd] śabdasyāgamanaṃ tāvad adṛṣṭaṃ parikalpitam // [6.108ab] mūrtisparśādimattvaṃ ca teṣām abhibhavaḥ satām / [6.108cd] tvagagrāhyatvam anye ca bhāgāḥ sūkṣmāḥ prakīrtitāḥ // [6.109ab] teṣām adṛśyamānānāṃ kathaṃ ca racanākramaḥ / [6.109cd] kīdṛśād racanābhedād varṇabhedaś ca jāyate // [6.110ab] dravatvena vinā caiṣāṃ saṃśleṣaḥ kathyate katham / [6.110cd] āgacchatāṃ ca viśleṣo na bhaved vāyunā katham // [6.111ab] laghavo 'vayavā hy ete nibaddhā na ca kena cit / [6.111cd] vṛkṣādyabhihatānāṃ ca viśleṣo loṣṭavad bhavet // [6.112ab] ekaśrotrapraveśe ca nānyeṣāṃ syāt punaḥ śrutiḥ / [6.112cd] na cāvāntaravarṇānāṃ nānātvasyāsti kāraṇam // [6.113ab] na caikasyaiva sarvāsu gamanaṃ dikṣu yujyate / [6.113cd] śrotrāgamanapakṣe ca, tan na, vṛttiś ca gacchati // [6.114ab] tadadṛṣṭadvayaṃ tasya, dūrasthena ca vikriyā / [6.114cd] prāptiḥ sarvagatatvāc cet, tulyā dūragateṣv api // [6.115ab] vikriyāvikriye tatra sarvaiḥ syātāṃ na bhedataḥ / [6.115cd] asambaddhavikāritvam apīṣṭaṃ tatra pūrvavat // [6.116ab] asambandhasamānatve nāsanno hi viśiṣyate / [6.116cd] amūrtā śrotravṛttiś ca na mūrtena vihanyate // [6.117ab] tatra vyavahitaḥ śabdaḥ kimarthaṃ nopalabhyate / [6.117cd] śrtotrasya vikriyāyāṃ ca neyattāyā niyāmakam // [6.118ab] nānuvātādibhis tasya vṛtteś ca preraṇaṃ bhavet / [6.118cd] anuvātaṃ vihanyeta, prativātaṃ ca sā vrajet // [6.119ab] tadgataṃ hy anuvātatvaṃ syān na śabdagataṃ tadā / [6.119cd] yeṣāṃ tv aprāpta evāyaṃ śabdaḥ śrotreṇa gṛhyate // [6.120ab] teṣām aprāptitulyatvaṃ dūravyavahitādiṣu / [6.120cd] tatra dūrasamīpasthagrahaṇāgrahaṇe same // [6.121ab] syātāṃ na ca kramo nāpi tīvramandādisambhavaḥ / [6.121cd] tasmāc chrotriyadṛṣṭāpi kalpaneyaṃ parīkṣyatām // [6.122ab] prayatnābhihato vāyuḥ koṣṭhyo yātītyasaṃśayam / [6.122cd] sa saṃyogavibhāgau ca tālvāder anurudhyate // [6.123ab] vegavattvāc ca so 'vaśyaṃ yāvad vegaṃ pratiṣṭhate / [6.123cd] tasyātmavayavānāṃ ca stimitena ca vāyunā // [6.124ab] saṃyogā viprayogāś ca jāyante gamanād dhruvam / [6.124cd] karṇavyomani sa prāptaḥ śaktiṃ śrotre niyacchati // [6.125ab] tadbhāve śabdabodhāc ca saṃskāro 'dṛṣṭa iṣyate / [6.125cd] utpattiśaktivat so 'pīty adhikaṃ no na kiñ cana // [6.126ab] tathaiva tadviśeṣo 'pi viśiṣṭagrahaṇād bhavet / [6.126cd] śabdotpatter niṣiddhatvād anyathānupapattitaḥ // [6.127ab] viśiṣṭasaṃskṛter janma dhvanibhyo 'dhyavasīyate / [6.127cd] tadbhāvabhāvitā cātra śaktyastitvā'vavodhinī // [6.128ab] śrotraśaktivad eveṣṭā, buddhis tatra hi saṃhṛtā / [6.128cd] kuḍyādipratibandho 'pi yujyate mātariśvanaḥ // [6.129ab] śrotradeśābhighāte 'pi tena tīvrapravartinā / [6.129cd] tasya ca kramavartitvāt kṣayi vegātmasaṃpadaḥ // [6.130ab] saṃskārakramatīvratvamandatādinimittatā / [6.130cd] imam eva ca saṃskāraṃ śabdagrahaṇakāraṇam // [6.131ab] ke cit tu paṇḍitam manyāḥ śrotram ity abhimanvate / [6.131cd] saṃjñāsañcāraṇāc caiṣāṃ bahumānaḥ svacetasi // [6.132ab] mudhaiṣāṃ bahumāno 'yaṃ vastvanutpādya kiñ cana / [6.132cd] dhvanijanyād dhi saṃskārāc chrotraṃ nānyat pradarśitam // [6.133ab] taṃ muktvā śrotraśabdena kiṃ dṛṣṭam adhikaṃ ca taiḥ / [6.133cd] evañ jātīyakān arthān phalena pratipāditān // [6.134ab] lokaḥ saṃskāraśabdena sāmānyenaiva jalpati / [6.134cd] śrotraśabdo viśeṣeṇa tatrāvijñātasaṅgatiḥ // [6.135ab] siddhaṃ svārthaṃ parityajya nābhidhānena vartate / [6.135cd] ādāvaparibhāṣyatvaṃ bhāṣyakāro yadabravīt // [6.136ab] padārtheṣu bhavet teṣāṃ tadatikramaṇaṃ phalam / [6.136cd] saṃskāravyatirikte ca sarvalokasya vastuni // [6.137ab] śrotraśabdaḥ prasiddhaḥ san svāc chandyenāpanīyate / [6.137cd] indriyāṇām abhivyaktir garbhasthasyaiva dehinaḥ // [6.138ab] prākkāryād āgamaiḥ siddhā tatpradveṣeṇa laṅghyate / [6.138cd] na ca śabdārthasambandhaḥ kartuṃ yogyaḥ kathañ cana // [6.139ab] kṣaṇikaśrotrapakṣe ca so 'vaśyaṃ kṛtako bhavet / [6.139cd] saṃskāre tulyam etac cet, na saṃskārāntarasthiteḥ // [6.140ab] saṃskāraśabdavācyā hi ke cid varṣaśatāny api / [6.140cd] dhriyante tena tacchabdasambandho na vinaśyati // [6.141ab] śrotraśabdaḥ punaḥ pūrva saṃskārād uttaratra tu / [6.141cd] ekadeśanibaddhe hi sarvadārthe pratiṣṭhitaḥ // [6.142ab] śakyaṃ ca ghriyamāṇatvam indriyatvāt tvagāditvat / [6.142cd] vaktuṃ śrotrasya tenātra kṣaṇikotpattyasambhavaḥ // [6.143ab] yadi ca dhvanisasamparkāc chrotram evopajāyate / [6.143cd] badhirasyāpi tajjanma kimarthaṃ nopalabhyate // [6.144ab] yad yasya nāsti tat tasya sutarāṃ jananakṣamam / [6.144cd] tasmād apekṣitaṃ śrotraṃ badhirasyāpi jāyatām // [6.145ab] saṃskāre 'py aviśiṣṭaṃ cet, nāsāv upahatendriye / [6.145cd] śrotramācchāditaṃ doṣaiḥ saṃskartuṃ dhvanayo 'kṣamāḥ // [6.146ab] utpadyamānapakṣe tu na kiñ cit pratibandhanam / [6.146cd] śrotram ākāśadeśaṃ ca bhautikendriyavādinaḥ // [6.147ab] yamāhus tasya sadbhāvaḥ prāgdhvaneḥ kena vāryate / [6.147cd] siddhasya ca padārthasya yānyataḥ kāryaṃ yogyatā // [6.148ab] saṃskāraśabdavācyatvāt sā yuktyā vāryate kayā / [6.148cd] lokāgamaprasiddheṣu padārtheṣv anyathā vacaḥ // [6.149ab] tanmudhākhedakāri syād goviṣāṇāśanopamam / [6.149cd] yadi tv avaśyaṃ kartavyastārkikoktiviparyayaḥ // [6.150ab] tato vedānusāreṇa kāryā dikśrotratāmatiḥ / [6.150cd] diśaḥ śrotram iti hy etat pralayeṣv abhidhīyate // [6.151ab] tac ca prakṛtigāmitvavacanaṃ cakṣurādivat / [6.151cd] sūryam asya tathā cakṣuruktaṃ gamayatād iti // [6.152ab] tejaḥ prakṛtivijñānaṃ tathā śrotraṃ digātmakam / [6.152cd] dik ca sarvaṃgataukā ca yāvad vyoma vyavasthitā // [6.153ab] karṇacchidraparicchannā śrtotram ākāśadeśavat / [6.153cd] yāvāṃś ca kaṇabhugnyāyo nabhobhāgaprakalpane // [6.154ab] digbhāge tu samasto 'sau, āgamāt tu viśiṣyate / [6.154cd] tasmād digdravyabhāgo yaḥ puṇyāpuṇyavaśīkṛtaḥ // [6.155ab] karṇacchidraparicchinnaḥ śrotraṃ saṃskriyate ca saḥ / [6.155cd] tasmāt svato 'navasthānaṃ parastādity asiddhatā // [6.156ab] pratyayasyānavasthānaṃ vyomny api sthagite 'sti naḥ / [6.156cd] na ca tasmin vināśitvaṃ dravye 'dravyātmake sati // [6.157ab] tatrānumānabuddhiś cet, śabde 'py astīti gamyatām / [6.157cd] karoter yac ca karmatvāt kṛtakatvam udāhṛtam // [6.158ab] arthas tāvadasiddho 'yam abhidhānam athocyate / [6.158cd] tatrāpi vyabhicāritvaṃ tatkriyājanmavādinaḥ // [6.159ab] gomayādāvatajjanye 'py eṣa śabdo hi dṛśyate / [6.159cd] yathā kathañ cid iṣṭaṃ cet kāryatvaṃ gomayādiṣu // [6.160ab] tathāpy ākāśamātratvaṃ kuruṣv ety atra dṛśyate / [6.160cd] varaṇābhāvamātratvāt kāryam eveti cet, na tat // [6.161ab] bauddhānām api nābhāvaḥ svayaṃsiddho hi janyate / [6.161cd] mṛdāṃ deśāntaraprāptir vyāpāraphalam atra hi // [6.162ab] anāvṛtyātmakaṃ vyoma nityam eva vyavasthitam / [6.162cd] nityasya karaṇābhāvāt prayoge 'sminn athocyate // [6.163ab] bhrāntatvaṃ gauṇatā veti śabde 'py evaṃ bhaviṣyati / [6.163cd] prāgbhāgo yaḥ surāṣṭrāṇāṃ mālavānāṃ sa dakṣiṇaḥ // [6.164ab] prāgbhāgaḥ punar etaṣāṃ teṣām uttarataḥ sthitaḥ / [6.164cd] tena sūryoditer deśau bhinnāv ubhayavāsinām // [6.165ab] dṛṣṭau saviturekatve 'py ato 'naikāntiko bhavet / [6.165cd] paśyanty eke ca yaddeśāv udayās tamayau raveḥ // [6.166ab] tāvatyevābhimanyante parastāt tannivāsinaḥ / [6.166cd] na ca bhinnā nirīkṣyante tena nādityabhinnatā // [6.167ab] madhyāhne sarvaṃ puṃsāṃ syād ekaṃ copari darśanam / [6.167cd] yo yo gṛhītaḥ sarvasmāt purataḥ savitekṣyate // [6.168ab] tadantarādhikātmā ca bhāti tenāgrataḥ sthitaḥ / [6.168cd] viprakṛṣṭāntarāṇāṃ ca stokadeśe 'pi dṛśyate // [6.169ab] siddhabhinnāgradeśānāṃ dūradeśasamānatā / [6.169cd] tatrāpi viprakṛṣṭasya sannidhyadhyāsakāritā // [6.170ab] deśabhrāntir bhavet puṃsāṃ tattaddeśam apaśyatām / [6.170cd] śabde tu kiṃnimittaiṣā, tatrāpi vyāpitākṛtā // [6.171ab] yo yo gṛhītaḥ sarvasmin deśe śabdo 'pi dṛśyate / [6.171cd] na cāsyāvayavāḥ santi yena vartteta bhāgaśaḥ // [6.172ab] śabdo varttata ity evam, tatra sarvātmakaś ca saḥ / [6.172cd] vyañjakadhvanyadhīnatvāt taddeśe tu sa gṛhyate // [6.173ab] na ca dhvanīnāṃ sāmarthyaṃ vyāptuṃ vyoma nirantaram / [6.173cd] tenāvicchinnarūpeṇa nāsau sarvatra gṛhyate // [6.174ab] dhvanīnāṃ bhinnadeśatvaṃ śrutis tatrānurudhyate / [6.174cd] apūritāntarālatvād vicchedaś cāvasīyate // [6.175ab] teṣāṃ cālpakadeśatvāc chabdasyāvibhutāmatiḥ / [6.175cd] gatimadvegavattvābhyāṃ te cāyānti yato yataḥ // [6.176ab] śrotā tatas tataḥ śabdamāyāntam iva manyate / [6.176cd] sūryasya bhinnadeśatvaṃ nanv ekena na gṛhyate // [6.177ab] na nāma sarvathā tāvad dṛṣṭāsyānekadeśatā / [6.177cd] saviśeṣaṇahetuś cet tathāpi vyabhicāritā // [6.178ab] dṛśyate bhinnadeśo 'yam ity eko 'pi hi buddhyate / [6.178cd] jalapātreṣu caikena nānekaḥ savitekṣyate // [6.179ab] yugapat, na ca bhedasya pramāṇaṃ tulyavedanāt / [6.179cd] āhaikena nimittena pratipātraṃ pṛthak pṛthak // [6.180ab] bhinnāni pratibimbāni jāyante yugapanmama / [6.180cd] atra brūmo yadā tāvajjale saureṇa tejasā // [6.181ab] sphuratā cākṣuṣaṃ tejaḥ pratisrotaḥ pravarttitam / [6.181cd] svadeśa eva gṛhṇāti savitāram anekadhā // [6.182ab] bhinnamūrtiṃ yathā pātraṃ tadāsyānekatā kutaḥ / [6.182cd] īṣannimīlite 'ṅgulyā yathā cakṣuṣi dṛśyate // [6.183ab] pṛthageko 'pi bhinnatvāc cakṣurvṛttes tathaiva naḥ / [6.183cd] anye tu codayanty atra pratibimbodayaiṣiṇaḥ // [6.184ab] sa eva cet pratīyeta kasmān nopari dṛśyate / [6.184cd] kūpādiṣu kuto 'dhastāt pratibimbekṣaṇaṃ bhavet // [6.185ab] prāṅmukho darpaṇaṃ paśyan syāc cet pratyaṅmukhaḥ katham / [6.185cd] tatraiva bodhayed arthaṃ bahiryātaṃ yadindriyam // [6.186ab] tata etad bhaved evaṃ śarīre tat tu bodhakam / [6.186cd] apsūryadarśināṃ nityaṃ cakṣurdvedhā pravarttate // [6.187ab] ekamūrdhvamadhastāc ca tatrordhvāṃśaprakāśitam / [6.187cd] adhiṣṭhānānṛjusthatvān nātmā sūryaṃ prapadyate // [6.188ab] pāramparyārpitaṃ santamavāgvṛttyā tu budhyate / [6.188cd] ūrdhvavṛttes tadekatvādavāgiva ca manyate // [6.189ab] adhastād eva tenārkaḥ, sāntarālaḥ pratīyate / [6.189cd] evaṃ prāgbhūtayā vṛttyā pratyagvṛttisamarpitam // [6.190ab] budhyamāno mukhaṃ bhrāntyā pratyagity avagacchati / [6.190cd] anekadeśavṛttau vā saty api pratibimbake // [6.191ab] samānabuddhigamyatvān nānātvaṃ naiva vidyate / [6.191cd] vaktṛvaktrapradeśānāṃ bhinnatvād bhinnadeśatā // [6.192ab] śrotrāgamanapakṣe syāt taddeśe tv ekadeśatā / [6.192cd] adhiṣṭhānābahirvṛtter anyasmin saty apīndriye // [6.193ab] taddeśāḥ karṇaśaṣkulyo gṛhyeran gamane sati / [6.193cd] iyaṃ tu vaktranekatve śrotraikatve ca kalpanā // [6.194ab] vaktaryekatra bhinneṣu śrtotṛṣu syād viparyayaḥ / [6.194cd] tatra hi śrotradeśānāṃ bhinnatvād bhinnadeśatā // [6.195ab] tadāgame tu vaktrekyādekadeśatvasambhavaḥ / [6.195cd] dhvanyāgatyā yadi bhrāntir itaratrāpi sā samā // [6.196ab] bhinnavyañjakatālvādideśabhedād bhaviṣyati / [6.196cd] sūtreṇa yugapadbhāvaḥ śrotraikatvād udāhṛtaḥ // [6.197ab] atas tadanusāreṇa yady apītyādikīrtanam / [6.197cd] deśabhedena bhinnatvam ity etac cānumānikam // [6.198ab] pratyakṣas tu sa eveti pratyayas tena bādhakaḥ / [6.198cd] paryāyeṇa yathā caiko bhinnān deśān vrajann api // [6.199ab] devadatto na bhidyeta tathā śabdo na bhidyate / [6.199cd] jñātaikatvo yathaivāsau dṛśyamānaḥ punaḥ punaḥ // [6.200ab] na bhinnaḥ kālabhedena tathā śabdo na deśataḥ / [6.200cd] paryāyād avirodhaś ced, vyāpitvād api dṛśyatām // [6.201ab] dṛṣṭasiddhau hi yo dharmaḥ sarvathā so 'bhyupeyate / [6.201cd] varṇāntaravikāryatvād iti yoktā vināśitā // [6.202ab] ukte ca hetusiddhyartha sādṛśyasmaraṇe punaḥ / [6.202cd] tatra smṛter asiddhatvam, na hy evaṃ pāṇiner vacaḥ // [6.203ab] ikārapariṇāmena yakāraḥ kriyatām iti / [6.203cd] siddhe śabdārthasambandhe tacchāstraṃ hi pravarttate // [6.204ab] prayoganiyamārthāya na caivaṃ siddhatā bhavet / [6.204cd] bhinnaprasiddhayos tena dadhi dadhyeti śabdayoḥ // [6.205ab] ācakṣāṇena sādhutvaṃ dadhītyautsargikaḥ kṛtaḥ / [6.205cd] anvākhyātuṃ svarūpeṇa dadhyaśabdaṃ ca veditum // [6.206ab] svaśāstre laghubodhārtham ekatvam iva darśitam / [6.206cd] tatrāci parataḥ siddhaṃ dadhyaśabdaṃ nivarttayan // [6.207ab] dadhīti śāstrataḥ prāptaḥ so 'yaṃ tenaiva vāryate / [6.207cd] ikprayogaprasaṅge tu yaṇ sādhur iti gamyate // [6.208ab] paramārthas tu naivāsmin vikāro 'bhūt kadā cana / [6.208cd] kevalaṃ yat tu sādṛśyaṃ tadanaikāntikīkṛtam // [6.209ab] kunde dadhyavikāre 'pi tatsādṛśyaṃ hi dṛśyate / [6.209cd] nāsti sarvātmanā taccecchabde 'pi sthānamātrakam // [6.210ab] tenaitayor asiddhatvāt mūlahetor asiddhatā / [6.210cd] kāraṇānuvidhāyitvaṃ yac cālpatvamahattvayoḥ // [6.211ab] tadasiddhaṃ na varṇo hi vardhate na padaṃ kva cit / [6.211cd] varṇāntarajanau tāvat tatpadatvaṃ vihanyate // [6.212ab] apadaṃ hi bhaved etad yadi vā syāt padāntaram / [6.212cd] varṇo 'navayavatvāt tu vṛddhihrāsau na gacchati // [6.213ab] vyomādivad ato 'siddhā vṛddhir asya svarūpataḥ / [6.213cd] atha tādrūpyavijñānaṃ hetur ity abhidhīyate // [6.214ab] tathāpi vyabhicāritvaṃ śabdatve 'pi hi tanmatiḥ / [6.214cd] vyaktyalpatvamahattve ca yad yathānuvidhīyate // [6.215ab] tathaivānuvidhānārthaṃ dhvanyalpatvamahattvayoḥ / [6.215cd] vyaṅgyānāṃ caitadastīti loke 'py aikāntikaṃ na tat // [6.216ab] darpaṇālpamahattve 'pi dṛśyate 'nupatanmukham / [6.216cd] na syād avyaṅgyatā tasya tatkriyājanyatāpi vā // [6.217ab] na cāsyoccāraṇādanyā vidyate janikā kriyā / [6.217cd] yathā mahatyāṃ khātāyāṃ mṛdi vyomni mahattvadhīḥ // [6.218ab] alpāyām alpadhīr evam atyantākṛtake sati / [6.218cd] tenātraivaṃ paropādhiḥ śabdavṛddhau matibhramaḥ // [6.219ab] na casyūlatvasūkṣmatve lakṣyete śabdavṛttinī / [6.219cd] buddhitīvratvamandatve mahattvālpatvakalpanā // [6.220ab] sā ca paṭvī bhavaty eva mahātejaḥprakāśite / [6.220cd] mandaprakāśite mandā ghaṭādāv api sarvadā // [6.221ab] evaṃ dīrghādayaḥ sarve dhvanidharmā iti sthitam / [6.221cd] nādo vāyuguṇas tadvān vāyur vā yadi kalpyate // [6.222ab] varṇānāṃ śrotragamyatvān na ca ye śrotragocarāḥ / [6.222cd] tatrāvarṇātmakaḥ śabdaḥ śaṅkhādeḥ śrūyate katham // [6.223ab] dhvanīnāṃ śrotragamyatvaṃ tasmāt ke cit pracakṣate / [6.223cd] mārutapreritās te ca kurvanti śrotrasaṃskṛtim // [6.224ab] varṇavyaktau ca dṛṣṭatvāt teṣāṃ nādṛṣṭakalpanā / [6.224cd] anye tu varṇayanty atra pūrvoktadhvanivādinaḥ // [6.225ab] marutām eva nānātvād ghoṣaśrutyupapādanam / [6.225cd] tatra tālvādisaṃyogavibhāgaiḥ preritāḥ sphuṭam // [6.226ab] vyañjanti varṇam anye tu śabdatvaṃ sarvavarṇabhāk / [6.226cd] varṇasarvagatatvāt tu nāpadyeta nirāśrayam // [6.227ab] na ca paryanuyogaḥ syāt kva varṇe vyaktir ity ayam / [6.227cd] eta eva ca te pūrvam uktā bodhānuvarttinaḥ // [6.228ab] yeṣāṃ pracayanānātvād vṛttibhedaḥ pratīyate / [6.228cd] yad vā jātyantaraṃ santu sarvathā kāryahetukam // [6.229ab] tvatpakṣavad dhvanīnāṃ naḥ śaktibhedaprakalpanam / [6.229cd] darśanasya parārthatvaṃ yadi nāma pratīyate // [6.230ab] śabdasya kim ihāyātaṃ yena nityo 'bhyupeyate / [6.230cd] anityeṣv api dṛṣṭatvād dvīpajvālāghaṭādiṣu // [6.231ab] parārthadarśanatvasya dharmatve 'pi na hetutā / [6.231cd] vinā sādharmyadṛṣṭāntād viruddho vā bhaved ayam // [6.232ab] nityānām aprayogitvam aṇūnām api daśyate / [6.232cd] arthapratyāyanaṃ caiṣa janmanaiva kariṣyati // [6.233ab] vināpi sthāsnurūpeṇa saṃyogādīn yathā kriyā / [6.233cd] pūrvālocanam etasya bhūtasmṛtyā ca karmavat // [6.234ab] tasmān na viniyojyatvāt prāgastitvaṃ ghaṭādivat / [6.234cd] prakāśitaṃ yathā cārthaṃ tejasā kena cit purā // [6.235ab] na vā bhūyopi buddhyante śabdād api tathā bhavet / [6.235cd] darśanasya parārthatve yadasiddhyādi codyate // [6.236ab] tatkāṣṭhadahano vahnirabdāhārthaṃ niyujyate / [6.236cd] anumānaprayoge hi vaktum ityādi yujyate // [6.237ab] arthāpattir iyaṃ coktā pakṣadharmādivarjitā / [6.237cd] yadi nāśini nitye vā vināśiny eva vā bhavet // [6.238ab] śabde vācakasāmarthyam, tato dūṣaṇam ucyatām / [6.238cd] phalavad vyavahārāṅgabhūtārthapratyayāṅgatā // [6.239ab] niṣphalatvena śabdasya yogyatvād avadhāryate / [6.239cd] parīkṣyamāṇas tenāsya yuktyā nityavināśayoḥ // [6.240ab] sa dharmo 'bhyupagantavyo yaḥ pradhānaṃ na bādhate / [6.240cd] na hy aṅgāṅgānurodhena pradhānaphalabādhanam // [6.241ab] yujyate, nāśipakṣe ca tadekāntāt prasajyate / [6.241cd] na hy adṛṣṭārthasambandhaḥ śabdo bhavati vācakaḥ // [6.242ab] tathā cet syād apūrvo 'pi sarvaḥ sarvaṃ prakāśayet / [6.242cd] sambandhadarśanaṃ cāsya nānityasyopapadyate // [6.243ab] sambandhajñānasiddhiś ced dhruvaṃ kālāntarasthitiḥ / [6.243cd] anyasmin jñātasambandhe na cānyo vācako bhavet // [6.244ab] gośabdejñātasambandhe nāśvaśabdo hi vācakaḥ / [6.244cd] athānyo 'pi svabhāvena kaś cid evāvabodhakaḥ // [6.245ab] tatrānibandhane na syāt ko 'sāv iti viniścayaḥ / [6.245cd] yataḥ pratyaya ity evaṃ vyavahāro 'vakalpate // [6.246ab] śrotāṇāṃ syād apītthaṃ tu vaktāṇāṃ nāvakalpate / [6.246cd] ajñātvā kam asau śabdam ādāv eva vivakṣati // [6.247ab] jānāti ced avaśyaṃ sa pūrvaṃ tenāvadhāritaḥ / [6.247cd] tejaḥ pratyakṣaśeṣatvān na tattve 'pi prakāśakam // [6.248ab] sadṛśatvāt pratītiś cet, taddvāreṇāpy avācakaḥ / [6.248cd] kasya caikasya sādṛśyāt kalpyatāṃ vācako 'paraḥ // [6.249ab] adṛṣṭasaṅgatitvena sarveṣāṃ tulyatā yataḥ / [6.249cd] arthavān pūrvadṛṣṭaś cet, tasya tāvān kutaḥ kṣaṇaḥ // [6.250ab] dvistrir vānupalabdho hi nārthavān sampratīyate / [6.250cd] apratītānyaśabdānāṃ tatkāle 'sāv anarthakaḥ // [6.251ab] sa evānyaśrutīnāṃ syād arthavān iti vismayaḥ / [6.251cd] athāsya vidyamānā 'pi kaiś cid artho na gamyate // [6.252ab] tattulyam uttarasyeti kiṃ sādṛśyena vācakaḥ / [6.252cd] anarthakatvam asya syād arthānanyaśrutīn prati // [6.253ab] pūrvasminn api tatsattvāt sarvānarthakatā bhavet / [6.253cd] arthavatsadṛśatvena yo vā śrutavatāṃ mataḥ // [6.254ab] mukhyo 'sāvaśrutīnāṃ syāt, tadekatve na yujyate / [6.254cd] sambandhākaraṇe yuktis taduktam iti kathyate // [6.255ab] śabdānityatvapakṣe 'pi viśeṣeṇa sa duṣkaraḥ / [6.255cd] śabdaṃ tāvad anuccārya sambandhakaraṇaṃ kutaḥ // [6.256ab] na coccāritaṣṭasya sambandhena prayojanam / [6.256cd] tenāsambaddhya naṣṭatvāt pūrvas tāvad anarthakaḥ // [6.257ab] uttaro 'kṛtasambandho vijñāyetārthavān katham / [6.257cd] śabdoccāraṇasambandhakaraṇavyāvahārikāḥ // [6.258ab] kriyāḥ kramasvabhāvatvāt kaḥ kuryād yugapat kva cit / [6.258cd] deśakālādibhedānāṃ puṃsā śabdāntaraśruteḥ // [6.259ab] pūrvaṃ kṛtrimasambandhe 'py ekaḥ śabdo na sidhyati / [6.259cd] sambandhakathane 'py asya syād evaiṣā nirākṛtiḥ // [6.260ab] naṣṭāsadvarttamāneṣu nākhyānasya hi sambhavaḥ / [6.260cd] arthavān kataraḥ śabdaḥ śroturvaktrā ca kathyatām // [6.261ab] yadā pūrvaśrutaṃ śabdaṃ nāsau śaknoti bhāṣitum / [6.261cd] na tāvad arthavantaṃ sa bravīti sadṛśaṃ badet // [6.262ab] nārthavatsadṛśaḥ śabdaḥ śrotus tatropapadyate / [6.262cd] arthavadgrahaṇābhāvāt, na cāsāvarthavān svayam // [6.263ab] vaktuḥ śrotṛtvavelāyām etad eva prasajyate / [6.263cd] evaṃ ca sarvavaktāṇāṃ na śabdaḥ kvacidarthavān // [6.264ab] bhaved yady api sambandhaḥ sargādau kasya cit kṛtaḥ / [6.264cd] tasminn abuddhe naiva syād ekasmāt sadṛśe matiḥ // [6.265ab] atha tatkālajaiḥ pumbhis tasmin śabde 'vadhārite / [6.265cd] pravṛtter anumīyeta tatsādṛśyaparamparā // [6.266ab] tatra sambandhamārgeṇa pūrvoktena prasajyate / [6.266cd] smāryaṃ tanmūlasādṛśyaṃ tadadhīnārthaniścayāt // [6.267ab] vastuny utpattibhinne ca dūrādārabhya kalpitam / [6.267cd] stokastokaviśeṣeṇa sādṛśyaṃ viprakṛṣyate // [6.268ab] svaravyañjanamātrādibhedāc chabde viśeṣataḥ / [6.268cd] śālāmālā 'balāvelāśīletyādiprakalpanāt // [6.269ab] sādṛśyāt pratipattau ca bhrāntijñānaṃ prasajyate / [6.269cd] dhūme vṛṣṭe 'gnisambandhe bāṣpād iva kṛśānuṣīḥ // [6.270ab] evam astv iti cet brūyān naitadbādhakavarjanāt / [6.270cd] tāvatā siddham iti cet, śabdābhedo 'pi sidhyati // [6.271ab] tathā bhinnam abhinnaṃ vā sādṛśyaṃ vyaktito bhavet / [6.271cd] evam ekam anekaṃ vā nityaṃ vānityam eva vā // [6.272ab] bhinnatvaikatvanityatve jātir eva prakalpyate / [6.272cd] abhedānityanānātve pūrvoktenaiva tulyatā // [6.273ab] vyaktyananyat tathaikaṃ ca sādṛśyaṃ nityam iṣyate / [6.273cd] vyaktinityatvamāpannaṃ tathā saty asmadohitam // [6.274ab] na cāvayavasāmānyarūpā sadṛśatā tava / [6.274cd] varṇābhede hi sā sidhyen na cābhedas tvayeṣyate // [6.275ab] gośabdatvādigatvādi pūrvam eva nirākṛtam / [6.275cd] varṇavyaktaya eva syur nityās tenāvabodhakāḥ // [6.276ab] gośabde 'vasthite 'smākaṃ tadaśaktijakāritā / [6.276cd] gāvyāder api gobuddhir mūlaśabdānusāriṇī // [6.277ab] syāt sādṛśyanimittā ced gauraśabdād api dhruvam / [6.277cd] tenāvyāvṛttir iṣṭātra gośabdād eva sā hi dhīḥ // [6.278ab] nanv ānupūrvyanityatvād anityo vācako bhavet / [6.278cd] padaṃ vācakam iṣṭaṃ hi kramādhīnā ca tanmatiḥ // [6.279ab] varṇāḥ sarvagatatvād vo na svataḥ kramavṛttayaḥ / [6.279cd] anityadhvanikāryatvāt kramasyāto vināśitā // [6.280ab] puruṣādhīnatā cāsya tadvivakṣāvaśād bhavet / [6.280cd] varṇānāṃ nityatā tena niṣphalā paramāṇuvat // [6.281ab] yathā saty aṇunityatve ghaṭe tadracanātmake / [6.281cd] na nityataivaṃ varṇeṣu nityeṣu padanāśitā // [6.282ab] na ca kramād vinā varṇā vijñātāḥ pratipādakāḥ / [6.282cd] kramasyaiva padatvaṃ vastasmādevaṃ prasajyate // [6.283ab] padaṃ varṇātiriktaṃ tu yeṣāṃ syāt kramavarjitam / [6.283cd] teṣām evārthavatyeṣā śabdanityatvakalpanā // [6.284ab] na tāvad ānupūrvyasya padatvaṃ naḥ prasajyate / [6.284cd] na hi vastvantarādhāram etad dṛṣṭaṃ prakāśakam // [6.285ab] dvaye saty api tenātra vijñeyo 'rthasya vācakaḥ / [6.285cd] varṇāḥ kiṃ nu kramopetāḥ kiṃ nu varṇāśrayaḥ kramaḥ // [6.286ab] kramaḥ kramavatām aṅgam iti kiṃ yuktisādhyatā / [6.286cd] dharmamātram asau teṣāṃ na vastvantaram iṣyate // [6.287ab] itthaṃ pratīyamānāḥ syur varṇās tenāvabodhakāḥ / [6.287cd] na ca kramasya kāryatvaṃ pūrvasiddhaparigrahāt // [6.288ab] vaktā na hi kramaṃ kañ cid svātantryeṇa prapadyate / [6.288cd] yathaivāsya parair uktis tathaivainaṃ vivakṣati // [6.289ab] paro 'py evam ataś cāsya, sambandhavadanityatā / [6.289cd] tenaivaṃ vyavahārāt syād akauṭasthye 'pi nityatā // [6.290ab] yatnataḥ pratiṣedhyā naḥ puruṣāṇāṃ svatantratā / [6.290cd] varṇānām api nanv evam akauṭasthye 'pi setsyati // [6.291ab] nityeṣu satsu varṇeṣu vyavahārāt kramodayaḥ / [6.291cd] ghaṭādiracanā yadvannityeṣu paramāṇuṣu // [6.292ab] tadabhāve hi nirmūlā racanā nāvadhāryate / [6.292cd] aṇukalpāś ca varṇāṃśā na santīty upapāditam // [6.293ab] parair uktān bravīmīti vivakṣā cedṛśī dhruvam / [6.293cd] tathā ca nityatāpattiḥ, na cānyaccihnam asti vaḥ // [6.294ab] tajjātīyatvasādṛśye niṣiddhe, yat tu sambhavet / [6.294cd] śabdatvena sajātitvaṃ tulyaṃ śabdāntareṣu tat // [6.295ab] jātyā yathā ghaṭādīnāṃ vyavahāropalakṣaṇam / [6.295cd] tathaiva cānupūrvyāder jātidvāreṇa setsyati // [6.296ab] tālvādijātayas tāvat sarvapuṃsāṃ vyavasthitāḥ / [6.296cd] vaktā tāvad dhvanīṃs tābhir upalakṣya nirasyati // [6.297ab] teṣāṃ ca jātayo bhinnāḥ śabdābhivyaktihetavaḥ / [6.297cd] yāvadvarṇaṃ pravartante vyaktayo vā tadanvitāḥ // [6.298ab] tatra tālvādisaṃyogavibhāgakramapūrvakam / [6.298cd] dhvanīnām ānupūrvyaṃ syāj jātyā cobhayanityatā // [6.299ab] yathaiva bhramaṇādīnāṃ bhāgair jātyā ca lakṣitaiḥ / [6.299cd] kramānuvṛttir evaṃ syāt tālvādidhvanivarṇabhāk // [6.300ab] vyaktīnām eva vā saukṣmyāj jātidharmāvadhāraṇam / [6.300cd] tadvaśena ca varṇānāṃ vyāpitve 'pi kramagrahaḥ // [6.301ab] evaṃ dhvaniguṇān sarvān nityatvena vyavasthitān / [6.301cd] varṇā anupatantaḥ syur arthabhedāvabodhinaḥ // [6.302ab] ānupūrvī ca varṇānāṃ hrasvadīrghaplutāś ca ye / [6.302cd] kālasya pravibhāgās tair jāyante dhvanyupādhayaḥ // [6.303ab] kālaś caiko vibhur nityaḥ, pravibhakto 'pi gamyate / [6.303cd] varṇavat, sarvabhāveṣu vyajyate kena cit kva cit // [6.304ab] varṇeṣu vyajyamānasya tasya pratyāyanāṅgatā / [6.304cd] anyatrāpi tu sadbhāvāt tatsvarūpasya nityatā // [6.305ab] tasmān na padadharmo 'sti vināśo kaś cid īdṛśaḥ / [6.305cd] tena nityaṃ padaṃ siddhaṃ varṇānityatvavādinām // [6.306ab] paradharme 'pi cāṅgatvam uktam aśvagajādivat / [6.306cd] nityatāyāṃ ca sarveṣām arthapatteḥ pramāṇatā // [6.307ab] pade 'navayave cāpi vyañjakaiḥ kramavṛttibhiḥ / [6.307cd] puruṣādhīnatāyāṃ ca na prāmāṇyaṃ prasajyate // [6.308ab] vākkyeṣu dṛṣṭam etac ca tannirbhāgatvavādinām / [6.308cd] anyathānupapattyā tat sarvathā padanityatā // [6.309ab] parāthadarśanārthatvaṃ yenāyaṃ pratipadyate / [6.309cd] sa dharmo hy anumānāya sambandhāpekṣitocyate // [6.310ab] na sādhanaprayogo 'yaṃ sūtrakāreṇa racyate / [6.310cd] vṛttikāreṇa cārthas tu yogyo dvābhyāṃ nirūpitaḥ // [6.311ab] atrocyate sthiraḥ śabdo dhūmagotvādijātivat / [6.311cd] sambandhānubhvāpekṣasāmānyārthāvabodhanāt // [6.312ab] anyāpohanasārūpyajātiliṅgatvakalpane / [6.312cd] viśeṣāṇām aliṅgatvāt sarvasāmānyanityatā // [6.313ab] svavākyādivirodho vā parārthatvena kathyate / [6.313cd] pratijñoccāryate sarvā sādhyārthapratipattaye // [6.314ab] na cānityā bravīty eṣā svārtham ity upapāditam / [6.314cd] tenārthapratyayāpannān nityatvān nāśabādhanam // [6.315ab] arthābhidhānasāmarthyam abhyupetya ca sādhayet / [6.315cd] pūrvābhyupagatenāpi nāśitvaṃ bādhate paraḥ // [6.316ab] arthapratītisāmarthyaiḥ pratiśāstram upāśritaiḥ / [6.316cd] āgamenāpi nāśitvaṃ bādhyate sarvavādinām // [6.317ab] sarvalokaprasiddhyā ca bādhaḥ pūrvoktayā diśā / [6.317cd] anumānavirodho 'pi prāguktenaiva hetunā // [6.318ab] pratyakṣeṇa viruddhatvaṃ saṅkhyābhāve 'bhidhāsyate / [6.318cd] vaktavyaś caiṣa kaḥ śabdo nāśitvena prasādhyate // [6.319ab] triguṇaḥ paudgalo vā 'yam ākāśasyātha vā guṇaḥ / [6.319cd] varṇād anyo 'tha nādātmā vāyurūpo 'rthavācakaḥ // [6.320ab] padavākyātmakaḥ sphoṭaḥ sārūpyānyanivarttane / [6.320cd] eteṣām astv anityatvaṃ nāsmākaṃ teṣu nityatā // [6.321ab] aprasiddhaviśeṣyatvam āśrayāsiddhahetutā / [6.321cd] athāsmad iṣṭaḥ pakṣaḥ syād dvayam etat samaṃ tava // [6.322ab] śabdamātram athocyeta śabdatvaṃ ca tathā sati / [6.322cd] anityaṃ tac ca sarveṣāṃ nityam iṣṭaṃ viruddhyate // [6.323ab] yatkiñcid iha sāmānyaṃ nityaṃ sarveṇa kalpyate / [6.323cd] anityatve hi naitat syād vyaktiṣu kāsu cit // [6.324ab] vyaktayaḥ śabdaśabdena na śakyante ca bhāṣitum / [6.324cd] tāsāṃ jātyatireke ca pūrvokte eva dūṣaṇe // [6.325ab] āśrayān atireke tu jātāv iva virodhitā / [6.325cd] aprasiddhaviśeṣyatvaṃ syāt pareṣāṃ ca pūrvavat // [6.326ab] anityavaṃ ca nāśitvaṃ yady ātyantikam ucyate / [6.326cd] tato 'smān prati pakṣaḥ syād aprasiddhaviśeṣaṇaḥ // [6.327ab] yathā kathañ cid iṣṭā ced anityavyapadeśyatā / [6.327cd] anabhivyaktyavasthātaḥ sābhivyaktyātmaneṣyate // [6.328ab] aikāntikavikalpe ca vyatirekavināśayoḥ / [6.328cd] pūrvābhyupagamenāpi virodhaḥ sāṃkhyajainayoḥ // [6.329ab] pratyakṣaindriyakatvāder aulūkyānām asiddhatā / [6.329cd] anekaśabdakalpyatvād ādyamadhyabhaveṣu ca // [6.330ab] antyaśabde 'pi pakṣe syād āśrayāsiddhatā mama / [6.330cd] sarvaśabdeṣu sādhyeṣu hetur avyāpakas tava // [6.331ab] sāmānyair vyabhicāraś ca, jātimattve satīti cet / [6.331cd] tathāpi, asiddham asmākaṃ tadvattvaṃ vyatiriktayā // [6.332ab] ananyayā tu tadvattā tavāsidhetyahetutā / [6.332cd] athānuvṛttivyāvṛttihetunā yujyate matup // [6.333ab] tathāpy asty eva tadvattā teṣāṃ sāmānyabuddhitaḥ / [6.333cd] gotvādiṣv api sāmānyaṃ sāmānyam iti no matiḥ // [6.334ab] vyāvarttate viśeṣebhyaḥ seti śabdena tulyatā / [6.334cd] nityatvaṃ cānugāmyeṣām anityebhyo nivarttitam // [6.335ab] athātra gauṇamithyātve syātām varṇeṣu te same / [6.335cd] yogīndriyāvagamyaiś ca vyabhicāro 'ṇubhis tava // [6.336ab] nityānām api teṣāṃ hi pratyakṣatvādisambhavaḥ / [6.336cd] atha syāt tannivṛttyartham asmadādiviśeṣaṇam // [6.337ab] ahaṃpratyayavijñeyair ātmabhirvyabhicāritā / [6.337cd] liṅgaśabdādyabhāvena manassaṃyogahetukam // [6.338ab] pratyakṣaṃ caitadekāntāt sukhādāv iva kalpyate / [6.338cd] bāhyendriyāvagamyatvam atha kuryād viśeṣaṇam // [6.339ab] tathāpi vyabhicāryeva jātīnāṃ jātimattayā / [6.339cd] ekārthasamavāyena jātir jātimatī hi vaḥ // [6.340ab] ādhāratvam athocyeta, nāmūrtā''dhīyate hy asau / [6.340cd] samavāyaṃ yadi brūyāḥ, tvadīyaḥ so 'pi vāritaḥ // [6.341ab] abhedavṛttiṃ brūyāś cet, jātīnām api seṣyate / [6.341cd] kleśaś ca nityavaidharmye kṛto bahuviśeṣaṇaiḥ // [6.342ab] svaśabdenaiva tāny uktvā tebhyo 'nyatvaṃ varaṃ kṛtam / [6.342cd] evaṃ ca śakyate vaktaṃ nityatāpy ambarādivat // [6.343ab] tadbhinnā 'nityavṛkṣādivyatiriktatvahetukā / [6.343cd] kevalaindriyakatve 'pi sāṃkhyabauddhaprakalpite // [6.344ab] jātyā sādhitayedānīṃ vyabhicāraḥ pratīyate / [6.344cd] asiddhe pakṣadharmatve yathaiva prativādinaḥ // [6.345ab] na hetur labhyate, tadvadanvayavyatirekayoḥ / [6.345cd] tatra yady apy asiddhā syāj jātiḥ sādhanavādinaḥ // [6.346ab] tāvat tathāpy ahetutvaṃ yāvat sā na nirākṛtā / [6.346cd] kāryā caindriyakatve 'pi kiṃ vastv iti nirūpaṇā // [6.347ab] vyaktyananyatvanānātvabhedābhedeṣu ca sphuṭā / [6.347cd] tatrāsādhāraṇāsiddha sādhyahīnasapakṣatāḥ // [6.348ab] vikalpitānusāreṇa vaktavyā vādyapekṣayā / [6.348cd] viruddhāvyabhicāritvaṃ vakṣyamāṇaiś ca hetubhiḥ // [6.349ab] kevalākāśavarttitvād aulūkyasya vibhutvavat / [6.349cd] tathā ca śrotragamyatvāc chabdatvavad iti sthitiḥ // [6.350ab] prāguktena vibhutvena vyomavac cāsya nityatā / [6.350cd] sapakṣo 'pi vikalpyo 'tra śrutyarthe sādhyahīnatā // [6.351ab] vyaktilakṣaṇapakṣe 'pi jātyanyānanyakalpanā / [6.351cd] anyatve dharmyasiddhir no 'nanyatve 'pi parān prati // [6.352ab] aviśeṣe 'pi nānityaṃ na nityaṃ vastu tanmama / [6.352cd] aṃśo hy etasya jātyākhyo nityo dhvaṃsītaro mataḥ // [6.353ab] anityatā vikalpyātra, nāśaś cet sādhyahīnatā / [6.353cd] mamānyathā tu bhavatām, ity eṣā dūṣaṇoktidik // [6.354ab] sarveṇa śabdarūpaṃ ca vācakaṃ nityam iṣyate / [6.354cd] tatsvarūpe vivādas tu varṇās tatra ca sādhitāḥ // [6.355ab] sambandhanityatāyāḥ kiṃ śabdādhikaraṇe 'bhidhā / [6.355cd] tādarthyāc chabdacintāyāḥ saiva hy atrādhikāritī // [6.356ab] yad vā sambandhanityatvadvāreyaṃ śabdanityatā / [6.356cd] sādhyate, na vinaṣṭe hi śabde tannityatā bhavet // [6.357ab] anityānāṃ hi nityātmā yaḥ sambandhaḥ pratīyate / [6.357cd] āśrayāṇām anucchedān na kva cit sa virudhyate // [6.358ab] na cānucchedarūpeṇa gośabdānām iha sthitiḥ / [6.358cd] na caiṣāṃ gamyate bhedas tenaikasyaiva nityatā // [6.359ab] kṛtrimatve ca sambandhas tatprayogāpavarjanāt / [6.359cd] tadekavyaktiniṣṭhatvān naiva sārvatriko bhavet // [6.360ab] pārthivadravyasattādilāṅgūlatvādisaṅkarāt / [6.360cd] vinā prayogabhūyas tvaṃ na syād gotvāvadhāraṇā // [6.361ab] tasmād akṛtrimaḥ śabdo na kadā cid vinaṣyati / [6.361cd] nityena nityasambandhād ākāśaparamāṇuvat // [6.362ab] yad vā sambandhanityatvaṃ sūtre 'smin naiva varṇyate / [6.362cd] śabdanityatvamātre 'pi bhāṣyaṃ hy etasya yujyate // [6.363ab] sammugdhānekasāmānyaviṣayo hi sakṛcchrutaḥ / [6.363cd] niṣkṛṣṭasvārthavācitvaṃ śabdo na pratipadyate // [6.364ab] bahubhiḥ śravaṇair eva prāṇitvādīni varjayet / [6.364cd] śuklādigamanādīni sāsnālāṅgūlatādi ca // [6.365ab] śābaleyādikhaṇḍādivyaktīś ca svanibandhanāḥ / [6.365cd] niṣkṛṣṭagotvavācitvaṃ cireṇa pratipadyate // [6.366ab] tāvatkālaṃ sthiraṃ cainaṃ kaḥ paścān nāśayiṣyati / [6.366cd] anapekṣatvasūtreṇa tac caitat sādhayiṣyate // [6.367ab] kriyāvatām abhede hi kriyāvṛttiṣu kṛtvasuc / [6.367cd] tatprayogād dhruvaṃ tasya śabdasyāvarttate kriyā // [6.368ab] punaḥprayogavijñānaṃ na hi śabdāntare bhavet / [6.368cd] tasyāṃ ca śabdasaṃkhyāyām aṣṭāv iti bhavecchrutiḥ // [6.369ab] bhuktavanto 'ṣṭakṛtvo 'dya brāhmaṇā iti dṛśyate / [6.369cd] dravyabhede 'py anekāntaṃ matvā''ha kim ato yadi // [6.370ab] tasmāt tatparihārāya pramāṇāntaram ucyate / [6.370cd] pratyabhijñānam etena prayogeṇopalakṣitam // [6.371ab] kṛtvasuc cāpi naivāyaṃ vyabhicārīti gamyate / [6.371cd] yataḥ prayujyate caikabrāhmaṇatvavivakṣayā // [6.372ab] pramāṇaṃ pratyabhijñānaṃ dṛḍhendriyatayocyate / [6.372cd] itaro 'siddhatām āha sādṛśyād grāhyadūṣaṇāt // [6.373ab] nityaṃ sadṛśa eveti yatra rūḍhā matir bhavet / [6.373cd] sa iti pratyabhijñānaṃ bhrāntis tatrāvakalpate // [6.374ab] iha nityaṃ sa eveti vijñānaṃ jāyate dṛḍham / [6.374cd] tadāstitvādhikatvāc ca prāmāṇyaṃ tasya sādhitam // [6.375ab] nityaprasaṅgadvāreṇa spaṣṭayor apy anityayoḥ / [6.375cd] pratyabhijñānasadbhāvād anaikāntikatocyate // [6.376ab] na pratyakṣe iti tv etadasambaddham ivottaram / [6.376cd] yato nātra pareṇoktā pratyakṣatvena nityatā // [6.377ab] pratyakṣatvād ghaṭādīnāṃ mā prasāṅkṣīddhi nityatā / [6.377cd] atīndriyatvān mā bhuc ca vyomāder apy anityatā // [6.378ab] na ca nitye svarūpeṇa tenokte buddhikarmaṇī / [6.378cd] yā tv anaikāntikatvoktiḥ sā tathaivāvatiṣṭhate // [6.379ab] na tayoḥ pratyabhijñānam etad eva kilocyate / [6.379cd] pratyakṣatvaniṣedhena pratyakṣeṇa hi tad bhavet // [6.380ab] tena hetor abhāvo 'yaṃ vipakṣānujñayocyate / [6.380cd] hetuṃ cāpy abhyanujñāya vipakṣo neti kathyate // [6.381ab] sādhyaṃ nityasvarūpaṃ ced etayoḥ pratyabhijñayā / [6.381cd] tatrāsambaddhatā vācyā yoktā paṅktivane prati // [6.382ab] pratyabhijñānanityatve yāpy eṣānavadhāraṇā / [6.382cd] anādarāya, na hy asmāt prakṛtaṃ mama duṣyati // [6.383ab] vyaktirūpeṇa vā yena nāśitvaṃ buddhikarmaṇoḥ / [6.383cd] na tatra pratyabhijñānaṃ, ghaṭabuddhau hi nāsya dhīḥ // [6.384ab] yena tu pratyabhijñānaṃ śaktijātyātmanānayoḥ / [6.384cd] tena nityatvam eveṣṭaṃ kathañ cit sarvavādinām // [6.385ab] evaṃ tu pratyabhijñānaṃ vācoktaṃ kliṣṭayānayā / [6.385cd] na ca śakyaṃ nirākartuṃ sarvalokaprasiddhitaḥ // [6.386ab] yena nāma pramāṇena grahaṇaṃ buddhikarmaṇoḥ / [6.386cd] tenaiva pratyabhijñānān nityatvaṃ kiṃ na siddhyati // [6.387ab] vāṅmātrāt pratyabhijñānaṃ śakyaṃ śabde 'pabhāṣitum / [6.387cd] pratyabhijñānapekṣeṇa na pratyakṣeṇa kiñ cana // [6.388ab] rūpaśabdāvibhāgāc cety atraitat sādhayiṣyate / [6.388cd] pratyakṣanityaṃ karmeti, tenaiṣātropavarṇanā // [6.389ab] nāsmābhiḥ pratyabhijñānaṃ nityasādhanam iṣyate / [6.389cd] anityavādinas tv eṣā pratyakṣeṇa viruddhatā // [6.390ab] tenānaikāntiko nāyaṃ siddhāntāntaradūṣaṇam / [6.390cd] dhīkarmasv api kiṃ naivam anityatvaṃ nivāryate // [6.391ab] taducyate vināśitvam anumānāt pratīyate / [6.391cd] śabde pratyakṣagamye ca tena bādho balīyasā // [6.392ab] dhīkarmaṃ pratyabhijñānān nityatā tvānumānikī / [6.392cd] tādṛśī nāśitāpīti na syāt tatra balābalam // [6.393ab] na hi te iti tenāha, yad vā hetor viśeṣaṇam / [6.393cd] pratyakṣam, śrautratā ceyaṃ hetuḥ śabdatvavat kṛtaḥ // [6.394ab] yatkarmātīndriyādhāraṃ tadapratyakṣam ucyate / [6.394cd] apratyakṣeti buddhiś ca śūnyavāde nirūpitā // [6.395ab] pratyakṣadravyavarttinyo dṛśyante yoḥ punaḥ kriyāḥ / [6.395cd] tāsāṃ varṇavad eveṣṭaṃ nityatvaṃ pratyabhijñayā // [6.396ab] vyañjakābhāvataś cāsāṃ santatānupalabdhitā / [6.396cd] yad evotpādakaṃ vaḥ syāt tad eva vyañjakaṃ mama // [6.397ab] tava śabdatvakartṛtve nitye api satī yathā / [6.397cd] na nityam upalabhyete tathā me buddhikarmaṇī // [6.398ab] yathā vā śaktisadbhāve kutaś cit kāraṇād ṛte / [6.398cd] na kāryāṇy upajāyante tathābhivyaktir iṣyatām // [6.399ab] vyaktibhyo 'nyatayā tāvat karma kleśena kalpyate / [6.399cd] punarjātisahasrāṇāṃ tadbhede kliṣṭakalpanā // [6.400ab] tata ekatvanityatvapratyekasamavāyitāḥ / [6.400cd] vṛttiś ca viprakīrṇeṣu karmabhāgeṣu nāśiṣu // [6.401ab] ekatvāc calanādīnāṃ tasmād ekātmikā matiḥ / [6.401cd] prayatnāśrayanānātvād buddhibhedaḥ pravarttate // [6.402ab] naiva hy atrāpi vicchinnāḥ śābaleyādipiṇḍavat / [6.402cd] karmavyaktīr vijānīmaḥ kalpayema dvayaṃ yataḥ // [6.403ab] śīghramandādibhede 'pi syāt prayatnādibhedataḥ / [6.403cd] vyaktidvāro yathā jāteḥ, vyakter vā janane yathā // [6.404ab] buddhīnām api caitanyasvābhāvyāt puruṣasya naḥ / [6.404cd] nityatvam ekatā ceṣṭā, bhedas tu viṣayāśrayaḥ // [6.405ab] svarūpeṇa yathā vahnir nityaṃ dahanakarmakaḥ / [6.405cd] upanītaṃ dahatyarthaṃ dārhya nānyanna cānyathā // [6.406ab] yathā vā darpaṇaḥ svaccho yathā ca sphaṭiko 'malaḥ / [6.406cd] yadyannidhīyate yogyaṃ tacchāyāṃ pratipadyate // [6.407ab] tathaiva nityacaitanyāḥ pumāṃso dehavṛttayaḥ / [6.407cd] gṛhṇanti karaṇānītān rūpādīn, dhīr asau matā // [6.408ab] tenopanetṛsambandhabhaṅgitvād bhaṅgino matiḥ / [6.408cd] nanityaṃ dāhako vahnir dāhyāsannidhinā yathā // [6.409ab] tatra bodhātmakatvena pratyabhijñāyate matiḥ / [6.409cd] ghaṭahastyādibuddhitvaṃ tadbhedāl lokasammatam // [6.410ab] saiveti nocyate buddhir arthabhedānusāribhiḥ / [6.410cd] na cāsyāḥ pratyabhijñānam arthabhede 'nupāśrite // [6.411ab] etanmanasi kṛtvā''ha nitye eveti bhāṣyakṛt / [6.411cd] etayaiva diśā vācyā śuklāder api nityatā // [6.412ab] saṃsargamātrabhedena syāt tatrāpi hi bhedadhīḥ / [6.412cd] svarūpaṃ tu tad eveti ko jātiṃ kathayiṣyati // [6.413ab] kva cid dravyeṇa saṃsargaḥ kva cin na syād guṇāntaraiḥ / [6.413cd] śuklādes tena bhinnatvaṃ siddhaṃ bhāsuradhūsaraiḥ // [6.414ab] jvālādeḥ kṣaṇikatve 'pi pratyabhijñeti cet, na tat / [6.414cd] tatrāpi pratyabhijñeyaṃ sāmānyaṃ nityam eva naḥ // [6.415ab] bhedabuddhis tu yatrāṃśe syāt kena cid upādhinā / [6.415cd] tatra naḥ pratyabhijñānaṃ bhedabuddhyaiva vāritam // [6.416ab] hy astanoccāritas tasmād gośabdo 'dyāpi vidyate / [6.416cd] gośabdajñānagamyatvād yathokto 'dyaiṣa gaur iti // [6.417ab] hyo vāsīd eṣa gośabdaḥ pūrvoktenaiva hetunā / [6.417cd] yad vā gotvābhidhāyitvaṃ vācyo hetur dvayor api // [6.418ab] gośabdabuddhyā hy astanyā gośabdo 'yaṃ prakāśitaḥ / [6.418cd] gośabdaviṣayatvena yathaivādyaprasūtayā // [6.419ab] iyaṃ vā taṃ vijānāti taddhetoḥ pūrvabuddhivat / [6.419cd] ubhe vāpy ekaviṣaye bhavetām ekabuddhivat // [6.420ab] deśakālādibhinnā vā samastā gotvabuddhayaḥ / [6.420cd] ekagośabdajanyāḥ syur godhītvād ekabuddhivat // [6.421ab] gośabdabuddhayo 'py evam ekagośabdagocarāḥ / [6.421cd] gośabdaviṣayatvena kalpyantām ekabuddhivat // [6.422ab] gośabdatvaniṣedhāc ca nātra syāt siddhasādhyatā / [6.422cd] ghaṭāder ekatāpattau jātyeṣṭaṃ siddhasādhanam // [6.423ab] vyaktīnām ekatārpattiṃ kuryāc ced anayā diśā / [6.423cd] tasya dṛṣṭaviruddhatvaṃ vācyaṃ sarvapramāṇakam // [6.424ab] ye 'pi sthūlavināśānām anyathānupapattitaḥ / [6.424cd] kalpayantyantarā sūkṣmaṃ vināśitvaṃ pratikṣaṇam // [6.425ab] te 'pi kṣaṇikanāśitvād adhikāṃ sthūlanāśitām / [6.425cd] śabdānām avijānanto na śaktā nāśisādhane // [6.426ab] kṣaṇabhaṅgo ghaṭādīnāṃ vāryas tair eva sādhanaiḥ / [6.426cd] tathaiva pratyabhijñānād, yāvad dṛṣṭaṃ na bādhate // [6.427ab] sādhanaṃ tu bruvāṇasya dīpajvālādidarśanāt / [6.427cd] pūrvoktenaiva māgreṇa pratyakṣādiviruddhatā // [6.428ab] pūrvakṣaṇavināśe ca kalpyamāne niranvaye / [6.428cd] uttarasyānimittatvād utpattir nopapadyate // [6.429ab] atyantāsann asau tasminn tāvad vyāpṛtikṣamaḥ / [6.429cd] svayaṃ cābhāvadaṣṭatvāt kasmin kāle kariṣyate // [6.430ab] nāśotpādasamatve 'pi nairapekṣyāt parasparam / [6.430cd] na kāryakāraṇatve staḥ, tadvyāpārānanugrahāt // [6.431ab] na hy alabdhātmakaṃ vastu parāṅgatvāya kalpte / [6.431cd] na vinaṣṭaṃ, na ca sthānaṃ tasya kāryakṛtikṣamam // [6.432ab] jāyamānaṃ ca gandhādi ghaṭarūpe vinaśyati / [6.432cd] tatkāryaṃ neṣyate tadvat tathā rūpāntarāṇy api // [6.433ab] tasmāt prākkāryaniṣpatter vyāpāro yatra dṛśyate / [6.433cd] tad eva kāraṇaṃ tasya na tvānantaryamātrakam // [6.434ab] jvālāder api nāśitvaṃ naiva siddhaṃ pratikṣaṇam / [6.434cd] laghavo 'vayavās tatra yānti deśāntaraṃ laghu // [6.435ab] prabhūtaṃ varttideśe hi tejastiṣṭhati piṇḍitam / [6.435cd] tatra yāvad vrajaty ūrdhvaṃ tāvajjvāleti gamyate // [6.436ab] tato 'pi yadatikramya yāti tat syāt prabhātmakam / [6.436cd] tataḥ paraṃ tu yad yāti tat saukṣmyān nāvadhāryate // [6.437ab] uttarāvayavai ruddhe mārge pūrve na yānti ca / [6.437cd] yathottare vimuñcanti pūrve yānti tathā tathā // [6.438ab] saṃkrāntāv api tenaiṣāṃ tṛṇādau vṛddhyasambhavaḥ / [6.438cd] śabde vṛddhyādyabhāvo 'pi dhvaniśaighryeṇa jāyate // [6.439ab] śarīre yauvanādyāptiḥ pariṇāmāc ca setsyati / [6.439cd] tathā hi sanniveśādi pratyabhijñāyate janaiḥ // [6.440ab] tatrānyānanyavṛttīnām anekāntasvabhāvataḥ / [6.440cd] utpattisthitināśānāṃ virodhaḥ prāṅnirākṛtaḥ // [6.441ab] ekasantānasambandhāt pratyabhijñānakalpanā / [6.441cd] jñānasantatimārgeṇa vāryānyatvādyasambhavāt // [6.442ab] evaṃ sthitasya śabdasya śrutikālāt kṣaṇāntare / [6.442cd] sambhāvyate vināśitvaṃ na bhūyo 'nyena hetunā // [6.443ab] yathā śastrādibhir bhedāj jarayā vā paṭādayaḥ / [6.443cd] naṅkṣyantītyavagamyante naivaṃ śabde 'sti kāraṇam // [6.444ab] śabdo yathā paudgaliko niṣiddhaḥ, syād vāyavīyasya sa eva mārgaḥ / [6.444cd] tasmād anirdhāritahetumārgaḥ sarvatra sākṣād bhavatīti nityaḥ // {7 vākyādhikaraṇa VAA} [7.1ab] padārthapadasambandhanityatve sādhite 'pi vaḥ / [7.1cd] naiva vedapramāṇatvaṃ vākyārthaṃ prati sidhyati // [7.2ab] padāni gamayeyus taṃ pratyekaṃ saṃhatāni vā / [7.2cd] vyatirikto 'tha vā śabdaḥ, padārthā vā 'pi pūrvavat // [7.3ab] tat pramāṇaṃ smṛtīnāṃ ca tathā sambandhataddhiyām / [7.3cd] pratyekaṃ saṃhatatvena tadvad eva vikalpanam // [7.4ab] adṛṣṭasaṅgatitvena sarveṣām animittatā / [7.4cd] anyaḥ pratīto na hy anyaṃ gamayiṣyaty asaṅgatam // [7.5ab] apratītaś ca sambandho nāpy asattvād viśiṣyate / [7.5cd] na cā'vijñāyamānasya sadbhāvo 'pi pramāṇavān // [7.6ab] vākyavākyārthayor nāpi vastutvam upapadyate / [7.6cd] spaṣṭaṃ padatadarthābhyām anyā'nanyā'nirūpaṇāt // [7.7ab] na tāvad avagamyete kaiś cit tadvyatirekataḥ / [7.7cd] yaugapadyāgṛhīteś ca samudāyau na sidhyataḥ // [7.8ab] na sattāyaugapadyasya vyavahārāṅgateṣyate / [7.8cd] arvanityatayā mā bhūd viśeṣānavadhāraṇam // [7.9ab] jñānānāṃ kramavarttitvād yaugapadye 'py asambhavaḥ / [7.9cd] ena tatsamudāyo 'pi na vākyārthaḥ pratīyate // [7.10ab] sambandhapūrvakatvaṃ ca vākyavākyārthayoḥ sthitam / [7.10cd] svatantreṣu hi vākyatvaṃ kadā cin nopalakṣyate // [7.11ab] sambandhaś cānapekṣatvāt kasya cin nāvakalpate / [7.11cd] padāni tāvad varṇā vā svarūpair na kadācana // [7.12ab] anarthakeṣv adṛṣṭatvād apekṣante parasparam / [7.12cd] na cānuccāritaḥ śabdaḥ śaknoty anyam apekṣitum // [7.13ab] yaugapadyaṃ tu nāsty eva na coccārya tirohitaḥ / [7.13cd] apekṣaṇe 'pi sambandho naiva kaś cit pratīyate // [7.14ab] kāryakāraṇasaṃyogasamavāyādilakṣaṇaḥ / [7.14cd] ekārthasamavāye 'pi sarveṣāṃ vyomni tulyatā // [7.15ab] tatroktānuktayogyāder na viśeṣyeṇa saṅgatiḥ / [7.15cd] ekakāryaniyogo 'pi vyaṅgye janye 'tha vā bhavet // [7.16ab] vyaṅgyās tāvat pṛthagbhūtāḥ padārthāḥ padabhedataḥ / [7.16cd] tathā tadviṣayāpy etair buddhir naikāpi jāyate // [7.17ab] yā tu svaviṣayā buddhiḥ pratiśabdam asāv api / [7.17cd] na caikajñānajananaṃ bhinnais taiḥ kramavarttibhiḥ // [7.18ab] na cāvayavaśo bodhād aikyaṃ vākyatadarthayoḥ / [7.18cd] na cāvayavabuddhīnāṃ bhrāntitvaṃ bādhakād ṛte // [7.19ab] ekanirbhāgatābuddher asatyāḥ satyatā katham / [7.19cd] anurāgavyavacchedau buddhīnāṃ na ca siddhyataḥ // [7.20ab] kṣaṇikatvād ato 'rthatvaṃ neṣṭaṃ saṃsargabhedayoḥ / [7.20cd] yadi dhriyata gobuddhiḥ śuklabuddhijanikṣaṇe // [7.21ab] tato 'nyābhyo nivartteta saṃsṛjyeta tathānayā / [7.21cd] saṃsargo na ca buddhīnāṃ saṃyogāder asambhavāt // [7.22ab] ekātmavṛttitā tulyā ghaṭahastyādidhīṣv api / [7.22cd] tathā nirantarotpattiḥ, nākāṅkṣā vātra śabdavat // [7.23ab] kṣaṇikā 'yugapadbhāve kā buddhiḥ kām apekṣate / [7.23cd] ata eva viśiṣṭā dhīs tābhir naikopajanyate // [7.24ab] yataḥ kalpyeta sarvāsāṃ saṃsargas tadapekṣayā / [7.24cd] na ca saṃsargavicchedanirbhāso 'ntaḥ prakalpitaḥ // [7.25ab] bāhyābhāso 'rtharūpeṇa pramāṇaṃ svapnavad bhavet / [7.25cd] na ca kālatrayopetabāhyārthāsambhave sati // [7.26ab] pravartetāpi vijñānaṃ na cāsmin bāhyasambhavaḥ / [7.26cd] anutpanne 'pi tenāsminn utpannaparikalpanā // [7.27ab] arthasaṃsargadṛṣṭyā vā saṃsargo 'tra prakalpyate / [7.27cd] buddhyor na tāvad evaṃ syād viśeṣaṇaviśeṣyatā // [7.28ab] tathaiva śabdatadbuddhyor viśeṣotpattyasambhavāt / [7.28cd] tāvān eva hi gośabdaḥ śuklaśabde 'pi kīrtite // [7.29ab] pūrvasattve 'pi tāvattā tasyaivaṃ taddhiyor api / [7.29cd] viśeṣaṇaviśeṣyatvaṃ na syāc chuklatvagotvayoḥ // [7.30ab] na tayor anurāgo hi nā'vacchedaḥ parasparam / [7.30cd] gotvena na hi śuklatvaṃ gotvaṃ vā tena rajyate // [7.31ab] anyonyātmany asadbhāvād vyaktyaṅgatvād dvayor api / [7.31cd] vyaktiś ced anurajyeta tābhyāṃ tatrāpi śabdayoḥ // [7.32ab] na parasparasambandhaḥ syād atadgocarau hi tau / [7.32cd] śabdair anucyamāne hi saty apy ekāśraye 'rthataḥ // [7.33ab] śabdānāṃ naiva sambandhaḥ pṛthivīsthagavāśvavat / [7.33cd] ekārthasamavāye 'pi rūpāder naiva saṅgatiḥ // [7.34ab] na caikavyaktivṛttitve pramāṇaṃ gotvaśuklayoḥ / [7.34cd] sambandhād etayos tatra syād ekavyaktikalpanā // [7.35ab] tadekatvāc ca sambandha evam anyonyasaṃśrayam / [7.35cd] na cātra padam asty anyad yenaikavyaktidhīr bhavet // [7.36ab] na cā'syāḥ padavācyatvaṃ, vācyate 'pi na caikatā / [7.36cd] gamyamānasya caikatvāt sambandho yadi kalpyate // [7.37ab] pārthivatvādyabhedena kiṃ na syād ghaṭavṛkṣayoḥ / [7.37cd] śuklaśrutyā na gotvādiḥ kṛṣṇādibhyo nivarttyate // [7.38ab] svabhāvato 'vabodhaś ca tadvaśān nā'pasarpati / [7.38cd] kṛṣṇādyapohanaṃ vācyaṃ śuklaśabdasya yady api // [7.39ab] tathāpi gogatatve 'sya pramāṇaṃ naiva sannidhiḥ / [7.39cd] tadviṣaya eveti yāvacchabdena nocyate // [7.40ab] tāvat sarvam aśābdaṃ syāt svātantryeṇā'dhyavasyataḥ / [7.40cd] sannidher anumīyeta tādṛśaṃ vacanaṃ yadi // [7.41ab] punaḥ saṇṇidhyadhīnaiva tasyaitadviṣayā'rthatā / [7.41cd] tatrāpi śabdakḷptiś ced anavasthā bhaved iyam // [7.42ab] ṣaṭpramāṇā'tiriktatvāt tasmāt sannidhyanāśrayaḥ / [7.42cd] sambandhakāraṇaṃ nāpi ṣaṣṭhī gavyupalabhyate // [7.43ab] satyām api tu sambandhaḥ śrautas tāvan nirākṛtaḥ / [7.43cd] gamyamānasya cārthasya naiva dṛṣṭaṃ viśeṣaṇam // [7.44ab] śabdāntarair vibhaktyā vā dhūmo 'yaṃ jvalatītivat / [7.44cd] saṃsarge cāpi bhede vā vākyārthe parikalpite // [7.45ab] tasya yāvat padārthatvān naikavākyatvasambhavaḥ / [7.45cd] padārthavyatirekaś ca nāsti saṃsargabhedayoḥ // [7.46ab] na ca vastvantarā''rambhaḥ padārthais tadanugrahāt / [7.46cd] na hi jātiguṇaiḥ kiṃ cit kāryamāraśyate bahiḥ // [7.47ab] tadabhāve 'vabodhaś ca jāto 'pi svapnavanmṛṣā / [7.47cd] satām eva viśeṣāṇāṃ saṃnidher yo 'pi manyate // [7.48ab] vākyārthatvam abhivyaktau tasyāpi tadanekatā / [7.48cd] prāksattve ca kutas teṣāṃ pramāṇaṃ pratyayair vinā // [7.49ab] na caiṣāṃ vastusattvaṃ ca tatpade 'stitvakāraṇaṃ / [7.49cd] evam ādyā'ntyasarveṣāṃ pṛthaksaṃghātakalpane // [7.50ab] anyonyā'nugrahā'bhāvāt padānāṃ nāsti vākyatā / [7.50cd] ādyaṃ yadi padaṃ sarvaiḥ saṃskriyeta viśeṣataḥ // [7.51ab] tatas tad eva vākyaṃ syād anyaś ca dyotako gaṇaḥ / [7.51cd] evam antyeṣu sarveṣu pṛthagbhūteṣv avasthitam // [7.52ab] svatantreṣu hi vākyatvaṃ kathacinnopalakṣitam / [7.52cd] sphoṭajātiniṣedhaś ca syāt padasphoṭajātivat // [7.53ab] vāryaḥ padakramo vākyaṃ yathā varṇakramaḥ padam / [7.53cd] buddhyā na copasaṃhartuḥ kramo niṣkṛṣya śakyate // [7.54ab] padāny eva hi tadvanti vartante śrotrabuddhivat / [7.54cd] tāvatsv eva padeṣv anyaḥ kramo 'nyaś ca pratīyate // [7.55ab] tatra yāvat kramaṃ bhedo vākyārthasya prasajyate / [7.55cd] padāntarasya pārārthyādākhyātaṃ yo 'pi manyate // [7.56ab] vākyaṃ prādhānyayogena vākyārthaṃ cāpi bhāvanām / [7.56cd] tatrāpi na bahirvastu kriyākārakasaṅgatiḥ // [7.57ab] na kārakāṇām anyonyaṃ na kriyāṇāṃ pratīyate / [7.57cd] ukhāyāmodanaṃ kāṣṭhair devadattaḥ paced iti // [7.58ab] dravyāṇāṃ tāvad etasmin na sambandhaḥ parasparam / [7.58cd] atyantabhedaniṣpannaṣaṣṭhyabhāvānapekṣaṇaiḥ // [7.59ab] tṛtīyādyapahāreṇa sannidher api bādhanāt / [7.59cd] kāṣṭhādīnāṃ ca sambandhaḥ kriyayā na svarūpataḥ // [7.60ab] ārdrādidharmakaiḥ pākas taiḥ kṛto na hi dṛśyate / [7.60cd] śaktiḥ kāraṇam iṣṭhā ced, amūrtā sāpi niṣkriyā // [7.61ab] śaktair api ca taiḥ pākas tiṣṭhadbhir naiva sādhyate / [7.61cd] jvalanādimukhenātha teṣāṃ pākena saṅgatiḥ // [7.62ab] tathāpi karmaṇā kramaṃ na sādhyam iti durbham / [7.62cd] bhinnārthasamavetatvān na ca sambandhasambhavaḥ // [7.63ab] na cānyakārakotpādye kārakaṃ kārakāntaram / [7.63cd] jvalanādīni kurvanti na ca syuḥ pākasādhanam // [7.64ab] apākasādhanānāṃ ca kutas tenaikavācyatā / [7.64cd] jvalanādigatā pāke śaktiś ced upacaryate // [7.65ab] kartṛtvāt tatra kāṣṭhādeḥ karaṇatvādi ca durlabham / [7.65cd] mukhyaṃ kārakavaicitryam alabdhaṃ jvalanādiṣu // [7.66ab] kathaṃ tu pākavelāyām upacāreṇa labhyate / [7.66cd] svavyāpāre ca kāṣṭhādeḥ karaṇatvādyasambhavaḥ // [7.67ab] viklidyanti jvalantīti bibhratīti ca darśanāt / [7.67cd] na caiṣāṃ pākavelāyāṃ vyāpārāntaram iṣyate // [7.68ab] ekaprayogavat, tena kartṛtaiva prasajyate / [7.68cd] pacinā cānupātteṣu jvalanādiṣv asaṅgatiḥ // [7.69ab] na hi sadbhāvamātreṇa tāni sambandhakāraṇam / [7.69cd] na ca śabdāntarair eṣām upādānamataḥ paciḥ // [7.70ab] devadattakriyāvācī na syāt kāṣṭhādisaṅgataḥ / [7.70cd] sarvavyāpāravācī cet pacir iṣṭas tathā sati // [7.71ab] kartṛtvam eva kāṣṭāder āpannaṃ devadattavat / [7.71cd] dhātunoktakriye nityaṃ kārake kartṛteṣyate // [7.72ab] sarveṣāṃ bhāvanāsāmye na hy anyat kartṛlakṣaṇam / [7.72cd] kāṣṭhādīni pacantīti vivakṣā yā ca dṛśyate // [7.73ab] sāpi naivopapadyeta yady anyat kartṛlakṣaṇam / [7.73cd] ekadhātugṛhītānāṃ na cāsty aṅgapradhānatā // [7.74ab] na kārakaṃ tataḥ karttā prādhānyābhihitakriyam / [7.74cd] ataḥ samapradhānānām abhidhā sadasattvayoḥ // [7.75ab] kva cit kārakavaicitryaṃ kva cid aikyaṃ na yujyate / [7.75cd] pratyayenāpi naivātra jvalanādiparigrahaḥ // [7.76ab] kartṛmātraṃ tv asau brūyād atha vā tadgatā kriyām / [7.76cd] tasmān na pacatīty atra kāṣṭhāder asti saṅgatiḥ // [7.77ab] sarvatra na ca dhātvarthaḥ pratyayārthena yujyate / [7.77cd] bhāvanā pratyayārtho hi dhātvarthānāṃ ca tāṃ prati // [7.78ab] sādhyasādhanayogyānām upādānaṃ ca dhātubhiḥ / [7.78cd] sādhyatvaṃ pākam ity evaṃ pākenaiva ca sādhanam // [7.79ab] pac ity etena rūpeṇa naiko 'py aṃśaḥ pratīyate / [7.79cd] vidhibhāvanayoś caikapratyayagrāhyatākṛtaḥ // [7.80ab] dhātvarthāt prathamaṃ tāvat sambandho 'dhyavasīyate / [7.80cd] vidhāv avasite tatra kevale bhāvanātmani // [7.81ab] paścāt sambadhyamāno 'pi na dhātvartho vidhīyate / [7.81cd] vidhyahīnapravṛtteś ca na sa kāryaḥ śruto 'pi san // [7.82ab] evaṃ kārakavidhyantavidhānasyāpy asambhavaḥ / [7.82cd] vidhyantatvaṃ prayājāder niṣedhavyam asaṅgatam // [7.83ab] asambaddhatvam eteṣāṃ vācyaṃ śuklagavādivat / [7.83cd] tatrārthalakṣaṇā kā cit sambhaved api saṅgatiḥ // [7.84ab] vākyair eva tv asambaddhaiḥ sambandho na prakalpyate / [7.84cd] ato 'nyonyāśrayatvaṃ syād ekamūlāprasiddhitaḥ // [7.85ab] evam aṃśatrayāsattvāj jāto nirviṣayo vidhiḥ / [7.85cd] dhātvarthakārakāṇāṃ tu sākṣān naivaiṣa sidhyati // [7.86ab] vidher bhāvanayā rodhāt kartus teṣv apravartanāt / [7.86cd] kriyākārakasambandhamūlatvāt sarvasaṅgatiḥ // [7.87ab] niṣedhyā tanniṣedhena svasvāmipitṛbandhuṣu / [7.87cd] upasarganipātānāṃ kena cin na ca saṅgatiḥ // [7.88ab] parasparaṃ tv asiddhaiva svātantryeṇa ca nāmabhiḥ / [7.88cd] kriyāviśeṣaṇatvāc ca vinā naivopasargatā // [7.89ab] vākyārtho 'sattvabhūtatvād etair na ca viśiṣyate / [7.89cd] kriyādvārā'tha kalpyeta sāpi nākārakātmanaḥ // [7.90ab] asattvabhūm arthaṃ ca nādhyavasyati kārakam / [7.90cd] viśeṣaṇatvam apy eṣāṃ naivārthānanurañjanāt // [7.91ab] ānarthakyānyavācitvaviparotaprasādhanāt / [7.91cd] pralambate 'yam ityādau teṣāṃ kaś cid arthakaḥ // [7.92ab] prāsādādiṣu cānyo 'rtho viparītaḥ pratiṣṭhate / [7.92cd] yena svārthāvirodhena viśeṣa upajanyate // [7.93ab] viśeṣaṇaṃ tadeveṣṭaṃ na tu yat svārthanāśakam / [7.93cd] ābhimukhyordhvagatyādiviśeṣo yo 'vagamyate // [7.94ab] tasyāpi kartṛdharmatvān na dhātvarthāṅgateṣyate / [7.94cd] kartrā ca saha sambandho nopasargasya vidyate // [7.95ab] aṃśatrayātiriktatvān nāpi bhāvanayā saha / [7.95cd] pratiṣedhavikalpādeḥ sambandhaś ca virudhyate // [7.96ab] anyarūpaparicchedād vāhyavastvarthavādinām / [7.96cd] svaśruteḥ prathamaṃ vastu sadbhāvena nirūpitam // [7.97ab] kathaṃ nañādibhiḥ paścād abhāvam upanīyate / [7.97cd] virodhaś ca tayoḥ śrutyor asti nāstīti śabdavat // [7.98ab] vikalpe punarekasya śabdasyaiṣā virodhitā / [7.98cd] gavādivac ca naiteṣāṃ svatantrārthāvadhāraṇam // [7.99ab] yena tatpūrvakaṃ santaṃ vākyārthaṃ yāyurātmanā / [7.99cd] samudāye 'py asiddhatvāt yena vakṣyaty ahetutām // [7.100ab] gamyate cet yato 'vocat pratyekāśaktisiddhaye / [7.100cd] asambandhāt padārthānām iti pūrvoktayā diśā // [7.101ab] sann apy ajñāyamānatvād asann ity abhidhīyate / [7.101cd] aikaikaśye padārthānāṃ vākyārthe vyabhicāritā // [7.102ab] prāgasiddheḥ samastānām asādhāraṇaduṣṭatā / [7.102cd] padārthān eva vākyārthaṃ yaḥ sāmastyena manyate // [7.103ab] gaur aśvaḥ puruṣo hastīty atrāpy asya prasajyate / [7.103cd] vyastasya yo 'rthaḥ śabdasya na sāmastye jahāti tam // [7.104ab] taṃ cojjhati na viśrambhaḥ padārthaṃ prati labhyate / [7.104cd] tatra dvitrādisāmānyavijñānaṃ kevalaṃ bhavet // [7.105ab] anekaśabdavijñānān na viśeṣāvadhāraṇam / [7.105cd] padārthasaṅgate 'rthe ced vākyaṃ sākṣāt pravarttate // [7.106ab] padārthasaṃvidas tatra na syād dṛṣṭopakāritā / [7.106cd] tenājñātapadārtho 'pi budhyetaiva svabhāvataḥ // [7.107ab] tān vānurudhyamānasya kāraṇaṃ syusta eva te / [7.107cd] tatra coktam, ato nāsti vākyadhīmūlasambhavaḥ // [7.108ab] tataś cārthād bhavel loke, vedārthas tv apramāṇakaḥ / [7.108cd] samayāt puruṣāṇāṃ vā guṇavṛddhyādivanmataḥ // [7.109ab] niṣkāraṇo 'pi sannartho yājñikaiḥ paribhāṣitaḥ / [7.109cd] tatra coktaṃ kathāvat tu saṅghātāt pauruṣeyatā // [7.110ab] na cāptaḥ puruṣo 'trāsti, tena vedāpramāṇatā / [7.110cd] atrābhidhīyate, yady apy asti mūlāntaraṃ na naḥ // [7.111ab] padārthānāṃ tu mūlatvaṃ dṛṣṭaṃ tadbhāvabhāvataḥ / [7.111cd] satyaṃ na vācakaṃ vākyaṃ vākyārthasyopapadyate // [7.112ab] anyathāpy upapannatvāc chaktis tatrāpramāṇikā / [7.112cd] pada eva hi varṇānāṃ śaktiḥ kleśena kalpitā // [7.113ab] tirobhāvād iha tv eṣāṃ bhavet kleśatareṇa sā / [7.113cd] bahavaś cānusandheyā varṇāś ciratirohitāḥ // [7.114ab] padārtheṣūpayuktānāṃ punarvyāpārakalpanā / [7.114cd] padārthānāṃ ca sāmarthyaṃ gamyamānam apahnutam // [7.115ab] ānantaryād dhi vākyārthas taddhetutvaṃ na muñcati / [7.115cd] ekayaiva hi saṃskṛtyā kathaṃ kāryadvayaṃ bhavet // [7.116ab] na caiṣāṃ pūrvasaṃskārād anyo 'stīti pratīyate / [7.116cd] na cānyavarṇavelāyāṃ teṣv ālocanasambhavaḥ // [7.117ab] padatadvācyasambandhabuddhivyavadhibādhanāt / [7.117cd] pratyakṣasmṛtirūpāto na teṣv ekāsti vākyadhīḥ // [7.118ab] tasmāc ca vākyanirbhāsā vākyaṃ sā dhīr na kalpate / [7.118cd] vākyam ity anayā buddhyā na cātmāṃśaḥ pratīyate // [7.119ab] na ca vākyārthabuddhyedaṃ śūnyavāde nirūpitam / [7.119cd] vākyavākyārthyor aikye bāhyābhyantaravādinām // [7.120ab] vicchinnabhāgabuddhīnāṃ mṛṣātvaṃ niṣpramāṇakam / [7.120cd] kalpyamāne 'pi naivaṃ ca vastubuddhir nivarttate // [7.121ab] teṣv eva ca padārtheṣu prakḷptastokaśaktiṣu / [7.121cd] āvāpodvāparacanābhedād vākyeṣv anantā // [7.122ab] stokaśaktyupapanne 'rthe bahuśaktyapramāṇatā / [7.122cd] vākyatacchaktyanantatve nārthāpattis tato bhavet // [7.123ab] na cāvayavabuddhīnāṃ sādṛśyād bhrāntikalpanā / [7.123cd] na prasiddhāḥ pṛthagbhūtā mukhyā hy avayavāḥ kva cit // [7.124ab] nāvayavyantare yasmāt sarvavākyeṣv abhāgatā / [7.124cd] satām avayavānāṃ hi syād vā sadṛśatā na vā // [7.125ab] sādṛśyaṃ narasiṃhādau yuktaṃ jātyantare sati / [7.125cd] tatra hy avayavāḥ siddhāḥ prāksaṃyogavibhāginaḥ // [7.126ab] pāṇyādayo hi vicchinnā dṛśyante nṛśarīrataḥ / [7.126cd] deheṣu ca pṛthagbuddhis teṣu sarveṣu jāyate // [7.127ab] tatra tatsadṛśatvād vā tatsāmānyena vaikatā / [7.127cd] hastādiṣūpapanneti pratyabhijñānasambhavaḥ // [7.128ab] tadvad atrāpi sādṛśyaṃ yadi nāmāvadhāryate / [7.128cd] siddhe 'vayavasatyatve mṛṣā nirbhāgakalpanā // [7.129ab] asatā yat tu sādṛśyam asataḥ parikalpyate / [7.129cd] dhruvaṃ śaśaviṣāṇena kharaśṛṅgasya tad bhavet // [7.130ab] athāsattvena sādṛśyam atrāpy astīti manyate / [7.130cd] sarvatraivaṃ samānatvāt kaś cin nāsadṛśo bhavet // [7.131ab] bhāgaś citre 'pi dṛṣṇādir dṛṣṭa eva sadṛktayā / [7.131cd] ekadeśaś ca madye 'pi samyaktiktaraseṣu ca // [7.132ab] citrabuddhes tu naivāsti pratītir bhāgaśo mama / [7.132cd] ākārābhāvataḥ, artho 'tra citraḥ sāvayavaḥ sa ca // [7.133ab] tasmān na padavarṇānām asattvāt sadṛśī gatiḥ / [7.133cd] vākyasyāpi na sādṛśyaṃ tatrāvayavavarjanāt // [7.134ab] syād varṇapadaniṣkṛṣṭir na ca vākyasadṛktayā / [7.134cd] tena na syād apoddhāras teṣām ālambanād ṛte // [7.135ab] na ca vyañjakabhedo 'pi padavarṇādṛte 'sti te / [7.135cd] sūkṣmatvād, aṇukalpānāṃ dhvanīnāṃ parikalpanāt // [7.136ab] na ca kāryāntarārambhas tais tādṛgupapadyate / [7.136cd] tenāṇumātraśabdāṃśagṛhītiḥ kevalā bhavet // [7.137ab] sator api ca nādānāṃ pṛthaktvakramavattvayoḥ / [7.137cd] vyaṅgyābhāvena naivaiṣām abhivyaktiḥ prasidhyati // [7.138ab] kṛtsnasya yaugapadyena bhaved vāvagatir na vā / [7.138cd] naiva prāksakalād vākyād grāhyaṃ kiñ cit tavāsti hi // [7.139ab] tad eva sakalaṃ vākyaṃ nyūnam anyadapekṣya ca / [7.139cd] tadviruddham, na cābhinne nyūnasākalyakalpanā // [7.140ab] pṛthakprasiddhasadbhāvaṃ tripadaṃ ca catuṣpade / [7.140cd] nāstīti yadi kalpyeta vṛkṣo na syāt tadā vane // [7.141ab] pṛthakprasiddhyamithyātvāt syād vākyāntaratā yadi / [7.141cd] vākyāc chabdāntaratvaṃ syāt tathaiva padavarṇayoḥ // [7.142ab] tasmād yathā mahāvākye laghūnām anirākriyā / [7.142cd] tathaiva padavarṇānāṃ nāsattvaṃ vākyabuddhiṣu // [7.143ab] kevalasyāprayogāc cet, mahadarthe laghor api / [7.143cd] alpārthe tatprayuktaṃ cet svārthe tadvat padāni naḥ // [7.144ab] yady api vyavahāraṅgaṃ na pūrṇaṃ padavarṇayoḥ / [7.144cd] tathāpy asty eva sadbhāvas tanmātre prayuyukṣite // [7.145ab] padārthamātram eveṣṭaṃ viśeṣe 'vagate kva cit / [7.145cd] padaṃ prayuñjate ke cid varṇaṃ vārthasamanvitam // [7.146ab] granthādhyayanavelāyāṃ svarūpeṇāvadhāraṇam / [7.146cd] pradhānaṃ padavarṇānāṃ vicchinnānām upāśritam // [7.147ab] tadā prasiddhasattvānāṃ cottaratrāsti sādhanam / [7.147cd] na hi vākyārthabuddhyaiṣāṃ rūpaṃ kiñ cid viruddhyate // [7.148ab] yady apy eṣāṃ na sāmarthyaṃ kevalānāṃ tadudgame / [7.148cd] aviruddhas tu sadbhāvaḥ kāryāśaktarathāṅgavat // [7.149ab] kevalasyāprayogitvaṃ tenānaikāntikīkṛtam / [7.149cd] kāryād ṛte 'pi dṛṣṭir yā, sā śabde 'py upapāditā // [7.150ab] sadbhāve padavarṇānāṃ bhedo yaḥ paramāṇuvat / [7.150cd] sarvābhāvas tataś ceti seyaṃ bālabibhīṣikā // [7.151ab] yathā tantvādayaḥ siddhāḥ paramāṇuṣu satsv api / [7.151cd] tathā satsv api bhāgeṣu na varṇādi virotsyate // [7.152ab] kiñ cit sāvayavaṃ dṛṣṭvā na ca sarvaṃ prasajyate / [7.152cd] ghaṭasāvayavatve 'pi na bhāgaḥ paramāṇuṣu // [7.153ab] tad atra padavarṇānāṃ bhedaṃ pratyakṣasādhitam / [7.153cd] varṇāṃśānupapattyā kaḥ śaknuyādapabādhitum // [7.154ab] asattve ye ca dṛṣṭāntāḥ prakṛtipratyayādayaḥ / [7.154cd] asiddhās te, yato loke tatsadbhāvaḥ pratīyate // [7.155ab] naiva hi prakriyāmātraṃ śāstrataḥ parikalpyate / [7.155cd] pratyakṣaṃ hy eva tadrūpaṃ vācyam apy anyavācyavat // [7.156ab] krameṇa hi pratīyete prakṛtipratyayau pade / [7.156cd] tadāgame tadartho 'pi svasaṃvedyaḥ krameṇa naḥ // [7.157ab] anvayavyatirekābhyām apy artho gamyate tayoḥ / [7.157cd] amādyupajanāpāye vṛkṣārtho hy anugamyate // [7.158ab] vṛkṣaṃ vṛkṣeṇa cety atra vṛkṣatvaṃ tāvad eva hi / [7.158cd] karmatvaṃ hīyate pūrvaṃ karaṇatvaṃ ca jāyate // [7.159ab] tathā vṛkṣaṃ ghaṭaṃ ceti karmatvam anugamyate / [7.159cd] vṛkṣatvaṃ hīyate 'nyā ca ghaṭadhīrupajāyate // [7.160ab] tatra yo 'nveti yaṃ śabdam arthas tasya bhaved asau / [7.160cd] anyathānupapattyā hi śaktis tatrāvatiṣṭhate // [7.161ab] yat kūpayūpasūpādau samāne 'py upabandhane / [7.161cd] nāsty arthānugamaḥ kaś cit tan na śabdo 'parādhyati // [7.162ab] nānvayavyatirekābhyām apūrvārthāvadhāraṇam / [7.162cd] saṃsṛṣṭe 'vagate 'rthe hi tābhyāṃ śaktir niyamyate // [7.163ab] tenānekātmakāc chabdād anekārthāvabodhane / [7.163cd] siddhe yadāgame yo 'rthaḥ sa tasyaivāvadhāryate // [7.164ab] evaṃ pipīlikāpaṅkte reṇucakrānvaye sati / [7.164cd] gajāśvopajanāpāye 'py atādarthyam aśaktitaḥ // [7.165ab] asty eva ca gajāśveṣu sāmānyaṃ reṇukāraṇam / [7.165cd] dṛḍhaprāṇiviśeṣatvaṃ samastavyastalakṣitam // [7.166ab] dṛṣṭā pipīlikāpaṅktiḥ kevalā reṇuvarjitā / [7.166cd] hastyādyanvayinī tena na hetutvaṃ prapadyate // [7.167ab] prakṛtipratyayādīnāṃ kevalāviniyogataḥ / [7.167cd] yathaivārthā na dṛśyante tathā cānartham apy adaḥ // [7.168ab] nāmākhyātādisākalyavaikalyānugame sati / [7.168cd] tadarthāsambhavo dṛṣṭaḥ padavākyāntarāśrayaḥ // [7.169ab] viprāśvaḥ pacate yātaṃ rājahastinyagāditi / [7.169cd] tathānyarūpam anyādṛk rājñā dadhy atra gām iti // [7.170ab] vipraśabdau kva cid dṛṣṭānupasargārthavācinau / [7.170cd] samudāyas tathānyatra brāhmaṇatvāvabodhakaḥ // [7.171ab] aśva ity api nāmedam ākhyātaṃ luṅi cedṛśam / [7.171cd] ākhyātaṃ pacateśabdaḥ paca te iti vā dvayam // [7.172ab] strīdvitvaṃ puṃbahutvaṃ vā te ṣaṣṭhyartha caturthyatha / [7.172cd] pacate iti sarvaṃ vā caturthyantaṃ śatuḥ padam // [7.173ab] yātaṃ loṇmadhyamadvitvamayātaṃ laṅi vā bhvet / [7.173cd] kartṛniṣṭhādvitīyāntaṃ prathamāntaṃ napuṃsakam // [7.174ab] rājahastī samāso vā rājaloṇmadhyamo 'pi vā / [7.174cd] hastinītyatha saptamyāmatha strīpratyayāntaram // [7.175ab] agāditi luṅantaṃ syādago vā pañcamīparaḥ / [7.175cd] tānattītyatha vāpy evaṃ kvibanto 'yaṃ samāsabhāk // [7.176ab] evamarthavikalpena bhede 'rtho nāvatiṣṭhate / [7.176cd] nirbhāge vācake vākye samastādasti nirṇyaḥ // [7.177ab] tasmān na yo yam anveti sarvadā tena so 'rthavān / [7.177cd] anarthakatvavijñānāt tadrūpe 'pi padāntare // [7.178ab] tathā rājārthavān dṛṣṭo rājñety atra ca nāsty asau / [7.178cd] dadhi gaur iti nāpīmau vidmo dadhy atra gāmiti // [7.179ab] anyasmiñ jñātasambandhe niṣiddho 'nyaś ca vācakaḥ / [7.179cd] na ca sarvavikārāṇām ānantyāt saṅgatīkṣaṇam // [7.180ab] tasmād anarthakair eva vinā jātiguṇānvayāt / [7.180cd] prakṛtipratyayādyantapadabhāgavivarjitaiḥ // [7.181ab] vākyair eva viśiṣṭho 'rthaḥ svatantraiḥ pratipādyate / [7.181cd] bhāgaśaḥ kathitopāyair aśvakarṇājakarṇavat // [7.182ab] atra brūmaḥ padātmā na sarveṣv eteṣu bhidyate / [7.182cd] kena cid dhaddharmabhedena jarā rājetivat kramāt // [7.183ab] padāvadhāraṇopāyān bahūnicchanti sūrayaḥ / [7.183cd] kramanyūnātiriktatvasvaravākyasmṛtiśrutīḥ // [7.184ab] śeṣān arthān paricchidya svarūpair vākyagocarān / [7.184cd] tatsambandhānurūpārthavācitvenānyanirṇayaḥ // [7.185ab] tatrāvadhṛtanāmārthair ākhyātāpekṣaṇena tat / [7.185cd] ākhyāte sati nāmatvaṃ bhaved ubhayasambhave // [7.186ab] yathā ca puruṣākāre samāne 'py avagamyate / [7.186cd] smaraṇād brāhmaṇatvādi prakṛtipratyayānvayāt // [7.187ab] tathānvākhyānabhedena prakṛtipratyayādibhiḥ / [7.187cd] nāmākhyātavyavasthānaṃ smaraṇenopalakṣyate // [7.188ab] aprāptasmṛtyupāyānāṃ viveko 'yaṃ na jāyate / [7.188cd] ajñāte pitṛsaṃbandhe tulyo 'sau brāhmaṇādiṣu // [7.189ab] tathā śrutyaiva sandigdhaṃ kiñ cin nirṇīyate padam / [7.189cd] sāmānādhikaraṇyena prasiddhākhyātanāmabhiḥ // [7.190ab] nanv ayaṃ na vibhāgaḥ syāt padajātimanicchataḥ / [7.190cd] nāmākhyātamatigrāhyāḥ kathaṃ varṇāsta eva te // [7.191ab] kena vā neṣyate jātiḥ padajātacatuṣṭaye / [7.191cd] suptiṅkṛttaddhitāḥ santi tathā dhātvādijātayaḥ // [7.192ab] padaikye 'py aviruddheyam atyantānatirekiṇī / [7.192cd] varṇā eveti cagranthe niṣiddhātyantabhinnatā // [7.193ab] bhramaṇatvādivac cāsau vyajyate kramavarttibhiḥ / [7.193cd] antyavarṇe 'tha vā vyaktiḥ pūrvasaṃskṛtyapekṣiṇi // [7.194ab] yad vā yenaiva dharmeṇa vyaṅktuṃ jātyantaraṃ kṣamāḥ / [7.194cd] varṇāḥ svarūpasāmye 'pi tenākhyātādibuddhiṣu // [7.195ab] vanapaṅktyādivac caiṣu samudāyeṣv asatsv api / [7.195cd] bhinnākhyātādisāmānyavyavahāro bhaviṣyati // [7.196ab] dhātupratyayatadvācyasāmānyānām iyaṃ gatiḥ / [7.196cd] taddhitākhyātakṛdrūpaṃ nityaṃ hi smaryate janaiḥ // [7.197ab] na cānvākhyānamātreṇa kalpitaṃ tacchabādivat / [7.197cd] prayujyate hi yadrūpaṃ tadupāye na tiṣṭhati // [7.198ab] avadhyagrahaṇaṃ yat tu prakṛtipratyayau prati / [7.198cd] anvākhyānavisaṃvādād ity etac ca na duṣyati // [7.199ab] tatra hy āptanaroktīnāṃ prāmāṇyam upapadyate / [7.199cd] yad vā tulyabalatvena vikalpena matāntaram // [7.200ab] prakṛtiḥ pratyayāṃśo vā kaś cit tāvan na bhidyate / [7.200cd] śiṣṭe vikaraṇādau tu yatheṣṭāṅgāṅgikalpanā // [7.201ab] dhūmādāv api vahnyaṃśo kaś cid aṃśo 'numāpakaḥ / [7.201cd] anyaḥ sādhāraṇo yadvat tadvad atra bhaviṣyati // [7.202ab] yathā ca nityarūpatvān na tatrāṃśāntaroddhṛtiḥ / [7.202cd] tathātrāgamako 'py aṃśo nityatve na vyavasthitaḥ // [7.203ab] yatra pratyayalopena prakṛtiḥ syāt kvibantabat / [7.203cd] śuddhaḥ prakṛtilopena pratyayo vādhunādivat // [7.204ab] tanmātrasya dviśaktitvaṃ tatra śabdasvabhāvataḥ / [7.204cd] vākyārthe taddhitāntādipadasāmarthyabhedavat // [7.205ab] ekadeśānumānena ke cid āhur dvayārthatām / [7.205cd] apare 'rthaikadeśena bruvate 'nyārthalakṣaṇām // [7.206ab] tattvayuktaṃ yato nāsti lakṣaṇārūpatā mateḥ / [7.206cd] mukhyatvenaiva buddhir naḥ kvibantādiṣu jāyate // [7.207ab] lakṣaṇādipravṛttiś ca na śāstreṇānugamyate / [7.207cd] tatsaṅkare ca tenaiva vācyavācakanirṇayaḥ // [7.208ab] na ca tena sahaitasya vijñātā sahavācitā / [7.208cd] lokaprayuktaśabdārtho nopāyatvāc ca mucyate // [7.209ab] ākhyātapratyayenāpi sahāsāv upalakṣitaḥ / [7.209cd] kāmaṃ tadīyam apy arthaṃ gamayed anumānataḥ // [7.210ab] tāvatyaṃśe na kalpyau ca prakṛtipratyayau punaḥ / [7.210cd] sa evārthadviśaktitve varaṃ kleśaḥ samāśritaḥ // [7.211ab] nirjñātaparimāṇasya smaraṇānugamād vinā / [7.211cd] nānātvaṃ kalpayitvāsya kaḥ śaktiṃ kalpayiṣyati // [7.212ab] dadhyatreti yadanyādṛkpadaṃ pūrvāvadhāritāt / [7.212cd] ke cid āhus tad evedam ajānantaryadūṣitam // [7.213ab] pratyabhijñāyate tad dhi sa cārthaḥ sampratīyate / [7.213cd] ikāre tu yavijñānamakāraparasaṃhite // [7.214ab] atha vātmīyasiddhāntād yakāratve 'sya saty api / [7.214cd] dadhivācyārthaṃ sāmarthyaṃ lakṣaṇād avagamyate // [7.215ab] tathā hy aśrutadadhyatro lakṣaṇānugamād vinā / [7.215cd] vyutpannadadhiśabdo 'pi dadhyatreti na buddhyate // [7.216ab] vikārānantyato yas tu sambandhajñaptyasambhavaḥ / [7.216cd] lakṣaṇāt tadvidukter vā nātikleśo bhaviṣyati // [7.217ab] kiyat padam iti jñānaṃ yat tu tatra na jāyate / [7.217cd] svarāntaṃ vyañjanāntaṃ vā na cājñāte 'rthanirṇayaḥ // [7.218ab] taducyate padacchede tadapabhraṃśatāṃ vrajet / [7.218cd] saṃhitāviṣaye cāsya smaryate sādhuśabdatā // [7.219ab] etasmiṃs tu pratīmo 'rtham agṛhītāvadhāv api / [7.219cd] tena saty api vicchede pade bhedo 'rthabhedataḥ // [7.220ab] jñāyate cāvadhis tatra vyañjanānto na tūcyate / [7.220cd] dadhiśabdāvabodhyatvān nityaṃ nityasamāsavat // [7.221ab] etena rājarājñādiśabdānāṃ dattam uttaram / [7.221cd] kiñ cid aṃśasamānaṃ hi tadarthaṃ tatpadāntaram // [7.222ab] yat tu brāhmaṇavastrādau brāhmaṇārtho na gamyate / [7.222cd] avadhyantaratas tatra tatpadāntarajṛmbhitam // [7.223ab] utsargasyāpavādena bādhaḥ kasya na sammataḥ / [7.223cd] tad brāhmapadam utsṛṣṭaṃ bādhyate 'nyāvadhau pade // [7.224ab] tattvenāvadhim utkṛṣya yady ucyeta padāntaram / [7.224cd] kena svārtho 'sya vāryeta devadattādiśabdavat // [7.225ab] evam evāśvakarṇādau samudāyaprasiddhitaḥ / [7.225cd] vāryate 'vayavasyārtho vṛkṣādyarthāvadhāraṇāt // [7.226ab] arthaprakaraṇādhīnabādhitasvārthayor api / [7.226cd] samastavyastayor bhūyaḥ sa evārthaḥ pratīyate // [7.227ab] gośuklādipadānāṃ tu samastavyastabhāvinām / [7.227cd] svārthahānir na dṛṣṭeti kvānarthakyaṃ bhaviṣyati // [7.228ab] padārthānugataś caiṣa vādyārtho gamyate sadā / [7.228cd] na viśiṣṭārthatā tasmād vākyasvātantryasādhinī // [7.229ab] na vimuñcanti sāmarthyaṃ vākyārtheṣu padāni naḥ / [7.229cd] tanmātrāvasiteṣv eṣu padārthebhyaḥ sa gamyate // [7.230ab] aśābde cāpi vākyārthai na padārtheṣv aśābdatā / [7.230cd] vākyārthasyeva naiteṣāṃ nimittāntarasambhavaḥ // [7.231ab] sambaddham eva caite 'rthaṃ gamayantyavinābhuvam / [7.231cd] sāmānyaṃ svaviśeṣeṇa vinā na hy upapadyate // [7.232ab] na cānumānam eṣā dhīs tanmātreṇa prasajyate / [7.232cd] pratijñārthaikadeśatvāt padārthānāṃ hy aliṅgatā // [7.233ab] padārthair anurakto 'sau vākyārthaḥ sampratīyate / [7.233cd] nātmanā gamayantyenaṃ vinā, dhūmo 'gnimattvavat // [7.234ab] pakṣadharmatvam eteṣāṃ vākyārthe na ca gamyate / [7.234cd] na hi deśādivat pūrvaṃ niṣpannaḥ sa pratīyate // [7.235ab] asattvabhūtamenaṃ hi pratipadyāmahe tataḥ / [7.235cd] kriyākārakasaṃsargaviśiṣṭaḥ prāgasau kutaḥ // [7.236ab] dharmiṇy anavabuddhe ca na taddharmāvadhāraṇam / [7.236cd] na ca prāgbodhakaṃ kiñ cid vākyārthasyopapadyate // [7.237ab] avabuddhe tu vākyārthe yadi taddharmatā bhavet / [7.237cd] vijñāte 'rthe tataḥ kiṃ nu prameyam avaśiṣyate // [7.238ab] anvayaś ca padārthānāṃ na vākyārthair apekṣyate / [7.238cd] sarvasminn eva sujñāno bhūtabhāvitirohite // [7.239ab] anyavākyārthasambandhajñānāc cānyo na gamyate / [7.239cd] anyatvāc ca padārthānām, te cen nānyārthadhīr bhavet // [7.240ab] sāmānyadṛṣṭakḷptau vā labhyate na viśeṣadhīḥ / [7.240cd] vākyārthāvagatiḥ sarvā tv asādhāraṇagocarā // [7.241ab] asambandhapratīteś ca prāmāṇyam upapāditam / [7.241cd] sarvalokaprasiddhā ca pratipattir iha sphuṭā // [7.242ab] yatra kva cana vijñātān padārthān pratipadya hi / [7.242cd] dūradeśādivār tāsu nāptokte dhīr vihanyate // [7.243ab] āptavādāvisaṃvādād atra ced anumānatā / [7.243cd] nirṇayas tāvatā sidhyed buddhyutpattir na tatkṛtā // [7.244ab] anyad eva hi satyatvam āptavādatvahetukam / [7.244cd] vākyārthaś cānya eveti jñātaḥ pūrvataraṃ tataḥ // [7.245ab] tatra ced āptavādena satyatvam anumīyate / [7.245cd] vākyārthapratyayasyātra kathaṃ syād anumānatā // [7.246ab] janma tulyaṃ hi buddhīnām āptānāptagirāṃ śrutau / [7.246cd] janmādhikopayogī ca nānumāyās trilakṣaṇaḥ // [7.247ab] śabdaprāmāṇyanirṇītyai padārthebhyo yatheṣyate / [7.247cd] atyantādṛṣṭavākyārthapratipattis tathocyate // [7.248ab] bhāvanāvacanas tāvat tāṃ smārayati lokavat / [7.248cd] anvayavyatirekābhyāṃ pratyayārthas tu seṣyate // [7.249ab] kaiś cit, anyais tu dhātvarthas tatsāmīpyopakārataḥ / [7.249cd] aparaiḥ samudāyārthas tata eva hi gamyate // [7.250ab] pākādau yan na dṛṣṭāsau bhavatyādau tathaiva ca / [7.250cd] vivekaphalamandatvāt pacatyādau yatheṣṭatā // [7.251ab] sā sādhyasādhanopāyasāmānyārthāvadhāraṇāt / [7.251cd] anyalabhyaṃ viśeṣāṃśaṃ yaṃ kañ cid abhikāṅkṣati // [7.252ab] kāmāvagatasādhyatvaḥ svargaḥ kāṅkṣati bhāvanām / [7.252cd] tatra sannidhiyogyatvāt sambandhaḥ kalpyate tayoḥ // [7.253ab] tataḥ sā kḷptasambandhā sādhanāṃśam apekṣate / [7.253cd] dhātvarthāsādhanaṃ kiñ cin nānuṣṭhānaṃ hi siddhyati // [7.254ab] dhātuvācyaś ca yāgādir atṛtīyāparo 'pi san / [7.254cd] svabhāvād bhāvanāsaktaḥ sādhyaṃ kiñ cid apekṣate // [7.255ab] pratyāsattinimitto 'yaṃ sambandhaḥ kalpyate 'nayoḥ / [7.255cd] taṃ ca vispaṣṭam ākhyātuṃ yāgeneti prayujyate // [7.256ab] yathaupagavaśabdārthaṃ tasyāpatyam itīdṛśāt / [7.256cd] kathayanti na caitasmin ṣaṣṭhyantopagusamabhavaḥ // [7.257ab] na kevalaṃ tṛtīyaiva karaṇatvaṃ niyacchati / [7.257cd] pramāṇāntaragamye 'pi na kiñ cid viruṇaddhi sā // [7.258ab] prajñātakaraṇatve vā dhātau saty api neṣyate / [7.258cd] aprātipadikatvena tṛtīyā yāgaśabdavat // [7.259ab] ato yā śabdasāmarthyalabhyā karaṇatā yajeḥ / [7.259cd] kevalasyāprayogitvāt sā yāgeneti kathyate // [7.260ab] tathotpannakathaṃbhāvā bhāvanopāyamātrake / [7.260cd] upāyo 'pi ca kartavyamātrākāṅkṣī niyamyate // [7.261ab] yogyatvasannidhānābhyām anyathānupapattitaḥ / [7.261cd] sa ca svavākyalabhyo vā vākyāntaragato 'pi vā // [7.262ab] prakṛtipratyayau yadvadapekṣete parasparam / [7.262cd] padaṃ padāntaraṃ yadvad vākyaṃ vākyāntaraṃ tathā // [7.263ab] karaṇaiḥ sādhyate kiñ cin nopāyarahitaiḥ phalam / [7.263cd] prayājādividhānaṃ ca na ca syān niṣprayojanam // [7.264ab] prayojanāntarāt tatra pratyāsatter apekṣitaḥ / [7.264cd] phalavadbhāvanāṃśasthakaraṇānugraho varam // [7.265ab] ekabhāvanayopāttās trayo 'py aṃśāḥ parasparam / [7.265cd] upakāryopakāritvaṃ paścādanubhavanti te // [7.266ab] bhāvanāpekṣamāṇā hi sādhanaṃ kiṃ phalasya me / [7.266cd] sādhanānugraḥ ko vetyanusyūtam apekṣate // [7.267ab] ākāṅkṣaivam avicchedasiddhā śuklagavādiṣu / [7.267cd] ekakriyāgṛhīteṣu sambandhaś ca parasparam // [7.268ab] dravyadvāreṇa caiteṣāṃ viśeṣaṇaviśeṣyatā / [7.268cd] itaropakṛtadravyavarttitvāt tatra karmaṇi // [7.269ab] dravyāntaram anicchantyā kriyayā ca parigrahāt / [7.269cd] ekadravyāśrayaprāptir iti nānyonyasaṃśrayam // [7.270ab] parasparānurāgaś ca sutarām upakārakaḥ / [7.270cd] arthāc cānyavyavacchedaḥ, sambandho 'to na duṣyati // [7.271ab] tatrānaikāntikānekavākyārthopaplave sati / [7.271cd] anyonyātmavyavacchedād ekatra sthāpyate matiḥ // [7.272ab] ato 'nvayātirekābhyām anumā neyam iṣyate / [7.272cd] ekārthaikāntikatvaṃ tadanyathaivātra labhyate // [7.273ab] evaṃ padārthavākyārthasaṅghātair upakalpitām / [7.273cd] viśiṣṭāṃ bhāvanāṃ prāpya vṛttir vidhiniṣedhayoḥ // [7.274ab] yady apy anyair asaṃspṛṣṭāṃ vidhiḥ spṛśati bhāvanām / [7.274cd] tathāpy aśaktito nāsau tanmātre paryavasyati // [7.275ab] anuṣṭheye hi viṣaye vidhiḥ puṃsāṃ pravartakaḥ / [7.275cd] aṃśatrayeṇa cāpūrṇāṃ nānutiṣṭhati bhāvanām // [7.276ab] tasmāt prakrāntarūpo 'pi vidhis tāvat pratīkṣate / [7.276cd] yāvad yogyatvam āpannā bhāvanānyānapekṣiṇī // [7.277ab] upasarganipātānāṃ prayoganiyame sati / [7.277cd] arthas tadāgamanyāyāt syāt samāsapadeṣv iva // [7.278ab] vācakadyotakatvaṃ tu nātīvātropayujyate / [7.278cd] tadbhāvād vācakatvaṃ vā parasyānugrahī 'stu vā // [7.279ab] īṣadarthādayas tāvat sākṣān nāmnaiva saṅgatāḥ / [7.279cd] aprayuktakriyādvārā viśeṣādhānato 'pare // [7.280ab] āpiṅgaḥ pravayāś ceti dvayasyaitannidarśanam / [7.280cd] kva cit prakṛṣṭatādīnāṃ bhāvanopanipātinām // [7.281ab] itikartavyatātvena pratipattiparigrahau / [7.281cd] ekārthasamavāyitvāt kartṛdharmo 'pi bhāvanām // [7.282ab] gamiṣyati, na kartṛṇāṃ svarūpe sa hi kīrtyate / [7.282cd] ye tv anyārthaṃ viruddhārthadhātuśaktyavalopinaḥ // [7.283ab] teṣāṃ tadaṅgataiveṣṭā dhātubhāgasamā hi te / [7.283cd] praśabdenopasṛṣṭasya tiṣṭhater gatiśaktatā // [7.284ab] na hi praśabdavelāyāṃ gamane jāyate matiḥ / [7.284cd] sāmānyataḥ kriyāśaktiḥ kḷptā dhātoḥ puraiva tu // [7.285ab] viśeṣa eva tatra syād itarasya dvaye punaḥ / [7.285cd] yā ca śaktyantarodbhūtir iyam eva viśeṣyatā // [7.286ab] na sāmānyāparityāgī kevalo 'nyair viśeṣyate / [7.286cd] ukter viśeṣaṇaṃ kiñ cid ucyamānaviśeṣaṇam // [7.287ab] tena śaktyapavādo 'yaṃ bhaved arthāpavādavat / [7.287cd] tathaiva jvalanādīnāṃ pākasambandhiteṣyate // [7.288ab] itikartavyatāṃśatvāt pāke vā tatphale 'pi vā / [7.288cd] odane sādhyamāne hi pākaḥ karaṇam iṣyate // [7.289ab] akṛtaḥ so 'pi nāstīti punaḥ karaṇavāñchanam / [7.289cd] karaṇaṃ jvalanādīni tasya kāṣṭhādi vā tathā // [7.290ab] itikarttavyatākāṅkṣā yāvatkaraṇasaṃśrayā / [7.290cd] itikarttavyatāpy anyadapekṣya karaṇaṃ bhavet // [7.291ab] jvalanādinimittā 'taḥ kāṣṭhādeḥ pākasaṅgatiḥ / [7.291cd] karmaṇaḥ karmasādhyatvaṃ nāsmatpakṣe viruddhyate // [7.292ab] anātmasamavetasya nimittaṃ karma hīṣyate / [7.292cd] jvalanādisvarūpaṃ ca na kāṣṭhādibharīpsitam // [7.293ab] pākaprayojitānāṃ hi tadvṛttir nāntarīyakī / [7.293cd] kartṛtve 'pi ca kāṣṭhādeḥ pāke syāt karaṇāditā // [7.294ab] āvibhūtānyaśaktitvād ekatve cāpy apekṣayā / [7.294cd] jvalanādiṣu sarveṣāṃ svātantryāt kartṛteṣyate // [7.295ab] tatsvātantryāvagatyaiva prayuṅkte hi prayojakaḥ / [7.295cd] niyuktānāṃ tu tenaiṣāṃ karaṇatvādivācyatā // [7.296ab] udbhūtadevadattādivyāpārābhibhavād bhavet / [7.296cd] yatra tv abhibhavas teṣāṃ naikenāpi vivakṣyate // [7.297ab] kāṣṭhādīni pacantīti prayogas tatra jāyate / [7.297cd] ekaśabdagṛhīte 'pi guṇaprādhānyam iṣyate // [7.298ab] ākhyātapratyayopāttabhāvanākartṛsaṃkhyavat / [7.298cd] tasmād yasya vivakṣyeta pradhānaṃ dhātubhiḥ kriyā // [7.299ab] sa kartā guṇabhūtānyavyāpāre karaṇāditā / [7.299cd] itikartavyatāṃśena sarveṣāṃ tena saṅgatiḥ // [7.300ab] avāntarakriyāyogāt pradhānakriyayā saha / [7.300cd] vikalpapratiṣedhāder virodho na ca vastunā // [7.301ab] abhāvam eva nañ prāha vartamānādikālikam / [7.301cd] nāmadhātvarthayogī ca niṣedho 'nyārthabhāg bhavet // [7.302ab] tatra vastvantaronmuktaṃ vastv evānuguṇaṃ ca tat / [7.302cd] ākhyātapratyayair yoge nivṛttyarthaḥ pratīyate // [7.303ab] tatra cājñātasandigdhaviparītārthavāraṇam / [7.303cd] asti nāstīti sandehe pākṣikāstitvabodhanam // [7.304ab] nivartyate nañā, yad vā nāstitaivocyate satī / [7.304cd] avyutpannasya tatraiva jāyate nāstitāmatiḥ // [7.305ab] astitvamāninaḥ saiva vāryate viparītadhīḥ / [7.305cd] apūrvābhāvavijñānavirodhāt svayam eva tu // [7.306ab] nivartate 'stitābuddhir mṛgatṛṣṇādibuddhivat / [7.306cd] tac caitadaniṣedhe 'pi sthāṇvādāv īdṛg eva naḥ // [7.307ab] tatrāpy ajñātasandigdhaviparītārthabādhanāt / [7.307cd] abhāvasya ca vastutve purastāt pratipāmite // [7.308ab] ghaṭāditulyatā tasya, pratiṣedho na cāpy ayam / [7.308cd] vidhāyakairasaṃyukto na hi nañ pratiṣedhakaḥ // [7.309ab] abhāvakathanaṃ hy etan nāvaśyaṃ prāptipūrvakam / [7.309cd] na ca śabdena sadbhāvas tasya cārthasya bodhitaḥ // [7.310ab] astitvādyanapekṣaṃ hi sāmānyaṃ tena gamyate / [7.310cd] astiśabdaprayogo 'pi tenaivātropapadyate // [7.311ab] jāter astitvanāsitve na ca kaś cid vivakṣati / [7.311cd] nityatvāl lakṣyamāṇāyā vyaktes te hi viśeṣaṇe // [7.312ab] tenātra na virodhitvaṃ śrutyā pūrvoktayā nañaḥ / [7.312cd] yatrāpy astīty upādāya prayujyeran nañādayaḥ // [7.313ab] tatra tasyāpavādatvāt pūrvajñānopamardanam / [7.313cd] astitvaṃ vā sad evātra smaryate pūrvalakṣitam // [7.314ab] abhāvottarakālaṃ syād viśeṣe tadvivakṣite / [7.314cd] vidhinā yujyate yatra na hanyān na pibediti // [7.315ab] tatrābhāvārthatā naiva svayaṃ so ruṇaddhi hi / [7.315cd] anyathaiva pravarttante bhāvābhāvadhiyo 'parāḥ // [7.316ab] vyavasthitabahirvastuparicchedaphalātmikāḥ / [7.316cd] anyathānāgatotpādyabhāvapreraṇavārikā // [7.317ab] antaḥsaṅkalpamūlātmā vṛttir vidhiniṣedhayoḥ / [7.317cd] vikalpo 'py anayor eva viṣayeṣu pravarttate // [7.318ab] prāpteṣu pratiṣedhārtham aprāpteṣu vidhitsayā / [7.318cd] yugapac ca viruddhārthapratipatter asambhavaḥ // [7.319ab] paryāyeṇa kadā cit tu kā cid vṛttir bhaviṣyati / [7.319cd] prāptāprāptavikalpas tu naiveṣṭo lokavedayoḥ // [7.320ab] na vikalpārthavācī tu vāśabdo viṣayāntare / [7.320cd] sthāṇur vā puruṣo veti yāti tiṣṭhati vety ayam // [7.321ab] sandehakathanārthaḥ syān na hi vastu vikalpate / [7.321cd] viṣaye bāhya evaivaṃ pratiṣedhādisambhavaḥ // [7.322ab] na hi tatsambhavaḥ kaś cid jñāne svarasabhaṅgini / [7.322cd] jñānaṃ yat tāvad utpannaṃ nānutpanaṃ tad iṣyate // [7.323ab] vināśe 'pi samānatvaṃ satyamithyāvabodhayoḥ / [7.323cd] bāhyārthavādinas tvarthe yajjñānaṃ jāyate 'nyathā // [7.324ab] tanmithyātvopasaṃkhyānāt pūrvabadhādisambhavaḥ / [7.324cd] tatrāpi tu na tadrūpaṃ bādhyate na ca bodhyate // [7.325ab] arthajñānādirūpāt tu phalato viprayujyate / [7.325cd] pratibhānekadhā puṃsāṃ yady apy artheṣu jāyate // [7.326ab] tathāpi bāhya evārthas tasya vākyasya ceṣyate / [7.326cd] vākyaprayojanatvena janyatvenātha vā yadi // [7.327ab] ucyate pratibhāpy artho na naḥ kiñ cid virudhyate / [7.327cd] śabdādyutthāpitair jñānair ātmāṃśagrahaṇākṣamaiḥ // [7.328ab] yad bāhyamāpyate vastu sa tvarthaḥ pāramārthikaḥ / [7.328cd] pratyakṣavyatiriktaṃ tu vijñānam upavarṇitam // [7.329ab] trikālaviṣayaṃ yasmād asannidhiradūṣaṇam / [7.329cd] anekākāratā yāpi śūrabhīrudhiyaṃ prati // [7.330ab] vāsanānugrahāt soktā kuṇapādimater iva / [7.330cd] bhāvanaiva ca vākyārthaḥ, sarvatrākhyātavattayā // [7.331ab] anekaguṇajātyādikārakārthānurañjitā / [7.331cd] ekayaiva tu buddhyāsau gṛhyate citrarūpayā // [7.332ab] padārthā''hitasaṃskāracitrapiṇḍaprasūtayā / [7.332cd] padārthapadabuddhīnāṃ saṃsargas tadapekṣayā // [7.333ab] padavyavadhinā caiṣāṃ nāsaṃsargo bhaviṣyati / [7.333cd] tulyakakṣo hy asambandhī vyavadhāteti kīrtyate // [7.334ab] aṅgatvāt tu padair na syād aṅgivyavadhikalpanā / [7.334cd] ekasmiṃś ca gṛhīte 'rthe sopāyo 'nyo 'py apekṣyate // [7.335ab] apekṣyā ca sarvo 'sau sambandhaṃ pratipadyate / [7.335cd] padānām api sambandha evaṃ vākyeṣu sidhyati // [7.336ab] padārthapūrvakas tasmād vākyārtho 'yam avasthitaḥ / [7.336cd] artharūpam ivāpannaṃ vākyaṃ vākyasya vākyasya gocaraḥ // [7.337ab] neṣyate na hy abhedena vṛttir astīti sādhitam / [7.337cd] prasaṅgikādi yat kāryaṃ padārthopanibandhanam // [7.338ab] ākāṅkṣāviditapraśnau yau ca dṛṣṭau pikādiṣu / [7.338cd] asatyaṃ tad, apoddhṛtya na caivaṃ kalpyiṣyati // [7.339ab] śaśaśṛṅgādyapoddhṛtya vākyārtho na hi dṛśyate / [7.339cd] asatyair gamyamāne 'rthe satyatā nety udāhṛtam // [7.340ab] svarūpeṇāsato dṛṣṭaṃ nopāyatvaṃ hi kasya cit / [7.340cd] avācakatvaṃ vākyasya tadbhūtānām itīritam // [7.341ab] hetuḥ syāt tannimittatm, mūlaṃ vārthasya kathyate / [7.341cd] padārthamūlako hy eṣa na bhrāntir iti gamyatām // [7.342ab] sākṣād yady api kurvanti padārthapratipādanam / [7.342cd] varṇās tathāpi naitasmin paryavasyanti niṣphale // [7.343ab] vākyārthamitaye teṣāṃ pravṛttau nāntarīyakam / [7.343cd] pāke jvāleva kāṣṭhānāṃ padārthapratipādanam // [7.344ab] prayojanatayā caiṣām artham icchanti bhāvanām / [7.344cd] kriyārtheneti tenāha samāmnāyaprayojanam // [7.345ab] śuklo gaur iti vākyārthavākyayor yadudāhṛtam / [7.345cd] sambandhakathanārthaṃ tan na jñeyaṃ pāramārthikam // [7.346ab] na hi prayojanāpetaṃ vākyam uccāryate kva cit / [7.346cd] prayojanakṣamaṃ nāpi padam ākhyātavarjitam // [7.347ab] gaur aśva iti vā śrutyā yad gotvādyavabodhitam / [7.347cd] viśeṣe yadi tan na syāt tatra syāc chrutibādhanam // [7.348ab] jātivyaktī gṛhītvaiva vayaṃ tu śrutilakṣite / [7.348cd] kṛṣṇādi yadi muñcāmaḥ kā śrutis tatra bādhyate // [7.349ab] lakṣaṇāto 'pi parato yaḥ sandehaḥ pravarttate / [7.349cd] kā nāma pīḍyate tatra śuklaśrutyā nivartate // [7.350ab] agṛhṇatas tu śuklatvaṃ śrutis te bādhyatetarām / [7.350cd] asya vākyam asambaddhaṃ sarvam evāprayojanam // [7.351ab] vākyārtho 'pīti bhāṣyeṇa solluṇṭham abhidhīyate / [7.351cd] na sarvatrety anenāpi kva cit sā nety avocata // [7.352ab] prakṛtyarthānuraktāyāṃ buddhau nipatatā dhruvam / [7.352cd] karmādīnāṃ viśeṣyatvam iti kā vā śrutir bhavet // [7.353ab] prakṛtipratyayau nāpi prayujyete ca kevalau / [7.353cd] yena yuṣmadabhipretā śrutir labhyeta karhi cit // [7.354ab] yatrāpi nāma dṛśyete devalāvadhunādivavat / [7.354cd] tatrāpy anyārthasaṃyuktāv iti pūrvaṃ nirūpitam // [7.355ab] ayam eva viśeṣaś ca kathyate padavākyayoḥ / [7.355cd] arthavadbhāgatulyatve prakṛtipratyayārthataḥ // [7.356ab] dṛṣṭā yathā hi sākāṅkṣāḥ padārthāḥ kevalāḥ kva cit / [7.356cd] svātantryeṇa gṛhītāś ca viśīṣṭārthāvabodhakāḥ // [7.357ab] prakṛtipratyayau naivaṃ kadā cid api lakṣitau / [7.357cd] prakṛtyarthānurakto hi pratyayārthaḥ sadeṣyate // [7.358ab] paśyataḥ śvetimārūpaṃ hreṣāśabdaṃ ca śṛṇvataḥ / [7.358cd] khuranikṣepaśabdaṃ ca śveto 'śvo dhāvatīti dhīḥ // [7.359ab] dṛṣṭā vākyavinirmuktā na padārthair vinā kva cit / [7.359cd] mānasād ity ato nāsya vākyāgrahaṇam uttaram // [7.360ab] mānasenāparādhena padārthān ye na gṛhṇate / [7.360cd] te tadvākyaṃ gṛhītvāpi nārthaṃ gṛhṇanti karhi cit // [7.361ab] vākyena tena nocyeta vākyārtho 'nyair nirūpaṇāt / [7.361cd] tacchrutāv apy abodhād vā palāśeneva vṛkṣatā // [7.362ab] varṇā vā na bruvantyenaṃ tatsambandhyarthabodhanāt / [7.362cd] sattve 'py agamakatvād vā vṛkṣatvam iva śiṃśapā // [7.363ab] padārthā gamayantyetaṃ pratyekaṃ saṃśaye sati / [7.363cd] sāmastye nirṇayotpādāt sthāṇumūrddhasthakākavat // [7.364ab] tadabhāvāpratīter vā tadgamyo 'yaṃ bhaviṣyati / [7.364cd] śrotrābhāvāpratīter hi śrautraṃ śabdaṃ pracakṣate // [7.365ab] sambandhākaraṇanyāyād vaktavyā vākyanityatā / [7.365cd] saṅghātatvasya vaktavyam īdṛśaṃ pratisādhanam // [7.366ab] vedasyādhyayanaṃ sarva gurvadhyayanapūrvakam / [7.366cd] vedādhyayanavācyatvād adhunādhyayanaṃ yathā // [7.367ab] bhārate 'pi bhaved evaṃ kartṛsmṛtyā tu bādhyate / [7.367cd] vede 'pi tatsmṛtir yā tu sārthavādanibandhanā // [7.368ab] pāramparyeṇa kartāraṃ nādhyetāraḥ smaranti hi / [7.368cd] teṣāmanevamātmatvād bhrāntiḥ seti ca vakṣyate // [7.369ab] teṣu ca dhriyamāṇeṣu na mūlāntarakalpanā / [7.369cd] tathā hy adyatanasyāpi te kurvantīdṛśīṃ matim // {8 vedapauruṣeyatādhikaraṇa VPA} [8.1ab] vacanāntarasādharmyāt kartuḥ sāmānyasamplave / [8.1cd] samākhyayā viśeṣo 'yaṃ kaṭhādiravadhāryate // [8.2ab] anapekṣatvasūtre yā rūpāt kṛtakatoditā / [8.2cd] vede sā dṛśyate spaṣṭā kṛtakārthābhidhāyini // [8.3ab] smṛtiprayojanābhāvāt kartṛmātre 'napekṣite / [8.3cd] sāmānyasiddhyapekṣatvān na samākhyā niyāmikā // [8.4ab] anyathāpy upapannatvād iyaṃ pravacanādinā / [8.4cd] na śaktā kartṛmūlāya, prokte ca smaraṇaṃ sthitam // [8.5ab] śrutyāder durbalā cāsau na śaktā tāni bādhitum / [8.5cd] aṅgabhūyāṃsamekeyaṃ śabdarāśiṃ na bādhate // [8.6ab] kāmaṃ vā nirnimitteyaṃ śākhām ekāṃ vadiṣyati / [8.6cd] śrutisāmānyamātraṃ hi nātra daṇḍena vāyate // [8.7ab] sati sādhāraṇatve vā sambhavena viśeṣaṇam / [8.7cd] yathā vairūpasāmeti sattayaiva pratīyate // [8.8ab] avyāsaṅgi ca sarveṣu pravaktṛtvaṃ kaṭhādiṣu / [8.8cd] tenaikavyapadeśyatvaṃ lakṣyate ḍitthamātṛvat // [8.9ab] anyais tulye 'pi sambandhe yat tair na vyapadiśyatem / [8.9cd] na hy eṣa kartṛsaṃskāraḥ pārārthye caika iṣyate // [8.10ab] vidyamānanimittaṃ ca kathyate, nāsataḥ kriyā / [8.10cd] sādhāraṇaṃ ca tīrthādi kena cid vyapadiśyate // [8.11ab] yadi cāpauruṣeyyeṣā nānityapratipādinī / [8.11cd] pauruṣeyyās tu satyatvaṃ katham adhyavasīyate // [8.12ab] nityam eva nimittaṃ vā kaṭhatvaṃ jātir asti naḥ / [8.12cd] kāṭhakādipravṛttyarthaṃ vyāvṛttaṃ caraṇāntarāt // [8.13ab] anityārthābhidhāyitvaṃ svayam evaiṣa muñcati / [8.13cd] nityānityavikalpena vedastādarthyavarjanāt // [8.14ab] nityasya nitya evārthaḥ kṛtakasyāpramāṇatā / [8.14cd] unmattavacanatvaṃ tu pūrvam eva nirākṛtam // [8.15ab] iti pramāṇatvam idaṃ prasiddhaṃ yuktyeha dharmaṃ prati codanāyāḥ / [8.15cd] ataḥ paraṃ tu pravibhajya vedaṃ tredhā tato vakṣyati yasya yo 'rthaḥ //