Māgha: Śiśupālavadha

Header

This file is an html transformation of sa_mAgha-zizupAlavadha.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Sansknet Project

Contribution: members of the Sansknet Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from maghspvu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Magha: Sisupalavadha

Input by members of the Sansknet project (sansknet.ac.in)
[GRETIL-Version: 2018-02-01]

Revision:
2018-02-01: MSpv_16.75b pravṛṣijas changed to prāvṛṣijas by Martin Straube

ADDITIONAL NOTES
This GRETIL version has been converted from TWO competing custom Devanagari encodings.
Consequently, word boundaries are usually not marked by blanks.
These and other irregularities cannot be standardized at present.
The text is not proof-read, and has considerable potential for improvement

Revisions:


Text

Māgha: Śiśupālavadha

śriyaḥ pati śrīmati śāsituṃ jagajjagannivāso vasudevasadmani /
vasan dadarśāvatarantamambarāddhiraṇyagarbhāṅgabhuvaṃ muniṃ hariḥ // MSpv_1.01 //

gataṃ tiraścīnamanūrusāradheḥ prasiddhamūrdhvajvalanaṃ havirbhujaḥ /
patatyadho dhāma visāri sarvataḥ kimedatityākulamīkṣitaṃ janaiḥ // MSpv_1.02 //

cayastaviṣāmityavadhāritaṃ purā tataḥ śarīrīti vibhāvitākṛtim /
vibhurvibhaktāvayavaṃ pumāniti kramādamuṃ nārada ityabodhi saḥ // MSpv_1.03 //

navānadho 'dho bṛhataḥ payodharān samūḍhakarpūraparāgapāṇḍuram /
kṣaṇaṃ kṣaṇotkṣiptagajendrakṛttinā sphuṭopamaṃ bhūtisitena śamghunā // MSpv_1.04 //

dadhānamambhoruhakesaradyutīrjaṭāḥ śaraccandra marīcirociṣam /
vipākastuṅgāstuhinasthalīruho dharādarendraṃ vratatītatīriva // MSpv_1.05 //

piśaṅgamauñjīyujamarjunacchaviṃ vasānameṇājinamañnadyuti /
suvarmasūtrākalitādharāmbarāṃ viḍambayantaṃ śitivāsasastanum // MSpv_1.06 //

vihaṅgarājāṅgaruhairivāyatairhiraṇmayorvīruhavallitatnubhiḥ /
kṛtopavītaṃ himaśubhramuccakairghanaṃ ghanānte taṭitāṃ gaṇairiva // MSpv_1.07 //

nisargacitrojvalasūkṣmapakṣmaṇā lasadbisacchedasitāṅgasaṅginā /
cakāsataṃ cārucamūrucarmaṇā kuthena nāgendramivendravāhanam // MSpv_1.08 //

ajasramāsphālitavallakīguṇakṣatojvalāṅguṣṭhanakhāṃśubhinnayā /
puraḥ pravālairiva pūritārdhayā vibhāntamacchasphaṭikākṣamālayā // MSpv_1.09 //

raṇadbhirāghaṭṭanayā nabhasvataḥ pṛthagvibhinnaśrutimaṇḍalaiḥ svaraiḥ /
sphuṭībhavadgrāmaviśeṣamūrcchanāmavekṣamāṇaṃ mahatīṃ muhurmuhuḥ // MSpv_1.10 //

nivartya so 'nuvrajataḥ kṛtānatīnatīndrayajñānanidhirnabhaḥ sadaḥ /
samāsadatsāditadaityasaṃpadaḥ padaṃ mahendralāyacāru cakriṇaḥ // MSpv_1.11 //

patatpataṅgapratimastaponidhiḥ puro 'sya yāvanna bhuvi vlīyata /
girestaḍitvāniva tāvaduccakairjavena pīṭhādutiṣṭhadacyutaḥ // MSpv_1.12 //

atha prayatnonnamitānatphaṇairdhṛte kathañcitphaṇināṃ gaṇairadhaḥ /
nyadhāyiṣātāmabhi devakīsutaṃ sutena dhātuścaraṇau bhuvastale // MSpv_1.13 //

tamarghyamarghyādikayādipuruṣaḥ saparyayā sādhu sa paryapūjayat /
gṛhānupaituṃ praṇayādabhīpsavo bhavanti nāpuṇyakṛtāṃ manīṣiṇaḥ // MSpv_1.14 //

na yāvadetāvudapaśyadutthitau janastuṣārāñjanaparvatāviva /
svahastadatte munimāsane muniściraṃstāvadabhinyavīviśat // MSpv_1.15 //

mahāmahānīlaśilārucaḥ puro niṣedivān kaṃsakṛṣaḥ sa viṣṭare /
śritodayādrerabhisāyamuccakairacūcuraccandramaso 'bhirāmatām // MSpv_1.16 //

vidhāya tasyāpacitiṃ praseduṣaḥ prakāmamaprīyata yajvanāṃ priyaḥ /
grahītumāryānparicaryayā muhurmahānubhāvā hi nitāntamarthinaḥ // MSpv_1.17 //

aśeṣatīrthopahṛtāḥ kamaṇḍalornidhāya pāṇāvṛṣīṇābhyudīritāḥ /
aghaughavidhvaṃsavidhau paṭīyasīrnatena mūrdnā hariragrahīdāpaḥ // MSpv_1.18 //

sa kāñcane yatra muneranujñayā navāmbudaśayāmavapurnyavikṣata /
jigāya jambūjanitaśriyaḥ śriyaṃ sumeruśṛṅgasya tadā tadāsanam // MSpv_1.19 //

sa taptākārtasvarabhāsvarāmbaraḥ kaṭhoradhārādhipalāñchanacchaviḥ /
vididyute bāḍavajātavedasaḥ śikhābhirāśliṣṭa ivāmbhasāṃ nidhiḥ // MSpv_1.20 //

rathāṅgapāṇeḥ paṭalena rociṣāmṛṣitviṣaḥ saṃvalitā virejire /
calatpalāśāntaragocarastarotuṣāramūrteriva naktamaṃśavaḥ // MSpv_1.21 //

praphullatāpicchanibhairabhīṣubhiḥ śubhaiśca saptacchadapāṃsupāṇḍubhiḥ /
parampareṇa cchuritāmalacchavī tadekavarṇāviva tau babhūvatuḥ // MSpv_1.22 //

yugāntakālamatisaṃhṛtātmano jaganti yasyāṃ savikāsamāsata /
tanau mamustatra na kaiṭabhadviṣastapodhanabhyāgamasaṃbhavā mudaḥ // MSpv_1.23 //

nidādhadhāmānamivādhidīdhitiṃ mudāvikāsaṃ munimabhyupeyuṣī /
vilocane bibhradadhiśritaśriṇī sa puṇḍarākākṣa iti sphuṭābhavat // MSpv_1.24 //

sitaṃsitimnā sutarāṃ munervapuḥ visāribhiḥ saudhamivātha lambhayan /
dvijāvalivyājaniśākarāṃśubhiḥ śucismitāṃ vācamavocadacyutaḥ // MSpv_1.25 //

haratyaghaṃ saṃprati hetureṣyataḥ śubhasya pūrvācaritai kṛtarṃ śubhai /
śarīrabhājāṃ bhavadīyadarśanaṃ vyanakti kālatritaye 'pi yogyatām // MSpv_1.26 //

jagatparyāptasahasrabhānunā na yanniyantuṃ samabhāvi bhānunā /
prasahya tejobhirasaṃkhyatāṃ gatair adastvayā nunnamanuttamaṃ tamaḥ // MSpv_1.27 //

kṛtaḥ prajākṣemakṛtā prajāsṛjā supātranikṣenirākulātmanā /
sadopayoge 'pi gurustvamakṣayo nidhiḥ śrutīnāṃ dhanasaṃpadāmiva // MSpv_1.28 //

vilokanenaiva tavāmunā mune kṛtaḥ kṛtārthosmi nibarhitāṃhasā /
tathāpiśuśrūṣurahaṃ garīyasīrgiro 'thavā śreyasi kena vā tṛpyate // MSpv_1.29 //

gataspṛho 'pyāgamanaprayojanaṃ vadeti vaktuṃ vyavasīyate yayā /
tanoti nastāmuditmagauravo gurustavaivāgama eva dhṛṣyatām // MSpv_1.30 //

itibruvantaṃ uvāca sa vratī na vācyamitthaṃ puruṣottama tvayā /
tvameva sākṣātkaraṇīya ityataḥ kimasti kāryaṃ guru yogināmapi // MSpv_1.31 //

udīrṇarāgapratirodhakaṃ janairabhīkṣṇamakṣuṇṇatayātidurgamam /
upeyuṣomokṣapathaṃ manasvinastvamagramūrtirnirapāyasaṃśrayā // MSpv_1.32 //

udāsitāraṃ nigrahītamānasairgṛhītamadhyātmadṛśā kathañcana /
bahirvikaraṃ prakṛteḥ pṛthagviduḥ purātanaṃ tvāṃ puruṣaṃ purāvidaḥ // MSpv_1.33 //

niveśayāmāsitha helayoddhṛtaṃ phaṇābhṛtāṃ chādanamekamokasaḥ /
jagataikasthapatistvamuccakairahīśvarastambhaśiraḥsubhūtalam // MSpv_1.34 //

ananyagurvāstava kena kevalaḥ purāṇamūrtemahimāvagamyate /
manuṣyajanmāpi surāsurānguṇairbhavānbhavacchedakarai karotyadhaḥ // MSpv_1.35 //

laghūkariṣyannatibhārabhaṅgurāmamūṃ kila tvaṃ tridivādavātaraḥ /
udūḍhalokatritayena sāṃprataṃ gururdharitrī kriyatetarāṃ tvayā // MSpv_1.36 //

nijojasojjāsayituṃ jagadrahāmupajihīthā na mahītale yadi /
samāhitairapyanirūpitastataḥ padaṃ dṛśaḥ syāḥ katham īśa mādṛśām // MSpv_1.37 //

upaplutaṃ pātumado madoddhataistvameva viśvaṃbhara viśvamīśiṣe /
ṛte raveḥ kṣālayituṃ kṣameta kaḥ kṣapātamaskāṇḍamalīmasaṃ tamaḥ // MSpv_1.38 //

karoti kaṃsādimahībhṛtāṃ vadhājjano mṛgāṇāmiva yattava stavam /
hare hiraṇyākṣapuraḥsarāsuradvipadviṣaḥ pratyuta sā tiraskriyā // MSpv_1.39 //

pravṛtta eva svayamujjhiśramaḥ krameṇa peṣṭuṃ bhuvanadvaṣāmasi /
tathāpi vācālatayā yunakti māṃ mithastvadābhāṣaṇalolupaṃ manaḥ // MSpv_1.40 //

tadindrasaṃdiṣṭamupendra yadvacaḥ kṣaṇaṃ mayā viśvajanīnamucyate /
samastakāryeṣu gatena dhuryatāmahidviṣastadbhavatā niśamyatām // MSpv_1.41 //

abhūdabhūmi pratipakṣajanmanāṃ bhiyāṃ tanūjaspanadyutirditeḥ /
yamindraśabdārthaniṣūdanaṃ harerharaṇyapūrvaṃ kaśipuṃ pracakṣate // MSpv_1.42 //

samatsareṇāsura ityupeyuṣā cirāya nāmnaḥ prathamābhidheyatāṃ /
bhayasyapūrvāvatarastarasvinā manastu yena dyusadāṃ nyadhīyata // MSpv_1.43 //

diśāmadhīśāṃścaturo yataḥ surānapāsya taṃ rāgāhṛtāḥ siṣevire /
avāpurārabhya tataścalā iti pravādamuccairayaśaskaraṃ śriyaḥ // MSpv_1.44 //

purāṇi durgāṇi niśātamāyudhaṃ balāni śūrāṇi ghanāścakañcukāḥ /
svarūpaśobhaikaphalāni nākināṃ gaṇairyamāśaṅkya tadādi cakrire // MSpv_1.45 //

sa saṃcariṣṇu bhuvanāntareṣu yāṃ yadṛcchayāśiśriyādāśrayaḥ śriyaḥ /
akāri tasyai mukuṭopalaskhalatkaraistrisandhyaṃ tridaśairdiśe namaḥ // MSpv_1.46 //

saṭācchaṭabhinnaghanena bibhratā nṛsiṃha saiṃhīmatanuṃ tanuṃ tvayā /
sa mugdhakāntāstanasaṅgabhaṅgurairurovidāraṃ praticaskire nakhaiḥ // MSpv_1.47 //

vinodamicchannatha darpajanmano raṇena kaṇḍvāstridaśai samaṃ punaḥ /
sa rāvaṇo nāma nikāmabhīṣaṇaṃ babhūva rakṣaḥ kṣatarakṣaṇaṃ divaḥ // MSpv_1.48 //

prabhurbubhūṣurbhuvanatrayasya yaḥ śiro 'tirāgāddaśamaṃ cikartiṣuḥ /
atarkayadvighnamiveṣṭasādhasaḥ prasādamicchāsaddṛśaṃ pinākinaḥ // MSpv_1.49 //

samutkṣipanyaḥ pṛthivībhṛtāṃ varaṃ varapradānasya cakāra śūlinaḥ /
trasattuṣārādrisutāsasaṃbhramasvayaṅgrahāśleṣasukhena niṣkrayam // MSpv_1.50 //

purīmavaskanda lunīhi nandanaṃ muṣāṇa ratnāni harāmarāṅganāḥ /
vigṛhya cakre namucidviṣā balī ya itthamasvāsthyamahardivaṃ divaḥ // MSpv_1.51 //

salīlayātāni na bharturabhramorna citramuccaiśravasaḥ padakramam /
anudrutaḥ saṃyati yena kevalaṃ balasya śatruḥ praśaśaṃsa śīghratām // MSpv_1.52 //

aśuknuvan soḍhumadhīralocanaḥ sahasraraśmeriva yasya darśanam /
praviśya hemādriguhāgṛhāntaraṃ nināya bibhyaddivasāni kauśikaḥ // MSpv_1.53 //

bṛhacchalāniṣṭhurakaṇṭhaghaṭṭanāvikīrṇalolāgnikaṇaṃ suradviṣaḥ /
jagatprabhoraprasihiṣṇu vaiṣṇavaṃ na cakramasyākramatādhikandharaṃ // MSpv_1.54 //

bibhinnaśaṅkhaḥ kaluṣībhavanmuhurmadena dantīva manuṣyadharmaṇaḥ /
nirastaghāṃbhīryamapāstapuṣpakaṃ prakampayāmāsa na mānasaṃ na saḥ // MSpv_1.55 //

raṇeṣu tasya prahitāḥ pracetasā saroṣahuṅkāraparāṅmukhīkṛtāḥ /
praharturevoragarājarajjavo javena kaṇṭhaṃ sabhayāḥ prapedire // MSpv_1.56 //

parebharturmahiṣo 'munā dhanurvidhātumutkhātaviṣāṇamaṇḍalaḥ /
hṛte 'pibhāre mahatastrapābharāduvāha duḥkhena bhṛśānṛtaṃ śiraḥ // MSpv_1.57 //

sṛpaśansaśaṅkaḥ samaye śucāvapi sthitaḥ karāgrairasamagrapātibhiḥ /
aghagharmodakabindumauktikairalañcakārāsya vadhūrahaskaraḥ // MSpv_1.58 //

kalāsamagreṇagṛhānamuñcatā manasvinīrutkayituṃ paṭīyasā /
visāsinastasya vitanvatāratiṃ na narmasācivyamakārinendunā // MSpv_1.59 //

vidagdhalīlocitadantapatrikāvidhitsayā nūnamanena māninā /
na jātu vaināyakamekamuddhṛtaṃ viṣāṇamadyāpi punaḥ prarohati // MSpv_1.60 //

niśāntanārīparidhānadhūnanasphuṭāgasāpyūruṣu lolacakṣuṣaḥ /
priyeṇa tasyānaparādhabādhitāḥ prakampanenānucakampire surāḥ // MSpv_1.61 //

tiraskṛtastasya janābhibhāvinā muhurmahimnā mahasāṃ mahīyasāṃ /
babhāra bāṣpairdvaguṇīkṛtaṃ tanutanūnapāddhūmamavitānamādhijaiḥ // MSpv_1.62 //

parasyamarmavidhamujjhatāṃ nijaṃ dvijihvatādoṣamajihmagāmibhiḥ /
tamiddhamārādhayituṃ sakarṇakaiḥ kulairna bheje phaṇināṃ bhujaṅgatā // MSpv_1.63 //

tadīyamātaṅgaghaṭāvighaṭṭitaiḥ kaṭasthalaproṣitadānavāribhiḥ /
gṛhītadikkairapunarnivartibhiścirāya yāthārthyamalambi diggajaiḥ // MSpv_1.64 //

abhīkṣṇamuṣṇairapi tasya soṣmaṇaḥ surendravandīśvasitānilairyathā /
sacandanāmbhaḥkaṇakomalaistathā vapurjalārdrāpavanairna nirvabau // MSpv_1.65 //

tapena varṣāḥ śaradā himāgamo vasantalakṣmyā śiśiraḥ sametya ca /
prasūnakḷptiṃ dadhataḥ sadartavaḥ purosya vāstavyakuṭumbitāṃ yayau // MSpv_1.66 //

amānavaṃ jātamajaṃ kule manoḥ prabhāvinaṃ bhāvinnamantamātmanaḥ /
mumoca jānannapi jānakīṃ na yaḥ sadabhimānaikadhanā hi māninaḥ // MSpv_1.67 //

smaratyado dāśarathirbhavānamuṃ vanāntādvanitāpahāriṇam /
payodhimābaddhacalajjalābilaṃ vilaṅghyalaṅgāṃ nikaṣā haniṣyati // MSpv_1.68 //

atopapattiṃ chalanāparo 'parāmavāpya śailūṣa ivaiṣa bhūmikāṃ /
tirohitātmā śiśupālasaṃjñayā pratīyate saṃprati sāpyasaḥ paraiḥ // MSpv_1.69 //

sa bāla āsīdvapuṣā caturbhujo mukhena pūrṇendunibhastrilocanaḥ /
yuvākarākrāntamahībhṛduccakairasaṃśayaṃ saṃprati tejasā raviḥ // MSpv_1.70 //

svayaṃ vidhātā suradaityarakṣasāmanugrahāvagrahayoryadṛcchayā /
daśānanādīnabhirāddhadaivatāvitīrṇavīryātiśayān hasatyasau // MSpv_1.71 //

balāvalepādadhunāpipūrvavaprabāddhyate tena jagajjigīṣuṇā /
satīva yoṣitprakṛtiḥ suniścalā pumāṃsaṃmabyeti bhavāntareṣvapi // MSpv_1.72 //

tadenamullaṅghitaśāsanaṃ vidhervidhehi kīnāśaniketanātithim /
śubhetarācāravipaktrimāpado vipādanīyā hi satāmasādhavaḥ // MSpv_1.73 //

hṛdayamavirodhodayadadūḍhadraḍhima dadhātu punaḥ purandarasya /
ghanapulakapulomajākucāgradrutaparirambhanipīḍanakṣamatvam // MSpv_1.74 //

omityuktavato 'tha śāṅgiṇā iti vyāhṛtya vācaṃ nabhastasminnutpatite puraḥ suramunāvindoḥ śriyaṃ bibhrati /
śatruṇāmaniśa vināśapiśunaḥ kruddhasya caidyaṃ prati vyomni bhrakuṭicchalena vadane ketuśacakārāspadam // MSpv_1.75 //

yiyakṣamāṇenāhūtaḥ pārthenātha dviṣanmuram /
abhicaidyaṃ pratiṣṭhāsurāsītkāryadvayākulaḥ // MSpv_2.1 //

sārthamudhdhavasīribhyāmathāsāvasadatsadaḥ /
gurukāvyānugāṃ bibhraccāndrīmabhinabhaḥ śriyam // MSpv_2.2 //

jājvalyamānā jagataḥ śāntaye samupeyuṣī /
vyadyotiṣṭasabhāvedyāmasau naraśikhitrayī // MSpv_2.3 //

ratnastambheṣu saṃkrāntapratimāste cakāśire /
ekākino 'pi paritaḥ pauruṣeyavṛtā iva // MSpv_2.4 //

adhyāsāmāsuruttuṅgahemapīṭhāni yānyamī /
tairūhe keśārikrāntatrikūṭaśikhiropamā // MSpv_2.5 //

gurudvayāya guruṇorubhayoratha kāryayoḥ /
harivipratiṣedhaṃ tamamācacakṣe vicakṣaṇaḥ // MSpv_2.6 //

dyotitāntaḥsabhaiḥ kundakuḍmalāgradataḥ smitaiḥ /
snapitevābhavattasya śuddhavarṇā sarasvatī // MSpv_2.7 //

bhavadgirāmavasarapradānāya vacāṃsi naḥ /
pūrvaraṅgaḥ prasaṅgāya nāṭakīyasya vastunaḥ // MSpv_2.8 //

karadīkṛtabhūpālo bhrātṛbhirjitvarairdiśām /
vināpyasmadalaṃbhūṣṇurijyāyai tapasaḥ sutaḥ // MSpv_2.9 //

uttiṣṭhamānastu paro nopekṣyaḥ patyamicchatā /
samau hi śiṣṭairāmnātau vartsyantāvāmayaḥ sa ca // MSpv_2.10 //

na dūye sātvatīsūnuryanmahyamaparādhyati /
yattu dahyante lokamado duḥkhākarotimām // MSpv_2.11 //

mama tāvanmatamidaṃ śrūyatāmaṅga vāmapi /
jñātasāro 'pi khalvekaḥ saṃdigdhe kāryavastuni // MSpv_2.12 //

yāvadarthapadāṃ vācamevamādāya mādhavaḥ /
virarāma mahīyāṃsaḥ prakṛtyā mitabhāṣiṇaḥ // MSpv_2.13 //

tataḥ sapatnāpanayasmaraṇānuśayasphurā /
oṣṭhena rāmo rāmoṣṭhabimbacumbanacuñcunā // MSpv_2.14 //

vivakṣitāmarthavidastatkṣaṇapratisaṃhṛtāṃ /
prāpayanpavanavyādhergiramuttarapakṣatām // MSpv_2.15 //

ghūrṇayanmadirāsvādamadapāṭalitadyutī /
revatīvadanocchiṣṭaparipūtapuṭe dṛśau // MSpv_2.16 //

āśleṣalolupavadhūstanakārkaśyasākṣiṇīṃ /
mlāpayannabhimānoṣṇairvanamālāṃ mukhānilaiḥ // MSpv_2.17 //

dadhatsaṃndhyāruṇavyomasphurattārānukāriṇīḥ /
dvaṣadveṣoparaktāṅgasaṅginīḥ svedavipruṣaḥ // MSpv_2.18 //

prollasatkuṇaḍalaprotapadmarāgadalatviṣā /
kṛṣṇottarāsaṅgarucaṃ vidadhaccautapallavīm // MSpv_2.19 //

kakudmikanyāvaktrāntarvāsalabdhādhivāsayā /
mukhamodaṃ madirayā kṛtānuvyādhamudvaman // MSpv_2.20 //

jagādavadanachadmapadmaparyantapātinaḥ /
nayanmadhulihaḥ śvaityamudagradaśanāṃśubhiḥ // MSpv_2.21 //

yadvāsudevenādīnamanādīnavamīritam /
vacasastasya sapadi kriyā kevalamuttaram // MSpv_2.22 //

naitallaghvapi bhūyasyā vaco vācātiśayyate /
indhanaughadhagapyagnitviṣā nātyeti pūṣaṇam // MSpv_2.23 //

saṃkṣiptasyāpyato 'syaiva vākyasyārthagarīyasaḥ /
suvistaratarā vāco bhūṣyabhūtā bhavantu mo // MSpv_2.24 //

virodhivacaso mūkānvagīśānapi kurvate /
jaḍānapyanulomārthānpravācaḥ kṛtināṃ giraḥ // MSpv_2.25 //

ṣaḍguṇāḥ śaktayastisraḥ siddhayodayāstrayaḥ /
grandhānadhītya vyākartumiti durmedhaso 'pyalam // MSpv_2.26 //

anirloḍitakāryasya vāgjālaṃ vāgmino vṛthā /
nimittādaparāddheṣordhānuṣkasyeva valgitam // MSpv_2.27 //

sarvakāryaśarīreṣu muktvāṅgaskandapañcakam /
saugatānāmivātmānyo nāsti mantro mahībhṛtām // MSpv_2.28 //

mantro yodha ivādhīraḥ sarvāṅgaiḥ saṃvṛtairapi /
ciraṃ na sthātuṃ parebhyo bhedaśaṅkayā // MSpv_2.29 //

ātmodayaḥ parajyānirdvayaṃ nītiritīyati /
tadūrīkṛtya kṛtibhirvācaspatyaṃ pratāyate // MSpv_2.30 //

tṛptiyogaḥ pareṇāpimahimnā na mahātmanām /
pūrṇaścandrodayākāṅkṣī dṛṣṭānato 'tra mahārṇavaḥ // MSpv_2.31 //

saṃpadāsusthiraṃmanyo bhavati svalpayāpi yaḥ /
kṛtakṛtyo vidhirmanye na vardhayanti tasya tām // MSpv_2.32 //

śamūlaghātamaghnantaḥ parānnodyanti māninaḥ /
pradhvaṃsitāndhatamasastatrodāharaṇaṃ raviḥ // MSpv_2.33 //

vipakṣamamakhilīkṛtya pratiṣṭhā khalu durlabhā /
anītvā paṅkatāṃ dhūlimudakaṃ nāvatiṣṭhate // MSpv_2.34 //

dhriyateyāvadeko 'pi ripustāvatkutaḥ sukham /
puraḥ klaśnāti somaṃ hi saiṃhikeyo 'suradruhām // MSpv_2.35 //

sakhāgarīyān śatruśchakṛtrimastau hi kāryataḥ /
syātāmamitrau mitreca sahajaprakṛtāvapi // MSpv_2.36 //

upakartrariṇā saṃdhirna mitreṇāpakāriṇā /
upakārāpakārau hi lakṣyaṃ lakṣamametayoḥ // MSpv_2.37 //

tvayāviprakṛtaścaidyo rukmiṇīṃ haratāhare /
baddhamūlasyamūlaṃ hi mahadvairataroḥ striyaḥ // MSpv_2.38 //

tvayi bhaumaṃ gate jetumarautsītsa purīmimām /
proṣitāryamaṇaṃ merorandhakārastaṭīmiva // MSpv_2.39 //

ālāpyālamidaṃ babhroyatsa dārānapāharat /
kathāpi khalu pāpānāmalamaśreyase yataḥ // MSpv_2.40 //

virāddha evaṃ bhamatā virāddhā bahudhā ca naḥ /
nirvatyate 'riḥ kriyayā sa śrutaśravasaḥ sutaḥ // MSpv_2.41 //

vidhāyavairaṃ sāmarṣenare 'rau yaḥ udāsate /
prakṣipyodarciṣaṃ kakṣe śerate te 'bhimārutam // MSpv_2.42 //

manāganabhyavṛtyā vā kāmaṃ kṣāmyatatu yaḥ kṣamī /
krayāsamabhihāreṇa virādyantaṃ kṣameta kaḥ // MSpv_2.43 //

anyadā bhūṣaṇaṃ puṃsaḥ kṣamā lajjeva yoṣitaḥ /
parākramaḥ paribhave vaiyātyaṃ surateṣviva // MSpv_2.44 //

mājīvanyaḥ parāvajñādukhadagdho 'pi jīvati /
tasyājananirevāstu jananīkleśakāriṇaḥ // MSpv_2.45 //

padāhataṃ yadutthāya mūrdhānamadhirohati /
svasthādevavapamāne 'pi dehinastadvaraṃ rajaḥ // MSpv_2.46 //

asaṃpādayataḥ kañcidarthaṃ jātikriyāguṇaiḥ /
yadṛcchaśabdavatpuṃsaḥ saṃjñāyai janma kevalam // MSpv_2.47 //

tuṅgatvamitarā nādrau nedaṃ sindhāvāgādhatā /
alaṅghanīyatāheturubhayaṃ tanmanasvini // MSpv_2.48 //

tulye 'parādhe svarbhānurbhānumantaṃ cireṇa yat /
himāṃśumāśu grasate tanmradimnaḥ sphuṭaṃ phalam // MSpv_2.49 //

svayaṃ praṇate 'lpe 'pi paravāyāvupeyuṣī /
nidarśanamasārāṇāṃ laghurbahutṛṇaṃ naraḥ // MSpv_2.50 //

tejasvimadhye tejasvī davīyānapi gaṇyate /
pañcama pañcapasastapano jātavedasām // MSpv_2.51 //

akṛtvā helayā pādamuccairmūrdhasu vidvaṣām /
kathaṅkāramanālambā kīrtidyāmadhirohati // MSpv_2.52 //

aṅgādhiropitaścandramā mṛgalāñchanaḥ /
keśarī niṣṭhurākṣiptamṛgayūtho mṛgādhipaḥ // MSpv_2.53 //

caturthopāyasādhyetu ripau sāntvamapakriyā /
svedyamāmajvaraṃ prājñaḥ ko 'mbhasā pariṣiñcati // MSpv_2.54 //

sāmavādāḥ sakopasya tasya pratyuta dīpakāḥ /
prataptasyeva sahasā sarpiṣastoyabindavaḥ // MSpv_2.55 //

guṇānāmāyathātathyādarthaṃ viplāvayanti ye /
amātyavyañjanārājñāṃ dūṣyāste śatrusaṃjñitāḥ // MSpv_2.56 //

svaśaktyupacaye kecitparasya vyasane 'pare /
yānamāhustadāsīnaṃ tvāmutthāpayati dvayam // MSpv_2.57 //

lilaṅghayiṣato lokānalaṅghyānalaghīyasaḥ /
yādavāmbhonidhīnrundhe veleva bhavataḥ kṣamā // MSpv_2.58 //

vijayasvayi senāyāḥ sākṣimātre 'pādiśyatām /
phalabhāji samīkṣyokte buddherbhoga ivātmani // MSpv_2.59 //

hṛtehiḍimbaripuṇā rājñi dvaimāture yudhi /
cirasya mittravyasani sudamo damaghoṣajaḥ // MSpv_2.60 //

nītirāpadi yadgamyaḥ parastanmānino hriye /
vidhurvidhuntasyeva pūrṇastasyotsavāya saḥ // MSpv_2.61 //

anyaducchṛṅghalaṃ satvamanyatchchāstraniyantritaṃ /
sāmānādhikaraṇyaṃ hi tejastamirayoḥ kutaḥ // MSpv_2.62 //

indraprasthagamastāvatkāri mā santu cedayaḥ /
āsmākadantisānnidhyādvāmanībhūtabhūruhaḥ // MSpv_2.63 //

niruddhavīvadhāsāraprasārā gā iva vrajam /
uparundhantu dāśārhāḥ purīṃ māhiṣmatīṃ dviṣaḥ // MSpv_2.64 //

yajatāṃ pāṇḍavaḥ svargamavatvindraspasvinaḥ /
vayaṃ hanāma dviṣataḥ sarvaḥ svārthaṃ samīhate // MSpv_2.65 //

prāpyatāṃ vidyutāṃ saṃpadsaṃparkādarkarociṣām /
śastraidviṣacchiraśchedaprocchalacchoṇitokṣitaiḥ // MSpv_2.66 //

itisaṃrambhiṇo vāṇīrbalasyālekhyadevatāḥ /
sabhābhittipratidhvanairbhayādanvavadanniva // MSpv_2.67 //

niśamya tāḥ śeṣagavīramabhidhātumadhokṣajaḥ /
śiṣyāya bṛhatāṃ pratyuḥ prastāvamadiśaddṛśā // MSpv_2.68 //

bhāratīmāhitabharāmathānuddhatamuddhavaḥ /
tathyāmutathyānujavajjagādāgre gadāgrajam // MSpv_2.69 //

saṃpratyasāṃprataṃ vaktumukte musalapāṇinā /
nirdhāriter'the lekhenakhalūktvā khaluvācikam // MSpv_2.70 //

tathāpi yanmayyapi te gururityasti gauravam /
tatprayojakakartṛtvamupaiti mama jalpataḥ // MSpv_2.71 //

varṇai katipayaireva grathitasya svarairiva /
anantā vāṅmayasyāho geyasyeva vicitratā // MSpv_2.72 //

bahvapi svecchayā kāmaṃ prakīrṇamabhidhīyate /
anujjhitarthasaṃbandhaḥ prabandho durudāharaḥ // MSpv_2.73 //

mradīyasīmapi ghanāmanalpaguṇakalpitām /
prasārayanti kuśalāścitrāṃ vācaṃ paṭīmiva // MSpv_2.74 //

viśeṣaviduṣaḥ śāstraṃ yattavodgrāhyate puraḥ /
hetuḥ paricayasthairye vakturguṇanikaiva sā // MSpv_2.75 //

pajñotsāhavataḥ svāmī yatetādhātumātmani /
tau hi mūlamudeṣyantyā jigīṣorātmasaṃpadaḥ // MSpv_2.76 //

sopadhānāṃ dhiyaṃ dhīrāḥ stheyasīṃ khaṭvayanti ye /
tatrāniśaṃ niṣamṇṇāste jānate jātu na śramaṃm // MSpv_2.77 //

spṛśanti śaravattīkṣṇastokamantarviśanti ca /
bahuspṛśāpi sthūlena sthīyate bahiraśmavat // MSpv_2.78 //

ārabhante 'lpamevājñāḥ kāmaṃ vyagrā bhavanti ca /
mahārambhāḥ kṛtadhiyastiṣṭhanti ca nirākulāḥ // MSpv_2.79 //

upāyamasthitasyāpi naśyantyarthāḥ pramādyataḥ /
hanti nopaśayastho 'pi śayālurmṛgayurmṛgān // MSpv_2.80 //

udetumatyajannīhāṃ rājasu dvadaśasvapi /
jigīṣureko dinakṛdādityeṣviva kalpate // MSpv_2.81 //

buddhiśastraḥ prakṛtyaṅgo ghanasaṃvṛtikañcukaḥ /
cārekṣaṇo dūtamukhaḥ papuruṣaḥ ko 'pi pārthivaḥ // MSpv_2.82 //

tejaḥ kṣamā vā naikāntaṃ kālajñasya mahīpateḥ /
naikamojaḥ prasādo vā rasabhāvavidaḥ kaveḥ // MSpv_2.83 //

kṛtāpacāro 'pi parairanāviṣkṛtavikriyaḥ /
asādhyaḥ kurute vā rasabhāvavidaḥ kaveḥ // MSpv_2.84 //

mṛduvyavahitaṃ tejo bhoktamarthānprakalpate /
pradīpaḥ snehamādatte daśayābhyantarasthayā // MSpv_2.85 //

nālambate naiṣṭhikatāṃ na niṣīdati pauruṣe /
śabdārthau satkaviriva dvayaṃ vidvānapekṣate // MSpv_2.86 //

sthāyinor'the pravartante bhāvāḥ saṃcāriṇo yathā /
rasasyaikasya bhūyāṃsastathā neturmahībhṛtaḥ // MSpv_2.87 //

tantravāpavidā yogairmaṇḍalānyadhiṣṭhitā /
sunigrahānarendreṇa phaṇīndrā iva śatravaḥ // MSpv_2.88 //

karapraceyāmuttuṅgaḥ prabhuśaktiṃ pratīyasīm /
prajñābalabṛhanmūlaḥ phalatyutsāhapādapaḥ // MSpv_2.89 //

alpatvātprabalatvādvaṃśasyevetare svarāḥ /
vijīgīṣonṛpatayaḥ prayānti parivāratāṃ // MSpv_2.90 //

apyanārabhamāṇasya vibhorutpāditāḥ paraiḥ /
vrajanti guṇatāmarthāḥ śabdā iva vihāyasaḥ // MSpv_2.91 //

yātavyapārṣṇigrāhādimālāyāmadhikadyutiḥ /
ekārthatantuprotāyāṃ nāyako nāyakāyate // MSpv_2.92 //

ṣāḍguṇyamupayuñjīta śaktyapekṣo rasāyanaṃ /
bhavantyasyevamaṅgāni sthāsnūni balavanti ca // MSpv_2.93 //

sthāne śamavatāṃ śaktyā vyāyāme vṛddhiraṅgināṃ /
ayathābalamārambho nidānaṃ kṣayasaṃpadaḥ // MSpv_2.94 //

tadīśitāraṃ cedināṃ bhavāṃstamavamaṃsta mā /
nihantyarīnekapade ya udāttaḥ svarāniva // MSpv_2.95 //

mā vedi yadasāveko jetavyaścedirāḍiti /
rājayakṣmeva rogāṇāṃ samūha sa mahībhṛtāṃ // MSpv_2.96 //

saṃpāditaphalastena sapakṣaḥ parabhedanaḥ /
kārmukeṇevaguṇinā bāṇaḥ saṃdhānameṣyati // MSpv_2.97 //

ye cānye kālayavanaśālvarukmidrumādayaḥ / tamaḥsvabhāvaste/pyenaṃ pradoṣamanuyāyinaḥ // MSpv_2.98 //

upajāpaḥ kṛtastena tānākopavatastvayi /
āśu dīpayitālpo 'pi sāgnīnedhānivānilaḥ // MSpv_2.99 //

bṛhatsahāyaḥ kāryāntaṃ kṣodīyānapi gacchati /
saṃbhūyāmbhodhimabhyeti mahānadyā nagāpagā // MSpv_2.100 //

tasya mitrāṇyamitrāste ye ca ye cobhaye nṛpāḥ /
abiyuktaṃ tvayainaṃ te gantārastvāmataḥ pare // MSpv_2.101 //

makhavighnāya sakalamitthamityutthāpya rājakam /
hanta jātamajātāreḥ prathamena tvayāriṇā // MSpv_2.102 //

saṃbhāvya tvāmatibharakṣamaskandhaṃ sabāndhavaḥ /
sahāyamadhvaradhurāṃ dharmarājo vivakṣate // MSpv_2.103 //

mahātmano 'nugṛhṇanti bhajamānānripūnapi /
sapantīḥ prāpayantyabdhiṃ sindhavo naganimnagā // MSpv_2.104 //

cirādapi balātkāro balinaḥ siddhaye 'riṣu /
chandānuvṛttiduḥḥsādhyāḥ suhṛdo vimanīkṛtāḥ // MSpv_2.105 //

manyase 'rivadhaḥ śreyānprītaye nākināmiti /
puroḍāśabhujāmiṣṭamiṣṭaṃ kartumalantarāṃ // MSpv_2.106 //

amṛtaṃ nāma yatsanto mantrajihveṣu juhvati /
śobhaiva mandarakṣubdhakṣubhitāmbhodhivarṇanā // MSpv_2.107 //

sahiṣye śatamāgāṃsi sūnosta iti yatvayā /
pratīkṣyantatpratīkṣyāyai pitṛṣvasre pratiśrutam // MSpv_2.108 //

tīkṣṇā nāruntudā buddhiḥ karma śāntaṃ pratāpavat /
nopatāpi manaḥ soṣamavāgekā vāgminaḥ sataḥ // MSpv_2.109 //

svayaṅkṛtaprasādasya tasyāhno bhānumāniva /
samayāvadhimaprāpyaya nāntāyālaṃ bhavānapi // MSpv_2.110 //

kṛtvā kṛtyavidastīrtheṣvantaḥ praṇidhayaḥ padam /
vidāṃ kurvantu mahatastalaṃ vidviṣambhasaḥ // MSpv_2.111 //

anutsūtrapadanyāsā sadvṛtti sannibandhanā /
śabdavidyeva no bhāti rājanītiraspaśā // MSpv_2.112 //

ajñātadoṣairdeṣajñairuddūṣyobhayavetanaiḥ /
bhedyāḥ śatrorabhivyaktaśāsanaiḥ sāmavāyikāḥ // MSpv_2.113 //

upeyivāṃsi kartāraḥ purīmājātaśatravīm /
rājanyakānyupāyajñairekārthāni caraistava // MSpv_2.114 //

saviśeṣaṃ sute pāṇḍorbhaktiṃ bhavati tanvati /
vairāyitārastaralāḥ svayaṃ matsariṇastarale // MSpv_2.115 //

ya ihātmavido vipakṣamadhye saha saṃvṛddhiyujo 'pi bhūbhujaḥ syuḥ /
balipuṣṭakulādivānyapuṣṭaiḥ pṛthagasmādacireṇa bhāvitā taiḥ // MSpv_2.116 //

sahajadoṣacāpalasamuddhataścalitadurbalapakṣaparigrahaḥ /
tava durāsadavīryavibhāvasau śalabhatāṃ labhatāmasuhṛdgaṇaḥ // MSpv_2.117 //

iti viśakalitārthamauddhavīṃvācamenāmanugatanayamārgamargalāṃ durnayasya /
janitamudamudasthāduccakairucchritoraḥsthalaniyataniṣaṇṇaśrīśrutāṃ śuśruvānsaḥ // MSpv_2.118 //

kauberadigbhāgam apāsya mārgam āgastyam iva āśuḥ iva avatārṇaḥ /
apetayuddhābhiniveśasaumyo hariharaprastham atha pratasthe // MSpv_3.1 //

jagatpavitraiḥ api taṃ na pādaiḥ spraṣṭuṃ jagatpūjyam ayujyata arkaḥ /
yataḥ bṛhatpārvaṇacāru tasyātapatraṃ bibharāṃbabhūve // MSpv_3.2 //

mṛṇālasūtrāmalamantareṇa sthitaścalacāmarayordvayaṃ saḥ /
bheje 'bhitaḥpātukasiddhasindhorabhūtapūrvāṃ rucamamburāśeḥ // MSpv_3.3 //

citrābhirasyopari maulibhājāṃ bhābhirmaṇīnāmaṇīyasībhiḥ /
anekadhātucchuritāśmarāśergovanardhanasyākṛtiranvakāri // MSpv_3.4 //

tasyollasatkāñcanakuṇḍalāgrapratyuptagārugmatarasrabhāsā /
avāpa bālyocitanīlakaṇṭhapicchāvacūḍākalanāmivoraḥ // MSpv_3.5 //

tamaṅgade mandarakūṭakoṭivyāghaṭṭanottejanatayā maṇīnām /
baṃhīyasā dīptivitānakena cakāsayāmāsaturullasantī // MSpv_3.6 //

nisargaraktairvalayāvanaddhatāmrāśmaraśmicchuritairnakhāgraiḥ /
vyadyotādyāpi surārivakṣovikṣobhajāsṛksnapitairivāso // MSpv_3.7 //

ubhauyadi vyomni pṛthakpravāhāvākāśagaṅgāpayasaḥ patetām /
tenopamīyate tamālanīlamāmuktamuktālatamasya vakṣaḥ // MSpv_3.8 //

tenāmbhasāṃ sārasamayaḥ payodherdadhe maṇidīdhitidīpitāśaḥ /
antarvasanbimbagatastadaṅge sākṣādivālakṣyata yatra lokaḥ // MSpv_3.9 //

muktāmayaṃ sārasānāvalambisabhāti sma dāmāprapadīyamānasya /
aṅguṣṭhaniṣṭhyūtamivordhvamuccaistrisasrotasaḥ saṃtatadhārāmambhaḥ // MSpv_3.10 //

sa indranīlasasthalanīlamūrtī rarāja karpūrapiśaṅgavāsāḥ /
visṛtvarairamburuhāṃ rajobhiryamasvasuścitra ivodabhāraḥ // MSpv_3.11 //

prasādhitasyāsya mudhādviṣo 'bhūdanyaiva lakṣmīriti yuktametat /
vapuṣyaśeṣe 'khilalokakāntā sānanyakāntā hyurasītarā tu // MSpv_3.12 //

kapāṭavistīrṇamanoramoraḥsthalasthitaśrīlalanasya tasya /
ānanditāśeṣajanā babhūva sarvaṅgasaṅginyaparaiva lakṣmīḥ // MSpv_3.13 //

prāṇacchidāṃ daityapaternakhānāmupeyuṣāṃ bhūṣaṇatāṃ kṣatena /
prakāśakārkaśyaguṇai dadhānāḥ stanau taruṇyaḥ parivrurenam // MSpv_3.14 //

ākarṣatevordhvamatikraśīyānatyunnatatvātkucamaṇḍalena /
nanāma madhyo 'tigurutvabhājā nitāntamākrānta ivāṅganānām // MSpv_3.15 //

yāṃ yāṃ priyaḥ praikṣata kātarāśkṣīṃ sā sā hriyā namramukhī babhūva /
niḥḥśaṅgamanyā samamāhiterṣyāstatrāntare jaghruramuṃ kaṭākṣaiḥ // MSpv_3.16 //

tasyātasīsūna samānabhāso bhrāmyanmayūkhāvalīmaṇḍalena /
cakreṇa reje yamunājalaughaḥ sphuranmahāgarta ivaikabāhuḥ // MSpv_3.17 //

virodhināṃ vigrahabhedadakṣā mūrteva śaktiḥ kvacitaskhalantī /
nityaṃ hareḥ saṃnihitā nikāmaṃ modayati sma cetaḥ // MSpv_3.18 //

na kevalaṃ yaḥ svatayā murārerasādhāraṇatāṃ dadhānaḥ /
atyarthamudvejayitā pareṣāṃ nāmnāpi tasyaiva nandako 'bhūt // MSpv_3.19 //

na nītamanyena natiṃ kadācikarṇāntikapraptaguṇaṃ krayāsu /
vidheyamasyā bhavadantikasthaṃ śārṅgaṃ dhanurmitramiva draḍhīyaḥ // MSpv_3.20 //

pravṛddhamandrāmbudadhīranādaḥ kṛṣṇārṇavābhyarṇacaraikahaṃsaḥ /
manedānilāpūrakṛtaṃ dadhāno nidhvānamaśrūyata pāñcajanyaḥ // MSpv_3.21 //

rarāja saṃpādakamiṣṭasiddheḥ sarvāsu dikṣvaprasidghamārgam /
mahārathaḥ puṣyarathaṃ rathāṅgī kṣipraṃ kṣapānātha ivādhirūḍhaḥ // MSpv_3.22 //

dhvajāgradhāmā dadṛśe 'thaśauraiḥ saṃkrantamūrtirmaṇimedinīṣu /
phaṇāvatastrāsayituṃ rasāyāstalaṃ vivakṣanniva pannagāriḥ // MSpv_3.23 //

yiyāsatastasya mahīdharandhrabhidapaṭīyānpaṭahapraṇādaḥ /
jalāntarāṇīva mahārṇavaughaḥ śaśabdāntarāṇyantarāyāñcakāra // MSpv_3.24 //

yataḥ sa bhartā jagatāṃ jagāma dhartrā dharitryāḥ phaṇinātato 'dhaḥ /
mahābharābhugnaśiraḥsahasrasahāyakavyagrabhujaṃ prasasre // MSpv_3.25 //

athoccakaistoraṇasaṅgabhaṅgabhayāvanamrākṛtaketanāni /
kriyāphalānīva sunītibhājaṃ sainyāni somānvayanvayustam // MSpv_3.26 //

śyāmāruṇairvāraṇadānatoyairāloḍitāḥ kāññcanabhūparāḥ /
ānemi magnaiḥ śitikaṇṭhapakṣakṣodadyutaścukṣudire rathaughaiḥ // MSpv_3.28 //

na laṅghayāmāsa mahājanānāṃ śirāṃsi naivoddhatimājagāma /
aceṣṭatāṣṭāpadabhūmireṇuḥ padāhato yatsadṛśaṃ garimṇaḥ // MSpv_3.27 //

niruddhyamānā yadubhiḥ kathañcinmuhuryaduccikṣipuragrapādān /
dhruvaṃ gurūnmārgarudhaḥ karāndrānullaṅghya gantuṃ turagāstatīṣuḥ // MSpv_3.29 //

avekṣitānāyatavalgamagre turaṅgibhiryatnaniruddhavāhaiḥ /
prakīḍitānreṇubhiretya tūrṇaṃ ninyayurjananyaḥ pṛthukānpathibhyaḥ // MSpv_3.30 //

didṛkṣamāṇaḥ pratirathyamīyurmurārimārādanaghaṃ janaughāḥ /
anekaśaḥ saṃstutamapyanalpā navaṃ navaṃ pratiraho karoti // MSpv_3.31 //

upeyuṣo vartma nirantarābhirasau nirucchvāsamanīkanībhiḥ /
rathasya tasyāṃ puri dattacakṣurvidvānvidāmāsa śanairna yātam // MSpv_3.32 //

madhyesamudraṃ kakubhaḥ piśaṅgīryā kurvatī kāñcanavaprabhāsā /
turaṅgakāntāmukhahavyavāhajvāleva bhitvā jalamullalāsa // MSpv_3.33 //

kṛtāspadā bhūmibhṛtāṃ sahasrairudanvadambhaḥparivītamūrtiḥ /
anirvidā yā vidadhe vidhātrā pṛthivī pṛthivyāḥ pratiyātaneva // MSpv_3.34 //

tvaṣṭuḥ sadābhyāsagṛhītaśilpavidajñānasaṃpatprasarasya sīmā /
adṛśyatādarśatalāmaleṣu chāyeva yā svarjaladherjaleṣu // MSpv_3.35 //

rathāṅgabhartre 'bhinavaṃ varāya yasyāḥ piteva pratipāditāyāḥ /
premṇopakaṇṭhaṃ muhuraṅgabhājo ratnavalīrambudhirābabandha // MSpv_3.36 //

yasyāścaladvāridhivīcichchaṭocchalacchaṅkhakulākulena /
vapreṇa parntacaroḍucakraḥ sumeruvapro 'hamanvakāri // MSpv_3.37 //

vaṇikpathe pūgakṛtāni yatra bhramāgatairambubhiramburāśiḥ /
lolairalodyutibhāñji muṣṇanratnāni ratnākaratāmavāpa // MSpv_3.38 //

ambhucyutaḥ komalaratnarāśīnapāṃnidhiḥ phenapinaddhabhāsaḥ /
trātape dātumivādhitalpaṃ vistārāyamāsa taraṅgahastaiḥ // MSpv_3.39 //

yacchālamuttaṅgatayā vijetuṃ dūrādudasthīyata sāgarasya /
mahormibhivyāhatavāñchitārthairvīḍādivābhyāśagatairvililye // MSpv_3.40 //

kutūhalena javādupetya prākārabhityā sahasā niṣiddhaḥ /
rasannarodīdbhṛśamambuvarṣavyājena yasyā bahirambuvāhaḥ // MSpv_3.41 //

yadaṅganarūpasarūpatāyāḥ kañcidguṇaṃ bhedakamicchatībhiḥ /
ārādhito 'ddhā manurapsarobhiścakre prajāḥ svāḥ sanimeṣacihnāḥ // MSpv_3.42 //

sphurattuṣārāṃśumarīcijālairvinuhnutāḥ sphaṭikapaṅktīḥ /
āruhya nāryaḥ kṣaṇadāsu yatra nabhogatā devya iva vyārājan // MSpv_3.43 //

kāntendukāntopalakuṭṭimeṣu pratikṣapaṃ harmyataleṣu yatra /
uccairadhapātipayomuco 'pi samūhamūhuḥ payayasāṃ praṇālyaḥ // MSpv_3.44 //

ratau hriyā yatra niśāmyadīpāñjālagatābhyo 'dhigṛhaṃ gṛhiṇyaḥ /
bibhyurbiḍālekṣaṇabhīṣaṇābhyo vaidūryakuḍyeṣu śaśidyutibhyaḥ // MSpv_3.45 //

yasyāmatiślakṣaṇatayā gṛheṣu vidhātumālekhyamaśuknuvantaḥ /
cakruryuvānaḥ pratibimbitāṅgāḥ sajīvacitrā iva ratnabhittīḥ // MSpv_3.46 //

sāvarṇyabhājāṃ pratimāgatānāṃ lakṣyaiḥ smarapāṇḍutayāṅganānām /
yasyāṃ kapolaiḥ kaladhautadhāmastambheṣu bheje maṇidarpaṇaśrīḥ // MSpv_3.47 //

śukāṅganīlopalanirmitānāṃ lipteṣu bhāsā gṛhadehalīnāṃ /
yasyāmalindeṣu na cakrureva mugdhāṅganā gomayagomukhāni // MSpv_3.48 //

gopānasīṣu kṣaṇamāsthitānāmālambibhiścandrakāṇāṃ kalāpaiḥ /
harinmaṇiśyāmatṛṇābhirāmaigṛhāṇi nīdhrairiva yatra rejuḥ // MSpv_3.49 //

bṛhattulairapipyatulairvatānamālāpinaddhairapi cāvitānai /
reje vicitrairapi yā sacitraigṛhairviśālairapi bhūriśālai // MSpv_3.50 //

cikraṃsayā kṛtrimapattripaṃṅkateḥ kapotapālīṣu niketanānāṃ /
mārjāramapyātaniścalāṅkaṃ yasyāṃ janaḥ kṛtrimameva mene // MSpv_3.51 //

kṣitipratiṣṭhopi mukhāravindairvadhūjanaścandramadhaścakāra /
atītanakṣatrapathāni yatra prasādaśṛṅgāṇi vṛthādhyarukṣat // MSpv_3.52 //

ramyā iti prāptavatīḥ patākā rāgaṃ viviktā iti vardhayantīḥ /
yasyāmasevanta namadvalīkāḥ samaṃ vadhūbhirvalabhīryuvānaḥ // MSpv_3.53 //

sugandhitāmapratiyatnapūrvāṃ bibhranti yatra pramadāya puṃsām /
madhūni vaktrāṇi ca kāminīnāmāmodakarmavyatihāramīyuḥ // MSpv_3.54 //

ratāntare yatra gṛhāntareṣu vitardiniryūhaviṭaṅnīḍaḥ /
rutāniśruṇvanvayasāṃ gaṇo 'ntevāsitvamāpa sphuṭamaṅganānām // MSpv_3.55 //

channe 'pi spaṣṭatareṣu yatra svacchāni nārīkucamaṇḍaleṣu /
ākāśasāmyaṃ dadhurambarāṇi na nāmataḥ kevalamarthataḥ'pi // MSpv_3.56 //

yasyāmajihmā mahatīmapaṅgāḥ sīmānamatyāyatayo 'tyajantaḥ /
janairajāskhalanai jātu dvayepyamucyanta vinītamārgāḥ // MSpv_3.57 //

paraspasphardhiparārghyarūpāḥ paurastriyo yatra vidhāya vedhāḥ /
śrīnirmitaprāptaguṇakṣataikavarṇopamāvācyamalaṃ mamārja // MSpv_3.58 //

kṣuṇṇaṃ yadantaḥkaraṇenavṛkṣāḥ phalanti kalpopadāstadeva /
adhyūṣuṣo yāmabhavañjanasya yāḥ sampadastā manaso 'pyagamyāḥ // MSpv_3.59 //

kalā dadhānaḥ sakalāḥ sbhābhirudbhāsayansaudhasitābhirāśāḥ /
yāṃ revatījāniriyeṣa hātuṃ na rauhiṇīyo na ca rohiṇīśaḥ // MSpv_3.60 //

bāṇāhavavyāhataśaṃbhuśakterāsattimāsādya janārdanasya /
śarīriṇā jaitraśareṇa yatra niḥśaṅghamūṣe makaradhvajena // MSpv_3.61 //

niṣevyamāṇena śivaimarudbhiradhyāsyamānā hariṇā cirāya /
udraśmiratnāṅkuradhāmni sindhāvāhāsta merāvamarāvatīṃ yā // MSpv_3.63 //

snagdhāñjanasyamaruciḥ suvṛttaḥ badvā ivādvaṃsitavarṇakānteḥ /
viśeṣako vā viśiśeṣa yasyāḥ śriyantrilokītilakaḥ sa eva // MSpv_3.62 //

tāmīkṣamāṇaḥ sa puraṃ purastātprāpatpratolīmatulapratāpaḥ /
vajraprabhodbhāsisurāyudhaśrīryā devaseneva parairalaṅghyā // MSpv_3.64 //

prajā ivāṅgādaravindanābheḥ śaṃbhorjaṭājūṭataṭādivāpaḥ /
mukhādivātha śrutayo vidhātuḥ purānnirīyurmurajiddhvajinyaḥ // MSpv_3.65 //

śliḥṣyadbhiranyonamukhāgrasaṅgaskhalatkhalīnaṃ haribhirvilolaiḥ /
parasparotpīḍitajānubhāgā duḥkhena niśacakramuraśvavārāḥ // MSpv_3.66 //

nirantarāle 'pi vimucmāne dūraṃ pathi prāṇabhṛtāṃ gaṇena /
tejomahadbhistamaseva dīpairdvīpairasaṃbadhamayāṃbabhūve // MSpv_3.67 //

śanairanīyanta rayātpatantorathāḥ kṣitiṃ hastinakhādakhedaiḥ /
sayatnasūtāyataraśamibhugnagrīvāgrasaṃsaktayugaisturaṅgai // MSpv_3.68 //

balormibhistatkṣaṇahīyamānarathyābhujāyā valayairivāsyāḥ /
prāyeṇaniṣkrāmaticakrapāṇai neṣeṭaṃ paro dvāravatītvamāsīt // MSpv_3.69 //

pārejalaṃnīranidherapaśyanmurārirānīlapalāśarāśīḥ /
vanāvalīrutkalikāsahasrapratikṣaṇotkūlitaśaivalābhāḥ // MSpv_3.71 //

lakṣībhṛtaḥ'mbhodhitaṭādhivāsāndramānasau nīradanīlabhāsaḥ /
latāvadhūsaṃprayujo 'divelaṃ bahūkṛtānsvāniva paśayati sma // MSpv_3.70 //

āśliṣṭabhūmiṃ rasitāramuccairloladdhvajākāra bṛhattaraṅgaṃ /
phenāyamānaṃ patimāpagānāmasāvapasmāriṇamāśasaṅge // MSpv_3.72 //

pītvā jalānāṃ nidhinātigārdhyādvṛddhiṅgate 'pyātmani naiva māntīḥ /
kṣiptā ivendoḥ sa ruco 'dhivelaṃ muktāvalīrākalayāñcakāra // MSpv_3.73 //

sāṭopamurvīmaniśaṃ nadantaḥ yaiḥ plavayiṣyanti samantataḥ'mī /
tānyakadeśānnibhṛtaṃpayodheḥ so 'mbhāṃsi meghānpibataḥ dadarśa // MSpv_3.74 //

uddhṛtyameghaistata eva toyamarthaṃ munīndrairiva saṃpraṇītāḥ /
ālokayāmāsa hariḥ patantīrnadīḥ smṛtirvadamivāmburāśim // MSpv_3.75 //

vikrīya diśyāni dhanānyurūṇidaipyānasāvuttamalābhabājaḥ /
tarīṣu tatratyamaphalgu bhāṇḍaṃ sāṃyāntrikānāvāpataḥ'bhyanandat // MSpv_3.76 //

utpitsavo 'ntarnadabharturuccairgarīyasā niḥśvasitānilena /
payāṃsi bhaktyā garuḍadhvajasya dhvājānivoccikṣipire phaṇīndrāḥ // MSpv_3.77 //

tamāgataṃ vīkṣya yugāntabandhumutsaṅgaśayyāśayamamburāśiḥ /
pratyujjagāmeva gurupramodaprasāritottuṅgataraṅgabāhuḥ // MSpv_3.78 //

utsaṅgitāmbhaḥkaṇaka nabhasvānudanvataḥ svadalavānmamārja /
tasyānuvelaṃ vrajataḥ'dhivelaṃmelālatāsephālanalabedhagandhaḥ // MSpv_3.80 //

uttālatālīvanasaṃpravṛttasamīrasīmantitaketakīkāḥ /
āsedire lāvaṇasaindhavīnāṃ camūcaraiḥ kacchabhuvāṃ pradeśāḥ // MSpv_3.79 //

lavaṅgamālākalitāvataṃsāste nārikelāntarapaḥ pibantaḥ /
āsvāditādrakramukāḥ samudrādabhyāgatasya pratipattimīyuḥ // MSpv_3.81 //

turagaśatākulasya paritaḥ paramekaturaṅgajanmanaḥ pramathitabhūbhṛtaḥ pratipathaṃ mathitasya bhṛśaṃ mahībhṛtā /
paricalataḥ balānujabalasya puraḥ satataṃ dhṛtaśriyaściravigataśriyo jalanidheśca tadābhavadadantaraṃ mahat // MSpv_3.82 //

niśavāsadhūmaṃ saharatnabhārbhittvotthitaṃ bhūmimivoragāṇāṃ /
nīlopalasyūtavicitradhātumasau giriṃ raivatakaṃ dadarśa // MSpv_4.1 //

gurvīrajasraṃ dṛṣadaḥ samantāduparyuparyambumucāṃvitānaiḥ /
vindhyāyamānaṃ divasasya bhartumārgaṃ punā roddhumivonnamadbhiḥ // MSpv_4.2 //

krāntaṃ rucā śyāmalitābhirāmaṃlatābhirāmantritaṣaṭpadābhiḥ /
śritaṃ śilāśyāmalatābhirāmaṃ latābhirāmanatritaṣaṭpadābhiḥ // MSpv_4.3 //

sahasrasaṃkhyair gaganaṃ pādair bhuvaṃ vyāpya vitiṣṭhamānam /
vilocanasthānagatoṣṇaraśminiśākaraṃ sādhu hiraṇyagarbham // MSpv_4.4 //

kvacijjalāpāyavipāṇḍurāṇi dhautottarīyapratimacchavīni /
abhrāṇibibhrāmumāṅgasaṅgavibhaktabhasmānamiva smarārim // MSpv_4.5 //

chāyāṃ nijastrīcaṭulālasānāṃ madena kiñciccaṭulālasānām /
kurvāṇamutpiñjalajātapatrairvihaṅgamānāṃ jalajātapatrai // MSpv_4.6 //

skandhādhirūḍhojjvalanīlakaṇṭhānurvīruhaḥ śliṣṭatanūnahīndraiḥ /
pranartitānekalatābhujāgrānrudrānanekāniva dhārayantam // MSpv_4.7 //

vilambinīlotpalakarṇapūrā kapolabhittīriva lodhragaurīḥ /
navolapālaṅkṛtasaikatābhāḥ śucīrapaḥśaivalanīrdadhānam // MSpv_4.8 //

rājīvarājīvaśalolabhṛṅgaṃ muṣṇāntamuṣṇaṃ tatibhistarūṇām /
kāntālakāntā lalanāḥ surāṇāṃ rakṣobhirakṣebhitamudvahantam // MSpv_4.9 //

mude murāreramaraiḥ sumerorānīya yasyopacitasya śṛṅgaiḥ /
bhavanti noddāmagirāṃ kavīnāmucchrāyasaundaryaguṇā mṛṣodyāḥ // MSpv_4.10 //

yataḥ parārghyāni bhṛtānyanūnai prasthairmuhurbhūribhiruccikhāni /
āḍhyādivaprāpaṇikādajasraṃ jagrāha ratnānyamitāni lokaḥ // MSpv_4.11 //

akhidhyatāsannamudagratāpaṃ raviṃ dadhāne 'pyaravindadhāne /
bhṛṅgāvaliryasyataṭe nipītarasā namattāmarasā na mattā // MSpv_4.12 //

yatrādhirūḍhenamahīruhoccairunnidrapuṣpākṣisahasrabhājā /
surādhipādhiṣṭhitahastimallalīlāṃ dadhau rājatagaṇḍaśailaḥ // MSpv_4.13 //

vibhinnavarṇāgaruḍāgrajena sūryasyarathyāḥ paritaḥ sphurantyā /
ratnaiḥ punaryatra rucaṃ svāmāninyire vaṃśakarīranīlaiḥ // MSpv_4.14 //

yatrojjhitābhirmuhurambuvāhaiḥ samunnamadbhirna samunnamadbhi /
vanaṃ babādhe viṣapāvakotthā vipannagānāmavipannagānām // MSpv_4.15 //

phaladbhiruṣṇāṃśukarābhimarśātkarśānavaṃ dhāma pataṅgakāntaiḥ /
śaśaṃsa yaḥ pātraguṇādguṇānāṃ saṃkrāntimākrāntaguṇātirekām // MSpv_4.16 //

dṛṣaṭo 'pi śailaḥ sa muhurmurārerapūrvavadvismayamātatāna /
kṣaṇekṣame yannavatāmupaiti tadevarūpaṃ ramaṇīyatāyāḥ // MSpv_4.17 //

uccāraṇajñe 'thagirādadhānamuccā raṇatpakṣigaṇāstaṭīstam /
utkaṃ dharaṃ draṣṭumavekṣya śauriṇutkandharaṃ dāruka ityuvāca // MSpv_4.18 //

ācchāditāyatadadigambaramuccakairgām ākramyasaṃsthitamudagraviśālaśṛṅgam /
mūrdhniskhalattuhinadīdhitikoṭimenam udvīkṣya ko bhuvi na vismayate nageśam // MSpv_4.19 //

udayativitatarḥdhvaraśamirajjāvahimarucau himadhāmni yāti cāstam /
vahatigirirayaṃ vilambidhaṇaṭādvayaparivāritavāraṇendralīlām // MSpv_4.20 //

vahati yaḥ paritaḥ kanakasthalīḥ saharitā lasamānanavāṃśukaḥ /
acaleṣabhavāniva rājate sa haritālasamānanavāṃśukaḥ // MSpv_4.21 //

pāścātyabhāgamiha sānuṣu sanniṣaṇṇāḥ paśyanti śāntamalasāndratarāṃśujālam /
saṃpūrṇalabdhalalanālāpanopamānam utsaṅgasahgihariṇamasya mṛgāṅgamūrteḥ // MSpv_4.22 //

kṛtvāpuṃvatpādamuccairbhṛgubhyo mūrdhni grāvṇāṃ jarjarā nirjharaughāḥ /
kurvanti dyāmutpatantaḥ smarārtasvarlokastrīgātranirṇamatra // MSpv_4.23 //

sthagayantyamūḥ śāmitacātakārtasvarā jaladāstaḍittulitakāntakārtasvarāḥ /
jagatīrihasphuritacārucāmīkarāḥ savituḥ kacitkapiśayanti cāmī karāḥ // MSpv_4.24 //

utkṣiptamucchritasitāṃśukarāvalambairuttambhitoḍubhirativatarāṃ śirobhiḥ /
śraddheyanirjharajalavyapadeśamasya viṣvaktaṭeṣu patati sphuṭamantarīkṣam // MSpv_4.25 //

ekatrasphaṭikataṭāṃśubhinnanīrā nīlāśmadyutibhidurāmbhaso 'paratra /
kālindījalajanitaśriyaḥ śrayante vaidagdhīmiha saritaḥ surāpagāyāḥ // MSpv_4.26 //

itastataḥ'sminvilasanti meroḥ samānavapremaṇisānurāgāḥ /
striyaśaca patyau surasundarībhiḥ samā navapremaṇisānurāgāḥ // MSpv_4.27 //

uccaimahārajatarājivirājitāsau durvarṇabhittiriha sāndrasudhāsavarṇā /
abhyeti bhasmaparipāṇḍuritasmarārer udvahnilocanalalāmalalāṭalīlām // MSpv_4.28 //

ayamatijaraṭhāḥ prakāmagurvīralaghuvilambipayodharoparuddhāḥ /
satatamasugatāmagamyarūpāḥ pariṇatadikkarikāstaṭīrbibharti // MSpv_4.29 //

dhūmākāraṃ dadhati puraḥ sauvarṇe varṇenāgneḥ sadṛśi taṭe paśyāmī /
śyāmībhūtāḥ kusumasamūho 'līnāṃ līnāmālīmiha taravo bibhrāṇāḥ // MSpv_4.30 //

vyomaspṛśaḥ prathayatā kaladhautabhittīr unnidrapuṣpacaṇacampakapiṅgabhāsaḥ /
saumeravīmadhigatena nitambaśobhām etena bhāratamilāvṛtavadvibhāti // MSpv_4.31 //

ruciracitratanūruhaśālibhirvicalitaiḥ paritaḥ priyakavrajaiḥ /
vivadharatnamayairabhibātyasāvavayavairiva jaṅgamatāṃ gataiḥ // MSpv_4.32 //

kuśaśayairatra jalāśayoṣitā mudāramante kalabhāvikasvaraiḥ /
pragīyate siddhagaṇaiśca yoṣitāmudārama kalabhāvikasvaraiḥ // MSpv_4.33 //

āsāditasya tamasā niyaterniyogādākāṅkṣataḥpunarapakramaṇena kālam /
patyustvaṣāmiha mahauṣadhayaḥ kalatrasthānaṃ parainanabhibhūtamamūrvahanti // MSpv_4.34 //

vanaspatiskandhaniṣaṇṇabālapravālahastāḥ pramadā ivātra /
puṣpekṣaṇailambhitalocakairvā madhuvratavrātavṛtairvratatyaḥ // MSpv_4.35 //

vihagāḥ kadambasurabhāviha gāḥ kalayantanukṣaṇamanekalayam /
bhramayannupaiti muhurabhramayaṃ pavanaśca dhūtanavanīpavanaḥ // MSpv_4.36 //

vidvadbhirāgamaparairvivṛtaṃ kathañcicchrutvāpi durgrahamaniścitadhībhiranyaiḥ /
śreyāndvijātiriva hantumaghāni dakṣaṃ gūṭhārthameṣa nidhimantragaṇaṃ bibharti // MSpv_4.37 //

bimboṣṭhaṃ bahu manute turaṅgavaktraś cumbantaṃ mukhamiha kiṃnaraṃ priyāyāḥ /
śliṣyantaṃmuhuritaro 'pi taṃ nijastrīm uttuṅgastanabharabhaṅgabhīrumadhyām // MSpv_4.38 //

yadetadasyānutaṭaṃ vibhāti vanaṃ tatānekatamālatālam /
na puṣpitātra sthagitārkarasmāvanāntatāne katamā latālam // MSpv_4.39 //

dantojjvalāsu vimalopalamekhalāntāḥ sadratnacitrakaṭakāsu bṛhannitambāḥ /
asminbhajanti ghanakomalagaṇḍaśailā nāryo 'nurūpamadhivāsamadhityakāsu // MSpv_4.40 //

anaticirojjhitasya jaladena cirasthitabuddhyudayasya payaso 'nukṛtim /
viralavikīrṇavajraśakalā sakalām iha vidadhāti dhautakaladhautamahī // MSpv_4.41 //

varjayantyā janaiḥ saṃgamekāntatas tarkayantyā sukhaṃ saṅgame kāntataḥ /
yoṣayaiṣa smarāsannatāpāṅgayā sevyate 'nekayā saṃnnatāpaṅgayā // MSpv_4.42 //

saṃkīrṇakīcakavanaskhalitaikavālavicchedakātaradhiyaścalituṃ camaryaḥ /
asminmṛduśvasanagarbhatadīyarandhraryatsvanaśrutisukhādiva notsahante // MSpv_4.43 //

muktaṃ muktāgauramiha kṣīramivābhrair vāpīṣvantarlīnamahānīladalāsu /
śastrīśyāmairaṃśubhirāśu drutamambhaś chāyāmacchāmṛcchati nīlīsalilasya // MSpv_4.44 //

yā na yayau priyamanyavadhūbhyaḥ sāratarāgamanā yatamānam /
tena saheta bibharti rasaḥ strī sā ratarāgamanāyatānām // MSpv_4.45 //

bhinneṣuratnakiraṇaiḥ kiraṇeṣvihendor uccāvacairupagateṣu sahasrasaṃkhyāṃ /
doṣāpi nūnamahimāṃśurasau kileti vyākośakokanadatāṃ dadhate nalinyaḥ // MSpv_4.46 //

apaśaṅkamaṅkaparivartanocitāścalitāḥ puraḥ patimupetumātmajāḥ /
anuroditīva karuṇena pattriṇāṃ virutena vatsalatayayaiṣa nimnagāḥ // MSpv_4.47 //

madhukaraviṭapānamitāstarupaṅktīrbibhrataḥ'sya viṭapānamitāḥ /
paripākapiśaṅgalatārajasā rodhaścakāsti kapiśaṃ galatā // MSpv_4.48 //

prāgbhāgataḥ patadihedamupatyakāsu śṛṅgāritāyatamahebhakarābhamambhaḥ /
saṃlakṣyatevividharatnakarānuviddham ūrdhvaprasāritasurādhipacāpacāru // MSpv_4.49 //

dadhāti ca vikasadvicitrakalpadrumakusumairabhigumphitānivaitāḥ /
kṣaṇamalaghuvilambipicchadāmnaḥ śikharaśikhāḥ śikhiśekharānamuṣya // MSpv_4.50 //

savadhūkāḥ sukhino 'smannanavaratamamandarāmatāmarasadṛśaḥ /
nāsevante rasavannavaratamamandarāgatāmarasadṛśaḥ // MSpv_4.51 //

ācchādya puṣpapaṭameva mahāntamantarāvartibhirgṛhakapotaśirodharābhaiḥ /
śasvaṅgāni dhūmarucimāguravīṃ dadhānair dhūpāyatīva paṭalairnīradānām // MSpv_4.52 //

anyonyavyatikaracārubhirvicitrair atrasyannavamaṇirjanmabhirmayūkhaiḥ /
vismerāngaganasadaḥ karotyamuṣminn ākāśeracitamabhitti citrakarma // MSpv_4.53 //

samīraśiśiraḥ śiraḥsuvasatā satā javanikā nikānasukhinām /
bibhartijanayannayaṃ mudamapām apāyadhavalā valāhakatatīḥ // MSpv_4.54 //

mairttryādicittaparikarmavido vidhāya kleśaprahāṇamiha labdhasabījayogāḥ /
khyātiṃ casattvapuruṣānyatayādhigamya vāñcanti tāmapi samādhibhṛtaḥ niroddhum // MSpv_4.55 //

marakatamayamedinīṣu bhānos taruviṭapāntarapātino mayūkhāḥ /
avanataśitikaṇṭhakaṇṭhalakṣmīm iha dadhati śphuritāṇureṇujālāḥ // MSpv_4.56 //

yā bibharti kalavallakīguṇasvānamānamatikālimālayā /
nātra kāntamupagītayā tayā svānamānamati kālimālayā // MSpv_4.57 //

sāyaṃ śaśāṅgakiraṇāhatacandrakāntanisyandinīranikareṇa kṛtābhiṣekāḥ /
arkopalollasitavahnibhirahni taptās tīvraṃ mahāvratamivātra caranati vaprāḥ // MSpv_4.58 //

etasminnadhikapayaḥśriyaṃ vahantyaḥ saṃkṣobhaṃ pavanabhuvā javena nītāḥ /
vālmīkerarahitarāmalakṣmaṇānāṃ sādharmyaṃ dadhati girāṃ mahāsarasyaḥ // MSpv_4.59 //

iha muhurmuditaiḥ kalabhai ravaḥ pratidiśaṃ kriyate kalabhairavaḥ /
sphurati cānuvanaṃ camarīcayaḥ kanakaratnabhuvāṃ ca marīcayaḥ // MSpv_4.60 //

tvaksārarandhraparipūraṇalabdhagītir asminnasau mṛditapakṣmalarallakāṅgaḥ /
kastūrikāmṛgavimardasugandhireti rāgīva saktimadhikāṃ viṣayeṣu vāyuḥ // MSpv_4.61 //

prītyai yūnāṃ vyavahitatapanāḥ prauḍhadvāntaṃ dinamiha jaladāḥ /
doṣāmanyaṃ vidadhāti suratakrīḍāyāsaśramapaṭavaḥ // MSpv_4.62 //

bhagne nivāso 'yamihāsya puṣpaiḥ sadānataḥ yena viṣāṇi nāgaḥ /
tīvrāṇi tenojjhati kopito 'sau sasānatoyena viṣāṇi nāgaḥ // MSpv_4.63 //

prāleyaśītalamacaleśvaramīśvaro 'pi sāndrabhacarmavasanāvaraṇādhiśete /
sarvartunivṛttikare nivasannupaiti na dvandvaduḥkhamiha kiñcidakiñcano 'pi // MSpv_4.64 //

navanagavanalekhāśyāmadhyābhirābhiḥ sphaṭikakaṭakabhūmināṭayatyeṣa śailaḥ /
ahiparikarabhājo bhāsmanairaṅgarāgair adhigatadhavalimnaḥ śūlapāṇerabhikhyām // MSpv_4.65 //

dadhadbhirabhitastaṭau vikacavārijāmbūnadair vinoditadinaklamāḥ kṛtarucaścajāmbūnadaiḥ /
niṣevya madhu mādhavāḥ sarasamatra kādambaraṃ haranti rataye rahaḥ priyatamāṅgakādambaram // MSpv_4.66 //

darpaṇanirmalāsu patite ghanatimiramuṣi jyotiṣi raupyabhittiṣu puraḥ pratiphalati muhuḥ /
vrīḍamasaṃṃmukho 'pi ramaṇairapahṛtavasanāḥ khāñcanakandarāsu taruṇīriha nayati raviḥ // MSpv_4.67 //

anukṛtiśikharaughaśrībhirabhyagate 'sau tvayi sarabhasamabhyuttiṣṭhatīvādriruccaiḥ /
drutamarudupanunnairunnamadbhiḥ sahelaṃ haladharaparidhānaśyāmalairambuvāhaiḥ // MSpv_4.68 //

itthaṃ vyalīkāḥ priyatamā iva so 'vyalīkaḥ śuśrāva sūtatanayasya tadā vyalīkāḥ /
rantuṃ nirantaramiyeṣa tato 'vasāne tāsāṃ girau ca vanarājipaṭaṃ vasāne // MSpv_5.1 //

taṃ sa dvipendratulitātulatuṅgaśṛṅgam abhyullasatkadalikāvanarājimuccaiḥ /
vistāraruddhavasudho 'nvacalaṃ cacāla lakṣmīṃ dadhatpratigireralaghurbalaughaḥ // MSpv_5.2 //

bhāsvatkaravyatikarollasitāmbarāntas tāpatrapā iva mahājanadarśanena /
saṃvivyurambaravikāsi camūsamutthaṃ pṛtvīrajaḥ karabhakaṇṭhakaḍāramāśaḥ // MSpv_5.3 //

āvartinaḥ śubhaphalapradaśuktiyuktāḥ saṃpannadevamaṇayo bhṛtarandhrabhāgāḥ /
aśvāḥ pyadhurvasumatīmatirocamānās tūrṇaṃ payodhaya ivormibhirāpatatantaḥ // MSpv_5.4 //

ārakṣamagnamavamatya sṛṇiṃ śitāgram ekaḥ palāyata javena kṛtārtanādaḥ /
anyapunarmuhurudaplavatāstabhāram anyonyataḥ pathi batābibhātamibhoṣṭrau // MSpv_5.5 //

āyāstamaikṣata janaśacaṭulāgrapādaṃ gacchantamuccalitacāmaracārumaśvam /
nāgaṃ punarmṛdu salīlanimīlitākṣaṃ sarvaḥprayaḥ khalu bhavatayanurūpaceṣṭaḥ // MSpv_5.6 //

trastaḥ samastajanahāsakaraḥ kareṇos tāvatkharaḥ prakharamullalayāñcakāra /
yāvaccalāsanavilolanitambabimbavisrastavastramavarodhavadhūḥ papāta // MSpv_5.7 //

śailopaśalyanipatadrathanemidhārāniṣpiṣṭaniṣṭhuraśilātalacūrṇagarbhāḥ /
bhūreṇavonabhasi naddhapayodacakrāś cakravadaṅgaruhadhūmraruco visasruḥ // MSpv_5.8 //

udytkṛśānuśakaleṣu surābhighātād bhūmīsamāyātaśilāphalakācitaiṣu /
parntavartmasu vcakramire mahāśvāḥ śailasya dardurapuṭāniva vādayantaḥ // MSpv_5.9 //

tejonirodhasamatāvahitena yantrā samaykkaśātrayavicāravātā niyuktaḥ /
ārāṭṭajaścaṭulaniṣṭhurapātamuccaiś citraṃ cakāra padamardapulāyitena // MSpv_5.10 //

nīhārajālamālinaḥ punaruktasāndrāḥ kurnvadhūjanavilocanapakṣmamālāḥ /
kṣuṇṇaḥ kṣaṇaṃ yadubalairdivamātitāṃsuḥ pāṃśurdisāṃ mukhamatutthayadutthito 'dreḥ // MSpv_5.11 //

ucchidya vidviṣa iva prasrabhaṃ mṛgendrān indrānujācarabhūtapatayo 'dhyavātsuḥ /
vanyebhamastakanikhātanakhāgrayamuktamuktāphalaprakarabhāñji guhāgṛhāṇi // MSpv_5.12 //

vibhrāṇayā bahalayāvakaṅkapiṅkapicchāvacūḍāmanumādhavamāsa jagmuḥ /
cañcvagradaṣṭacaṭulāhitapatākayānye svāvāsabhāgamuragāśanaketuyaṣṭyā // MSpv_5.13 //

chāyāmapāsya mahatīmapi vartamānām āgāminīṃ jagṛhire janatāsrūṇām /
sarvo hi nopāgatamapyapacīyamānaṃ vardhiṣṇumāśrayamanāgatamabhyupaiti // MSpv_5.14 //

agragatena vasatiṃ parigṛhya ramyām āpātyasainikanirākarāṇākulena /
yānto 'nyataḥ plutakṛtasvaramāśu dūrād udbāhunā juhuvavire muhurātmavargyāḥ // MSpv_5.15 //

siktā ivāmṛtarasena muhurjanānāṃ klānticchido vanavanaspatayastadānīm /
śākhāvasaktavasanābharaṇābhirāmāḥ kalpadrumaiḥ saha vicitraphalairvirejuḥ // MSpv_5.16 //

yānājjanaḥ parijanairavatāryamāṇā rājñīrnarāpanayanākulasauvidallāḥ /
srastāvaguṇṭhanapaṭāḥ kṣaṇalakṣyamāṇavakraśriyaḥ sabhayakautukamīkṣate sma // MSpv_5.17 //

kaṇṭhāvasaktamṛdubāhulatāturaṅgād rājāvarodhanavadhūravatārayantaḥ /
āliṅganānyadhikṛtāḥ sphuṭamāpureva gaṇḍasthalīḥ śucitayā na cucumburāsām // MSpv_5.18 //

dṛṣṭveva nirjatakalāpabharāmadhastād vyākīrṇamānyakabarāṃ kabarīṃ taruṇyāḥ /
prādudruvatsapadi candrakavāndrumāgrāt saṃgharṣiṇā saha guṇābhyadhikairdurāpam // MSpv_5.19 //

rociṣṇukāñcanacayāṃśupiśaṅgitāśā vaṃśadhvajairjaladasaṃhatimullikhantyaḥ /
bhūbharturāyata nirantarasaṃnivṛṣṭāḥ pādā ivābhivabhurāvalayo rathānām // MSpv_5.20 //

chāyāvidhāyibhiranujjhitabhūtiśobhair ucchrāyibhirbahalapāṭaladhāturāgaiḥ /
dūṣyairapi kṣitibhṛtāṃ dviradairudāratārāvalīviracanairvyarucannivāsāḥ // MSpv_5.21 //

utkṣaptapaṭakāntaralīyamānam andānilapraśamitaśramagharmatoyaiḥ /
durvāpratānasahajāstaraṇeṣu bheje nidrasukhaṃ vasanasadmasu rājadāraiḥ // MSpv_5.22 //

prasvedavārisaviśeṣaviṣaktamaṅge kūrpāsakaṃ kṣatanakhakṣatamutkṣipantī /
āvirbhavadvanapayodharabāhumūlā śātodarī yuvadṛśāṃ kṣaṇamutsavo 'bhūt // MSpv_5.23 //

yāvatsa eva samayaḥ samameva tāvad avyākulāḥ paṭamayānyabhito vitatya /
paryāpatatkrayikalokamagaṇyapaṇyapūrṇapaṇā viṇuno vipaṇīrvibhejuḥ // MSpv_5.24 //

alpaprayojanakṛtorutaraprayātasair udgūrṇaloṣṭaguḍaiḥ parito 'nuviddham /
udyātamudratamanokahajhālamadhyād anyāḥ śaśaṅguṇamanalpamavannavāpa // MSpv_5.25 //

trāsākulaḥ paripatanparito niketān puṃbhirna kaiścidapi dhanvabhiranvabandhi /
tasthau tathāpi na mṛgaḥ kvacidaṅganānām ākarṇapūrṇanayaneṣuhatekṣaṇaśrīḥ // MSpv_5.26 //

āstīrṇatalparacitāvāsathaḥ kṣaṇena veśayājanaḥ kṛtanavakarmakāmyaḥ /
khinnānakhinnamatirāpatato manuṣyān pratyagrahīcciraniviṣṭa ivopacāraiḥ // MSpv_5.27 //

sasnuḥ payaḥ papuranenijurambarāṇi jakṣurbisaṃ dhṛtavikāsibhisaprasūnā /
sainyāḥ śriyāmanupabhoganirarthakatvadoṣapravādamamṛjannaganimangānām // MSpv_5.28 //

nābhihradaiḥ parigṛhītarayāṇi nimnaiḥ satrīṇāṃbṛhajjaghanasetunivāritāni /
jagmurjalāni jalamuḍḍakavādyavalguvalgaddhanastanataṭaskhalitāni mandam // MSpv_5.29 //

ālolapuṣkaramukhollasitairabhīkṣṇamukṣāṃbabhūvurabhitovapurambuvarṣaiḥ /
svedāyata śvasitanirastavegamugdhamūrdhanyaratnanikarairiva hāstikāni // MSpv_5.30 //

ye pakṣiṇaḥ prathamamambunidhiṃ gatāste ye 'pīndrapāṇitulāyudhalūnapakṣāḥ /
tejagmuradripatayaḥ sarasīrvigāḍhum ākṣiptaketukuthasainyagajacchalena // MSpv_5.31 //

ātmānameva jaladheḥ pratibimbitāṅgam ūrmau mahatyabhimukhāpātitaṃ nirīkṣya /
krodhādadhāvadapabhīrabhihantumanyanāgābhiyukta iva yuktamaho mahebhaḥ // MSpv_5.32 //

nādātumanyakarimuktamadāmbutiktaṃ dhūtāṅkuśena na vihātumapīcchatāmbhaḥ /
ruddhe gajena saritaḥ saruṣāvatāre riktodapātrakaramāsta ciraṃ janaughaḥ // MSpv_5.33 //

panthānamāśu vijahīhi puraḥ stanau te paśyanpratidvaradakumbhaviśaṅgicetāḥ /
stamberamaḥ pāriṇinaṃsurāvupaiti ṣiṅgairagadyata sasaṃbhramameva kācit // MSpv_5.34 //

kīrṇaṃ śanairanukapolamanekapānāṃ hastaurvigāḍhamadatāparujaḥ śamāya /
ākarṇamullasitamambu vikāśikāśanīkāśamāpa samatāṃ sitacāmarasya // MSpv_5.35 //

gaṇḍūṣamujjhitavatā payasaḥ saroṣaṃ nāgena labdhaparavāraṇamārutena /
ambhodhirodhasi pṛthupratimānabhāgaruddhorudantamusalaprasaraṃ nipete // MSpv_5.36 //

dānandadattayapi jalaiḥ sahasādhirūḍhe ko vidyamānagatirāsitumutsahate /
yaddantinaḥ kaṭakaṭāhataṭānmimaṅkṣor maṅkṣūdapāti paritaḥ paṭalairasīnām // MSpv_5.37 //

antarjalaughamavagāḍhavataḥ kapolau hitvā kṣaṇaṃ vitatapakṣatirantarīkṣe /
dravyaśrayeṣvapi gaṇeṣu rarāja nīlo varṇaḥ pṛthaggata ivāligaṇo gajasya // MSpv_5.38 //

saṃsarpibhiḥ payasi gairikareṇurāgair ambhojagarbharasasāṅganiṣaṅgiṇā ca /
krīḍopabhogamanubhūya sarinmahebhāv anyonyavastraparivartamiva vyadhattām // MSpv_5.39 //

yāṃ candrakairmadajalasya mahānadīnāṃ netraśriyaṃ vikasato vidadhurgajendrāḥ /
tāṃ pratyavāpuravilambitamuttaranto dhautāṅgalagnanavanīlapayojavastraiḥ // MSpv_5.40 //

pratyanyadanti niśitāṅguśadūrabhinnaniryāṇaniryadasṛjaṃ calitaṃ nipādī /
roddhuṃ mahebhaparivraḍhimānamāgād ākrantito na vaśameti mahānparasya // MSpv_5.41 //

sevyo 'pi sānunayamākalanāya yantrā nītena vanyakaridānakṛtādhivāsaḥ /
nābhāji kevalamabhāji gajena śākhī nānyasya gandhamapi mānabhataḥ sahante // MSpv_5.42 //

adrīndukuñcacarakuñjaragaṇḍakāṣasaṃkrāntadānapayaso vanapādapasya /
senāgajena mathitasya nijaprasūnair mamle yathāgatamagāmi kulairalīnām // MSpv_5.43 //

noccairyadā tarutaleṣu mamustadānīm ādhoraṇairabhihitāḥ pṛthumūlaśākhāḥ /
bandhāya cicchiduribhāstarasātmanaiva naivātmanīnamatha vā kriyate madāndhaiḥ // MSpv_5.44 //

uṣṇoṣṇaśīkarasṛjaḥ prabaloṣmaṇo 'ntarutphullanīlanalinodaratulyabhāsaḥ /
ekānvaśālaśiraso haricandaneṣu nāgānbabandhurapārānmanujā nirāsuḥ // MSpv_5.45 //

kaṇḍūyataḥ kaṭubhuvaṃ kariṇo madena skandhaṃ sugandhimanulīnavatā nagasya /
sthūlendranīlaśakalāvalikomalena kaṇaṭheguṇatvamalīnāṃ valayena bheje // MSpv_5.46 //

nirdhūtavītamapi bālakamullalantaṃ yantā krameṇa parisāntvanatarjanābhiḥ /
śikṣāvaśena śanakairvaśamānināya śāśtraṃ hi niścitadhiyāṃ kva na siddhameti // MSpv_5.47 //

stambhaṃ mahāntamucitaṃ sahasā mumoca dānaṃ dadāvatitarāṃ sarasāgrahastaḥ /
baddhaparāṇi parito nigaḍāneyalāvīt svātantryamujvalamavāpa kareṇurājaḥ // MSpv_5.48 //

jajñe janairmukulitatākṣamanādadāne saṃrabdhahastipakaniṣṭuracodanābhiḥ /
gambhīravedini puraḥ kavalaṃ karīndre mando 'pi nāma na mahānavagṛhya sādhyaḥ // MSpv_5.49 //

kṣiptaṃ puro na jagṛhe muhurikṣukāṇḍaṃ nāpekṣate sma nikaṭopagatāṃ kareṇuṃ /
sasmāra vāraṇapatiḥ parimīlitākṣam icchāvihāravanavāsamahotsavanām // MSpv_5.50 //

duḥkhena bhojayitumāśayitā śaśāka tuṅgāgrakāyamanamantamanādareṇa /
utkṣiptahastataladattavidhānapiṇḍasnehasruti snapitabāhuribhādhirājam // MSpv_5.51 //

śuklāṃśukoparacitāni nirantarābhir veśmani rasmivitatāni narādhipānām /
candrākṛtāni gajamaṇaḍalikābhiruccair nīlābhrapaṅktipariveṣamivādhijagmuḥ // MSpv_5.52 //

gatyūnamargagatayo 'pi gatorumārgāḥ svairaṃ samācakṛṣire bhuvi vellanāya /
darpodayollasitaphenajalānusārasaṃlakṣyapalyayanavardhrapadāsturaṅgāḥ // MSpv_5.53 //

ājighrati praṇatamūrdhani bāhlaje 'śve tisyāṅgasaṅgamasukhānubhavotsukāyāḥ /
nāsāvirokapavanollasitaṃ tanīyo romāñcatāmiva jagāma rajaḥ pṛthivyāḥ // MSpv_5.54 //

hemnaḥ sthalīṣu paritaḥ parivṛtya vājī dhunvanvapuḥ pravitatāyatakeśapaṅktiḥ /
jvalākaṇāruṇarucā nikareṇareṇoḥ śeṣeṇatejasaḥ ivollasatā rarāja // MSpv_5.55 //

dantālikādharaṇaniścalapāṇiyugmam ardhodito haririvodayaśailamūrdhnaḥ /
stokena nākramata vallabhapālamuccaiḥ śrīvṛkṣakī puruṣakonnamitāgrakāyaḥ // MSpv_5.56 //

reje janaiḥ snapanasāndratarārdramūrtir devairivānimiṣaddṛṣṭibhirīkṣyamāṇaḥ /
śrīsaṃnidhānaramaṇīyataro 'śva uccair uccaiśravā jalanidheriva jātamātraḥ // MSpv_5.57 //

aśrāvi bhūmipatibhiḥ kṣaṇavītanidrair aśnunpuro haritakaṃ mudamādadhānaḥ /
grīvāgralolakalakiṅgiṇīkānināda miśraṃ dadhaddaśanacarcuraśabdamaśvaḥ // MSpv_5.58 //

utkhāya darpacalitena sahaiva rajjvā kīlaṃ prayatnaparamānavadurgraheṇa /
ākulyakāri kaṭakasturageṇa tūrṇam aśveti vidrutamanudrutāśvamanyam // MSpv_5.59 //

avyākulaṃ prakṛtamuttaradheyakarma dhārāḥ prasādhayituvyatikīrṇarūpāḥ /
siddhaṃ mukhe navasu vāthiṣu kaścidaśvaṃ valgāvibhāgakuśalo gamayāṃbabhūva // MSpv_5.60 //

muktāsṛṇāni paritaḥ kacakaṃ carantas truṭyādvitānatanikāvyatiṣaṅgabhājaḥ /
sasruḥ saroṣaparicārakavāryamāṇā damāñcalaskhalitalolapadaṃ turaṅgāḥ // MSpv_5.61 //

uttīrṇabhāralaghunāpyalaghūlapaughasauhityaniḥsahatareṇa taroradhastāt /
romanthamantharacaladgurusāsnamāsāṃcakre nīmīladalasekṣaṇamaukṣakeṇa // MSpv_5.62 //

mṛtpiṇḍaśekharitakoṭibhirardhacandraṃ śṛṅgai śikhāgragatalakṣmamalaṃ hasadbhiḥ /
ucchṛṅgitānyavṛṣabhā saritāṃ nadanto rodhāṃsi dhīramapacaskirire mahokṣāḥ // MSpv_5.63 //

medasvinaḥ sarabhasopagatānabhīkān bhaṅkatvā parānanaḍuho muhurāhavena /
ūrjasvalena surabhīranuniniḥsapatnaṃ jagme jayoddhuraviśālaviṣāṇamukṣṇā // MSpv_5.65 //

bibhrāṇamāyatimatīmavṛthā śirodhiṃ pratyagratāmatirasāmadhikaṃ dadhanti /
loloṣṭramauṣṭrakamudagramukhaṃ tarūṇām abhraṃlihāni lilihe navapallavāni // MSpv_5.64 //

sārdhaṃ kathañciducitaiḥ picumardapattrair āsyāntarālagatamāmradalaṃ mradīyaḥ /
dāserakaḥsapadi saṃvalitaṃ niṣādair vipraṃ purā patagarāḍiva nirjagāra // MSpv_5.66 //

spaṣṭaṃ bahiḥ sthitavaterapi nivedayantaś ceṣṭāviśeṣamanujīvijanāya rājñām /
vaitālikāḥ sphuṭapadaprakaṭārthamuccair bhogāvalīḥ kalagiro 'vasareṣu peṭhuḥ // MSpv_5.67 //

unnamratāmrapaṭamaṇḍapamaṇḍitaṃ tadānīlananāgakulasaṃkulamābabhāse /
saṃdhyāśubhinnaghanakarburitāntarīkṣalakṣmīviḍambi śiviraṃ śivakīrtanasya // MSpv_5.68 //

dharasyoddhartāsitvamitinanu sarvatra jagati pratītastatkiṃ māmatibharamadhaḥ prāpipāyiṣuḥ /
upālabdhevoccairgiripatiriti śrīpatimasau balākrāntaḥ kraḍaddviradamathitorvīruharavaiḥ // MSpv_5.69 //

atha riraṃsumamuṃ yugapadgirau kṛtayathāsvataruprasavaśriyā /
ṛtugaṇena niṣevitumādadhe bhuvi padaṃ vipadantakṛtaṃ satāṃ // MSpv_6.1 //

navapalāśapalāśavanaṃ puraḥ sphuṭasphaṭaparāgatapaṅgajam /
mṛdulatāntalatāntamalokayatsa surabhiṃ sumanobharaiḥ // MSpv_6.2 //

vilulitālakasaṃhṛtirāmṛśanmṛgadṛśāṃ śramavāri lalāṭajam /
tanutaraṅgatatiṃ sarasāṃ dalatkuvalayaṃ valayanmarudāvavau // MSpv_6.3 //

tulayati sma vilocanatārakāḥ kurabakastabakavyatiṣahkiṇi /
guṇavadāśrayalabdhaguṇodadaye mālinimālini mādhavayoṣitāṃ // MSpv_6.4 //

sphuṭamivojvalakāñcakāntibhiryutamaśokamaśobhata campakaiḥ /
virahiṇāṃ hṛdayasya bhidābhṛtaḥ kapiśitaṃ piśitaṃ madanāgninā // MSpv_6.5 //

smarāhutāśanamurmuracūrṇatāṃ dadhurivāmravanasya rajaḥkaṇāḥ /
nipātitāḥ paritaḥ pathikavrajānupari te paritepurato bhṛśam // MSpv_6.6 //

ratipatiprahiteva kṛtakrudhaḥ priyatameṣu vadhūranunāyikā /
bakulapuṣparasāsavapeśaladhvaniragānniragāt madhupāvaliḥ // MSpv_6.7 //

priyasakhīsadṛśaṃ pratibodhitāḥ kimapi kāmyagirā parapuṣṭayā /
priyatamāya vapurgurumatsaracchidurayāduranāciṃ aṅganāḥ // MSpv_6.8 //

madhukarairapavādakarairiva smṛtibhuvaḥ pathikāḥ hariṇā iva /
kalatayā vacasaḥ parivādinīsvarajitā vaśamāyayuḥ // MSpv_6.9 //

samabhisṛtya rasādavalambitaḥ pramadayā kusumāvacicīrṣayā /
avinamanna rarājavṛthoccakairanṛtayā nṛtayā vanapādapaḥ // MSpv_6.10 //

idamapāsya virāgi parāgīralikadambakamamburuhāṃ tatīḥ /
stanabhareṇa jitastabakānamannavalate valate 'bhimukhaṃ tava // MSpv_6.11 //

surabhiṇiśvasite dadhatastṛṣaṃ navasudhāmadhure ca tavādhare /
alamaleriva gandharasāvamū mama na saumanasau manaso mude // MSpv_6.12 //

iti gadantamanantaramaṅganā bhujayugonnamanoccatarastanī /
praṇayinaṃ rabhasādudaraśriyā valibhayādalibhayādiva sasvaje // MSpv_6.13 //

vadanasaurabhalobhaparibhramadbhramarasaṃbhramasaṃbhṛtaśobhayā /
calitayā vidadhe kalamekhalākalakalo 'lakaloladṛśānyayā // MSpv_6.14 //

ajagaṇan gaṇaśaḥ priyamagrataḥ praṇatamapyabhimānitayā na yāḥ /
sati madhāvabhavanmadanavyathā vidhuritā dhuritāḥ kukurastriyaḥ // MSpv_6.15 //

kusumakārmukakārmukasaṃhitadrutaśilīmukhakhaṇḍitavigrahāḥ /
maraṇamapyaparāḥ pratipedire kimu muhurmuhurgatabhartṛkāḥ // MSpv_6.16 //

rurudhiṣā vadanāmburuhaśriyaḥ sutanu satmalaṅkaraṇāya te /
tadapi samprati sannihite madhāvadhigamaṃ dhigamaṅgalamaśruṇaḥ // MSpv_6.17 //

tyajati kaṣṭāmasāvacirādasūn virahavedanayetyaghaśaṅgibhiḥ /
priyatayā gaditāstvayi bāndhavairavitathā vitathāḥ sakhi mā giraḥ // MSpv_6.18 //

na khalu dūragato 'pyadhivartate mahamasāviti bandhutayoditaiḥ /
praṇayino niśamayya vadhūrbahiḥ svaramṛtairamṛtairiva nirvavau // MSpv_6.19 //

madhurayā madhubodhitamādhavīmadhusamṛddhisamedhitamedhayā /
madhukarāṅganayā muhurunmadadhvanibhṛtā nibhṛtākṣaramujjage // MSpv_6.20 //

aruṇitākhiśailavanā muhurvidadhatī pathikān paritāpinaḥ /
vikacakiṃśukasaṃhatiruccakairudavahaddavahavyavahaśriyam // MSpv_6.21 //

ravituraṅgatanūruhatulyatāṃ dadhati yatra śirīṣarajorucaḥ /
upayayau vidadhannavamallikāḥ śucirasau cirasaurabhasaṃpadaḥ // MSpv_6.22 //

dalitakomalapāṭalakuḍmale nijavadhūśvasitānuvidhāyini /
maruti vāti vilāsibhirunmadabhramadalau madalaulyamupādade // MSpv_6.23 //

nidadhire dayitorasi tatkṣaṇaspanavārituṣārabhṛtaḥ stanāḥ /
sarasacandanareṇuranukṣaṇaṃ vicakare ca kareṇa varorubhiḥ // MSpv_6.24 //

sphuradadhīrataḍinnayanā muhuḥ priyamivāgalitorupayodharā /
jaladharāvalirapratipālitasvasamayā samayāñjagatīdharam // MSpv_6.25 //

gajakadambakamecakamuccakairnabhasi vīkṣya navāmbudamambare /
abhisasāra na vallabhamaṅganā na cakame ca kamekarasaṃ rahaḥ // MSpv_6.26 //

anuyayau vividhopalakuṇḍaladyutivitānakasaṃvalitāṃśukam /
dhutatanurvalayasya payomucaḥ śabalimā balimānamuṣo vapuḥ // MSpv_6.27 //

drutasamīracalaiḥ kṣaṇalakṣitavyavahitā viṭapairiva mañjarī /
natatamālanibhasya nabhastaroracirarocirarocata vāridaiḥ // MSpv_6.28 //

paṭalamambumucāṃ pathikāṅganā sapadi jīvitasaṃśayameṣyatī /
sanayanāmbusakhījana saṃbhramādvidhurabandhurabandhuramaikṣata // MSpv_6.29 //

pravasataḥ sutarāmudakampayadvilakandalakampanalālitaḥ /
namayati sma vanāni manasvinījananamano ghanamārutaḥ // MSpv_6.30 //

jaladapaṅktiranartayadunmadaṃkalavilāpi kalāpikadambakam /
kṛtasamārjanamardalamaṇḍaladhvanijayā nijayā svanasaṃpadā // MSpv_6.31 //

navakadambajo 'ruṇitāmbarairadhipurandhri śilīndhrasugandhibhiḥ /
manasi rāgavatāmanurāgitā navanavā vanavāyubhirādadhe // MSpv_6.32 //

śamitatāpamapoḍhamahīrajaḥ prathamabindubhirambumuco 'mbhasāṃ /
praviralairacalāṅganamaṅganājanasugaṃ na sugandhi na cakrire // MSpv_6.33 //

dviradavalakṣamalakṣyata sphuritabhṛṅgamṛcchavi ketakam /
ghanaghanaughavighaṭṭanayā divaḥ kṛśasikhaṃ śaśikhaṇḍamiva cyutam // MSpv_6.34 //

dalitamauktikacūrṇavipāṇḍavaḥ sphuritanirjharaśīkaracāravaḥ /
kuṭajapuṣpaparāgakaṇāḥ sphuṭaṃ vidadhire dadhireṇuviḍambanām // MSpv_6.35 //

navapayaḥkaṇakomalamālatīkusumasaṃtatisaṃtatasaṅgibhiḥ /
pracalitoḍunibhaiḥ paripāṇḍimāḥ śubharajobharajo 'libhirādade // MSpv_6.36 //

nijarajaḥ paṭavāsamivākiraddhṛtapaṭopamavārimucāṃ diśāṃ /
priyaviyuktavadhūjanacetasāmanavanī navanīpavanāvaliḥ // MSpv_6.37 //

praṇayakopabhṛto 'pi parāṅmukhāḥ sapadi vāridharāravabhīravaḥ /
praṇayinaḥ parirabdhumathāṅganā vavalire valirecitamadhyamāḥ // MSpv_6.38 //

vigatarāgaguṇo 'pi jano na kaścalati vāti payodanabhasvati /
abhihite 'libhirevamivoccakairananṛte nanṛte navapallavaiḥ // MSpv_6.39 //

aramayan bhavanādaciradyuteḥ kila bhayādamapayātumanicchavaḥ /
yadunarendragaṇaṃ taruṇāgaṇāstamatha manmathamantharabhāṣiṇaḥ // MSpv_6.40 //

dadatamantaritāhimadīdhitiṃ khagakulāya kulāyanilāyitām /
jaladakālamabodhakṛtaṃ diśāmaparāthāpa rathavayavāyudhaḥ // MSpv_6.41 //

sa vikacotpalacakṣuṣamaikṣata kṣitibhṛto 'ṅagagatāṃ dayitāmiva /
śaradamacchagaladvasanopamākṣamadhanāmaghanāśanakīrtanaḥ // MSpv_6.42 //

jagati naiśamaśītakaraḥ karairviyati vāridavṛndamayaṃ tamaḥ /
jalajarājiṣu naindramadidravanna mahatāmahatāḥ kva ca nārayaḥ // MSpv_6.43 //

samaya eva karoti balābalaṃ praṇigatavanta itīva śarīriṇām /
śaradi haṃsaravāḥ paruṣīkṛtasvaramayūramayū ramaṇīyatām // MSpv_6.44 //

tanuruhāṇi puro vijitadhvanerdhavalapakṣavihaṅgamakūjitaiḥ /
jagalurakṣamayeva śikhaṇḍinaḥ paribhavo 'ribhavo hi suduḥsahaḥ // MSpv_6.45 //

anuvanaṃ vanarājivadhūmukhe bahalarāgajavādharacāruṇi /
vikacabāṇavalayo 'dhikaṃ rurucire rucirekṣaṇavibhramāḥ // MSpv_6.46 //

kanakabhaṅgapiśaṅgadalairdadhe sarajasāruṇakeśaracārubhiḥ /
priyavimānitamānavatīruṣāṃ nirasanairasanairavṛthārthatā // MSpv_6.47 //

mukhasarojarucaṃ madapāṭalāmanucakāra cakoradṛśāṃ yataḥ /
dhṛtanavātapamutsukatāmato na kamalaṃ kamalambhayadambhasi // MSpv_6.48 //

vigatasasyajidhatsamaghaṭṭayatkalamagopavadhūrna mṛgavrajam /
śrutatadīritakomalagītakadhvanimiṣe 'nimeṣekṣaṇamagrataḥ // MSpv_6.49 //

kṛtamadaṃ nigadanta ivākulīkṛtajagatrayamūrjamataṅgajam /
vavurayukchadagucchasugandhayaḥ satatagāstatagānagiro 'libhiḥ // MSpv_6.50 //

vigatavāridharāvaraṇāḥ kvacidadṛśurullasitāsitāsitāḥ /
kvacidivendragajājinakañcukāḥ śaradi nīradinīryadevo diśaḥ // MSpv_6.51 //

vilulitāmanilaiḥ śaradaṅganā navasaroruhakeśarasambhavām /
vikarituṃ parihāsavidhitsayā harivadhūriva dhūlimudhakṣipat // MSpv_6.52 //

haritapatramayīva marudgaṇaiḥ sragavanaddhamanoramapallavā /
madhuriporabhitāmramukhī mudaṃ divi tatā vitatāna śukāvaliḥ // MSpv_6.53 //

smitasaroruhanetrasarojalāmatisitaṅgavihaṅgahasaddivam /
akalayan muditāmiva sarvataḥ sa śaradanturadihmukhām // MSpv_6.54 //

gajadvayasīrapi haimanastuhinayan saritaḥ pṛṣatāṃ patiḥ /
salilasantatimadhvagayoṣitāmatunatātanutāpakṛtaṃ dṛśāṃ // MSpv_6.55 //

idamayuktamaho mahadeva yadvaratanoḥ smarayatyanilo 'nyadā /
smṛsayauvanasoṣmapayodharān satuhinastu hinastu viyoginaḥ // MSpv_6.56 //

priyatamena yayā saruṣā sthitaṃ na saha sā sahasā parirabhya tam /
ślathayituṃ kṣaṇamakṣamatāmaṅganā na saha sā sahasā kṛtavepathuḥ // MSpv_6.57 //

bhṛśamadūyata yādharapallavakṣatiranāvaraṇā himamārutaiḥ /
daśanaraśmipaṭena ca sītkṛtairnivāsiteva sitena sunirvavau // MSpv_6.58 //

vraṇabhṛtā sutanoḥ kalasīkṛtasphuritadantamarīcimayaṃ dadhe /
sphuṭamivāvaraṇaṃ himārutairmṛdutayā dutayādharalekhayā // MSpv_6.59 //

dhṛtatuṣārakaṇasya nabhasvatastarulatāṅgulitarjanavibhramāḥ /
pṛthu nirantaramiṣṭabhujāntaraṃ vanitayānitayā na viṣehire // MSpv_6.60 //

himaṛtāvapi tāḥ sma bhṛśasvido yuvatayaḥ sutarāmupakāriṇau /
prakaṭayatyanurāgamakṛtrimaṃ smaramayaṃ ramayanti vilāsinaḥ // MSpv_6.61 //

kusumayanphalinīravaimardavikāsibhirahitahuṃkṛtiḥ /
upavanaṃ nirabharsayata priyānviyuvatīryuvatīḥ śiśirānilaḥ // MSpv_6.62 //

upaciteṣu pareṣvasamarthatāṃ vrajati kālavaśādbalavānapi /
tapasi mandagabhastirabhīṣumānnahi mahāhimanikaro 'bhavat // MSpv_6.63 //

abiṣiṣeṇayiṣuṃ bhuvanāni yaḥ smaramivākhyāta lodhraracaścayaḥ /
kṣubhitasainyaparāgavipāṇḍuradyutirayaṃ tirayannubhūddiśaḥ // MSpv_6.64 //

śiśiramāsamapāsya guṇosya naḥ ka iva śītaharasya kucoṣmaṇaḥ /
iti dhiyāstaruṣaḥ parirebhire ghanamato namato 'numatān priyāḥ // MSpv_6.65 //

adhilavaṅgamamī rajasādhikaṃ malinitāḥ sumanodalatālinaḥ /
sphuṭamiti prasavena puro 'hasatsapadi kundalatā dalatālinaḥ // MSpv_6.66 //

atisurabhibhāji puṣpaśriyāmatunutaratayeṣa santānakaḥ /
taruṇaparabhṛtaḥ svanaṃ rāgiṇāmatanuta rataye vasantānakaḥ // MSpv_6.67 //

nojjhituṃ yuvatimānasanirāse dakṣamiṣṭamadhuvāsarasāṃ /
cūtamāliralināmatirāgādakṣamiṣṭa madhuvāsarasāram // MSpv_6.68 //

jagadvaśīkartumimāḥ smarasya prabhāvanīke tanavai jayantīḥ /
ityasya tene kadalīrmadhuśrīḥ prabhāvanī ketanavaijayantīḥ // MSpv_6.69 //

smararāgamayī vapustamisrā parisastāra raverasatyavaśam /
priyamāpa divāpi kokile strī paritastārarave rasatvaśyam // MSpv_6.70 //

vapurambuvihāramihaṃ śucinā ruciraṃ kamanīyatarā gatimā /
ramaṇena ramaṇyacirāṃśulatāruciraṅkamanīyata rāgamitā // MSpv_6.71 //

mudamabdabhuvāmapāṃ mayūrāḥ sahasāyanta nadī papāṭa lābhe /
alinā ratamālinī śillīndhre saha sāyantanadīpapāṭalābhe // MSpv_6.72 //

kuṭajāni vīkṣya śikhibhiḥ śikharīndraṃ samayāvanau ghanamadabhramarāṇi /
gaganaṃ ca gītaninadasya giroccaiḥ samayā vanaughanamadabhramarāṇi // MSpv_6.73 //

abhīṣṭhamāsādya cirāya kāle samuddhṛtāśāṃ kamanī cakāśe /
yoṣinmanojanmasukhodayeṣu samuddhṛtāśaṅgamanīcakāśe // MSpv_6.74 //

stanayoḥ samayena yāṅganānāmabhinaddhārasamā na sā rasena /
parirambharuciṃ tatirjalānāmabhinaddhā rasamānasārasena // MSpv_6.75 //

jātaprītiryā madhureṇānuvanāntaṃ kāme kānte sārasikākurutena /
tatsamparka prāpya purā mohanalīlāṃ kāmekānte sā rasikā kā kurute na // MSpv_6.76 //

kāntājanena rahasi prasabhaṃ gṛhītakeśe rate smarasahāsavatopitena /
premṇā manastu rajanīṣvapi haimanīṣu ke śerate sma rasahāsavatopitena // MSpv_6.77 //

gatavatāmapi vismayamuccakairasakalāmalapallavalīlayā /
madhukṛtāmasakṛdgiramāvalī rasakalāmalapallavalīlayā // MSpv_6.78 //

kurvantamityatibhareṇa nagānavācaḥ puṣpaivirāmamalināṃ ca na gānavācaḥ /
śrīmānsamastamanusānu girauvihartu bibhratyacodi sa mayūragirā vihartum // MSpv_6.79 //

anugiramṛtubhirvitāyamānāmatha sa vilokayituṃ vanāntalakṣmīm /
niragamadabhirāddhumadṛtānāṃ bhavati mahatsu na niṣphalaḥ prayāsaḥ // MSpv_7.1 //

dadhati sumanaso vanāni bahvīryuvatiyutā yadavaḥ prayātumīṣuḥ /
manasimahāstramanyathāmī na kusumapañcakamalaṃ visoḍhum // MSpv_7.2 //

avasamadhigamya taṃ harantayo hṛdayamayatnakṛtojvalasvarūpāḥ /
avaniṣu padamaṅganāstadānīṃ nyadadhata vibhramasampado 'ṅaganāsu // MSpv_7.3 //

nakharuciracindracāpaṃ lalitagateṣu gatāgataṃ dadhānā /
mukharitavalayaṃ pṛthau nitambe bhujalatikā muhuraskhalattaruṇyāḥ // MSpv_7.4 //

atiyapariṇāhvavān vitene bahutaramarpitakiṅkiṇīkaḥ /
alaghuni jaghanasthale 'parasyā dhvanimadhikaṃ kalamekhalākalāpaḥ // MSpv_7.5 //

gurunibiḍanitambabimbabhārākramaṇanipīḍitamaṅganājanasya /
caraṇayugamasusruvatpadeṣu svarasamasaktamalaktakacchalena // MSpv_7.6 //

tava sapadi samīpamānaye tāmahamiti tasya mayāgrato 'bhyadhāyi /
atirabhasākṛtālaghupratijñāmanṛtagiraṃ guṇagauri mā kṛthā mām // MSpv_7.7 //

na ca sutanu na vedmi yanmahīyānasunirasastava niścayaḥ pareṇa /
vitathayati na jānātu madvaco 'sāviti ca tathāpi sakhīṣu me 'bhimānaḥ // MSpv_7.8 //

satatamanabhibhāṣaṇaṃ mayā te pariṇamitaṃ bhavatīmanānayantayā /
tvayi taditi virodhaniścitāyāṃ bhavati bhavatvasuhṛjjanaḥ sakāmaḥ // MSpv_7.9 //

gatadhṛtiravalambituṃ batāsūnanalamanālapanādahaṃ bhavatyāḥ /
praṇayati yadi na prasādabuddhirbhava mama mānini jīvite dayāluḥ // MSpv_7.10 //

priyamiti vanitā nitāntamāgaḥsmaraṇasaroṣaṣakaṣāyitākṣī /
caraṇagatasakhīvaco 'nurodhāt kila kathamapyanukūlayāñcakāra // MSpv_7.11 //

drutapadamiti mā vayasya yāsirnanu sutanuṃ paripālayānuyāntīm /
nahi na viditakhedamedatīyastanajaghanodvahane tavāpi cetaḥ // MSpv_7.12 //

iti vadati sakhījane 'nurāgāddayitatamāmaparaściraṃ pratīkṣya /
tadanugamavaśādanāyatāni nyadhita mimāna ivāvaniṃ padāni // MSpv_7.13 //

yadi mayi laghimānamāgatāyāṃ tava dhṛtirasti gatāsmi sampratīyam /
drutatarapadapātamāpapāta priyamiti kopapadena kāpi saṃkhyā // MSpv_7.14 //

aviralapulakaḥ saha vrajantyāḥ pratipadamekataraḥ stanastaruṇyāḥ /
ghaṭitavighaṭitaḥ priyasya vakṣastaṭabhuvi kandukavibhramaṃ babhāra // MSpv_7.15 //

aśithilamaparāvasajya kaṇṭhe dṛḍhaparirabdhabṛhadbahistanena /
hṛṣitatanuruhā bhujena bhartṛrmṛdumamṛdu vyatividdhamekabāhuṃ // MSpv_7.16 //

muhurasusamamādhnatī nitāntaṃ praṇaditakāñci nitambamaṇḍalena /
viṣamitapṛthuhārayaṣṭi tiryakkucamitaraṃ tadurasthale nipīḍya // MSpv_7.17 //

gurutarakalanūpurānunādaṃ salalitanartitavāmapādapadmā /
itaradatilolamādadhānā padamatha manmathamantharaṃ jagāma // MSpv_7.18 //

ladhulalitapadaṃ tadaṃsapīṭhadvayanihitobhayapāṇipallavānyā /
sakaṭhinakucacūcukapraṇodaṃ priyamabalā savilāsamanvināya // MSpv_7.19 //

jaghanamelaghapīvaroru kṛcchrādurunibirīsanitambabhārakhedi /
dayitatamaśirodharāvalambisvabhujalatāvibhavena kācidūhe // MSpv_7.20 //

anuvapurapareṇa bāhumūlaprahitabhujākalitastanena ninye /
nihitadaśanavāsasā kapole viṣamavitīrṇapadaṃ balādivānyā // MSpv_7.21 //

anuvanamasitabhruvaḥ sakhībhiḥ saha padavīmaparaḥ purogatāyāḥ /
urasi sarasarāgapadalekhāpratimatayānuyayāvasaṃśayānaḥ // MSpv_7.22 //

madanarasamahaughapūrṇanābhīhradaparivāhitaromarājayastāḥ /
sarita iva savibhramaprayātapraṇaditahaṃsakabhūṣaṇā virejuḥ // MSpv_7.23 //

śrutipathamadhurāṇi sārasānāmanunadi suśruvire rutāni tābhiḥ /
vidadhati janatāmanaḥśaravyavyadhapaṭumanmathacāpanādaśaṅkām // MSpv_7.24 //

madhumathanavadhūrivāhvayanti bhramarakulāni jaguryadutsukāni /
tadabhinayamivāvalirvanānāmatanuta nūtanapallavāṅugulībhiḥ // MSpv_7.25 //

asakalakalikākulīkṛtāliskhalanavikīrṇavikāsikeśarāṇām /
marudavaniruhāṃ rajo vadhūbhyaḥ mupaharan vicakāra korakāṇi // MSpv_7.26 //

upavanapavanānupātadakṣairalibhiralābhi yadaṅganājanasya /
parimalaviṣayastadunnatānāmanugamane khalu sampado 'grataḥsthāḥ // MSpv_7.27 //

rathacaraṇadharāṅganākarābjavyatikarasampadupāttasaumanasyāḥ /
jagati sumanasastadādi nūnaṃ dadhati parisphuṭamarthato 'bhidhānam // MSpv_7.28 //

abhimukhapatitairguṇaprakarṣādavajitamuddhatimujvalāṃ dadhānaiḥ /
tarukisalayajālamagrahastaiḥ prasabhamanīyata bhaṅgamaṅganānāṃ // MSpv_7.29 //

muditamadhubhujo bhujena śākhāścalitaviśṛṅkhalaśaṅkhakaṃ dhuvatyāḥ /
taruratiśāyitāparāṅganāyāḥ śirasi mudeva mumoca puṣpavarṣam // MSpv_7.30 //

anavaratarasena rāgabhājā karajaparikṣatilabdhasaṃstavena /
sapadi taruṇapallavena vadhvā vigatadayaṃ khalu khaṇḍitena mamle // MSpv_7.31 //

priyamabhikusumodyatasya bāhornavanakhamaṇḍanacāru mūlamanyā /
muhuritarakarāhitena pīnastanataṭarodhi tirodadhe 'ṃśukena // MSpv_7.32 //

vitatavalivibhāvyapāṇḍulekhākṛtaparabhāghavilīnaromarājiḥ /
kṛśamapi kṛśatāṃ punarnayantī vipulataronmukhalocanāvalagnaṃ // MSpv_7.33 //

prasakalakucabandhuroddhuroraḥprasabhavibhibhinnatanūttarīyabandhā /
anamavadudarocchvasaddukūlasphuṭataralakṣyagabhīranābimūlā // MSpv_7.34 //

vyavahitamavijānātī kilāntavarṇabhuvi vallabhamābhimukhyabhājam /
adhiviṭapi salīlamagrapuṣpagrahaṇapadena ciraṃ vilambya kācit // MSpv_7.35 //

atha kila kathite sakhībhiratra kṣaṇamapareva sasaṃbhramā bhavantī /
śithilitakusumākulāgrapāṇiḥ pratipadasaṃyamitāṃśukāvṛtāṅgī // MSpv_7.36 //

kṛtabhayaparitoṣasannipātaṃ sacakitasasmitavaktravārijaśrīḥ /
manasijagurutatkṣaṇopadiṣṭaṃ kimapi rāsena rasantaraṃ bhajantī // MSpv_7.37 //

avanadavadanenduricchatīva vyavadhimadhīratayā yadasthitāsmai /
aharata sutarāmato 'sya cetaḥ sphuṭamabhibhūṣayati striyastrapaiva // MSpv_7.38 //

kisalayaśakaleṣvavācanīyāḥ pulakini kevalamaṅgakenidheyāḥ /
nakhapadalipayo 'pi dīpitārthāḥ praṇidadhire dayitairanaṅgalekhāḥ // MSpv_7.39 //

kṛtakṛtakaruṣā sakhīmapāsya tvamakuśaleti kayācidātmanaiva /
abhimatamabhi sābhilāṣamāviṣkṛtabhujamūlamabandhi mūrdhni mālā // MSpv_7.40 //

abhimukhamupayāti mā sma kiñcittvamabhidadhāḥ paṭale madhuvratānām /
madhusurabhimukhābjagandhalabdheradhikamadhitvadanena mā nipāti // MSpv_7.41 //

sarajasamakarandanirbharāsu prasavavibhūtiṣu bhūruhāṃ viraktaḥ /
dhruvamamṛtapanāmavāñchayāsāvadharamamuṃ madhupastavājihīte // MSpv_7.42 //

iti vadati sakhījane nimīladviguṇitasāndratarākṣipakṣmamālā /
apadatalibhayena bharturaṅgaṃ bhavati hi viklavatā guṇo 'ṅganānām // MSpv_7.43 //

mukhakamalakamunnamayya yūnā yadabhinavoḍhavadhūrbalādacumbi /
tadapi na kila bālapallavāgragrahayāparayā vivide vidagdhasakyā // MSpv_7.44 //

vratativitatibhistirohitāyāṃ pratiyuvatau vadanaṃ priyaḥ priyāyāḥ /
yadadhayadadharāvalopanṛtyatkaravalayasvanitena tadvivavre // MSpv_7.45 //

vilasitamanukurvatī purastāddharaṇiruhādhiruho vadhūrlatāyāḥ /
ramaṇamṛjutayā puraḥ sakhīnāmakalitacāpaladoṣamāliliṅga // MSpv_7.46 //

salalikamavalambya pāṇināṃse sahacaramucchratagucchavāñchayānyā /
sakalakalabhakumbhavibhramābhyāmurasi rasādavatastare stanābhyāṃ // MSpv_7.47 //

mṛducaraṇatalāgraduḥsthitatvādasahatarā kucakumbhayorbharasya /
upariniravalambanaṃ priyasya nyapatadathoccataroccicīṣayānyā // MSpv_7.48 //

uparijatarujāni yājamānāṃ kuśalatayā parirambhalolupo 'nyaḥ /
prathitapṛthupayodharāṃ gṛhāṇa svayamiti mugdhavadhūmudāsa dorbhyām // MSpv_7.49 //

idamidamiti bhūruhāṃ prasūnairmuhuratilobhayatā puraḥpuro 'nyā /
anurahasamanāyi nāyakena tvarayati rantumaho janaṃ manobhūḥ // MSpv_7.50 //

vijanamiti balādamuṃ gṛhītvā kṣaṇamatha vīkṣya vipakṣamantiko 'nyā /
abhipatitumanā laghutvabhīterabhavadamuñacati vallabhe 'tigurvī // MSpv_7.51 //

adhirajani jagāma dhāma tasyāḥ priyatamayeti ruṣā srajāvanaddhaḥ /
padamapi calituṃ yuvā na sehe kimiva na śaktiharaṃ sasādhvasānāṃ // MSpv_7.52 //

na khalu vayamamuṣya dānayogyāḥ pibati ca pāti ca yāsakau rahastvāṃ /
vraja vicapamamuṃ dadasva tasyai bhavatu yataḥ sadṛśościrāya yogaḥ // MSpv_7.53 //

tava kitava kimāhitairvṛthā naḥ kṣitiruhapallavapuṣpakarṇapūraiḥ /
nanu janaviditairbhavadvyalīkaiściraparipūritameva karṇayugmam // MSpv_7.54 //

muhurupahasitāmivālinādairvitarasi naḥ kālikāṃ kimarthamenām /
vasatimupagatena dhāmni tasyāḥ śaṭha kalireṣa mahāṃstvayādya dattaḥ // MSpv_7.55 //

iti gaditavatī ruṣā jaghāna sphuritamanoramapakṣmakeśareṇa /
śravaṇaniyamitena kāntamanyā samamasitāmburuheṇa cakṣuṣā ca // MSpv_7.56 //

vinayati sudṛśo dṛśaḥ parāgaṃ praṇayini kausumamānanānilena /
tadahitayuvaterabhīkṣṇamakṣṇordvayamapi roṣarajhobhirāpupūre // MSpv_7.57 //

sphucamidamabhicāramantra eva pratiyuvaterabhidhānamaṅganānām /
varatanuramunopahūya patyā mṛdukusumena yadāhatāpyamūrcchat // MSpv_7.58 //

samadanamavataṃsite 'dkarṇaṃ praṇayavatā kusume sumadhyamāyāḥ /
vrajadapi laghutāṃ babhūva bhāraḥ sapadi hiraṇmayamaṇḍanaṃ sapatnyāḥ // MSpv_7.59 //

avajitamadhunā tavāhamakṣṇo rucitayetyavanamya lajjayeva /
śravaṇakuvalayaṃ vilāsavatyā bhramararutairupakarṇamācacakṣe // MSpv_7.60 //

avacitakusumā vihāya vallīryuvatīṣu komalamālyamālinīṣu /
padamupadadhire kulānyalīnāṃ na paricayo malinātmanāṃ pradhānam // MSpv_7.61 //

ślathaśirasijapātabhārādiva nitarāṃ natimadbhiraṃsabhāgaiḥ /
mukulitanayanairmukhāravindairghanamahatāmiva pakṣmaṇāṃ bhareṇa // MSpv_7.62 //

adikamaruṇimānamudvahadbhirvikasadaśītamarīciraśamijālaiḥ /
paricitaparicumbanābhiyogādapagatakuṅkumareṇubhiḥ kapolaiḥ // MSpv_7.63 //

avasitalalitakriyeṇa bāhvorlalitatareṇa tanīyasā yugena /
sarasakisalayānurañjitairvā karakamalaiḥ punaruktabhābhiḥ // MSpv_7.64 //

smarasarasamuraḥsthalena patyurvinimayasaṃkramitāṅgarāgarāgaiḥ /
bhṛśamatiśayakhedasampadeva stanayugalairitaretaraṃ niṣaṇṇaiḥ // MSpv_7.65 //

atanukucabharānatena bhūyaḥ śramajanitānatinā śarīrakeṇa /
anucitagatisādaniḥsahatvaṃ kalabhakarorubhirūrubhirdadhānaiḥ // MSpv_7.66 //

apagatanavayāvakaiścirāya kṣitigamanena punarvitīrṇarāgaiḥ /
kathamapi caraṇotpalaiścaladbhirbhṛśāviniveśātparasparasya // MSpv_7.67 //

muhuriti vanavibhramābhiṣaṅgādatami tadā nitarāṃ nitambinībhiḥ /
mṛdutaratanavo 'nalasāḥ prakṛtyā ciramapi tāḥ kimuta prayāsabhājaḥ // MSpv_7.68 //

pratamamalaghumauktakābhamāsīcchramajalamujjvalagaṇḍamaṇḍaleṣu /
kaṭhinakucataṭāgrapāti paścādatha śatasarkaratāṃ jagāma tāsām // MSpv_7.69 //

vipulakamapi yauvanoddhatānāṃ ghanapulakodayakomalaṃ cakāśe /
parimalitamapi priyaiḥ prakāmaṃ kucayugamujjvalameṣa kāminīnām // MSpv_7.70 //

aviratakusumāvacāyakhedānnihitabhujālatayaikayopakaṇṭham /
vipulataranirantarālagnastanapihitapriyavakṣasā lalambe // MSpv_7.71 //

abhimatamabhitaḥ kṛtāṅgabhaṅgā kucayugamunnativittamunnamayya /
tanurabhilaṣitaṃ klamacchalena vyavṛṇuta vellitabāhuvallarīkā // MSpv_7.72 //

himalatasadṛśaḥ śramodabindūnupanayatā kila nūtanoḍhavadhvāḥ /
kucakalaśakiśorakau kathañcittaralatayā taruṇena paspṛśāte // MSpv_7.73 //

gatvodrekaṃ jaghanapuline ruddhamadhyapradeśaḥ kramannūrudrumabhujalatāḥ pūrṇanābhīhradāntāḥ /
ullaṅghyoccaiḥ kucataṭabhuvaṃ plāvayan rokūpān svedapūro yuvatisaritāṃ vyāpa gaṇḍasthalāni // MSpv_7.74 //

priyakaraparimārgadaṅganānāṃ yadābhūt punaradhikataraiva svedatoyodayaśrīḥ /
atha vapurabhiṣektuṃ tāstadāmbhobhirīṣurvanaviharaṇakhedamlānamamlānaśobhāḥ // MSpv_7.75 //

āyāsādalaghutarastanaiḥ svanadbhiḥ śrāntānāmavikacalocanāravindaiḥ /
abhyambhaḥ kathamapi yoṣitāṃ samūhaistairurvīnihitacalatpadaṃ pracele // MSpv_8.1 //

yāntīnāṃ samamasitabhruvāṃ natatvādaṃsānāṃ mahati nitāntamantare 'pi /
saṃsaktaivipulatayā mitho nitambaiḥ sambādhaṃ bṛhadapi tadbabhūva vartma // MSpv_8.2 //

nīrandhradruśiśirāṃ bhuvaṃ vrajantīḥ sāśaṅkaṃ muhuriva kautukātkaraistāḥ /
pasparśa kṣaṇamanilākulīkṛtānāṃ śākhānāmatuhinaraśmirantarālaiḥ // MSpv_8.3 //

ekasyāstapanakaraiḥ karālitayā bibhrāṇaḥ sapadi sitoṣṇāvaraṇatvam /
sevāyai vadanasarojanirjitaśrīrāgasya priyamiva candramāścakāra // MSpv_8.4 //

svaṃ rāgādupari vitanvatottarīyaṃ kāntena prativāritātapāyāḥ /
sacchatrādaparavilāsinīsamūhacchāyāsīdadhikatarā tadāparasyāḥ // MSpv_8.5 //

saṃsparśasukhopacīyamāne sarvāṅge karatalalagnavallabhāyāḥ /
kauśeyaṃ vrajadapi gāḍhatāmajasraṃ sasraṃse vigalitanīvi nīrajākṣyāḥ // MSpv_8.6 //

gacchantīralasamavekṣya vismayinyastāstanvīrna vidadhire gatāni haṃsyaḥ /
buddhvā vā jitamapareṇa kāmamāṣkurvīta svaguṇamapatrapaḥ ka eva // MSpv_8.7 //

śrīmadbhirjitapulināni mādhavīnāmārohairnibiḍabṛhannitambabimbaiḥ /
pāṣāṇaskhalanavilolamāśu nūnaṃ vailakṣyādyayuravarodhanāni sindhoḥ // MSpv_8.8 //

muktābhiḥ salilarayāstaśuktimuktābhiḥ kṛtaruci saikataṃ nadīnām /
strīlokaḥ parikalayāñcakāra tulyaṃ palyaṅkairvigalitahāracārubhiḥ svaiḥ // MSpv_8.9 //

ādhrāya śramajamanindyabandhuṃ niśvāsaśvasanamasaktamaṅganānām /
āraṇyāḥ sumanasa īṣire na bhṛṅgairaucityaṃ gaṇayati ko viśeṣakāmaḥ // MSpv_8.10 //

āyāntyāṃ nijayuvatau vanātsaśaṅkaṃ barhāṇāmaparaśikhaṇḍinīṃ bhareṇa /
ālokya vyavadadhataṃ puro mayūraṃ kāminyaḥ śradadhuranārjavaṃ nareṣu // MSpv_8.11 //

ālāpaistulitaravāṇi mādhavīnāṃ mādhuryādamalapatatriṇāṃ kulāni /
antardhāmupayayurutpalāvalīṣu prāduṣkātka iva jitaḥ puraḥ pareṇa // MSpv_8.12 //

mugdhāyāḥ smaralaliteṣu cakravākyā niśaṅkaṃ dayitatamena cumbitāyāḥ /
praṇeśānabhi vidadhurvadhūtahastāḥ sītkāraṃ samucitamuttaraṃ taruṇyaḥ // MSpv_8.13 //

utkṣiptasphuṭitasaroruhārghyamuccaiḥ sasnehaṃ vihagarutairivālapanto /
nārīṇāmatha sarasī saphenahāsā prītyeva vyatanuta pādyamūrmihastaiḥ // MSpv_8.14 //

nityāyā nijavasaternirāsire yadrāgeṇa śriyamaravindataḥ karāgraiḥ /
vyaktatvaṃ niyatamanena ninyurasyāḥ sāpatnyaṃ kṣitisutavidviṣo mahiṣyaḥ // MSpv_8.15 //

āskandan kathamapi yoṣito na yāvadbhīmatyaḥ priyakaradhāryamāṇahastāḥ /
autsukyāttvaritamamūstadambu tāvatsaṃkrāntapratimatayā dadhāvivāntaḥ // MSpv_8.16 //

tāḥ pūrvaṃ sacakitamāgamayya gādhaṃ kṛtvātho mṛdu padamantarāviśantyaḥ /
kāminyo mana iva kāminaḥ sarāgairaṅgaistajjalamanurañjayāṃbabhū // MSpv_8.18 //

saṃkṣobhaṃ payasi muhurmahebhakumbhaśrībhājā kucayugalena nīyamāne /
viśleṣaṃ yugamagamadrathāṅganāmnorudvṛttaḥ ka iva sukhāvahaḥ pareṣāṃ // MSpv_8.17 //

āsīnā taṭabhuvi sasmitena bhartrā rambhoruvatirutaṃ sarasyanicchuḥ /
dhunvānā karayugamīkṣituṃ vilāsāñśītāluḥ salilagatena sicyate sma // MSpv_8.19 //

necchantī samamunā saro 'vagāḍhuṃ rodhastaḥ pratijalamīritā sakhībhiḥ /
āślakṣadbhayacakitekṣaṇaṃ navoḍhā voḍhāraṃ vipadi na dūṣitātibhūmiḥ // MSpv_8.20 //

tiṣṭhantaṃ payasi pumāṃsamaṃsamātre taddaghnaṃ tadavayatī kilātmano 'pi /
abhyetuṃ sutanurabhīriyeṣa maugdhyādāśleṣi drutamamunā nimajjatīti // MSpv_8.21 //

ānābheḥ sarasi natabhruvāvagāḍhe cāpalyādatha payasastaraṅgahastaiḥ /
ucchrāyistanayugamadhyarohi labdhasparśānāṃ bhavati kuto 'thavāvyavasthā // MSpv_8.22 //

kāntānāṃ kuvalayamapyapāstamakṣṇoḥ śobhābhirna mukharucāhamekameva /
saṃharṣādalivirutairitīva gāyallolormau payasi mahotpalaṃ nanarta // MSpv_8.23 //

trasyantī calaśapharīvighaṭṭitorūvāmorūratiśayamāpa vibhramasya /
kṣubhyanti pasabhamaho vināpi hetorlīlābhiḥ kimu sati kāraṇe ramaṇyaḥ // MSpv_8.24 //

ākṛṣṭavapurlataistaradabhistasyāmbhastadatha saromahārṇavasya /
akṣobhi prasṛtavilobāhupakṣairyoṣāṇāṃmurubhirurojagaṇaḍasśailaiḥ // MSpv_8.25 //

gāmbhīryaṃ dadhadapirantumaṅganābhiḥ saṃkṣobhaṃ jadhanavighaṭṭanena nītaḥ /
ambhodhivikasitavārijānano 'sau maryādāṃ sapadi vilaṅghayāṃbabhūva // MSpv_8.26 //

ādātuṃ dayitamivāvagāḍhamārādūrmīṇāṃ tatibhirabhiprasāryamāṇaḥ /
kasyāścidvitatacalacchikhāṅgulīko lakṣmīvān sarasi rarāja keśahastaḥ // MSpv_8.27 //

unnidrapriyakamanoramaṃ ramaṇyāḥ saṃreje sarasi vapuḥ prakāśameva /
yuktānāṃ vimalatayā tiraskriyāyai nākrāmannapi hi bhavatyalaṃ jalaughaḥ // MSpv_8.28 //

kiṃ tāvatsarasi sarojametadāhosvinmukhamavabhāsate yuvatyāḥ /
saṃśayya kṣaṇamiti niścikāya kaścidvivyokairbakasahavāsināṃ parokṣaiḥ // MSpv_8.29 //

śṛṅgāṇi drutakanakojvalāni gandhāḥ kausumbhaṃ pṛthukucakumbhasaṅgivāsaḥ /
mārdvīkaṃ prayatamasannidhānaṃmāsannārīṇāmiti jalakelisādhanāni // MSpv_8.30 //

uttuṅgādanilacalāṃśukāstaṭāntāccetobhiḥ saha bhayadarśitanāṃ priyāṇāṃ /
śreṇibhirgurubhiratūrṇamutpatantayastoyeṣu drutataramaṅganā nipetuḥ // MSpv_8.31 //

mugdhatvādaviditakaitavaprayogā gacchantyaḥ sapadi parājayaṃ taruṇyaḥ /
tā kāntaiḥ saha karapuṣkareritāmbuvyātyukṣīmabhisaraṇaglahāmadīvyan // MSpv_8.32 //

yogyasya trinayanalocanārcirnidagdhasmarapūtanādhirājyalakṣmyāḥ /
kāntāyāḥ karakalaśodyataiḥ payobhiravaktrendorakṛtamahābhiṣekamekaḥ // MSpv_8.33 //

śiñcantyāḥ kathamapi bāhumunnamayya preyāṃsaṃ manasijaduḥkhadurlāyāḥ /
sauvarṇaṃ valayamavāgalatkarāgrāllavaṇyaśriya iva śeṣamaṅganāyāḥ // MSpv_8.34 //

snihyantī dṛśamaparā nidhāya pūrṇaṃ mūrtena praṇayarasena vāriṇeva /
kandarpapravaṇamānāḥ sakhīsisikṣālakṣyeṇa pratiyuvamañjaliṃ cakāra // MSpv_8.35 //

ānandaṃ dadhati mukhe karodakena śyāmāyā dayitatamena sicyamāne /
īrṣyantyā vadanamasiktamapyanalpasvedāmbusnapitamajāyatetarasyāḥ // MSpv_8.36 //

udvīkṣya priyakarakuḍmalāpaviddhairvakṣojadvayamabhiṣiktamanyanāryāḥ /
ambhobhirmuhurasicadvadhūramarṣadātmīyaṃ pṛthutaranetrayugamamuktaiḥ // MSpv_8.37 //

kurvadbhimukharucimujjavalāmajasraṃ yaistoyairasicata vallabhāṃ vilāsī /
taireva pratiyuvaterakāri dūrātkāluṣyaṃ śaśadharadīdhiticchaṭācchaiḥ // MSpv_8.38 //

rāgāndhīkṛtanayanena nāmadheyavyatyāsādabhimukhamīritaḥ priyeṇa /
māninyā vapuṣi patannisargamando bhindāno hṛdayamasāhi nodavajraḥ // MSpv_8.39 //

premṇoraḥ praṇayini siñcati priyāyāḥ saṃtāpaṃ navajalavipruṣo gṛhītvā /
uddhūtāḥ kaṭhinakucasthalābhighātādāsannāṃ bhṛśamaparāṅganāmadhākṣuḥ // MSpv_8.40 //

saṃkrāntaṃ priyatamavakṣaso 'ṅgarāgaṃsādhvasyāḥ sarasi hariṣyate 'dhunāmbhaḥ /
tuṣṭvaivaṃ sapadi hṛte 'pi tatra tepe kasyaścitsphuṭanakhalakṣmaṇaḥ sapatnyā // MSpv_8.41 //

hṛtāyāḥ pratisakhikāminānyanāmnā hrīmatyāḥ sarasi galanmukhendukānteḥ /
antadhiṃ drutamiva kartumaśruvarṣairbhūmānaṃ gamayitumīṣire payāṃsi // MSpv_8.42 //

siktāyāḥ kṣaṇamabhiṣicya pūrvamanyāmanyasyāḥ praṇayavatā batābalāyaḥ /
kālimnā samadhita man.reva vaktraṃ prāpākṣṇorgaladapaśabdamañjanāmbhaḥ // MSpv_8.43 //

udvoḍhuṃ kanakavibhūṣaṇānyaśaktaḥ sadhrīcā valayitapadmanālasūtraḥ /
ārūḍhaprativanitākaṭākṣabhāraḥ sādhīyo gurarabhavadbhujastaruṇyāḥ // MSpv_8.44 //

ābaddhapracuraparārghyakiṅkiṇīko rāmāṇāmanavaratodagāhabhājām /
nārāvaṃ vyatanuta mekhalākalāpaḥ kasminvā sajalaguṇe girāṃ paṭutvam // MSpv_8.45 //

paryacche sarasi hṛteṃ'śuke payobhirlolākṣe suratagurāvapatrapiṣṇoḥ /
suśreṇyā dalavasanena vīcihastanyastena drutamakṛtābjini sakhātvam // MSpv_8.46 //

nārībhirgurujaghanasthalānāṃ āsyaśrīvijitavikāsivārijānām /
lolatvādapaharatāṃ tadaṅgarāgasaṃjajñe sa kaluṣa āśayo jalānām // MSpv_8.47 //

saugandhaṃ dadhadapi kāmamaṅganānāṃ dūratvādgatamānanopamānam /
nedīyo jitamiti lajjayeva tāsāmālole payasi manotpalaṃ mamajja // MSpv_8.48 //

prabhraṣṭai sarabhasamambhaso 'vagāhakrīḍābhirvidalitayūthikāpiśaṅgaiḥ /
ākalpaiḥ sarasi hiraṇmayairvadhūnāmaurvāgnidyutiśakalairiva vyarāji // MSpv_8.49 //

āsmākī yuvatidṛśāmasau tanoti cchāyeva śriyamanapāyinīṃ kimebhiḥ /
matvaivaṃ svaguṇapidhānasābhyasūyaiḥ panīyairiti vidadhāvire 'ñjanāni // MSpv_8.50 //

nirdhaute sati haricandane jalaughairāpāṇḍorgataparabhāgayāṅganāyāḥ /
ahnāya stanakalaśadvayādupeye vicchedaḥ sahṛdayayeva hārayaṣṭyā // MSpv_8.51 //

anyūnaṃ guṇamamṛtasya dhārayantī samphullasphuritasaroruhāvataṃsā /
preyobhiḥ saha sarasī niṣevyamāṇā raktatvaṃ vyadhita vadhūdṛśāṃ surā ca // MSpv_8.52 //

snāntīnāṃ bṛhadamalodabinducitrai rejāte ruciradṛśāmurojakumbhau /
hārāṇāṃ maṇibhirupāśritau samantādutsūtrairguṇavadupaghnakāmyayeva // MSpv_8.53 //

ārūḍhaḥ patita iti svasambhavo 'pi svacchānāṃ pariharaṇīyatāmupaiti /
karṇebhyaścyutamasitolpalaṃ vadhūnāṃ vīcibhistaṭamanu yannirāsurāpaḥ // MSpv_8.54 //

dantānāmadharamayāvakaṃ padāni pratyagrāstanumavilepanāṃ nakhāṅgāḥ /
āninyuḥ śriyamadhitoyamaṅganānāṃ śobhāyai vipadi sadāśritā bhavanti // MSpv_8.55 //

kasyāścinamukhamanu dhautapatralekhaṃ vyātene salilabharāvalambinībhiḥ /
kiñcalkavyatikarapiñcarāntarābhiścitraśrīralamalakāgravallarībhiḥ // MSpv_8.56 //

vakṣebhyo ghanamanulepanaṃ yadūnāmuttaṃsānāharata vāri mūrdhajebhyaḥ /
netrāṇāṃ madarucirakṣataiva tasthau cakṣuṣyaḥ khalu mahatāṃ parairalaṅghyaḥ // MSpv_8.57 //

yo bāhyaḥ sa khalu jalairnirāsi rāgo yaścitte sa tu tadavastha eva teṣām /
dhīrāṇāṃ vrajati hi sarva eva nāntaḥpātitvādabhibhavanīyatāṃ parasya // MSpv_8.58 //

phenānāmurasiruheṣu hāralīlā celaśrīrjaghanasthaleṣu śaivalānām /
gaṇḍeṣu sphuṭaracanābjapatrtravallī paryāptaṃ payasi vibhūṣaṇaṃ vadhūnām // MSpv_8.59 //

bhraśdbhirjalamabhi bhūṣaṇairvadhūnāmaṅgebhyo gurubhiramajji lajjayeva /
nirmālyairatha nanṛte 'vadhīritānāmapyuccairbhavati laghīyasāṃ hi dhārṣṭyam // MSpv_8.60 //

āmṛṣṭastilakarucaḥ srajo nirastā nīraktaṃ vasanamapākṛtoṅgarāgaḥ /
kāmaḥ strīranuśāyavāniva svapakṣavyāghātāditi sutarāṃ cakāra cārūḥ // MSpv_8.61 //

śītārtiṃ balavadupeyuṣateva nīrairāsekācchiśirasamīrakampitena /
rāmāṇāmabhinavayauvanoṣmabhājorāśleṣi stanataṭayornavaṃśukena // MSpv_8.62 //

ścyotadbhiḥ samadhikamāttamaṅgasaṅgāllāvaṇyantanumadivāmbu vāsaso 'ntaiḥ /
uttere taralataraṅgalīlāniṣṇātairatha sarasaḥ priyāsamūhaiḥ // MSpv_8.63 //

divyānāmapi kṛtavismayāṃ purastādambhastaḥ sphuradaravindacāruhastām /
udvīkṣyaśriyamiva kāñciduttarantīṃmasmārṣījjalanidhimanmathanasya śauriḥ // MSpv_8.64 //

ślakṣṇaṃ yatparihitametayoḥ kilāntardhānārthaṃ tadukasekasaktamūrvoḥ /
nārīṇāṃ vimalatarau samullasantyā bhāsantardadhatururūdukūlameva // MSpv_8.65 //

vāsāṃsi nyavasata yāni yoṣitastāḥ śubhrābhradyutibhirahāsi tairmudeva /
atyākṣuḥ snapanagalajjalāni yāni sthūlāśrusrutibhirarodiḥ taiḥ śuceva // MSpv_8.66 //

ārdratvadatiśāyinīmupeyivadbhiḥ saṃsaktiṃ bhṛśamapi bhūriśovadhūtaiḥ /
aṅgebhyaḥ kathamapi vāmalocanāṃ viśleṣo bata navaraktakaiḥ prapede // MSpv_8.67 //

pratyaṃsaṃ vilulitamūrdhajā cirāya snānārdraṃ vapurudavāpayat kilaikā /
nājānādabhimatamantike 'bhivīkṣya svedāmbudravamabhavattarāṃ punastat // MSpv_8.68 //

sīmantaṃ nijamanubadhnatī karābhyāmālakṣyastanataṭabāhumūlabhāgā /
bhartrānyā muhurabhilaṣyatā nidadhye naivāho viramati kautukaṃ priyebhyaḥ // MSpv_8.69 //

svacchāmbhaḥsnapanavidhautamaṅgamoṣṭhastāmbūladyutiviśado vlāsinīnām /
vāsaśca pratanu viviktamastvitīyānākalpo yadi kusumeṣuṇā na śūnyaḥ // MSpv_8.70 //

iti dhautapurandhrimatsarānsarasimajjanena śriyamāptavato 'tiśāyinīmapamalāṅgabhāsaḥ /
avalokya tadaiva yādavānaparavārirāśeḥ śisiretararociṣāpyapāṃ tatiṣu maṅktumīṣe // MSpv_8.71 //

abhitāpasaṃpadamathoṣṇarucirnijatesāmasahamāna iva /
payasi prapitsuraparāmbunidheradhiroḍhumastagirimabhyapatat // MSpv_9.1 //

gatayā puraḥ pratigavākṣamukhaṃ dadhatī ratena bhṛśamutsukatāṃ /
muhurantārālabhuvamastagireḥ savituśca yoṣidamimīta dṛśā // MSpv_9.2 //

viralāta pacchaviranuṣṇavapuḥ parito vipāṇḍu dadhadabhraśiraḥ /
abhavadgataḥ pariṇatiṃ śithilaḥ paramandasūryanayano divasaḥ // MSpv_9.3 //

aparāhnaśītalatareṇa śanairanilena lolitalatāṅgulaye /
nilayāya śākhina ivāhrayate dudurākulāḥ khagakulāni giraḥ // MSpv_9.4 //

upasaṃdhyamāsta tanu sānumataḥ śikhareṣu tatkṣaṇamaśītarucaḥ /
karajālamastamaye 'pi satāmutitaṃ khalūccatarameva padam // MSpv_9.5 //

pratikūlamupagate hi vidhau viphalatvameti bahusādhanatā /
avalambanāya dinabharturabhūnna patiṣyataḥ karasahasramapi // MSpv_9.6 //

navakuṅkumāruṇapayodharayā svakarāvasaktarucirāmbarayā /
atisaktimetya varuṇasya diśā bhṛśamanvarajyadatuṣārakaraḥ // MSpv_9.7 //

gatavatyarājata japākusumastabakadyutau dinakare 'vanatim /
bahalānurāgakuruvindadalapratibaddhamadhyamiva digvalayam // MSpv_9.8 //

drutaśātakumbhanibhamaṃśumato vapurardhamagnavapuṣaḥ payasi /
ruruce viriñcinakhabhinnabṛhaddaṇaḍakaikatarakhaṇḍamiva // MSpv_9.9 //

anurāgavantamapi locanayordadhataṃ vapuḥ sukhamatāpakaram /
nirakāsayadravimapetavasuṃ viyadālayādaparadiggaṇikā // MSpv_9.10 //

abhitigmaraśmi ciramaviramādavadhānakhinnamanimeṣatayā /
vigalannamadhuvratakulāśrujalaṃ nmamīladabjanayanaṃ nalinī // MSpv_9.11 //

avibhāvyatārakamadṛṣṭahimadyutibimbamastamitabhānu nabhaḥ /
avasannatāpamatamisramabhādapadoṣataiva viguṇasya guṇaḥ // MSpv_9.12 //

rucidhāmni bhartari bhṛśaṃ vimalāḥ paralokamabhyupagate vivaśuḥ /
jvalanaṃ tviṣaḥ kathamitarathā sulabho 'nyajanmani sa eva patiḥ // MSpv_9.13 //

vihitāñjalirjanatayā dadhatī vikasatkusumbhakusumāruṇatām /
ciramujjhitāpi tanuraujjhadasau na pitṛprasūḥ prakṛtimātmabhuvaḥ // MSpv_9.14 //

atha sāndrasāndhyakiraṇāruṇitaṃ harihetihūti mithunaṃ patatoḥ /
pṛthagutpapāta virahārtidaladdhṛdayasrutāsṛganuliptamiva // MSpv_9.15 //

nilayaḥ śriyaḥ satatametaditi prathitaṃ yadeva jalajanma tayā /
divasātyayāttadapi muktamaho capalājanaṃ prati na codyamadaḥ // MSpv_9.16 //

divaso 'numitramagamadvalayaṃ kimihāsyate bata mayābalayā /
rucibharturasya virahādhigamāditi saṃdhyayāpi sapadi vyagami // MSpv_9.17 //

patite pataṅgamṛgarāji nijapratibimbaroṣita ivāmbunidhau /
atha nāgayūthamalināni jagatparitastamāṃsi paritastarire // MSpv_9.18 //

vyasarannu bhūdharaguhāntarataḥ pacalaṃ bahirbhahalapaṅkaruci /
divasāvasānapaṭunastamaso bahiretya cādhikamabhakta guhāḥ // MSpv_9.19 //

kimalambatāmbaravilagnamadhaḥ kimavardhatordhvamavanītalataḥ /
visasāra tiryagatha digbhya iti pracurībhavanna niradhāri tamaḥ // MSpv_9.20 //

sthagitāmbarakṣititale paritastimire janasya dṛśamandhayati /
dadhire rasāñjanamapūrvataḥ priyaveśmavartma sudṛśo dadṛśuḥ // MSpv_9.21 //

avadhārya kāryagurutāmabhavanna bhayāya sāndratamasantamasam /
sutanoḥ stanau ca dayitopagame tanuromarājipathavepathave // MSpv_9.22 //

dadṛśe 'pi bhāskararucāhni na yaḥ sa tamīṃ tamobirabhigamya tatām /
dyutimagrahīdgrahagaṇo laghavaḥ prakaṭībhavanti malināśrayataḥ // MSpv_9.23 //

anulepanāni kusumānyabalāḥ kṛtamanyavaḥ patiṣu dhīpaśikhāḥ /
samayena tena cirasuptamanobhavabodhanaṃ samamabodhiṣata // MSpv_9.24 //

vasudhāntaniḥsṛtamivāhipateḥ paṭalaṃ phaṇāmaṇisahasrarucām /
sphuradaṃśujālamatha śītarucaḥ kakubhaṃ samaskuruta mādhavanīm // MSpv_9.25 //

viśadaprabhāparigataṃ vibabhāvudayācalavyavahitenduvapuḥ /
mukhamaprakāśadaśanaṃ śanakaiḥ savilāsahāsamiva śakradiśaḥ // MSpv_9.26 //

kalayā tuṣārakiraṇasya puraḥ parimandabhinnatimiraughajaṭam /
kṣaṇamabhyapadyata janairna mṛṣā gaganaṃ gaṇādipatimūrtiriti // MSpv_9.27 //

navacandrakākusumakīrṇatamaḥkabarībhṛto malayajārdramiva /
dadṛśe lalāṭataṭahāri harerharito mukhe tuhinaraśmidalam // MSpv_9.28 //

prathamaṃ kalābhavadathārdhamatho himadīdhitirmahadabhūduditaḥ /
dadhati dhruvaṃ kramaśa eva na tu dyutiśālino 'pi sahasopacayam // MSpv_9.29 //

udamajji kaiṭabhajitaḥ śayanādapanidrapāṇḍurasarojarucā /
prathamaprabuddhanadarājasutāvadanenduneva tuhinadyutinā // MSpv_9.30 //

atha lakṣamaṇāgatakāntavapurjaladhiṃ vilaṅghya śaśidāśarathiḥ /
parivāritaḥ parita ṛkṣagaṇaistiraugharākṣasakulaṃ bibhide // MSpv_9.31 //

upajīvati sma satataṃ dadhataḥ parimugdhatāṃ vaṇigivoḍupateḥ /
ghanavīthavīthimavatīrṇavato nidhirambhasāmupacayāya kalāḥ // MSpv_9.32 //

rajanīmavāpya rucamāpa śaśī sapadi vyabhūṣayadasāvapi tām /
avilambitakramamaho mahatāmitaretarakṛtimaccaritam // MSpv_9.33 //

divasaṃ bhṛśoṣṇarucipādahatāṃ rudatīmivānavaratalirutaiḥ /
muhurāmṛśan mṛgadharo 'grakarairudaśisvasat kumudinīvanitām // MSpv_9.34 //

pratikāminīti dadṛśuścakitāḥ smarajanmagharmapayasopacitām /
sudṛśobhibhartṛśaśairaśmigalajjalabindumindumaṇidāruvadhūm // MSpv_9.35 //

amṛtadravairvidadhabjadṛśāmamapamārgamoṣadhipatiḥ sma karaiḥ /
parito visarpi paritāpi bhṛśaṃ vapuṣo 'vatārayati mānaviṣam // MSpv_9.36 //

amalātmasu pratiphalannabhitastaruṇīkapolaphalakeṣu muhuḥ /
visasāra sāndrataramindurucāmadhikāvabhāsitadiśāṃ nikaraḥ // MSpv_9.37 //

upagūḍhavelamalaghūrmibhujaiḥ saritāmacukṣupadadhīśamapi /
rajanīkaraḥ kimiva citramado yadurāgiṇāṃ gaṇamanaṅgalaghum // MSpv_9.38 //

bhavanodareṣu parimandatayā śayito 'lasaḥ sphaṭikayaṣṭirucaḥ /
avalambya jālakamukhopagatānudatiṣṭhadindukiraṇānmadanaḥ // MSpv_9.39 //

avibhāviteṣuviṣayaḥ prathamaṃ madano 'pi nūnamabhavattamasā /
udite diśaḥ prakaṭayatyamunā yadagharmadhāmni dhanurācakṛṣe // MSpv_9.40 //

yugapadvikāsamudayādgamite śaśinaḥ śilīmukhagaṇo 'labhata /
drutametya puṣpadhanuṣo dhanuṣaḥ kumude 'ṅganāmanasi cāvasaram // MSpv_9.41 //

kakubhāṃ mukhāni sahasojjvalayan dadhadākulatvamadhikaṃ rataye /
adidīpadinduraparo dahanaḥ kusumeṣumatrinayanaprabhavaḥ // MSpv_9.42 //

iti niścitapriyatamāgatayaḥ sitadīdhitāvadayavatyabalāḥ /
pratikarma kartumucakramire samaye hi sarvamupakāri kṛtam // MSpv_9.43 //

samamekameva dadhatuḥ sutanoru hārabhūṣaṇamurojataṭau /
ghaṭate hi saṃhatatayā janitāmidameva nirviratāṃ dadhatoḥ // MSpv_9.44 //

kadalīprakāṇḍarucirorutarau jaghanasthalīparisare mahati /
raśanākalāpakaguṇena vadhūrmakaradhvajadviradamākalayat // MSpv_9.45 //

adareṣvalaktakarasaḥ sudṛśāṃ viśadaṃ kapolabhuvi lodhrarajaḥ /
navamañjanaṃ nayanapaṅkajayorbibhide na śaṅkhanihitātpayasaḥ // MSpv_9.46 //

sphuradujvalādharadalairvisaddaśanāṃśukeśakaraiḥ paritaḥ /
dhṛtamugdhagaṇḍaphalakairvibabhuvikasadbhirāsyakamalaiḥ pramadāḥ // MSpv_9.47 //

bhajate videśamadhikena jitastadanupraveśamathavā kuśalaḥ /
mukhamindurujjvalakapolamataḥ pratimācchalena sudṛśāmaviśat // MSpv_9.48 //

dhruvamāgatāḥ pratihatiṃ kaṭhine madaneṣavaḥ kucataṭemahati /
itarāṅgavanna yadidaṃ garimaglapitāvalagnamagamattanutāṃ // MSpv_9.49 //

na manoramāsvapi viśeṣavidāṃ niraceṣṭa yogyamidamiti /
gṛhameṣyati priyatame sudṛśāṃ vasanāṅgarāgasumanaḥsu manaḥ // MSpv_9.50 //

vapuranvalipta parirambhasukhavyavadhānabhīrukatayā na vadhūḥ /
kṣamasya vāḍhamidameva hi yatpriyasaṃgameṣvanavalepamadaḥ // MSpv_9.51 //

nijapāṇipallavatalaskhalanādabhināsikavivaramutpatitaiḥ /
aparā parīkṣya śanakairmumude mukhavāsamāsyakamalaśvasanaiḥ // MSpv_9.52 //

vidhṛte divā savayasā ca puraḥ paripūrṇamaṇḍalavikāśabhṛti /
himadhāmni darpaṇatale ca muhuḥ svamukhaśriyaṃ mṛgadṛśo dadṛśuḥ // MSpv_9.53 //

adhijānu bāhumupadhāya namatkarapallavārpitakapolatalam /
udakaṇṭhi kaṇṭhaparivartikalasvarasūnyagānapayāparayā // MSpv_9.54 //

praṇayaprakāśanavido madhurāḥ sutarāmabhīṣṭajanacittahṛtaḥ /
prajighāya kāntamanu mugdhatarastaruṇījano dṛśa ivātha sakhīḥ // MSpv_9.55 //

na ca me 'vagacchati yathā laghutāṃ karuṇāṃ yathā ca kurute sa mayi /
nipuṇaṃ tathainamupagamya vaderabhidūti kāciditi saṃdidiśe // MSpv_9.56 //

dayitayā mānaparayāparayā tvaritaṃ yayāvagaditāpi sakhī /
kimu coditāḥ priyahitārthakṛtaḥ kṛtino bhavanti suhṛdaḥ suhṛdām // MSpv_9.57 //

pratibhidya kāntamaparādhakṛtaṃ yadi tāvadasya punareva mayā /
kriyate 'nuvṛttirucitaiva tataḥ kalayedamānamanasaṃ sakhi mām // MSpv_9.58 //

avadhīrya dhairyakalitā dayitaṃ vidadhe virodhamatha tena saha /
tava gopyate kimiva kartumidaṃ na sahāsmi sāhasamasāhasikī // MSpv_9.59 //

tadupetya mā sma tamupālabhathāḥ kla doṣamasya na hi vidma vayam /
iti sampradhārya ramaṇāya vadhūrvihitāgase 'pi visasarja sakhīṃ // MSpv_9.60 //

nanu sandiśeti sudṛśoditayā trapayā na kiñcana kilābhidadhe /
nijamaikṣi mandamaniśaṃ niśitaiḥ kraśitaṃ śarīramaśīraśaraiḥ // MSpv_9.61 //

bruvate sma dūtya upasṛtya narāntaravatpragalbhamatigarbhagiraḥ /
suhṛdarthamīhitamajihmadhiyāṃ prakṛtervirājati viruddhamapi // MSpv_9.62 //

mama rūpakīrtimaharadbhuvi yastadanu praviṣṭahṛdayeyamiti /
tvayi matsarādiva nirastadayaḥ sutarāṃ kṣiṇoti khalu tāṃ madanaḥ // MSpv_9.63 //

tava sā kathāsu parighaṭṭayati śravaṇaṃ yadaṅgulimukhena muhuḥ /
ghanatāṃ dhruvaṃ nayati tena bhavadguṇapūgapūritamatṛptatayā // MSpv_9.64 //

upatapyamānamalaghūṣṇibhiḥ śvasitaiḥ sitetarasarojadṛśaḥ /
dravatāṃ na netumadharaṃ kṣamate navanāgavallidalarāgarasaḥ // MSpv_9.65 //

dadhati sphuṭaṃ ratpateriṣavaḥ śitatāṃ yadutpalapalāśadṛśaḥ /
hṛdayaṃ nirantarabṛhatkaṭhinastanamaṇaḍalāvaraṇamapyabhidan // MSpv_9.66 //

kusumādapi smitadṛśaḥ sutarāṃ sukumāramaṅgamiti nāparathā /
aniśaṃ nijairakaruṇaḥ karuṇaṃ kusumeṣuruttapāti yadviśikhaiḥ // MSpv_9.67 //

viṣatāṃ niṣevitamapakriyayā samupaiti sarvamiti satyamadaḥ /
amṛtutasru'pi virahādbhavato yadamūṃ dahanti himaraśmirucaḥ // MSpv_9.68 //

uditaṃ priyāṃ prati sahārdamiti śradadhīyata priyatamena vacaḥ /
viditeṅgite hi pura eva jane sapadīritāḥ khalu laganti giraḥ // MSpv_9.69 //

dayitāhṛtasya yuvabhirmanasaḥ parimūḍhatāmiva gataiḥ prathamam /
udite tataḥ sapadi labdhapadaiḥ kṣaṇadākare 'nupadibhiḥ prayaye // MSpv_9.70 //

nipapāta sambhramabhṛtaḥ śravaṇādasitabhruvaḥ praṇaditāsikulam /
dayitāvalokavikasannayanaprasarapraṇunnamiva vāriruham // MSpv_9.71 //

upanetumunnatimateva divaṃ kucayoryugena tarasā kalitāṃ /
rabhasotthitāmupagataḥ sahasā parirabhya kañcana vadhūmarudhat // MSpv_9.72 //

anudehamāgatavataḥ pratimāṃ pariṇāyakasya gurumudvahatā /
mukureṇa vepathubhṛto 'tibharāt kathamapyapāti na vadhūkarataḥ // MSpv_9.73 //

avanamya vakṣasi nimagnakucadvitayena gāḍhamupagūḍhavatā /
dayitena tatkṣaṇacaladraśanākalakiṅkiṇīravamudāsi vadhūḥ // MSpv_9.74 //

kararuddhanīvi dayitopagatau galitaṃ tvarāvirahitāsanayā /
kṣaṇadṛṣṭahāṭakaśilāsadṛśasphuradūrubhitti vasanaṃ vavase // MSpv_9.75 //

pidadhānamanvagupagamya dṛśau bruvate janāya vada ko 'yamiti /
abhidhātumadhyavasasau na girā pulakaiḥ priyaṃ navavadhūnyagadat // MSpv_9.76 //

uditorusādamativepathumatsudṛśo 'bhibhartṛ vidhuraṃ trapayā /
vapurādarātiśayaśaṃsi punaḥ pratipattimūḍhamapi vāḍhamabhūt // MSpv_9.77 //

pimandharābhiralaghūrubharādadhiveśma patyurupacāravidhau /
skhalitābhirapyanupadaṃ pramadāḥ praṇayātibhūmimagamangatibhiḥ // MSpv_9.78 //

madhurānnatabhrū lalitaṃ ca dṛśoḥ sakaraprayogacaturaṃ ca vacaḥ /
prakṛti sthameva nipuṇāgamitaṃ sphucanṛttalīlamabhavatsutanoḥ // MSpv_9.79 //

tadayuktamaṅga tava viśvasṛjā na kṛtaṃ yadīkṣaṇasahasratayam /
prakaṭīkṛtā jagati yena khalu sphuṭamindratādya mayi gotrabhidā // MSpv_9.80 //

na vibhāvayatyaniśamakṣigatāmapi māṃ bhavānatisamīpatayā /
hṛdayasthitāmapi punaḥ paritaḥ kathamīkṣate bahirabhīṣṭatāmām // MSpv_9.81 //

iti gantumicchumabhidhāya puraḥ kṣaṇadṛṣṭipātavikasadvadanām /
svakarāvalambanavimuktagalatkalakāñañci kāñcidaruṇattaruṇaḥ // MSpv_9.82 //

apayāti saroṣayā niraste kṛtakaṃ kāmini cukṣuṣe mṛgākṣyā /
kalayannapi savyatho 'vatasthe 'śakunena skhalitaḥ kiletaro 'pi // MSpv_9.83 //

ālokya priyatamamaṃśuke vinīvau yattasthe nāmitamukhendu mānavatyā /
tannūnaṃ padamavalokayāṃbabhūve mānasya drutamapayānamāsthitasya // MSpv_9.84 //

sudṛśaḥ sarasavyalīka taptastarasāslaṣṭavataḥ sayauvanoṣmā /
kathamapyabhavatsmarānaloṣmaṇaḥ stanabhāro na nakhaṃpacaḥ priyasya // MSpv_9.85 //

dadhatyurojadvayamurvaśītalaṃ bhuvo gateva svayamurvaśī talam /
babhau mukhenāpratimena kācana śriyādhikā tāṃ prati menakā ca na // MSpv_9.86 //

itthaṃ nārīrghaṭayitumalaṃ kāmibhiḥ kāmamāsan prāleyāṃśoḥ sapadi rucayaḥ śāntamānāntarāyāḥ /
ācāryatvaṃ ratiṣu vilasanmanmathaśrīvilāsā hrīpratyūhapraśamakuśalāḥ śīdhavaścakrurāsām // MSpv_9.87 //

sañjitāni surabhīṇyatha yūnāmullasannayanavāriruhāṇi /
āyuṣaḥ śughaṭitāni surāyāḥ pātratāṃ priyatamāvadanāni // MSpv_10.1 //

sopacāramupaśāntavicāraṃ sānutarṣamanutarṣapadena /
te muhūrtamatha mūrtamapīpyan prama mānamavadhūya vadhūḥ svāḥ // MSpv_10.2 //

kāntākāntavadanapratibimbe bhagnabālasahakārasugandhau /
svāduni praṇaditālini śīte nirvivāra madhunīndriyavargaḥ // MSpv_10.3 //

kāpiśāyanasugandhi vighūrṇannunmado 'dhiśayituṃ samaśeta /
phulladṛṣṭi vadanaṃ pramadānāmabjacāru caṣakaṃ ca ṣaḍaṅdhriḥ // MSpv_10.4 //

bimbitaṃ bṛtaparisruti jānan bhājane jalajamityabalāyāḥ /
ghrātumakṣi patati bhramaraḥ sma bhrāntibhāji bhavati kva vivekaḥ // MSpv_10.5 //

dattamiṣṭatamayā madhu patyurbāḍamāpa pibato rasavattām /
yatsuvarṇamukuṭāṃśubhirāsāccetanāvirahitairapi patim // MSpv_10.6 //

svadanena sutanoravicārādoṣṭhataḥ samacariṣṭa raso 'tra /
anyamanyadiva yanmanadhu yūnaḥ svādamiṣṭamataniṣṭa tadeva // MSpv_10.7 //

bibhratau madhuratāmatimātraṃ rāgibhiryugapadeva papāte /
ānanairmadhuraso vikasadabhirnāsikābhirasitotpalagandhaḥ // MSpv_10.8 //

pativatyabhimate madhutulyasvādamoṣṭhakaṃ vidadaṅkṣau /
labhyate sma pariraktatayātmā yāvakena viyatāpi yuvatyāḥ // MSpv_10.9 //

kasyacitsamadanaṃ madanīyaprayasīvadanapānaparasya /
svāditaḥ sakṛdivāsava eva pratyuta kṣaṇavidaṃśapade 'bhūt // MSpv_10.10 //

pītaśītadhumadhurairmidhunānāmānanaiḥ parihṛtaṃ caṣakāntaḥ /
vrīḍayā rudadivālivirāvairnīlanīrajamagacchadadhastāt // MSpv_10.11 //

prātibhatrisarakeṇa gatānāṃ vakravākyaracanāramaṇīyaḥ /
gūḍhasūcitarahasyasahāsaḥ subhruvāṃ pravavṛte parihāsaḥ // MSpv_10.12 //

hāvakāri hasitaṃ vacanānāṃ khauśalaṃ dṛśi vikāraviśeṣāḥ /
cakire bhṛśamṛjorapi vadhvāḥ kāmineva taruṇena madena // MSpv_10.13 //

aprasannamaparāddhari patyau kopadīptamurarīkṛtadhairyam /
kṣālitaṃ nu śamitaṃ nu vadhūnāṃ dravitaṃ nu hṛdayaṃ madhuvāraiḥ // MSpv_10.14 //

santameva ciraprakṛtatvādaprakāśitamaddyutaṅge /
vibhramaṃ madhumadaḥ pramadānāṃ dhātulīnamupasarga ivārtham // MSpv_10.15 //

sāvaśeṣapadamuktamupekṣā srastamālyavasanābharaṇeṣu /
gantumutthimakāraṇataḥ sma dyotayanti madavibhramamāsām // MSpv_10.16 //

madyamandavigalattrapamīṣaccakṣurunmiṣitapakṣma dadhatyā /
vīkṣyate sma śanakairnavavadhvā kāminomukhamadhomukhayaiva // MSpv_10.17 //

yā kathañaacana sakhīvacanena prāgabhipriyatamaṃ prajagalbhe /
vrīḍājāḍyamabhajanmadhupā sā svāṃ madātprakṛtimeti hi sarvaḥ // MSpv_10.18 //

chāditaḥ kathamapi trapayayāntaryaḥ priyaṃ prati cirāya ramaṇyāḥ /
vāruṇīmadaviśaṅaagamathāviścakṣuṣo 'bhavadasāviva rāgāḥ // MSpv_10.19 //

āgatānagaṇitapratiyātān vallabhānabhisisārayiṣūṇām /
prāpi cetasi savipratisāre subhruvāmavasaraḥ sarakeṇa // MSpv_10.20 //

mā punastamabhisīsaramāgaskāriṇaṃ madavimohitacittā /
yoṣidityabhilāṣa na hālāṃ dustyajaḥ khalu sukhādapi mānaḥ // MSpv_10.21 //

hrīvimohamaharaddayitānāmantikaṃ ratisukhāya nināya /
saprasādamiva sevitamāsītsadya eva phaladaṃ madhu tāsām // MSpv_10.22 //

dattamāttamadanaṃ dayitena vyāptamatiśākena rasena /
sasvade mukhasuraṃ pramadābhyo nāma rūḍhamapi ca vyudapādi // MSpv_10.23 //

labdhasaurabhaguṇo madirāṇāmaṅganāsyacaṣakasya ca gandhaḥ /
moditāliritaretarayogādanyatāmabhajatātiśayaṃ nu // MSpv_10.24 //

mānabhaṅgapacaṭunā suratecchāṃ tanvatā prathayatā dṛśi rāgam /
lebhire sapadi bhāvayatāntaryoṣitaḥ praṇayineva madena // MSpv_10.25 //

pānadhautanavayāvakarāgaṃ subhruvo nibhṛtacumbanadakṣāḥ /
preyasāmadhararāgarasena svaṃ kilādharamupāli rarañjuḥ // MSpv_10.26 //

arpitaṃ rasitavatyapi nāmagrāhamanyayuvaterdayitena /
ujjhati sma madamapyapibantī vīkṣya madyamitarā tu mamāda // MSpv_10.27 //

anyānyavanitāgatacittaṃ cittanāthamabhiśaṅkitavatyā /
pītabhūrisurayāpi namede nirvṛtirhimanaso madahetuḥ // MSpv_10.28 //

kopavatyanunayānagṛhītvā prāgatho madhumadāhitamohā /
kopitaṃ virahakheditacittā kāntameva kalayantyanuninye // MSpv_10.29 //

kurvatā mukulitākṣiyugānāmaṅgasādamavasāditavagacām /
īrṣyayeva haratā hriyamāsāṃ tadguṇaḥ svayamakāri madena // MSpv_10.30 //

gaṇḍabhittiṣu purā sadṛśīṣu vyāñji nāñjitadṛśāṃ pratimenduḥ /
pānapāṭalitakāntiṣu paścāllodhracūrṇatilakākṛtirāsīt // MSpv_10.31 //

uddhatairiva parasparasaṅgādīritānyubhayataḥ kucakumbhaiḥ /
yoṣitāmatimadena jughūrṇurvibhramātiśayapuṃsi vapūṃṣi // MSpv_10.32 //

cārutā vapurabhūṣayadāsāṃ tāmanūnanavayauvanayogaḥ /
taṃ punarmakaraketanalakṣakṣmīstāṃ mado dayitasaṃgamabhūṣaḥ // MSpv_10.33 //

kṣībatāmanugatāsvanuvelaṃ tāsu roṣaparitoṣavatīṣu /
agrahīnna saśaraṃ dhanurujjhāmāsa nūjjhitaniṣaṅgamanaṅgaḥ // MSpv_10.34 //

śahaṅgayānyayuvatau vanitābhiḥ pratyabhedi dayitaḥ sphuṭameva /
na kṣamaṃ bhavati tatvavicāre matsareṇa hatasaṃvṛti cetaḥ // MSpv_10.35 //

ānanairvicakase hṛṣitābhirvallabhānabhi tanūbhirabhāvi /
ārdratāṃ hṛdayamāpa ca roṣo lolati sma vacaneṣu vadhūnām // MSpv_10.36 //

rūpamapratividhānamanojñaṃ prema kāryamanapekṣya vikāsi /
cāṭu cākṛtakasaṃbhramamāsāṃ kārmaṇatvamagamanramaṇeṣu // MSpv_10.37 //

līlayaiva sutanostulayitvā gauravāḍhyamapi lāvaṇikena /
mānavañjanavidā vadanena krītameva hṛdayaṃ dayitasya // MSpv_10.38 //

sparśabhāji viśadacchavicārau kalpite mṛgadṛśāṃ suratāya /
sannatiṃ dadhati peturajasraṃ dṛṣṭayaḥ priyatame śayane ca // MSpv_10.39 //

yūni rāgataralairapi tiryakpātibhiḥ śrutiguṇena yutasya /
dīrghadarśibhirakāri vadhūnāṃ laṅghanaṃ na nayanaiḥ śravaṇasya // MSpv_10.40 //

saṃkathecchurabhidhātumanīśā saṃmukhī na ca babhūva didṛkṣuḥ /
sparśanena dayitasya natabhrūraṅgacapalāpi cakampe // MSpv_10.41 //

uttarīyavinayāttrapamāṇā rundhatī kila tadīkṣaṇamārgam /
ācariṣṭa vikaṭena vivoḍhurvakṣasaiva kucamaṇaḍalamanyā // MSpv_10.42 //

aṃśukaṃ hṛtavatā tanubāhusvastikāpihitamugdhakucāgrā /
bhinnaśaṅkhavalayaṃ pariṇetrā paryarambhi rabhasādaciroḍhā // MSpv_10.43 //

saṃjahāra sahasā parirabdhapreyasīṣu virahayya virodham /
saṃhitaṃ ratipatiḥ smitabhinnakrodhamāśu taruṇeṣu maheṣum // MSpv_10.44 //

sraṃsamānamupayantari vadhvāḥ śliṣṭavatyupasapakṣi rasena /
ātmanaiva rurudhe kṛtineva svasaṅgi vasanaṃ jaghanena // MSpv_10.45 //

pīḍite pura uraḥ pratiṣedhaṃ bhartari stanayugena yuvatyāḥ /
spaṣṭameva dalataḥ pratināryastanmayatvamabhavaddhṛdayasya // MSpv_10.46 //

dīpitasmaramurasyapapīḍaṃ vallabhe ghanamabhiṣvajamāne /
vakratāṃ na yayatuḥ kucakumbhau subhruvaḥ kaṭhinatātiśayena // MSpv_10.47 //

saṃpraveṣṭumiva yoṣita īṣuḥ śliṣyatāṃ hṛdayamiṣṭatamānām /
ātmanaḥ satatameva tadantarvartino na khalu nūnamajānan // MSpv_10.48 //

snahanirbharamadatta vadhūnāmārdratāṃ vapurasaṃśayamantaḥ /
yūni gāḍhaparirambhiṇi vastraknopamambu vavṛṣe yadanena // MSpv_10.49 //

na sma māti vapuṣaḥ pramadānāmantariṣṭatamasaṅgamajanmā /
tadbahurbahiravāpya vikāsaṃ vyānaśe tanuruhāṇyapi harṣaḥ // MSpv_10.50 //

yatpriyavyatikarādvanitānamaṅgajena pulakena babhūve /
prāpi tena bhṛśamucchvasibhirnīvibhiḥ sapadi bandhanamokṣaḥ // MSpv_10.51 //

hrībharādavanataṃ parirambhe rāgavānavaṭujeṣvavakṛṣya /
arpitoṣṭhadalamānanapadmaṃ yoṣito mukulitākṣamadhāsīt // MSpv_10.52 //

palvopamitasāmyasapakṣaṃ daṣṭatyadharabimbamabhīṣṭe /
paryakūji sarujeva taruṇyāstāralolavalayena kareṇa // MSpv_10.53 //

kenacitanmadhuramulbaṇarāgaṃ bāṣpataptamadhikaṃ viraheṣu /
oṣṭhapallavamavāpya muhūrta subhruvaḥ sarasamakṣi cucumbe // MSpv_10.54 //

recitaṃ parijanena mahīyaḥ kevalābhiratadampati dhāma /
sāmyamāpa kamalāsakhaviṣvaksenasevitayugāntapayodheḥ // MSpv_10.55 //

āvṛtānyapi nirantaramuccairyoṣitāmurasijadvatayena /
rāgiṇāmita ito vimṛśadbhiḥ pāṇibhirjagṛhire hṛdayāni // MSpv_10.56 //

kāmināmasakalāni vibhugnaiḥ svadavārimṛdubhiḥ karajāgraiḥ /
ākriyanta kaṭhineṣu kathañcitkāminīkucataṭeṣu padāni // MSpv_10.57 //

soṣmaṇaḥ stanaśilāśikharāgrādāttagharmasalilaistaruṇānām /
ucchvasatkamalacāruṣu hastainimnanābhisarasīṣu nipete // MSpv_10.58 //

āmṛśadbhirabhito valivīcirlolamānavitatāṅgulihastaiḥ /
subhruvāmanubhavātpratipede muṣṭimeyamiti maghyamabhīṣṭaiḥ // MSpv_10.59 //

prāpya nābhinadamajjanamāśu prasthitaṃ nivasanagrahaṇāya /
aupanīvikamarundha kila strī vallabhasya karamātmakarābhyām // MSpv_10.60 //

kāminaḥ kṛtaratotsavakālakṣepamākulavadhūkarasaṅgi /
mekhalāguṇavilagnamasūyāṃ dīrghasūtramakarotparidhānam // MSpv_10.61 //

ambaraṃ vinayataḥ priyapāṇeryoṣitasya karayoḥ kalahasya /
vāraṇamiva vidhātumabhīkṣṇaṃ kakṣyayā ca valayaiśca śiśiñce // MSpv_10.62 //

granthimudgrathayituṃ hṛdayadeśe vāsasaḥ spṛśati mānadhanāyāḥ /
bhrūyugeṇa sapadi pratipede romabhiśca samameva vibhedaḥ // MSpv_10.63 //

āśu laṅghitavatīṣṭakarāgre nīvīmardhamukulīkṛtadṛṣṭyā /
raktavaiṇika hatādharatantrīmaṇḍalakvaṇitacāru cukūje // MSpv_10.64 //

āyatāṅgulirabhūdatiriktaḥ subhruvāṃ kraśimaśālini madhye /
śroṇiṣu priyakaraḥ pṛthulāsu sparśamāpa sakalena talena // MSpv_10.65 //

cakrureva lalanoruṣu rājīḥ sparśalobhavaśalolakarāṇām /
kāmināmanibhṛtānyapi rambhāsta mbhakomalataleṣu nakhāni // MSpv_10.66 //

ūrumūlacapalekṣaṇamaghnan yairvataṃsakusumaiḥ priyametāḥ /
cakrire sapadi tāni yathārtha manmathasya kusumāyudhanāma // MSpv_10.67 //

dhairyamulbaṇamanobhavabhavā vāmatāṃ ca vapurarpitavatyaḥ /
vrīḍitaṃ lalita sauratadhārṣṭyaastenire 'bhiruciteṣu taruṇyaḥ // MSpv_10.68 //

pāṇirodhamavirodhavāñchaṃ bhartsanāśca madhurasmitagarbhāḥ /
kāminaḥ sma kurute karabhorurhaari śuṣkaruditaṃ ca sukha'pi // MSpv_10.69 //

vāraṇārthapadagadgadavācāmīrṣyayā muhurapatrapayā ca /
kurvate sma sudṛśāmanukūlaṃ pratikūlikatayaiva yuvānaḥ // MSpv_10.70 //

anyakālaparihāryamajasraṃ taddvayena vidadhe dvayameva /
dhṛṣṭatā rahasi bhartṛṣu tābhirnirdayatvamitarairabalāsu // MSpv_10.71 //

bāhupīḍanakacaga3haṇābhyāmāhatena nakhadantanipātaiḥ /
bodhitastanuśayataruṇīnāmunmimīla viśadaṃ viṣameṣu // MSpv_10.72 //

kāntayā sapadi ko 'pyupagūḍhaḥ prauḍhapāṇirapanetumiyeṣa /
saṃhatastanatiraskṛtadṛṣṭirbhraṣṭameva na dukūlamapaśyat // MSpv_10.73 //

āhataṃ kucataṭena taruṇyāḥ sādhu soḍhamamuneti papāta /
truṭyataḥ priyatamorasi hārātpuṣpavṛṣcaṭariva mauktikavṛṣṭiḥ // MSpv_10.74 //

sītkṛtāni maṇitaṃ karuṇoktiḥ snigdhamuktamalamarthavacāṃsi /
hāsabhūṣaṇaravāśca ramaṇyāḥ kāmasūtrapadatāmupajagmuḥ // MSpv_10.75 //

uddhatairnibhṛtamekamanekaiśchadavanmṛgadṛśāmavirāmaiḥ /
śrūyate sma maṇitaṃ kalakāñcīnūpuradhvanibhirakṣatameva // MSpv_10.76 //

īdṛśasya bhavataḥ khatametallāghavaṃ muhuratīva rateṣu /
kṣiptamāyatamadarśayadurvyā kāñcidāma jaghanasya mahatvam // MSpv_10.77 //

prapyate sma gatacitrakacitraiścatramārdranakhalakṣmakapolaiḥ /
dadhrire 'tha rabhasacyutapuṣpāḥ svabindukusumānyalakāntāḥ // MSpv_10.78 //

yadyadeva ruruce rucirebhyaḥ subhruvo rahasi ttadakurvan /
ānukūlikatayā hi narāṇāmākṣipanti hṛdayāni taruṇyaḥ // MSpv_10.79 //

prāpya manmatharasādatibhūmiṃ durvahastanabharāḥ suratasya /
śaśramuḥ śramajalārdralalāṭaśliṣṭakeśamasitāyatakeśyaḥ // MSpv_10.80 //

saṃgatābhirucitaiścalitāpi prāgamucyata cireṇa sakhīva /
bhūya eva samagaṃsta ratānte hrīvadhūbhirasahā virahasya // MSpv_10.81 //

prekṣaṇīyakameva kṣaṇamāsan hrīvibhaṅguravilocanapātāḥ /
saṃbhramadrutagṛhītadukūlacchādyamānavapuṣaḥ suratāntāḥ // MSpv_10.82 //

aprabhūtamatanīyasi tanvī kāñcidhāmnipihitaikataroru /
kṣaumamākulakarā vicakarṣa kāntāpallavamabhīṣṭatamena // MSpv_10.83 //

mṛṣṭacandanaviśeṣakabhaktirmraṣaaṭabhūṣaṇakadarthitamālyaḥ /
sāparādha iva maṇḍanamāsīdātmanaiva sudṛśāmupabhogaḥ // MSpv_10.84 //

yoṣitaḥ patitakāñcanakāñcau mohanātirabhasena nitambe /
mekhaleva paritaḥ sma vicitrā rājate vananakhakṣatalakṣmīḥ // MSpv_10.85 //

bhātu nāma sudṛśāṃ daśanāṅkaḥ pāṭalo dhavalagaṇaḍataleṣu /
dantavāsasi samānaguṇaśrīḥ saṃmukho 'pi parabhāgamavāpa // MSpv_10.86 //

subhruvāmadhipayodharapīṭhaṃ pīḍanaistruṭitavatyapi patyuḥ /
ṇuktamauktikalaghuguṇaśeṣā hārayaṣcirabhavat gurureva // MSpv_10.87 //

viśramārthamupagūḍhamajasraṃ yatpriyaiḥ prathamaratyavasāne /
yoṣitāmuditamanmathamādau taddvitīyasuratasya babhūva // MSpv_10.88 //

āstṛte 'bhinavapallavapuṣpairapyanārataratābhiratābhyaḥ /
dīyate sma śayituṃ śayanīye na kṣaṇaḥ kṣaṇadayāpi vadhūbhyaḥ // MSpv_10.89 //

yoṣitāmatitarāṃ nakhalūnaṃ gātramujjavalatayā na khalūnam /
kṣobhamāśu hṛdayaṃ nayadūnāṃ rāgavṛddhimakaronna yadūnām // MSpv_10.90 //

iti madamadanābhyāṃ rāgiṇaḥ spaṣṭarāgananavaratarataśrīsaṅginastānavekṣya /
abhajata parivṛttiṃ sātha paryastahastā rajaniravanatendurlajjayādhomukhīva // MSpv_10.91 //

śrutisamadhikamuccaiḥ pañcamaṃ pīḍayantaḥ satatamamṛṣabhahīnaṃ bhinnakīkṛtya ṣaḍjam /
praṇijagadurakākuśrāvakasnigdhakaṇṭhāḥ pariṇatimiti rātrermāgadhā mādhavāya // MSpv_11.1 //

ratirabhasavilāsābhyāsatāntaṃ na yāvan nayanayugamamīlattāvadevāhato 'sau /
rajaniviratiśaṃsī kāminīnāṃ bhaviṣyadvirahavihitanidrābhaṅgamuccairmṛdaṅgaḥ // MSpv_11.2 //

sphuṭataramupariṣṭādalpamūrterdhruvasya sphurati suramunīnāṃ maṇḍalaṃ vyastamet /
śakaṭamiva mahīyaḥ śaiśave śārṅgapāṇeś capalacaraṇakābjapreraṇottuṅgitāgram // MSpv_11.2 //

praharakamapanīya svaṃ nididrāsatoccaiḥ pratipadamupahūtaḥ kenacijjāgṛhīti /
muhuraviśadavarṇāṃ nidrayā śūnyaśūnyāṃ dadadapi giramantarbuddhyate no manuṣyaḥ // MSpv_11.4 //

vipulataranitambābhogaruddhe ramaṇyāḥ śayitumanadhigacchañjīviteśo 'vakāśam /
ratiparicayanaśyannaindratandraḥ kathañcid gamayati śayanīye śarvarī kiṃ karotu // MSpv_11.5 //

kṣaṇaśayitavibuddhāḥ kalpayantaḥ prayogān udadhimahati rājye kāvyavaddurvigāhe /
gahanamapararātraprāptabuddhiprasādāḥ kavaya iva mahīpāścintayantyarthajātam // MSpv_11.6 //

kṣititaṭaśayanāntādutthitaṃ dānapaṅgaplutabahulaśarīraṃ śāyayatyeṣa bhūyaḥ /
mṛducaladaparāntodīritāndūninādaṃ gajapatimadhirohaḥ pakṣakavyatyayena // MSpv_11.7 //

drutatarakaradakṣāḥ kṣiptavaiśakhaśaile dadhati dadhani dhīrānāravānvāriṇīva /
śaśinamiva suraughāḥsāramuddhartumete kalaśimudadhigurvī vallavā loḍayanti // MSpv_11.8 //

anunayamagṛhītvā vyājasuptā parācī rutamatha kṛkavākostāramākarṇya kalpe /
kathamapi parivṛttā nidrayāndhā kila strī mukulitanayanaivā śiliṣyati prāṇanātham // MSpv_11.9 //

gatamanugatavīṇairekatāṃ veṇunādaiḥ kalamavikalatālaṃ gāyakairbodhahetoḥ /
asakṛdanavagītaṃ gītamākarṇayantaḥ sukhamukulitanetrā yānti nidrāṃ narendrāḥ // MSpv_11.10 //

pariśithilitakarṇagrīvamāmīlitākṣaḥ kṣaṇamayamanubhūya svapnamūrdhvajñureva /
rirasayiṣati bhūyaḥ śaṣpamagre vikīrṇaṃ paṭutaracapalauṣṭhaḥ prasphuratprothamaśvaḥ // MSpv_11.11 //

udayamuditadīptiryāti yaḥ saṃgatau me patati na varaminduḥ so 'parāmeṣa gatvā /
smitaruciriva sadyaḥ sābhyasūyaṃ prabheti sphurati viśadameṣā pūrvakāṣṭhāṅganāyāḥ // MSpv_11.12 //

ciraratiparikheda prāptanidrāsukhānāṃ caramamapi śayitvā pūrvameva prabuddhāḥ /
aparicalitagātrāḥ kurvatena priyāṇāmaśithilabhujacakrāśleṣabhedaṃ taruṇyaḥ // MSpv_11.13 //

kṛtadhavalimabhedaiḥ kuṅkumeneva kiñcinmalayaruharajobhirbhūṣayanpaścimāśām /
himaruciraruṇimnā rājate rajyamānairjaraṭhakamalakandacchedagaurairmayūkhaiḥ // MSpv_11.14 //

dadhadasakalamekaṃ khaṇḍitāmānamadbhiḥ śriyamaparamapūrṇāmucchvasadbhiḥ palāśaiḥ /
kalaravamupagīte ṣaṭpadaughena dhattaḥ kumudakamala ṣaṇḍe tulyarūpāmavasthām // MSpv_11.15 //

madarucimaruṇenodgacchatā lambhitasya tyajata iva cirāya sthāyinīmāśu lajjām /
vasanamiva mukhasya sraṃsate saṃpratīdaṃ sitakarakarajālaṃ vāsavāśāyuvatyāḥ // MSpv_11.16 //

avirataratalīlāyāḥsajātaśramāṇām upaśamamupayāntaṃ niḥsahe 'ṅge 'ṅganānām /
punaruṣasi viviktaimarmātariśvāvacūrṇya jvalayati madanāgniṃ mālatīnāṃ rajobhiḥ // MSpv_11.17 //

animiṣamavirāmā rāgiṇāṃ sarvarātraṃ navanidhuvanalīlāḥ kautukenātivīkṣya /
idamudavasitānāmasphuṭālokasaṃpannayanamiva sanidraṃ ghūrṇate daipamarciḥ // MSpv_11.18 //

vikacakamalagandhairandhayanbhṛṅgamālāḥ surabhitamakarandaṃ mandamāvāti vātaḥ /
pramadanamadanamādyadyauvanoddāmarāmāramaṇarabhasakhedasvedavicchedadakṣaḥ // MSpv_11.19 //

lulitanayanatārāḥ kṣāmavaktrendubimbā rajanaya iva nindrāklāntanīlotpalākṣyaḥ /
timiramiva dadhānāḥ sraṃsinaḥ keśapāśān avanipatigṛhebhyo yāntyamūrvāravadhvaḥ // MSpv_11.20 //

śiśirakiraṇakāntaṃ vāsarānte 'bhisārya śvasanasurabhigandhiḥ sāmprataṃ satvareva /
vrajati rajanireṣā tanmayūkhāṅgarāgaiḥ parimalitamanindyairambarāntaṃ vahantī // MSpv_11.21 //

navakumudavanaśrīhāsakeliprasaṅgād adhikaruciraśeṣāmapyuṣāṃ jāgaritvā /
ayamaparadiśo 'ṅge muñcati srastahastaḥ śiśayiṣurapi pāṇḍuṃ mlānamātmānaminduḥ // MSpv_11.22 //

sarabhasaparirambhārambhasaṃrambhabhājā yadadhiniśamapāstaṃ vallabhenāṅganāyāḥ /
vasanamapi niśānte neṣyate tatpradātu rathacaraṇaviśālaśreṇilolekṣaṇena // MSpv_11.23 //

sapadi kumudinībhirmīlitaṃ hā kṣapāpi kṣayamagamadapetāstārakāstāḥ samastāḥ /
iti dayitakalatraścintayannaṅgamindur vahati kṛśamaśeṣaṃ bhraṣṭaśobhaṃ śuceva // MSpv_11.24 //

vrajativiṣayamakṣṇāmaṃśumālī na yāvat timiramakhilamastaṃ tāvadevāruṇena /
paraparibhavi tejastanvatāmāśu kartuṃ prabhavati hi vipakṣocchedamagresaro 'pi // MSpv_11.25 //

vigatatimirapaṅgaṃ paśyati vyoma yāvad dhuvati virahakhinnaḥ pakṣatī yāvadeva /
rathacaraṇasamāhvastāvadautsukyanunnā saridaparataṭāntādāgatā cakravākī // MSpv_11.26 //

muditayuvamanaskāstulyameva pradoṣe rucamadadhurubhayyaḥ kalpitā bhūṣitāśca /
parimalarucirābhirnyakkṛtāstu prabhāte yuvatibhirupabhogānnīrucaḥ puṣpamālāḥ // MSpv_11.27 //

vilulitakamalaughaḥ kīrṇavallīvitānaḥ prativanamavadhūtāśeṣaśākhiprasūnaḥ /
kvacidayamanavasthaḥ sthāsnutāmeti vāyurvadhukusumavimardedgandhiveśmāntareṣu // MSpv_11.28 //

nakhapadavalinābhīsandhibhāgeṣu lakṣyaḥ kṣatiṣu ca daśanānāmaṅganāyāḥ saśeṣaḥ /
api rahasi kṛtānāṃ vāgvihīno 'pijātaḥ suratavilasitānāṃ varṇako varṇako 'sau // MSpv_11.29 //

prakaṭamalinalakṣmā mṛṣṭapatrāvalīkair adhigataratiśobhaiḥ pratyuṣaḥ proṣitaśrīḥ /
upahasita ivāsau cāndramāḥ kāminīnāṃ pariṇataśarakāṇḍāpāṇḍubhirgaṇḍabhāgaiḥ // MSpv_11.30 //

sakalamapi nikāmaṃ kāmalolānyanārīratirabhasavimardairbhinnavatyaṅgarāge /
idamatimahadevāścaryamāścaryadhāmnastava khalu mukharāgo yanna bhedaṃ prayātaḥ // MSpv_11.31 //

prakaṭataramimaṃ mā drākṣuranyā ramaṇyaḥ sphuṭamiti saviśaṅgaṃ kāntayā tulyavarṇaḥ /
caraṇatalasarojākrāntisaṃkrāntayāsau vapuṣi nakhavilekho lākṣayā rakṣitaste // MSpv_11.32 //

tadavitathamavādīryanmama tvaṃ priyajanaparibhuktaṃ yaddukūlaṃ dadhānaḥ /
madadhivasatimāgāḥkāmināṃ maṇḍanaśrīrvrajati hi saphalatvaṃ vallabhālokanena // MSpv_11.33 //

navanakhapadamaṅgaṃ gopayasyaṃśukena sthagayasi punaroṣṭhaṃ pāṇinā dantadaṣṭam /
pratidiśamaparastrīsaṅgaśaṃsī visarpannavaparimalagandhaḥ kena śakyo varītum // MSpv_11.34 //

itikṛtavacanāyāḥ kaścidabhetya bibhyadgalitanayanavāreryāti pādāvanāmam /
karuṇamapi samarthaṃ mānināṃ mānabhede ruditamuditamastraṃ yoṣitāṃ vigraheṣu // MSpv_11.35 //

madanamadanavikāsaspaṣṭadhārṣṭyedayānāṃ ratikalahavikīrṇairbhūṣaṇairarciteṣu /
vidadhati na gṛheṣūtphullapuṣpopahāraṃ viphalavinayayatnāḥ kāminīnāṃ vayasyāḥ // MSpv_11.36 //

karajadaśanacihnaṃ niśamaṅge 'nyanārījanitamiti saroṣamīrṣyayā śaṅkamānām /
smarasi na khalu dattaṃ mattayaitattvayaiva striyamanunayatītthaṃ vrīḍamānāṃ vilāsī // MSpv_11.37 //

kṛtagurutarahāracchedamāliṅgya patyau pariśithilitagātre gantumāpṛcchamāne /
vigalitanavamuktāsthūlabhāṣpāmbubindu stanayugamabalāyāstatkṣaṇaṃ roditīva // MSpv_11.38 //

bahujagadapurastāttasya mattā kilāhaṃ cakara ca kila cāṭu prauḍhayoṣidvadasya /
viditamiti sakhībhyo rātrivṛttaṃ vicintya vyapagatamadayāhni vrīḍitaṃ mugdhavadhvā // MSpv_11.39 //

aruṇajalajarājīmugdhahastāgrapādā bahulamadhupamālākajjalendīvarākṣī /
anupatati virāvaiḥ patriṇāṃ vyāharantī rajanimacirajātā pūrvasandhyā suteva // MSpv_11.40 //

pratiśaraṇamaśīrṇajyotiragnyāhitānāṃ vidhivihitaviribdhaiḥ sāmidhenīradhītya /
kṛtaguruduritaughadhvaṃsamadhvaryuvaryair hutamayamupalīḍhe sādhu sāmnāyyamagniḥ // MSpv_11.41 //

prakṛtajapavidhīnāmāsyamudraśmidantaṃ muhurapihitamoṣṭhyairakṣarairlakṣyamanyaiḥ /
anukṛtimanuvelaṃ ghaṭṭitodghaṭṭitasya vrajati niyamabhājāṃ mugdhamuktāpuṭasya // MSpv_11.42 //

navakanakapiśaṅgaṃ vāsarāṇāṃ vidhātuḥ kakubhi kuliśapāṇerbhāti bhāsāṃ vitānam /
janitabhuvanadāhārambhamambhāṃsi dagdhvā jvalitamiva mahābdherūrdhvamaurvānalārciḥ // MSpv_11.43 //

vitatapṛthuvaratrātulyarūpairmayūkhaiḥ kalaśa iva garīyāndigbhirākṛṣyamāṇaḥ /
kṛtacapalavihaṅgālāpakolāhalābhir jalanidhijalamadhyādeṣa uttāryater'kaḥ // MSpv_11.44 //

payasi salilarāśernaktamantarnimagnaḥ sphuṭamaniśamatāpi jvālayā bāḍavāgneḥ /
yadayamidamidānīmaṅgamudyandadhāti jvalitakhadirakāṣṭhāṅgāragauraṃ vivasvān // MSpv_11.45 //

atuhinarucināsau kevalaṃ nodayādriḥ kṣaṇamuparigatena kṣmābhṛtaḥ sarva eva /
navakaranikareṇa spaṣṭabandhūkasūnastabakaracitamete śekharaṃ bibhratīva // MSpv_11.46 //

udayaśikhariśṛṅgaprāṅgaṇeṣveva riṅgan sakamalamukhahāsaṃ vīkṣitaḥ padminībhiḥ /
vitatamṛdukarāgraḥ śabdayantyā vayobhiḥ paripatati divo 'ṅgake helayā bālasūryaḥ // MSpv_11.47 //

kṣaṇamayamupaviṣṭaḥ kṣmātalanyastapādaḥ praṇatiparamavekṣya prītamahnāya lokam /
bhuvanatalamaśeṣaṃ pratyavekṣiṣyamāṇaḥ kṣitidharapīṭhādutthitaḥ saptasaptiḥ // MSpv_11.48 //

pariṇatamadirābhaṃ bhāskareṇoṃśubāṇais timirakarighaṭāyāḥ sarvadikṣu kṣatāyāḥ /
rudhiramiva vahantyo bhānti bālātapenacchuritamubhayarodhovāritaṃ vāri nadyaḥ // MSpv_11.49 //

dadhatiparipatantyo jālavātāyanebhyas taruṇatapanabhāso mandirābhyantareṣu /
praṇayiṣu vanitānāṃ prātaricchatsu gantuṃ kupitamadanamuktottaptanārācalīlām // MSpv_11.50 //

adhirajani vadhūbhiḥ pītamaireyariktaṃ kanakacaṣakametadrocanālohitena /
udayadahimarocirjyotiṣākrāntamantarmadhuna iva tathaivāpūrṇamadyāpi bhāti // MSpv_11.51 //

sitaruciśayanīye naktamekāntamuktaṃ dinakarakarasaṅgavyaktakausumbhakānti /
nijamiti ratibandhorjānatīmuttarīyaṃ parihasati sakhī strīmādadānāṃ dinādau // MSpv_11.52 //

plutamiva śiśirāṃśoraṃśubhiryanniśāsu sphaṭikamayarājadrājatādristhalābham /
aruṇitamakaṭhorairveśma kāśmīrajāmbhaḥsnapitamiva tadetadbhānubhirbhāti bhānoḥ // MSpv_11.53 //

sarasanakhapadāntardaṣṭakeśapramokaṃ praṇayini vidadhāne yoṣitāmullasantyaḥ /
vidadhati daśanānāṃ sītkṛtāviṣkṛtānām abhinavaravibhāsaḥ padmarāgānukāram // MSpv_11.54 //

aviratadayitāṅgāsaṅgasañcaritena churitamabhinavāsṛkkāntinā kuṅkumena /
kanakanikaṣarekhā komalaṃ kāminīnāṃ bhavati vapuravāptacchāyamevātape 'pi // MSpv_11.55 //

sarasijavanakāntaṃ bibhradabhrāntavṛttiḥ karanayanasahasraṃ hetumālokaśakteḥ /
akhilamatimahimnā lokamākrāntavantaṃ haririva haridaśvaḥ sādhu vṛtraṃ hinasti // MSpv_11.56 //

avatamasabhidāyai bhāsvatāmyudgatena prasabhamuḍugaṇo 'sau darśanīyo 'pyapāstaḥ /
nirasitumarimicchorye tadīyāśrayeṇa śriyamadhigatavantaste 'pi hantavyapakṣe // MSpv_11.57 //

pratiphalati karaughe saṃmukhāvasthitāyāṃ rajatakaṭakabhittau sāndracandrāṃśugauryām /
bahirabhihatamadreḥ saṃhataṃ kandarāntargatamapi timiraughaṃ gharmabhānurbhinatti // MSpv_11.58 //

bahirapi vilasantyaḥ kāmamāninyire yad divasakararuco 'ntaṃ dhvāntamantargṛheṣu /
niyataviṣayavṛtterapyanalpapratāpakṣatasakalavipakṣastejasaḥ sa svabhāvaḥ // MSpv_11.59 //

ciramatirasalaulyādbandhanaṃ lambhitānāṃ punarayamudayāya prāpya dhāma svameva /
dalitadalakapāṭaḥ ṣaṭpadānāṃ saroje sarabhasa iva guptisphoṭamarkaḥ karoti // MSpv_11.60 //

yugapadayugasaptistulyasaṃkhyairmayūkhair daśaśatadalabhedaṃ kautukenāśukṛtvā /
śriyamalikulagītairlālitāṃ paṅkajāntarbhavanamadhiśayānāmādarātpaśyatīva // MSpv_11.61 //

adayamiva karāgraireṣa nipīḍya sadyaḥ śaśadharamaharādau rāgavānuṣṇaraśmiḥ /
avakirati nitāntaṃ kāntiniryāsamabdasrutanavajalapāṇḍuṃ puṇḍarīkodareṣu // MSpv_11.62 //

pravikasati cirāya dyotitāśeṣaloke daśaśatakaramūrtāvakṣiṇīva dvitīye /
sitakaravapuṣāsau lakṣyate saṃprati dyaur vigalitakiraṇena vyaṅgitaikekṣaṇeva // MSpv_11.63 //

kumudavanamapaśri śrīmadambhojaṣaṇḍaṃ tyajati mudamulūkaḥ prītimāścakravākaḥ /
udayamahimaraśmiryāti śītāṃśurastaṃ hatavidhilasitānāṃ hī vicitro vipākaḥ // MSpv_11.64 //

kṣaṇamatuhinadhāmni preṣya bhūyaḥ purastād upagatavati pāṇigrāhavaddigvadhūnām /
drutataramupayāti sraṃsamānāṃśuko 'sāv upapātiriti nīcaiḥ paścimāntena candraḥ // MSpv_11.65 //

pralayamakhilatārālokamahnāya nītvā śriyamanatiśayaśrīḥ sānurāgāṃ dadhānaḥ /
gaganasalilarāśiṃ rātrikalpāvasāne madhuripuriva bhāsvāneṣa eko 'dhiśete // MSpv_11.66 //

kṛtasakalajagadvibodho 'vadhūtāndhakārodayaḥ kṣayitakumudatārakaśrīrviyogaṃ nayankāminaḥ /
bahutaraguṇadarśanādabhyupetālpadoṣaḥ kṛtī tava varada karotu suprātamahnāmayaṃ nāyakaḥ // MSpv_11.67 //

itthaṃ rathāśvebhaniṣādināṃ prage gaṇo nṛpāṇāmatha toraṇādbahiḥ /
prasthānakālakṣamaveṣakalpanākṛtakṣaṇakṣepamudaikṣatācyutam // MSpv_12.1 //

svakṣaṃ supatraṃ kanakojvaladyutiṃ javena nāgāñjitavantamuccakaiḥ /
āruhya tārkṣya nabhasīva bhūtale yayāvanudghātamukhena so 'dhvanā // MSpv_12.2 //

hastasthitākhaṇḍitacakraśālinaṃ dvajendrakāntaṃ śritavakṣasaṃ śriyā /
satyānuraktaṃ narakasya jiṣṇavo guṇairnṛpāḥ śāṅgiṇamanyayāsiṣuḥ // MSpv_12.3 //

śuklaiḥ satārairmukulīkṛtaiḥ sthūlaiḥ kumudvatīnāṃ kumudākarairiva /
vyuṣṭaṃ prayāṇaṃ ca viyogavedanāvidūnanārīkamabhūtsamaṃ tadā // MSpv_12.4 //

utkṣiptagātraḥ sma viḍambayannabhaḥ samutpatiṣyantamagendramuccakaiḥ /
ākuñcitaprohanirūpitakramaṃ kareṇurārohayate niṣādinam // MSpv_12.5 //

svairaṃ kṛtāsphālanalalitānpuraḥ sphuratnūndarśitalāghavakriyāḥ /
vaṅgāvalagnaikasavalgapāṇayasturaṅgamānāruruhusturaṅgiṇaḥ // MSpv_12.6 //

ahnāya yāvanna cakāra bhūyase niṣedivānāsanabandhamadhvane /
tīvrotthitāstāvadasahyaraṃhaso viśṛṅkhalaṃ śṛṅkhalakāḥ pratasthire // MSpv_12.7 //

gaṇḍojvalāmujjvanābhicakrayā virājamānāṃ navayodaraśriyā /
kaścitsukhaṃ prāptumanāḥ susārathī rathīṃ yuyojādhidhurāṃ vadhūmiva // MSpv_12.8 //

utthātumicchanvidhṛtaḥ puro balānnidhīyamāne bharabhāji yantrake /
ardhojjhitodgāravijharjharasvaraḥ svanāma ninye ravaṇaḥ sphuṭārthatām // MSpv_12.9 //

nasyāgṛhīto 'pi dhuvanviṣāṇayoryugaṃ sasūtkāravivartitatrikaḥ /
goṇīṃ janana sma nidhātumuddhṛtāmanukṣaṇaṃ nokṣataraḥ pratīcchati // MSpv_12.10 //

nānāvidhāviṣkṛsāmajasvaraḥ sahasravartmā capalairduradhyayaḥ /
gāndharvabhūyṣṭhatayā samānatāṃ sa sāmavedasya dadhau balodadhiḥ // MSpv_12.11 //

pratyanyanāgaṃ caltastarāvatā nirasya kuṇṭhaṃ dadhatānyamaṅkuśam /
mūrdhānamūrdhvāyatadantamaṇḍalaṃ dhuvannarodhi dviradāṃ niṣādinā // MSpv_12.12 //

samūrcchaducchṛṅkhalaśaṅkhanisvanaḥ svanaḥ prayāte paṭahasya śārṅgiṇi /
svānininye nitarāṃ mahāntyapi vyathāṃ dvayeṣāmapi medinīghṛtām // MSpv_12.13 //

kālīyakakṣodavilepanaśriyaṃ diśaddiśamullasadaṃśumaddyuti /
khātaṃ khuraimudgabhujāṃ vipaprate gireradhaḥ kāñcanabhūmijaṃ rajaḥ // MSpv_12.14 //

mandraigajānāṃ rathamaṇḍalasvanairnijuhnuve tādṛśameva bṛṃhitam /
tārairbabhūve parabhāgalābhataḥ pariśphuṭaisteṣu turaṅgaheṣitaiḥ // MSpv_12.15 //

anvetukāmo 'vamatāṅguśagrahastirogataṃ sāṅguśamudvahañśiraḥ /
sthūloccayenāgamadantikagatāṃ gajo 'grayātāgrakaraḥ kareṇukām // MSpv_12.16 //

yanto 'spṛśantaścaraṇairivāvaniṃ javātprakīrṇairabhitaḥ prakīrṇakaiḥ /
adyāpi senāturagāḥ savismayairalūnapakṣā iva menire janaiḥ // MSpv_12.17 //

ṛjvīrdadhānairavatatya kandharāścalāvacūḍāḥ kalāgharghararāravaiḥ /
bhūmirmahatyapyavilambitakramaṃ kramelakaistakṣaṇameva cicchide // MSpv_12.18 //

tūrṇa praṇetrā kṛtanādamuccakaiḥ praṇoditaṃ vesarayugmadhvani /
ātmīyanemikṣatasāndramedinīrajaścayākrāntabhayādivādravat // MSpv_12.19 //

vyāvṛttavaktrairakhilaiścamūcarairvrajidbhireva kṣaṇamīkṣitānanāḥ /
valgadgarīyaḥstanakamprakañcukaṃ yayusturaṅgādhiruho 'varodhikāḥ // MSpv_12.20 //

pādaiḥ puraḥ kūbariṇāṃ vidāritāḥ prakāmamākrāntatalāstato gajaiḥ /
bhagnonnatānantarapūritāntarā babhurbhuvaḥ kṛṣṭasamīkṛtā iva // MSpv_12.21 //

durduntamupakṛtya nirastasādinaṃ sahāsahākāramalokayajjanaḥ /
paryāṇataḥ srastamurovilambinasturaṅgamaṃ pradrutamekayā diśā // MSpv_12.22 //

bhūbhṛdbhirapyaskhalitāḥ khalūnnatairapyapahnavānā saritaḥ pṛthūrapi /
anvarthasaṃjñayaiva paraṃ trimārgagā yayāvasaṃkhyaiḥ pathibhiścamūrasau // MSpv_12.23 //

trastau samāsannakareṇusūtkṛtānniyantari vyākulamuktarajjuke /
kṣiptāvarodhāṅganamutpathena gāṃ vilaṅghya laghvīṃ karabhau babhañjatuḥ // MSpv_12.24 //

srastāṅgasandhau vigatāśāpāṭave rujā nikāmaṃ vikalīkṛte rathe /
āptena tatkṣaṇā bhiṣajeva tatkṣaṇaṃ pracakrame laṅghanapūrvakaḥ kramaḥ // MSpv_12.25 //

dhūrbhaṅgasaṃkṣobhavidāritoṣṭrikā galanmadhuplāvitadūravartmani /
sthāṇau niṣaṅgiṇyanasi kṣaṇaṃ puraḥ śuśoca lābhāya kṛtakrayo vaṇik // MSpv_12.26 //

bheribhirākruṣṭamahāguhāmukho dhvajāṃśukaistarjitakandalīvanaḥ /
uttaṅgamātaṅgajitālaghūpalo balaiḥ sa paścātkiyate sma bhūdharaḥ // MSpv_12.27 //

vanyebhadānānilagandhadadurdhurāḥ kṣaṇaṃ tarucchedavinoditakrudhaḥ /
vyāladvipā yantṛbhirunmatiṣṇavaḥ kathaṃcidīrādapanayena ninyire // MSpv_12.28 //

tairvajayantīvanarājirājibhirgiripraticchandamahāmataṅgajaiḥ /
bahvyaḥ prasarpajjanatānānadīśatairbhuvo balairantarāyāmababhūvire // MSpv_12.29 //

tasthemuhūrta hariṇīvilocanaiḥ sadṛśi dṛṣṭvā nayanāni yoṣitām /
tvātha satrāsamanekavibhramakriyāvikārāṇi mṛgaiḥ palāyyata // MSpv_12.30 //

nimnāni duḥkhādavatārya sādibhiḥ sayatnamākṛṣṭakaśāḥ śanaiḥ śanaiḥ /
utteruruttālakhurāravaṃ drutāḥ ślathīkṛtapragrahamarvatāṃ vrajāḥ // MSpv_12.31 //

adhyadhvamārūḍhavataiva kenacitpratīkṣamāṇena janaṃ muhurdhṛtaḥ /
dākṣyaṃ hi sadyaḥ phaladaṃ yadagrataścakhāda dāserayuvā vanāvalīḥ // MSpv_12.32 //

śaureḥ pratāpopanatairitastataḥ samāgataiḥ praśrayanamramūrtibhiḥ /
ekātapatrā pṛthivībhṛtāṃ gaṇairabhūdabahucchātratayā patākinī // MSpv_12.33 //

āgacchato 'nūcigajasya ghaṇḍayoḥ svanaṃ samāpakarṇya samākulāṅganāḥ /
dūrāpavartitabhāravāhaṇāḥ patho 'pasrustvaritaṃ camūcarāḥ // MSpv_12.34 //

ojasvivarṇojvalavṛttaśālinaḥ prasādino 'nujjhita gotrasaṃvidaḥ /
ślokānupendrasya puraḥ sma bhūyaso guṇānsamuddiśya paṭhanti vandinaḥ // MSpv_12.35 //

niḥśśeṣamākrāntamahītalo jalaiścalansamudro 'pi samujjhati sthitim /
grāmeṣu sainyairakarodavāritaiḥ kimavyavasthāṃ calito 'pi keśavaḥ // MSpv_12.36 //

kośātakīpuṣpagulucchakāntibhirmukhairvinidrolbaṇabāṇacakṣuṣaḥ /
grāmīṇavadhvastamalakṣitā janaiściraṃ mṛtānāmupari vyalokayan // MSpv_12.37 //

goṣṭheṣu goṣṭhīkṛtamaṇḍalāsanānsanādamutthāya muhuḥ sa valgataḥ /
grāmyānapaśyatkapiśaṃ pipāsataḥ svagotrasaṅkīrtanabhāvitātmanaḥ // MSpv_12.38 //

paśyankṛtārthairapi vallavījano janādhināthaṃ na yayau vitṛṣṇatām /
ekāntamaugdhyānavabuddhavibhramaiḥ prasiddhavistāraguṇairvilocanaiḥ // MSpv_12.39 //

prītyā niyuktāṃllihatī stanandhayānnigṛhya pārīmubhayena jānunoḥ /
vardhiṣṇudhārādhvani rohiṇīḥ payaściraṃ nidadhau duhataḥ sa goduhaḥ // MSpv_12.40 //

abhyājato 'bhyāgatatūrṇatarṇakānniryāṇahastasya purodudhukṣataḥ /
vargādgavāṃ huṃkṛticāru niryatīmarirmadhoraikṣata gomatatallikām // MSpv_12.41 //

sa vrīhiṇāṃ yāvadapāsituṃ gatāḥ śukānmṛgaistāvadupadrutaśriyām /
kaidārikāṇāmabhitaḥ samākulāḥ sahāsamālokayati sma gopikāḥ // MSpv_12.42 //

vyeddhumasmānavadhānataḥ purā calatyasavityupakarṇayannasau /
gītāni gopyāḥ kalamaṃ mṛgavrajo na nūnamattīti harivyalokayat // MSpv_12.43 //

līlācalatstrīcaraṇāruṇotpalaskhalattulākoṭininādakomalaḥ /
śaurerupānūpamāpāharanmanaḥ svanāntarādunmadasārasāravaḥ // MSpv_12.44 //

uccairgatāmaskhalitāṃ garīyasīṃ tadātidūrādapi tasya gacchataḥ /
eke samūhurbalareṇusaṃhatiṃ śirobhirājñāmapare mahībhṛtaḥ // MSpv_12.45 //

prāyeṇa nīcānapi medinībhṛto janaḥ samenaiva pathādhirohati /
senā murāreḥ patha eva sā punarmahāmahīdhrānparito 'dhyarohayat // MSpv_12.46 //

dantāgranirbhinnapayodamunmukhāḥ śiloccayānāruruhurmahīyasaḥ /
tiryakkaṭaplāvimadāmbunimnagāvipūryamāṇaśravaṇodaramaṃ dvipāḥ // MSpv_12.47 //

ścyotamanmadāmbhakaṇakena kenacijjanasya jīmūtakadambakadyutā /
nagena garīyasoccakairarodhi panthāḥ pṛthudantaśālinā // MSpv_12.48 //

bhagnadrumāścakruritastato diśaḥ samullasatketananākulāḥ /
piṣṭādripṛṣṭhāstarasā ca dantinaścalannijāṅgācaladurgamā bhuvaḥ // MSpv_12.49 //

ālokayāmāsa harirmahīdharānadhiśrayantīrgajatāḥ paraḥśatāḥ /
utpātavātapratikūlapātinīrupatyakābhyo bṛhatīḥ śilā iva // MSpv_12.50 //

śailādhirohābyasanādhikoddhuraiḥ payodharairāmalakīvanāśritāḥ /
taṃ parvatīyapramadāścacāyire vikāsavisphāritavibhramekṣaṇāḥ // MSpv_12.51 //

sāvajñamunmīlya vilocane sakṛtkṣaṇaṃ mṛjendreṇa suṣupsunā punaḥ /
sainyānna yātaḥ samayāpi vivyathe kathaṃ surājaṃbhavamanmathāthavā // MSpv_12.52 //

utsedhanirdhūtamahīruhāṃ dhvajairjanāvaruddhoddhatasindhuraṃhasām /
nāgairadhikṣiptamahāśilaṃ muhurbalaṃ babhūvopari tanmahībhṛtām // MSpv_12.53 //

śmaśrūyamāṇe maghujālake tarorgajena gaṇḍaṃ kaṣatā vidhūnite /
kṣudrābhirakṣudratarābhirākulaṃ vidaśyamānena janena dudruve // MSpv_12.54 //

nīte palāśinyucite śarīravatgajāntakenāntamadāntakarmaṇā /
saṃcerurātmāna ivāparaṃ kṣaṇātkṣamāruhaṃ dehamiva plavaṃgamāḥ // MSpv_12.55 //

prahvānatīva kvaciduddhatiśritaḥ kvacitprakāśānatha gahvaranāpi /
sāmyādapetāniti vāhinī harestadāticakrāma girīngurūnapi // MSpv_12.56 //

sa vyāptavatyā parito 'pathānyapi svasenayā sarvapathīnayā tayā /
ambhobhirullaṅghita tuṅgarodhasaḥ pratīpanāmnīḥ kurute sma nimnagāḥ // MSpv_12.57 //

yāvadvyagāhanta na dantināṃ ghaṭāsturaṅgamaistāvadudīritaṃ khuraiḥ /
kṣiptaṃ samīraiḥ saritāṃ puraḥ patajjalānyanaiṣīdraja eva paṅkatām // MSpv_12.58 //

rantuṃ kṣatottuṅganitambabhūmayo muhurvrajantaḥ pramadaṃ madoddhatāḥ /
paṅgaṃ karāpākṛtaśaivalāṃśukāḥ samudragāṇāmudapādayannibhāḥ // MSpv_12.59 //

rugṇorurodhaḥ paripūritāmbhasaḥ samasthalīkṛtya purātanīrnadīḥ /
kūlaṃkaṣaughāḥ saritasthāparāḥ pravartayāmāsuribhā madāmbubhiḥ // MSpv_12.60 //

padmairananvītavadhūmukhadyuto gatāḥ na haṃsaiḥ śriyamātapatrajām /
dūre 'bhavanbhojavalayasya gacchataḥ śailopamātītagajasya nimnagāḥ // MSpv_12.61 //

snagdhāñjanaśyāmatanūbhirunnatairnirantarālā kariṇāṃ kadambakaiḥ /
senā sudhākṣālitasaudhasaṃpadāṃ purāṃ bahūnāṃ parabhāgamāpa sā // MSpv_12.62 //

prāsadaśobhātiśayālubhiḥ pathi prabhonivāsāḥ paṭaveśmabhirbabhuḥ /
nūnaṃ sahānena viyogaviklavā puraḥ puraśrīrapi niryayau tadā // MSpv_12.63 //

varṣma dvipānāṃ viruvanta uccakairvanecarebhyaściramācacakṣire /
gaṇḍasthalāgharṣagalanmadodakadravadramaskandhanilāyino 'layaḥ // MSpv_12.64 //

āyāmavadbhiḥ kariṇāṃ ghaṭāśatairadhaḥkṛtāṭṭālasapaṅktiruccakaiḥ /
dūṣyairjitodagragṛhāṇi sā camūratītya bhūyāṃsi purāṇyavartata // MSpv_12.65 //

uddhūtamuccairdhvajinābhiraṃśubhiḥ prataptamabhyarṇatayāvivasvataḥ /
āhlādikahlārasamīraṇāhate puraḥ papātāmbhasi yamune rajaḥ // MSpv_12.66 //

yā gharmabhānostanayāpi śītalaiḥ svasā yamasyāpi janasya jīvanaiḥ /
kṛṣṇāpi śuddheradhikaṃ vidhātṛbhirvihantumahāṃsi jalaiḥ paṭīyasī // MSpv_12.67 //

yasyā mahānīlataṭīriva drutāḥ prayānti pītvā himapiṇḍapāṇḍurāḥ /
kālīrapāstābhirivānurañjitāḥ kṣaṇena bhinnāñjanavartā ghanāḥ // MSpv_12.68 //

vyaktaṃ balīyān yadi heturāgamādapūrayatsā jaladhiṃ na jāhnavī /
gaṅgaughanirbhasmitaśambhukandharāsavarṇamarṇaḥ kathamanyathāsya tat // MSpv_12.69 //

abhyudyatasya kramituṃ javena gāṃ tamālanīlā girāṃ dhṛtāyatiḥ /
sīmeva sā tasya puraḥ kṣaṇaṃ babhau balāmburāśermahato mahāpagā // MSpv_12.70 //

lolairaritraiścaraṇairivābhito javātvrajantībhirasau sarijjanaiḥ /
naubhiḥ pratere paritaḥ plavoditabhramīnimīlallalanāvalambitaiḥ // MSpv_12.71 //

tatpūrvamaṃsadvayasaṃ dvipādhipāḥ kṣaṇaṃ sahelāḥ parito jagāhire /
sadyastatasteruranāratasrutasvadānavāripracurīkṛtaṃ payaḥ // MSpv_12.72 //

prothaiḥ sphuradbhiḥ sphuṭaśabdamunmukhaisturaṅgamairāyatakīrṇavāladhi /
utkarṇamudvāhitadhīrakandharairatīryatāgre taṭadattadṛṣṭibhiḥ // MSpv_12.73 //

tīrtvā janenaiva nitāntadustarāṃ nadīṃ pratijñāmiva tāṃ garīyasīm /
śṛṅgairapaskīrṇamahattaṭībhuvāmaśobhatoccairnaditaṃ kakudmatām // MSpv_12.74 //

sīmantyamānā yadubhūbhṛtāṃ balairbabhau taridbhirgavalāsitadyutiḥ /
sindūritānekapakaṅgaṇāṅkitā taraṅgiṇī veṇirivāyatā bhuvaḥ // MSpv_12.75 //

avyāhatakṣipragataiḥ samucchritānanujjhitadrāmabirgarīyasaḥ /
nāvyaṃ payaḥkecidatāriṣurbhujaiḥ kṣipadbhirūrmīnaparairivormibhiḥ // MSpv_12.76 //

vidalitamahākūlāmukṣṇāṃ viṣāṇavighaṭṭanairalaghucaraṇākṛṣṭagrāhāṃ vipaṇibhirunmadaiḥ /
sapadi saritaṃ sā śrībharturbṛhadrathamaṇḍalaskhalilamullaṅghyaināṃ jagāma varūthinī // MSpv_12.77 //

yamunāmatītamatha śuśruvānamumuṃ tapasastanūja iti nādhunocyate /
sa yadācalannijapurādaharniśaṃ nṛpatestadādi samacāri vārtayā // MSpv_13.1 //

yadubharturāgamanalabdhajanmanaḥ pramadādamāniva pure mahīyasi /
sahasā tataḥ sa sahito 'nujanmabhirvasudhādhipo 'bhimukhamasyaniryayau // MSpv_13.2 //

rabhasapravṛttakurucakradundubhidhvanibhirjanasya badhirīkṛtaśruteḥ /
samavādi vaktṛbhirabhīṣṭasaṅkathāprakṛtārthaśeṣamatha hastasaṃjñayā // MSpv_13.3 //

apadāntaraṃ ca paritaḥ kṣitikṣitāmapatandrutabhramitahemanemayaḥ /
javimārutāñcitaparasparopamakṣitireṇuketuvasanāḥ patākinaḥ // MSpv_13.4 //

drutamadhvanannupari pāṇivṛttayaḥ paṇavā ivāśvacaraṇakṣatā bhuvaḥ /
nanṛtuśca vāridharadhīravāraṇadhvanihṛṣṭakūjitakalāḥ kalāpinaḥ // MSpv_13.5 //

vrajatorapi praṇayapūrvamekatāmasurāripāṇḍusutasainyayostadā /
raruṣe viṣāṇibhiranukṣaṇaṃmitho madamūḍhabuddhiṣu vivekitā kutaḥ? // MSpv_13.6 //

avaloka eva nṛpateḥ sma dūrato rabhasādrathādavatarītumicchataḥ /
avatīrṇavānprathamamātmanā harirvinayaṃ viśeṣayati sambhrameṇa saḥ // MSpv_13.7 //

vapuṣā purāṇapuruṣaḥ puraḥ kṣitau paripuñjyamānapṛthuhārayaṣṭinā /
bhuvanairnato 'pi vihitāttmagauravaḥ praṇanāma nāma tanayaṃ pitṛṣvasuḥ // MSpv_13.8 //

mukuṭāṃśurañjitaparāgamagrataḥ sa na yāvadāpa śirasā mahītalam /
kṣitipena tāvadanapekṣitakramaṃ bhujapañjareṇa rabhasādagṛhyata // MSpv_13.9 //

na mamau kapāṭataṭavistṛtaṃ tanau muravairimavakṣa urasi kṣamābhujaḥ /
bhujayostathāpi yugalena dīrghayorvikaṭīkṛtena parito 'bhiṣasvaje // MSpv_13.10 //

gatayā nirantaranivāsamadhyuraḥ parinābhi nūnamavamucya vārijam /
kurarājanirdaya nipīḍanābhayānmukhamadhyarohi muravidviṣaḥ śriyā // MSpv_13.11 //

śirasi sma jighrati surāribandhane chalavāmanaṃ vinayavāmanaṃ tadā /
yaśaseva vīryavijitāmaradrumaprasavena vāsitaśiroruhe nṛpaḥ // MSpv_13.12 //

sukhavedanāhṛṣitaromakūpayā śithilīkṛte 'pi vasudevajanmani /
kurubharturaṅgalatayā na tatyaje vikasatkadambanikurambacārutā // MSpv_13.13 //

itarānapi kṣitibhujo 'nujanmanaḥ pramanāḥ pramodapariphullacakṣuṣaḥ /
sa yathocitaṃ janasabhājanocitaḥ prasabhoddhṛtāsurasabho 'sabhājayat // MSpv_13.14 //

samapetya tulyamahasaḥ śilāghanānghanapakṣadīrghatarabāhuśālinaḥ /
pariśiśliṣuḥ kṣitipatīnkṣitīśvarāḥ kuliśātpareṇa girayo girīniva // MSpv_13.15 //

ibhakumbhatuṃṅgakaṭhinetaretarastanabhāradūravinivāritodarāḥ /
pariphullagaṇḍaphalakāḥ parasparaṃ parirebhire kukurakauravastriyaḥ // MSpv_13.16 //

rathavājipattikariṇīsamākulaṃ tadanīkayoḥ samagata dvayaṃ mithaḥ /
dadhire pṛthakkariṇa eva dūrato mahatāṃ hi sarvamathavā janātigam // MSpv_13.17 //

adhiruhyatāmiti mahībhṛtoditaḥ kapiketunārpitakaro rathaṃ hariḥ /
avalambitailavilapāṇipallavaḥ śrayati sma meghamiva meghavāhanaḥ // MSpv_13.18 //

rathamāsthitasya ca purābhivartinastisṛṇāṃ purāmiva ripormuradviṣaḥ /
atha dharmamūrtiranurāgabhāvitaḥ svayamādita pravayaṇaṃ prajāpatiḥ // MSpv_13.19 //

śanakairathāsya tanujālakāntarasphuritakṣapākarakarotkarākṛti /
pṛthuphenakūṭamiva nimnagāpatermarutaśca sūnuraghuvatprakīrṇakam // MSpv_13.20 //

vikasatkalāyakusumāsitadyuteralaghūḍupāṇḍu jagatāmadhīśituḥ /
yamunāhradoparigahaṃsamaṇḍaladyutijiṣṇu jiṣṇurabhṛtoṣṇavāraṇam // MSpv_13.21 //

pavanātmajendrasutamadhyavartinā nitarāmaroci rucireṇa cakriṇā /
dadhateva yogamubhayagrahāntarasthitikāritaṃ durudharākhyamindunā // MSpv_13.22 //

vaśinaṃ kṣiterayanayāviveśvaraṃ niyamo yamaśca niyataṃ yatiṃ yathā /
vijayaśriyā vṛtamivārkamārutāvanusasratustamatha dasrayoḥ sutau // MSpv_13.23 //

muditaistadeti ditijanmanāṃripāvavinīyasambhramavikāsibhaktibhiḥ /
upasedivadbhirupadeṣṭarīva tairvavṛte vinītamavinītaśāsibhiḥ // MSpv_13.24 //

gatayorabhedamiti sainyayostayoratha bhānutajahnutanayāmbhasoriva /
pratināditāmaravimānamānakairnitarāṃ mudā paramayeva dadhvane // MSpv_13.25 //

makhamākṣituṃ kṣitipaterupeyuṣāṃ paritaḥ prakalpitaniketanaṃ bahiḥ /
uparudhyamānamiva bhūbhṛtāṃ balaiḥ puṭabhedanaṃ danusutāriraikṣata // MSpv_13.26 //

pratinādapūritadigantaraḥ patanpuragopuraṃ prati sa sainyasāgaraḥ /
ruruce himācalaguhāmukhonmukhaḥ payasāṃ pravāha iva saurasaindhavaḥ // MSpv_13.27 //

asakṛdgṛhītabahudehasambhavastadasau vibhaktanavagopurāntaram /
puruṣaḥ puraṃ praviśati sma pañcabhiḥ samamindriyairiva narendrasūnubhiḥ // MSpv_13.28 //

tanubhistrinetranayanānavekṣitasmaravigrahadyutibhiradyutannarāḥ /
pramadāśca yatra khalu rājayakṣmaṇaḥ parato niśākaramanoramairmukhaiḥ // MSpv_13.29 //

avalokanāya suravidviṣāṃ dviṣaḥ paṭahapraṇādavihitopahūtayaḥ /
avadhīritānyakaraṇīyasatvarāḥ pratirathyamīyuratha paurayoṣitaḥ // MSpv_13.30 //

abhivīkṣya sāmikṛtamaṇḍanaṃ yatīḥ kararuddhanīvigaladaṃśukāḥ striyaḥ /
dadhire 'dhibhitti paṭahapratisvanaiḥ sphuṭamaṭṭahāsamiva saudhapaṅktyaḥ // MSpv_13.31 //

rabhasena hārapadadantakāñcayaḥ pratimūrdhajaṃ nihitakarṇapūrakāḥ /
parivartitāmbarayugāḥ samāpatanvalayīkṛtaśravaṇapūrakāḥ striyaḥ // MSpv_13.32 //

vyatanodapāsya caraṇaṃ prasādhikākarapallavādrasavaśena kācana /
drutayāvakaikapadacitritāvaniṃ padavīṃ gateva girijā harārdhatām // MSpv_13.33 //

vyacalanviśaṅkaṭakaṭīrakasthalīśikharaskhalanmukharamekhalākulāḥ /
bhavanāni tuṅgatapanīyasaṃkramakramaṇakvaṇatkanakanūpurāḥ striyaḥ // MSpv_13.34 //

adhirukmamandiragavākṣamullasatsadṛśo rarāja murajiddidṛkṣayā /
vadanāravindamudayādrikandarāvivarodarasthatamivendumaṇḍalam // MSpv_13.35 //

adhirūḍhayā nijaniketamuccakaiḥ pavanāvadhūtavasanāntayaikayā /
vihitopaśobhamupayāti mādhave nagaraṃ vyarocata patākayeva tat // MSpv_13.36 //

karayugmapadmamukulāpavarjitaiḥ prativeśma lājakusamairavākiran /
avadīrṇaśuktipuṭamuktamauktikaprakarairiva priyarathāṅgamaṅganāḥ // MSpv_13.37 //

himamuktacandraruciraḥ sapadmako madayandvijāñjanitamīnaketanaḥ /
abhavatprasāditasuro mahotsavaḥ pramadājanasya sa cirāya mādhavaḥ // MSpv_13.38 //

dharaṇīdharendrahiturbhayādasauviṣamekṣaṇaḥ sphuṭamamūrna paśyati /
madanenavītabhayamityadhiṣṭhitāḥ kṣaṇamīkṣate sma sa purovilāsinīḥ // MSpv_13.39 //

vipulena sāgaraśayasyakukṣiṇā bhuvanāni yasya papire yugakṣaye /
madavibhramāsakalayā pape punaḥ sa purastriyaikatamayaikayā dṛśā // MSpv_13.40 //

adhikonnamadghanapayodharaṃ muhuḥ pracalatkalāpikalaśaṅkhakasvanā /
abhikṛṣṇamaṅgulimukhena kācana drutamekakarṇavivaraṃ vyaghaṭṭayat // MSpv_13.41 //

paripāṭalābjadalacāruṇāsakṛccalitāṅgulīkisalayena pāṇinā /
saśiraḥprakampamaparā ripuṃ madhoranudīrṇavarṇanibhṛtārthamāhvayat // MSpv_13.42 //

nalināntikopahitapallavaśriyā vyavadhāya cāru mukhamekapāṇinā /
sphuritāṅgulīvivaraniḥsṛtollasaddaśanaprabhāṅguramajṛmbhatāparā // MSpv_13.43 //

valayārpitāsitamahopalaprabhābahulīkṛtapratanuromarājinā /
harivīkṣaṇākṣaṇikacakṣuṣānyayā karapallavena galadambaraṃ dadhe // MSpv_13.44 //

nijasaurabhabhramitabhṛṅgapakṣativyajanānilakṣayitagharmavāriṇaḥ /
abhiśauri kācidanimeṣadṛṣṭinā puradevateva vapuṣā vyabhāvyata // MSpv_13.45 //

abhiyāti naḥ satṛṣa eva cakṣuṣo harirityakhidyata nitambinījanaḥ /
na viveda yaḥ satatamenamīkṣate na vitṛṣṇatāṃ vrajati khalvasāvapi // MSpv_13.46 //

akṛtasvasadmagamanādaraḥ kṣaṇaṃ lipikarmanirmita iva vyatiṣṭhata /
gatamacyutena saha śūnyatāṃ gataḥ pratipālayanmana ivāṅganājanaḥ // MSpv_13.47 //

alasairmadena sudṛśaḥ śarīrakaiḥ svagṛhānprati pratiyayuḥ śanaiḥ śanaiḥ /
alaghuprasārita vilocanāñjalidrutapītamādhavarasaughanirbharaiḥ // MSpv_13.48 //

navagandhavārivirajīkṛtāḥ puro ghanadhūpadhūma kṛtareṇuvibhramāḥ /
pracuroddhatadhvajavilambivāsasaḥ puravīthayo 'tha hariṇātipetire // MSpv_13.49 //

upanīya bindusaraso mayena yā maṇidāru cāru kila vārṣaparvaṇam /
vidadhe 'vadhūtasurasadmasampadaṃ samupāsadatsapadi saṃsadaṃ sa tām // MSpv_13.50 //

adhirātri yatra nipatannabholihāṃ kaladhautadhautaśilāveśmanāṃ rucau /
punarapyavāpadiva dugdhavāridhikṣaṇagarbhavāsamanidāghadīdhitiḥ // MSpv_13.51 //

layaneṣu lohitakanirmitā bhuvaḥ śitiratnaraśmiharitīkṛtāntarāḥ /
jamadagnisūnupitṛtarpaṇīrapovahati sma yā viralaśaivalā iva // MSpv_13.52 //

viśadāśmakūṭaghaṭitāḥ kṣapākṛtaḥ kṣaṇadāsu yatra ca rucekatāṃ gatāḥ /
gṛhapaṅktayaściramatīyire janaistamasīva hastaparimarśasūcitāḥ // MSpv_13.53 //

nilayeṣunaktamasitāśmanāṃ cayairbisinīvadhūparibhavaspuṭāgasaḥ /
muharatrasadbhirapi yatra gauravācchaśalāñchanāṃśava upāṃśu jadhnire // MSpv_13.54 //

sukhinaḥ puro 'bhimukhatāmupāgataiḥ pratimāsu yatra gṛharatnabhittiṣu /
navasaṅgamairabibharuḥ priyājanaiḥ pramadaṃ trapābharaparāṅmukhairapi // MSpv_13.55 //

tṛṇavāñchayā muhuravāñcitānanānnicayeṣu yatra haritāśmaveśmanām /
rasanāgralagnakiraṇāṅkurāñjano hariṇāngṛhītakavalānivaikṣata // MSpv_13.56 //

vipulālavālabhṛtavāridarpaṇapratimāgatairabhivirejurātmabhiḥ /
yadupāntikeṣu dadhato mahīruhaḥ sapalāśarāśimiva mūlasaṃhatim // MSpv_13.57 //

uragendramūrdharuharatnasannidhermuhurunnatasya rasitaiḥ payomucaḥ /
abhavanyadaṅgaṇabhuvaḥ samucchvasannavavālavāyajamaṇisthalāṅkurāḥ // MSpv_13.58 //

nalinī nigūḍhasalilā ca yatra sā sthalamityadhaḥ patati yā suyodhane /
anilātmajaprahasanākulākhilakṣitipakṣayāgamanimittatāṃ yayau // MSpv_13.59 //

hasituṃ pareṇa paritaḥ parisphuratkaravālakomalarucāvupekṣitaiḥ /
udakarṣi yatra jalaśaṅkayā janairmuhurindranīlabhuvi dūramambaram // MSpv_13.60 //

abhitaḥ sado 'tha haripāṇḍavau rathādamalāṃśumaṇḍalasamullasattanū /
avateraturnayananandanau nabhaḥ śaśibhārgavāvudayaparvatādiva // MSpv_13.61 //

tadalakṣyaratnamayakuḍyamādarādabhidhātarīta ita ityatho nṛpe /
dhavalāśmaraśmipaṭalāvibhāvitapratihāramāviśadasau sadaḥ śanaiḥ // MSpv_13.62 //

navahāṭakeṣṭakacitaṃ dadarśa sa kṣitipasya pastyamatha tatra saṃsadi /
gaganaspṛśāṃ maṇirucāṃ cayena yatsadanānyudayasmayata nākināmapi // MSpv_13.63 //

udayādrimūrdhni yugapaccakāsatordinanāthapūrṇaśaśinorasambhavām /
rucimāsane ruciradhāmni bibhratāvalaghunyatha nyaṣadatāṃ nṛpācyutau // MSpv_13.64 //

sutarāṃ sukhena sakalaklamacchidā sanidādhamaṅgamiva mātariśvanā /
yadunandanena tadudanvataḥ payaḥ śasineva rājakulamāpa nandathum // MSpv_13.65 //

anavadyavādyalayagāmi komalaṃ navagītamapyanavagītatāṃ dadhat /
sphuṭasātvikāṅgikamanṛtyadujjvalaṃ savilāsalāsikavilāsanījanaḥ // MSpv_13.66 //

sakale ca tatra gṛhamāgate harau nagare 'pyakālamahamādideśa saḥ /
satatotsavaṃ taditi nūnanmunmudo rabhasena vismṛtamabhūnmahībhṛtaḥ // MSpv_13.67 //

harirākumāramakhilābhidhānavitsvajanasya vārtamayamayamanvayuṅkta ca /
mahatīmapi śriyamavāpya vismayaḥ sujano na vismarati jātu kiñcana // MSpv_13.68 //

martyalokaduravāpamavāptarasodayaṃ nūtanatvamatiriktatayānupadaṃ dadhat /
śrīpatiḥ patirasāvavaneśca parasparaṃ saṅkathāmṛtamanekamasisvadatāmamubhau // MSpv_13.69 //

taṃ jagāda giramudgiranniva snehamāhitavikāsayā dṛśā /
yajñakarmaṇi manaḥ samādadhadvāgvidāṃ varamakamadvado nṛpaḥ // MSpv_14.1 //

lajjate na gaditaḥ priyaṃ paro vaktureva bhavati trapādhikā /
vrīḍametina tava priyaṃ vadanhrīmatātrabhavataiva bhūyate // MSpv_14.2 //

toṣameti vitathaiḥ stavaiḥ paraste ca tasya sulabhāḥ śarīribhiḥ /
asti na stutivaco 'nṛtaṃ tava stotrayogyana ca tena tuṣyasi // MSpv_14.3 //

bahvapi priyamayaṃ tava bruvanna vrajatyanṛtavāditāṃ janaḥ /
sambhavanti yadadoṣadūṣite sārva sarvaguṇasampadastvayi // MSpv_14.4 //

sā vibhūtiranubhāva sampadāṃ bhūyasī tava yadāyatāyati /
etadūḍhagurubhāra bhārataṃ varṣamadya mama vartate vaśe // MSpv_14.5 //

saptatantumadhigantumicchataḥ kurvanugrahamanujñayā mama /
mūlatāmupagate prabho tvayi prāpi dharmamayavṛkṣatā mayā // MSpv_14.6 //

sambhṛtopakaraṇena nirmalāṃ kartumiṣṭimabhivāñchatā mayā /
tvaṃ samīraṇa iva pratīkṣitaḥ karṣakeṇa valajānpupūṣatā // MSpv_14.7 //

vītavighnamanaghena bhāvitā sannidhestava makhena me 'dhunā /
ko vihantumalamāsthitodaye vāsaraśriyamaśītadīdhitau // MSpv_14.8 //

svāpateyamadhigamya dharmataḥ paryapālayamavīvṛdhaṃ ca yat /
tīrthagāmī karavai vidhānatastajjuṣasva juhavāni cānale // MSpv_14.9 //

pūrvamaṅga juhudhi tvameva vā snātavatyavabhṛthe tatastvayi /
somapāyini bhaviṣyate mayā vāñchitottamavitānayājinā // MSpv_14.10 //

kiṃ vidheyamanayā vidhīyatāṃ tvatprasādajitayārthasampadā /
śādhi śāsaka jagattrayasya māmāśravo 'smi bhavataḥ sahānujaḥ // MSpv_14.11 //

taṃ vadantamiti viṣṭaraśravāḥ śrāvayannatha samastabhūbhṛtaḥ /
vyājahāra daśanāṃśumaṇḍalavyājahāra śabalaṃ dadhadvapuḥ // MSpv_14.12 //

sāditākhilanṛpaṃ mahanmahaḥ samprati svanayasaṃpadaiva te /
kiṃ parasya sa guṇaḥ samaśnute pathyavṛttirapi yadyarogitām // MSpv_14.13 //

tatsurājñi bhavati sthite punaḥ kaḥ kratuṃ yajatu rājalakṣaṇam /
uddhṛtau bhavati kasya vā bhuvaḥ śrīvarāhamapahāya yogyatā // MSpv_14.14 //

śāsane 'pi guruṇi vyavasthitaṃ kṛtyavastuṣu niyuṅkṣva kāmataḥ /
tvatprayojanaghanaṃ dhanañjayādanya eva iti māṃ ca māvagāḥ // MSpv_14.15 //

yastaveha savane na bhūpatiḥ karma karmakaravatkariṣyati /
tasya neṣyati vapuḥ kabandhatāṃ bandhureva jagatāṃ sudarśanaḥ // MSpv_14.16 //

ityudīritagiraṃ nṛpastvayi śreyasi sthitavati sthirā mama /
sarvasampaditi śaurimuktavānudvahanmudamudasthita kratau // MSpv_14.17 //

ānanena śaśinaḥ kalāṃ dadhaddarśanakṣayitakāmavigrahaḥ /
āplutaḥ sa vimalairjalairabhūdaṣṭamūrtidharamūrtiraṣṭamī // MSpv_14.18 //

tasya sāṃkhyapuruṣeṇa tulyatāṃ bibhrataḥ svayamakurvataḥ kriyāḥ /
kartṛtā tadupalambhato 'bhavadvṛttibhāji karaṇe yathartviji // MSpv_14.19 //

śabditāmanapaśabdamuccakairvākyalakṣaṇavido 'nuvākyayā /
yājyayā yajanakarmiṇo 'tyajandravyajātamapadiśya devatām // MSpv_14.20 //

saptamabhedakarakalpitasvaraṃ sāma sāmavidasaṅgamujjagau /
tatra sūnṛtagiraśca sūrayaḥ puṇyamṛgyajuṣamadhyagīṣata // MSpv_14.21 //

baddhadarbhamayakāñcidāmayā vīkṣitāni yajamānajāyayā /
śuṣmaṇi praṇayanādisaṃskṛte tairhavīṃṣi juhavāṃbabhūvire // MSpv_14.22 //

nāññjasā nigadituṃ vibhaktibhirvyaktibhiśca nikhilābhirāgame /
tatra karmaṇi viparyaṇīnaman mantramūhakuśalaḥ prayogiṇaḥ // MSpv_14.23 //

saṃśayāya dadhatoḥ sarūpatā dūrabhinnaphalayoḥ kriyāṃ prati /
śabdaśāsanavidaḥ samāsayorvigrahaṃ vyavasasuḥ svareṇa te // MSpv_14.24 //

lolahetirasanāśataprabhāmaṇḍalena lasatā hasanniva /
prājyamājyamasakṛdvaṣaṭkṛtaṃ nirmalīmasamalīḍha pāvakaḥ // MSpv_14.25 //

tatra mantrapavitaṃ haviḥ kratāvaśnato na vapureva kevalam /
varṇasampadamatisphuṭāṃ dadhannāma cojjvalamabhūddhavirbhujaḥ // MSpv_14.26 //

sparśamuṣṇamucitaṃ dadhacchikhī yaddadāha haviradbhutaṃ na tat /
gandhato 'pi hutahavyasambhavāddehināmadahadoghamaṃhasām // MSpv_14.27 //

unnamansapadi dhūmrayandiśaḥ sāndratāṃ dadhadadhaḥkṛtāmbudaḥ /
dyāmiyāya dahanasya ketanaḥ kīrtayanniva divaukasāṃ priyam // MSpv_14.28 //

nirjitākhilamahārṇavauṣadhisyandasāramamṛtaṃ vavalgire /
nākinaḥ kathamapi pratīkṣituṃ hūyamānamanale viṣehire // MSpv_14.29 //

tatra nityavihitopahūtiṣu proṣiteṣu patiṣu dyuyoṣitām /
gumphitāḥ śirasi veṇayo 'bhavanna praphullasurapādapasrajaḥ // MSpv_14.30 //

prāśurāśu havanīyamatra yattena dīrghamamaratvamadhyaguḥ /
uddhatānadhika medhitaujaso dānavāṃśca vibudhāḥ vijigyire // MSpv_14.31 //

nāpacāramagamankkaccitkriyāḥ sarvamatra samapādi sādhanam /
atyaśerata parasparaṃ dhiyaḥ sattriṇāṃ narapateścasaṃpadaḥ // MSpv_14.32 //

dakṣiṇīyamavagamya paṅktiśaḥ paṅktipāvanamatha dvijavrajam /
dakṣiṇaḥ kṣitipatirvyaśiśraṇaddakṣiṇāḥ sadasi rājasūyakīḥ // MSpv_14.33 //

vāripūrvamakhilāsu satkriyālabdhaśuddhiṣu dhanāni bījavat /
bhāvi bibhrati phalaṃ mahaddvijakṣetrabhūmiṣu narādhipo 'vapat // MSpv_14.34 //

kiṃ nu citramadhivedi bhūpatirdakṣayandvijagaṇānapūyata /
rājataḥ pupuvire nirenasaḥ prāpya te 'pi vimalaṃ pratigraham // MSpv_14.35 //

sa svahastakṛtacihnaśāsanaḥ pākaśāsanasamānaśāsanaḥ /
āśaśāṅkatapanārṇavasthitorviprasādakṛta bhūyasīrbhuvaḥ // MSpv_14.36 //

śuddhamaśrutivirodhi bibhrataṃ śāstramujjvalavarṇasaṅkaraiḥ /
pustakaiḥ samamasau gaṇaṃ muhurvācyamānamaśṛṇoddvijanmanām // MSpv_14.37 //

tatpraṇītamanasāmupeyuṣāṃ draṣṭumāhavanamagrajanmanām /
ātitheyamanivāritātithiḥ kartumāśramaguruḥ sa nāśramat // MSpv_14.38 //

mṛgyamāṇamapi yaddurāsadaṃ bhūrisāramupanīya tatsvayam /
āsatāvasarakāṅkṣiṇo bahistasya ratnamupadīkṛtaṃ nṛpāḥ // MSpv_14.39 //

eka eva vasu yaddadau nṛpastatsamāpakamatarkyata kratoḥ /
tyāgaśālini tapaḥsute yayuḥ sarvapārthivadhanānyapi kṣayam // MSpv_14.40 //

prītirasya dadato 'bhavattathā yena tatpriyacikīrṣavo nṛpāḥ /
sparśitairadhikamāgamanmudaṃ nādhiveśma nihitairupāyanaiḥ // MSpv_14.41 //

yaṃ laghunyapi laghūkṛtāhitaḥ śiṣyabhūtamaśiṣatsa karmaṇi /
saspṛhaṃ nṛpatibhirnṛpo 'parairgauraveṇa dadṛśetarāmasau // MSpv_14.42 //

ādyakolatulitāṃ prakampanaiḥ kampitāṃ muhuranīdṛgātmani /
vāciropitavatāmunā mahīṃ rājakāya viṣayā vibhejire // MSpv_14.43 //

āgatādvyavasitena cetasā sattvasampadavikārimānasaḥ /
tatra nābhavadasau mahāhave śātravādiva parāṅmukho 'rthinaḥ // MSpv_14.44 //

naikṣatārthinamavajñayā muhuryācitastu na ca kālamākṣipat /
nāditālpamatha na vyakatthayaddattamiṣṭamapi nānvaśeta saḥ // MSpv_14.45 //

nirguṇo 'pi vimukho na bhūpaterdānaśauṇḍamanasaḥ puro 'bhavat /
varṣukasya kimapaḥ kṛtonnaterambudasya parihāryamūṣaram // MSpv_14.46 //

prema tasya na guṇeṣu nādhikaṃ na sma veda na guṇāntaraṃ ca saḥ /
ditsayā tadapi pārthivo 'rthinaṃ guṇyaguṇya iti na vyajīgaṇat // MSpv_14.47 //

darśanānupadameva kāmataḥ svaṃ vanīyakajane 'dhigacchati /
prārthanārtharahitaṃ tadābhavaddīyatāmiti vaco 'tisarjane // MSpv_14.48 //

nānavāptavasunār'thakāmyatā nācikitsitagadena rogiṇā /
icchatāśitumanāśuṣā na ca pratyagāmi tadupeyuṣā sadaḥ // MSpv_14.49 //

svādayanrasamanekasaṃskṛtaprākṛtairakṛtapātrasaṅkaraiḥ /
bhāvaśuddhisahitairmudaṃ jano nāṭakairiva babhāra bhojanaiḥ // MSpv_14.50 //

rakṣitāramiti tatra karmaṇi nyasya duṣṭadamanakṣamaṃ harim /
akṣatāni niravartayattadā dānahomayajanāni bhūpatiḥ // MSpv_14.51 //

eka eva susakhaiṣa sunvatāṃ śaurirityabhinayādivoccakaiḥ /
yūparūpakamanīnamadbhujaṃ bhūścaṣālatulitāṅgulīyakam // MSpv_14.52 //

itthamatra vitatakrame kratau vīkṣya dharmamatha gharmajanmanā /
arghadānamanucodito vacaḥ sabhyamabhyadhita śantanoḥ sutaḥ // MSpv_14.53 //

ātmanaiva guṇadoṣakovidaḥ kiṃ na vetsi karaṇīyavastuṣu /
yattathāpi na gurūnnapṛcchasi tvaṃ kramo 'yamiti tatra kāraṇam // MSpv_14.54 //

snātakaṃ gurumabhīṣṭamṛtvijaṃ saṃyujā ca saha medinīpatim /
arghabhāja iti kīrtayanti ṣaṭ te ca te yugapadāgatāḥ sadaḥ // MSpv_14.55 //

śobhayanti paritaḥ pratāpino mantraśaktivinivāritāpadaḥ /
tvanmakhamukhabhuvaḥ svayambhuvo bhūbhujaśca paralokajiṣṇavaḥ // MSpv_14.56 //

ābhajanti guṇinaḥ pṛthakpṛthakpārtha satkṛtimakṛtrimāmamī /
eka eva guṇavattamo 'thavāpūjya ityayamapīṣyate vidhiḥ // MSpv_14.57 //

atra caiṣa sakale 'pibhāti māṃ pratyaśeṣaguṇabandhurarhati /
bhūmidevanaradevasaṅgame pūrvadevaripurarhaṇāṃ hariḥ // MSpv_14.58 //

martyamātramavadīdharadbhavānmainamānamitadaityadānavam /
aṃśa eṣa janatātivartino vedhasaḥ pratijanaṃ kṛtasthiteḥ // MSpv_14.59 //

dhyeyamekamapathe sthitaṃ dhiyaḥ stutyamuttamamatītavākpatham /
āmananti yamupāsyamādarād dūravartinamatīva yoginaḥ // MSpv_14.60 //

padmabhūriti sṛjañjagadrajaḥ satvamacyuta iti sthitiṃ nayan /
saṃharanhara iti śritastamasraidhameṣa bhajati tribhirguṇaiḥ // MSpv_14.61 //

sarvavedinamanādimāsthitaṃ dehināmanujighṛkṣayā vapuḥ /
kleśakarmaphalabhogavarjitaṃ puṃviśeṣamamumīśvaraṃviduḥ // MSpv_14.62 //

bhaktimanta iha bhaktavatsale santatasmaraṇarīṇakalmaṣāḥ /
yānti nirvahaṇamasya saṃsṛtikleśanāṭakaviḍambanāvidheḥ // MSpv_14.63 //

grāmyabhāvamapahātumicchavo yogamārgapatitena cetasā /
durgamekamapunarnivṛttaye yaṃ viśanti vaśinaṃ mumukṣavaḥ // MSpv_14.64 //

āditāmajananāya dehināmantatāṃ ca dadhate 'napāyine /
bibhrate bhuvamadhaḥ sadātha ca brahmaṇo 'pyupari tiṣṭhate namaḥ // MSpv_14.65 //

kevalaṃ dadhati kartṛvācinaḥ pratyayāniha na jātu karmaṇi /
dhātavaḥ sṛjatisaṃhṛśāstayaḥ stautiratra viparītakārakaḥ // MSpv_14.66 //

pūrvameṣa kila sṛṣṭavānapastāsu vīryamanivāryamādadhau /
tacca kāraṇamabhūddhiraṇmayaṃ brahmaṇo 'sṛjadasāvidaṃ jagat // MSpv_14.67 //

matkuṇāviva purā pariplavau sindhunāthaśayane niṣeduṣaḥ /
gacchataḥ sma madhukaiṭabhau vibhoryasya naidrasukhavighnatāṃ kṣaṇam // MSpv_14.68 //

śrautamārgasukhagānakovidabrahmaṣaṭcaraṇagarbhamujjvalam /
śrīmukhendusavidhe 'pi śobhate yasya nābhisarasīsaroruham // MSpv_14.69 //

satyavṛttamapi māyinaṃ jagadvṛddhamapyucitanidramarbhakam /
janma bibhratamajaṃ navaṃ budhā yaṃ purāṇapuruṣaṃ pracakṣate // MSpv_14.70 //

skandhadhūnanavisārikesarakṣiptasāgaramahāplavāmayam /
uddhṛtāmiva muhūrtamaikṣata sthūlanāsikavapurvasundharām // MSpv_14.71 //

divyakesarivapuḥ suradviṣo naiva labdhaśamamāyudhairapi /
durnivāraraṇakaṇḍu komalairvakṣa eṣa niradārayannakhaiḥ // MSpv_14.72 //

vāridheriva karāgravīcibhirdiṅmataṅgajamukhānyabhighnataḥ /
yasya cārunakhaśuktayaḥ sphuranmauktikaprakaragarbhatāṃ dadhuḥ // MSpv_14.73 //

dīptinirjitavirocanādayaṃ gāṃ virocanasutādabhīpsataḥ /
ātmabhūravarajākhilaprajaḥ svarpateravarajatvamāyayau // MSpv_14.74 //

kiṃ kramiṣyati kilaiṣa vāmano yāvaditthamahasanna dānavāḥ /
tāvadasya na mamau nabhastale laṅghitārkaśaśimaṇḍalaḥ kramaḥ // MSpv_14.75 //

gacchatāpi gaganāgramuccakairyasya bhūdharagarīyasāṅghriṇā /
krāntakandhara ivābalo baliḥ svargabharturagamatsubandhatām // MSpv_14.76 //

kāmato 'sya dadṛśurdivaukaso dūramūrumalinīlamāyatam /
vyomni divyasaridambupaddhatispardhayeva yamunaughamutthitam // MSpv_14.77 //

yasya kiñcidapakartumakṣamaḥ kāyanigrahagṛhītavigrahaḥ /
kāntavaktrasadṛśākṛtiṃ kṛtī rāhurindumadhunāpi bādhate // MSpv_14.78 //

sampradāyavigamādupeyuṣīreva nāśamavināśivigrahaḥ /
smartumapratihatasmṛtiḥ śrutīrdatta ityabhavadatrigotrajaḥ // MSpv_14.79 //

reṇukātanayatāmupāgataḥ śātitapracurapatrasaṃhati /
lūnabhūribhujaśākhamujjhitacchāyamarjunavanaṃ vyadhādayam // MSpv_14.80 //

eṣa dāśarathibhūyametya ca dhvaṃsitoddhatadaśānanāmapi /
rākṣasīmakṛta rakṣitaprajastejasādhikavibhīṣaṇāṃ purīm // MSpv_14.81 //

niṣprahantumamareśavidviṣāmarthitaḥ svayamatha svayaṃbhuvā /
samprati śrayati sūnutāmayaṃ kaśyapasya vasudevarūpiṇaḥ // MSpv_14.82 //

tāta nodadhiviloḍanaṃ prati tvadvinātha vayamutsahāmahe /
yaḥ surairiti suraughavallabho ballavaiśca jagade jagatpatiḥ // MSpv_14.83 //

nāttagandhamavadhūya śatrubhiśchāyayā ca śamitāmaraśramam /
yo 'bhimānamiva vṛtravidviṣaḥ pārijātamudamūlayaddivaḥ // MSpv_14.84 //

yaṃ sametya ca lalāṭalekhayā bibhrataḥ sapadi śaṃbhuvibhramam /
caṇḍamārutamiva pradīpavaccedipasya niravādvilocanam // MSpv_14.85 //

yaḥ kolatāṃ ballavatāṃ ca bibhraddaṃṣṭrāmudasyāśu bhujāṃ ca gurvīm /
magnasya toyāpadi dustarāyāṃ gomaṇḍalasyoddharaṇaṃ cakāra // MSpv_14.86 //

dhanyo 'si yasya harireṣa samakṣa eva dūrādapi kratuṣu yajvabhirijyate yaḥ /
datvārghamatrabhavate bhuvaneṣu yāvatsaṃsāramaṇḍalamavāpnuhi sādhuvādam // MSpv_14.87 //

bhīṣmoktaṃ taditi vaco niśamya samyak sāmrājyaśriyamadhigacchatā nṛpeṇa /
datter'dhe mahati mahībhṛtāṃ puro 'pi trailokye madhubhidabhūdanargha eva // MSpv_14.88 //

athatatra pāṇḍutanayena sadasi vihitaṃ muradviṣaḥ /
mānamasahata na cedipatiḥ paravṛddhimatsari mano hi māninām // MSpv_15.1 //

pura eva śārṅgiṇi savairamatha punaramuṃ tadarcayā /
manyurabhajadavagāḍhataraḥ samadoṣakāla iva dehinaṃ jvaraḥ // MSpv_15.2 //

abhitarjayanniva samastanṛpagaṇamasāvakampayat /
lolamukuṭamaṇiraśmi śanairaśanaiḥ prakampitajagattrayaṃ śiraḥ // MSpv_15.3 //

sa vamanruṣāśru ghanagharmavigaladurugaṇḍamaṇḍalaḥ /
svedajalakaṇakarālakaro vyarucatprabhinna iva kuñjarastridhā // MSpv_15.4 //

sa nikāmagharmitamabhīkṣṇamadhuvadavadhūtarājakaḥ /
kṣiptabahulajalabindu vapuḥ pralayārṇavotthita ivādiśūkaraḥ // MSpv_15.5 //

kṣaṇamāśliṣaddghaṭitaśailaśikharakaṭhināṃsamaṇḍanaḥ /
stambhamupahitavidhūtimasāvadhikāvadhūnitasamastasaṃsadam // MSpv_15.6 //

kanakāṅgadadyutibhirasya gamitamarucatpiśaṅgatām /
krodhamayaśikhiśikhāpaṭalaiḥ paritaḥ parītamiva bāhumaṇḍalam // MSpv_15.7 //

kṛtasannidhānamiva tasya punarapi tṛtīyacakṣuṣā /
krūramajani kuṭilabhru gurubhrukuṭīkaṭhoritalalāṭamānanam // MSpv_15.8 //

atiraktabhāvamupagamya kṛtamatiramuṣya sāhase /
dṛṣṭiragaṇitabhayāsilatāmalambate sma sabhayā sakhīmiva // MSpv_15.9 //

karakuḍmalena nijamūrumurutaranagāśmakarkaśam /
trastacapalacalamānajanaśrutabhīmanādamayamāhatoccakaiḥ // MSpv_15.10 //

iti cakrudhe bhṛśamanena nanu mahadavāpya vipriyam /
yāti vikṛtimapi saṃvṛtimatkimu yannisarganiravagrahaṃ manaḥ // MSpv_15.11 //

prathamaṃ śarīrajavikārakṛtamukulabandhamavyathī /
bhāvikalahaphalayogamasau vacanena kopakusumaṃ vyacīkasat // MSpv_15.12 //

dhvanayansabhāmatha sanīraghanaravagabhīravāgabhīḥ /
vācamavadadatiroṣavaśādatiniṣṭhurasphuṭatarākṣaramasau // MSpv_15.13 //

yadapūpujastvamiha pārtha murajitamapūjitaṃ satām /
prema vilasati mahattadaho dayitaṃ janaḥ khalu guṇīti manyate // MSpv_15.14 //

yadarājñi rājavadihārghyamupahitamidaṃ muradviṣi /
grāmyamṛga iva havistadayaṃ bhajate jvalatsu na mahīśavahniṣu // MSpv_15.15 //

anṛtāṃ giraṃ na gadasīti jagati paṭahairvighuṣyase /
nindyamatha ca harimarcayatastava karmaṇaiva vikasatyasatyatā // MSpv_15.16 //

tava dharmarāja iti nāma kathamidamapaṣṭhu paṭhyate /
bhaumadinamabhidadhatyathavā bhṛśamapraśastamapi maṅgalaṃ janāḥ // MSpv_15.17 //

yadi vārcanīyatama eṣa kimapi bhavatāṃ pṛthāsutāḥ /
śauriravanipatibhirnikhilairavamānanārthamiha kiṃ nimantritaiḥ // MSpv_15.18 //

athavā na dharmamasubodhasamayamavayāta bāliśāḥ /
khāmamayamiha vṛthāpālito hatabuddhirapraṇihitaḥ saritsutaḥ // MSpv_15.19 //

svayameva śantanutanūja yamapi gaṇamarghyamabhyadhāḥ /
tatra muraripurayaṃ katamo yamanindyabandivadabhiṣṭuṣe vṛthā // MSpv_15.20 //

avanībhṛtāṃ tvamapahāya gaṇamatijaḍaḥ samunnatam /
nīci niyatamiha yaccapalo nirataḥ sphuṭaṃ bhavasi nimnagāsutaḥ // MSpv_15.21 //

pratipattumaṅga ghaṭate ca na tava nṛpayogyamarhaṇam /
kṛṣṇa kalaya nanu ko 'hamiti sphuṭamāpadāṃ padamanātmaveditā // MSpv_15.22 //

asurastvayā nyavadhi ko 'pi madhuriti kathaṃ pratīyate /
daṇḍadalitasaraghaḥ prathase madhusūdanastvamiti sūdayanmadhu // MSpv_15.23 //

mucukundatalpaśaraṇasya magadhapatiśātitaujasaḥ /
siddhamabala sabalatvamaho tava rohiṇītatanayasāhacaryataḥ // MSpv_15.24 //

chalayanprajāstvamanṛtena kapaṭapaṭuraindrajālikaḥ /
prītimanubhavasi nagnajitaḥ sutayeṣṭasatya iti sampratīyase // MSpv_15.25 //

dhṛtavānna cakramaricakrabhayacakitamāhave nijam /
cakradhara iti rathāṅgamadaḥ satataṃ bibharṣi bhuvaneṣu rūḍhaye // MSpv_15.26 //

jagati śriyā virahito 'pi yadudadhisutāmupāyathāḥ /
jñātijanajanitanāmapadāṃ tvamataḥ śriyaḥ patiriti prathāmagāḥ // MSpv_15.27 //

abhiśatru saṃyati kadācidavihitaparākramo 'pi yat /
vyomni kathamapi cakartha padaṃ vyapadiśyate jagati vikramītyataḥ // MSpv_15.28 //

pṛthivīṃ bibhartha yadi pūrvamidamapi guṇāya vartate /
bhūmibhṛditi parahāritabhūstvamudāhriyasva kathamanyathā janaiḥ // MSpv_15.29 //

tava dhanyateyamapi sarvanṛpatitulito 'pi yatkṣaṇam /
klāntakarataladhṛtācalakaḥ pṛthivītale tulitabhūbhṛducyase // MSpv_15.30 //

tvamaśaknuvanna śubhakarmanirataḥ paripākadāruṇam /
jetumakuśalamatirnarakaṃ yaśase 'dhilokamajayaḥ sutaṃ bhuvaḥ // MSpv_15.31 //

sakalairvapuḥ sakaladoṣasamuditamidaṃ guṇaistava /
tyaktamapaguṇa guṇastritayatyajanaprayāsamupayāsi kiṃ mudhā // MSpv_15.32 //

tvayi pūjanaṃ jagati jālma kṛtamidamapākṛte guṇaiḥ /
hāsakaramaghaṭate nitarāṃ śirasīva kaṅkatamapetamūrdhaje // MSpv_15.33 //

mṛgavidviṣāmiva yaditthamajani miṣatāṃ pṛthāsutaiḥ /
asya vanaśuna ivāpacitiḥ paribhāva eva bhavatāṃ bhuvo 'dhipāḥ // MSpv_15.34 //

avadhījjanaṅgama ivaiṣa yadi hatavṛṣo vṛṣaṃ nanu /
sparśamaśucivapurarhati na pratimānanāṃ tu nitarāṃ nṛpocitām // MSpv_15.35 //

yadi nāṅganeti matirasya mṛdurajani pūtanāṃ prati /
stanyamaghṛṇamanasaḥ pibataḥ kila dharmato bhavati sā jananyapi // MSpv_15.36 //

śakaṭavyudāsatarubhaṅgadharaṇidharadhāraṇādikam /
karma yadayamakarottaralaḥ sthiracetasāṃ ka iva tena vismayaḥ // MSpv_15.37 //

ayamugrasenatanayasya nṛpaśuraparaḥ paśūnavan /
svamivadhamasukaraṃ puruṣaiḥ kurute sma yatparamametadadbhutam // MSpv_15.38 //

itivācamuddhatamudīrya sapadi saha veṇudāriṇā /
soḍharipubalabharo 'sahanaḥ sa jahāsa dattakaratālamuccakaiḥ // MSpv_15.39 //

kaṭunāpi caidyavacanena vikṛtimagamanna mādhavaḥ /
satyaniyatavacasaṃ vacasā sujanaṃ janāścalayituṃ ka īśate // MSpv_15.40 //

na cataṃ tadeti śapamānamapi yadunṛpāḥ pracukrudhuḥ /
śaurisamayanigṛhītadhiyaḥ prabhucittameva hi jano 'nuvartate // MSpv_15.41 //

vihitāgaso muhurasaṅghyanijavacanadāmasaṃyataḥ /
tasya katitha iti tatprathamaṃ manasā samākhyadaparādhamacyutaḥ // MSpv_15.42 //

smṛtivartma tasya na samastamapakṛtamiyāya vidviṣaḥ /
smartumadhigataguṇasmaraṇāḥ paṭavo na doṣamakhilaṃ khalūttamāḥ // MSpv_15.43 //

nṛpatāvadhikṣipati śaurimatha surasaritsuto vacaḥ /
smāha calayati bhuvaṃ maruti kṣubhitasya nādamanukurvadambudheḥ // MSpv_15.44 //

atha gauraveṇa parivādamaparigaṇayaṃstamātmanaḥ /
prāha murariputiraskaraṇakṣubhitaḥ sma vācamiti jāhnavīsutaḥ // MSpv_15.45 //

vihitaṃ mayādya sadasīdamapamṛṣitamacyutārcanam /
yasya namayatu sa cāpamayaṃ caraṇaḥ kṛtaḥ śirasi sarvabhūbhṛtām // MSpv_15.46 //

itibhīṣmabhāṣitavacor'thamadhigatavatāmiva kṣaṇāt /
kṣobhamagamadatimātramatho śiśupālapakṣapṛthivībhṛtāṃ gaṇaḥ // MSpv_15.47 //

śititārakānumitatāmranayanamaruṇīkṛtaṃ krudhā /
bāṇavadanamudadīpi bhiye jagataḥ sakīlamiva sūryamaṇḍalam // MSpv_15.48 //

pravidāritāruṇatarogranayanakusumojjvalaḥ sphuran /
prātarahimakaratāmratanurviṣajadrumo 'para ivābhavaddrumaḥ // MSpv_15.49 //

aniśāntavairadahanena virahitavatāntarārdratām /
kopamarudabhihitena bhṛśaṃ narakātmajena taruṇeva jajvale // MSpv_15.50 //

abhidhitsataḥ kimapi rāhuvadanavikṛtaṃ vyabhāvyata /
grastaśaśadharamivopalasatsitadantapaṅkti mukhamuttamaujasaḥ // MSpv_15.51 //

kupitākṛtiṃ prathamameva hasitamaśanairasūcayat /
kruddhamaśanidalitādritaṭadhvani dantavakramaricakrabhīṣaṇam // MSpv_15.52 //

pratighaḥ kuto 'pi samupetya narapatigaṇaṃ samāśrayat /
jāmiharaṇajanitānuśayaḥ samudācacāra nija eva rukmiṇaḥ // MSpv_15.53 //

caraṇena hanti subalaḥ sma śithilitamahīdhrabandhanām /
tīrataralajalarāśijalāmavabhugnabhogiphaṇamaṇḍalāṃ bhuvam // MSpv_15.54 //

kupiteṣu rājaṣu tathāpi rathacaraṇapāṇipūjayā /
cittakalitakalahāgamano mudamāhukiḥ suhṛdivādhikāṃ dadhau // MSpv_15.55 //

gurukoparuddhapadamāpadasitayavanasya rodratām /
vyāttamaśitumiva sarvajagadvikarālamāsyakuharaṃ vivakṣataḥ // MSpv_15.56 //

vivṛtorubāhuparigheṇa sarabhasapadaṃ nidhitsatā /
hantumakhilanṛpatīnvasunā vasane vilambini nije vicaskhale // MSpv_15.57 //

iti tattadā vikṛtarūpamabhajattadavibhinnacetasam /
mārabalamiva bhayaṅkaratāṃ haribodhisatvamabhi rājamaṇḍalam // MSpv_15.58 //

ramasādudasthuratha yuddhamanucitabhiyo 'bhilāṣukāḥ /
sāndramukuṭakiraṇocchalitasphaṭikāṃśavaḥ sadasi medinībhṛtaḥ // MSpv_15.59 //

sphuramāṇanetrakusumoṣṭhadalamabhṛtabhūbhṛdaṅghripaiḥ /
dhūtapṛthubhujalataṃ calitairdrutavātapātavanavibhramaṃ sadaḥ // MSpv_15.60 //

harimapyamaṃsata tṛṇāya kurupatimajīgaṇanna vā /
mānatulitabhuvanatritayāḥ saritaḥ sutādabibhayurnabhūbhṛtaḥ // MSpv_15.61 //

guruniḥśvasannatha vilolasadavathuvapurvacoviṣam /
kīrṇadaśanakiraṇāgnikaṇaḥ phaṇavānivaiṣa visasarja cedipaḥ // MSpv_15.62 //

kimaho nṛpāḥ samamamībhirupapatisutairna pañcabhiḥ /
vadhyamabhihata bhujiṣyamamuṃ saha cānayā sthavirarājakanyayā // MSpv_15.63 //

athavādhvameva khalu yūyamagaṇitamarudgaṇaujasaḥ /
vastu kiyadidamayaṃ na mṛdhe mama kevalamasya mukhamīkṣituṃ kṣamaḥ // MSpv_15.64 //

vidaturyamuttamaśeṣapariṣadi nadījadharmajau /
yātu nikaṣamadhiyuddhamasau vacanena kiṃ bhavatu sādhvasādhu vā // MSpv_15.65 //

acirānmayā saha gatasya samaramuragārilakṣmaṇaḥ /
tīkṣṇaviśikhamukhapītamasṛkpatatāṃ gaṇaiḥ pibatu sārdhamurvarā // MSpv_15.66 //

abhidhāya rūkṣamiti mā sma gama iti pṛthāsuteritām /
vācamanunayaparāṃ sa tataḥ sahasāvakarṇya niriyāya saṃsadaḥ // MSpv_15.67 //

gṛhamāgatāya kṛpayā ca kathamapi nisargadakṣiṇāḥ /
kṣāntimahitamanaso jananīsvasurātmajāya cukupurna pāṇḍavāḥ // MSpv_15.68 //

calitaṃ tato 'nabhihatecchamavanipatiyajñabhūmitaḥ /
tūrṇamatha yayumivānuyayurdamaghoṣasūnumavanīśasūnavaḥ // MSpv_15.69 //

viśikhāntarāṇyatipapāta sapadi javanaiḥ sa vājibhiḥ /
draṣṭumalaghurabhasāpātitā vanitāścakāra na sakāmacetasaḥ // MSpv_15.70 //

kṣaṇamīkṣataḥ pathi janena kimidamiti jalpatā mithaḥ /
prāpya śibiramaviśaṅkimanāḥ samanīnahaddrutamanīkinīmasau // MSpv_15.71 //

tvaramāṇaśāṅkhikasavegavadanapavanābhipūritaḥ /
śailakaṭakataṭabhinnaravaḥ praṇanāda sāṃnahaniko 'sya vārijaḥ // MSpv_15.72 //

jagadantakālasamavetaviṣadaviṣameritāravam /
dhīranijaravavilīnagurupratiśabdamasya raṇatūryamāvadhi // MSpv_15.73 //

sahasā sasabhramavilolasakalajanatāsamākulam /
sthānamagamadatha tatparitaścalitoḍumaṇḍalanabhaḥsthalopamām // MSpv_15.74 //

dadhato bhayānakataratvamupagatavataḥ samānatām /
dhūmapaṭalapihitasya gireḥ samavarmayansapadi medinībhṛtaḥ // MSpv_15.75 //

parimohiṇā parijanena kathamapi cirādupāhṛtam /
varma karatalayugena mahattanucūrṇapeṣamapiṣadruṣā paraḥ // MSpv_15.76 //

raṇasaṃmadodayavikāsibalakalakalākulīkṛte /
śārimaśakadhiropayituṃ dvirade madacyuti janaḥ kathañcana // MSpv_15.77 //

paritaśca dhautamukharukmavilasadahimāṃśumaṇḍalāḥ /
tenuratanuvapuṣaḥ pṛthivīṃ sphuṭalakṣyatejasa ivātmajāḥ śriyaḥ // MSpv_15.78 //

pradhimaṇḍaloddhataparāgaghanavalayamadhyavartinaḥ /
peturaśanāya ivāśanakairguruniḥsvanavyathitajantavo rathāḥ // MSpv_15.79 //

dadhataḥ śaśāṅkitaśaśāṅkaruci lasaduraśchadaṃ vapuḥ /
cakruratha saha purandhijanairayathārthasiddhiṃ sarakaṃ mahībhṛtaḥ // MSpv_15.80 //

dayitāya sāsavamudastamapatadavasādinaḥ karāt /
kāṃsyamupahitasarojapatadbhramaraughabhāraguru rājayoṣitaḥ // MSpv_15.81 //

bhṛśamaṅgasādakaruṇatvamaviśadadṛśaḥ kapolayoḥ /
vākyamasakalamapāsya madaṃ vidadhustadīyaguṇamātmanā śucaḥ // MSpv_15.82 //

sudṛśaḥ samīkagamanāya yuvabhiratha saṃbabhāṣire /
śokapihitagalaruddhagirastarasāgatāśrujalakevalottarāḥ // MSpv_15.83 //

vipulācalasthalaghanena jigamiṣubhiraṅganāḥ priyaiḥ /
pīnakucataṭanipīḍadaladvaravārabāṇamurasāliliṅgire // MSpv_15.84 //

na mumoca locanajalāni dayitajayamaṅgalaiṣiṇi /
yātamavanibhavasannabhujānna galadviveda valayaṃ vilāsinī // MSpv_15.85 //

pravivatsataḥ priyatamasya nigaḍamiva cakṣurakṣipat /
nīlanalinadaladāmaruci pratipādayugmamaciroḍhasundarī // MSpv_15.86 //

vrajataḥ kva tāta vajasīti paricayagatārthamasphuṭam /
dhairyamabhinaduditaṃ śiśunā jananīnirbhatsanavivṛddhamanyunā // MSpv_15.87 //

śaṭha nākalokalalanābhiraviratarataṃ riraṃsase /
tena vahasi mudamityavadadraṇarāgiṇaṃ ramaṇamīrṣyayāparā // MSpv_15.88 //

dhriyamāṇamapyagaladaśru calati dayite natabhruvaḥ /
snehamakṛtakarasaṃ dadhatāmidameva yuktamatimugdhacetasām // MSpv_15.89 //

saha kajjalena virarāja nayanakamalāmbusantatiḥ /
gaṇḍaphalakamabhitaḥ sutanoḥ padavīva śokamayakṛṣṇavartmanaḥ // MSpv_15.90 //

kṣaṇamātrarodhi calitena katipayapadaṃ natabhruvaḥ /
srastabhujayugagaladvalayasvanitaṃ pratikṣutamivopaśuśruve // MSpv_15.91 //

abhivartma vallabhatamasya vigaladamalāyatāṃśukā /
bhūminabhasi rabhasena yatī virarāja kācana samaṃ maholkayā // MSpv_15.92 //

samaronmukhe nṛpagaṇe 'pi tadanumaraṇodyataikadhīḥ /
dīnaparijanakṛtāśrujalo na bhaṭījanaḥ sthiramanāḥ vicaklame // MSpv_15.93 //

viduṣīva darśanamamuṣya yuvatiratidurlabhaṃ punaḥ /
yāntamanimiṣamatṛptamanāḥ patimīkṣate sma bhṛśayā dṛśaḥ pathaḥ // MSpv_15.94 //

sampratyupeyāḥ kuśalī punaryudhaḥ sasnehamāśīriti bharturīritā /
sadyaḥ prasahya dvitayena netrayoḥ pratyācacakṣe galatā bhaṭastriyāḥ // MSpv_15.95 //

kācitkīrṇā rajobhirdivamanuvidadhe bhinnavaktrendulakṣmīr aśrīkāḥ kāścidantardiśa iva dadhire dāhamudbhrāntasatvāḥ /
bhremurvātyā ivānyāḥ pratipadamaparā bhūmivatkampamāpuḥ prasthāne pārthivānāmaśivamiti puro bhāvi nāryaḥ śaśaṃsuḥ // MSpv_15.96 //

damaghoṣasutena kaścana pratiśiṣṭaḥ pratibhānavānatha /
upagamyahariṃ sadasyadaḥ sphuṭabhinnārthamudāharadvacaḥ // MSpv_16.1 //

abhidhāya tadā tadapriyaṃ śiśupālo 'nuśayaṃ paraṃ gataḥ /
bhavato 'bhimanāḥ samīhate saruṣaḥ kartumupetya mānanām // MSpv_16.2 //

vipulena nipīḍya nirdayaṃ mudamāyātu nitāntamunmanāḥ /
pracurādhigatāṅganirvṛtiṃ paritastvāṃ khalu vigraheṇa saḥ // MSpv_16.3 //

praṇataḥ śirasā kariṣyate sakalairetya samaṃ dharādhipaiḥ /
tava śāsanamāśu bhūpatiḥ paravānadya yatastvayaiva saḥ // MSpv_16.4 //

adhivahnipataṅgatejaso niyatasvāntasamarthakarmaṇaḥ /
tava sarvavidheyavartinaḥ praṇatiṃ bibhrati kena bhūbhṛtaḥ // MSpv_16.5 //

janatāṃ bhayaśūnyadhīḥ parairabhibhūtāmavalambase yataḥ /
tava kṛṣṇa guṇāstato narairasamānasya dadhatyagaṇyatām // MSpv_16.6 //

ahitādanapatrapastrasannatimātrojjhitabhīranāstikaḥ /
vinayopahitastvayā kutaḥ sadṛśonyo guṇavānavismayaḥ // MSpv_16.7 //

kṛtagopavadhūraterghnato vṛṣamugre narake 'pi saṃprati /
pratipattiradhaḥkṛtainaso janatābhistava sādhu varṇyate // MSpv_16.8 //

vihitāpacitirmahībhṛtāṃ dviṣatāmāhitasādhvaso balaiḥ /
bhava sānucarastvamuccakairmahatāmapyupari kṣamābhṛtām // MSpv_16.9 //

ghanajālanibhairdurāsadāḥ parito nāgakadambakaistava /
nagareṣu bhavantu vīthayaḥ parikīrṇā vanajairmṛgādibhiḥ // MSpv_16.10 //

sakalāpihitasvapauruṣo niyatavyāpadavardhitodayaḥ /
ripurunnatadhīracetasaḥ satatavyādhiranītirastu te // MSpv_16.11 //

vikacotpalacārulocanastava caidyena ghaṭāmupeyuṣaḥ /
yadupuṅgava bandhusauhṛdāttvayi pātā sasuro navāsavaḥ // MSpv_16.12 //

calitānakadundubhiḥ puraḥ sabalastvaṃ saha sāraṇena tam /
samitau rabhasādupāgataḥ sagadaḥ saṃpratipattumarhasi // MSpv_16.13 //

samareṣu ripūnvinighnatā śiśupālena sametya saṃprati /
suciraṃ saha sarvasātvatairbhava viśvastavilāsinījanaḥ // MSpv_16.14 //

vijitakrudhamīkṣatāmasau mahatāṃ tvāmahitaṃ mahībhṛtām /
asakṛjjitasaṃyataṃ puro muditaḥ sapramadaṃ mahīpatiḥ // MSpv_16.15 //

iti joṣamavasthitaṃ dviṣaḥ praṇidhiṃ gāmabhidhāya sātyakiḥ /
vadati sma vaco 'tha coditaścalitaikabhrū rathāṅgapāṇinā // MSpv_16.16 //

madhuraṃ bahirantarapriyaṃ kṛtināvāci vacastathā tvayā /
sakalārthatayā vibhāvyate priyamantarbahirapriyaṃ yathā // MSpv_16.17 //

atikomalamekatonyataḥ sarasāmbhoruhavṛntakarkaśam /
vahati sphuṭamekameva te vacanaṃ śākapalāśadeśyatām // MSpv_16.18 //

prakaṭaṃ mṛdu nāma jalpataḥ paruṣaṃ sūcayatorthamantarā /
śakunādiva mārgavartibhiḥ paruṣādudvijitavyamīdṛśāt // MSpv_16.19 //

harimarcitavānmahīpatiryadi rājñastava ko 'tra matsaraḥ /
nyasanāya sasaurabhasya kastarusūnasya śirasyasūyati // MSpv_16.20 //

sukumāramaho laghīyasāṃ hṛdayaṃ tadgatamapriyaṃ yataḥ /
sahasaiva samudgirantyamī jarayantyeva hi tanmanīṣiṇaḥ // MSpv_16.21 //

upakāraparaḥ svabhāvataḥ satataṃ sarvajanasya sajjanaḥ /
asatāmaniśaṃ tathāpyaho guruhṛdrogakarī tadunnatiḥ // MSpv_16.22 //

paritapyata eva nottamaḥ paritapto 'pyaparaḥ susaṃvṛtiḥ /
paravṛddhibhirāhitavyathaḥ sphuṭanirbhinnadurāśayo 'dhamaḥ // MSpv_16.23 //

anirākṛtatāpasaṃpadaṃ phalahīnāṃ sumanobhirujjhitām /
khalatāṃ khalatāmivāsatīṃ pratipadyeta kathaṃ budho janaḥ // MSpv_16.24 //

prativācamadatta keśavaḥ śapamānāya na cedibhūbhuje /
anuhuṅkurute ghanadhvaniṃ na hi gomāyurutāni kesarī // MSpv_16.25 //

jitaroṣarayā mahādhiyaḥ sapadi krodhajito laghurjanaḥ /
vijitena jitasya durmatermatimadbhiḥ saha kā virodhitā // MSpv_16.26 //

vacanairasatāṃ mahīyaso na khalu vyeti gurutvamuddhataiḥ /
kimapaiti rajobhiraurvarairavakīrṇasya maṇermahārghatā // MSpv_16.27 //

paritoṣayitā na kaścana svagato yasya guṇo 'sti dehinaḥ /
paradoṣakathābhiralpakaḥ svajanaṃ toṣayituṃ kilecchati // MSpv_16.28 //

sahajāndhadṛśaḥ svadurnaye paradoṣekṣaṇadivyacakṣuṣaḥ /
svaguṇoccagiro munivratāḥ paravarṇagrahaṇeṣvasādhavaḥ // MSpv_16.29 //

prakaṭānyapi naipuṇaṃ mahatparavācyāni cirāya gopitum /
vivarītumathātmano guṇānbhṛśamākauśalamāryacetasām // MSpv_16.30 //

kimivākhilalokakīrtitaṃ kathayatyātmaguṇaṃ mahāmanāḥ /
vaditā na laghīyaso 'paraḥ svaguṇaṃ tena vadatyasau svayam // MSpv_16.31 //

visṛjantyavikatthinaḥ pare viṣamāśīviṣavannarāḥ krudham /
dadhato 'ntarasārarūpatāṃ dhvanisārāḥ paṭahā ivetare // MSpv_16.32 //

narakacchidamicchatīkṣituṃ vidhinā yena sa cedibhūpatiḥ /
drutametu na hāpayiṣyate sadṛśaṃ tasya vidhātumuttaram // MSpv_16.33 //

samanaddha kimaṅga bhūpatiryadi saṃdhitsurasau sahāmunā /
harirākramaṇena saṃnati kila vibhrati bhiyetyasaṃbhavaḥ // MSpv_16.34 //

mahatastarasā vilaṅghayannijadoṣeṇa kudhīrvinaśyati /
kurute na khalu svayecchayā śalabhānindhanamiddhadīdhitiḥ // MSpv_16.35 //

yadapūri purā mahīpatirna mukhena svayamagasā śatam /
atha saṃprati paryapūpurattadasau dūtamukhena śārṅgiṇaḥ // MSpv_16.36 //

yadanargalagopurānanastvamito vakṣyasi kiñcidapriyam /
vivariṣyati taccirasya naḥ samayodvīkṣaṇarakṣitāṃ krudham // MSpv_16.37 //

niśamya tadūrjitaṃ śinervacanaṃ napturanāpturenasām /
punarujjhitasādhvaso dviṣāmabhidhatte sma vaco vacoharaḥ // MSpv_16.38 //

vivinakti na buddhidurvidhaḥ svayameva svahitaṃ pṛthagjanaḥ /
yadudīritamapyadaḥ parairna vijānāti tadadbhutaṃ mahat // MSpv_16.39 //

vidureṣyadapāyamātmanā parataḥ śraddadhate 'thavā budhāḥ /
na paropahitaṃ na ca svataḥ pramimīte 'nubhavādṛte 'lpadhīḥ // MSpv_16.40 //

kuśalaṃ khalu tubhyameva tadvacanaṃ kṛṣṇa yadabhyadhāmaham /
upadeśaparāḥ pareṣvapi svavināśābhimukheṣu sādhavaḥ // MSpv_16.41 //

ubhayaṃ yugapanmayoditaṃ tvarayā sāntvamathetaracca te /
pravibhajya pṛthaṅmanīṣayā svaguṇaṃ yatkila tatkariṣyasi // MSpv_16.42 //

athavābhiniviṣṭabuddhiṣu vrajati vyarthakatāṃ subhāṣitam /
ravirāgiṣu śītarociṣaḥ karajālaṃ kamalākareṣviva // MSpv_16.43 //

anapekṣya guṇāguṇau janaḥ svaruciṃ niścayatonudhāvati /
apahāya mahīśamarcicatsadati tvāṃ nanu bhīmapūrvajaḥ // MSpv_16.44 //

tvayi bhaktimatā na satkṛtaḥ kururājā gurureva cedipaḥ /
priyamāṃsamṛgādhipojjhitaḥ kimavadyaḥ karikumbhajo maṇiḥ // MSpv_16.45 //

kriyate dhavalaḥ khalūccakairdhavalaireva sitetarairadhaḥ /
śirasaudhamadhatta śṅkaraḥ surasindhormadhujittamaṅghriṇā // MSpv_16.46 //

abudhaiḥ kṛtamānasamvidastava pārthaiḥ kuta eva yogyatā /
sahasi plavagairupāsitaṃ na hi guñjāphalameti soṣmatām // MSpv_16.47 //

aparādhaśatakṣamaṃ nṛpaḥ kṣamayātyeti bhavantamekayā /
hṛtavatyapi bhīṣmakātmajāṃ tvayi cakṣāma samartha eva yat // MSpv_16.48 //

gurubhiḥ pratipāditāṃ vadhūmapahṛtya svajanasya bhūpateḥ /
janako 'si janārdana sphuṭaṃ hatadharmārthatayā manobhuvaḥ // MSpv_16.49 //

anirūpirūpasaṃpadastamaso vānyabhṛtacchadacchaveḥ /
tava sarvagatasya saṃprati kṣitipaḥ kṣipnurabhīśumāniva // MSpv_16.50 //

kṣubhitasya mahībhṛtastvayi praśamopanyasanaṃ vṛthā mama /
pralayollasitasya vāridheḥ parivāho jagataḥ karoti kim // MSpv_16.51 //

prahitaḥ pradhanāya mādhavānahamākārayituṃ mahībhṛtā /
na pareṣu mahaujasaśchalādapakurvanti malimlucā iva // MSpv_16.52 //

tadayaṃ samupaiti bhūpatiḥ payasāṃ pūra ivānivāritaḥ /
avilambitamedhi vetasastaruvanmādhava mā sma bhajyathāḥ // MSpv_16.53 //

paripāti sa kevalaṃ śiśūniti tannāmani mā sma viśvasīḥ /
taruṇānapi rakṣati kṣamī sa śaraṇyaḥ śaraṇāgatāndviṣaḥ // MSpv_16.54 //

na vidadhyuraśaṅkamapriyaṃ mahataḥ svārthaparāḥ pare katham /
bhajate kupito 'pyudāradhīranunītiṃ natimātrakeṇa saḥ // MSpv_16.55 //

hitamapriyamicchasi śrutaṃ yadi saṃdhatsva purā na naśyasi /
anṛtairatha tuṣyasi priyairjayatājjīva bhavāvanīśvaraḥ // MSpv_16.56 //

pratipakṣajidapyasaṃśayaṃ yudhi caidyena vijeṣyate bhavān /
grasate hi tamopahaṃ muhurnanu rāhvāhvamaharpatiṃ tamaḥ // MSpv_16.57 //

acirājjitamīnaketano vilasanvṛṣṇigaṇairnamaskṛtaḥ /
kṣitipaḥ kṣayitoddhatāntako haralīlāṃ sa viḍambayiṣyati // MSpv_16.58 //

nihatonmadaduṣṭakuñjarāddadhato bhūri yaśaḥ kramārjitam /
na bibheti raṇe harerapi kṣitipaḥ kā gaṇanāsya vṛṣṇiṣu // MSpv_16.59 //

na tadadbhutamasya yanmukhaṃ yudhi paśyanti bhiyā na śatravaḥ /
dravatāṃ nanu pṛṣṭhamīkṣate vadanaṃ so 'pi na jātu vidviṣām // MSpv_16.60 //

pratanūllasitāciradyutaḥ śaradaṃ prāpya vikhaṇḍitāyudhāḥ /
dadhate 'ribhirasya tulyatāṃ yadi nāsārabhṛtaḥ payobhṛtaḥ // MSpv_16.61 //

malinaṃ raṇareṇubhirmuhurdviṣatāṃ kṣālitamaṅganāśrubhiḥ /
nṛpamaulimarīcivarṇakairatha yasyāṅghiyugaṃ vilipyate // MSpv_16.62 //

samarāya nikāmakarkaśaṃ kṣaṇamākṛṣṭamupaiti yasya ca /
dhanuṣā samamāśu vidviṣāṃ kulamāśaṅkitabhaṅgamānatim // MSpv_16.63 //

tuhināṃśumamuṃ suhṛjjanāḥ kalayantyuṣṇakaraṃ virodhinaḥ /
kṛtibhiḥ kṛtadṛṣṭivibhramāḥ srajameke bhujagaṃ yathāpare // MSpv_16.64 //

dadhato 'sulabhakṣayāgamāstanumekāntaratāmamānuṣīm /
bhuvi samprati na pratiṣṭhitāḥ sadṛśā yasya surairarātayaḥ // MSpv_16.65 //

ativismayanīyakarmaṇo nṛpateryasya virodhi kiñcana /
yadumuktanayo nayatyasāvahitānāṃ kulamakṣayaṃ kṣayam // MSpv_16.66 //

calitordhvakabandhasampado makaravyūhanirūddhavartmanaḥ /
ataratsvabhujaujasā muhurmahataḥ saṅgarasāgarānasau // MSpv_16.67 //

na cikīrṣati yaḥ smayoddhato nṛpatittaccaraṇopapagaṃ śiraḥ /
caraṇaṃ kurute gatasmayaḥ smasāveva tadīyamūrdhani // MSpv_16.68 //

svabhujadvayakevalāyudhaścaturaṅgāmapahāya vāhinīm /
bahuśaḥ saha śakradantinā sa caturdantamagacchadāhavam // MSpv_16.69 //

avicālitacārucakrayoranurāgādupagūḍhayoḥ śriyā /
yuvayoridameva bhidyate yadupendrastvamatīndra eva saḥ // MSpv_16.70 //

bhūtabhūtirahīnabhogabhāgvijitānekapuro 'pi vidviṣām /
rucimindudale karotyajaḥ paripūrṇendurucirmahīpatiḥ // MSpv_16.71 //

nayati drutamuddhatiśritaḥ prasabhaṃ bhaṅgamabhaṅgurodayaḥ /
gamayatyavanītalasphuradbhujaśākhaṃ bhṛśamanyamunnatim // MSpv_16.72 //

adhigamya ca randhramantarā janayanmaṇḍalabhedamanyataḥ /
khanati kṣatasaṃhati kṣaṇādapi mūlāni mahānti kasyacit // MSpv_16.73 //

ghanapatrabhṛto 'nugāminastarasākṛṣya karoti kāṃścana /
dṛḍhamapyaparaṃ pratiṣṭhitaṃ pratikūlaṃ nitarāṃ nirasyati // MSpv_16.74 //

iti pūra ivodakasya yaḥ saritāṃ prāvṛṣijas taṭadrumaiḥ /
kvacanāpi mahānakhaṇḍitaprasaraḥ krīḍati bhūbhṛtāṃ gaṇaiḥ // MSpv_16.75 //

alaghūpalapaṅktiśālinīḥ parito ruddhanirantarāmbarāḥ /
adhirūḍhanitambabhūmayo na vimuñcanti cirāya mekhalāḥ // MSpv_16.76 //

kaṭakāni bhajanti cārubhirnavamuktāphalabhūṣaṇairbhujaiḥ /
niyataṃ dadhate ca citrakairaviyogaṃ pṛthugaṇḍaśailataḥ // MSpv_16.77 //

itiyasya sasaṃpadaḥ purā yadavāpurbhavaneṣvaristriyaḥ /
sphuṭameva samastamāpadā tadidānīmavanīdhramūrdhasu // MSpv_16.78 //

mahataḥ kukurāndhakadrumānatimātraṃ davavaddahannapi /
aticitramidaṃ mahīpatiryadakṛṣṇāmavanīṃ kariṣyati // MSpv_16.79 //

paritaḥ pramitākṣarāpi sarvaṃ viṣayaṃ vyāptavatī gatā pratiṣṭhām /
na khalu pratihanyate kutaścitparibhāṣeva garīyasī yadājñā // MSpv_16.80 //

yāmūḍhavānūḍhavarāhamūrtirmuhūrtamādau puruṣaḥ purāṇaḥ /
tenohyate sāṃpratamakṣataiva kṣatāriṇā samyagasau punarbhūḥ // MSpv_16.81 //

bhūyāṃsa kvacidapi kāmamaskhalantastuṅgatvaṃ dadhati ca yadyapi dvaye 'pi /
kallolāḥ salilanidheravāpya pāraṃ śīryante na guṇamahormayastadīyāḥ // MSpv_16.82 //

lokālokavyāhataṃ gharmaraśmeḥ śālīnaṃ vā dhāma nālaṃ prasartum /
lokasyāgre paśyato dhṛṣṭamāśu krāmatyuccairbhūbhṛto yasya tejaḥ // MSpv_16.83 //

vicchittirnavacandanena vapuṣo bhinno 'dharo 'laktakair acchācche patitāñjane ca nayane śroṇyo 'lasanmekhalāḥ /
prāpto mauktikahāramunnatakucābhogastadīyadviṣām itthaṃ nityavibhūṣaṇā yuvatayaḥ saṃpatsu cāpatsvapi // MSpv_16.84 //

vinihatya bhavantamūrjitaśrīyudhi sadyaḥ śiśupālatāṃ yathārthām /
rudatāṃ bhavadaṅganāgaṇānāṅkaruṇāntaḥkaraṇaḥ kariṣyate 'sau // MSpv_16.85 //

itīrite vacasi vacasvināmunā yugakṣayakṣubhitamarudgarīyasi /
pracakṣubhe sapadi tadamburāśinā samaṃ mahāpralayasamudyataṃ sadaḥ // MSpv_17.1 //

sarāgayā srutaghanagharmatoyayā karāhatidhvanitapṛthūrupīṭhayā /
muhurmuhurdaśanavikhaṇḍitoṣṭhayā ruṣā nṛpāḥ priyatamayeva bhejire // MSpv_17.2 //

alakṣyata kṣaṇadalitāṅgade gade karodaraprahitanijāṃsadhāmani /
samullasacchakalitapāṭalopalaiḥ sphuliṅgavānsphuṭamiva kopapāvakaḥ // MSpv_17.3 //

avajñayā yadahasaduccakairbalaḥ samullasaddaśanamayūkhamaṇḍalaḥ /
ruṣāruṇīkṛtamapi tena tatkṣaṇaṃ nijaṃ vapuḥ punarayannijāṃ rucim // MSpv_17.4 //

yadutpatatpṛthutarahāramaṇḍalaṃ vyavartata drutamabhidūtamulmukaḥ /
bṛhacchilātalakaṭhināṃsaghaṭṭitaṃ tato 'bhavadbhramitāmivākhilaṃ sadaḥ // MSpv_17.5 //

prakupyataḥ śvasanasamīraṇāhatisphuṭoṣmabhistanuvasanāntamārutaiḥ /
yudhājitaḥ kṛtaparitūrṇavījanaṃ punastarāṃ vadanasarojamasvidat // MSpv_17.6 //

prajāpatikratunidhanārthamutthitaṃvyatarkayajjvaramiva raudramuddhatam /
samudyataṃ sapadi vadhāya vidviṣāmatikrudhaṃ niṣadhamanauṣadhaṃ janaḥ // MSpv_17.7 //

parasparaṃ parikupitasya piṃṣataḥ kṣatormikākanakaparāgapaṅkilam /
karadvayaṃ sapadi sudhanvano nijairanāratasrutibhiradhāvyatāmbubhiḥ // MSpv_17.8 //

nirāyatāmanalaśikhojjvalāṃ jvalannakhaprabhākṛtapariveṣasaṃpadaṃ /
avibhramadbhramadanalolmukākṛtiṃ pradeśinīṃ jagadiva dagdhumāhukiḥ // MSpv_17.9 //

durīkṣatāmabhajata manmathastathā yathā purā paricitadāhadhārṣṭyāyā /
dhruvaṃ puraḥ saśaramamuṃ tṛtīyayā haro 'pi na vyasahata vīkṣituṃ dṛśā // MSpv_17.10 //

vicintayannupanatamāhavaṃ rasāduraḥ sphurattanuruhamagrapāṇinā /
parāmṛśatkaṭhinakaṭhorakāminīkucasthalapramuṣitacandanaṃ pṛthuḥ // MSpv_17.11 //

vilaṅghitasthitimabhivīkṣya rukṣayā riporgirāgurumapi gāndinīsutam /
janaistadā yugaparivartavāyubhirvivartitā giripatayaḥ pratīyire // MSpv_17.12 //

vivartayanmadakaluṣīkṛte dṛśau karāhatakṣitikṛtabhairavāvaravaḥ /
krudhā dadhattanumatilohinīmabhūtprasenajidgaja iva gairikāruṇaḥ // MSpv_17.13 //

sakuṅkumairaviralamambubindubhirgaveṣaṇaḥ pariṇatadāḍimāruṇaiḥ /
sa matsarasphuṭitavapurviniḥsṛtairbabhau ciraṃ nicita ivāsṛjāṃ lavaiḥ // MSpv_17.14 //

sasaṃbhramaṃ caraṇatalābhitāḍanasphuṭanmahīvivaravitīrṇavartmabhiḥ /
raveḥ karairanucitatāpitoragaṃ prakāśatāṃ śiniranayadrasātalam // MSpv_17.15 //

pratikṣaṇaṃ vidhuvati śāraṇe śiraḥ śikhidyutaḥ kanakakirīṭaraśmayaḥ /
aśaṅkitaṃ yudhamadhunā viśantvamī kṣamāpatīniti nirarājayanniva // MSpv_17.16 //

dadhau calatpṛthurasanaṃ vivakṣayā vidāritaṃ vitatabṛhadbhujālataḥ /
vidūrathaḥ pratibhayamāsyakandaraṃ calatphaṇādharamiva koṭaraṃ taruḥ // MSpv_17.17 //

samākule sadasi tathāpi vikriyāṃ mano 'gamanna murabhidaḥ paroditaiḥ /
ghanāmbubhirbahulitanimnagājalairjalaṃ na hi vrajati vikāramambudheḥ // MSpv_17.18 //

parānamī yadapavadanta ātmanaḥ stuvanti ca sthitirasatāmasāviti /
nināya no vikṛtimavismitaḥ smitaṃ mukhaṃ śaracchaśadharamugdhamuddhavaḥ // MSpv_17.19 //

nirākṛte yadubhiriti prakopibhiḥ spaśe śanairgatavati tatra vidviṣām /
muradviṣaḥ svanitabhayānakānakaṃ balaṃ kṣaṇādatha samanahyatājaye // MSpv_17.20 //

muhuḥ pratiskhalitaparāyudhā yudhi sthavīyasīracalanitambanirbharāḥ /
adaṃśayannarahitaśauryadaṃśanāstanūrayaṃ naya iti vṛṣṇibhūbhṛtaḥ // MSpv_17.21 //

durudvahāḥ kṣaṇamaparaistadantare raṇaśravādupacayamāśu bibhrati /
mahībhujāṃ mahimabhṛtāṃ na saṃmamurmudo 'ntarāvapuṣi bahiśca kañcukāḥ // MSpv_17.22 //

saṃkalpaṃ dviradagaṇaṃ varūthinasturaṅgiṇo jayanayujaśca vājinaḥ /
tvarāyujaḥ svayamapi kurvato nṛpāḥ punaḥ punastadadhikṛtānatatvaran // MSpv_17.23 //

yudhe paraiḥ saha dṛḍhabaddhakakṣayā kalakvaṇanmadhupakulopagītayā /
adīyata dvipaghaṭayā savāribhiḥ karodaraiḥ svayamatha dānamakṣayam // MSpv_17.24 //

sumekhalāḥ sitataradantacāravaḥ samullasattanuparidhānasaṃpadaḥ /
raṇaiṣiṇāṃ pulakabhṛto 'dhikandharaṃ lalambire sadasilatāḥ priyā iva // MSpv_17.25 //

manoharaiḥ prakṛtimanoramākṛtirbhayapradaiḥ samitiṣu bhīmadarśanaḥ /
sadaivataiḥ satatamathānapāyibhirnijāṅgavanmurajidasevyatāyudhaiḥ // MSpv_17.26 //

avāritaṃ gatamubhayeṣu bhūriśaḥ kṣamābhṛtāmatha kaṭakāntareṣvapi /
muhuryudhi kṣatasuraśatruśoṇitaplutapradhiṃ rathamadhirohati sma saḥ // MSpv_17.27 //

upetyaca svanagurupakṣamārutaṃ divastviṣā kapiśitadūradiṅmukhaḥ /
prakampitasthiratarayaṣṭi tatkṣaṇaṃ patatpatiḥ padamadhiketanaṃ dadhau // MSpv_17.28 //

gabhīratāvijitamṛdaṅganādayā svanaśriyā hataripuhaṃsaharṣayā /
pramodayannatha mukharānkalāpinaḥ pratiṣṭhate navaghanavadrathaḥ sma saḥ // MSpv_17.29 //

nirantarasthagitadigantaraṃ tataḥ samuccaladbalamavalokayañjanaḥ /
vikautukaḥ prakṛtamahāplave 'bhavadviśṛṅkhalaṃ pracalitasindhuvāriṇi // MSpv_17.30 //

babṛṃhire gajapatayo mahānakāḥ pradadhvanurjayaturagā jiheṣire /
asaṃbhavadgirivaragahvarairabhūttadā ravairdalita iva sva āśrayaḥ // MSpv_17.31 //

anārataṃ rasati jayāya dundubhau madhudviṣaḥ phaladalaghupratisvanaiḥ /
viniṣpatanmṛgapatibhirguhāmukhairgatāḥ parāṃ mudamahasannivādrayaḥ // MSpv_17.32 //

jaḍīkṛtaśravaṇapathe divaukasāṃ camūrave viśati surādrikandarāḥ /
anarthakairajani vidagdhakāminīratāntarakvaṇitavilāsakauśalaiḥ // MSpv_17.33 //

arātibhiryudhi sahayudhvano hatāñjighṛkṣavaḥ śrutaraṇatūryaniḥsvanāḥ /
akurvata prathamasamāgamocitaṃ cirojjhitaṃ suragaṇikāḥ prasādhanam // MSpv_17.34 //

pracoditāḥ paricitayantṛkarmabhirniṣādibhirviditayatāṅkuśakriyaiḥ /
gajāḥ sakṛtkaratalalolanālikāhatā muhuḥ praṇaditaghaṇḍamāyayuḥ // MSpv_17.35 //

savikramakramaṇacalairitastataḥ prakīrṇakaiḥ kṣipata iva kṣite rajaḥ /
vyaraṃsiṣurna khalu janasya dṛṣṭayasturaṅgamādabhinavabhāṇḍabhāriṇaḥ // MSpv_17.36 //

calāṅgulīkisalayamuddhataiḥ karairanṛtyata sphuṭakṛtakarṇatālayā /
madodakadravakaṭabhittisaṅgibhiḥ kalasvaraṃ madhupagaṇairagīyata // MSpv_17.37 //

asicyata praśamitapāṃśubhirmahī madāmbubhirdhṛtanavapūrṇakumbhayā /
avādyata śravaṇasukhaṃ samunnamatpayodharadhvaniguru tūryamānanaiḥ // MSpv_17.38 //

udāsire pavanavidhūtavāsasastatastato gaganalihaśca ketavaḥ /
yataḥ puraḥ pratiripu śārṅgiṇaḥ svayaṃ vyadhīyata dvipaghaṭayeti maṅgalam // MSpv_17.39 //

na śūnyatāmagamadasau niveśabhūḥ prabhūtatāṃ dadhati bale calatyapi /
payasyabhidravati bhuvaṃ yugāvadhau saritpatirna hi samupaiti riktatām // MSpv_17.40 //

yiyāsitāmatha madhubhidvivasvatā jano jaranmahiṣaviṣāṇadhūsarām /
puraḥ patatparabalareṇumālinīmalakṣayaddiśamabhidhūmitāmiva // MSpv_17.41 //

manasvināmuditagurupratiśrutiḥ śrutastathā na nijamṛdaṅganiḥsvanaḥ /
yathā puraḥsamarasamudyatadviṣadvalānakadhvanirudakarṣayanmanaḥ // MSpv_17.42 //

yathā yathā paṭaharavaḥ samīpatāmupāgamatsa harivarāgrataḥ saraḥ /
tathā tathā hṛṣitavapurmudākulā dviṣāṃ camūrajani janīva cetasā // MSpv_17.43 //

prasāriṇi sapadi nabhastale tataḥ samīraṇabhramitaparāgarūṣitā /
vyabhāvyata pralayajakālikākṛtirvidūrataḥ pratibalaketanāvaliḥ // MSpv_17.44 //

kṣaṇena ca pratimukhatigmadīdhitipratiprabhāsphuradasiduḥkhadarśanā /
bhayaṅkarā bhṛśamapi darśanīyatāṃ yayāvasāvasuracamūśca bhūbhṛtām // MSpv_17.45 //

payomucāmabhipatatāṃ divi drutaṃ viparyayaḥ parita ivātapasya saḥ /
samakramaḥ samaviṣameṣvatha kṣaṇātkṣamātalaṃ balajalarāśirānaśe // MSpv_17.46 //

mamau puraḥ kṣaṇamiva paśyato mahattanūdarasthitabhuvanatrayasya tat /
viśālatāṃ dadhati nitāntamāyate balaṃ dviṣāṃ madhumathanasya cakṣuṣi // MSpv_17.47 //

bhṛśasvidaḥ pulakavikāsimūrtayo rasādhike manasi niviṣṭasāhasāḥ /
mukhe yudhaḥ sapadi raterivābhavansasambhramāḥ kṣitipacamūvadhūgaṇāḥ // MSpv_17.48 //

dhvajāṃśukairdhruvamanukūlamārutaprasāritaiḥ prasabhakṛtopahūtayaḥ /
yadūnabhi drutataramudyatāyudhāḥ krudhā paraṃ rayamarayaḥ prapedire // MSpv_17.49 //

harerapi prati parakīyavāhinīradhisyadaṃ pravavṛtire camūcarāḥ /
vilambituṃ na khalu sahā manasvino vidhitsataḥ kalahamavekṣya vidviṣaḥ // MSpv_17.50 //

upāhitairvapuṣi nivātavarmabhiḥ sphuranmaṇiprasṛtamarīcisūcibhiḥ /
nirantaraṃ narapatayo raṇājire rarājire śaranikarācitā iva // MSpv_17.51 //

athoccakairjaraṭhakapotakandharātanūruhaprakaravipāṇḍuradyuti /
valaiścalaccaraṇavidhūtamuccaraddhanāvalīrudacarata kṣamārajaḥ // MSpv_17.52 //

viṣaṅgibhirbhṛśamitaretaraṃ kvacitturaṅgamairupari niruddhanirgamāḥ /
calācalairanupadamāhatāḥ khurairvibabhramuściramadha eva dhūlayaḥ // MSpv_17.53 //

garīyasaḥ pracuramukhasya rāgiṇo rajo 'bhavadvyavahitasatvamutkaṭam /
sisṛkṣataḥ sarasijajanmano jagadbalasya tu kṣayamapanetumicchataḥ // MSpv_17.54 //

purā śarakṣatijanitāni saṃyuge nayanti naḥ prasabhamasṛñji paṅkatām /
iti dhruvaṃ vyalagiṣurāttabhītayaḥ khamuccakairanalasakhasya ketavaḥ // MSpv_17.55 //

kvacillasadghananikurambakarburaḥ kvaciddhiraṇmayakaṇapuñjapiñjaraḥ /
kvaciccharacchaśadharakhaṇḍapāṇḍuraḥ khurakṣatakṣititalareṇurudyayau // MSpv_17.56 //

mahīyasā mahati digantadantināmanīkaje rajasi mukhānuṣaṅgiṇi /
visāritāmajihata kokilāvalīmalīmasā jaladamadāmburājayaḥ // MSpv_17.57 //

śiroruhairalikulakomalairamī mudhā mṛdhe mṛṣata yuvāna eva mā /
baloddhataṃ dhavalitamūrdhajāniti dhruvaṃ janāñjarata ivākarodrajaḥ // MSpv_17.58 //

susaṃhatairdadhadapi dhāma nīyate tiraskṛtiṃ bahubhirasaṃśayaṃ paraiḥ /
yataḥ kṣiteravayavasaṃpado 'ṇavastviṣāṃ nidherapi vapurāvarīṣata // MSpv_17.59 //

drutadravadrathacaraṇakṣatakṣamātalollasadbahularajo 'vaguṇṭhitam /
yugakṣayakṣaṇaniravagrahe jagatpayonidherjala iva magnamābabhau // MSpv_17.60 //

samullasaddinakaravaktrakāntayo rajasvalāḥ parimalitāmbaraśriyaḥ /
digaṅganāḥ kṣaṇamavilokanakṣamāḥ śarīriṇāṃ pariharaṇīyatāṃ yayuḥ // MSpv_17.61 //

nirīkṣituṃ viyati sametyakautukātparākramaṃ samaramukhe mahībhṛtām /
rajastatāvanimiṣalocanotpalavyathākṛti tridaśagaṇaiḥ palāyyata // MSpv_17.62 //

viṣaṅgiṇi pratipadamāpibatyapo hatāciradyutini samīralakṣmaṇi /
śanaiḥśanairupacitapaṅkabhārikāḥ payomucaḥ prayayurapetavṛṣṭayaḥ // MSpv_17.63 //

nabhonadīvyatikaradhautamūrtibhirviyadgatairanadhigatāni lebhire /
calaccamūturagakhurāhatotpatanmahīrajaḥsnapanasukhāni diggajaiḥ // MSpv_17.64 //

gajavrajākramaṇabharāvanamrayā rasātalaṃ yadakhilamānaśe bhuvā /
nabhastalaṃ bhahulatareṇa reṇunā tato 'gamattrijagadivaikatāṃ sphuṭam // MSpv_17.65 //

samasthalīkṛtavivareṇa pūritā mahībhṛtāṃ balarajasā mahāguhāḥ /
rahastrapāvidhuravaghūratārthināṃ nabhaḥsadāmupakaraṇīyatāṃ yayuḥ // MSpv_17.66 //

gate mukhacchadapaṭasādṛśīṃ dṛśaḥ pathasthiro dadhati ghane rajasyapi /
madānilairadhimadhucūtagandhibhirdvipā dvipānabhiyayureva raṃhasā // MSpv_17.67 //

madāmbhasā parigalitena saptadhā gajāñjanaḥ śamitarajaścayānadhaḥ /
uparyavasthitaghanapāṃśumaṇḍalānalokayattatapaṭamaṇḍapāniva // MSpv_17.68 //

anyūnonnatayo 'timātrapṛthavaḥ pṛthvīdharaśrībhṛtaḥ stanvantaḥ kanakāvalībhirupamāṃ saudāmanīdāmabhiḥ /
varṣantaḥ śamamānayannupalasacchṛṅgāralekhāyudhāḥ kāle kāliyakāyakālavapuṣaḥ pāṃsūngajāmbhomucaḥ // MSpv_17.69 //

sañjagmāte tāvapāyanapekṣau senāmbhodhī dhīranādau rayeṇa /
pakṣacchedātpūrvamekatra deśe vāñchantau vā vindhyasahyau niletum // MSpv_18.1 //

pattiḥ pattiṃ vāhameyāya vājī nāgaṃ nāgaḥ syandanastho rathastham /
itthaṃ senā vallabhasyeva rāgādaṅgenāṅgaṃ pratyanīkasya bheje // MSpv_18.2 //

rathyāghoṣairbṛṃhaṇairvāraṇānāmaikyaṃ gacchanvājināṃ hreṣayā ca /
vyomavyāpī santataṃ dundubhīnāmavyakto 'bhūdīśiteva praṇādaḥ // MSpv_18.3 //

roṣāveśādgacchatāṃ pratyamitraṃ dūrotkṣiptasthūlabāhudhvajānām /
dīrghāstiryagvaijayantīsadṛśyaḥ pādātānāṃ bhrejire khaḍgalekhāḥ // MSpv_18.4 //

vardhrābaddhā dhauritena prayātāmaśvīyānāmuccakairuccalantaḥ /
raukmā rejuḥ sthāsakā mūrtibhājo darpasyeva vyāptadehasyaśeṣāḥ // MSpv_18.5 //

sāndratvakkāstalpalāśliṣṭakakṣā āṅgīṃ śobhāmāpnuvantaścaturthīm /
kalpasyānte mārutenopanunnāśceluścaṇḍaṃ gaṇḍaśailā ivebhāḥ // MSpv_18.6 //

saṃkrīḍantī tejitāśvasya rāgādudyamyārāmagrakāyotthitasya /
raṃhobhājāmakṣadhūḥ syandanānāṃ hāhākāraṃ prājituḥ pratyanandat // MSpv_18.7 //

kurvāṇānāṃ sāmparāyāntarāyaṃ bhūreṇūnāṃ mṛtyunā mārjanāya /
sammārjanyo nūnamuddhūyamānā bhānti smoccaiḥ ketanānāṃ patākā // MSpv_18.8 //

udyannādaṃ dhanvibhirniṣṭhurāṇi sthūlānyuccairmaṇḍalatvaṃ dadhanti /
āsphālyante kārmukāṇi sma kāmaṃ hastyārohaiḥ kuñjarāṇāṃ śirāṃsi // MSpv_18.9 //

ghaṇḍānādo nisvano ḍiṇḍimānāṃ graiveyāṇāmāravo bṛṃhitāni /
āmetīva pratyavocan gajānāmutsāhārthaṃ vācamādhoraṇasya // MSpv_18.10 //

yātaiścāturvidhyamastrādibhedādavyāsaṅgaiḥ sauṣṭhavāllāghavācca /
śikṣāśaktiṃ prāharandarśayanto muktāmuktairāyudhairāyudhīyāḥ // MSpv_18.11 //

roṣāveśādābhimukhyena kaucitpāṇigrāhaṃ raṃhasaivopayātau /
hitvā hetīrmallavanmuṣṭighātaṃ ghnantau bāhūbāhavi vyāsṛjetām // MSpv_18.12 //

śuddhāḥ saṅgaṃ na kaucitprāptavanto dūrānmuktā śīghratāṃ darśayantaḥ /
antaḥsenaṃ vidviṣāmāviśanto yuktaṃ cakruḥ sāyakā vājitāyāḥ // MSpv_18.13 //

ākramyājeragrimaskandhamuccairāsthāyātho vītaśaṅkaṃ śiraśca /
helālolā vartma gatvātimartyaṃ dyāmārohanmānabhājaḥ sukhena // MSpv_18.14 //

rodorandhraṃ vyaśnuvānāni lolairaṅgasyāntarmāditaiḥ sthāvarāṇi /
kecitgurvīmetya saṃyanniṣadyāṃ krīṇanti sma prāṇamūlyairyaśāṃsi // MSpv_18.15 //

vīryotsāhaślāghi kṛtvāvadānaṃ saṅgrāmāgre mānināṃ lajjitānām /
ajñātānāṃ śatrubhiryuktamuccaiḥ śrīmannāma śrāvayanti sma nagnāḥ // MSpv_18.16 //

ādhāvantaḥ sammukhaṃ dhāritānāmanyairanye tīkṣṇakaukṣeyakāṇām /
vakṣaḥpīṭhairātsarorātmanaiva krodhenāndhāḥ praviśanpuṣkarāṇi // MSpv_18.17 //

miśrībhūte tatra sainyadvaye 'pi prāyeṇāyaṃ vyaktamāsīdviśeṣaḥ /
ātmīyāste ye parāñcaḥ purastādabhyāvartī saṃmukho yaḥ paro 'sau // MSpv_18.18 //

sadvaṃśatvādaṅgasaṃsaṅginītvaṃ nītvā kāmaṃ gauraveṇābababddhā /
nītā hastaṃ vañcayitvā pareṇa drohaṃ cakre kasyacitsvā kṛpāṇī // MSpv_18.19 //

nīte bhedaṃ dhautadhārābhighātādambhodābhe śātraveṇāparasya /
sāsṛgrājistīkṣṇamārgasya mārgo vidyuddīptaḥ kaṅkaṭe lakṣyate sma // MSpv_18.20 //

āmūlāntātsāyakenāyatena syūte bāhau maṇḍukaśliṣṭamuṣṭeḥ /
prapyāsahyāṃ vedanāmastadhairyādapyabhraśyaccarma nānyasya pāṇeḥ // MSpv_18.21 //

bhitvā ghoṇāmāyasenādhivakṣaḥ sthūrīpṛṣṭho gārdhrapakṣeṇa viddhaḥ /
śikṣāhetorgāḍharajjveva baddho hartuṃ vaktraṃ nāśakaddurmukho 'pi // MSpv_18.22 //

kuntenoccaiḥ sādinā hantumiṣṭānnājāneyo dantinastrasyati sma /
karmodāraṃ kīrtaye kartukāmānkiṃvā jātyāḥ svāminohrepayanti // MSpv_18.23 //

jetuṃ jaitrāḥ śekire nārisainyaiḥ paśyanto 'dho lokamasteṣujālāḥ /
nāgārūḍhāḥ pārvatāni śrayanto durgāṇīva trāsahīnāstrasāni // MSpv_18.24 //

viṣvadrīcīrvikṣapansainyavīcīrājāvantaḥ kvāpi dūraṃ prayātam /
babhrāmaikobandhumiṣṭaṃ didṛkṣuḥ sindhau vādyo maṇḍalaṃ gorvarāhaḥ // MSpv_18.25 //

yāvaccakre nāñjanaṃ bodhanāya vyutthānajño hasticārī madasya /
senāsvānāddantināmātmanaiva sthūlāstāvatprāvahandānakulyāḥ // MSpv_18.26 //

krudhyan gandhādanyanāgāya dūrādāroḍhāraṃ dhūtamūrdhāvamatya /
ghorārāvadhvanitāśeṣadikke viṣke nāgaḥ paryāṇaṃsītsva eva // MSpv_18.27 //

pratyāsanne dantini prātipakṣe yantrā nāgaḥ prāstavaktracchado 'pi /
krodhākrāntaḥ krūranirdāritākṣaḥ prekṣāṃcakre naiva kiñcinmadāndhaḥ // MSpv_18.28 //

tūrṇaṃ yāvannāpaninye niṣādī vāsaścakṣurvāraṇaṃ vāraṇasya /
tāvatpūgairanyanāgādhirūḍhaḥ kādambānāmekapātairasīvyat // MSpv_18.29 //

āsthaddṛṣṭerācchadaṃ ca pramatto yantā yātuḥ pratyarībhaṃ dvipasya /
bhagnasyoccairbarhabhāreṇa śaṅkoravavrāte vīkṣaṇe ca kṣaṇena // MSpv_18.30 //

yatnādrakṣansusthitatvādanāśaṃ niścatyanyaścetasā bhāvitena /
antyāvasthākālayogyopayogaṃ dadhre 'bhīṣṭaṃ rāgamāpaddhanaṃ vā // MSpv_18.31 //

anyonyeṣāṃ puṣkarairāmṛśanto dānodbhedānuccakaibhugnavālāḥ /
unmūrdhānaḥ sannipatyaparāntaiḥ prāyudhyanta spaṣṭadantadhvanībhāḥ // MSpv_18.32 //

drādhīyāṃsa saṃhatāḥ sthemabhājaścārūdagrāstīkṣṇatāmatyajantaḥ /
dantā dantairāhatāḥ sāmajānāṃ bhaṅgaṃ jagmurna svayaṃ sāmajātāḥ // MSpv_18.33 //

mātaṅgānāṃ dantasaṃghaṭṭajanmā hemacchedachchāyācañcacchikhāgraḥ /
lagno 'pyagniścāmareṣu prakāmaṃ māñjiṣṭheṣu vyajyate na sma sainyaiḥ // MSpv_18.34 //

oṣāmāse matsarotpātavātāśliṣyaddantakṣmāruhāṃ gharṣaṇotthaiḥ /
yogāntairvā vahnibhirvāraṇānāmuccairmūrdhavyomni nakṣatramālā // MSpv_18.35 //

sāndrāṇbhodaśyāmale sāmajānāṃ vṛnde nītāḥ śoṇitaiḥ śoṇimānam /
dantāḥ śobhāmāpurambhonidhīnāṃ kandodbhedā vaidrumā vāriṇīva // MSpv_18.36 //

ākampāgraiḥ ketubhiḥ sannipātaṃ tārodīrṇagraivanādaṃ vrajantaḥ /
magnānaṅge gāḍhamanyadvipānāṃ dantānduḥkhāduttkhananti sma nāgāḥ // MSpv_18.37 //

utkṣapyoccaiḥ prasphurantaṃ radābhyāmīṣādantaḥ kuñjaraṃ śātravīyam /
śṛṅgaprotaprāvṛṣeṇyāmbudasya spaṣṭaṃ prāpatsāmyamurvīdharasya // MSpv_18.38 //

bhagne 'pībhe sve parāvartya dehaṃ yoddhrā sārdhaṃ vrīḍayā muñcateṣūn /
sākaṃ yantuḥ saṃmadenānubandhī dūno 'bhīkṣṇaṃ vāraṇaḥ pratyarodhi // MSpv_18.39 //

vyāptaṃ lokairduḥkhalabhyāpasāraṃ saṃraṃbhitvādetya dhīro mahīyaḥ /
senāmadhyaṃ gāhate vāraṇaḥ sma brahmaiva prāgādidevodarāntaḥ // MSpv_18.40 //

bhṛṅgaśreṇīśyāmabhāsāṃ samūhairnārācānāṃ viddhanīrandhradehaḥ /
nirbhīkatvādāhavenāhateccho hṛṣyanhastī hṛṣṭaromeva reje // MSpv_18.41 //

ātāmrābhā roṣabhājaḥ kaṭāntādāśūtkhāte mārgaṇe dhūrgatena /
niścyotantī nāgarājasya jajñe dānasyāho lohitasyeva dhārā // MSpv_18.42 //

krāmandantau dantinaḥ sāhasikyādīṣādaṇḍau mṛtyuśayyātalasya /
sainyairanyastatkṣaṇādāśaśaṅke svargasyoccairardhamārgādhirūḍhaḥ // MSpv_18.43 //

kurvañjyotsnāvipruṣāṃ tulyarūpastārastārājālasārāmiva dyām /
khaḍgāghātairdāritāddantikumbhādābhāti sma procchalanmauktikaughaḥ // MSpv_18.44 //

dūrotkṣiptakṣipracakreṇa kṛttaṃ matto hastaṃ hastirājaḥ svameva /
bhīmaṃ bhūmau lolamānaṃ saroṣaḥ pādenāsṛkpaṅkapeṣaṃ pipeṣa // MSpv_18.45 //

āpaskārāllūnagātrasya bhūmiṃ niḥsādhāraṃ gacchatopāṅmukhasya /
labdhāyāmaṃ dantayoryugmameva svaṃ nāgasya prāpaduttambhanatvam // MSpv_18.46 //

labdhasparśaṃ bhūvyadhādavyathena sthitvā kiṃciddantayorantarāle /
ūrdhvārdhāsicchinnadantapraveṣṭaṃ jitvottasthe nāgamanyena sadyaḥ // MSpv_18.47 //

hastenāgre vītabhītiṃ gṛhītvā kañcidvyālaḥ kṣiptavānūrdhvamuccaiḥ /
āsīnānāṃ vyomni tasyaiva hetoḥ svargastrīṇāmarpayāmāsa nūnam // MSpv_18.48 //

kaṃciddūrādāyatena draḍhīyaḥprāsaprotasrotasāntaḥkṣatena /
hastāgreṇa prāptamapyagrato 'bhūdānaiśvaryaṃ vāraṇasya grahītum // MSpv_18.49 //

tanvāḥ puṃso nanda gopātmajāyāḥ kaṃseneva sphoṭitāyāḥ gajena /
divyā mūrtirvyomagairutpatantī vīkṣāmāse vismitaiścaṇḍikeva // MSpv_18.50 //

ākramyaikāmagrapādena jaṅghāmanyāmuccairādadānaḥ kareṇa /
saṃsthitasvānaṃ dāruvaddāruṇātmā kañcinmadhyātpāṭayāmāsa dantī // MSpv_18.51 //

śocitvāgre bhṛtyayormṛtyubhājoraryaḥ premṇā no tathā vallabhasya /
pūrvaṃ kṛtvā netarasya prasādaṃ paścāttāpādāpa dāhaṃ yathāntaḥ // MSpv_18.52 //

utplutyārādardhacandreṇa lūne vaktre 'nyasya krodhadaṣṭoṣṭhadante /
sainyaiḥ kaṇṭhacchedalīne kabandhādbhūyo bibhye valgataḥ sāsipāṇeḥ // MSpv_18.53 //

tūryārāvairāhitottālatālairgāyantībhiḥ kāhalaṃ kāhalābhiḥ /
nṛtte cakṣuḥśūnyahastaprayogaṃ kāye kūjankamburuccairjahāsa // MSpv_18.54 //

pratyāvṛttaṃ bhaṅgabhāji svasainye tulyaṃ muktairākiranti sma kaścit /
ekaughena svarṇapuṅkhairdviṣantaḥ siddhāḥ mālyaiḥ sādhuvādairdvaye 'pi // MSpv_18.55 //

bāṇākṣiptārohaśūnyāsanānāṃ prakrāntānāmanyasainyaigrahītum /
saṃrabdhānāṃ bhrāmyatāmājibhūmau vārī vāraiḥ sasmare vāraṇānām // MSpv_18.56 //

paunaḥ punyādasragandhena matto mṛdgankopāllokamāyodhanorvyāṃ /
pāde lagnamatra mālāmibhendraḥ pāśīkalpāmāyatāmācakarṣa // MSpv_18.57 //

kaścinmūrcchāmetya gāḍhaprahāraḥ siktaḥ śītaiḥ śīkarairvāraṇasya /
ucchvāsa prasthitā taṃ jighṛkṣurvyarthākūtā nākanārī mumūrccha // MSpv_18.58 //

lūnagrīvātsāyakenāparasya dyāmatyuccairānanādutpatiṣṇoḥ /
trese mugdhaiḥ saiṃhikeyānukārādraudrākārādapsarovaktracandraiḥ // MSpv_18.59 //

vṛttaṃ yuddhe śūramāśliṣya kācidrantuṃ tūrṇaṃ merukuñjaṃ jagāma /
tyaktvā nāgnau dehameti sma yāvatpatnī sadyastadviyogāsamarthā // MSpv_18.60 //

tyaktaprāṇaṃ saṃyuge hastinīsthā vīkṣya premṇā tatkṣaṇādudgatāsu /
prāpyākhaṇḍaṃ devabhūyaṃ satītvādāśiśleṣa svaiva kañcitpurandhrī // MSpv_18.61 //

svargevāsaṃ kārayantyā cirāya pratyagratvaṃ pratyahaṃ dhārayantyā /
kaścidbheje divyanāryā parasmiṃlloke lokaṃ prīṇayantyeha kīrtyā // MSpv_18.62 //

gatvā nūnaṃ vaibudhaṃ sadma ramyaṃ mūcchābhājāmājagāmāntarātmā /
bhūyo dṛṣṭapratyayāḥ prāptasaṃjñāḥ sādhīyaste yadraṇāyādriyante // MSpv_18.63 //

kaścicchstrāpātamūḍho 'pavoḍhurlabdhvā bhūyaścetanāmāhavāya /
vyāvartiṣṭa krośataḥ sakhyuruccaistyaktaścātmā kā ca lokānuvṛttiḥ // MSpv_18.64 //

bhinnoraskauśatruṇākṛṣya dūrādāsannatvātkaucidekeṣeṇaiva /
anyo 'nyāvaṣṭambhasāmarthyayogārdhvāveva svargatāvapyabhūtām // MSpv_18.65 //

bhinnānastrairmohabhājo 'bhijātānhantuṃ lolaṃ vārayantaḥ svavargam /
jīvagrāhaṃ grāhayāmāsuranye yogyenārthāḥ kasya na syājjanena // MSpv_18.66 //

bhagnairdaṇḍairātapatrāṇi bhūmau paryastāni prauḍhacandradyutīni /
āhārāya pretarājasya raupyasthālānīva sthāpitāni sma bhānti // MSpv_18.67 //

rejurbhraṣṭā vakṣasaḥ kuṅkumāṅkā muktāhārāḥ pārthivānāṃ vyasūnām /
hāsāllakṣyāḥ pūrṇakāmasya manye mṛtyordantāḥ pītaraktāsavasya // MSpv_18.68 //

nimneṣvodhībhūtamastrakṣatānāmasraṃ bhūmau yaccakāsāñcakāra /
rāgārthaṃ tatkiṃ nu kausumbhamambhaḥ saṃvyānānāmantakāntaḥ purasya // MSpv_18.69 //

rāmeṇa triḥsaptakṛtvo hradānāṃ citraṃ cakre pañcakaṃ kṣatriyāstraiḥ /
raktāmbhobhiḥstatkṣaṇādeva tasminsaṃkhye 'saṃkhyāḥ pravahandvīpavatyaḥ // MSpv_18.70 //

saṃdānāntādastribhiḥ śikṣitāstrairaviśyādhaḥ śātaśastrāvalūnāḥ /
kūrmaupamyaṃ vktamantarnadīnāmaibhāḥ prāpannaṅghrayo 'sṛṅmayīnām // MSpv_18.71 //

padmākārairyodhavaktrairibhānāṃ karṇabhraṣṭaiścāmaraireva haṃsaiḥ /
sopaskārāḥ prāvahannasratoyāḥ srotasvinyo vīciṣuccaistaradbhiḥ // MSpv_18.72 //

utkrāntānāmāmiṣāyopariṣṭādadhyākāśaṃ babhrumuḥ patravāhāḥ /
mūrtāḥ prāṇāḥ nūnamadyāpyavekṣāmāsuḥ kāyaṃ tyajitāḥ dāruṇāstraiḥ // MSpv_18.73 //

ātanvadbhirdikṣu patrāgranādaṃ prāptaidūrādāśu tīkṣṇairmukhāgraiḥ /
ādau raktaṃ sainikānāmajīvairjīvaiḥ paścātpatripūgairapāyi // MSpv_18.74 //

ojobhājāṃ yadraṇe saṃsthitānāmādattīvraṃ sārdhamaṅgena nūnam /
jvālāvyājādudvamantī tadantastejastāraṃ dīptajihvā vavāśe // MSpv_18.75 //

nairantaryacchinnadehāntarālaṃ durbhakṣasya jvālinā vāśitena /
yoddhurbāṇaprotamādīpya māṃsaṃ pākāpūrvasvādamāde śivābhiḥ // MSpv_18.76 //

glānicchedi kṣutprabodhāya pītvā raktāriṣṭaṃ śoṣitājīrṇaśeṣam /
svāduṃkāraṃ kālakhaṇḍopadaṃśaṃ kroṣṭā ḍimbaṃ vyaṣvaṇadvyasvanañca // MSpv_18.77 //

kravyātpūgaiḥ puṣkarāṇyanakānāṃ pratyāśābhirmedaso dāritāni /
ābhīlāni prāṇinaḥ pratyavasyankālo nūnaṃ vyadadāvānanāni // MSpv_18.78 //

kīrṇā reje sājibhūmiḥ samantādaprāṇadbhiḥ prāṇabhājāṃ pratīkaiḥ /
bahvārambhairardhasaṃyojitairvā rūpaiḥ sraṣṭuḥ sṛṣṭikarmāntaśālā // MSpv_18.79 //

āyantīnāmaviratarayaṃrājakānīkinīnām itthaṃ sainyaiḥ samamalughubhiḥ śrīpaterūrmimadbhiḥ /
āsīdoghairmuhuriva mahadvāridherāpagānāṃ dolāyuddhaṃ kṛtagurutaradhvānamauddhatyabhājām // MSpv_18.80 //

athottasthe raṇāṭavyāmasuhṛdveṇudāriṇā /
nṛpāṅghripaughasaṃgharṣādagnivadveṇudāriṇā // MSpv_19.1 //

āpatantamamundūrādūrīkṛtaparākramaḥ /
balo 'valokayāmāsa mātaṅgamiva kesarī // MSpv_19.2 //

jajaujojājijijjājī taṃ tato 'titatātitut /
bhābho 'bhībhābhibhūbhārārārirarirīraraḥ // MSpv_19.3 //

bhavanbhavāya lokānāmākampitamahītalaḥ /
nirghāta iva nirghoṣabhīmastasyāpatadrathaḥ // MSpv_19.4 //

rāme ripuḥ śarānājimaheṣvāsa vicakṣaṇe /
kopādathainaṃ śitamā maheṣvā sa vicakṣaṇe // MSpv_19.5 //

diśamarkamivāvācīm mūrcchāgatamapāharat /
mandapratāpaṃ taṃ sūtaḥ śīghramājivihāyasaḥ // MSpv_19.6 //

kṛtvā śineḥ śālvacamūṃ saprabhāvā camūrjitām /
sasarja vaktraiḥ phullābjasaprabhā vācamūrjitām // MSpv_19.7 //

ulmukena drumaṃ prāpya saṃkucatpatrasaṃpadam /
tejaḥ prakiratā dikṣu sapratāpamadīpyata // MSpv_19.8 //

pṛthoradhyakṣipadhṛdrukmī yayā cāpamudāyudhaḥ /
tayaiva vācāpagamaṃ yayācāpamudāyudhaḥ // MSpv_19.9 //

samaṃ samantato rājñāmāpatantīranīkinīḥ /
kārṣṇiḥ pratyagrahīdekaḥ sārasvāniva nimnagāḥ // MSpv_19.10 //

dadhānairghanasādṛśyaṃ lasadāyasadaṃśanaiḥ /
tatra kāñcanasacchāyā sasṛje taiḥ śarāśaniḥ // MSpv_19.11 //

nakhāṃśumañjarīkīrṇamasautarurivoccakaiḥ /
babhau vibhramaddhanuḥśākhāmadhirūḍhaśilīmukhām // MSpv_19.12 //

prapya bhīmamasau janyaṃ saujanyaṃ dadhadānate /
vidhyanmumoca na ripūnaripūgāntakaḥ śaraiḥ // MSpv_19.13 //

kṛtasya sarvakṣitipairvijayāśaṃsayā puraḥ /
anekasya cakārāsau bāṇairbāṇasya khaṇḍanam // MSpv_19.14 //

yābabhāra kṛtānekamāyā senā sasāratām /
dhanuḥ sa karṣanrahitamāyāsenāsasāra tām // MSpv_19.15 //

ojo mahaujāḥ kṛtvādhastatkṣaṇāduttamaujasaḥ /
kurvannājāvamukhyatvamanamannāma mukhyatām // MSpv_19.16 //

dūrādeva camūrbhallaiḥ kumāro hanti sa sma yāḥ /
na punaḥ sāṃyugīṃ tāḥ sma kumāro hanti sasmayāḥ // MSpv_19.17 //

nipīḍya tarasā tena muktāḥ kāmamanāsthayā /
upāyayurvilakṣatvaṃ vidviṣo na śilīmukhāḥ // MSpv_19.18 //

tasyāvadānaiḥ samare sahasā romaharṣibhiḥ /
surairaśaṃsi vyomasthaiḥ saha sāro maharṣibhiḥ // MSpv_19.19 //

sugandhayaddiśaḥ śubhramamlāni kusumaṃ divaḥ /
bhūri tatrāpatattasmādutpapāta divaṃ yaśaḥ // MSpv_19.20 //

soḍhuṃ tasya dviṣo nālamavayodharavā raṇam /
ūrṇunāva yaśaśca dyāmapayodharavāraṇam // MSpv_19.21 //

keśapracuralokasya paryaskāri vikāsinā /
śekhareṇeva yuddhasya śiraḥ kusumalakṣmaṇā // MSpv_19.22 //

sādaraṃ yuddhamānāpi tenānyanarasādaram /
sā daraṃ pṛtanā ninye hīyamānā rasādaram // MSpv_19.23 //

ityāliṅgatāmālokya jayalakṣmyā jhaṣadhvajam /
kruddhayeva krudhā sadyaḥ prapede cedibhūpatiḥ // MSpv_19.24 //

ahitānabhi vāhinyā sa mānī caturaṅgayā /
cacāla vallgatkalabhasamānīcaturaṅgayā // MSpv_19.25 //

tatastatadhanurmaurvīvisphārasphāriniḥsvanaiḥ /
tūryairyugakṣaye kṣubhyadakūpārānukāriṇī // MSpv_19.26 //

sakāranānārakāsa kāyasādadasāyakā /
rasāhavāvāhasāra nādavādadavādanā // MSpv_19.27 //

lolāsikāliyakulā yamasyaiva svasā svayam /
cikīrṣurullasallohavarmaśyāmā sahāyatām // MSpv_19.28 //

sāsenāgamanārambhe rasenāsīdanāratā /
tāranādajanāmatta dhīranāgamanāmayā // MSpv_19.29 //

dhūtadhautāsayaḥ praṣṭhāḥ pratiṣṭhantakṣamābhṛtām /
śauryanurāganikaṣaḥ sā hi velānujīvinām // MSpv_19.30 //

divaminyudhā gantuṃ komalāmalasampadam /
dadhau dadhāno 'silatāṃ ko 'malāmalasampadam // MSpv_19.31 //

kṛtoruvegaṃ yugapadvyajigīṣanta sainikāḥ /
vipakṣaṃ bāhuparighairjaṅghābhiritaretaram // MSpv_19.32 //

vāhanājani mānāse sārājāvanamā tataḥ /
mattasāragarājebhe bhārīhāvajjanadhvani // MSpv_19.33 //

nidhvanajjavahārībhā bheje rāgarasāttamaḥ /
tatamānavajārāsā senā mānijanāhavā // MSpv_19.34 //

abhagnavṛttāḥ prasabhādākṛṣṭā yauvanoddhataiḥ /
cakranduruccakairmuṣṭigrāhyamadhyā dhanurlatāḥ // MSpv_19.35 //

kareṇuḥ pramthito 'neko reṇurghaṇṭāḥ sahasraśaḥ /
kareṇuḥ śīkaro jajñe reṇustena śamaṃ yayau // MSpv_19.36 //

dhṛtapratyagraśṛṅgārarasarāgarapi dvipaiḥ /
saroṣasambhramairbarbhre raudra eva raṇe rasaḥ // MSpv_19.37 //

na tasthau bhartṛtaḥ prāptamānasampratipattiṣu /
raṇaikasargeṣu bhayaṃ mānasaṃ prati pattiṣu // MSpv_19.38 //

bāṇāhitapūrṇatūṇīrakoṭarairdhanviśākhibhiḥ /
godhāśliṣṭabhujāśākhairabhūdbhīmā raṇāṭavī // MSpv_19.39 //

nānājāvavajānānā sā janaughaghanaujasā /
parāniha'hānirāpa tānviyātatayānvitā // MSpv_19.40 //

viṣamaṃ sarvatobhadracakragomūtrikādibhiḥ /
ślokairivamahākāvyaṃ vyūhaistadabhavadbalam // MSpv_19.41 //

saṃhatyā sātvatāṃ caidyaṃ prati bhāsvarasenayā /
vavale yoddhumutpannapratimā svarasena yā // MSpv_19.42 //

vistīrṇamāyāmavatī lolalokanirantarā /
narendramārgaṃ rathyeva papāta dviṣatāṃ balam // MSpv_19.43 //

vāraṇāgagabhīrā sā sārābhīgagaṇāravā /
kāritārivadhā senā nāsedhā vāritārikā // MSpv_19.44 //

adhināgaṃ prajavino vikasatpicchacāravaḥ /
peturbarhiṇadeśīyāḥ śaṅkavaḥ prāṇahāriṇaḥ // MSpv_19.45 //

pravṛttevikasaddhvānaṃsādhanepyaviṣādibhiḥ /
vavṛṣevikasaddānaṃyudhamāpyaviṣāṇibhiḥ // MSpv_19.46 //

puraḥ prayuktairyuddhaṃ taccalitairlabdhaśuddhibhiḥ /
ālāpairiva gāndharvamadīpyata padātibhiḥ // MSpv_19.47 //

kenacitsvāsinānyeṣāṃ maṇḍalāgrānavadyatā /
prāpe kīrtiplutamahīmaṇḍalāgrānavadyata // MSpv_19.48 //

vihantuṃ vidviṣastīkṣṇaḥ samameva susaṃhateḥ /
parivārātpṛthakcakre khaḍgaścātmā ca kenacit // MSpv_19.49 //

anyena vidadhe 'rīṇāmatimātrā vilāsinā /
udgūrṇena camūstūrṇamatimātrāvilāsinā // MSpv_19.50 //

sahasrapūraṇaḥ kaścillūnamūrdhāsinā dviṣaḥ /
tathordhva eva kābandhīmabhajannartanakriyām // MSpv_19.51 //

śastravraṇamayaśrīmadalaṅkaraṇabhūṣaṣitaḥ /
dadṛśe 'nyo rāvaṇavadalaṅkaraṇabhūṣitaḥ // MSpv_19.52 //

dviṣadviśasanacchedanirastoruyugo 'paraḥ /
siktaścāstrairubhayathā babhūvāruṇavigrahaḥ // MSpv_19.53 //

bhīmatāmaparo 'mbhodhisame 'dhita mahāhave /
dākṣe kopaḥ śivasyeva samedhitamahā have // MSpv_19.54 //

dantauścicchidire kopātpratipakṣaṃ gajā iva /
paranistriṃśanirlūnakaravālāḥ padātayaḥ // MSpv_19.55 //

raṇe rabhasanirbhinnadvipapāṭavikāsini /
na tatra gatabhīḥ kaścidvipapāṭa vikāsini // MSpv_19.56 //

yāvanna satkṛtairbhartuḥ snehasyānṛṇyamicchubhiḥ /
amarṣāditaraistāvattatyaje yudhi jīvitam // MSpv_19.57 //

ayaśobhidurāloke kopadhāmaraṇādṛte /
ayaśobhidurā loke kopadhā maraṇādṛte // MSpv_19.58 //

skhalantī nakvacittaikṣṇādabhyagraphalaśālinī /
amoci śaktiḥ śaktikairlohajā na śarīrajā // MSpv_19.59 //

apādi vyāpṛtanayāṃstathā yuyudhire nṛpāḥ /
āpa divyā pṛtanayā vismayaṃ janatā yathā // MSpv_19.60 //

svaguṇairāphalaprāpterākṛṣya gaṇikā iva /
kāmukāniva nālīkāṃstriṇantāḥ sahasāmucan // MSpv_19.61 //

vājinaḥ śatrusainyasya samārabdhanavājinaḥ /
vājinaśca śarā madhyamaviśandrutavājinaḥ // MSpv_19.62 //

puraskṛtya phalaṃ prāptaiḥ satpakṣāśrayayaśālibhiḥ /
kṛtapuṅkhatayā lebhe lakṣamapyāśu mārgaṇaiḥ // MSpv_19.63 //

raktaśrutiṃ japāsūnasamarāgāmiṣuvyadhāt /
kaścitpuraḥ sapatneṣu samarāgamiṣuvyadhāt // MSpv_19.64 //

rayeṇa raṇakāmyantau dūrādupagatavibhau /
gatāsurantarā dantī varaṇḍaka ivābhavat // MSpv_19.65 //

bhūribhirbhāribhirbhīrairbhūbhārairabhirebhire /
bherīrebhibhirabhrābhairabhīrubhiribhairibhāḥ // MSpv_19.66 //

niśitāsilatālūnaistathā hastairna hastinaḥ /
yudhyamānā yathā dantairbhagnairāpurvihastatāṃ // MSpv_19.67 //

nipīḍanādiva mitho dānatoyanāratam /
vapuṣāmadayāpātādibhānāmabhito 'galat // MSpv_19.68 //

raṇāṅgaṇaṃ sara iva plāvitaṃ madavāribhiḥ /
gajaḥ pṛthukarākṛṣṭaśatapatramaloḍayat // MSpv_19.69 //

śarakṣate gaje bhṛṅgaiḥ saviṣādiviṣādini /
rutavyājena ruditaṃ tatrāsīdatisīdati // MSpv_19.70 //

antakasya pṛthau tatra śayanīya ivāhave /
daśanavyasanādīyurmatkuṇatvaṃ mataṅgajāḥ // MSpv_19.71 //

abhīkamatikeneddhe bhītānandasyanāśane /
kanatsakāmasenāke mandakāmakamasyati // MSpv_19.72 //

dadhato 'pi raṇe bhīmamabhīkṣṇaṃ bhāvamāsuram /
hatāḥ parairabhimukhāḥ surabhūyamupāyayuḥ // MSpv_19.73 //

yenāṅgamūhe vraṇavatsarucā parato 'maraiḥ /
samatvaṃ sa yayau khaḍgatsarucāparato 'maraiḥ // MSpv_19.74 //

nipātitasuhṛtsvāmipitṛvyabhrātṛmātulam /
pāṇinīyamivāvaloki dhīraistatsamarājiram // MSpv_19.75 //

abhāvi sindhvā sandhyābhrasadṛgrudhiratoyayā /
hṛte yoddhuṃ janaḥ pāṃśau sa dṛgrudhi rato yathā // MSpv_19.76 //

vidalatpuṣkarākīrṇāḥ patacchaṅkhakulākulāḥ /
taratpatrarathā nadyaḥ prāsarpanraktavārijāḥ // MSpv_19.77 //

asṛgjano 'strakṣatimānavamajjavasādanam /
rakṣaḥpiśācaṃ mumude navamajjavasādanam // MSpv_19.78 //

citraṃ cāpairapetajyaiḥ sphuradraktaśatahṛdam /
payodajālamiva tadvīrāśaṃsanamābabhau // MSpv_19.79 //

bandhau vipanne 'nekena nareṇeha tadantike /
aśoci sainye ghaṇṭābhirna reṇe hatadantike // MSpv_19.80 //

kṛttaiḥ kīrṇā mahī reje dantairgātraiśca dantinām /
kṣuṇṇalokāsubhirmṛtyormusalolūkhalairiva // MSpv_19.81 //

yuddhamitthaṃ vidhūtānyamānavānabhiyo gataḥ /
caidyaḥ parānparājigye mānavānabhiyogataḥ // MSpv_19.82 //

atha vakṣomaṇicchāyācchuritāpītavāsasā /
sphuradindradhanurbhinnataḍiteva taḍittvatā // MSpv_19.83 //

nīlenānālanalinanilīnollalanālinā /
lalanālālanenālaṃ līlālolena lālinā // MSpv_19.84 //

apūrvayeva tatkālasamāgamasakāmayā /
dṛṣṭena rājanvapuṣā kaṭākṣairvijayaśriyā // MSpv_19.85 //

vibhāvī vibhavī bhābho vibhābhāvī vivo vibhīḥ /
bhavābhibhāvī bhāvāvo bhavābhāvo bhuvo vibhuḥ // MSpv_19.86 //

upaitukāmaistatpāraṃ niścitairyogibhiḥ paraiḥ /
dehatyāgakṛtodyogairadṛśyata paraḥ pumān // MSpv_19.87 //

taṃ śriyā ghanayānastarucā sāratayā tayā /
yātayā tarasā cārustanayānaghayā śritam // MSpv_19.88 //

vidviṣo 'dviṣurudvīkṣya tathāpyāsannirenasaḥ /
arucyamapi rogaghnaṃ nisargādeva bheṣajam // MSpv_19.89 //

viditaṃ divi ke 'nīke taṃ yātaṃ nijitājini /
vigadaṃ gavi roddhāro yoddhā yo natimeti naḥ // MSpv_19.90 //

niyujyamānena puraḥ karmaṇyatigarīyasi /
āropyamāṇoruguṇaṃ bhartrā kārmukamānamat // MSpv_19.91 //

tatra bāṇāḥ suparuṣaḥ samadhīyanta cāravaḥ /
dviṣāmabhūtsuparuṣastasyākṛṣṭasya cāravaḥ // MSpv_19.92 //

paścātkṛtānāmapyasya narāṇāmiva patriṇām /
yoyo guṇena saṃyuktaḥ sa sa karṇāntamāyayau // MSpv_19.93 //

prape rūpī purārepāḥ paripūrī paraḥ paraiḥ /
ropairapārairupari pupūre 'pi puro 'paraiḥ // MSpv_19.94 //

diṅmukhavyāpinastīkṣṇānhradino marmabhedinaḥ /
cikṣepaikakṣaṇenaiva sāyakānahitāṃśca saḥ // MSpv_19.95 //

śaravarṣī mahānādaḥ sphuratkārmukaketanaḥ /
nīlacchavirasau reje keśavacchalanīradaḥ // MSpv_19.96 //

na kevalaṃ janaistasya laghusaṃdhāyino dhanuḥ /
maṇḍalīkṛtamokāntādbalamaikṣi dviṣāmapi // MSpv_19.97 //

lokālokī kalo 'kalkakalilo 'likulālakaḥ /
kālo 'kalo 'kaliḥ kāle kolakelikilaḥ kila // MSpv_19.98 //

akṣitārāsu vivyādha dviṣataḥ sa tanutriṇaḥ /
dāneṣu sthūlalakṣyatvaṃ na hi tasya śarāsane // MSpv_19.99 //

vararo 'vivaro vairivivārī vārirāravaḥ /
vivavāra varo vairaṃ vīro ravirivaurvaraḥ // MSpv_19.100 //

muktānekaśaraṃ praṇānaharadbhūyasāṃ dviṣāṃ /
tadīyaṃ dhanuranyasya na hi sehe sajīvatām // MSpv_19.101 //

rājarājī rurojājerajire 'jo 'jaro 'rajāḥ /
rejārijūrajorjārjī rarājarjurajarjaraḥ // MSpv_19.102 //

uddhatāndviṣatastasya nidhnato dvitayaṃ yayuḥ /
pānārthe rudhiraṃ dhātau rakṣārthe bhuvanaṃ śarāḥ // MSpv_19.103 //

krūrārikāri kīrekakārakaḥ kārikākaraḥ /
korakākārakarakaḥ karīraḥ karkaror'karuk // MSpv_19.104 //

vidhātumavatīrṇo 'pi laghimānamasau bhuvaḥ /
anekamarisaṃghātamakarodbhūmivardhanam // MSpv_19.105 //

dārī daradaridro 'ridārūdāro 'dridūradaḥ /
dūrādaraudrādadaradrodoruddārurādarī // MSpv_19.106 //

ekeṣuṇā saṅghatithāndviṣo bhindandrumāniva /
sa janmāntararāmasya cakre sadṛśamātmanaḥ // MSpv_19.107 //

śūraḥ śauriraśiśirairāśāśairāśu rāśiśaḥ /
śarāruḥ śrīśarīreśaḥ śuśūre 'riśiraḥ śaraiḥ // MSpv_19.108 //

vktāsīdaritāriṇāṃ yattadīyāstadā muhuḥ /
manohṛto 'pi hṛdaye legureṣāṃ na patriṇaḥ // MSpv_19.109 //

nāmākṣarāṇāṃ malanā mā bhūdbharturataḥ sphuṭam /
agṛhṇata parāṅganāmasūnasraṃ na mārgaṇāḥ // MSpv_19.110 //

ācchidya yodhasārthasya prāṇasarvasvamāśugāḥ /
aikāgārikavadbhūmau dūrājjagmuradarśanam // MSpv_19.111 //

bhīmāstrarājinastasya balasya dhvajarājinaḥ /
kṛtaghorājinaścakre bhuvaḥ sarudhirā jinaḥ // MSpv_19.112 //

māṃsavyadhocitamukhaiḥ śūnyatāṃ dadhadakriyam /
śakuntibhiḥ śatrubalaṃ vyāpi tasyeṣubhirnabhaḥ // MSpv_19.113 //

dādado daddaduddādī dādādo dūdadīdadoḥ /
duddādaṃ dadade dudde dadādadadado 'dadaḥ // MSpv_19.114 //

plutebhakumbhorasijairhṛdayakṣatijanmabhiḥ /
prāvartayannadīrasrairdviṣāṃ tadyoṣitāṃ ca saḥ // MSpv_19.115 //

sadāmadabalaprāyaḥ samuddhṛraso babhau /
pratītavikramaḥ śrīmanhārirharirivāparaḥ // MSpv_19.116 //

dvidhā tridhā caturdhā ca tamekamapi śatravaḥ /
paśyantaḥ spardhayā sadyaḥ svayaṃ pañcatvamāyayuḥ // MSpv_19.117 //

sadaiva saṃpannavapū raṇeṣu sa daivasaṃpannavapūraṇeṣu /
maho dadhe 'stāri mahānitāntaṃ mahodadhestārimahā nitāntam // MSpv_19.118 //

iṣṭaṃ kṛtvārthaṃ patriṇaḥ śārṅgapāṇer etyādhomukhyaṃ praviśanbhūmimāśu /
śuddhayā yuktānāṃ vairivargasya madhye bhartrā kṣiptānāmetadevānurūpam // MSpv_19.119 //

satvaṃ mānaviśiṣṭamājirabhasādālambya bhavyaḥ puro labdhāghakṣayaśuddhiruddharataraśrīvatsabhūmirmudā /
muktvā kāmamapāstabhīḥ paramṛgavyādhaḥ sa nādaṃ harer ekaughaiḥ samakālamabhramudayī ropaistadā tastare // MSpv_19.120 //

mukhamullasitatrirekhamuccairbhidurabhrūyugabhīṣaṇaṃ dadhānaḥ /
samitāviti vikramānamṛṣyangatabhīrāhvatacedirāṇmurārim // MSpv_20.1 //

śitacakranipātasaṃpratīkṣyaṃ vahataḥ skandhagataṃ ca tasya mṛtyum /
abhiśauri ratho 'thanoditāśvaḥ prayayau sārathirūpayā niyatyā // MSpv_20.2 //

abhicaidyamagādratho 'pi śaureravaniṃ jāguḍakuṅkumābhitāmraiḥ /
guraneminipīḍanāvadīrṇavyasudehasrutaśoṇitairvilimpan // MSpv_20.3 //

sa nirāyataketanāṃśukāntaḥ kalanikvāṇakarālakiṅkiṇīkaḥ /
virarāja ripukṣayapratijñāmukharo muktaśikhaḥ svayaṃ nu mṛtyuḥ // MSpv_20.4 //

sajalāmbudharāravānukārī dhvanirāpūritadiṅmukho rathasya /
praguṇīkṛtakekamūrdhvakaṇṭhaiḥ śitikaṇṭhairupakarṇayāmbabhūve // MSpv_20.5 //

abhivīkṣya vidarbharājaputrīkucakāśmīrajacihnamacyutoraḥ /
cirasevitayāpi cedirājaḥ sahasāvāpa ruṣā tadaiva yogam // MSpv_20.6 //

janitāśaniśabdaśaṅkamuccairdhanurāsphālitamadhvanannṛpeṇa /
capalānilacodyamānakalpakṣayakālāgniśikhānibhasphurajjyam // MSpv_20.7 //

samakālamivābhilakṣaṇīyagrahasaṃdhānavikarṣaṇāpavargaiḥ /
atha sābhisāraṃ śaraistarasvī sa tiraskartumupendramadhyavarṣat // MSpv_20.8 //

ṛjutāphalayogaśuddhibhājāṃ gurupakṣāśrayiṇāṃ śilīmukhānām /
guṇinā natimāgatena sandhiḥ saha cāpena samañjaso babhūva // MSpv_20.9 //

aviṣahyatame kṛtādhikāraṃ vaśinā karmaṇi cedipārthivena /
arasaddhanuruccakaidṛḍhārtiprasabhākarṣaṇavepamānajīvam // MSpv_20.10 //

anusantatipātinaḥ paṭutvaṃ dadhataḥ śuddhibhṛto gṛhītapakṣāḥ /
vadanādiva vādino 'tha śabdāḥ kṣitibharturdhanuṣaḥ śarāḥ prasasruḥ // MSpv_20.11 //

gavalāsitakānti tasya madhyasthitaghorāyatabāhudaṇḍanāsam /
dadṛśe kupitāntakonnmadbhrūyugabhīmākṛti kārmukaṃ janena // MSpv_20.12 //

taḍidujjvalajātarūpapuṅkhaiḥ khamayaḥśyāmamukhairabhidhvanadbhiḥ /
jaladairiva raṃhasā patadbhiḥ pidadhe saṃhatiśālibhiḥ śaraughaiḥ // MSpv_20.13 //

śitaśalyamukhāvadīrṇameghakṣaradambhaḥ sphuṭatīvravedanānām /
sravadasrutatīva cakravālaṃ kakubhāmaurṇaviṣuḥ suvarṇapuṅkhāḥ // MSpv_20.14 //

amanoramatāṃ yatī janasya kṣaṇamālokapathānnabhaḥ sadāṃ vā /
rurudhe pihitāhimadyutirdhīrviśikhairantaritā cyutā dharitratrī // MSpv_20.15 //

vinivāritabhānutāpamekaṃ sakalasyāpi muradviṣo balasya /
śarajālamayaṃ samaṃ samantāduru sadmeva narādhipena tene // MSpv_20.16 //

iti cedimahībhṛtā tadānīṃ tadanīkaṃ danusūnusūdanasya /
vayasamiva cakramakriyākaṃ parito 'rodhi vipāṭapañcareṇa // MSpv_20.17 //

iṣuvarṣamanekamekavīrastadaripracyutamacyutaḥ pṛṣatkaiḥ /
atha vādikṛtaṃ pramāṇamanyaiḥ prativādīva nirākarotpramāṇaiḥ // MSpv_20.18 //

pratikuñcitakūrpareṇa tena śravaṇopāntikanīyamānagavyam /
dhvanati sma dhanurghanāntamattapracurakrauñcaravānukāramuccaiḥ // MSpv_20.19 //

urasā vitatena pātitāṃsaḥ sa mayūrāñcitamastakastadānīm /
kṣaṇamālikhito nu sauṣṭhavena sthirapūrvāparamuṣṭirābabhau vā // MSpv_20.20 //

dhvanato nitarāṃ rayeṇa gurvyastaḍidākāracaladguṇādasaṃkhyāḥ /
iṣavo dhanuṣaḥ saśabdamāśu nyapatannambudharādivāmbudharāḥ // MSpv_20.21 //

śikharonnataniṣṭhurāṃsapīṭhaḥ sthagayannekadigantamāyatāntaḥ /
niravarṇi sakṛtprasārito 'sya kṣitibharteva camūbhirekabāhuḥ // MSpv_20.22 //

tamakuṇṭhamukhāḥ suparṇaketoriṣavaḥ kṣiptamiṣuvrajaṃ pareṇa /
vibhidāmanayanta kṛtyapakṣaṃ nṛpaterneturivāyathārthavarṇāḥ // MSpv_20.23 //

dayitairiva khaṇḍitā murārerviśikhaiḥ saṃmukhamujjvalāṅgalekhaiḥ /
laghimānamupeyuṣī pṛthivyāṃ viphalā śatruśarāvaliḥ papāta // MSpv_20.24 //

pramukhe 'bhihatāśca patravāhāḥ prasabhaṃ mādhavamuktavatsadantaiḥ /
paripūrṇataraṃ bhuvo gatāyāḥ parataḥ kātaravatpratīpamīyuḥ // MSpv_20.25 //

itaretaratsannikarṣajanmā galasaṃghaṭṭavikīrṇavisphuliṅgaḥ /
paṭalāni lihanvalāhakānāmapareṣu kṣaṇamajjvalatkṛśānuḥ // MSpv_20.26 //

śaradīva śaraśriyā vibhinne vibhunā śatruśilīmukhābhrajāle /
vikasanmukhavārijāḥ prakāmaṃ babhurāśā iva yādavadhvajinyaḥ // MSpv_20.27 //

sa divaṃ samacicchadaccharaughaiḥ kṛtatigmadyutimaṇḍalāpalāpaiḥ /
dadṛśe 'tha ca tasya cāpayaṣṭyāmiṣurekaiva janai sakṛdvisṛṣṭā // MSpv_20.28 //

bhavati sphuṭamāgato vipakṣānna sapakṣo 'pi hi nirvṛtervidhātā /
śiśupālabalāni kṛṣṇamuktaḥ sutarāṃ tena tatāpa tomaraughaḥ // MSpv_20.29 //

guruvegavirāvibhiḥ patatrairiṣavaḥ kāñcanapiṅgalabhāsaḥ /
vinatāsutavattalaṃ bhuvaḥ sma vyathitabhrāntabhujaṅgamaṃ viśanti // MSpv_20.30 //

śataśaḥ paruṣāḥ puro viśaṅkaṃ śiśupālena śilīmukhāḥ prayuktāḥ /
paramarmabhido 'pi dānavāreraparādhā iva na vyathāṃ vitenuḥ // MSpv_20.31 //

vihitādbhutalokasṛṣṭimāye jamamicchankila māyayā murārau /
bhuvanakṣayakālayoganidre nṛpatiḥ svāpanamastramājahāra // MSpv_20.32 //

salilārdravarāhadehanīlo vidadhadbhāskaramarthaśūnyasaṃjñam /
pracalāyatalocanāravindaṃ vidadhe tadbalamandhakāraḥ // MSpv_20.33 //

guravo 'pi niṣadya yannidadrurdhanuṣi kṣmāpatayo na vācyametat /
kṣayitāpadi jāgrato 'pi nityaṃ nanu tatraiva hi te 'bhavanniṣaṇṇāḥ // MSpv_20.34 //

ślathatāṃ vrajatastathā pareṣāmagaddhāraṇāśaktimujjhataḥ svām /
sugṛhītamapi pramadabhājāṃ manasaḥ śāstramivāmastramagrapāṇeḥ // MSpv_20.35 //

ucitasvapano 'pi nīrarāśau svabalāmbhonidhimadhyagastadīnīm /
bhuvanatrayakāryajāgarūkaḥ sa paraṃ tatra paraḥ pumānajāgaḥ // MSpv_20.36 //

athasūryarucīva tasya dṛṣṭāvudbhūtkaustubhadarpaṇaṃ gatāyām /
paṭuḥ dhāma tato na cādbhutaṃ tadvibhurindvarkavilocanaḥ kilāsau // MSpv_20.37 //

mahataḥ praṇateṣviva prasādaḥ sa maṇeraṃśucayaḥ kakuṃmukheṣu /
vyakasadvikasadvilocanebhyo dadadālokamanāvilaṃ balebhyaḥ // MSpv_20.38 //

prakṛtiṃ pratipādukaiśca pādaiścakḷṣe bhānumataḥ punaḥ prasartum /
tamaso 'bhibhavādapāsya mūrcchāmupajīvatsahasaiva jīvalokaḥ // MSpv_20.39 //

ghanasaṃtamasairjavena bhūyo yaduyodhairyudhi redhire dviṣantaḥ /
nanu vāridharoparodhamuktaḥ sutarāmuttapate patiḥ prabhāṇām // MSpv_20.40 //

vyavahāra ivānṛtābhiyogaṃ timiraṃ nirjitavatyathaprakāśe /
ripurulbaṇabhīmabhogabhājāṃ bhujagānāṃ jananīṃ jajāpa vidyām // MSpv_20.41 //

pṛthudarvibhṛtastataḥ phaṇīndrā viṣamāśībhiranārataṃ vamantaḥ /
abhavanyugapadvilolajihvāyugalīḍhobhayasṛkkabhāgamāviḥ // MSpv_20.42 //

kṛtakeśaviḍambanairvihāyo vijayaṃ tatkṣaṇamicchubhiśchalena /
amṛtāgrabhuvaḥ pureva pucchaṃ baḍavābharturavāri kādraveyaiḥ // MSpv_20.43 //

dadhatastanimānamānapūrvyā babhurakṣiśravaso mukhe viśālāḥ /
bharatajñakavipraṇītakāvyagrathitāṅkā iva nāṭakaprapañcāḥ // MSpv_20.44 //

saviṣaśvasanoddhatorudhūmavyavadhimlānamarīci pannagānām /
uparāgavateva tigmabhāsā vapuraudumbaramaṇḍalābhamūhe // MSpv_20.45 //

śikhipicchakṛtadhvajāvacūḍakṣaṇasāśaṅkavivartamānabhogāḥ /
yamapāśavadāśubandhanāya nyapatanvṛṣṇigaṇeṣu lelihānāḥ // MSpv_20.46 //

pṛthuvāridhivīcimaṇḍalāntarvilasatphenavitānapāṇḍurāṇi /
dadhati sma bhujaṅgamāṅgamadhye navanirmokaruciṃ dhvajāṃśukāni // MSpv_20.47 //

kṛtamaṇḍalabandhamullasadbhiḥ śirasi pratyurasaṃ vilambamānaiḥ /
vyarucajjanatā bhujaṅgabhogairdalitendīvaramālabhāriṇīva // MSpv_20.48 //

pariveṣṭitamūrtayaśca mūlāduragairāśirasaḥ saratnapuṣpaiḥ /
dadhurāyatavalliveṣṭitānāmupamānaṃ manujā mahīruhāṇām // MSpv_20.49 //

bahulāñjanapaṅkapaṭṭanīladyutayo dehamitastataḥ śramantaḥ /
dadhire phaṇinasturaṅgameṣu sphuṭapalyāṇanibaddhavardhralīlām // MSpv_20.50 //

prasṛtaṃ rabhasādayobhinīlā pratipadaṃ parito 'bhiveṣṭayantī /
tanurāyatiśālinī mahāhergajamanduriva niścalaṃ cakāra // MSpv_20.51 //

atha sasmitavīkṣitādavajñācalitaikonnamitabhru mādhavena /
nijaketuśiraḥśritaḥ suparṇādudapaptannayutāni pakṣirājām // MSpv_20.52 //

drutahemarucaḥ khagāḥ khagendrādalaghūdīritanādamutpatantaḥ /
kṣaṇamaikṣiṣatoccakaiścamūbhirjvalataḥ saptaruceriva sphuliṅgāḥ // MSpv_20.53 //

upamānamalābhi lolapakṣakṣaṇavikṣiptamahāmbuvāhamatsyaiḥ /
gaganārṇavamantarāsumeroḥ kulajānāṃ garuḍairilādharāṇām // MSpv_20.54 //

patatāṃ paritaḥ parisphuradbhiḥ paripiṅgīkṛtadiṅmukhairmayūkhaiḥ /
sutarāmabhavadaddurīkṣyabimbastapanastatkiraṇairivātmadarśaḥ // MSpv_20.55 //

dadhurambudhimanthanādrimanthabhramaṇāyastaphaṇīndrapittajānām /
rucamullasamānavainateyadyutibhinnāḥ phaṇabhāriṇo maṇīnām // MSpv_20.56 //

abhitaḥ kṣubhitāmburāśidhīradhvanirākṛṣṭasamūlapādapaughaḥ /
janayannabhavadyugāntaśaṅkāmanilo nāgavipakṣapakṣajanmā // MSpv_20.57 //

pracalatpatagendrapatravātaprasabhonmūlitaśailadattamārgaiḥ /
bhayavihvalamāśu dandaśūkairvivaśairāviviśe svameva dhāma // MSpv_20.58 //

khacaraiḥ kṣayamakṣaye 'hisainye sukṛtairduṣkṛtavattadopanīte /
ayugāciriva jvalanruṣātho ripuraudarciṣamājuhāva mantram // MSpv_20.59 //

sahasā dadhaduddhatāṭṭahāsaśriyamuttrāsitajantunā svanena /
viyatāyatahetibāhuruccairatha vetāla ivotpapāta vahniḥ // MSpv_20.60 //

calitoddhatadhūmaketano 'sau rabhasādambararohirohitāśvaḥ /
drutamārutasārathiḥ śikhāvānkanakasyandanasundaraścacāla // MSpv_20.61 //

jvaladambarakoṭarāntarālaṃ bahulārdrāmbudapatrabaddhadhūmam /
paridīpitadīrghakāṣṭhamuccaistaruvadviśvamuvoṣa jātavedāḥ // MSpv_20.62 //

gurutāpaviśuṣyadambuśubhrāḥ kṣaṇamālagnakṛśānutāmrabhāsaḥ /
svamasāratayā maṣībhavantaḥ punarākāramavāpurāmbuvāhāḥ // MSpv_20.63 //

jvalitānalalolapallavāntāḥ sphuradaṣṭāpadapatrapītabhāsaḥ /
kṣaṇamātrabhavāmabhāvakāle sutarāmāpurivāyatiṃ patākāḥ // MSpv_20.64 //

nikhilāmiti kurvataścirāyadrutacāmīkaracārutāmiva dyām /
pratighātasamarthamastramagneratha meghaṅkaramasmaranmurāriḥ // MSpv_20.65 //

caturambudhigarbhadhīrakukṣervapuṣaḥ sandhiṣu līnasarvasindhoḥ /
udaguḥ salilātmanastridhāmno jalavāhāvalayaḥ śiroruhebhyaḥ // MSpv_20.66 //

kakubhaḥ kṛtanādamāstṛṇantastirayantaḥ paṭalāni bhānubhāsam /
udanaṃsiṣurabhramabhrasaṅghāḥ sapadi śyāmalimānamānayantaḥ // MSpv_20.67 //

tapanīyanikarṣarājigaurasphuraduttālataḍicchaṭāṭṭahāsam /
anubaddhasamuddhatāmbuvāhadhvanitāḍambaramambaraṃ babhūva // MSpv_20.68 //

savituḥ paribhāvukairmarīcīnacirābhyaktamataṅgajāṅgabhābhiḥ /
jaladairabhitaḥ sphuradbhiruccairvidadhe ketanateva dhūmaketoḥ // MSpv_20.69 //

jvalataḥ śamanāya citrabhānoḥ pralayāplāvamivābhidarśayantaḥ /
vavṛṣurvṛṣanādino nadīnāṃ prataṭāropitavāri vārivāhāḥ // MSpv_20.70 //

madhurairapi bhūyasā sa medhyaiḥ prathamaṃ pratyuta vāribhirdidīpe /
pavamānasakhastataḥ krameṇa praṇayakrodha ivāśamadvivādaiḥ // MSpv_20.71 //

paritaḥ prasabhena nīyamānaḥ śaravarṣairavasāyamāśrayāśaḥ /
prabaleṣu kṛtī cakāra vidyudvyapadeśena ghaneṣvanupraveśam // MSpv_20.72 //

prayataḥ praśamaṃ hutāśanasya kvacidālakṣyata muktamūlamarciḥ /
balabhitprahitāyudhābhighātāttruṭitaṃ patripaterivaikapatram // MSpv_20.73 //

vyagamansahasā diśāṃ mukhebhyaḥ śamayitvā śikhināṅghanāghanaughāḥ /
upakṛtyanisargataḥ pareṣāmuparodhaṃ na hi kurvate mahāntaḥ // MSpv_20.74 //

kṛtadāhamudarciṣaḥ śikhābhiḥ pariṣiktaṃ muhurambhasā navena /
vihitāmbudharavraṇaṃ prapede gaganaṃ tāpitapāyitāsilakṣmīm // MSpv_20.75 //

iti narapatirastraṃ yadyadāviścakāra prakupita iva rogaḥ kṣiprakārī vikāram /
bhiṣagiva gurudoṣacchedinopakrameṇa kramavidatha murāriḥ pratyahaṃstattadāśu // MSpv_20.76 //

śuddhiṃ gatairapi parāmṛjubhirviditvā bāṇairajayyamavighaṭṭitamarmabhistam /
marmātigairanṛjubhirnitarāmaśuddhair vāksāyakairatha tutoda tadā vipakṣaḥ // MSpv_20.77 //

rāhustrīstanayorakāri sahasā yenāślathāliṅganavyāpāraikavinodadurlalitayoḥ kārkaśyalakṣmīrvṛthā /
tenākrośata eva tasya murajittatkālalolānalajvālāpallavitena mūrdhavikalaṃ cakreṇa cakre vapuḥ // MSpv_20.78 //

śriyā juṣṭaṃ divyaiḥ sapaṭaharavairanvitaṃ puṣpavarṣair vapuṣṭacaidyasya kṣaṇamṛṣigaṇaiḥ stūyamānaṃ nirīya /
prakāśenākāśe dinakarakarānvikṣipadvismitākṣair narendrairaupendraṃ vapuratha viśaddhāma vīkṣāṃbabhūve // MSpv_20.79 //