{0 maṅgalam} [0.1–6.1] "prakṛtīśobhayātmādivyāpārarahitaṃ calam | karmatatphalasaṃbandhavyavasthādisamāśrayam || 1 || guṇadravyakriyājātisamavāyādyupādhibhiḥ | śūnyamāropitākāraśabdapratyayagocaram || 2 || spaṣṭalakṣaṇasaṃyuktapramādvitayaniścitam | aṇīyasā'pi nāṃśena miśrībhūtāparātmakam || 3 || asaṃkrāntimanādyantaṃ pratibimbādisannibham | sarvaprapañcasandohanirmuktamagataṃ paraiḥ || 4 || svatantraśrutinissaṃgo jagaddhitavidhitsayā | analpakalpāsaṅkhyeyasātmībhūtamahādayaḥ || 5 || yaḥ pratītyasamutpādaṃ jagāda gadatāṃvaraḥ | taṃ sarvajñaṃ praṇamyāyaṃ kriyate tattvasaṃgrahaḥ || 6 ||" [0.1–6.2] jñeyāmbhonidhimanthanādadhigataistattvāmṛtairyo jagajjātivyādhijarādiduḥkhaśamanaiḥ kāruṇyato'tarpayat | tasmai tattvavidāṃvarāya jagataḥ śāstre praṇamyādarāttattvānāmiha saṅgrahe sphuṭatarā prārabhyate pañjikā || 1 || [0.1–6.3] vaktuṃ vastu na mādṛśā jaḍadhiyo'pūrvaṃ kadā'pi kṣamāḥ kṣuṇṇo vā bahudhā budhairaharahaḥ ko'sau na panthāḥ kvacit | kintu svārthaparasya me matiriyaṃ puṇyodayākāṅkṣiṇaḥtattvābhyāsamimaṃ śubhodayaphalaṃ karttuṃ samabhyudyatā || 2 || [0.1–6.4] iha hi śāstre prekṣāvatāmabhidheyaprayojanāvasāyapūrvikā pravṛttirmahatsu ca prasādaḥ sarvaśreyo'dhigateḥ kāraṇaṃ prathamamityālocya bhagavati prasādotpādanārthaṃ śāstre cāsminnādareṇa śrotuḥ pravṛttyarthaṃ svaśāstṛpūjāvidhipūrvakamasya śāstrasya prakṛtītyādibhiḥ ślokaistattvasaṅgraha ityetatparyantairabhidheyaprayojane prāha || [0.1–6.5] tathāhi — yadyabhidheyamasya na kathyeta tadonmattādivākyavadānarthakyaṃ sambhāvayan prekṣāvānna pravarttetāpi śrotumityabhidheyamasyāvaśyavacanīyam | tathā satyabhidheye kākadantādiparīkṣāśāstravadabhimataprayojanarahitaṃ śāstraṃ prekṣāvantaḥ śrotumapi nādriyanta iti tatastatpravṛttyarthamādau prayojanamabhidhānīyam | prādhānyena tu prayojanameva pravṛttyaṅgam | tadarthitayaiva śāstreṣu śrotṛjanasya pravṛtteḥ | taccābhidheyaśūnyena śāstreṇāśakyaṃ sampādayitumiti śāstrasya prayojanopāyatāsaṃdarśanārthamabhidheyakathanam | tacca prayojanamanuguṇopāyamupadarśanīyaṃ na punaraśakyatatsādhanānuṣṭhānam | anyathā viṣaharatakṣakacūḍāratnālaṅkāropadeśaśāstravatsatyapi prayojane tatsādhanānuṣṭhānāśakyatāṃ matvā na pravartteta prekṣāvān | ata evoktam— "saṃbaddhānuguṇopāyaṃ puruṣārthābhidhāyakam | parīkṣā'vikṛtaṃ vākyamato na vikṛtaṃ param ||" iti | tasmācchāstreṣu pravṛttyarthamabhidheyādikathanam || [0.1–6.6] "nanu" prekṣāvatāṃ pravṛttirniścayādeva | niścayaśca pramāṇādeva | na cāsya prayojanavākyasyātrābhidheyādau bāhye'rthe prāmāṇyamasti | tatrāsya pratibandhābhāvāt | tathā hi — natāvattādātmyalakṣaṇaḥ pratibandho(ddho?)'tyantabhedāt | nāpi tadutpattilakṣaṇa icchāmātrapratibaddhatvādvākyasya | na cāpratibaddhādvākyājjijñāsite'rthe jñānamutpadyamānaṃ pramāṇaṃ yuktamatiprasaṅgāt | vivakṣāyāṃ ca yadyapi prāmāṇyaṃ vākyasya | tathāpi na tatprekṣāvataḥ pravṛttyaṅgam | nahi ye yathā vivakṣanti te tathaivānuṣṭhānakāle kurvanti visaṃvādanā(da)bhiprāyasya | anyathā pratijñāyā'pyanyathā śāstraracanāsambhavāt || api ca yaḥ pramāṇāntarādadhigataśāstraprayojanastaṃ prati prayojanavākyopanyāso'narthaka eva | tasya pramāṇāntarādeva pravṛttatvāt || yaścāpi pramāṇāntareṇa bādhitaśāstraprayojanastaṃ prati sutarāmanarthaka eva,tasya pramāṇāntareṇa bādhitatvādeva pravṛttyasambhavāt | etacca dvayamabhyupagamyocyate | na tu kiṃcidarvāgdṛśāṃ prākpravṛtteḥ prayojanādisādhakaṃ tadbādhakaṃ vā pramāṇamasti | yenāmī tatsadasattāmavagaccheyuḥ | tasyāḥ pravṛttisamadhigamyatvāt | kiṃ tu yo'nadhigata śāstraprayojanādistaṃ prati vākyamidamārabhyate | tasya ca prekṣāvataḥ saṃśaya eva vākyato'smādupajāyate na niścayo'pramāṇatvāt | sa ca saṃśayaḥ prāgapi vākyopanyāsādastīti vyarthaḥ prayojanādivākyopanyāsaḥ || [0.1–6.7] "tadatrābhidhīyate |" yattāvaduktaṃ niścayenaiva prekṣāvatāṃ pravṛttiriti tadasat | saṃśayenāpi pravṛttidarśanāt | yathā kṛṣīvalādīnām | syādetadyadyapi kṛṣīvalāderbhāvini phale saṃśayastathāpi tatphalasādhananiścayasteṣāṃ vidyata eva | tena niścayapūrvikaiva teṣāṃ pravṛttiriti | tadasamyak | yadarthaṃ hi yasya pravṛttiḥ sā tatsaṃśaye'pi tasya bhavatītyetāvadiha prakṛtam | na ca kṛṣīvalādayaḥ sādhanārthaṃ teṣu pravarttante yena sādhanaviṣayaniścayasadbhāvānniścayapūrvikā pravṛttireṣāmupavarṇyate | kiṃ tarhi | phalārthaṃ te tatra pravarttante | tatra ca phale pratibandhādisambhavānna niścayo'stītyataḥ saṃśayapūrvikaiva teṣāṃ pravṛttiḥ | yā'pi cā''dyāyāṃ pravṛttau sādhananiścayārthā pravṛttireṣām | tatrāpi na sādhananiścayaḥ | tadarthatvādeva pravṛtteḥ | apica — sādhananiścayo'pi teṣāṃ bhāviphalāpekṣayābhavannavaśyametadanāgatamevaṃvidha phalaṃ sādhayiṣyatītyevaṃrūpo bhavet, yadvā pratibandhakasahakārivaikalyayorasambhave satyavaśyamabhimataphalasampādanāyālametadityevaṃrūpaḥ | na tatra tāvadādyo yuktarūpaḥ sambhavatsahakārivaikalyapratibandhakopanipātasya kasyacidupalabdhatathāvidhaphalasyāpi śālyāderanāgataphalaṃ pratyasādhanatvadarśanena sarvatrā''śaṅkāyā avyāvṛtteryadāha— "sāmagrīphalaśaktīnāṃ pariṇāmānubandhini | anaikāntikatā kārye pratibandhādisambhavāt ||" iti | atha dvitīyastadā yuktatarametat | evaṃrūpatvādeva sarvasyāḥ pramāṇapūrvikāyāḥ pravṛtteḥ | ata eva cācāryāstatra yogyatānumānena viśeṣaṇaṃ vidadhati | asati pratibandhe yogyametaditi | kiṃ tu phalamapyanena rūpeṇa niścitameveti na sādhanasyaiva niścayaḥ | na cāpyevaṃpravṛttau paramārthataḥ phalaniścayapūrvikā pravṛttiḥ siddhyati | pratibandhādyasatvasyaivāparadarśanairniścetumaśakyatvāt || [0.1–6.8] syādetat — yadyapi paramārthataḥ pratibandhābhāvo niścetumaśakyastathāpi yadi pratibandho na syāt, tadāvaśyamasmāt phalaprāptirniyamenetyevaṃvidho niścayaḥ pramāṇapūrvikāyāṃ pravṛttau vidyata eva, natvapramāṇapūrvikāyāmanyathā pramāṇāpramāṇapūrvikayoḥ pravṛttyorviśeṣo na syāt; sa ca tathāvidho'pi niścayo vākyānna sambhavatyevaḥ, bāhye'rthe tatra tasyāpratibandhenāpramāṇatvāditi | satyamevaitat | kiṃ tu — yadi vākyānna kasyacitpre kṣāvataḥ pravṛttirastītyetatsiddhaṃ bhavettadā sarvamevaitatsyāt; yāvatā dṛśyante hi kecidapratyakṣaphalānāṃ keṣāṃcitpravṛttinivṛttyormahāśaṃsāpāyaśravaṇādanāśrityāgamaprāmāṇyamāsitumaśaknuvanto vacanātpravarttamānāḥ | na caitāvatā teṣāṃ prekṣāvattāhāniḥ, abhyupāyenaiva pravṛtteḥ; na hyāgamādṛte'tyantaparokṣārthaviṣaye pravṛttāvanyo'bhyupāyo'sti | avaśyaṃ ca pravarttitavyaṃ tvāgamāt | vyāhatāgamaparigrahaṃ hi kurvāṇā aprekṣāpūrvakāriṇaḥ syuḥ | avyāhatāgamasamāśrayeṇa tu pravṛttau kathaṃ na prekṣāvanto bhaveyustasyaiva samyagupāyatvāt | na cāgamasya puruṣātiśayapraṇītatayā yathārthatvamavadhārya tatra niścayādeva pravarttanta iti yuktaṃ vaktum | puruṣātiśayasyaivāparadarśanairniścetumaśakyatvāt | na cāgamānna pravarttante prekṣāvanto'pi | tadvadihāpi | avyāhataprayojanādivākyaśravaṇācchāstreṣu pravarttamānāḥ prekṣāpūrvakāriṇo bhaviṣyanti | upāyenaiva pravṛtteḥ | na hyatrāpi pravṛttāvabhyupāyāntaramasti | śāstrārthasya prāk pravṛtteratyantaparokṣatvāt || [0.1–6.9] yaccāpyuktaṃ vivakṣāyāṃ yadyapi prāmāṇyamityādi | tadapyasāram, yato yathāvivakṣitamapyarthaṃ śāstreṇa parisamāpayanta upalabhyante; tadvadihāpi kadācidyathā pratijñātārthaparisamāptirbhaviṣyatīti mattvā prekṣāvataḥ pravṛttiḥ kena vāryeta | na cāpyasambhavāśaṅkayā nivṛttiryuktā; arthasaṃśayenāpi pravṛtteḥ | anyathā pramāṇapūrvikāyāmapi pravṛttau phalāsambhavāśaṅkāyāḥ sambhavātkvacidapi pravṛttirna syāt | nāpyanarthāvāptiśaṅkā, śāstrādaniṣṭaphalāvāptyasambhavāt | na cāpyabhimataphalāprāptisambhāvanālakṣaṇānarthāvāptiśaṅketi yuktaṃ vaktuṃ, tasyāḥ sarvatra pravṛttau tulyatvāt || [0.1–6.10] yaccoktaṃ yo'nadhigataśāstraprayojanastaṃ prati vākyamidamārabhyata iti | vayamapyevaṃ brūmaḥ | kiṃ tu — yadyapi prayojanavākyopanyāsātprāktasya saṃśayo'sti | sa tu prayojanasāmānye, kimidaṃ prayojanavadāhosvinneti | na ca prayojanamātrasandehātpravṛttiryuktā, sarvatraiva pravṛttiprasaṅgāt | prayojanamātrasya cānarthitatvāt | kiṃ tu pratiniyatasādhanopādānahetoḥ prayojanaviśeṣaviṣayātsaṃśayātpravṛttirdṛśyate | kvacideva sādhane'rthināṃ pravṛtteḥ prayojanaviśeṣasya cākāṅkṣitatvāt | na cānyaḥ prayojanavākyātprāk prayojanaviśeṣaviṣayasaṃśayotpattihetuḥ kaścidasti yena śāstrāntaraparihāreṇa pratiniyataśāstraparigrahaṃ kurvīta || [0.1–6.11] "nanu"prayojanaviśeṣārthitaiva puṃsaḥ prayojanaviśeṣasaṃśayotpattihetuḥ prāgvidyata eva | tathāhi prayojanaviśeṣākāṅkṣāparigatamanasaḥ prathamataramevaṃ bhavatyeva, kimidamasmadadhigataprayojanena saprayojanam ? āhosvidanyena ? kiṃ vā niṣprayojanamiti; tatsādhakabādhakapramāṇābhāve tasya nyāyaprāptatvāt | prayojanaviśeṣapratipādakaśāstrāntaropalabdheśca | ato bhavatyeva prāgapi prayojanaviśeṣaviṣayasaṃśaya iti vyarthaḥ prayojanavākyopanyāsaḥ | "naitadasti" | yadyapi prayojanaviśeṣārthitāpi saṃśayaviśeṣaheturbhavati | tathāpi na sā sarveṣāṃ saṃmukhībhavati | avyutpannapuruṣārthānāṃ mūḍhadhiyāṃ keṣāṃcidasaṃmukhībhāvāt | tathāhi — mokṣaḥ paramapuruṣārthatayā siddhaḥ, atha ca santi kecidavyutpannā ye tamapi paramapuruṣārthaṃ puruṣārthatayā na jānanti | prāgye na taṃ prārthayiṣyante te | na vā saṃmukhībhūtā prayojanaviśeṣākāṅkṣā prayojanaviśeṣaviṣayasandehotpattiheturyuktā, kāraṇasattādhīnatvātkāryāṇām | yadi nāma sā keṣāṃcidapi saṃmukhībhavati, tathāpyasau sādhanāntaraparityāgena pratiniyatasādhanopādānahetoḥ saṃśayaviśeṣasya heturnabhavati; sarvatra sādhakabādhakapramāṇābhāvena tasyāstaddhetutvena nyāyaprāptatvāt | na caitāvanmātreṇa pravṛttiryuktā | sarvatra pravṛttiprasaṅgāt | na ca śakyaṃ kenacitsarvatra pravarttitumityataḥ phalaviśeṣārthino'pi pratiniyatasādhanaparigrahanibandhanābhāvādudāsīran | tasmātpratiniyatasādhanaparigrahahetuprayojanaviśeṣaviṣayasaṃśayotpādanāyātyantaparokṣārthaviṣayāgamapraṇayanavat phalaviśeṣārthinā pratiniyatasādhanaparigrahāyābhidhānīyameva prayojanavākyam | tathā hi tenāsyaiva śāstrasyārthaviśeṣa upadarśyate nānyasya | ato'nena pratiniyatasādhanasādhyaphalaviśeṣaviṣayaḥ saṃśayo janyate | sa ca śrotā kadācinmamāyamarthaviśeṣo niṣpatsyata iti prayojanavākyopajanitāt prayojanaviśeṣaviṣayādatyantaparokṣārthaviṣayāgamopajanitādiva saṃśayātpravarttetāpītyataḥ prayojanavākyopanyāsaḥ || [0.1–6.12] avaśyaṃ caitadevaṃ vijñeyam, anyathā'tyantaparokṣārthaviṣayāgamapraṇayanamapi vyarthaṃ syāt; prāgapyāgamapraṇayanāddānādiṣu phalaviśeṣārthināṃ sādhakabādhakapramāṇābhāvena tatsaṃśayasya vidyamānatvāt | kiṃ tvasāvavyutpannasvargādiphalānāṃ naivotpadyate | tatkāraṇabhūtāyāḥ phalaviśeṣārthitāyā asaṃmukhībhāvāt | yeṣāṃ copajāyate teṣāmapi sarvatropalādibhakṣaṇe'pi pravṛttihetutayā sādhāraṇatvādupalādibhakṣaṇaparihāreṇa (na) pratiniyatadānādiparigrahaheturbhavatīti matvā tadarthamāgamapraṇetṛbhirāgamaḥ praṇīyate tadvatprayo janavākyamapi śāstrakārairityacodyametat | na cāpi jijñāsitaprayojanaviśeṣapratipādakaṃśāstrāntaramupalabdham, yena tadupalabdhibalādabhimataprayojanaviśeṣaviṣayaḥ sandeho bhavet | na hyabhimataprayojanaviśeṣasādhane śāstrāntare sambhavati kaścitprekṣāvān paraṃ śāstrāntaramārabhate | prekṣāvattvahāniprasaṅgāt | ato na śāstrāntaropalabdhirapi vivakṣitaprayojanaviśeṣasandehaheturbhavati | tasmācchrotṛjanapravṛttyarthaḥ prayojanādivākyopanyāsa iti sthitam || [0.1–6.13] "yastu" manyate na śrotṛjanapravṛttyarthaṃ prayojanādikathanam, tataḥ saṃśayotpatteḥ; saṃśayena tu prekṣāvataḥ pravṛttyasambhavāt | kiṃtu yatprayojanarahitamanarthakaṃ vā tannārabdhavyam, yathā kākadantaparīkṣonmattādivākyam; prayojanarahitaṃ cedaṃ śāstramato na śrotuṃ karttuṃ vā prārabdhavyamityevaṃ vyāpakānupalabdhyā yaḥ pratyavatiṣṭhate tasya hetorasiddhatodbhāvanārthamādau prayojanādivākyopanyāsa iti | "tadasamyagiva" lakṣyate | saṃśayenāpi pravṛtteḥ prasādhitatvāt | asiddhatodbhāvanasya ca vaiyarthyāt | evaṃ hi tadarthavadbhavet | yadi tasya parasyāto vākyātpravṛttirbhavet | yāvatodbhāvitāyāmapyanena vākyenāsiddhatāyāṃ nāto vākyātprekṣāvato yathoktavyāpakāttatvaniścayaḥ samutpadyate yenāsau pravarttito bhavet | pūrvavadvākyasyāsyāpramāṇatvāt | saṃśayena ca prekṣāpūrvakāriṇo bhavanmatena pravṛttyasambhavāt | ato viphalamevāsiddhatodbhāvanam | nāpi kaścitprekṣāvānaviditaśāstraśarīro'kasmādvyāpakābhāvaṃ niścityānena pratyavatiṣṭhate | nāpi tatpratyavasthānāt svayaṃ viditaśāstraprayojano'pi śāstrakṛnnārabheta kartuṃ śrotā vā prekṣāpūrvakārīnirnibandhanādvākyānnivarttate yena tayoḥ pravṛttyarthamasiddhatodbhāvanaṃ syāt | athāpi syādyo'prekṣāpūrvakārī so'nibandhanamakasmādapi yathoktavyāpakābhāvaṃ gṛhṇīyāt | paraiśca grāhayedapi, atastaṃ pratyasiddhatodbhāvanaṃ kriyata ityetadapyayuktam || [0.1–6.14] yadi tatteṣāṃ pravṛttyaṅgaṃ śāstreṣu na bhavati, tadā viphalameva taṃ pratyasiddhatodbhāvanam; anyathā hyatiprasaṅgaḥ syāt | santi hi bahutarā asambaddhapralāpinaḥ kecit, teṣāmapyayuktābhidhāyitvapratipādanāya bahutaraṃ śāstrapravṛttāvanupayujyamānakamapi vaktavyamāpadyeta | tasmādavaśyameva hetvasiddhatodbhāvanaṃ śāstrārambhe mābhūdviphalamatiprasaṅgo veti śrotṛjanapravṛttiphalameva varṇanīyam | tataśca yo'pi vyāpakānupalabdhyā na pratyavatiṣṭheta na cāśrutvā prayojanaṃ pravartteta taṃ pratyapi sārthakameva kiṃ na bhavet | yathā vi bhaktaṃ prāk | tasmānna śro(tasmāt śro ?)tṛjanapravṛttyarthamevābhidheyādikathanamiti sthitam | na tu punaḥ svārtham, tataḥ svayamapravṛtteranyathonmattakapralāpavadasambaddhameva syāt | yatpunaruktamācāryeṇa nyāyavindau— "svayamapyevaṃ pratipattirbhavatīti svārthānumāne'pyasyāḥ prayoga" iti, na tadbahirbhūtaṃ prayogamadhikṛtya | kiṃ tarhi antarjalpātmakameva | svārthānumānasya jñānātmakatvāt | yacca "prāyaḥ prākṛtaśaktī" tyādikamuktaṃ | tadapi vakroktyā pareṣāmīrṣyādimalopahatacetasāṃ bhājanīkaraṇārthamityalaṃ bahunā || [0.1–6.15] śāstṛpūjāvidhānaṃ tu bhagavati sarvaśreyodhigatihetoḥ prasādasyotpādanārtham | tathāhi guṇagaṇākhyānavidhinā'munā bhagavato māhātmyamudbhāvyate | tadupaśrutya ca śraddhānusārimanasāṃ tāvadasaṃśayaṃ bhagavati jhagiti cittaprasādaḥ samudeti | ye'pi prajñānusāriṇaste'pi tathāvidheṣu bādhamapaśyantaḥ prajñādīnāṃ ca guṇānāmabhyāsātprakarṣamavagacchantovakṣyamāṇādapyatīndriyārthadṛksādhakātpramāṇānnūnaṃ jagati saṃbhāvyanta eva tathāvidhāḥ sūraya ityavadhārya bhagavati prasādamupajanayantyeva | tatprasādācca tadguṇāstatpravacaneṣu tadāśrite ca śāstrādau parīkṣāpuraḥsaramudgrahaṇādyarthamādriyante tataḥ śrutamayyādiprajñodayakrameṇa yāvatparaṃ śreyo'dhigacchantīti mahatsu prasādaḥ sarvaśreyodhigateḥ pradhānaṃ kāraṇam | ata eva prāyeṇa prasiddhaśāstṛkapravacanāśrayeṇa praṇīyamāneṣu śāstreṣu śāstrakṛtaḥ śāstrasyādau tāvat svaśāstṛpūjāmeva vidadhati | tasyāstatpravṛttāvapyaṅgabhāvasya leśato vidyamānatvāt | ataevoktam— "śāstraṃ praṇetukāmaḥ svaśāsturmāhātmyajñāpanārthaṃ tasmai namaskāramārabhata" iti | ato nānarthakaṃ śāstṛpūjāvidhānamiti sthitam || [0.1–6.16] tatra taṃ praṇamyetyetatparyantena śāstṛpūjāvidhānaṃ nirdiṣṭam | kriyate tattvasaṅgraha ityanenābhidheyaprayojane prāha — tathāhyabhidheyamasya śāstrasya prakṛtyādivyāpārarahitatvādīni pratītyasamutpādaviśeṣaṇāni tattvāni | tāni ca sāmarthyāttattvaśabdena darśitānyeva, anyeṣāṃ tattvārthatvānupapatteḥ | "nanu" ca vākyasyaivābhidheyavattvaṃ nānyasyeti nyāyaḥ, na ca sakalaṃ śāstraṃ vākyamapi tu vākyasamūhastatkuto'syābhidheyasaṃbhavaḥ | "naitadasti" | yadyapi vākyasamūhātmakaṃ śāstraṃ tathā'pi tāni vākyāni parasparavyapekṣāsaṃbandhāvasthitāni, anyathonmattādivākyasamūhavadasaṅgatārthameva syāt | tataśca parasparasaṃbaddhānekaśabdasamūhātmakatvāt tadanyavākyavadvākyameva śāstram | na hi padaireva vākyamārabhyate'pi tu vākyairapi | ato mahāvākyatvādabhidheyavadeva śāstramityacodyam | prayojana tu saṅgrahaśabdena darśitam | tathāhi — prayojanamupadarśyamānaṃ śāstreṣu pravṛttikāmānāṃ śāstragatamevopadarśanīyaṃ nānyagatam, anyathā hyasaṅgatābhidhānaṃ syāt | uktañca — śāstreṣu hi paraṃ pravarttayitukāmo vaktā śāstrādau prayojanamabhidhatte na vyasanitayā (iti) | kathaṃ ca paraḥ prayojanopadeśācchāstreṣu pravartito bhavati | yaditadgatameva prayojanamabhidhīyate nānyagatam | nahyanya(dapi) (gata ?) prayojanābhidhānādanyatra prekṣāvataḥ pravṛttirbhavet | viśiṣṭārthapratipādanasamarthaṃ ca vacanaṃ śāstramucyate | nābhidheyamātraṃ nāpi śabdamātramarthapratipādanasāmarthyaśūnyamato nābhidheyādigataṃ prayojanamupadarśanīyam | yatpunaḥ samyagjñānapūrvikā sarvajñatvenārthasiddhiri(ti, tat.... ...............?) ityanenābhiprāyeṇa prayoja(nam | ) (na ?) prayojanasya kathanaṃ nābhidheyaprayojanasya samyagjñānavyutpattereva samyagjñānaśabdena vivakṣitatvāt | samyagjñānavyutpatte (stadarthatva eva sarvajñatvenārthasiddhiḥ ? ) ityetatprayojanābhidhānaṃ saṅgatārthaṃ bhavet | anyathā duḥśliṣṭameva syāt | tacca prayojanaṃ śāstrasya trividhaṃ kriyārūpaṃ kriyāphalaṃ kriyāphalasya phalam | tathā hi — śāstrasya parapratipādanāyā''rabhyamāṇasya kā raṇatvaṃ vā bhavet | kartṛtvaṃ vā, kartṛkaraṇayośca sādhanatvānna yathoktaprayojanavyatiriktaṃprayojanamasti, kriyāpekṣatvātsādhanasya | trividhasyāpi ca kriyādestadavinābhāvitvāttatprayojanatvaṃ yuktameva | sākṣātpāramparyakṛtastu viśeṣaḥ | phalākhyaṃ tu prayojanaṃ pradhānam, tadarthatvātkriyārambhasya | tatra sarvavākyānāṃ svābhidheyapratipādanalakṣaṇā kriyāsādhāraṇā | sā cātipratītatayā na prayojanatvenopadarśanīyā tasyāṃ śāstrasya vyabhicārābhāvāt | anabhidheyatvāśāṅkāvyudāsārthamupadarśanīyeti cet | na | abhidheyakathanādeva tadāśaṅkāyā vyudastatvāt | nāpyabhidheyaviśeṣapratipipādayiṣayā tadupadarśanam,abhidheyaviśeṣakathanādeva tasya pratipāditatvāt | tasmādasādhāraṇā yā kriyā sopadarśanīyā sā tvasya śāstrasya vidyata eva tattvasaṅgrahalakṣaṇā | yato'nena śāstreṇa teṣāṃtattvānāmitastato viprakīrṇānāmekatra buddhau viniveśalakṣaṇaḥ saṅgrahaḥ kriyate | atastāmeva saṅgrahaśabdena darśitavān | asyāśca tattvasaṅgrahakriyāyāḥ pratipādya(pattṛ ?)santānagatastattvasukhāvabodhaḥ phalam | tadapi saṅgrahaśabdena prakāśitameva | ekatra hi saṅkṣiptasya tattvasya pratipattuḥ sukhenodgraho jāyate, duḥkhena tu viprakīrṇasyeti kṛtvā sukhodgrahakāraṇaṃ saṅgrahaṃ saṅgrahaśabdena pratipādayaṃstattvasukhāvabodhārthamidamārabhyata itiprakāśayati | na tu tattvāvabodhamātramasya phalam, evaṃ hi śāstrasya praṇayanavaiyarthyaṃ pūrvācāryaireva tattvaniścayasya kṛtatvāt | ato viśeṣataḥ parānugrahasyāpi bhāvāt | parārthatvācca śāstrasya | tasmātpūrvācāryaiḥ pratipāditānyapi tattvāni yo mandadhīrativiprakīrṇatayā sukhamavadhārayitumaśaktaṃstaṃ prati sukhāvadhāraṇāya tattvasaṅgraha ārabhyamāṇo na viphalatāmeṣyatīti manyamānaḥ śāstramidamārabhate | ata eva tattvasaṅgraha ityāha | anyathā kriyate tattvaniścaya ityevamuktaṃ syāt | evaṃ hi yathāvivakṣitārthapratipādanaṃ sphuṭameva kṛtaṃ bhavettasmāttattvasukhāvabodha eva tattvasaṅgrahakriyāyāḥ phalam | tasyāpi ca sukhāvabodhasyācireṇābhyudayaniḥśreyasāvāptiḥ prayojanam | taccātipratītameveti noktam,tattvajñānādabhyudayaniḥśreyasāvāptirbhavatīti sarvāstikānāṃ prasiddhatvāt || [0.1–6.17] athavā — jagaddhitavidhitsayetyetasyottaratrānuvṛttestadapi darśitameva | tathāhi — tadanuvṛttau jagaddhitavidhitsayā tattvasaṅgrahaḥ kriyata iti vākyārtho jāyate | jagaddhitavidhitsā ca tattvasaṅgrahakriyāyāḥ kathaṃ heturbhavati | yadi jagaddhitavidhānaṃ tattvasaṅgrahakriyāyāḥ phalaṃ syāt | yathā pipāsayā salilamānayatītyatra salilapānaṃ tadānayanakriyāyāḥ phalamiti gamyate, tadvadihāpi; tataśca jagaddhitavidhānārthaṃ tattvasaṅgrahaḥ kriyata ityarthaḥ saṃtiṣṭhate | etaccānuguṇopāyameva prayojanamupadarśitam | tathāhyabhyudayaniḥśreyasāvāptirjagaddhitamucyate | tasya cāviparyāso hetuḥ, sarvasaṃkleśasya viparyāsamūlatvāt; saṃkleśaviparītatvācca jagaddhitasya | atastaddhetuviparīto'sya heturavatiṣṭhate | aviparyāsaśca yathāvatkarmaphalasaṃbandhābhisampratyayaḥ, aviparītapudgaladharmanairātmyāvabodhaśca | sa cāsmādaviparītapratītyasamutpādasaṃprakāśakācchāstrācchravaṇacintābhāvanākrameṇopajāyata ityato'vagamyata eva tattvasaṅgrahakriyāto jagaddhitamapi sampadyata iti | abhyudayaniḥśreyasāvāptau ca satyāmabhimatārthaparisamāptyā puruṣasyākāṅkṣāvicchedādato nāparamūrdhvaṃ prayojanaṃ mṛgyamiti prayojananiṣṭhā || [0.1–6.18] saṃbandhastvabhidheyaprayojanābhyāṃ na pṛthagupadarśanīyo niṣphalatvāt | tathāhi — sampradarśyamānaḥ śāstraprayojanayoḥ sādhyasādhanabhāvalakṣaṇo darśanīyo nānyo guruparvakriyādilakṣaṇastasyārthipravṛtteranantatvāt | sa ca sādhyasādhanabhāvaḥ prayojanābhidhānādeva darśitaḥ | tathāhīdamasya prayojanamiti darśayatā darśitaṃ bhavatīdamasya sādhanamiti | na hi yo yanna sādhayati tattasya prayojanaṃ bhavatyatiprasaṅgāt | tasmātsāmarthyalabhyatvānnāsau prayojanābhidheyābhyāṃ pṛthagabhidhānīyaḥ | sa hi nāma tasmātpṛthagupā dānamarhati yo yasminnabhihite'pi na gamyate | yathā'bhidheyaprayojanayoranyatarābhidhāne'pi netarāvagatirbhavati na ca saṃbhavo'sti, yatprayojanābhidhāne'pi yathoktaḥ saṃbandho nābhihitaḥ syāditi dve evābhidheyaprayojane vācye | etaccābhidheyādi na vākyārthatayā vibhaktamasmābhiḥ | api tu vākyādavayavānapoddhṛtya tadarthatayā | vākyārthastu yathoktasaṅgrahakaraṇameva | yadā guṇībhūtasyāpyabhidheyādervākyādasmātpratīyamānatvādvākyārthatvamaviruddhameva | prādhānyena hi vākyasyānekārthābhidhānaṃ viruddham | na tu guṇapradhānabhāvena || [0.1–6.19] "athā"parimitaguṇagaṇādhāre bhagavati kimiti pratītyasamutpādadeśanayaiva stotrābhidhānam | "tadetadacodyam" | sarvatraiva tulyaparyanuyogatvāt | na ca śakyamaparimitaguṇodbhāvanayā pūjābhidhānaṃ kartumiti guṇaikadeśodbhāvanayaiva sā vidheyā | tena pratītyasamutpādadeśanodbhāvanayā vā sā vihitā'nyathā veti na kaścidviśeṣaḥ || [0.1–6.20] tathāpyucyate viśeṣaḥ | tathāhi — yathābhūtaguṇasaṃpadyogādabhyudayaniḥśreyasaprāpaṇato jagataḥ śāstā bhavati bhagavān sa evābhyudayaniḥśreyasārthināṃ bhagavaccharaṇādigamanaheturabhidhānīyaḥ | pratītyasamutpādadeśanayā cābhyudayādisabhprāpako bhagavān | tathāhi — aviparītapratītyasamutpādadeśanātastadarthāvadhāraṇātsugatiheturaviparītakarmaphalasaṃbandhādisaṃpratyaya upajāyate, pudgaladharmanairātmyāvabodhaśca niḥśreyasahetuḥ śrutacintābhāvanākrameṇotpadyate, tadutpattau hyavidyā saṃsāraheturnivarttate, tannivṛttau ca tanmūlaṃ sakalaṃ kleśajñeyāvaraṇaṃ nivarttata iti sakalāvaraṇavigamādapavargasaṃprāptirbhavati | tena pratītyasamutpādapradhānamidaṃ bhagavataḥ pravacanaratnamityaviparītapratītyasamutpādābhidhāyityeva bhagavataḥ stotrābhidhānam | sa cāyaṃ pratītyasamutpādaḥ parairviṣamahetuḥ pramāṇavyāhatapadārthādhikaraṇaśceṣyate | atastannirāsena yathāvadeva bhagavatokta iti darśanārthaṃ vakṣyamāṇasakaśāstrapratipādyārthatatvopakṣepārthaṃ ca bahūnāṃ yathoktapratītyasamutpādaviśeṣaṇānāmupādānamiti samudāyārthaḥ | avayavārthastūcyate | tatra prakṛtīśobhayātmādivyāpārarahitamityādau sarvatra yaḥ pratītyasamutpādaṃ jagādeti saṃbandhaḥ | tatra prakṛtiḥ sāṅkhyaparikalpitaṃ satvarajastamorūpaṃ pradhānam, īśaḥ — īśvaraḥ, ubhayam — etadeva dvayam, ātmā — sṛṣṭisaṃhārakāraka ekaḥ puruṣastadanyaśca saṃsārīādigrahaṇena kālādiparigrahaḥ — teṣāṃ vyāpāraḥ — kāraṇabhāvaḥ, tena rahitam — tadvyā pāraśūnyamityarthaḥ | tatredamuktaṃ bhagavatā— "sa cāyamaṅkuro na svayaṃ kṛto nobhayakṛtoneśvaranirmito na prakṛtisaṃbhūto naikakāraṇādhīno nāpyahetuḥ samutpanna" iti | etenapradhāneśvarobhayāhetukaśabdabrahmātmaparīkṣāṇāmupakṣepaḥ | atha sa tamevaṃbhūtaṃ pratītyasamutpādaṃ kimakṣaṇikaṃ jagāda ? netyāha — "calami"ti | calam — asthiram, kṣaṇikamiti yāvat | anyasya calatvāyogāditi bhāvaḥ | tatredamuktaṃ bhagavatā— "kṣaṇikāḥ sarvasaṃskārā asthirāṇāṃ kutaḥ kriyā | bhūtiryeṣāṃ kriyā saiva kārakaṃ saiva cocyata" iti | ayaṃ ca sthirabhāvaparīkṣopakṣepaḥ | yadyevaṃ karmaphalasaṃbandhādivyavasthāyāḥ pratītyasamutpāda āśrayo na prāpnoti calatvādityata āha — "karme"tyādi | etacca paścātpratipādayiṣyāma iti bhāvaḥ | tatra karma — śubhāśubham, tatphalaṃ ceṣṭāniṣṭam, tayoḥ saṃbandho janyajanakabhāvalakṣaṇaḥ, tasya vyavasthā saṃsthitiḥ, vyavahāra iti yāvat | ādiśabdenasmṛtipratyabhijñānasaṃśayaniścayasvayaṃnihitapratyanumārgaṇadṛṣṭārthakutūhalaviramaṇakāryakāraṇabhāvatadadhigantṛpramāṇabandhamokṣādivyavasthāparigrahaḥ teṣāṃ samāśraya iti vigrahaḥ | tatroktaṃ bhagavatā— "iti hi bhikṣavo'stikarmāstiphalaṃ kārakastu nopalabhyate ya imān skandhānvijahātyanyāṃśca skāndhānupādatte'nyatra dharmasaṃketāt | tatrāyaṃ dharmasaṃketo yadutāsminsatīdaṃ bhavatī"tyādi | ayaṃ ca karmaphalasaṃbandhaparīkṣopakṣepaḥ | sa punarayaṃ pratītyasamutpādaḥ skandhadhātvāyatanānāṃ draṣṭavyaḥ, teṣāmeva pratītyasamutpannatvāt || 1 || [0.1–6.21] nanu dravyaguṇakarmādayo vastubhūtāḥsanti teṣāṃ kasmānna bhavatītyatrāha — "guṇe"tyādi | guṇāśca dravyāṇi ca kriyāśca jātiśca samavāyaśceti dvandvaḥ | jātiśabdena paramaparaṃ ca dvividhamapi sāmānyaṃ gṛhyate | ādiśabdena antyadravyavarttināṃ viśeṣāṇām, ye ca dharmivyatirekiṇo dharmāḥ kaiścidupavarṇyante yathā ṣaṇṇāmapi padārthānāmastitvaṃ sadupalambhakapramāṇaviṣayatvamityevamādayasteṣāṃ grahaṇam | guṇādayaśca te upādhayaśca viśeṣaṇānīti viśeṣaṇasamāsaḥ | taiḥ śūnyaṃ rahitamityarthaḥ | tatredamuktaṃ bhagavatā— "sarvaṃ sarvamiti brāhmaṇa ? yāvadeva pañca skandhā dvādaśāyatanānyaṣṭādaśa dhātava"iti | ayaṃ caṣaṭpadārthaparīkṣopakṣepaḥ | nanu copādhyabhāve kathaṃ pratītyasamutpādaḥ śabdavikalpābhyāṃ viṣayīkriyate, na ca tābhyāmaviṣayīkṛtamabhidhātuṃ pāryate, na ca śabdavikalpayorupādhimantareṇa pravṛttirasti, tatkathaṃ taṃ bhagavān jagādetyāha — "āropitākāre"tyādi | āropito — bāhyatvenādhyāropita ākāraḥ — svabhāvo yasya śabdapratyayayorgocarasya sa tathoktaḥ, āropitākāraḥ — śabdapratyayayorgocaro — viṣayo yatra pratītyasamutpāde sa tathoktaḥ | pratyayaśabdaḥ śabdaśabdasannidhānādāviṣṭābhilāpātmake pratyayaviśeṣe vikalpe draṣṭavyaḥ, tayorekaviṣayatvāvyabhicāritvena sahacaritatvāt | tenaitaduktaṃ bhavati | yadyapyupādhayo na santi, tathāpītaretaravyāvṛttavastudarśanadvārāyāto bahīrūpatvenādhyavasito vikalpaḥ pratibandhātmakaḥ śabdārthastatrāsti | nahi paramārthataḥ śabdānāmasau gocaraḥ, tatra sarvavikalpānāmatītatvāt | kiṃtu yathaivāvicāritaramaṇīyatayā loke śabdārthaḥ siddhastathaiva bhagavadbhirapi samu(ma ?)pekṣitatatvārthairgajanimīlikayā paramārthāvatārāya tadbhāvanāsaṃvṛttyā prākāśyate, upāyāntarābhāvāt | samāropitākāratve'pi śabdārthasya pāramparyeṇa vastupratibandhāttadadhigame hetutvamastyeveti tathāvidhaṃ vastu teṣāṃ sāmarthyātprakāśitameva bhavatīti na vipralambhasaṃbhavaḥ | tatredamuktaṃ tāyinā— "yena yena hi nāmnā vai yo yo dharmo'bhilapyate | nāsau saṃvidyate tatra dharmāṇāṃ sā hi dharmatā |" iti | ayaṃ ca śabdārthaparīkṣopakṣepaḥ || 2 || [0.1–6.22] atha kimayaṃ tīrthikaparikalpitapadārthavatpratipādakapramāṇadraviṇadaridratayā vacanaracanāmātrasāra āhosvidasti kiṃcidasya pratipādayitṛ pramāṇam ? astītyāha — "spaṣṭe"tyādi | spaṣṭaṃ ca tallakṣaṇaṃ ceti viśeṣaṇasamāsaḥ | spaṣṭatvaṃ ca lakṣaṇasyāsaṃbhavāvyāptyativyāptidoṣarahitatvāt | tīrthikapramāṇalakṣaṇaṃ tvaspaṣṭamiti darśanārthaṃ spaṣṭalakṣaṇamityāha | tena saṃyuktam — samanvitaṃ yatpramādvitayam — pratyakṣānumānākhyaṃ tena niścitam | etacca sarvaparīkṣāsu pratipādayiṣyati | etadapi bhagavato'numatam ; yathoktam— "tāpācchedācca nikaṣātsuvarṇamiva paṇḍitaiḥ | parīkṣya bhikṣabo grāhyaṃ madvaco natu gauravāt ||" iti | tatra pratyakṣasya lakṣaṇaṃ bhrāntikalpanābhyāṃ rahitatvam | tacca bhagavatoktameva | yadāha — "cakṣurvijñānasaṅgī nīlaṃ vijānāti, no tu nīla"miti | tathāhi nīlaṃ vijānātītyanenāviparītaviṣayatvakhyāpanādabhrāntatvamuktam, no tu nīlamityanena nāmānuviddhārthagrahaṇapratikṣepāt kalpanārahitatvam | anumānasyāpi lakṣaṇamuktamevānumānāśrayaṃ liṅgaṃ darśayatā | tathāhi— "sādhyārthāvinābhūtaṃ liṅgaṃ viniścitaṃ sadanumānajñānasya kāraṇam, tacca yatkiṃcidbhikṣavaḥ samudayadharmakaṃ sarvatra nirodhadharmaka"miti | evaṃ sādhyena hetorvyāptimupadarśayatā sphuṭatarameva prakāśitam | yathoktam — "anumānāśrayo liṅgamavinābhāvalakṣaṇam" | vyāptidarśanāddhetoḥ | sādhye(dhyo ?)noktaḥ sa ca sphuṭa iti | tacca liṅgaṃ svabhāvakāryānupalambhaviśeṣabhedena tridhā bhidyate | tatra yatkiṃcidbhikṣavassamudayadharmakamityanena svabhāvākhyaṃ liṅgamupadarśitameva | kāryākhyamapi— "dhūmena jñāyate vahniḥ salilaṃ ca balākayā | nimittairjñāyate gotraṃ bodhisatvasya dhīmataḥ ||" iti bruvatā darśiṃtam | anupalambhaviśeṣākhyamapi darśitamevānupalambhamātrasya prāmāṇyaṃ pratikṣipatā | yathoktam— "mā bhikṣavaḥ pudgalaḥ pudgalaṃ pramiṇotu pudgale vā pramāṇamudgṛhṇātu, kṣaṇyate hi bhikṣavaḥ pudgalaḥ pudgalaṃ pramiṇvan, ahaṃ vā pudgalaṃ pramiṇuyāṃ yo vāsyānmādṛśa"iti | etena hi svabhāvaviprakṛṣṭeṣvanupalambhamātrasya prāmāṇyaṃ pratikṣiptam, ahaṃ vetyādi bruvatā'nupalambhaviśeṣasyaiva prāmāṇyamityetadapi sphuṭatarameva darśitam | ayaṃ ca pratyakṣānumānapramāṇāntaraparīkṣāṇāmupakṣepaḥ | atha kimayaṃ pratītyasamutpādaḥ kenacidvastutvādinā rūpeṇa sānvayaḥ ? yathāhuḥ syādvādinaḥ, āhosvidasaṃkīrṇasvabhāvaḥ, kiṃ cātaḥ sānvayatve pratyakṣādīnāṃ lakṣaṇasāṃkaryam, kāryakāraṇayośca svabhāvābhedādajanyajanakatvam, tataśca na spaṣṭalakṣaṇayogipramādvitayaniścitatvam | nāpipratītyasamutpādārtho yuktaḥ | asaṅkīrṇasvabhāvatve'pi sahakāriṇāṃ bhedāviśeṣādajanakābhimatapadārthavadekārthakriyākāritvaṃ na bhavet; atrāha — "aṇīyasāpī"tyādi | evaṃ manyate, uttara evātra pakṣo na cātra yathoktadoṣāvasara iti, paścātpratipādayiṣyāmaḥ | miśrībhūtaḥ — saṅkīrṇaḥ aparātmā yatreti vigrahaḥ | aparasya kāraṇādeḥ svabhāvasya yatra leśato'pi kāryādyātmanyanugamo nāstītyarthaḥ | aṇīyasāpīti — sūkṣmatareṇāpi | na kevalaṃ bahubhiḥ satvajñeyatvādibhirityapiśabdena darśayati | ekasyāpi hi rūpasyānugame sarvātmanānugatiḥ syāditi bhāvaḥ | etacca paścātpratipādayiṣyati | sa cāyamukto bhagavatā— "kathaṃ nu śāśvato'ṅkuraḥ, yasmādanyāṅkuro'nyadbījam | na tu yaevāṅkurastadeva bījam | tathā visadṛśo bījādaṅkura iti, ato na saṃkramata"iti | ayaṃ ca syādvādaparīkṣopakṣepaḥ || 3 || [0.1–6.23] atha kimasaṅkīrṇasvabhāvā api skandhādayo'dhvasvajahatsvabhāvā eva varttante ? yathāhureke saṃkrāntivādinaḥ sarvāstivādāḥ | naivamityāha — "asaṃkrānti"miti — yadi tu saṃkrāntiḥ syāttadā sarvātmanā satvānna kiṃcijjanyamastīti pratītyasamutpādasyaivāyoga iti bhāvaḥ | na vidyate saṃkrāntiḥ — adhvasu sañcāraḥ skandhādīnāṃ yatreti vigrahaḥ | etaccābhihitaṃ bhagavatā | yathoktam — "cakṣurutpadyamānaṃ na kutaścidāgacchati nirudhyamānaṃ na kvacitsannicayaṃ gacchati | iti hi bhikṣavaścakṣurabhūtvā bhavati bhūtvā ca prativigacchatī"ti | ayaṃ ca traikālyaparīkṣopakṣepaḥ | atha kimayaṃ dṛṣṭamātrakālabhāvī ? yathāhuścārvākāḥ — "bhasmībhūtasya śāntasya punarāgamanaṃ kutaḥ" iti | netyāha — "anādyanta"miti | avidyamānāvādyantāvasminniti vigrahaḥ | etadapinirdiṣṭaṃ bhagavatā— "anavarāgro hi bhikṣavo jātisaṃsāra"ityādinā | avaramityanto'bhidhīyate, agramiti cādiḥ, tayoḥ pratiṣedhādanavarāgra ityucyate | etaccānutpannā(rya)mārgānadhikṛtyoktaṃ, utpannāryamārgāṇāṃ tu śānta eva saṃsāraḥ | ataevoktam — "dīrgho bālasya saṃsāraḥ saddharmamavijānataḥ"iti | ayaṃ ca lokāyataparīkṣopakṣepaḥ | atha kimayaṃ pratītyasamutpādo bahirarthātmaka āhosviccittamātraśarīra iti, āha — pratibimbādisannibhamiti | etena cittamātrātmaka eveti darśayati | tathāhīdamuktaṃ bhavati | yathāhi pratibimbālātacakragandharvanagarādayaścittamātraśarīrāstathā'yamapīti | etaccoktaṃ"bhagavatā"— "bāhyo na vidyate hyartho yathā bālairvikalpyate | vāsanāluṭhitaṃ cittamarthābhāsaṃ pravarttate ||" iti | ayaṃ ca bahirarthaparīkṣopakṣepaḥ | tadevaṃ yathoktāsadarthakalpanājālarahitatvaṃ pratītyasamutpādasya pratipādyopasaṃharannāha — "sarvaprapañce"tyādi | sarveṣāṃyathoktānāṃ prakṛtihetutvādīnāṃ prapañcānāṃ sandoha: — samūhaḥ, tena nirmuktaḥ | atha kimayamanyairapi hariharahiraṇyagarbhādibhirevamabhisambuddhaḥ ? netyāha — "agataṃ parai"riti | sarvatīrthānāṃ vitathātmadṛṣṭyabhiniviṣṭatvādbhagavata evāyamāveṇiko'bhisambodha iti darśayati | etacca sarvaparīkṣāsu pratipādayiṣyati || 4 || [0.1–6.24] athāyamevaṃbhūtaḥ pratītyasamutpādaḥ kiṃ svayamabhisambudhya gadito bhagavatā, āhosvitparābhimatāpaurūṣeyavedāśrayeṇa, yathāhurjaiminīyāḥ — "tasmādatīndriyārthānāṃ sākṣāddraṣṭā na vidyate | vacanena tu nityena yaḥ paśyati sa paśyati ||" iti | naivamityāha — "svatantraśrutiniḥsaṅga" iti — svatantrā śrutiḥ — "svataḥ"pramāṇabhūto vedaḥ, nityaṃ vacanamiti yāvat | tasyā niḥsaṅgaḥ — nirāsthaḥ, tannirapekṣa eva sākṣāddarśī pratītyasamutpādaṃ gaditavānityarthaḥ | na cāpyapauruṣeyaṃ vākyamasti | yathoktaṃ bhagavatā — "ityete ānandapaurāṇā maharṣayo vedānāṃ karttāro mantrāṇāṃ pravarttayitāra"iti | etacca paścātpratipādayiṣyāma iti bhāvaḥ | ayaṃ ca śrutiparīkṣāyāḥ svatantraprāmāṇya parīkṣāyāścopakṣepaḥ | atha samadhigatāśeṣasvārthasampatterbhagavataḥ kimarthamiyaṃ pratītyasamutpādadeśanetyāha — "jagaddhitavidhitsa"yeti | jagate hitaṃ jagaddhitaṃ | tatpunaraviparītapratītyasamutpādāvabodhopāyamaśeṣakleśajñeyāvaraṇaprahāṇam, tadvidhātumicchā jagaddhitavidhitsā, sā taddeśanāyāḥ kāraṇam | sā'pi jagaddhitavidhitsā kuto'sya jāyetetyāha — "analpe"tyādi | analpaiḥ kalpāsaṅkhyeyaiḥ sātmībhūtā mahādayā yasyetivigrahaḥ | sā ca mahādayā bhagavataḥ samadhigatāśeṣasvārthasampatterapi parārthakaraṇavyāpārāparityāgādavagamyate || 5 || [0.1–6.25] athāsau sātmībhūtamahādayaḥ kiṃ kṛtavānityāha — "ya"ityādi | ya iti sāmānyavacano'pi buddhe bhagavati pravarttate, anyasya yathoktaguṇāsaṃbhavāt | "pratītyasamutpāda"miti | hetūnpratyayānpratītya — samāśritya yaḥ skandhādīnāmutpādaḥ sa pratītyasamutpādaḥ | etaduktaṃ bhavati | hetupratyayabalenotpannānskandhādīnyo jagādeti | yadyapi samutpāda iti vyatirekīva nirdeśastathāpi pratītyasamutpannameva vastu bhedāntarapratikṣepamātrajijñāsāyāṃ tathā nirdiśyate | yadvā — samutpadyata iti samutpādaḥ kṛtyalyuṭo bahulamiti vacanātkarttari ghañ | tataḥ pratītyaśabdena supsupeti mayūravyaṃsakāditvādvā samāsaḥ | asamastameva vā | etena ca sarveṇa bhagavataḥ samyakparahitānuṣṭhānasampatsopāyā paridīpitā bhavati | tathāhi — yaḥ pratītyasamutpādamevaṃbhūtaṃ jagādetyanena yathāvatparahitānuṣṭhānaṃ bhagavato darśitam | idameva hitānuṣṭhānaṃ bhagavato yatpareṣāmaviparītasvargāpavargamārgopadeśaḥ | yathoktam— "yuṣmābhireva karttavyamākhyātārastathāgatāḥ"iti | asyāścāviparītaparahitānuṣṭhānasampada upāyo dharmeṣu sākṣāddarśitvaṃ mahākaruṇā ca, yataḥ kṛpālurapi yathābhūtāparijñānānna samyakparahitamupadeṣṭuṃ samarthaḥ, parijñānavānapi kṛpāhīno naivopadiśet, upadiśannapyahitamapyupadiśet | tasmātprajñākṛpedve api samyak parahitānuṣṭhānopāyo bhagavataḥ | tacca sākṣāddarśitvaṃ svatantraśrutiniḥsaṅgatvena darśitam; sātmībhūtamahādayatvena ca mahākaruṇāyogaḥ | nanu cāviparītaḥ pratītyasamutpādo bodhisatvaśrāvakādibhirapi nirdiṣṭaḥ, tat ko'trātiśayo bhagavata ityāha — "gadatāṃvara"iti | yadyapi te śrāvakādayaḥ pratītyasamutpādaṃ gadanti, tathāpi bhagavāneva teṣāṃ gadatāṃvaraḥ | bhagavadupadiṣṭasyaiva dharmatatvasya prakāśanānnahi teṣāṃ svato yathoktapratītyasamutpādadeśanāyāṃ śaktirasti | sarvaguṇadoṣaprakarṣāpakarṣaniṣṭhādhiṣṭhāna tvādvā bhagavāneva śreṣṭho netare | teṣāṃ tadviparītatvāt | etena ca bhagavataḥ śrāvakādibhyo viśiṣṭatvapratipādanena savāsanāśeṣakleśajñeyāvaraṇaprahāṇalakṣaṇā svadhi(dhī ?)sampatparidīpitā bhavati | anyathā kathamiva tebhyo viśiṣṭo bhavet, yadi yathoktaguṇayogitā na syādbhagavataḥ | ataevāha — "taṃ sarvajña"miti | ayaṃ ca sarvajñasiddhyupakṣepaḥ | atha taṃ praṇamya kiṃ kriyata ityāha — "kriyate tattvasaṅgraha"iti | yathoktānyeva pratītyasamutpādaviśeṣaṇāni tattvāni, aviparītatvāt, teṣāmitastato viprakīrṇānāmekatra hi saṅkṣepaḥ saṅgrahaḥ, tatpratipādakatvādgranthasyāpi tathā vyapadeśaḥ | sītāharaṇaṃ kāvyamiti yathā | athavā samyak samantādvā gṛhyante anena tatvānīti saṅgraho grantha evocyate kriyata iti prārabdhāparisamāptakālāpekṣayā vartamānakālanirdeśaḥ || 6 || [0.1–6.26] tatra prakṛtivyāpārarahitatvapratipādanāya sāṅkhyamatamupadarśayannāha — "aśeṣaśaktipracitā"dityādi | {1 prakṛtiparīkṣā} [1.7.1] "aśeṣaśaktipracitātpradhānādeva kevalāt | kāryabhedāḥ pravarttante tadrūpā eva bhāvataḥ || 7 ||" [1.7.2] yadaśeṣābhirmahadādikāryagrāmajanikābhirātmabhūtābhiḥ śaktibhiḥ, pracitam — yuktaṃ satvarajastamasāṃ sāmyāvasthālakṣaṇaṃ pradhānam, tata evaite mahadādayaḥ kāryabhedāḥ pravarttante iti kāpilāḥ | pradhānādevetyavadhāraṇaṃ kālapuruṣādivyavacchedārtham | kevalāditi vacanaṃ seśvarasāṅkhyopakalpiteśvaranirāsārtham | "pravarttanta" iti — sākṣātpāramparyeṇa votpadyanta ityarthaḥ | tathāhi teṣāṃ prakriyā | pradhānādbuddhiḥ prathamamutpadyate, buddheścāhaṅkāraḥ, ahaṅkārātpañcatanmātrāṇi śabdasparśarasarūpagandhātmakāni, indriyāṇi caikādaśotpadyante | pañca buddhīndriyāṇi śrotratvakcakṣurjihvāghrāṇalakṣaṇāni, pañca karmendriyāṇi vākpāṇipādapāyūpasthā manaścaikādaśamiti | pañcabhyaśca tanmātrebhyaḥ pañca bhūtāni | śabdādākāśam, sparśādvāyuḥ, rūpāttejaḥ, rasādāpaḥ, gandhātpṛthivīti | yathoktamīśvarakṛṣṇena — "prakṛtermahāṃstato'haṅkārastasmādgaṇaśca ṣoḍaśakaḥ | tasmādapi ṣoḍaśakātpañcabhyaḥ pañca bhūtāni || "iti | tatra mahāniti buddherākhyā | buddhiścāyaṃ ghaṭaḥ paṭa iti viṣayādhyavasāyalakṣaṇā | ahaṅkārastu — ahaṃ subhago'haṃ darśanīya ityādyabhidhānalakṣaṇaḥ | manastu saṅkalpalakṣaṇam | tadyathā — kaścidevaṃ baṭuḥ śrṛṇotigrāmāntare bhojanamastīti, tatra tasya saṅkalpaḥ syāt, yāsyāmīti, kiṃ tatra guḍada dhi syādutasviddadhīti | evaṃ saṅkalpavṛtti mana iti | tadevaṃ buddhyahaṅkāramanasāṃ parasparaṃ viśeṣo boddhavyaḥ | śeṣaṃ subodham | ete ca mahadādayaḥ pradhānapuruṣau ceti pañcaviṃśatireṣāṃ tattvāni | yathoktam— "pañcaviṃśatitattvajño yatra yatrāśrame rataḥ | jaṭī muṇḍī śikhī vā'pi mucyate nā'tra saṃśayaḥ ||" iti | ete yathoktāḥ kāryabhedāḥ pradhānātpravarttamānā na bauddhādyabhimatā iva kāryabhedāḥ kāraṇādatyantabhedino bhavanti, kiṃtu tadrūpā eva — tat — pradhānam rūpam — ātmā yeṣāmiti vigrahaḥ | traiguṇyādirūpeṇa prakṛtyātmabhūtā eveti | tathāhi — loke yadātmakaṃ kāraṇaṃ bhavati tadātmakameva kāryamupalabhyate | yathā kṛṣṇaistantubhirārabdhaḥ paṭaḥ kṛṣṇo bhavati śuklaistu śuklaḥ | evaṃ pradhānamapi triguṇātmakam, tathā buddhyahaṅkāratanmātrendriyabhūtātmakaṃ vyaktamapi triguṇamupalabhyate tasmāttadrūpam | kiṃca — aviveki | tathāhīme sattvādayaḥ idaṃ ca mahadādi vyaktamiti pṛthaṅn śakyate kartum | kiṃtu ye guṇāstadvyaktaṃ yadvyaktaṃ te guṇā iti | kiṃca — dvayamapi vyaktamavyaktaṃ ca viṣayaḥ | bhogyasvabhāvatvāt | sāmānyaṃ ca sarvapuruṣāṇām | bhogyatvāt | malladāsīvat | acetanātmakaṃ ca | sukhaduḥkhamohāvedakatvāt | prasavadharmi ca | tathāhi — pradhānaṃ buddhiṃ janayati, buddhirapyahaṅkāram, ahaṅkāro'pi tanmātrāṇīndriyāṇi caikādaśa, tanmātrāṇi mahābhūtāni janayantīti | tasmātraiguṇyādirūpeṇa tadrūpā evāmī kāryabhedāḥ pravarttante | yathoktam— "triguṇamavivekiviṣayaḥ sāmānyamacetanaṃ prasavadharmi | vyaktaṃ tathā pradhānaṃ tadviparītastathā ca pumān ||" iti | nanu yadi tadrūpā eva kāryabhedāstatkathaṃ śāstre vyaktāvyaktayorvailakṣaṇyamupavarṇitam | tathāhīśvarakṛṣṇoktam— "hetumadanityamavyāpi sakriyamanekamāśritaṃ liṅgam | sāvayavaṃ paratantraṃ vyaktaṃ viparītamavyaktam ||" iti | tatra hyayamarthaḥ hetumat — kāraṇavat, vyaktameva | tathāhi — pradhānena hetumatī buddhiḥ, ahaṅkāro buddhyā hetumān, pañcatanmātrāṇyekādaśendriyāṇyahaṅkāreṇa hetumanti, bhūtāni tanmātraiḥ | natvevamavyaktam | tasya kutaścidapyanutpatteḥ | tathā vyaktamanityam, utpattidharmakatvāt | natvevamavyaktam, tasyānutpattimattvāt | yathā ca pradhānapuruṣau divi bhuvi cāntarikṣe ca sarvatra vyāpitayā varttete na tathā vyaktaṃ varttate, kiṃtu tadavyāpi | yathā ca saṃsārakāle trayodaśavidhena buddhyahaṅkārendriyalakṣaṇena śarīreṇa karaṇena saṃyuktaṃ sūkṣmaśarīrāśritaṃ vyaktaṃ saṃsarati natvevamavyaktam, tasya vibhutvena sakriyatvāyogāt | buddhyahaṅkārādibhedena cānekavidhaṃ vyaktamupalabhyate, nāvyaktam, tasyaikasyaiva sato lokatraya kāraṇatvāt | āśritaṃ ca vyaktam, yadyasmādutpadyate tasya tadāśritatvāt | natvevamavyaktam, tasyākāryatvāt, liṅgaṃ ca vyaktam, layaṃ gacchatīti kṛtvā | tathāhi — pralayakāle bhūtāni tanmātreṣu līyante, tanmātrāṇīndriyāṇi cāhaṅkāre, ahaṅkāro buddhau, buddhiśca pradhāne, na tvevamavyaktaṃ kvacidapi layaṃ gacchati; tasyāvidyamānakāraṇatvāt | sāvayavaṃ ca vyaktam, śabdasparśarasarūpagandhātmakairavayavairyuktatvāt | natvevamavyaktam, pradhānātmani śabdādīnāmanupalabdheḥ | kiṃca — yathā pitari jīvati putro na svatantro bhavati tathā vyaktaṃ sarvadā kāraṇāyattatvātparatantram, natvevamavyaktam, tasya nityamakāraṇādhīnatvāt | tadetatsarvamāśaṅkyāha — "bhāvata"iti | bhāvataḥ — paramārthataḥ,tādrūpyam | prakṛtivikārabhedena tu pariṇāmaviśeṣādbhedo yathokto na virudhyata ityarthaḥ | athavā — "bhāvata" iti | svabhāvatastraiguṇyarūpeṇa tadrūpā eva pravarttante | satvarajastamasāṃ tūtkaṭānutkaṭatvaviśeṣātsargavaicitryaṃ mahadādibhedenāviruddhamevetyarthaḥ | tadanena kāraṇātmani kāryamastīti pratijñātaṃ bhavati || 7 || [1.8.1] tatra kathamavagamyate prāgutpatteḥ satkāryamityāha — "yadī"tyādi — [1.8.2] "yadi tvasadbhavetkāryaṃ kāraṇātmani śaktitaḥ | kartuṃ tannaiva śakyeta nairupyādviyadabjavat || 8 ||" [1.8.3] satkāryatvaprasiddhaye paraiḥ pañca hetava uktāḥ — "asadakaraṇādupādānagrahaṇātsarvasaṃbhavābhāvāt | śaktasya śakyakaraṇātkaraṇabhāvācca satkāryam" iti tatra prathamahetusamarthanārthamidamucyate | yadi tvasadbhavetkāryamityādi | yadi hi kāraṇātmani prāgutpatteḥ kāryaṃ nābhaviṣyattadā tanna kenacidakariṣyata yathā gagananalinam | prayogaḥ — yadasattanna kenacitkriyate | yathā gaganāmbhoruham | asacca prāgutpatteḥ paramate na kāryamiti vyāpakaviruddhopalabdhiprasaṅgaḥ | na caivaṃ bhavati | tasmādyatkriyate tilādibhistailādikāryaṃ tattasmātprāgapi saditi siddham | "śaktita" iti | śaktirūpeṇa; vyaktirūpeṇa tu kāpilairapi prāk satvasyāniṣṭatvāt | "nairupyā"diti | niḥsvabhāvatvāt || 8 || [1.9.1] dvitīyahetusamarthanārthamāha — "kasmācce"tyādi — [1.9.2] "kasmācca niyatānyeva śālibījādibhedataḥ | upādānāni gṛhṇanti tulye'sattve'paraṃ na tu || 9 ||" [1.9.3] yadi tvasadbhavetkāryaṃ tadā puruṣāṇāṃ pratiniyatopādānagrahaṇaṃ na syāt | tathāhi — śāliphalārthinaḥ śālibījamevopādadate na kodravabījam | tathā śvo me brāhmaṇā bhoktāra iti dadhyarthinaḥ kṣīramupādadate na salilam | tatra yathā śālibījādiṣu śālyādīnāmasatvaṃ tathā kodravabījādiṣvapīti, tatkimiti tulye'pi sarvatra śāliphalādīnāmasatve pratiniyatānyeva śālibījādīnyupādīyante | yāvatā kodravādayo'pi śāliphalārthibhirupādīyeran, asatvāviśeṣāt | atha tatphalaśūnyatvāttaistairnopādīyante | yadyevaṃ śālibījamapi śāliphalārthinā nopādeyaṃ syāttatphalaśūnyatvāt | kodravabījavat na caivaṃ bhavati | tasmāttatra tatkāryamastīti gamyate || 9 || [1.10.1] tṛtīyahetusamarthanārthamāha — "sarvaṃ" cetyādi — [1.10.2] "sarvaṃ ca sarvato bhāvādbhavedutpattidharmakaṃ | tādātmyavigamasyeha sarvasminnaviśeṣataḥ || 10 ||" [1.10.3] yadi cāsadeva kāryamutpadyata iti bhavatāṃ matam, tasmātsarvasmātpadārthāttṛṇapāṃsuloṣṭādikātsarvaṃ suvarṇarajatādi kāryamutpadyeta | kasmāt ? tādātmyavigamasya sarvasminnaviśiṣṭatvāt | vivakṣitatṛṇādibhāvātmatāvirahasya sarvasminnutpattimati bhāve nirviśiṣṭatvādityarthaḥ | pūrvaṃ kāraṇamukhena prasaṅga uktaḥ, samprati tu kāryadvāreṇeti viśeṣaḥ | na ca sarvaṃ sarvato bhavati | tasmādayaṃ niyamastatraiva tasya saṃbhavāditi gamyate || 10 || [1.11.1] syādetatkāraṇānāṃ pratiniyateṣveva kāryeṣu śaktayaḥ pratiniyatāḥ, tena kāryasyāsatve'pi kiṃcideva kāryaṃ kriyate na gaganāmbhoruham, kiṃcidevopādānamupādīyate | yadeva samartham, natu yatkiṃcit, kiṃcideva tu kutaścidbhavati natu sarvaṃ sarvata ityetaccodyamutthāpyottarābhidhānavyājena caturthahetusamarthanārthamāha — "śaktīnā"mityādi | [1.11.2] "śaktīnāṃ niyamādeṣāṃ naivamityapyanuttaraṃ | śakyameva yataḥ kāryaṃ śaktāḥ kurvanti hetavaḥ || 11 ||" [1.11.3] "eṣā"miti | kāraṇābhimatānāṃ bhāvānām | "naiva"miti | yathoktaṃ dūṣaṇaṃ na bhavatītyarthaḥ | tadetadanuttaraṃ bauddhādeḥ | kasmāt ? yasmācchaktā api hetavaḥ kāryaṃ kurvāṇāḥ śakyakriyameva kurvanti, nāśakyam || 11 || [1.12.1] nanu kenaitaduktamaśakyaṃ kurvantīti, yenaitatpratiṣidhyate bhavatāḥ kiṃtvasadapi kāryaṃ kurvantītyetāvaducyate | tacca teṣāṃ śakyakriyamevetyata āha — "akāryātiśaya"mityādi | [1.12.2] "akāryātiśayaṃ yattu nīrūpamavikāri ca | vikṛtāvātmahānyāptestatkriyeta kathaṃ nu taiḥ || 12 ||" [1.12.3] evaṃ manyate | asatkāryakāritvābhyupagamādevāśakyakriyaṃ kurvantītyuktaṃ bhavati | tathāhi — yadasat tannīrūpaṃ niḥsvabhāvam, yacca nīrūpaṃ tacchaśaviṣāṇādivadakāryātiśayam — anādheyātiśayam, yacca nādheyātiśayaṃ tadākāśavadavikāri | tattathābhūtamasamāsāditaviśeṣarūpaṃ kathaṃ kenacicchakyate kartum | athāpi syātsadavasthāpratipattervikriyata eva tadityata āha — "vikṛtāvātmahānyāpte"riti | yasmādvikṛtāviṣyamāṇāyāṃ yastasyātmā svabhāvo nīrūpākhyo varṇyate, tasya hāniḥ prāpnoti | nahyasataḥ svabhāvāparityāge sati tadrūpatāpattiryuktā | parityāge vā na tarhi asadeva sadrūpatāṃ pratipannamiti siddhyet | anyadeva hi sadrūpamanyaccāsadrūpam; parasparaparihāreṇa tayoravasthitatvāt | tasmādyadasattadaśakyakriyameva | tathābhūtapadārthakāritvābhyupagame hi kāraṇānāmaśakyakāritvamevābhyupagataṃ syāt | na cāśakyaṃ kenacitkriyate yathā gaganāmbhoruham | ataḥ śaktipratiniyamādityanuttarametat || 12 || [1.13.1] pañcamahetusamarthanārthamāha — "kāryasyaiva"mityādi | [1.13.2] "kāryasyaivamayogācca kiṃkurvatkāraṇaṃ bhavet | tataḥ kāraṇabhāvo'pi bījāderna vikalpate || 13 ||" [1.13.3] evam — anantaroktayā nītyā | yadvā — yathoktāddhetucatuṣṭayāt | asatkāryavāde sarvathāpi kāryasyāyogāt, kiṃkurvadbījādi kāraṇaṃ bhavet | tataścaivaṃ śakyate vaktum | na kāraṇaṃ bījādiravidyamānakāryatvādgaganābjavaditi | na caivaṃ bhavati | tasmādviparyaya iti siddhaṃ prāgutpatteḥ satkāryamiti || 13 || [1.14.1] syādetadyadyapi nāma satkāryamityevaṃ siddham | pradhānādevaite kāryabhedāḥ pravarttante ityetattu kathaṃ siddhyatītyāha — "sukhādyanvita"mityādi | [1.14.2] "sukhādyanvitametacca vyaktaṃ vyaktaṃ samīkṣyate | prasādatāpadainyādikāryasyehopalabdhitaḥ || 14 ||" [1.14.3] tatra pradhānāstitvasādhane pañcāmī vītaprayogāḥ parairuktāḥ | yathoktam — "bhedānāṃ parimāṇātsamanvayāt śaktitaḥ pravṛtteśca | kāraṇakāryavibhāgādavibhāgādvaiśvarūpyasya | kāraṇamastyavyaktam |" iti | ayamarthaḥ | asti pradhānam, bhedānāṃ parimāṇāt | iha loke yasya karttā bhavati tasya parimāṇaṃ dṛṣṭam | yathā kulālaḥ parimitānmṛtpiṇḍātparimitaṃ ghaṭaṃ karoti prasthagrāhiṇamāḍhakagrāhiṇam | idaṃ ca mahadādi vyaktaṃ parimitaṃ dṛṣṭam, ekā buddhireko'haṅkāra; pañca tanmātrāṇyekādaśendriyāṇi pañcabhūtāni (iti) | ato'numānena sādhayāmo'sti pradhānaṃ yatparimitaṃ vyaktamutpādayatīti | yadi pradhānaṃ na syānniṣparimāṇamidaṃ vyaktaṃ syāt | itaścāsti pradhānam, bhedānāmanvayadarśanāt | yajjātisamanvitaṃ hi yadupalabhyate, tattanmayakāraṇasambhūtam | yathā ghaṭaśarāvādayo bhedā mṛjjātyanvitāste mṛdātmakakāraṇasambhūtāḥ | sukhaduḥkhamohādijātisamanvitaṃ cedaṃ vyaktamupalabhyate | kutaḥ ? prasādatāpadainyādikāryopalabdheḥ | tathāhi — prasādalāghavābhiṣvaṅgoddharṣaprītayaḥ satvasya kāryam | sukhamiti ca satvamevocyate | tāpaśoṣabhedastambhodvegāpadvegā rajasaḥ kāryam | rajaśca duḥkham | dainyāvaraṇasādanādhvaṃsabībhatsagauravāṇi tamasaḥ kāryam | tamaśca mohaśabdenocyate | eṣāṃ ca mahadādīnāṃ prasādatāpadainyādikāryamupalabhyate | tasmātsukhaduḥkhamohānāṃ trayāṇāmete sanniveśaviśeṣā ityava (nu ?)mīyate | tena siddhameṣāṃ prasādādikāryataḥ sukhādyanvitatvam,tadanvayācca tanmayaprakṛtisambhūtatvaṃ siddham, tatsiddhau ca sāmarthyādyā'sau prakṛtistatpradhānamiti siddhamasti pradhānaṃ bhedānāmanvayadarśanāditi | itaścāsti pradhānam,śaktitaḥ pravṛtteḥ | iha loke yo yasminnarthe pravarttate sa tatra śakto yathā tantuvāyaḥ paṭakaraṇe | ataḥ sādhayāmaḥ | pradhānasyāsti śaktiryayā vyaktamutpādayatīti | sā ca śaktirnirāśrayā na saṃbhavati | tasmādasti pradhānaṃ yatra śaktirvarttata iti | itaścāsti pradhānam, kāraṇakāryavibhāgāt | iha loke kāryakāraṇayorvibhāgo dṛṣṭaḥ, tathāhi — mṛtpiṇḍaḥ kāraṇaṃ ghaṭaḥ kāryaṃ saca mṛtpiṇḍādvibhaktasvabhāvaḥ, tathāhi — ghaṭo madhūdakapayasāṃ dhāraṇasamartho, na mṛtpiṇḍaḥ | evamidaṃ mahadādikāryaṃ dṛṣṭvā sādhayāmo'sti pradhānaṃ yasmānmahadādikāryamutpannamiti | itaścāsti pradhānam, vaiśvarūpyasyāvibhāgāt | vaiśvarūpyamiti trayo lokā ucyante | ete hi pralayakāle kvacidavibhāgaṃ gacchanti | tathāhi — pañcabhūtāni pañcasu tanmātreṣvavibhāgaṃ gacchanti, tanmātrāṇi pañcendriyāṇi cāhaṅkāre, ahaṅkāro buddhau, buddhiḥ pradhāne, tadevaṃ pralayakāle trayo lokā avibhāgaṃ gacchanti | avibhāgo nāma avivekaḥ, yathā kṣīrāvasthāyāmanyatkṣīramanyaddadhīti viveko na śakyate kartuṃ tadvatpralayakāle idaṃ vyaktamidamavyaktamiti viveko na śakyate kartum | ato manyāmahe'sti pradhānaṃ yatra mahadādiliṅgavibhāgaṃ gacchatīti | tadatrācāryeṇa samanvayādityayameva heturuktaḥ pariśiṣṭānāmupalakṣaṇārthaḥ | tatra sukhādītyādiśabdena duḥkhamohayorgrahaṇam | vyaktamiti mahadādibhūtaparyantam | "vyaktaṃ samīkṣyata" iti | spaṣṭamupalabhyata ityarthaḥ | kathamityāha — "prasāde"tyādi | ādiśabdaḥpratyekamabhisambadhyate | etaccāsmābhiḥ pūrvameva vyākhyātam || 14 || [1.15.1] evaṃ samanvayādityasya hetoḥ siddhimupadarśya pramāṇaṃ racayannāha — "tata" ityādi | [1.15.2] "tatastanmayasambhūtaṃ tajjātyanvayadarśanāt | kuṭādibhedavattacca pradhānamiti kāpilāḥ || 15 ||" [1.15.3] "tanmayasambhūta"miti | sukhādimayaṃ yatkāraṇaṃ tasmātsambhūtamityarthaḥ | ayaṃ ca sādhyanirdeśaḥ | tajjātyanvayadarśanāditi hetuḥ | tayā traiguṇyalakṣaṇayā jātyā anugatatvadarśanādityarthaḥ | "kuṭādibhedava"diti | ghaṭādibhedavat | yacca tanmayaṃ kāraṇaṃ tatpradhānamiti kāpilāḥ — sāṅkhyā varṇayanti || 15 || [1.16.1] "tadatre"tyādinā pratividhānamārabhate — [1.16.2] "tadatra sudhiyaḥ prāhustulyā satve'pi codanā | yattasyāmuttaraṃ vaḥ syāttattulyaṃ sudhiyāmapi || 16 ||" [1.16.3] tatra yattāvaduktaṃ pradhānāderamī kāryabhedāstadrūpā eva pravarttanta iti tatredaṃ nirūpyate | yadyamī kāryabhedāḥ pradhānasvabhāvā eva tatkathameṣāṃ tataḥ kāryatayā pravṛttirbhavati | nahi yadyasmādavyatiriktaṃ tattasya kāraṇaṃ kāryaṃ vā yuktam, bhinnalakṣaṇatvātkāryakāraṇayoḥ | anyathā hīdaṃ kāryamidaṃ kāraṇaṃ vetyasaṅkīrṇavyavasthā kathaṃ bhavet | tataśca yadbhavadbhirmūlaprakṛteḥ kāraṇatvameva, bhūtendriyalakṣaṇasya ṣoḍaśakasya gaṇasya kāryatvameva,buddhyahaṅkāratanmātrāṇāṃ ca pūrvottarāpekṣayā kāryatvaṃ kāraṇatvaṃ ceti vyavasthānaṃ kṛtaṃ tanna syāt | yathoktam— "mūlaprakṛtiravikṛtirmahadādyāḥ prakṛtivikṛtayaḥ sapta | ṣoḍaśakaśca vikāro na prakṛtirna vikṛtiḥ puruṣaḥ ||" iti | sarveṣāmeva hi parasparāvyatirekātkāryatvaṃ kāraṇatvaṃ vā prasajyeta | yadvā''pekṣikatvātkāryakāraṇabhāvasya rūpāntarasyacāpekṣaṇīyasyābhāvātsarveṣāṃ puruṣavanna prakṛtitvaṃ nāpi vikṛtitvaṃ syāt | anyathā puruṣasyāpi prakṛtivikāravyapadeśaḥ syāt | āha ca— "yadeva dadhi tatkṣīraṃ yatkṣīraṃ taddadhīti ca | vadatā rudrilenaiva khyāpitā vindhyavāsitā" iti | "yaccedaṃ" hetumattvādi dharmayogi vyaktaṃ viparītamavyaktamiti varṇitaṃ "tadapi" bālapralapitameva | nahi yadyasmādabhinnasvabhāvaṃ tattadviparītaṃ yuktam, rūpāntaratvalakṣaṇatvādvaiparītyasya | anyathā bhedavyavahāroccheda eva syāt | tataśca satvarajastamasāṃ caitanyānāṃ ca parasparaṃ bhedābhyupagamonirnibandhana eva syāt | sarvameva ca viśvamekarūpaṃ syāt | tataśca sahotpattivināśaprasaṅgaḥ, ekayogakṣemalakṣaṇatvādabhedavyavasthānasya, tasmādvyaktarūpāvyatiriktatvādavyaktamapi hetumattvādidharmayogi prāpnoti vyaktasvarūpavat, vyaktaṃ vā hetumattvādidharmayuktaṃ syādavyaktarūpāvyatirekāttatsvarūpavadityekānta eva | anyathā'tiprasaṅgaḥ syāt | kiṃcānvayavyatirekaniścayasamadhigamyo loke kāryakāraṇabhāvaḥ prasiddhaḥ | naca pradhānādibhyo mahadādyutpattivyavahāraḥ | nacāpi nityasya kāraṇabhāvo'sti | yena pradhānātkāryabhedānāmutpattiḥ siddhyet | nityasya kramākramābhyāmarthakriyāvirodhāt | "syāde"tat — nāsmābhirapūrvasvabhāvotpattyā kāryakāraṇabhāvo'bhīṣṭo yena svarūpābhede sati savirudhyate yāvatā pradhānaṃ sarpakuṇḍalādivanmahadādirūpeṇa pariṇāmaṃ gacchatteṣāṃ mahadādīnāṃ kāraṇamiti vyapadiśyate, te ca mahadādayastatpariṇāmarūpatvāttatkāryatayāvyapadiśyante | pariṇāmaścaikavastvadhiṣṭhānatvādabhede'pi na virudhyata iti | "tadeta"dasamyak | pariṇāmāsiddheḥ | tathāhi pariṇāmo bhavetpūrvarūpaparityāgādvā, bhavedaparityāgādvā | yadyaparityāgāttadā'vasthāsāṅkaryaṃ syāt, bṛhattvādyavasthāyāmapi yuvatvādyavasthopalabdhiprasaṅgāt | atha parityāgāttadā svabhāvahāniprasaṅgaḥ, tataśca pūrvakaṃ svabhāvāntaraṃ niruddhamapūrvaṃ svabhāvāntaramutpannamiti na kasyacitpariṇāmaḥ siddhyet | "kiṃca" tasyaivānyathābhāvalakṣaṇaḥ pariṇāmo varṇyate, taccānyathātvamekadeśena vā bhavet, sarvātmanā vā | na tāvadekadeśena, ekasyaikadeśāsambhavāt | nāpi sarvātmanā, tadarthāntarotpāde pūrvavināśaprasaṅgāt | tasmānna tasyaivānyathātvaṃ yuktam, svabhāvāntarotpādanibandhanatvāttasyeti | "athāpi" syādvyavasthitasya dharmiṇo dharmāntaranivṛttyā dharmāntaraprādurbhāvaḥ pariṇāmo varṇyate natu svabhāvasyānyathātvāditi | "tadetadasamyak" | tathāhi — sapravarttamāno nivarttamānaśca dharmo dharmiṇo'rthāntarabhūto vā syādanarthāntarabhūto vā | yadyarthāntarabhūtastadā dharmī tadavastha eveti kathamasau pariṇato nāma | nahyarthāntarabhūtayoḥ paṭāśvayorutpādavināśe satyavicalitātmasvarūpasya ghaṭādeḥ pariṇāmo bhavatyatiprasaṅgāt | evaṃ hi puruṣo'pi pariṇāmī syāt | tatsambaddhayordharmayorutpādavi nāśāttasya pariṇāmo vyavasthāpyate nānyasyeti cenna | sadasatoḥ sambandhābhāvena tatsambandhitvāsiddheḥ | tathāhi — sambandho bhavetsato vā, bhavedasato vā | na tāvatsatastasya, samadhigatāśeṣasvabhāvasampatteranapekṣatayā kvacidapi pāratantryāyogāt | nāpyasatastasya, sarvopākhyāvirahalakṣaṇatayā kvacidapyāśritatvānupapatteḥ | nahi śaśaviṣāṇādiḥ kvacidāśrito yuktaḥ | na cāpi vyatiriktadharmāntarotpādavināśe sati pariṇāmo vyavasthāpyate bhavadbhiḥ | kiṃ tarhi ? yatrātmabhūtaikasvabhāvānuvṛttiravasthābhedaśca tatrabhavatāṃ pariṇāmavyavasthā | naca dharmiṇaḥ sakāśāddharmayorvyatireke sati ekasvabhāvānuvṛttirasti | dharmyeva hi tayoreka ātmā sa ca vyatirikta iti nātmabhūtaikasvabhāvānuvṛttiḥ | nacāpi pravarttamānanivarttamānadharmadvayavyatirikto dharma upalabdhilakṣaṇaprāpto darśanapathamavatarati kasyacidityataḥ sa tādṛśo'sadvyavahāraviṣaya eva viduṣām | athānarthāntarabhūta iti pakṣastathāpyekasmāddharmisvarūpādavyatiriktatvādvināśotpādavatorddharmayorapi dharmisvarūpavadekatvameveti kenāśrayeṇa dharmī pariṇataḥ syāddharmo vā | avasthātuśca dharmiṇaḥ sakāśādavyatirekāddharmayoravasthātṛsvarūpavanna nivṛttirnāpi prādurbhāvaḥ | dharmābhyāṃ ca dharmiṇo'nanyatvāṃddharmasvarūpavadapūrvasyotpādaḥ pūrvasya ca vināśa iti naikasya kasyacitpariṇāmaḥ siddhyati | tasmānna pariṇāmavaśādapi bhavatāṃ kāryakāraṇavyavahāro yukta iti | etacca spaṣṭameva dūṣaṇamiti kṛtvā tadupekṣya yaścāyamasatkāryavāde doṣaḥ parairuktastaṃ paścātpratividhāsyāma iti manyamānastulyadoṣāpādanavyājena satkāryavādameva tāvaddūṣayate — "tada"tretyādi | "sudhiya" iti saugatāste prāhuḥ | yeyamasadakaraṇādityādinā pañcadhā codanā kṛtā sā satve'pi satkāryavādapakṣe'pi tulyā | tathāhi — śakyamidamitthamabhidhātum | "na sadakaraṇādupādānagrahaṇātsarvasaṃbhavābhāvāt | śaktasya śakyakaraṇātkāraṇabhāvācca satkārya"miti | na satkāryamiti vyavahitena sambandhaḥ | kasmāt ? sadaka raṇādupādānagrahaṇādityāderhetoḥ | yaścobhayordoṣo na tamekaścodyo yukta (ścodayediti ?) bhāvaḥ | "nanu" ca kathamiyaṃ samatā bhavati | yāvatā tatrāsadakaraṇādityevaṃ codanā, anyatra sadakaraṇāditi | "na" | abhiprāyāparijñānāt | akaraṇaniyatopādānaparigrahādimātravivakṣayā hīdamuktam | satkāryavādepyakaraṇādīnāṃ tulyatvāt | tasyāṃ ca codanāyāṃ yaduttaraṃ bhavatāṃ satkāryavādināṃ tadasatkāryavādināṃ sudhiyāṃ bauddhānāṃ bhaviṣyati || 16 || [1.17.1] kathamasau tulyetyāha — "yadī"tyādi | [1.17.2] "yadi dadhyādayaḥ santi dugdhādyātmasu sarvathā | teṣāṃ satāṃ kimutpādyaṃ hetvādisadṛśātmanām || 17 ||" [1.17.3] sadakaraṇādityetatsamarthanārthamidam | yadi dugdhādyātmasu kṣīrādīnāṃ svabhāveṣu dadhyādilakṣaṇāni kāryāṇi sarvathā sarvātmanā viśiṣṭarasavīryavipākādinā vibhaktenarūpeṇa madhyāvasthāvatsanti, tadā teṣāṃ satāṃ kimutpādyaṃ rūpamasti, yena te kāraṇairdugdhādibhirjanyāḥ syuḥ | hetvādisadṛśa ātmā yeṣāmiti vigrahaḥ | hetuḥ — prakṛtiḥ, ādiśabdena caitanyam, teṣāṃ ca madhyāvasthābhāvyapunarjanyaṃ niṣpannaṃ rūpaṃ gṛhyate | etena kāryakāraṇabhāva(bhaṅga)prasaṅgasādhanaṃ pramāṇadvayaṃ sūcitam || 17 || [1.18.1] sāmprataṃ sphuṭameva pramāṇayannāha — "hetujanya"mityādi | [1.18.2] "hetujanyaṃ na tatkāryaṃ sattāto hetuvittivat | ato nābhimato heturasādhyatvātparātmavat || 18 ||" [1.18.3] hetuḥ — pradhānaṃ lokaprasiddhaṃ ca kṣīrādi | "tatkārya"miti | mahadādi lokaprasiddhaṃ ca dadhyādi | "sattāta" iti | satvāt | "hetuvitti"vaditi | hetuḥ — pradhānaṃ lokaprasiddhaṃ ca kṣīrādi | vittiḥ — caitanyam | tābhyāṃ tulyaṃ vartata iti hetuvittivat | prayogaḥ — yatsarvākāreṇa sanna tatkenacijjanyam, yathā prakṛtiścaitanyaṃ vā | sadeva ca kāryaṃ madhyāvasthāyām | sacca sarvātmanā paramatena dadhyādīti vyāpakaviruddhopalabdhiprasaṅgaḥ | na vā'naikāntikatāhetoḥ | anutpādyātiśayasyāpi janyatve sarveṣāṃ janyatvaprasaṅgo'navasthāprasaṅgaśca bādhakaṃ pramāṇam | janitasyāpi punarjanyatvaprasaṅgāt | evaṃ tāvatkāryatvābhimatānāmakāryatvaprasaṅgāpādanaṃ kṛtam | idānīṃ kāraṇābhimatānāmakāraṇatvaprasaṅgāpādanaṃ kurvannāha — "ato nābhimata" ityādi | abhimataḥ — padārtha iti śeṣaḥ | tenāyamartho bhavati | mūlaprakṛtyādirbījadugdhādiścābhimataḥ padārtho vivakṣitasya mahadāderdadhyādeśca na hetuḥ — janakavyavahārayogyo na prāpnotītyarthaḥ | kasmāt ? asādhyatvāt — nāsya sādhyamastītyasādhyastadbhāvastatvam | etaccānantaroktātkāryatvapratiṣedhātsiddham | ataevāta ityuktam | "parātmava"diti | anyasvabhāvavat | akāraṇābhimatapadārthasvabhāvavadityarthaḥ | akāraṇābhimataśca padārthaścaitanyam | "na prakṛtirna vikṛtiḥ puruṣa" iti vacanāt | prayogaḥ — yadavidyamānasādhyaṃ na tatkāraṇaṃ yathā caitanyam | avidyamānasādhyaścābhimataḥ padārtha iti vyāpakānupalabdhiḥ | etacca dvayamapi prasaṅgasādhanamato nobhayasiddhodāharaṇena kiṃcit | yastu manyate sāṅkhyaḥ puruṣasyāpipratibimbodayanyāyena bhogaṃ prati kartṛtvamastīti | taṃ pratyevaṃ vyākhyā | paraścāsāvātmā ca — mukta ityarthaḥ | tasya hi muktatvādbhogaṃ pratyapi kartṛtvaṃ nāstīti nodāharaṇāsiddhiḥ || 18 || [1.19.1] "athetyā"dinā paramate hetvorasiddhimāśaṅkate | [1.19.2] "athāstyatiśayaḥ kaścidabhivyaktyādilakṣaṇaḥ | yaṃ hetavaḥ prakurvāṇā na yānti vacanīyatām || 19 ||" [1.19.3] tatra yadi prathamo hetuḥ sarvātmanā'bhivyaktyādirūpeṇāpi satvāditi saviśeṣaṇaḥ kriyate, tadā na siddhyati | nahyasmābhirabhivyaktyādirūpeṇāpi satvamiṣyate kāryasya | kiṃ tarhi ? | śaktirūpeṇa | atha sāmānyena nirviśeṣaṇastadā'naikāntikaḥ, yasmādabhivyaktyādilakṣaṇasyātiśayasyotpadyamānatvāt, na sarvasya kāryatvaprasaṅgo bhaviṣyati | ataeva dvitīyo'pi heturasiddhaḥ, sādhyasya vidyamānatvāt | "abhivyaktyādilakṣaṇa" iti | ādiśabdenodrekādyavasthāviśeṣaparigrahaḥ | "ya"miti — atiśayam | "vacanīyatā"miti — vācyatām | nābhimato heturasādhyatvādityādirdoṣo na bhavatīti yāvat || 19 || [1.20.1] "prāgāsī"dityādinā pratividhatte — [1.20.2] "prāgāsīdyadyasāvevaṃ na kiṃciddattamuttaraṃ | no cetso'satkathaṃ tebhyaḥ prādurbhāvaṃ samaśnute || 20 ||" [1.20.3] tatra vikalpadvayam, kadācidasāvatiśayo'bhivyaktyādyavasthātaḥ prāk prakṛtyavasthāyāmapyāsīdvā na vā, yadyāsīttadā bhavadbhirdvayorapi hetvorna kiṃcidasiddhatvādikamuktamuttaram, no cetprāgāsīdevamapi so'tiśayaḥ kathaṃ tebhyo hetubhyaḥ prādurbhāvamaśnuvīta,asadakāraṇāditi bhavatāṃ nyāyānna yuktametadityabhiprāyaḥ || 20 || [1.21.1] evaṃ tāvatsadakaraṇādityayaṃ hetuḥ samarthitaḥ | sāmpratamupādānaparigrahādityādihetucatuṣṭayasamarthanārthamāha — "nātaḥ sādhya"mityādi | [1.21.2] "nātaḥ sādhyaṃ samastīti nopādānaparigrahaḥ | niyatādapi no janma na ca śaktirna ca kriyā || 21 ||" [1.21.3] yathoktayā nītyā sādhyasyābhāvādupādānaparigraho na prāpnoti, tatsādhyaphalavāñcha yaiva teṣāṃ prekṣāvadbhiḥ parigrahāt | niyatādeva kṣīrāderdadhyādīnāṃ janmetyetadapi na prāpnoti, sādhyasyāsaṃbhavādeva | etacca sarvasaṃbhavābhāvādityetasya samarthanam | tathāhi — sarvasmātsaṃbhavābhāva eva niyatājjanmetyucyate, tacca satkāryavādapakṣe sādhyābhāvānna yujyate | tathā śaktasyeti śakyakaraṇamityetadapi dvayaṃ na yujyate | sādhyasyābhāvādeva | yadi hi kenacitkiṃcidabhinirvartyeta tadā nirvarttakasya śaktirvyavasthāpyate | nivarttyasya ca karaṇaṃ sidhyet | nānyathā | taddarśayati "naca śaktirnaca kriye"ti || 21 || [1.22.1] kāraṇabhāvo'pi padārthānāṃ na yuktaḥ, sādhyabhāvādeva | taddarśayati — "sarvātmane"tyādi | [1.22.2] "sarvātmanā ca niṣpatterna kāryamiha kiṃcana | kāraṇavyapadeśo'pi tasmānnaivopapadyate || 22 ||" [1.22.3] etacca kāraṇabhāvādityetasya hetoḥ samarthanam | nacaivaṃ bhavati, tasmānna satkāryamiti sarvahetuṣu prasaṅgapratyayo yojyaḥ || 22 || [1.23.1] bhūyaḥ prakārāntareṇa satkāryavādaṃ dūṣayannāha — "sarvaṃ ce"tyādi | [1.23.2] "sarvaṃ ca sādhanaṃ vṛttaṃ viparyāsanivartakaṃ | niścayotpādakaṃ cedaṃ na tathā yuktisaṅgatam || 23 ||" [1.23.3] "vṛtta"miti | pravṛttam | viparyāsagrahaṇena saṃśayo'pi gṛhyate, tasyobhayāṃśāvalambenāropakatvasaṃbhavāt | sarvameva hi sādhanaṃ svaviṣaye pravṛttaṃ dvayaṃ karoti | prameyārthaviṣaye pravṛttau saṃśayaviparyāsau nivarttayati, niścayaṃ ca tadviṣayamutpādayati | tadetatsatkāryavāde yuktyā na saṅgacchate || 23 || [1.24.1] kathamityāha — "na sande"hetyādi | [1.24.2] "na sandehaviparyāsau nivarttyau sarvadā sthiteḥ | nāpi niścayajanmāsti tata eva vṛthā'khilam || 24 ||" [1.24.3] tathāhi — sandehaviparyāsau bhavatāṃ matena caitanyātmakau vā syātāṃ buddhimanaḥsvabhāvau vā | pakṣadvaye'pi na tayornivṛttiḥ saṃbhavati | caitanyabuddhimanasāṃ nityatvenatayorapi nityatvāt | nāpi niścayotpattiḥ sādhanātsaṃbhavati | tata eva sarvadā sthiteḥ kāraṇāt | tasmādyadetatsādhanamuktaṃ bhavatā tadakhilaṃ sarvameva vṛthā | etena svavacanavirodha udbhāvito bhavati | tathāhi — niścayotpādanāya sādhanaṃ bruvatā ni ścayasyāsata utpattiraṅgīkṛtā bhavet | satkāryamiti ca pratijñayā sā niṣiddheti svavacanavyāghātaḥ || 24 || [1.25.1] "athā'pi niścayo'bhūtassamutpadyeta sādhanāt | nanu tenaiva sarve'mī bhaveyurvyabhicāriṇaḥ || 25 ||" [1.25.2] atha mābhūtsādhanaprayogavaiyarthyamiti | niścayo'bhūto'sanneva sādhanādutpadyata ityaṅgīkriyate | evaṃ tarhi, asadakaraṇādityāderhetugaṇasya samastasyaivānaikāntikatā prāpnoti, niścayavadasato'pyutpattyavirodhāt | tataśca yathā niścayasyāsato'pi karaṇaṃ tanniṣpattaye ca yathā viśiṣṭasādhanaparigrahaḥ, yathā ca tasya na sarvasmātsādhanābhāsādeḥ saṃbhavaḥ, yathā cāsāvasannapi śaktairhetubhiḥ kriyate, tatraca yathā hetūnāṃ kāraṇabhāvo'sti, tathā'nyatrāpi bhaviṣyati || 25 || [1.26.1] "avyakto vyaktibhāktebhya iti cedvyaktirasya kā | na rūpātiśayotpattiravibhāgādasaṅgateḥ || 26 ||" [1.26.2] athāpi syādyadyapi prāksādhanaprayogātsanneva niścayaḥ, tathāpi na sādhanavaiyarthyam, yataḥ prāganabhivyakto'sau paścāttebhyaḥ sādhanebhyo'bhivyaktimāsādayati | tasmādabhivyaktyarthaṃ sādhanāni vyāpriyanta iti nānarthakyameṣāmiti | tadetadayuktam | vyakterasiddhatvāttathāhi — vyaktiḥ svabhāvātiśayotpattirvā bhavet, yadvā tadviṣayaṃ jñānam, tadupalambhāvaraṇāpagamo vā | tatra na tāvatsvabhāvātiśayotpattiḥ | tathāhi — asau svabhāvātiśayo niścayasvarūpādapṛthagbhūto vā, pṛthagbhūto vā | yadyapṛthagbhūtastadā tasya niścayādavibhāgādapṛthaktvānniścayasvarūpavatsarvadaivāvasthiternotpattiryuktā | atha pṛthagbhūtaḥ, evamapi tasyāsāviti sambandhānupapattiḥ | tathāhi — ādhārādheyalakṣaṇo vā sambandho bhavet, janyajanakabhāvalakṣaṇo vā | na tāvadādyaḥ parasparānupakāryopakārakayostadasaṃbhavāt | upakāre vā tasyāpyupakārasya vyatirekitve sambandhāsiddheranavasthāprasaṅgāt | avyatirekitve ca sādhanaprayogavaiyarthyam, niścayādevopakārāvyatiriktasyātiśayasyotpatteḥ | amūrttatvāccātiśayasyādhaḥprasarpaṇāsaṃbhavānna tasya kaścidādhāro yuktaḥ, adhogatipratibandhakatvenādhārasya vyavasthānāt | nāpi janyajanakabhāvalakṣaṇaḥ, sarvadaiva niścayākhyasya kāraṇasya sannihitatvānnityamatiśayotpattiprasaṅgāt | naca sādhanaprayogāpekṣayā niścayasyātiśayotpādakatvaṃ yuktam | anupakāri ṇyapekṣānupapatteḥ | upakāritve vā pūrvavaddoṣo'navasthā ca | apica yo'sāvatiśayaḥ pṛthagbhūtaḥ kriyate sa kimasannāhosvitsanniti vikalpadvayamatrāpyavataratyeva | tatrāsatvepūrvavatsādhanānāmanaikāntikatāpattiḥ | satve ca sādhanavaiyarthyam | tatrāpyabhivyaktāviṣyamāṇāyāṃ keyamabhivyaktirityanavasthāprasaṅgo durnirvāraḥ | tasmādvyatirekapakṣe'pyasaṅgaterasambandhānna rūpātiśayotpattiryujyate || 26 || [1.27.1] "na tadviṣayasaṃvittirnopalambhāvṛtikṣayaḥ | nityatvādupalambhasya dvitīyasyāpyasaṃbhavāt || 27 ||" [1.27.2] nāpi tadviṣayajñānotpattilakṣaṇābhivyaktiryuktā, nityatvāttadviṣayāyāḥ saṃvitteḥ | tathāhi — yā'sau tadviṣayā saṃvittiḥ sā bhavataḥ satkāryavādino matena nityaiveti kiṃ tasyā utpādyaṃ ( utpādyatvaṃ ? ) syāt | dvitīyasyopalambhasyāsaṃbhavācca na tadviṣayajñānotpattilakṣaṇābhivyaktiryuktā | apiśabdaḥ samuccaye, bhinnakramaśca, asambhavādityasyānantaraṃ draṣṭavyaḥ | tenaitaduktaṃ bhavati | ekaiva bhavatāṃ matena saṃvit, āsargapralayādekā buddhiriti siddhāntāt, saiva ca niścayaḥ, tatra ko'parastadupalambho'bhivyaktyākhyo'sti, yaḥ sādhanaiḥ kriyeta | syādetat, na buddhisvabhāvā tadviṣayasaṃvittiḥ, kiṃ tarhi ? | manaḥsvabhāveti | tadasamyak, buddhirupalabdhiradhyavasāyo manaḥsaṃvittirityādīnāmanarthāntaratvāt | etacca paścānnivedayiṣyate | nāpi tadviṣayopalambhāvaraṇakṣayalakṣaṇābhivyaktiḥ, ataeva kāraṇadvayāt | tathāhi — yattadupalambhāvaraṇaṃ tasya nityatvānna kṣayaḥ sambhavati | nāpi tirobhāvalakṣaṇaḥ kṣayo yuktaḥ, atyaktapūrvarūpasya tirobhāvāsambhavāt | dvitīyasya copalambhasyāsambhavānnopalambhāvaraṇamasti | nahyasata āvaraṇaṃ yuktam, vastusadviṣayatvāttasya | tasmānna tatkṣayo yuktaḥ | athavā — "nityatvā"diti tadviṣayāyāḥ saṃvitternnityatvānnāvaraṇaṃ sambhavati tadasambhavānna kṣayo yukta ityarthaḥ | na cāpyāvaraṇakṣayaḥ kenacitkriyate | tasya niḥsvabhāvatvāt | na kevalaṃ satkāryavādapakṣe sādhanaprayogavaiyarthyam, bandhamokṣābhāvaprasaṅgaḥ sarvalokavyavahārocchedaprasaṅgaścānivāryaḥ | tathāhi — pradhānapuruṣayoḥ kaivalyopalambhalakṣaṇasya tatvajñānasyotpattau satyāṃ mokṣo bhavadbhiriṣyate | tacca tatvajñānaṃ sarvadāvasthitameveti muktāḥ sarva eva dehinaḥ syuḥ, ato na bandhaḥ | mithyājñānavaśācca bandha iṣyate tasya ca sarvadā'vasthitatvena sarvadā sarveṣāṃ baddhatvātkuto mokṣaḥ, lokaśca hitāhitaprāptiparihārārthaṃ pra varttate | satkāryavādapakṣe ca na kiṃcidaprāpyamaheyaṃ vāstīti nirīhameva jagatsyāt,antatassarvavyavahārocchedaprasaṅgaḥ || 27 || [1.28.1] evaṃ tāvatsatkāryavādaṃ nirākṛtyāsatkāryavādapakṣabhāvino doṣānparihartumāha — "traiguṇyasye"tyādi | [1.28.2] "traiguṇyasyāvibhede'pi na sarvaṃ sarvakārakam | yadvattadvadasatve'pi na sarvaṃ sarvakārakam || 28 ||" [1.28.3] satkāryaniṣedhādeva sāmarthyādasatkāryamiti siddhameva, sadasatoranyonyaparihārasthitalakṣaṇatvena prakārāntarāsambhavāt | tathā'pi paropanyastasya dūṣaṇasya dūṣaṇābhāsatāpratipādanāyocyate | tatra yattāvaduktam "kartuṃ tannaiva śakyeta nairūpyā" diti, tadasiddham, vastusvabhāvasyaiva kriyamāṇatvābhyupagamāt | tasya ca vastusvabhāvasya nīrūpatvāsiddheḥ | prāgutpattestanniḥsvabhāvameveti cenna | tasyaiva niḥsvabhāvatvāyogāt | nahi svabhāva eva niḥsvabhāvo yuktaḥ, vastusvabhāvapratiṣedhalakṣaṇatvānniḥsvabhāvatvasya | nacāpyutpādātprāk tadasti | kriyamāṇaṃ vastu yena tadeva niḥsvabhāvaṃ siddhyet | atha vastuvirahalakṣaṇameva nīrūpaṃ dharmiṇaṃ pakṣīkṛtya nairūpyāditi hetuḥ kriyate, tadā siddhasādhyatā | nahi vastuvirahaḥ kenacitkriyamāṇatayā'bhyupagataḥ | api ca naikāntiko'pi hetuḥ | vipakṣe bādhakapramāṇānupadarśanāt | yataḥ kāraṇaśaktipratiniyamātkiṃcidevāsatkriyate yasyotpādakaṃ kāraṇamasti, yasya tu viyadabjādernāsti kāraṇaṃ tanna kriyata ityanekānta eva | nahi sarvaṃ sarvasya kāraṇamiṣṭam | nāpi yadyadasattattatkriyata evetivyāptiriṣṭā | kiṃtarhi ? | yakriyate tatprāgutpatterasadeveti | syādetattulyepyasatkāritve kāraṇānāṃ kimiti sarvaṃ sarvasyāsataḥ kāraṇaṃ na bhavatīti | tadetadbhavato'pi samānaṃ codyam, tulye hi satkāritve kimiti sarvaṃ sarvasya sataḥ kāraṇaṃ na bhavatīti | naca bhavatāṃ matena kiṃcidasadasti yena tanna kriyeta | kāraṇaśaktipratiniyamātsadapi śaśaviṣāṇādi na kriyata iti cet | taditaratrāpi samānam | apica yathā bhavatāṃtraiguṇyasya sarvatrāviśeṣe'pi na sarvaṃ sarvakārakaṃ bhavati, śaktipratiniyamāt | sarvasya kārakaṃ sarvaṃ vā kārakamasyeti vigrahaḥ | tadvadasatvepi kāryasyānvayino vā kasyacidrūpasya na sarvaṃ sarvakārakaṃ bhaviṣyati | etaccābhyupagamyoktaṃ "yadvattadva"diti | na punaḥ sāmyamiti | tathāhi — satyapi bhede kasyacitkaścideva heturbhavati | svahetuparamparāsa māyātatvāttathābhūtasvabhāvabhedapratiniyamasyetyaviruddham | abhede tvekasyaikasminneva kāle hetutvamahetutvaṃ ca parasparaviruddhaṃ kathaṃ sambhāvyate | viruddhadharmādhyāsanibandhanatvādvastubhedasya | tathācāha— "bhede hi kāraṇaṃ kiṃcit vastudharmatayā bhavet | abhede tu nirudhyete tasyaikasya kriyākriye ||" iti || 28 || [1.29.1] "avadhīnā"mityādinā paraḥ śakti(ktya ?) niyamaṃ sambhāvayanpratyavatiṣṭhate — [1.29.2] "avadhīnāmaniṣpatterniyatāste na śaktayaḥ | satve tu niyamastāsāṃ (yuktaḥ)sāvadhiko na nu || 29 ||" [1.29.3] "ta" iti tava bauddhasyāsatkāryavādinaḥ, na kāraṇānāṃ niyatāḥ śaktayo ghaṭante | kasmāt ? avadhīnāṃ kāryabhūtānāmaniṣpatteḥ | nahyavadhimantareṇāvadhimato'sti sadbhāvaḥ prayogaḥ | ye sadbhūtakāryāvadhiśūnyā na te niyataśaktayo yathā śaśaviṣāṇādayaḥ, sadbhūtakāryāvadhiśūnyāśca śālibījādayo bhāvā iti vyāpakānupalabdhiḥ | svapakṣasya sausthityaṃ darśayannāha — "satva" iti | kāryāṇāṃ sadbhāve satītyarthaḥ | "tāsā"miti śaktīnām || 29 || [1.30.1] "naiva"mityādinā hetoranaikāntikatāmāha — [1.30.2] "naivaṃ teṣāmaniṣpattyā mābhūcchabdastathāparam | sarvopādhiviviktasya vasturūpasya na kṣatiḥ || 30 ||" [1.30.3] tathāhi — teṣāmavadhīnāmaniṣpattau yadi paraṃ kṣīrasya dadhyutpādane śaktirityeṣa vyapadeśo mābhūt, yatpunastathāvidhaṃ sarvopādhiśūnyamanadhyāropitaṃ vastu yadanantaramadṛṣṭapūrvaṃ vastvantaramudeti, tasyāpratiṣedha eva || 30 || [1.31.1] syādetadyatra śabdavikalpānāmapravṛttistatra vastusvabhāvo'pi nivarttata evetyāha — "nanāmarūpa"mityādi | [1.31.2] "na nāma rūpaṃ vastūnāṃ vikalpā vācakāśca yat | viśvakalpāḥ pravarttante yathā'bhyāsamabhedini || 31 ||" [1.31.3] svabhāva eva hi vyāpako nivarttamānaḥ svaṃ vyāpyaṃ nivarttayati, kāraṇaṃ vā kāryaṃ, pratibandhasadbhāvāt | natvanyo'tiprasaṅgāt | naca kṣīsya dadhni śaktirityevamādināmavyapadeśo vastūnāṃ rūpaṃ svabhāvo bhavati | yena tannivartamānaṃ tathāvidhaṃ vastu nivarttayet | nāmagrahaṇamupalakṣaṇam | vikalpo'pi tatsaṃsṛṣṭo gṛhyate | rūpagrahaṇaṃ copalakṣa ṇam | (kāraṇaṃ gṛhyate) kāraṇamapi vastūnāṃ nāma na bhavatyeva, tadantareṇāpi vastusambhavāt | atra kāraṇamāha — "vikalpā" ityādi | yat — yasmāt, nāmasaṃsargabhājo vikalpā vācakāśca śabdā viśvakalpāḥ — nānāprakārāḥ, abhedini — niraṃśaikasvabhāvavastuni yathābhyāsaṃ varttante | tathāhi — eka eva śabdādirbhāvo nityādirūpeṇa bhinnasamayasthāyibhiḥ pravādibhirvikalpyate vyapadiśyate ca | teṣāṃ ca śabdavikalpānāṃ tādātmye tadviṣayatve vā vastunaścitratvaṃ prāpnoti | vastusvarūpavadeva vā śabdavikalpānāmekarūpatvaprasaṅgaḥ | nahyekaṃ citramiti yuktamatiprasaṅgāt | tasmācchaktipratiniyamātkiṃcidevāsatkriyate na sarvamityato nairūpyādityanaikāntiko'pi hetuḥ | ataevopādānagrahaṇādityādikasya hetucatuṣṭayasyānaikāntikatvam | tathāhi — yadi kāryasattākṛtameva pratiniyatopādānagrahaṇaṃ kvacitsiddhaṃ syāttadaitatsyāt | yāvatā kāraṇaśaktiniyamakṛtamapi niyatopādānagrahaṇaṃ yujyata eva | kāraṇaśaktipratiniyamādeva ca na sarvasyasarvasmātsambhavaḥ, sarvasya sarvārthakriyākāritvasvabhāvāsambhavāt | yatpunaruktamakāryātiśayaṃ yattvityādi tadapyabhiprāyāparijñānāduktam | nahyasmābhirabhāvaḥ kriyata ityabhidhīyate | yena vikṛtau satyāṃ tasya svabhāvahāniprasaṅgaḥ syāt | kiṃtu vastveva kriyata iti pūrvaṃ pratipāditam | tacca vastu upalabdhilakṣaṇaprāptasyānupalabdherniṣpannasya ca kāryatvānupapatteḥ prāgutpādādasadityucyate, yasya ca kāraṇasya sannidhānamātreṇa tattathābhūtamudeti tena takriyata iti vyapadiśyate, natu vyāpārasamāveśātkenacitkiṃcikriyate, nirvyāpāratvātsarvadharmāṇām | nāpyasannāma kiṃcidasti, yadvikriyate, na vā vastusvabhāvaḥ, pratiṣedhamātralakṣaṇatvādasatvasya | apica yadyakāryātiśayatvādasanna kriyata ityabhidhīyate | sadapi ca svabhāvaniṣpatterakāryātiśayameveti tatkathaṃ kriyate | tasmācchaktasya śakyakaraṇādityeṣonaikāntaḥ | asatkāryavāde ca kāraṇabhāvasya yujyamānatvātkāraṇabhāvādityayamapyanaikāntikaḥ | yadvā pūrvaṃ sataḥ kāryatvāsambhavasya pratipāditatvāt, asatkāryavāda eva copādānagrahaṇādiniyamasya yujyamānatvāt, upādānagrahaṇādityāderhetucatuṣṭayasya viruddhatā; sādhyaviparyayasādhanāt || 31 || [1.32.1] nanu yadyasadevotpadyata iti bhavatāṃ mataṃ tatkathaṃ sūtre sadasatorutpādaḥ pratiṣiddhaḥ | yathoktam, "anutpannā mahāmate sarvadharmāḥ, sadasatoranutpannatvāt" iti atrāha — "utpāda" ityādi | [1.32.2] "utpādo vastubhāvastu so'satā na satā tathā | sambadhyate kalpikayā kevalaṃ tvasatā dhiyā || 32 ||" [1.32.3] tuśabdo'vadhāraṇārthaḥ | vastūnāṃ pūrvāparakoṭiśūnyakṣaṇamātrāvasthāyī svabhāva evotpāda ityucyate | bhedāntarapratikṣepeṇa tanmātrajijñāsāyām | natu vaibhāṣikavikalpitājātiḥ saṃskṛtalakṣaṇam | tasyāḥ pratiṣetsyamānatvāt | nāpi vaiśeṣikaparikalpitaḥ sattāsamavāyaḥ svakāraṇasamavāyo vā, tayorapi niṣetsyamānatvāt | paramatena ca tayornityatvāt | nityasya ca janmānupapatteḥ | yathoktam — "sattāsvakāraṇāśleṣakaraṇātkāraṇaṃ kila | sā sattā sa ca sambandho nityau kāryamatheha kim ||" iti | sa evamātmaka utpādo nāsatā tādātmyena sambadhyate | sadasatorvirodhāt | nahyasadbhavati | nāpi satā pūrvabhāvinā sambadhyate | tasya pūrvamasatvāt | kathamidānīmasatkāryavādino yūyamityāha — "kalpikaye"tyādi | kalpikayā dhiyā kartṛbhūtayā karaṇabhūtayā vā, kevalamasatā kartrā sambadhyate — sambandhamupanīyata ityarthaḥ | nahyasannāma kiṃcidasti yadutpattimāviśet, kiṃ tu kālpaniko'yaṃ vyavahāro yadasadutpadyata iti yāvat || 32 || [1.33.1] kiṃ punariha kalpanāyā bījaṃ yenāyamevaṃ vyavahāra iṣyata ityāha — "yadida"mityādi | [1.33.2] "yadidaṃ vastuno rūpamekānantaramīkṣyate | prāgāsīnneti tadbījaṃ prāgbhūte tvidamasti na || 33 ||" [1.33.3] yadetadekasya pratiniyatasya kasyacitpadārthasyānantaramadṛṣṭapūrvaṃ vasturūpamupalabhyate, tanmadhyāvasthātaḥ prāṅnāsīt, upalabdhikṣaṇaprāptasyānupalabdheḥ | tasmādidaṃ prāgasatsamutpadyata ityasyāḥ kalpanāyā bījam | kasmādityāha — "prāgbhūta" ityādi | madhyāvasthātaḥ prāk, madhyāvasthātadbhūte vidyamāne sati vasturūpe, nāstīdaṃ kalpanānibandhanamutpadyata iti | tathāhi — utpadyata ityanena madhyāvasthabhāvyeva pratiniyataṃ svarūpamucyate | yadica tasya prāgapi bhāvaḥ syāttadā tasya madhyāvasthābhāvyeveta yadetanniyataṃ svarūpaṃ tasya hāniḥ syāt | ākāśavatsarvadā'vasthitasya pūrvāparamadhyāvasthābhāvāt | tataśca sarvadā sarvamutpadyata ityevaṃ vyapadiśyeta, viśeṣābhāvāt || 33 || [1.34.1] punarapi satkāryavādaṃ prakārāntareṇa dūṣayannāha — "kṣīrādiṣu ce"tyādi | [1.34.2] "kṣīrādiṣu ca dadhyādi śaktirūpeṇa yanmatam | kā śaktistatra dadhyādi yadi dṛśyeta dugdhavat || 34 ||" [1.34.3] kāraṇe kāryamastīti yaducyate bhavadbhistatra ko'rtho'bhipretaḥ | kiṃ vyaktirūpeṇa ? tanna | kṣīrādyavasthāyāmapi dadhyādīnāṃ paścādvadupalabdhiprasaṅgāt | atha śaktirūpeṇa ? tathā'pi yattacchaktirūpaṃ dadhyādeḥ kāryarūpādupalabdhilakṣaṇaprāptādanyat, āhosvittadeva | yadi tadeva tadā pūrvavadupalabdhiprasaṅgaḥ || 34 || [1.35.1] "anyaccetkathamanyasya bhāve'bhaktyānyaducyate | nahi satvasya sadbhāvaḥ sadbhāvo duḥkhamohayoḥ || 35 ||" [1.35.2] athānyaditi pakṣaḥ tadā kāraṇātmani kāryamastīti pakṣastyakto bhavet; kāryavyatiriktasya śaktyākhyasya padārthāntarasya bhāvābhyupagamāt | tathāhi — yadevāvirbhūtaṃ viśiṣṭarasavīryavipākādiguṇopetaṃ rūpaṃ tadeva dadhyādikaṃ kāryamucyate | tacca kṣīrāvasthāyāmupalambhayogyasyānupalabdherasadvyavahāraviṣayaḥ | yaccānyadasti śaktirūpaṃ tatkāryameva na bhavati | na cānyasya bhāve'nyadastyatiprasaṅgāt | nanu cāyurghṛtam, naḍvalodakaṃ pādaroga, ityanyasya sadbhāve'nyaducyamānaṃ dṛṣṭamevetyāha — "abhaktye"ti | abhaktyā — anupacāreṇetyarthaḥ | kāraṇe hi kāryopacārādāyurghṛtamityucyate | na mukhyataḥ | yadi tu bhavatā'pyupacārātkāraṇe kāryamastītyucyate, tadā na kaścidvirodhaḥ | mukhyatastu virodha ucyate | etadeva dṛṣṭāntenopapādayannāha — "nahī"tyādi | nahi yadeva satvarūpaṃ tadeva duḥkhamohayorbhavadbhirvyavasthāpyate, teṣāṃ parasparaṃ bhinnalakṣaṇavyavasthānāt || 35 || [1.36.1] sāmprataṃ bhedānāmanvayadarśanādityasya hetorasiddhatvaṃ pratipādayannāha — "satvādyanugata"mityādi | [1.36.2] "satvādyanugataṃ vyaktaṃ na siddhaṃ naḥ kathaṃcana | āntaratvātsukhādīnāṃ vyaktatvāttatsvasaṃvidaḥ || 36 ||" [1.36.3] śabdādilakṣaṇaṃ vyaktam — sukhādirūpam, naḥ — asmākamasiddham | kasmāt ? sukhādīnāmāntaratvāt — saṃvidrūpatvāt | śabdādīnāṃ cācetanatvātkathamete sukhādyanvitā bhaveyuḥ | prayogaḥ — ye saṃvidrūpā na bhavanti na te sukhādimayāḥ, yathā paropagato'cetanaḥ puruṣaḥ | saṃvidrūparahitāśca śabdādaya iti vyāpakānupalabdhiḥ | syādetatsaṃvidrūpatvena sukhādimayatvasya yadā vyāptiḥ siddhā bhavettadā tannivarttamānaṃ śabdādiṣu sukhādimayatvaṃ nivarttayedyāvatā saiva na siddhā, puruṣasyaiva saṃvidrūpatveneṣṭatvādityata āha — "vyaktatvāttatsvasaṃvida" iti | tat — saṃvidrūpatvaṃ sūkhādīnāṃ siddham kasmāt ? sukhādīnāṃ svasaṃvidaḥ — svasaṃvedanasya vyaktatvāt | atispaṣṭeyaṃ sukhaprītitāpādirūpeṇa satyasati vā śabdādiviṣayasannidhāne prakāśāntaranirapekṣā svayaṃprakāśātmalakṣaṇā svasaṃvittiḥ | yadeva hi prakāśāntaranirapekṣaṃ sātādirūpataḥ svayaṃ siddham, taccaitanyaṃ sukhaṃ saṃvedanaṃ jñānamityādibhiḥ paryāyaiḥ kathyate | yadi ca sukhādīnāmanyena saṃvedanenānubhavādanubhavakhyātiḥ syāttadā teṣāṃ saṃvedanamasātādirūpaṃ syāt, svayamatadātmakatvāt | yathā yogino'numātuśca parakīyaṃ sukhādi saṃvedayataḥ | anyathā te'pi yogyādayaḥ sākṣātsukhādyanubhāvina ivāturādayaḥ syuḥ | yogyādivadvā'nyeṣāmapyanugrahopaghātau na syātāmaviśeṣāt | saṃvedanasya ca sātādirūpatve'bhyupagamyamāne siddhaṃ sukhādeḥ saṃvidrūpatvam | idameva hi naḥ sukhaṃ duḥkhaṃ ca, yatsātamasātaṃ ca saṃvedanam | tasmānnānaikāntikatā hetornāpyasiddhatā | bāhyārthavādināṃ sarveṣāmeva śabdādiṣu saṃvidrūparahitatvasya siddhatvāt | anyathā vijñānavādimatamevāṅgīkṛtaṃ syāt | tacceṣṭameva | nāpi viruddhatā hetoḥ sapakṣe bhāvāt || 36 || [1.37.1] syādetat — yathā bahiravasthitanīlādisannidhānādanīlādirūpamapi saṃvedanaṃ nīlādirūpanirbhāsaṃ bhavati, tathā bāhyasukhādyupadhānavaśādasātādirūpamapi sātādirūpamiva lakṣyate, tena saṃvedanasya sātādirūpatve'pi na sukhādīnāṃ saṃvidrūpatvaṃ sidhyatyato naikāntikatā maulasya hetorityāśaṅkyāha "ekatre"tyādi | [1.37.2] "ekatraiva ca śabdādau bhāvanājātibhedataḥ | saṅgādayaḥ saṃbhavino lakṣyante niyatāḥ sphuṭam || 37 ||" [1.37.3] "bhāvanājātibhedata" iti | bhāvanāḥ — abhyāsāḥ, jātistu — nijā prakṛtiḥ, tayorbhedo — viśeṣaḥ | "saṅgādaya" iti | saṅgo'bhilāṣaḥ, ādiśabdena prītyādayo dveṣodvegādayo dainyāvaraṇādayaśca traiguṇyakāryagaṇā gṛhyante | niyatā iti caikākārāḥ | tathāhi — bhāvanāviśeṣānmadyāṅganādiṣu bhāvitaśubhāśubhādinimittānāṃ kāmukādīnām,jātiviśeṣācca kuraṅgakarabhādīnāṃ keṣāṃcideva pratiniyatāḥ prītyādayaḥ sambhavanti | na sarveṣām, etacca śabdādīnāṃ sukhādirūpatve sati na yuktam || 37 || [1.38.1] kasmādityāha — "ekavastvanupātitva" ityādi | [1.38.2] "ekavastvanupātitve citrā saṃvitprasajyate | adṛṣṭādivaśānno cenna syādvastvanuyāyinī || 38 ||" [1.38.3] sarveṣāmeva hi teṣāmabhinnavastuviṣayatvānnīlādiviṣayasaṃvedanavatpratyekaṃ citrā saṃvitprasajyeta | syādetadyadyapi tryātmakaṃ vastu, tathā'pyadṛṣṭāderdharmādilakṣaṇasya sahakāriṇo vaśena kasyacitkiṃcideva rūpaṃ pratibhāsate, na sarvaṃ sarvasyeti | ādiśabdena bhāvanājātibhedajighṛkṣādīnāṃ grahaṇam | yadyevaṃ na syādvastvanuyāyinī — vastvālambanā sā saṃvinna prāpnoti, tadākāraśūnyatvāditi bhāvaḥ || 38 || [1.39.1] tadeva tadākāraśūnyatvaṃ darśayannāha — "tryākāra"miti | [1.39.2] "tryākāraṃ vastuno rūpamekākārāśca tadvidaḥ | tāḥ kathaṃ tatra yujyante bhāvinyastadvilakṣaṇāḥ || 39 ||" [1.39.3] satvarajastamasāṃ rūpam | "ekākārāśca tadvida" iti | teṣāṃ — puruṣāṇāṃ vidaḥ — saṃvittayaḥ pratyekamabhiṣvaṅgādimātraikarūpaniyamādekākārāḥ saṃvedyanta ityarthaḥ | "tā" iti — saṃvidaḥ, "tatre"ti — śabdādau, "bhāvinya" iti — pāramārthikya ityarthaḥ | kasmānna yujyanta ityāha — "tadvilakṣaṇā" iti | tadālambanavastuvilakṣaṇā ityarthaḥ | prayogaḥ — yadyadākārasaṃvedanaṃ na bhavati na tattadviṣayaṃ yathā cakṣurjñānaṃ na śabdaviṣayam | tryātmakavastvākāraśūnyāśca yathoktāḥ saṃvida iti vyāpakānupalabdhiratiprasaṅgāpattiviparyayebādhakaṃ pramāṇam | "syādeta"dyathā pratyakṣeṇa gṛhīte'pi sarvātmanā śabdādike vastuni bhāvanādivaśena kvacideva kṣaṇikatvādau niścayotpattirbhavati na sarvatra, tadvadadṛṣṭādivaśenaikākārā saṃvidbhaviṣyatīti | tadeta"dasamyak" | na hi kṣaṇikādivikalpasyādi(lpāspade?)paramārthato vastuviṣayatvamasmākamiṣṭam | sarvavikalpātītatvādvastunaḥ | pāramparyeṇa tu vastuni pratibandhāttathāvidhavastuprāptihetutayā tasya prāmāṇyam | prītyādīnāṃ tu parairvastuviṣayatvameva paramārthata iṣṭam | anyathā hi nirālambanatve sati sukhādyātmanāṃ śabdādīnāmanubhavātsukhādyanubhavakhyātirityetanna syāt | teṣāṃ ca prītyādīnāṃ savikalpakatvādaniścitaṃ na kiṃcidrūpamastīti sarvātmanānubhavakhyātiḥ syāt | iyameva hi niścayānāṃ svārthapratipattiryattanniścayanaṃ nāma || 39 || [1.40.1] yaccoktam, "prasādatāpadainyādikāryopalambhātsukhādyanugatatvaṃ śabdādīnāṃ siddha"miti | tadanaikāntikamiti darśayannāha — "prasādodvege"tyādi | [1.40.2] "prasādodvegavaraṇānyekasminpuṃsi yoginām | jāyante na ca tadrūpaḥ pumānabhimataḥ paraiḥ || 40 ||" [1.40.3] tathā hi kāpilayogināṃ puruṣaṃ prakṛtivibhaktaṃ bhāvayatāṃ puruṣamālambya svabhyastayogānāṃ prasādo bhavati prītiśca | ajitayogānāṃ kṣiprataramapaśyatāṃ udvegaḥ, ye caprakṛtyā jaḍamatayasteṣāṃ varaṇamupajāyate | na cāsau puruṣastadrūpastriguṇātmako'bhīṣṭaḥ paraiḥ | tasmātprasādatāpadainyādikāryopalabdherityanaikāntikametat | saṅkalpāttāni prītyādīni bhavanti, na puruṣāditi cet | etacchabdādiṣvapi samānam | tataśca saṅkalpamātrabhāvitve bāhyāḥ sukhādayo na sidhyanti | saṅkalpasya saṃvidrūpatvāt | ata eva ca bāhyasukhādyupadhānavraśātsaṃvedanasya sātādirūpatvamityetadapi vyabhicāri | antareṇāpi bāhyaviṣayopadhānaṃ puruṣālambanena prītyādīnāmutpattidarśanāt | yacceṣṭāniṣṭhavikalpādanapekṣitabāhyaviṣayasannidhānaṃ sukhādisaṃvedanaṃ prasiddhaṃ tatkathaṃ paropadhānātsyāt | mano'pi triguṇaṃ tadupadhānādbhavatīti cet | na | tasyāpi yadeva hi prakāśāntarānapekṣaṃ svayaṃ siddhamityādinā saṃvidrūpatvasya pratipāditatvāt | tasmātsamanvayādityasiddhohetuḥ || 40 || [1.41.1] idānīṃ hetusiddhimabhyupagamyānaikāntikatvaṃ pratipādayannāha — "siddhe'pī"tyādi | [1.41.2] "siddhe'pi triguṇe vyakte na pradhānaṃ prasidhyati | ekaṃ tatkāraṇaṃ nityaṃ naikajātyanvitaṃ hi tat || 41 ||" [1.41.3] yadi nāma vyaktaṃ triguṇātmakaṃ siddhaṃ tathāpi tasya yattadabhīṣṭaṃ kāraṇaṃ pradhānākhyaṃ tanna sidhyati | tathābhūtena kāraṇena kvacidapi hetoranvayāsiddheriti bhāvaḥ | tathāhi — triguṇātmakamekaṃ nityaṃ vyāpi ca tasya kāraṇaṃ sādhayitumiṣṭam | na caivaṃbhūtena kāraṇena kvaciddhetoḥ pratibandhaḥ siddhaḥ | nāpi yadātmakaṃ kāryamupalabhyate kāraṇenāvaśyaṃ tadātmanā bhavitavyam | kāryakāraṇayorbhedāt | tathāhi — hetumattvānityatvāvyāpitādibhirdharmaiḥ samanvite vyaktākhyaṃ kāryamiṣyate bhavadbhiḥ, naca tatkāraṇasya tādrūpyamiṣṭam, tasmādanaikāntiko hetuḥ | dharmaviśeṣaviparītabhāvanādviruddho'pīti darśayannāha — "ekaṃ tatkāraṇa"mityādi | eko nityastriguṇātmakaḥ kāraṇabhūto dharmaḥ sādhayitumiṣṭaḥ, sa ca tathābhūto na sidhyati, kiṃ tarhi, viparīta iti bhāvaḥ | kasmādityāha — "naikajātyanvitaṃ hi" taditi | hiśabdo hetau | tasmāttadvyaktākhyaṃ kāryaṃ naikayā triguṇātmakayā svātmabhūtayā jātyā samanvitaṃ siddham | kiṃ tarhi ? anekatvānityatvādidharmānvitamevopalabhyate | yadi hi vyaktamekayā yathoktayā jātyā samanvitaṃ bhavettadā tatkāraṇamapi yathoktadharmaviśiṣṭaṃ sidhyet | yāvatā kāryasyānityatvānekatvadharmānvayadarśanāttatkāraṇamapi tathaivānumīyate | nityasya kramākramābhyāmarthakriyāvirodhāt | kāraṇabhedakṛtatvācca kāryavaicitryasya | anyathā nirhetukatvaprasaṅgāt | tasmānna nityaikarūpapradhānasiddhiḥ | yadi punaranityānekarūpa eva kāraṇaṃ pradhānamiti saṃjñā kriyeta, tadā nāsti vivāda iti bhāvaḥ || 41 || [1.42.1] kasmātpunarekajātyanvitaṃ vyaktaṃ na bhavatītyāha — "ayaḥśalākākalpā" — ityādi | [1.42.2] "ayaḥśalākākalpā hi kramasaṅgatamūrttayaḥ | dṛśyante vyaktayaḥ sarvāḥ kalpanāmiśritātmikāḥ || 42 ||" [1.42.3] yathā hyayomayyaḥ śalākāḥ parasparamasaṅgatāstadvadimāḥ śabdādivyaktayaḥ svasvabhāvavyavasthitatayā deśakālaśaktipratibhāsādibhedānna parasparamanvāviśanti | etenānekatvaṃ pratipāditam | anityatvapratipādanāyāha — "kramasaṅgatamūrttaya" iti | utpādakrameṇa saṅgatā — samāliṅgitā mūrttiryāsāmiti vigrahaḥ | kathaṃ tarhi (kṣi)tyādinaikena rūpeṇa tathā sa evāyamiti ca sthireṇa svabhāvenānugatā vyavasīyante bhāvā ityāha — "kalpanāmiśritātmikā" iti | mithyāvikalpo'yamartheṣvekātmatāgraha ityarthaḥ | etacca paścātpratipādayiṣyate kṣaṇabhaṅgādau || 42 || [1.43.1] evaṃ tāvatsamanvayādityasya hetorasiddhaviruddhānaikāntikatvaṃ pratipāditam, adhunā kuṭādibhedavaditi dṛṣṭāntasya sādhyasādhanadharmānanvayatvaṃ pratipādayannāha — "mṛdvikārādaya" ityādi | [1.43.2] "mṛdvikārādayo bhedā naikajātyanvitāstathā | siddhā naikanimittāśca mṛtpiṇḍādervibhedataḥ || 43 ||" [1.43.3] ādiśabdena kanakādivikārāṇāṃ ca grahaṇam | tatheti dūṣaṇāntarasamuccaye sādṛśye vā | naikajātyanvitā ityanena sādhanadharmavaikalyaṃ darśitam | "naikanimittāśceti" | siddhā iti prakṛtena sambandhaḥ | anena sādhyadharmānanvayo darśitaḥ | nanu caikaṃ mṛtpiṇḍakanakādi kāraṇaṃ teṣāṃ siddhameva, tathā mṛtsuvarṇatvādijātiścaiṣāmeṣā'nugāminī dṛṣṭā, tatkathamubhayavaikalyamityāha — "mṛtpiṇḍādervibhedata" iti | nahyeko'vayavī mṛtpiṇḍādirasti, ekadeśāvṛtau sarvāvaraṇaprasaṅgāt | nāpyekā jātiḥ prativyakti pratibhāsabhedāt || 43 || [1.44.1] punarapi samanvayādityasya hetoḥ svato'naikāntikatvamiti pratipādayannāha — "caitanye"tyādi | [1.44.2] "caitanyādyanvitatve'pi naikapūrvatvamiṣyate | puruṣāṇāmamukhyaṃ cettadihāpi samaṃ na kim || 44 ||" [1.44.3] tathāhi — cetanatvabhoktṛtvādibhiraparimitairdharmairanvitāḥ pumāṃso'bhīṣṭāḥ, na ca te tathāvidhaikakāraṇapūrvakā bhavadbhiriṣyante | athāpi syāccaitanyādyanvitatvaṃ puruṣāṇāṃ namukhyamiṣṭam, kiṃ tarhi ? gauṇam, yato'caitanyādivyāvṛttāḥ sarva eva pumāṃsastenārthāntaravyāvṛttirūpā caitanyaṃ jātistadanugāminī kalpyate, natvekā tātvikī sā'stīti | yadyevaṃ tadamukhyam, sukhādyanvitatvamasatyapi tathābhūtaikakāraṇapūrvatve puruṣavadihāpi vyakte kimiti samam — tulyaṃ na kalpyate | tasmādanaikāntiko hetuḥ | puruṣāṇāmityupalakṣaṇam | tathā sukhādayo mūlaprakṛtyavasthābhāvino guṇatvācetanatvābhoktṛtvādibhiranvitāḥ, pradhānapuruṣāśca nityatvādibhiryuktāḥ, na ca te tathābhūtaikakāraṇapūrvakā ityanaikāntikā eva || 44 || [1.45.1] evaṃ tāvatsamanvayādityayaṃ hetuḥ pratiṣiddhaḥ | sāmprataṃ nigamanavyājena pariśiṣṭahetudūṣaṇārthaṃ diṅmātramāha — "pradhānahetvabhāve'pī"tyādi | [1.45.2] "pradhānahetvabhāve'pi tataḥ sarvaṃ prakalpate | śakterbhedena vaicitryaṃ kāryakāraṇatādikam || 45 ||" [1.45.3] tatra yattāvaduktaṃ "parimāṇācchaktitaḥ pravṛtteḥ kāryakāraṇabhāvāccāsti pradhāna"miti | ete trayo'pi hetavo'naikāntikāḥ, sādhyaviparyaye | bādhakapramāṇānupadarśanāt | pradhānākhyasya hetorabhāve'pyeṣāṃ parimāṇādīnāmavirodhāt | tathāhi — yadi tāvatkāraṇamātrasyāstitvaṃ sādhyate, tadā siddhasādhyatā, na hyasmākaṃ kāraṇamantareṇa kāryasyotpādo'bhīṣṭaḥ; kāraṇamātrasya ca pradhānamiti saṃjñākaraṇe na kiṃcidbādhyate | athaivaṃ sādhyate — asti prekṣāvatkāraṇam, yadetanniyataparimāṇaṃ vyaktimutpādayati, śaktitaśca pravarttata iti | tadā'naikāntikatā, vinā'pi hi prekṣāvatā kartrāsvahetusāmarthyapratiniyamātpratiniyataparimāṇādiyuktasyotpattyavirodhāt | na cāpi pradhānaṃ prekṣāvadyuktaṃ tasyācetanatvāt | prekṣāyāśca caitanyapraryāyatvāt | kiṃca — śaktitaḥ pravṛtterityanena yadyavyatiriktaśaktiyogi kāraṇamātraṃ sādhyate, tadā siddhasādhyatā | atha vyatiriktavicitra śaktiyuktamekaṃ nityaṃ kāraṇaṃ tadā'naikāntikatā hetoḥ | tathābhūtena kvacidapyanvayāsiddherasiddhaśca hetuḥ, na hi vyatiriktaśaktivaśātkasyacitkāraṇasya kvacitkārye pravṛttiḥ siddhā, śaktīnāṃ svātmabhūtatvāt | yaccoktam, "avibhāgādvaiśvarūpasyeti"tadasiddham | niranvayavināśadharmatvātsarvabhāvānāṃ kvacidapi layāsiddheḥ | tathāhi — layo bhavanpūrvasvabhāvapracyutau vā satyāṃ bhavedapracyutau vā, yadi tāvatpracyutau tadā niranvayavināśaprasaṅgaḥ, athāpracyutau tadā layānupapattiḥ, na hyavikalamātmatatvamanubhavataḥ kasyacillayo yukto'tiprasaṅgāt | tasmātparasparaviruddhamidamavibhāgo vaiśvarūpyaṃ ceti | tadevaṃ pradhānahetvabhāve'pi kāraṇasya śaktibhedena hetunā kāryasya parimāṇādirūpeṇa vaicitryaṃ kāryakāraṇavibhāgādiścotpadyata ityanaikāntikatā hetūnām | ādiśabdena śaktitaḥpravṛtterityetasya grahaṇam | athavā pradhānahetvabhāve'pityapiśabdo'vadhāraṇe | tenāyamartho bhavati | pradhānahetvabhāva eva kāraṇaśaktibhedena hetunā kāryasya parimāṇādirūpeṇavaicitryaṃ(tryasya ?) kāryakāraṇatādeścopapadyamānatvādviruddhatā hetūnāmiti | tathāhi — yadi pradhānaṃ vyaktasya kāraṇaṃ syāt tadā tadātmatvena sarvameva viśvaṃ tatsvarūpavadekameva dravyaṃ syāt | tataścaikā buddhirahaṅkārapañcatanmātrāṇītyādiparimāṇavibhāgo na syāt | tathā ca sati niṣparimāṇameva jagatsyāt | tathā kulālādīnāṃ ghaṭādikaraṇe śaktitaḥ pravṛttiḥ pradhānahetvabhāva upapadyate, na tu tadbhāve | yathoktaṃ prāk "na ca śaktirna ca kriye"ti | kāryakāraṇavibhāgo'pi pradhānahetvabhāva eva sati yuktaḥ | pūrvamāveditaṃ vaiśvarūpyaṃ ca pradhāne sati nopapadyata eva | tanmayatvena sarvasya jagataḥ tatsvarūpavadekatvaprasaṅgādityuktam, tataśca vaiśvarūpyamādita eva nāstīti kutastasyāvibhāgaḥ syāditi || 45 || {2 īśvaraparīkṣā} [2.46.1] idānīmīśavyāpārarahitatvaṃ pratipādayannāha — "sarvotpattimatā"mityādi | [2.46.2] "sarvotpattimatāmīśamanye hetuṃ pracakṣate | nācetanaṃ svakāryāṇi kila prārabhate svayam || 46 ||" [2.46.3] anutpattimatāmaṇvākāśādīnāṃ nityatvānna kiṃcitkāraṇamastītyata utpattimatāmityuktam | "īśa"miti īśvaram | "anya" iti naiyāyikādayaḥ | tatra viśiṣṭaguṇamātmāntarameva sarvasya jagataḥ kartṛ sarvajñamīśvaramiti kecit | ātmavyatiriktaṃ nityaikasarvārtha viṣayabuddhyupetatayā bhinnaguṇatvāddravyāntaramevetyapare | nanu dharmādharmaparamāṇvādi jagataḥ kāraṇamastyeva tatkimarthamīśvaramaparaṃ kāraṇatvena kalpayantītyata āha — "nācetana"mityādi | yadyapi dharmādi kāraṇaṃ tathā'pi tadacetanatvādadhiṣṭhāyakamantareṇa na svayaṃ svakāryamārabdhumutsahata ityatastadadhiṣṭhāyakena kenacitkartrā bhavitavyam, na hi kiṃcidacetanaṃ svatantramadhiṣṭhāyakaṃ dṛṣṭamiti | prayogaḥ — yadacetanaṃ tadadhiṣṭhātāramantareṇa nasvakāryamārabhate, yathā mṛtpiṇḍadaṇḍasalilasūtrādayaḥ kumbhakārarahitāḥ kumbham, acetanaṃ ca dharmādīnīti vyāpakaviruddhopalabdhiḥ | tasmādyosāvadhiṣṭhātā (sa) īśvara iti siddham | na caivaṃ sati dharmādharmādīnāṃ vaiyarthyam, nimittakāraṇatvādīśvarasyeti | "syādeta"dyadātmasamavetau dharmādharmau sa evātmā'dhiṣṭhātā bhaviṣyati | tatkimīśvareṇa parikalpiteneti | "tadasamyak" | tasyātmanastadānīmajñatvāt, yāvaddhi tasya śarīrendriyādiḥ kāryakāraṇasaṃghāto notpadyate tāvadayamajña upalabhyānapi rūpādīnviṣayānnopalabhate,kuto'nupalabhyau dharmādharmāvupalapsyata iti | yathoktam "ajño janturanīśoyamātmanaḥ sukhaduḥkhayoḥ | īśvaraprerito gacchetsvargaṃ vā śvabhrameva ve"ti || 46 || [2.47–48.1] tatrāviddhakarṇopanyastamīśvarasādhane pramāṇadvayamāha — "yatsvārambhake"tyādi | [2.47–48.2] "yatsvārambhakāvayavasanniveśaviśeṣavat | buddhimaddhetugamyaṃ tattadyathā kalaśādikam || 47 ||" [2.47–48.3] "dvīndriyagrāhyamagrāhyaṃ vivādapadamīdṛśam | buddhimatpūrvakaṃ tena vaidharmyaiṇāṇavo matāḥ || 48 ||" [2.47–48.4] taduktam— "dvīndriyagrāhyāgrāhyaṃ vimatyadhikaraṇabhāvāpannaṃ buddhimatkāraṇapūrvakaṃ svārambhakāvayavasaṃniveśaviśiṣṭatvāt, ghaṭādivat, vaidharmyaiṇa paramāṇava iti | tatra — dvābhyāṃ darśanasparśanendriyābhyāṃ grāhyaṃ mahadanekadravyavattvarūpādyupalabdhikāraṇopetaṃ pṛthivyudakajvalanasaṃjñitaṃ trividhaṃ dravyaṃ dvīndriyagrāhyam | agrāhyaṃ vāyvādi, yasmānmahatvamanekadravyavattvaṃ rūpasamavāyādiścopalabdhikāraṇamiṣyate, tacca vāyvādau nāsti | yathoktam — mahadanekadravyavattvādrūpāccopalabdhiḥ | adravyavattvātparamāṇvāva(dya ?)nupalabdhiḥ | rūpasaṃskārābhāvādvāyo(ra)nupalabdhiḥ | rūpasaṃskāro rūpasamavāyaḥ | dvyaṇukādīnāṃ tvanupalabdhiramahattvā"diti | atra sāmānyena dvīndriyagrāhyāgrāhyasya buddhimatkāraṇapūrvatvasādhane siddhasādhyatā doṣo ghaṭādiṣu | ubhayasiddheḥ | vivādābhāvāt | abhyupetabādhā ca, aṇvākāśādīnāṃ tathā'nabhyupagamāt | teṣāṃ ca nityatvātpratyakṣādibādhā | atastadarthaṃ vimatyadhikaraṇabhāvāpannagrahaṇam | vividhā matirvimatirvipratipattiriti yāvat, asyā adhikaraṇabhāvāpannaṃ vivādāspadībhūtamityarthaḥ | evaṃvidhe satiśarīrendriyabhuvanādaya eva pakṣīkṛtā iti nāṇvādiṣu prasaṅgaḥ | kāraṇamātrapūrvatve'pi sādhye siddhasādhyatā mābhūditi buddhimatkāraṇagrahaṇam | sāṃkhyaṃ prati buddhisattvānupapatterna siddhasādhyatā, avyatiriktā hi buddhiḥ pradhānātsāṃkhyairiṣyate | na ca tenaiva tadeva tadvadbhavati | svārambhakāṇāmavayavānāṃ saṃniveśaḥ pracayātmakaḥ saṃyogaḥ | tena viśiṣṭaṃ vyavacchinnaṃ tadbhāvastasmāt | avayavasanniveśaviśiṣṭatvaṃ gotvādibhirvyabhicārītyataḥ svārambhakagrahaṇam | gotvādīni tu dravyārambhakāvayavasanniveśena viśeṣyante, natu svārambhakāvayavasanniveśeneti | tena yo'sau buddhimāna sa īśvara iti | tadetatpramāṇaṃyadityādiślokadvayena nirdiṣṭam | svārambhakāvayavasaṃniveśa eva viśeṣo — viśeṣaṇaṃ so'syāstīti tattathoktam | tena viśiṣṭamityarthaḥ | etena hetorvyāptirdarśitā | pakṣadharmatvādi darśayannāha — "dvīndriye"tyādi | "vivādapada"miti | vivādādhikaraṇāpannamityarthaḥ || 47 || 48 || [2.49.1] dvitīyaṃ ca taduktaṃ pramāṇaṃ bodhayannāha — tanvādīnāmityādi | [2.49.2] "tattvādīnāmupādānaṃ cetanāvadadhiṣṭhitam | rūpādimattvāttantvādi yathā dṛṣṭaṃ svakāryakṛt || 49 ||" [2.49.3] tanvādīnāṃ — śarīrādīnām, upādānaṃ paramāṇvādi cetanena kāraṇenādhiṣṭhitaṃ satsvakāryakṛditi saṃbandha | rūpādimattvāditi hetuḥ | tantvādīti dṛṣṭāntaḥ | yathoktam — "tanubhuvanakaraṇopādānāni cetanāvādadhiṣṭhitāni svakāryamānabhanta iti pratijānīmahe | rūpādimatvāttantvādivadi"ti || 49 || [2.50.1] udyotakārastu pramāṇayati— "bhuvanahetavaḥ pradhānaparamāṇvadṛṣṭāḥ svakāryotpattāvatiśayabuddhimantamadhiṣṭhātāramapekṣante sthitvā pravṛttestantuturyādiva"diti | etadeva darśayati — "dharmādharmāṇava" ityādi | [2.50.2] "dharmādharmāṇavassarve cetanāvadadhiṣṭhitāḥ | svakāryārambhakāḥ sthitvā pravṛttesturitantuvat || 50 ||" [2.50.3] subodham || 50 || [2.51.1] praśastamatistvāha— "sargādau puruṣāṇāṃ vyavahāro'nyopadeśapūrvakaḥ, uttarakālaṃ prabuddhānāṃ pratyarthaniyatatvāt | aprasiddhavāgvyavahārāṇāṃ kumārāṇāṃ gavādiṣu pratyarthaniyato vāgvyavahāro yathā mātrādyupadeśapūrvaka" iti | prabuddhānāṃ pratyarthaniyatatvāditi | prabuddhānāṃ satāṃ pratyarthaniyatatvādityarthaḥ | yadupadeśapūrvakaḥ sargādau vyavahāraḥ sa īśvaraḥ pralayakālepyaluptajñānātiśaya iti siddhaṃ darśayati — "sargādāvi"tyādi | [2.51.2] "sargādau vyavahāraśca puṃsāmanyopadeśajaḥ | niyatatvātprabuddhānāṃ kumāravyavahāravat || 51 ||" [2.51.3] sargaḥ sṛṣṭirutpāda iti yāvat | tasyādiḥ prathamaḥ kālaḥ | śeṣaṃ tu subadham || 51 || [2.52–53.1] tathā aparāṇyudyotakāraktāni pramāṇāni "buddhimatkāraṇādhiṣṭhitaṃ mahābhūtādikaṃ vyaktaṃ sukhaduḥkhanimittaṃ bhavati | acetanatvātkāryatvādvināśitvādrūpādimattvāt, vāśyādiva" diti | etāni darśayati — "mahābhūtādika"mityādi | [2.52–53.2] "mahābhūtādikaṃ vyaktaṃ buddhimaddhetvadhiṣṭhitam | yāti sarvasya lokasya sukhaduḥsvanimittatām || 52 ||" [2.52–53.3] "acetanatvakāryatvavināśitvādihetutaḥ | vāsyādivadatasspaṣṭaṃ tasya sarvaṃ pratīyate || 53 ||" [2.52–53.4] (buddhimaddhetvadhiṣṭhitam — )cetanāvatā'dhiṣṭhitam | ata iti | yathoktāddhetukadambakāt | "tasye"ti | īśvarasya sarvajagaddhetoḥ || 52 || 53 || [2.54.1] atha sarvajñatvaṃ kathaṃ tasya siddhaṃ yenāsau niḥśreyasābhyudayakāmānāṃ bhaktiviṣayatāṃ yāyādityāha — "sarvakartṛtvasiddhau" cetyādi | [2.54.2] "sarvakartṛtvasiddhau ca sarvajñatvamayatnataḥ | siddhamasya yataḥ kartā kāryarūpādivedakaḥ || 54 ||" [2.54.3] tathācāhuḥ praśastamatiprabhṛtayaḥ — sakalabhuvanahetutvādevāsya sarvajñatvaṃ siddham | kartuḥ kāryopādānopakaraṇaprayojanasaṃpradānaparijñānāt | iha hi yo yasya karttā bhavati sa tasyopādānādīni jānīte | yathā kulālaḥ kumbhādīnāṃ karttā tadupādānaṃ mṛtpiṇḍamupakaraṇāni ca cakrādīni prayojanamudakāharaṇādi kuṭumbinaṃ ca saṃpradānaṃ jānīta ityetatprasiddham, tatheśvaraḥ sakalabhuvanānāṃ kartā sa tadupādānāni paramāṇvādilakṣaṇaṇāni tadupakaraṇāni dharmādharmadikkālādīni vyavahāropakaraṇāni sāmānyaviśeṣasama vāyalakṣaṇāni prayojanamupabhogaṃ saṃpradānasaṃjñākāṃśca puruṣān jānīta iti | ataḥ siddhamasya sarvajñatvamiti | "kāryarūpādivedaka" iti | kāryasya ye rūpādayaḥ — svabhāvādayaḥ, ādiśabdenopādānādīnāṃ grahaṇam, teṣāṃ vedaka iti samāsaḥ | yājakāderākṛtigataṇatvāta, karmaṇyayaṃ vā vidhāya svārthikaḥ ko vidheyaḥ | śeṣaṃ subodham || 54 || [2.55.1] tathā — aparaṃ pramāṇakadambakaṃ tairuktam | vicitrodayapraspandāspadānāspadaṃ vimatyadhikaraṇabhāvāpannaṃ dvitīyādipramāṇapañcakavyatiriktapramāṇāntarāvacchedyam | vastutvādibhyo rūpādivat | vaidharmyaiṇa kūrmaromādaya iti | tatra vicitrodayo guṇapadārtha ucyate, vicitra udayo'syeti kṛtvā, prasyandaḥ karmapadārthaḥ tayorāspadaṃ samavāyikāraṇaṃ dravyam, anāspadaṃ guṇādayaḥ pañca samavāyaparyantāḥ, dvitīyādipramāṇapañcakamanumānamārabhyābhāvaparyantaṃ, tadvyatiriktaṃ pramāṇāntaraṃ pratyakṣaṃ, śeṣaṃ subodham | ayamaparo hetustairuktaḥ | sadādyaviśeṣāskanditānāskanditaṃ vimatyadhikaraṇabhāvāpannaṃ kasyacitpratyakṣaṃ sattvādrūpādivaditi | tatra sadādayaḥ ṣaḍaviśeṣāḥ — sadanityaṃ dravyavatkāryaṃ kāraṇaṃ sāmānyaviśeṣavaditi dravyaguṇakarmaṇāṃ viśeṣāḥ, tairāskanditamākrāntaṃ yathāsaṃbhavaṃ dravyaguṇakarmātmakaṃ padārthatrayamanāskanditaṃ sāmānyādi | śeṣaṃ sugamam | tadetatpramāṇakadambakaṃdarśayati — "vimate"tyādi | [2.55.2] "vimaterāspadaṃ vastu pratyakṣaṃ kasya citsphuṭam | vastusattvādihetubhyaḥ sukhaduḥkhādibhedavat || 55 ||" [2.56.1] tadatrāsiddhatetyādinottarapakṣamārabhate | [2.56.2] "tadatrāsiddhatā hetoḥ prathame sādhane yataḥ | sanniveśo na yogākhyaḥ siddho nāvayavī tathā || 56 ||" [2.56.3] tatra yadacetanaṃ tadadhiṣṭhātāramantareṇa na svakāryamārabhata ityādau prayoge sādhyaviparyaye hetorbādhakapramāṇābhāvātsaṃdigdhavipakṣavyāvṛttikatayā hetoranaikāntikateti bhāvaḥ | yaccāyaṃ svārambhakāvayavasaṃniveśaviśiṣṭatvāditihetuḥ prathame sādhanaprayoge, so'siddhaḥ, kathamityāha — "yata" ityādi | avayavasaṃniveśaśabdena hi saṃyogaviśeṣo'bhipretaḥ, tadviśiṣṭatvaṃ cāvayavyākhyasya dravyasya, tayorapi viśeṣaṇaviśeṣyayorasiddhatvāddvidha hetvasiddhiḥ || 56 || [2.57.1] kathaṃ punardvayamasiddhamityāha — "dṛśyatve"netyādi | [2.57.2] "dṛśyatvenābhyupetasya dvayasyānupalambhanāt | sādhanānanvitaṃ cedamudāharaṇamapyataḥ || 57 ||" [2.57.3] tatra saṃkṣepeṇa svabhāvānupalambhākhyameva pramāṇaṃ bādhakamāha | vistareṇa ṣaṭpadārthaparīkṣāyāmanayordūṣaṇamabhidhāsyate — "dvayasyā"pīti | saṃniveśāvayavisaṃmatasya | tathāhi — saṃniveśo dṛśyatvenābhyupetaḥ, "saṃkhyāparimāṇāni pṛthaktvaṃ saṃyogavibhāgau paratvāparatve karma ca rūpisamavāyāccākṣuṣāṇī"ti vacanāt | avayavī ca dṛśyatveneṣṭaḥ,"mahadanekadravyavattvādrūpāccopalabdhi"riti vacanāt | na rūpādivyatirekeṇāparaḥ saṃyogo'vayavī ca dṛśyatveneṣṭo buddhau pratibhāsata iti | ata upalabdhilakṣaṇaprāptasyānupalabdheḥ śaśaviṣāṇavadasadvyavahāraviṣayatā | na ca paramāṇūnāmatīndriyatvādrūpādīnāmanupalabdhiprasaṅgaḥ, viśiṣṭānāmindriya(gamya)tvābhyupagamādatīndriyatvāsiddheḥ | ata eva saṃyogāvayavinorabhāvātsādharmyadṛṣṭānto ghaṭaḥ sādhanadharmavikala iti darśayati — "sādhanānanvita"mityādi || 57 || [2.58.1] evaṃ tāvadviśeṣaṇaviśeṣyāsiddhyā svarūpato'siddhatvaṃ hetoḥ pratipāditamidānīmāśrayaikadeśasiddhyā'pyasiddhatvamiti darśayati — "cakṣuri"tyādi | [2.58.2] "cakṣuḥsparśanavijñānaṃ bhinnābhamupajāyate | ekālambanatā nāsti tayorgandhādivittivat || 58 ||" [2.58.3] atra hi dvividho dharmī nirdiṣṭo dvīndriyagrāhyamagrāhyaṃ ca | tatra dvīndriyagrāhyo na kaściddharmī siddhaḥ | tathāhi — cakṣurjñānaṃ sparśajñānaṃ cobhayaṃ yathākramaṃ nīlādirūpamātrapratibhāsitvātkarkaśādispraṣṭavyabhedamātraprasiddhatvācca bhinnābhamupajāyate | tataśca tayoścakṣuḥsparśanavijñānayorekaviṣayatā nāsti bhinnābhatvādgandharasādivittivat | prayogo'yam — bhinnapratibhāse jñāne te naikaviṣaye, yathā gandharasavijñāne, bhinnābhe ca cakṣuḥsparśanavijñāne, iti vyāpakaviruddhopalabdhiḥ | ābhāsabhedepyekaviṣayatve rūpaśabdādivittīnāmapyekaviṣayatvaprasaṅga ityetadatra bādhakaṃ pramāṇam || 58 || [2.59–60.1] yadi tarhi naikaviṣayatā'nayostatkathamidaṃ pratisandhānajñānaṃ bhavati | yaḥ prakāśe mayā dṛṣṭo ghaṭaḥ sa evāndhakāre spṛśyata iti, tasmādanumānabādhiteyaṃ pratijñā, tatredamanumānamudyotakāroktam — vivādaviṣayāpannau darśanasparśanapratyayāvekaviṣayau pratisandhīyamānatvānnīlotpalapratyayavaditi tatrāha — "tatsāmarthye"tyādi | [2.59–60.2] "tatsāmarthyasamudbhūtakalpanānugatātmakam | pratisandhānavijñānaṃ samudāyaṃ vyavasyati || 59 ||" [2.59–60.3] "jalānalādi naivedaṃ dvīndriyagrāhyamastyataḥ | āśrayāsiddhatā'siddheryathā'bhihitadharmiṇaḥ || 60 ||" [2.59–60.4] tayoḥ — varṇaspraṣṭavyamātrapratibhāsinoścakṣuḥsparśanavijñānayoḥ sāmarthyam — śaktiḥ tataḥ samudbhūtaḥ kalpanānugata ātmā'syeti vigrahaḥ | tadanena pratisandhānapratyayasyāpratyakṣatvaṃ pratipāditaṃ bhavati | anekasminnekatvādhyavasāyitvenāsya bhrāntitvāt, kalpanānugatātmatvācca | nāpi pramāṇāntaram, pūrvajñānaparicchinnaviṣayāvasāyitvena gṛhītagrahaṇāt, bhrāntatvācca | tasmātpratisaṃdhīyamānatvādityanaikāntiko hetuḥ | yadi hi pratisandhānapratyayasya prāmāṇyaṃ siddhaṃ bhavettadā na syāddhetoranaikāntikatā, yāvatā yeṣu rūpādiṣu sādhāraṇā(:) sāmarthyaprakāśanāya ghaṭādiprajñaptayaḥ kṛtāsteṣu yathāsvaṃ cakṣuḥsparśanābhyāmanubhūteṣūttarakālaṃ yathāparidṛṣṭaviṣayamanurūpasaṅketāhitasaṃskārabhedamekatvādhyavasāyi prakṛtibhrāntaṃ smārttamidaṃ jñānamutpadyate | tathā hi — tathā samanvāhāre tatra varṇo'pi nīlādiḥ pratībhāsate | na ca sparśanavijñāne varṇapratibhāsanaṃ yuktam, tasya cakṣurvijñānaviṣayatvāt | tasmādyadetadācāryairuktam — "cakṣuḥsparśanābhyāṃ yathāsvaṃ bhinnaṃ viṣayamupala bhyānyadeva tatsahacaraṃ samudāyaviṣayaṃ smārtamabhejñānanamutpadyata"iti tadeva nyāyyam | "nanu" yadi samudāyaḥ prāganubhūtaḥ syāttadā smārttamidaṃ yuktam, yāvatā na rūpādivyatiriktaḥ samudāyo bhavatāmabhīṣṭo yenāsāvanubhūyeta, rūpādiṣu cānubhūteṣu rūpādiriti syāt, na ghaṭa iti, na cānanubhūte smṛtiryuktā, tatkathamidaṃ samudāyaviṣayaṃ smārttaṃ jñānamutpadyate | "naitadasti" | na hi rūpādibhyo'nyaḥ samudāyaḥ prāganubhūta ityucyate, yenaitatsyāt, kiṃ tu ta eva rūpādayaḥ salilādidhāraṇārthakriyākāriṇaḥ samudāyo ghaṭa iti vyapadiśyante | teṣu ca pratyekamindriyajñānānubhūteṣu yathāsaṅketāhitamidaṃ ghaṭa iti smaraṇamutpadyata ityabhidhīyate | athavā kalpitaḥ samudāyaḥ kalpanājñānātmakatvātsvasaṃvidā'nubhūyata eveti kimiti tasya smaraṇaṃ notpadyata iti | ataḥ svārambhakāvayavasaṃniveśaviśiṣṭatvādityasya hetorāśrayāsiddhatā kasmādityāha — "asiddheryathā'bhihitadharmiṇa" iti | yathā'bhihitasya dvīndriyagrāhyadharmiṇo'siddheḥkāraṇādāśrayaikadeśasiddhyā hetorasiddhiḥ || 59 || 60 || [2.61–62.1] tadevaṃ viśeṣyaviśeṣaṇāśrayāṇāmasiddhestrividhā hetorasiddhatoktā, caturthamapyācāryanirdiṣṭamasiddhaprakāramāha — "sanniveśe"tyādi | [2.61–62.2] "sanniveśaviśiṣṭatvaṃ yādṛgdevakulādiṣu | karttaryanupalabdhe'pi yaddṛṣṭau buddhimadgatiḥ || 61 ||" [2.61–62.3] "tādṛgeva yadīkṣyeta tanvagādiṣu dharmiṣu | yuktaṃ tatsādhanādasmādyathā'bhīṣṭasya sādhanam || 62 ||" [2.61–62.4] yo hi saṃniveśaviśeṣo buddhimatpuruṣavyāpārapūrvakatvena devakulādiṣvanvayavyatirekābhyāṃ loke prasiddho yasya darśanādadṛṣṭatatkartṛkasyā'pi buddhimatkāraṇāvagatirbhavati, tathābhūto yadi tanutarugiriprabhṛtiṣu sādhyadharmiṣu hetutvenopādīyate, tadā syādbhavatāmabhimatasādhyasiddhiḥ | nahyanvayavyatirekābhyāṃ suvivecitaṃ kāryaṃ kāraṇaṃ vyabhicarati, tasyāhetukatvaprasaṃgāt | na ca tathābhūtasanniveśaviśeṣastarugiriprabhṛtiṣu prasiddhaḥ, kevalaṃ saṃniveśa iti pralāpamātraṃ prasiddham | na ca prakṛtyā parasparamarthāntaratvena vyavasthito'pi dharmaḥ śabdamātreṇābhedī hetutvenopādīyamāno'bhimatasādhyasiddhaye paryāpto bhavati | sādhyaviparyaye'pi tasya bhāvāvirodhāt | yathā valmīke dharmiṇi kumbhakārakṛtatvasiddhaye mṛdvikāramātraṃ hetutvenopādīyamānamiti samudāyārthaḥ | avayavārthastūcyate | "yaddṛṣṭau buddhimadgati"riti | yasya sanniveśasya dṛṣṭau satyāṃ buddhimataḥ kāraṇasya gatiranumitirbhavatītyarthaḥ | "tanvagādi"ṣviti | tanuḥ — śarīram, agāḥ — parvatā vṛkṣā vā, ādiśabdena sāgarādayo gṛhyante | "yathā'bhīṣṭasye"ti | buddhimatpūrvakatvasya | "sādhana"miti | siddhiḥ || 61 || 62 || [2.63–65.1] kathaṃ yuktamityāha — "anvaye"tyādi | [2.63–65.2] "anvayavyatirekābhyāṃ yatkāryaṃ yasya niścitam | niścayastasya taddṛṣṭāviti nyāyo vyavasthitaḥ || 63 ||" [2.63–65.3] "sanniveśaviśeṣastu naivāmīṣu tathāvidhaḥ | tanu tarvādibhedeṣu śabda eva tu kevalaḥ || 64 ||" [2.63–65.4] "tādṛśaḥ procyamānastu sandigdhavyatirekatām | āsādayati valmīke kumbhakārakṛtādiṣu || 65 ||" [2.63–65.5] "yatkārya"miti — dhūmādi | "yasye"ti — analādeḥ | "niścaya"stasyeti — analāde reva | taddṛṣṭāviti — dhūmādikāryadṛṣṭau satyām | yadyevamihāpi tathaiva bhaviṣyatītyāha — "sanniveśaviśeṣastvi"tyādi | yastarhi śabdasāmānyataḥ siddhaḥ sanniveśaḥ sa eva heturbhaviṣyatīti cedāha — "tādṛśa" ityādi | tādṛśaḥ — śabdamātreṇābhedī | "kumbhakārakṛtāvive"ti | mṛdvikāratvamātramiti śeṣaḥ | tadevaṃ sanniveśaviśeṣasyāsiddhiḥ, sanniveśamātrasya tvanaikāntikatvamiti pratipāditaṃ bhavati || 63 || 64 || 65 || [2.66.1] nanvityādinā paro jātyuttaramudbhāvayati | [2.66.2] "nanu jātyuttaramidaṃ dharmabhedavikalpanāt | sāmānyameva kāryādi sādhanaṃ pratipāditam || 66 ||" [2.66.3] kāryasamaṃ jātyuttarametat | tathāhi kṛtakatvādanityaḥ śabda ityukte jātivādī codayati | kimidaṃ ghaṭādigataṃ kṛtakatvaṃ hetutvenopādīyate | kiṃ vā śabdagatamathobhayagatamiti | ādye pakṣe hetorasiddhiḥ | na hyanyadharmo'nyatra vidyate | dvitīye'pi sādhanavikalo dṛṣṭāntaḥ | tṛtīye'pyetāveva doṣāviti | etacca kāryasamaṃ nāma jātyuttaramitipratipāditam | yathoktam — "kāryatvānyatvaleśena yatsādhyāsiddhidarśanaṃ tatkāryasama"miti | yataḥ kāryatvasāmānyameva gṛhītvā'nityatvānumānamiṣyate na viśeṣam | tena sāmānyena sādhane'bhīṣṭe dharmaviśeṣavikalpena yaduttaraṃ tatkāryasamaṃ jātyuttaramiti vyavasthitam | etacca dharmabhedena vikalpanamato jātyuttaramiti || 66 || [2.67.1] "atadrūpe"tyādinā pariharati | [2.67.2] "atadrūpaparāvṛttaṃ vastumātramanityatām | tādātmyatsādhayatyeṣa na nyāyo'stīha sādhane || 67 ||" [2.67.3] yuktametat | yataḥ kṛtakatvamātramanityatāṃ sādhayati | tasya tādātmyalakṣaṇapratibandhasadbhāvāditi | iha tu svārambhakāvayavanniveśaviśiṣṭatvamātrasādhane nāyaṃ nyāyo'sti | sanniveśasāmānyasya viparyaye bādhakābhāvātpratibandhāsiddheḥ yasya tadutpattilakṣaṇaḥ pratibandhaḥ siddhaḥ, yadupalambhādakriyādarśino'pi kṛtabuddhirbhavati tasyāsiddheriti bhāvaḥ || 67 || [2.68.1] atha tadutpattyāpratibandhaviśeṣaṃ parityajya sāmānyameva liṅgamucyate tadā vyabhicāriteti darśayannāha — "dhūme"tyādi | [2.68.2] "dhūmātmā dhavalo dṛṣṭaḥ pāvakāvyabhicāravān | sitābhidheyatāmātrānna himādapi tadgatiḥ || 68 ||" [2.69.1] kathaṃ tarhi kāryasamaṃ jātyuttaramudāhṛtamityāha — "sāmānye"tyādi | [2.69.2] "sāmānyapratibandhe tu viśeṣāśrayaṇī yadā | codanā kriyate tatra jātyuttaramudāhṛtam || 69 ||" [2.69.3] sādhyena saha sāmānyena sādhanadharmasya vipakṣe bādhakapramāṇavṛttyā pratibandhe siddhe'pi sati yatra dharmaviśeṣamāśritya codanā kriyate, tajjātyuttaram, na ceha sāmānyena pratibandhaḥ siddhaḥ, yasya tu sanniveśaviśeṣaprabandho'sti so'siddha iti na jātyuttarametat || 69 || [2.70.1] athāpratibaddhamapi sāmānyaṃ gamakaṃ syāt, tadātiprasaṅga syāditi darśayannāha — "gośabde"tyādi | [2.70.2] "gośabdavācyatāmātrāddigādīnāṃ viṣāṇitā | saṃsiddhyedanyathā hyeṣa nyāyo nāśrīyate yadi || 70 ||" [2.70.3] evaṃ hi svargadigvacanalocanakiraṇakuliśabhūpayasāmapi gośabdābhidheyatāmātrādbāhuleyādivadviṣāṇavattānumānaprasaṅgaḥ || 70 || [2.71.1] syādetatkṛtakatvādivadasyāpi sanniveśaviśiṣṭatvatvasya buddhimatkāraṇapūrvakatvena,pratibandho'styevetyāha — "yadi tvi"tyādi | [2.71.2] "yadi tu pratibandho'sminpramāṇe nopapadyate | tadatra yuktitaḥ siddhe na vivādo'sti kasyacit || 71 ||" [2.72.1] kiṃ tu sa eva pratibandho na siddha iti darśayannāha — "kiṃtvi"tyādi | [2.72.2] "kintu nityaikasarvajñanityabuddhisamāśrayaḥ | sādhyavaikalyato'vyāpterna siddhimupagacchati || 72 ||" [2.72.3] na hi bhavatāṃ buddhimatpūrvakatvamātraṃ sādhayitumiṣṭaṃ kiṃ tu nitya ekaḥ, sarvajñāyā buddhernityāyā āśrayaḥ sakalabhuvanaheturbuddhimānīśvarābhidhāno yaḥ padārthaḥ, tatpūrvakatvamasya sādhayitumiṣṭam | tasyaiva vivādāspadībhūtatvāt, sa ca tathābhūto na siddhimupagacchati | kasmāt ? sādhyavaikalyato'vyāpteḥ | ghaṭādeḥ sādharmyadṛṣṭāntasya yathoktasādharmyavaikalyāttathābhūtena sādhyadharmeṇa hetorvyāptyasiddheḥ | na hi yathoktasādhyadharmeṇa kvaciddṛṣṭānte hetoḥ pratibandho'stīti yāvat || 72 || [2.73.1] tadeva darśayannāha — "tathāhī"tyādi | [2.73.2] "tathāhi saudhasopānagopurāṭṭālakādayaḥ | anekānityavijñānapūrvakatvena niścitāḥ || 73 ||" [2.74.1] kiṃca na kevalamasiddho'naikāntikaśca hetuḥ, api tu viruddho'pīti darśayati — "ata eve"tyādi | [2.74.2] "ata evāyamiṣṭasya vighātakṛdapīcya (ṣya ?) te | anekānityavijñānapūrvakatvaprasādhanāt || 74 ||" [2.74.3] "ata eve"ti | sādhyaviparītadharmavyāptitaḥ | na kevalaṃ pūrvoktena vidhinā'siddho'naikāntikaścetyapiśabdenāha || 74 || [2.75.1] nanu ca viparyaye pratibandhasadbhāve sati viruddhaḥ syāt | asya ca buddhimatpūrvakamātre'pi na pratibandho'sti, tatkathaṃ tadviśeṣe syādityāha — "buddhimaddhetumātre" hītyādi | [2.75.2] "buddhimaddhetumātre hi pratibandhastvayoditaḥ | dvitīye punarasmābhirvispaṣṭamabhidhīyate || 75 ||" [2.75.3] tvayeśvaravādinā buddhimaddhetumātra pratibandho varṇitaḥ | anyathā sāmānyenāpi pratibandhāsiddhau kathamīśvarahetukatvaṃ bhāvānāṃ siddhyet | tasmādbhavadabhiprayāto buddhimatpūrvakatvamātrasya siddhasya siddhatvamabhyupetya bhavadabhimatātsādhyaviśeṣādyadetaddvitīyamanityānekavijñānapūrvakatvalakṣaṇamiṣṭaviparītasādhyaṃ tasmindvitīye sādhyaviśeṣe'smābhirhetorvispaṣṭaṃ pratibandho'bhidhīyate || 75 || [2.76.1] kathamasau vispaṣṭamabhidhīyata ityāha — "kramākrame"tyādi | [2.76.2] "kramākramavirodhena nityā no kāryakāriṇaḥ | viṣayāṇāṃ kramitvena tajjñāneṣvapi ca kramaḥ || 76 ||" [2.76.3] na hiśvarādayo nityabhāvāḥ kāryakāriṇaḥ, nityasya kramayaugapadyābhyāmarthakriyāvirodhāt | tasmādanityā evārthakriyākāriṇaḥ | te ca pratikṣaṇamaparāparasvabhāvā bhavantīti siddhamanityamanekatvaṃ na buddhimataḥ kartuḥ | yadapīśvarasya nityaikabuddhyupetatvaṃpratijñātaṃ tadapyanumānaviruddhamiti darśayannāha — "viṣayāṇā"mityādi || 76 || [2.77.1] "kramabhāvī"tyādinā pramāṇayati | [2.77.2] "kramabhāvīśvarajñānaṃ kramivijñeyasaṅgateḥ | devadattādivijñānaṃ yathā jvālādigocaram || 77 ||" [2.77.3] yatkramivijñeyaviṣayaṃ jñānaṃ tatkramabhāvi, yathā devadattādivijñānaṃ jvālādigocaram, kramivijñeyaviṣayaṃ ceśvarajñānamiti svabhāvahetuḥ | prasaṅgasādhanaṃ cedam | tenāśrayāsiddhatā hetornāśaṅkanīyā | sāmānyādipadārthaviṣayaṃ devadattādivijñānaṃ sādhanadharmavikalamiti jvālādigocaramudāhṛtam | kiṃ punaratra bādhakaṃ pramāṇam ? ucyate — yadi kramavatā viṣayeṇa tadīśvarajñānaṃ svanirbhāsamupajanyeta, tadā siddhameva kramitvam | atha na janyate, tadā pratyāsattinibandhanābhāvānna tajjānīyāt | viṣayamantareṇāpi bhavataḥ prāmāṇyaṃ vā'bhyupagataṃ hīyeta | naṣṭājāte ca viṣaye nirviṣayatvaprasaṅgaḥ syāditi | idamatra bādhakaṃ pramāṇam || 77 || [2.78–79.1] yaccoktaṃ "vaidharmyeṇāṇavo matāḥ" iti tadapi vaidharmyodāharaṇamanivṛttasādhyadharmakamityādarśayannāha — "aṇusaṃhatimātra"mityādi | [2.78–79.2] "aṇusaṃhatimātraṃ ca ghaṭādyasmābhiriṣyate | tatkārakaḥ kulālādiraṇūnāmeva kārakaḥ || 78 ||" [2.78–79.3] "na vyāvṛttastato dharmaḥ sādhyatvenābhivāñchitaḥ | aṇūdāharaṇādasmādvaidharmyeṇa prakāśitāt || 79 ||" [2.78–79.4] avayavino vistareṇa pratiṣetsyamānatvāt pratiṣiddhatvāccetyataḥ kulālāderaṇūnāmeva kārakatvaṃ prasiddham | ato buddhimatpūrvakatvaṃ sādhyadharmo'ṇubhyo vaidharmyeṇa prakāśitebhyo na vyāvṛtta ityavyāvṛttasādhyadharmatā doṣo vaidharmyadṛṣṭāntasya || 78 || 79 || [2.80.1] syādetat — yadyasmābhirviśeṣaḥ sādhayitumiṣṭaḥ syāttadā sādhyavikalatā sādharmyadṛṣṭāntasya pūrvoṃktā syāt, yāvatā sāmānyena buddhimatpūrvakatvamātraṃ sādhyate, tasmiṃśca siddhe tarvādīnāṃ sāmarthyādīśvaraḥ kartā siddhyati, na hi ghaṭādivatteṣāṃ kulālādiḥ karttā saṃbhavati, tena sāmānyasya viśeṣaviśiṣṭatvāt, tarvādiṣu cānyasya karturasaṃbhāvyamānatvāt, sāmarthyādviśeṣaparigrahamantareṇāpīśvara eva karttā'mīṣāṃ sidhyatītyāha — "buddhimatpūrvakatve"tyādi | [2.80.2] "buddhimatpūrvakatvaṃ ca sāmānyena yadīṣyate | tatra naiva vivādo no vaiśvarūpyaṃ hi karmajam || 80 ||" [2.80.3] evaṃ hi siddhasādhyatādoṣaḥ | kasmādityāha — "vaiśvarūpyaṃ hī"tyādi — vaiśvarūpyam — satvabhājanalokasya vaicitryam, "karmaja"miti | sādhāraṇāsādhāraṇaśubhāśubhakarmajanitam | ataḥ śubhāśubhakarmakāriṇaḥ puruṣā buddhimanto'sya kāraṇatāmāpadyanta iti siddhasādhyatā || 80 || [2.81.1] viśeṣeṇa tarhi sādhyata iti cedāha — "nitye"tyādi | [2.81.2] "nityaikabuddhipūrvatvasādhane sādhyaśūnyatā | vyabhicāraśca saudhāderbahubhiḥ karaṇekṣaṇāt || 81 ||" [2.81.3] etacca pūrvamuktamapi nigamanārthaṃ punarabhihitam | ekā buddhirasyetyekabuddhiḥ, nityaścāsāvekabuddhiśceti vigrahaḥ | yadvā — nityaikā buddhirasyeti samāsaḥ | "sādhyaśūnyate"ti | sādharmyadṛṣṭāntasyeti śeṣaḥ | "vyabhicāra"śceti | hetorityadhyāhāraḥ | kathamityāha ? "saudhe"tyādi || 81 || [2.82.1] yaccoktaṃ tarvādīnāmityādi; tatrāha — "etadeve"tyādi | [2.82.2] "etadeva yathāyogyamavaśiṣṭeṣu hetuṣu | yojyaṃ dūṣaṇamanyacca kiñcinmātraṃ prakāśyate || 82 ||" [2.82.3] tatrāpi hi rūpādimattvādityādisādhaneṣvetadeva hi yathāsaṃbhavaṃ dūṣaṇaṃ vācyam | "etadeveti" | asiddhatvaṃ, pratibandhābhāvādvyabhicāraḥ, sati pratibandhe viruddhatvaṃ, sādhyavaikalyam, sāmānyena siddhasādhyatetyādi | tathāhi — tatrāpi yādṛśaṃ rūpādimattvaṃ cetanāvadadhiṣṭhitaṃ tādṛśaṃ tarvādiṣu na siddham, rūpādimattvamātrasya pratibandhāsiddhervyabhicāraḥ, pratibandhābhyupagame sati iṣṭaviparītasādhanādviruddhatvam, sādharmyadṛṣṭāntasya sādhyavikalatā, nityaikacetanādhiṣṭhitatvena sādhyadharmeṇānvayāsiddheḥ, sāmānyena siddhasādhyatā, viśeṣeṇa vyabhicāro ghaṭādiṣvanyathādarśanāditi | evamanyeṣvapi hetuṣu yojyam || 82 || [2.83.1] yacca sthitvā pravṛtteriti sādhanamuktaṃ tatrādhikaṃ dūṣaṇamāha — "sthitve"tyādi | [2.83.2] "sthitvā pravṛttiraṇvāderna siddhā kṣaṇabhaṅgataḥ | vyabhicāraśca tenaiva tasyāpi kramavṛttitā || 83 ||" [2.83.3] sarvabhāvānāmudayasamanantarāpavargitayā kṣaṇamātramapi na sthitirastīti kutaḥ sthitvā pravṛttirbhaviṣyati, tasmātprativādyasiddho hetuḥ | anaikāntikaśca tenaiveśvareṇa, yata īśvaraḥ kramavatsu kāryeṣu sthitvā pravarttate | atha ca nāsau cetanāvadadhiṣṭhito'navasthāprasaṅgāt | athācetanatve satīti saviśeṣaṇo hetuḥ kriyate, yathā praśastamatinā kṛtaḥ, tathā'pi saṃdigdhavipakṣavyāvṛttikatayā'naikāntikatvamanivāryameva | yedava hi viśeṣaṇaṃ vipakṣāddhetuṃ nivarttayati tadeva nyāyyam, yatpunarvipakṣe sandehaṃ na vyāvartayati tadupāttamapyasatkalpameva | pūrvoktaścāsiddhatādidoṣaḥ saviśeṣaṇatve'pi tadavastha eva || 83 || [2.84.1] yaccoktaṃ sargādau vyavahāraścetyādi, tatrāha — "pralaya" ityādi | [2.84.2] "pralaye luptavijñānasmṛtayaḥ puruṣā na naḥ | ābhāsvarādisambhūtestata eveha saṃbhavāt || 84 ||" [2.84.3] uttarakālaṃ prabuddhānāmityetadviśeṣaṇamasiddham, tathāhi — nāsmanmatena pralayakāle praluptajñānasmṛtayo vitanukaraṇāḥ puruṣāḥ santiṣṭhante, kintvābhāsvarādiṣu spaṣṭajñānātiśayayogiṣu devanikāyeṣūtpadyante; ye tu pratiniyatanirayādivipākasaṃvarttanīyakarmāṇaste lokadhātvantareṣūtpadyanta iti vivarttakāle'pi tata evābhāsvarādeścayutvehāluptajñānasmṛtaya eva saṃbhavanti | tasmāduttarakālaṃ prabuddhānāmiti viśeṣaṇamasiddham | anaikāntikaśca hetuḥ, sandigdhavipakṣāvyāvṛttikatvāt | kiṃcānyopadeśapūrvakatvamātre sādhye siddhasādhyatā, anādervyavahārasya sarveṣāmevānyopadeśapūrvakatvasyeṣṭatvāt | atheśvaralakṣaṇapuruṣopadeśapūrvakatvaṃ sādhyate, tadā'naikāntikatvam | anyathā'pi vyavahārasaṃbhavāddṛṣṭāntasya sādhyavikalatā | etacca pūrvameva sāmānyaṃ dūṣaṇamuktam || 84 || [2.85.1] viruddhaśca heturabhyupetabādhā ca pratijñāyā iti darśayannāha — "vimukhasyopadeṣṭṛtvami"tyādi | [2.85.2] "vimukhasyopadeṣṭṛtvaṃ śraddhāgamyaṃ paraṃ yadi | vaimukhyaṃ vitanutvena dharmādharmavivekataḥ || 85 ||" [2.85.3] yadīśvaropadeśapūrvakatvaṃ vyavahārasya saṃbhavettadā syādaviruddhatā hetoḥ, yāvatā'sauvigatamukhatvādupadeṣṭā na yuktaḥ | tacca vimukhatvaṃ vitanutvena — śarīravirahādityarthaḥ | tacca vimatatanutvamasya kathaṃ siddhamityāha — "dharmādharmavivekata" iti | śarīkāraṇadharmādharmavirahādityarthaḥ | tathācodyotakāreṇoktam | "yathā buddhisattāyāmīśvarasya pramāṇasaṃbhavo naivaṃ dharmādisattve pramāṇamastī"ti tasmādīśvarasyopadeṣṭṛtvāsaṃbhavāttadupadeśakatvaṃ vyavahārasya na siddhyati, kiṃ tvīśvaravyatiriktānyapuruṣopadeśapūrvakatvamata iṣṭavighātakāritvādviruddho hetuḥ | atheśvarasyopadeṣṭṛtvamaṅgīkriyate, tadā vimukhatvamabhyupetaṃ hīyata ityabhyupetabādhā | mahābhūtādikaṃ vyaktamityādau tu prayoge hetūnāṃ pūrvavadanekāntikatvaṃ vipakṣe bādhakapramāṇābhāvāt, sāmānyena siddhasādhyatā, viśeṣeṇa dṛṣṭāntasya sādhyavikalateti yojanīyam || 85 || [2.86.1] evaṃ vistareṇeśvarasādhakāni pramāṇāni nirākṛtya sāmprataṃ vyāptidoṣodbhāvanamukhena tadbādhakaṃ pramāṇaṃ svapakṣasiddhyarthamupadarśayitumāha — "anumānavirodhe"tyādi | [2.86.2] "anumānavirodhaśca vyāpteḥ sarvatra sādhane | na viruddhena dharmeṇa vyāptirhetoḥ prakalpate || 86 ||" [2.86.3] sarvatra yathokte sādhane sādhyena yā hetorvyāptistasyā anumānavirodho vakṣyamāṇaḥ | atha pratijñāyāḥ kasmādanumānavirodho nodbhāvyate ? yadi pratijñā sādhanāṅgaṃ syāttadātaddoṣodbhāvanaṃ syāt, yāvatā sākṣātpāramparyeṇa vā'sau na sādhyasiddheraṅgabhāvaṃ pratipadyate, tataśca sādhanadoṣābhidhāne prastute yatpratijñādoṣodbhāvanaṃ tadadoṣodbhāvanaṃ vādino nigrahasthānaṃ syāt, tasmānna sādhanaprayogeṣu pratijñādoṣo vācyaḥ | yatra tu kvacitpratijñāvirodha udbhāvyate, tatra tanmukhena vyāptereva tadvighaṭanaṃ kriyata iti grahītavyam | yadvā — sādhanaprayogādanyatra taddraṣṭavyam | atha vyāptikāle'pi kathamanumānavirodho bhavatītyāha — "na viruddhene"tyādi | "viruddhene"ti | pramāṇavyāhatena tasyā'saṃbhavādeva na yuktā vyāptiḥ, na hyasatā vyāptiravakalpyata iti yāvat || 86 || [2.87.1] kiṃ tadanumānaṃ yena vyāptirbādhyata ityāha — "neśvaro janminā"mityādi | [2.87.2] "neśvaro janmināṃ heturutpattivikalatvataḥ | gaganāmbhojavatsarvamanyathā yugapadbhavet || 87 ||" [2.87.3] yadutpattivikalaṃ na tatkasyacitkāraṇam, yathā gaganāmbhojam, utpattivikalaśceśvara iti vyāpakaviruddhopalabdhiḥ | prasaṅgasādhanaṃ cedam, tenāśrayāsiddhatā na codanīyā | "sarvamanyathā yugapadbhave"diti | apratibaddhasāmarthyakāraṇatvādekakālābhimatakāryagrāmavatsarvaṃ yugapadbhavedityarthaḥ | etadatrabādhakaṃ pramāṇam, athavā'rthakathanamātrametat | evaṃ tu prasaṅgasādhanaṃ karttavyam | yadavikalakāraṇaṃ tadbhavatyeva | yathā'ntyāvasthāprāptāyāṃ sāmagryāmavikalakāraṇo bhavannaṅkuraḥ | avikalakāraṇaṃ ca sarvamīśvarahetukaṃ jagaditi yugapadbhavet | "syādetat" — neśvara eva kevalaṃ kāraṇamapi tu dharmādisahakārikāraṇāntaramapekṣya karoti, nimittakāraṇatvādīśvarasya, teva dharmādeḥ kāraṇāntarasya vaikalyādavikalakāraṇatvamasiddhamiti | "tadetadasamyat" | yadi hi tasya sahakāribhiḥkaścidupakāribhiḥ kaścidupakāraḥ karttavyo bhavet, tadā tasya sahakāriṇi vyapekṣā, yāvatā nityatvātparairanādheyātiśayasya na kiṃcittasya sahakāribhyaḥ prāptavyamastīti kimiti tāṃstathābhūtānanupakāriṇaḥ sahakāriṇo'pekṣeta | kiṃ ca ye'pi te sahākāriṇaste'pi sarva eveśvarasyāyattajanmatayā nityaṃ samavahatā eveti kathamasiddhatā hetoḥ | na cānaikāntikatā, avikalakāraṇatvahāniprasaṅgāt, avikalakāraṇasyāpyanutpattausarvadaivānutpattiprasaṅgo'viśeṣāt | "udyotakara"stvāha — yadyapi nityamīśvarākhyaṃ kāraṇamavikalaṃ bhāvānāṃ saṃnihitam | tathā'pi na yugapadutpattirīśvarasya, buddhipūrvakāritvāt | yadīśvarasattāmātreṇaivābuddhipūrvaṃ bhāvānāmutpādakaḥ syāttadā syādetaccodyam | yadā tu buddhipūrvakaṃ karoti tadā na doṣaḥ, tasya svecchayā kāryeṣu pravṛtteḥ | ato'naikāntikataiva hetoriti | tadetadayuktam | na hi kāryāṇāṃ kāraṇasyecchābhāvābhāvāpekṣayā pravṛttinivṛttī bhavataḥ, yenāpratibaddhasāmarthye'pīśvarākhye kāraṇe sadā sannihite tadīyecchā'bhāvānna pravarttanta iti syāt | kiṃ tarhi ? kāraṇagatasāmarthyabhāvābhāvānuvidhāyino bhāvāḥ | tathāhi — icchāvato'pi karturasamarthānnotpadyante, samarthācca bījāderanicchāvato'pi samutpadyante | tatra yadīśvarākhyaṃ kāraṇaṃ kāryotpādakālavadapratihataśakti sadaivāvasthitam, bhāvāstatkimiti tadīyāmanupakāriṇīṃ tāmicchāmapekṣante, yenotpādakālavadyugapatta utpadyeran | evaṃ hi tairavikalakāraṇatvamātmano darśitaṃ bhavet, yadi yugapadbhaveyuḥ | na cāpīśvarasya parairanupakāryasya kācidapekṣā'sti, yenecchāmapekṣeta | "api ca" — buddhivyatirekeṇa nānyecchā'sti, buddhiśceśvarasya bhavadbhirnityaikarūpā'bhīṣṭā, tataśca buddhipūrvakāritve'pīśvarasya kimiti bhāvānāṃ yugapadutpādo na bhavati | īśvaravattadbuddherapi sadā sannihitatvāt | "athā"pyanityā tasya buddhiraṅgīkriyate, tathā'pīśvarasattāmātrabhāvitvāttasyā īśvaravatsadābhāva eveti, sa eva doṣaḥ | tasmādbuddhimatvāditi viśeṣaṇamakiṃcitkarameveti nānaikāntikatā hetoḥ | na cāpi viruddhatā sapakṣe bhāvāt na caivaṃ bhavati, tasmādviparyayaḥ | prayogaḥ — yadyadā na bhavati, natattadānīmavikalakāraṇam, yathā kuśūlasthitabījāvasthāyāmanutpadyamāno'ṅkuraḥ | na bhavati caikapadārthotpādakāle sarvaṃ viśvamiti, vyāpakānupalabdhiḥ | na ca siddhasādhyatā, īśvarasya kāraṇatve sati vikalakāraṇatvānupapatteḥ prasādhitatvāt || 87 || [2.88.1] aparamapi pramāṇamāha — ye vā krameṇetyādi | [2.88.2] "ye vā krameṇa jāyante te naiveśvarahetukāḥ | yathoktasādhanodbhūtā jaḍānāṃ pratyayā iva || 88 ||" [2.89.1] "teṣāmapi tadudbhūtau viphalā sādhanābhidhā nityatvādacikitsyasya naiva sā sahakāriṇī || 89 ||" [2.89.2] yathoktebhyaḥ svārambhakāvayavasanniveśaviśiṣṭatvādibhyaḥ sādhanebhya udbhūtā iṣṭasādhyadharmiviṣayā jaḍānāmīśvarakāraṇābhiniveśināṃ pratyayāḥ — niścayā ivetyarthaḥ | nanu yathoktadoṣaduṣṭatvānnaitebhya iṣṭe sādhye pratyayāḥ samutpadyanta iti na dṛṣṭāntadharmisiddhiḥ | satyametat | ata eva jaḍānāmityuktam | jaḍānāṃ hi sādhanāvivekākṣamatayā sādhanābhāsebhyo'pi teṣāṃ pratyayāḥ samutpadyanta eva | nanvevamapi sādhyavikalo dṛṣṭāntaḥ, teṣāmapi jaḍapratyayānāmīśvarasya nimittakāraṇatveneṣṭatvādityata āha — "teṣāmapī"tyādi | teṣāmapi — jaḍapratyayānāma, "tadudbhūtā"viti | īśvarādudbhūtāviṣyamāṇāyām, viphalā sādhanābhidhā — sādhanābhidhānaṃ vyarthaṃ syāt | īśvarādeva teṣāmutpatteriti bhāvaḥ | nanu sādhanābhidhāṃ sahakāriṇīmapekṣya teṣāmīśvaro janako bhaviṣyati na kevalastenāsau viphalā na bhaviṣyatītyata āha — "nityatvā"dityādi | yadyasau sādhanābhidhā tasyeśvarasyāsamarthaṃ svabhāvamapanīya samarthamādadhīta, tadā syātsā tasya sahakāriṇī, yāvatā nityatvādīśvaro'nutpādyānivartyasvabhāvatayā na kenacitkiṃcitsa nīyata iti na sādhanābhidhā tasyāsau sahakāriṇī yuktā || 88 || 89 || [2.90.1] api ca — yathā paridṛṣṭasāmarthyasādhanādikāraṇavyatirekeṇāparidṛṣṭasāmarthyasyāpīśvarasya kāraṇabhāve kalpyamāne'tiprasaṅgo bhavatāṃ prāpnoti, yatastamapīśvaraṃ parikalpyāparamapi ḍheṭakaṣakādikaṃ (?) kalpanīyameva, viśeṣābhāvāditi darśayannāha — "yeṣvi"tyādi | [2.90.2] "yeṣu satsu bhavaddṛṣṭamasatsu na kadāca | tasyānyahetutāklṛptāvanavasthā kathaṃ na te || 90 ||" [2.90.3] bhavaddṛṣṭaṃ yadityupaskāraḥ | anyahetutāklṛptāviti | yathā paridṛṣṭasāmarthyebhyo hetubhyo'nyo hetustadbhāvo'nyahetutā, tasyāḥ klṛptiḥ — kalpaneti vigrahaḥ || 90 || [2.91.1] yaduktaṃ sarvakartṛtvasiddhau cetyādi tatrāha — "kartṛ"tvetyādi | [2.91.2] "kartṛtvapratiṣedhācca sarvajñatvaṃ nirākṛtam | boddhavyaṃ tadbalenaiva sarvajñatvopapādanāt || 91 ||" [2.91.3] sarvakartṛtvabalenāsau sarvajño bhavadbhiriṣyate, tena tannirākaraṇātsarvajñatvamapi tasyāyatnato nirākṛtameva || 91 || [2.92–93aba.1] abhyupetya sādhanānāmaduṣṭatvaṃ dūṣaṇāntaramāha — yathoktetyādi | [2.92–93aba.2] "yathoktadoṣaduṣṭāni mābhūvansādhanāni vā | tathā'pi karturnaikatvaṃ vyabhicāropadarśanāt || 92 ||" [2.92–93aba.3] "ekakarturasiddhau ca sarvajñatvaṃ kimāśrayam |" [2.92–93aba.4] yathoktā doṣā anumānavirodhaparyantāḥ | ayamatra samudāyārthaḥ | yadyapi tanugiriprabhṛtīnāmebhyaḥ sādhanebhyo buddhimānkarttā siddhyati | tathā'pyasau ya evaikasya hetuḥ sa evānyasyāpīti na niścita eveti pratikāryaṃ bhinnasyāpi kartuḥ saṃbhāvyamānatvātsaudhādeścaikasyāpi bahubhiḥ karaṇekṣaṇādato naikaḥ karttā pratipādayituṃ śakyate, yāvaccaikaḥ kartā na siddhastāvatkutaḥ sarvajñatvasiddhiriti | atra "praśastamati"rekakartṛtvasiddhaye pramāṇayati | "ekādhiṣṭhānā brahmādayaḥ piśācāntāḥ parasparātiśayavṛttitvāt, iha yeṣāṃ parasparātiśayavṛttitvaṃ teṣāmekāyattatā dṛṣṭā, yatheha loke gṛhagrāmanagaradeśādhipatīnāmekasminsārvabhaume narapatau, tathā ca bhujagarakṣoyakṣaprabhṛtīnāṃ parasparātiśayavṛttitvam, tena manyāmahe teṣāmapyekasminnīśvare pāratantraya"miti | tatra yadyeta īśvarākhyenādhiṣṭhitā ityayamarthaḥ sādhayitumiṣṭastadā'naikāntikatā | viparyaye bādhakapramāṇābhāvāt | pratibandhāsiddheḥ | dṛṣṭāntasya ca sādhyavikalatā | athādhiṣṭhāyakamātreṇa sādhiṣṭhāneti sādhyate, tadā siddhasādhyatā, yata iṣyata evāsmābhirbhagavatāsaṃbuddhena sakalalokacūḍāmaṇinā sarvameva jagatkāruṇyavaśādadhiṣṭhitam | yatprabhāvādadyāpyabhyudayaniḥśreyasasaṃpadamāsādayanti sādhavaḥ | idaṃ cāparaṃ tenaiva sādhanamuktam | "saptabhuvanānyekabuddhinirmitāni, ekavastvantargatatvāt | ekāvasathāntargātāpavarakavat | yathaikāvasathāntargatānāmaparavarakāṇāṃ sūtradhāraikabuddhinirmitattvaṃ dṛṣṭaṃ tathaikasminneva bhuvane'ntargatāni saptabhuvanāni | tasmātteṣāmapyekabuddhinirmitatvaṃ niścīyate | yadbuddhinirmitāni caitāni sa bhagavānmaheśvaraḥ sakalabhuvanaikasūtradhāra" iti | tadatra heturasiddhaḥ, naikaṃ bhuvanamāvasathādi vā'sti, vyavahāralāghavārthaṃ bahuṣviyaṃ saṃjñā kṛtā | ata eva dṛṣṭānto'pi sādhanavikalaḥ | ekasaudhāntargatānāmapavarakādīnāmanekasūtradhāraghaṭitatvadarśanāccānaikāntiko hetuḥ | evamanyeṣvapi sādhaneṣu yathāyogaṃ dūṣaṇaṃ vācyam || 92 || [2.93cada.1] yaccoktaṃ vimaterāspadaṃ vastvityādi | tatrāha — "tatsiddhau sādhanami"tyādi | [2.93cada.2] "tatsiddhau sādhanaṃ proktaṃ jaimanīyeṣu rājate || 93 || itīśvaraparīkṣā |" [2.93cada.3] yadi sāmānyenāsti kaścitsarvajña iti sādhyate, tadā nāsmānpratīdaṃ bhavatāṃ sādhanaṃ rājate | siddhasādhyatādoṣāt | kiṃtu ye sarvajñāpavādino jaiminīyāsteṣveva śobhate | atreśvarākhyaḥ sarvajñaḥ sādhyate, tadā pratibandhāsiddherhetoranaikāntikatā, dṛṣṭāntasya sādhyavikalateti | ato nāsmānprati sādhanametadrājata iti bhāvaḥ | yaccāpi vicitrodayetyādi dharmiviśeṣaṇamupāttaṃ tasya na kaścidupayogo'sti | kevalaṃ paravyāmohanāya svaprakriyāghoṣaṇamidaṃ kriyate bhavadbhiḥ | tathāhi — vinā dharmyādiviśeṣaṇenaivaṃvidhenayadi sādhanamasiddhatādidoṣarahitaṃ tadā bhavatyevābhimatasādhyasiddhiḥ | athāsiddhatādidoṣaduṣṭaṃ sādhanam, tadaivaṃvidhaviśeṣaṇopādāne'pi na sādhyasiddhirastīti, sarvathā vyarthameva viśeṣaṇam | yatpunarvipakṣāddhetuṃ vyāvarttayati tadeva viśeṣaṇaṃ nyāyyam | kiṃcāśrayāsiddho hetuḥ | na hi yathoktaviśeṣaṇaviśiṣṭo dharmī prasiddho'sti prativādinaḥ, tasmānna śāstraprasiddho dharmī karttavyaḥ || 93 || {3 ubhayaparīkṣā} [3.94.1] ubhayavyāpārarahitatvapratipādanārthamāha — "prakṛtīśvarayo"rityādi | [3.94.2] "prakṛtīśvarayorevaṃ hetutvapratiṣedhanāt | pratyekaṃ sahitaṃ kartṛ nobhayaṃ janmināmidam || 94 ||" [3.94.3] tatra kecitsāṅkhyā āhuḥ — na pradhānādeva kevalādamī kāryabhedāḥ pravartante, tasyācetanatvāt | na hyacetano'dhiṣṭhāyakamantareṇa svakāryamārabhamāṇo dṛṣṭaḥ | na ca puruṣo'dhiṣṭhāyako yuktastasya tadānīmajñatvāt | tathā hi — buddhyadhyavasitamevārthaṃ puruṣaścetayate | buddhisaṃsargācca pūrvamasāvajña eva, na jātu kaṃcidarthaṃ vijānāti | na cāvijñātamarthaṃ śaktaḥ kaścitkartumiti nāsau karttā | tasmādīśvara eva pradhānāpekṣaḥ kāryabhedānāṃ karttā, na kevalaḥ | na hi devadattādiḥ kevalaḥ putraṃ janayati nāpi kevalaḥ kulālo ghaṭaṃ karotīti | tadetadapi pratyekaṃ prakṛtīśvarayorhetutvaniṣedhātsahitamapi nedamīśvarapradhānākhyamubhayaṃ janminām — utpattimatām, kartṛ — janakam' iti siddham || 94 || [3.95–96.1] nanu yadi nāma pratyekamanayoḥ kartṛtvaṃ niṣiddham, tathā'pi sahitayoraniṣiddhameva, na hi kevalānāṃ cakṣurādīnāṃ cakṣurjñānotpattiṃ prati sāmarthyābhāve sahitānāmapi na bhavatītyāśaṅkyāha — "sāhitya"mityādi | [3.95–96.2] "sāhityaṃ sahakāritvādetayoḥ kalpyate ca yat | tatsyādatiśayādhānādekārthakriyayā'pi vā || 95 ||" [3.95–96.3] "na yuktā kalpanā''dyasya nirvikāratayā tayoḥ | na dvitīyasya kāryāṇāṃ yaugapadyaprasaṅgataḥ || 96 ||" [3.95–96.4] sāhityaṃ nāma sahakāritvaṃ tacca dvividham, parasparātiśayādhānādvā syādekārthakāritvādvā | tatra na tāvadādyasyātiśayādhānalakṣaṇasya sahakāritvasya kalpanā yuktā, kasmāt ? tayorīśvarapradhānayornityatvena nirvikāratvāt | nāpi dvitīyasya, kalpanā yukteti prakṛtena saṃbandhaḥ | kasmāt ? kāryāṇāṃ yaugapadyaprasaṅgāt | avikalāpratihatasāmarthyasyeśvarapradhānākhyakāraṇasya sadā sannihitatvenāvikalakāraṇāt | atra capūrvavadyadavikalakāraṇamityādi prasaṅgasādhanaṃ vācyam || 95 || 96 || [3.97–100.1] "athocyata" ityādinā paramatena yadavikalakāraṇamityasya hetorasiddhatāmudbhāvayati | [3.97–100.2] "athocyate pradhānasya trirūpatvaṃ vyavasthitam | tatrāyaṃ rajasā yuktaḥ sargaheturmaheśvaraḥ || 97 ||" [3.97–100.3] "udbhūtavṛttisattvaṃ tu yadā saṃśrayate punaḥ | tadā sarvasya lokasya sthiteryāti nimittatām || 98 ||" [3.97–100.4] "udbhūtaśaktirūpeṇa tamasā yujyate yadā | pralayaṃ sarvajagatastadā kila karotyayam || 99 ||" [3.97–100.5] "rajaḥsatvādirūpādi tadevaṃ sahakāriṇaḥ | krameṇaivāsya vartante kāryāṇāṃ nākramastataḥ || 100 ||" [3.97–100.6] yadyapi kāraṇadvayametannityasannihitam | tathā'pi krameṇaivā'mī kāryabhedāḥ pravarttiṣyante, yata īśvarasya pradhānagatāstrayo guṇāḥ satvādayaḥ sahakāriṇaḥ, teṣāṃ ca kramavṛttitvāttatkāryeṣvapi kramo bhavati | tathā hi — yadodbhūtavṛttinā rajasā yukto bhavatimaheśvarastadā sargahetuḥ prajānāṃ bhavati, prasavakāryatvādrajasaḥ | yadā tu sattvaṃ samudbhūtavṛttiṃ saṃśrayate tadā lokānāṃ sthitikāraṇaṃ bhavati, satvasya sthitihetutvāt | yadā tu tamasodbhūtaśaktinā samāyukto bhavati tadā pralayaṃ nāśaṃ sarvajagataḥ karoti, tamasaḥ pratyahetutvāt yathoktam — rajojuṣe janmani sattvavṛttaye sthitau prajānāṃ pralaye tamaḥspṛśe | ajāya sargasthitināśatantriṇe trayīmayāya triguṇātmane namaḥ || iti | kilaśabdo'saṃbhāvanāyām || 97 || 98 || 99 || 100 || [3.101–102.1] "ihocyata" ityādinā pratividhatte | [3.101–102.2] "ihocyate tayorekakriyākāle samasti kim | tadanyakāryaniṣpattisāmarthyaṃ yadi vā na tat || 101 ||" [3.101–102.3] "yadyasti sargakāle'pi dvayamapyaparaṃ bhavet | evamanyasya sadbhāve dvayamanyatprasajyate || 102 ||" [3.101–102.4] "tayoriti" | prakṛtīśvarayoḥ | "ekakriyākāla" iti | sargasthitipralayānāmanyatamasyaikasya kriyākāle tadaparakāryadvayotpādanasāmarthyaṃ kimastyuta nāstīti vikalpadvayam | tatra yadyasti tadā sargakāleṣvavikalakāraṇatvādaparaṃ kāryadvayaṃ sthitipralayātmakaṃ bhavedutpādavat | evaṃ sthitikāle'pyutpādavināśau prāpnutaḥ | pralayakāle ca sthityutpādau syātām | na caivaṃ yuktam | na hi parasparaparihāreṇāvasthitānāmekatra dharmiṇyekadāsadbhāvo yuktaḥ || 101 || 102 || [3.103.1] syādetattadekakāryotpādakāle tayoḥ prakṛtīśvarayoraparakāryadvayotpādanāya rūpāntaraṃ na sannihitamiti, tena tadānīṃ tayorna prasaṅga ityāha — "na hī"tyādi | [3.103.2] "na hi tatpararūpeṇa punaranyasya kārakam | svarūpaṃ ca tadevāsya tatkriyāviratiḥ kutaḥ || 103 ||" [3.103.3] "ta"diti | prakṛtīśvarākhyaṃ kāraṇam — "anyasye"ti | pāścāttyasya kāryadvayasya | na pararūpeṇa, kiṃ tarhi ? svarūpeṇaiva kāraṇamiti bhāvaḥ || 103 || [3.104.1] syādetadyadyapi tatpararūpeṇa na kāraṇaṃ tathāpyekakāryotpādakāle pariśiṣṭakāryadvayotpattaye sāmarthyamasya nāsti | tena kāryadvayasya tadānīmanutpāda ityāha — "tatsāmarthye"tyādi | [3.104.2] "tatsāmarthyaviyoge tu naiva tajjanakaṃ bhavet | anyadā śaktiśūnyatvādviyadambhoruhādivat || 104 ||" [3.104.3] "anya"deti | abhimatakāryārambhakāle || 104 || [3.105.1] syādetadyadyapi pradhāne sarvā śaktiḥ sannihitā, tathā'pi yodbhūtavṛttirbhavati | saiva kāraṇatāṃ pratipadyate, nānyā, tena yaugapadyaṃ kāryāṇāṃ na bhaviṣyatītyāha — "utkaṭami"tyādi | [3.105.2] "utkaṭaṃ śaktirūpaṃ ca yadi tanmātrakāraṇam | sarvadā tadbhaveddhetornityarūpasya sannidheḥ || 105 ||" [3.105.3] idaṃ hi sarvā(ttvā?)dīnāmutkaṭaṃ rūpaṃ na tāvannityaṃ yuktaṃ vaktum, kādācitkatvāt | tataścāsya bhāvaḥ kadācitprakṛtīśvarādeva kāraṇādanyato vā hetoḥ svatantro vā syāditi trayo vikalpāḥ | tatra prathame pakṣe tadutkaṭaṃ rūpaṃ sarvadā bhavet, prakṛtīśvarākhyasyahetornityarūpatvena sadā sannihitatvāt || 105 || [3.106.1] dvitīye'pi pakṣe prāha — "na cāpara"mityādi | [3.106.2] "na cāparaṃparairiṣṭamato naivānyato'pi tat | nāpi svatantramevedaṃ kādācitkatvasaṃbhavāt || 106 ||" [3.106.3] "na hi prakṛtī"śvaravyatiriktamaparaṃ kāraṇamiṣṭam, yenānyatastadudbhavet | nāpi tṛtīyaḥ pakṣo yukta ityāha — "nāpī"tyādi || 106 || [3.107.1] atha svātantrye sati kādācitkatvasya ko virodha ityāha — "svata" ityādi | [3.107.2] "svato bhāve hyahetutvaṃ svakriyāyā virodhataḥ | apekṣayā hi bhāvānāṃ kādācitkatvasaṃbhavaḥ || 107 ||" [3.108.1] svataḥ — svabhāvāt, bhāve — janmani sati, ahetukatvaṃ niyamato bhavet | nanu svabhāvādutpadyamānaḥ kathamahetuko bhavati yāvatā svabhāva eva tasya hetuḥ pratīyata ityāha — "svakriyāyā virodhata" iti svasminsvarūpe kriyāyā hetubhāvasya virodhāt | syādetadbhavatvahetukatvam, tathā'pi kimiti kādācitkatvaṃ na yujyata ityāha — "apekṣayā hī"tyādi | svabhāvāntarāyattavṛttayo hi bhāvāḥ kādācitkā yuktāḥ | parabhāvābhāvapratibaddhatvātteṣāṃ sadasattayoḥ | ye punaraparāyattavṛttayasteṣāmapekṣaṇīyasya kasyacidabhāvātkimiti kadācidbhaveyuḥ || 107 || [3.108.2] atha svakriyāvirodha eva kathaṃ siddha ityāha — "tathā hī"tyādi | [3.108.3] "tathā hi na hyabhāvasya svātmani vyāpṛtirmatā | niṣpannasyātmano'pyasyāmavasthāyāṃ prasiddhitaḥ || 108 ||" [3.108.4] ātmānaṃ hi janayansvabhāvo niṣpanno vā na vā | na tāvanniṣpannaḥ | tasyāmavasthāyāmātmano'pi niṣpannarūpāvyatirekitvena prasiddherniṣpannatvāt, svabhāvavat | tataśca janyāsaṃbhavātkutrāsau bhāvo vyāpriyeta || 108 || [3.109.1] nāpyaniṣpanna iti darśayati — "aniṣpanne"tyādi | [3.109.2] "aniṣpannātmatatvastu naiva vyāpriyate kvacit | sarvaśaktiviyuktatvādākāśakamalādivat || 109 || ityubhayaparīkṣā |" [3.109.3] kvaciditi sāmānyavacanam | na svātmabhūte nāpi parabhūta ityarthaḥ | sati vyāpāre niṣpannātmatatva eva syāt | etāvanmātralakṣaṇatvānniṣpannasyeti bhāvaḥ || 109 || {4 svābhāvikavādaparīkṣā} [4.110.1] ādiśabdopāttasvabhāvavādivādamalpavaktavyatayā kramamanāśrityaiva nirākurvannāha — "sarve"tyādi | [4.110.2] "sarvahetunirāśaṃsaṃ bhāvānāṃ janma varṇyate | svabhāvavādibhiste hi nāhuḥ svamapi kāraṇam || 110 ||" [4.110.3] svatobhāvavādastu yadyapyādiśabdenāhatyanopāttaḥ | tathā'pi svabhāvavādina(ma?)topādānātsūcita eva | tatra ye svata eva bhāvā jāyanta iti varṇayanti | te svakriyāyā virodhata ityādinā nirastāḥ | sāmprataṃ svabhāvavādino nirasyante | ta evamāhurna svato nāpi parato bhāvānāṃ janma kiṃ tarhi ? sarvahetunirāśaṃsam — svaparakāraṇanirapekṣamityarthaḥ | nanu ye svata eva bhāvā bhavantīti varṇayanti, tebhya eṣāṃ ko bheda ityāha — "te hī"tyādi | te — svabhāvavādinaḥ, svamiti | svarūpam | apiśabdātpararūpamapi | pūrvakāstu svabhāvaṃ kāraṇamicchanti, ete tamapi necchantīti bhedaḥ || 110 || [4.111.1] atra ca yuktiṃ varṇayanti — yadupalabdhilakṣaṇaprāptaṃ sadanupalabhyamānasattākam, tatprekṣāvatāmasadvyavahāraviṣayaḥ | yathā śaśaviṣāṇamanupalabhyamānasattākaṃ ca bhāvānāṃ kāraṇamiti svabhāvānupalabdhiḥ | na cāyamasiddho heturityādarśayannāha — "rājīve"tyādi | [4.111.2] "rājīvakesarādīnāṃ vaiciñyaṃkaḥ karoti hi | mayūracandrakādirvā vicitraḥ kena nirmitaḥ || 111 ||" [4.111.3] rājīvam — padmam, tasya kesarādaya iti vigrahaḥ | ādigrahaṇānnāladalakarṇikādīnāṃ kaṇṭakataikṣṇyādīnāṃ ca grahaṇam | "vaiciñya"miti | saṃsthānavarṇakārkaśyādibhedam | "kaḥ karotī"ti | naiva kaścit | īśvarādeḥ kāraṇasyānupalabhyamānatvāditi bhāvaḥ || 111 || [4.112.1] syādetat — yadi nāma byāhyānāṃ bhāvānāṃ kāraṇānupalabdherahetutvaṃ siddham, ādhyātmikānāṃ tu kathaṃ siddhamityāha — "yathaive"tyādi | [4.112.2] "yathaiva kaṇṭakādīnāṃ taikṣṇyadikamahetukam | kādācitkatayā tadvadduḥkhādīnāmahetutā || 112 ||" [4.112.3] yadi nāma pratyakṣato nirhetukatvaṃ duḥkhādīnāṃ na siddhaṃ tathā'pyanumānataḥ siddhameva | tathā hi — yatkādācitkaṃ tadahetukaṃ niścitaṃ yathā kaṇṭakataikṣṇyādi, kādācitkaṃ ca duḥkhādīnīti svabhāvahetuḥ | na cāpi yasya bhāvābhāvayoryasya bhāvābhāvau niyamena bhavataḥ, tattasya kāraṇamiti yuktam, vyabhicārāt | tathāhi — sati sparśe cakṣurvijñānaṃ bhavatyasati ca na bhavati | atha ca nāsau cakṣurvijñānakāraṇam | tasmātkāryakāraṇabhāvalakṣaṇametadvyabhicārītyataḥ siddhaṃ sarvahetunirāśaṃsaṃ bhāvānāṃ janmeti || 112 || [4.113–114.1] "sarojakesarādīnā"mityādinā pratividhatte | [4.113–114.2] "sarojakesarādīnāmanvayavyatirekavat | avasthātiśayākrāntaṃ bījapaṅkajalādikam || 113 ||" [4.113–114.3] "pratyakṣānupalambhābhyāṃ niścitaṃ kāraṇaṃ yadā | kimityanyastadā heturamīṣāṃ paripṛcchyate || 114 ||" [4.113–114.4] anena hetorasiddhiṃ pratyakṣavirodhaṃ ca pratijñārthasya darśayati | yaduktaṃ rājīvakesarādīnāṃ kāraṇaṃ nopalabhyata iti, tadasiddham, pratyakṣānupalambhābhyāṃ bījapaṅkajalāderanvayavyatirekavataḥ kāraṇatvena niścitatvāt | tathāhi — yasminsatyeva yasya janma bhavati yasya ca vikārādyasya vikārastattasya kāraṇamucyate | taccaivaṃbhūtaṃ bījādikamucchūnādiviśiṣṭāvasthāprāptaṃ rājīvakesarādīnāmanvayavyatirekavat — bhāvābhāvavat | pratyakṣānupalambhābhyāṃ niścitamityasiddho hetuḥ | yaccāpyuktaṃ kāryakāraṇalakṣaṇaṃ vyabhicārīti, tadasiddham | sparśasyāpi rūpahetutayā cakṣurvijñāne'pi nimittabhāvasyeṣṭatvāt | tathāhi — sparśa iti bhūtānyucyante | tāni copādāyopādāya rūpaṃ varttate, tataścakṣurvijñānaṃ prati sparśasya nimittabhāvo'styeva | kevalaṃ sākṣātpāraṃparyakṛto viśeṣaḥ | na cāpi vyatirekamātramasmābhiḥ kāryakāraṇabhāvaniścayahetutvenābhyupagatam | kiṃ tarhi ? viśiṣṭameva | tathā hi — yeṣu satsu samartheṣu tadanyeṣu hetuṣu yasyaikasyābhāvādyanna bhavati tattasya kāraṇamiti varṇyate | na tu yasyābhāve yanna bhavatīti vyatirekamātram | anyathā mātṛvivāhocitadeśajanmanaḥ piṇḍakharjūrasya mātṛvivāhābhāve satyabhāvaprasaṅgāt | na caivaṃbhūtasya vyatirekasya sparśena vyabhicāro'sti | tathā hi — yadi rūpādisannidhānaṃ pradarśya sparśasyaikasyābhāvāccakṣurvijñānaṃ na bhavatītyevaṃ pradarśyeta tadā syā dvyabhicāro na caitacchakyaṃ pradarśayitum | ato nāsti kāryakāraṇabhāvalakṣaṇasya vyabhicāraḥ || 113 || 114 || [4.115–116.1] na kevalaṃ bījādiḥ kāraṇatvena niścito bhāvānāṃ deśakālāvapi pratiniyatau niścitāviti darśayati — "niyatā"vityādi | [4.115–116.2] "niyatau deśakālau ca bhāvānāṃ bhavataḥ katham | yadi taddhetutā naiṣāṃ syuste sarvatra sarvadā || 115 ||" [4.115–116.3] "kvacitkadācitkasmiṃścidbhavanto niyatāḥ punaḥ | tatsāpekṣā bhavantyete tadanyaparihārataḥ || 116 ||" [4.115–116.4] yadi hi rājīvādīnāṃ taddhetutā — pratiniyatadeśakālahetutā, na syāt, tadā yeyamupalādideśaparihāreṇa salilādāveva pratinitadeśe vṛttiḥ, yā ca śiśirādisamayaparihāreṇa nidāghādisamaye vṛttiḥ, sā na prāpnoti | kiṃ tu sarvatra deśe kāle ca te rājīvādayo bhāvā bhaveyustannirapekṣatvāt | tadanyadeśakālaparihārānniyamena pratiniyayatadeśādau varttamānāstatsāpekṣā bhavantīti niścīyate || 115 || 116 || [4.117.1] nanu nirabhiprāyāṇāṃ bhāvānāṃ keyamapekṣetyāha — "tadapekṣā tathāvṛtti"riti | [4.117.2] "tadapekṣā tathāvṛttirapekṣā kāryatocyate | pratyakṣā ca tathā vṛttiḥ siddhāsteneha hetavaḥ || 117 ||" [4.117.3] tadanyadeśādiparihāreṇa niyate deśādau yā vṛttiriyamevāpekṣetyucyate | natvabhiprāyātmikā | syādetadyadi nāma tadapekṣā teṣām, tathā'pi tatkāryatā kathamavasitetyāha — "apekṣā kāryatocyata" iti | na hyanyā tatkāryatā, kiṃ tarhi ? yeyaṃ tathāvṛttilakṣaṇā'pekṣā saiva tatkāryatocyate | sā ca tathāvṛttireṣāṃ kathaṃ siddheti cedāha — "pratyakṣe"tyādi || 117 || [4.118.1] "tatsvābhāvikavādo'yaṃ pratyakṣeṇa prabādhyate | pratyakṣānupalambhābhyāṃ heturūpasya niścayāt || 118 ||" [4.118.2] "ta"diti | tasmāt | teṣu vā rājīvādiṣu svābhāvikavāda iti samāsaḥ | "pratyakṣeṇaprabādhyata" iti | anupalambhasyāpyanyopalambhanatayā pratyakṣātmakatvāt | yatpunaḥ sukhādīnāmahetukatvasādhanāya kādācitkatvāditi sādhanamuktaṃ tatsādhyaviparītasādhanādviruddham | ahetoranapekṣasya kādācitkatvānupapatteḥ | dṛṣṭāntasya ca sādhyavikalateti bhāvaḥ || 118 || [4.119.1] evaṃ tāvatpratyakṣaviruddhatvaṃ pratijñārthasya hetoścāsiddhatodbhāvitā | sāṃpratamabhyupagamyahetoḥ siddhimanaikāntikatvaṃ pratipādayannāha — "mā ve"tyādi | [4.119.2] "mā vā pramāṇasattā bhūddhetusadbhāvasiddhaye | tathā'pi mānābhāvena naivārthāsatvaniścayaḥ || 119 ||" [4.119.3] yadyanupalambhamātraṃ hetutvenopādīyate tadā'naikāntikatā | yato mānābhāvena pramāṇābhāvamātreṇa hetunā naivārthasattāyā abhāvaniścayaḥ || 119 || [4.120.1] kasmānna bhavatītyāha — "yasmādi"tyādi | [4.120.2] "yasmādarthasya sattāyā vyāpakaṃ na ca kāraṇam | pramāṇaṃ bhedasadbhāvādvyabhicārāttadudbhavāt || 120 ||" [4.120.3] vyāpako hi svabhāvo nivarttamānaḥ svaṃ vyāpyaṃ nivarttayati, kāraṇaṃ vā kāryam | tatra tādātmyatadutpattibhyāṃ vyāpyakāryayoḥ pratibaddhatvāt | na ca pramāṇārthasattayorabhedo bhinnābhāsatvāt | nāpi pramāṇamarthasya kāraṇaṃ vyabhicārāt | pramāṇamantareṇāpi bhāvāt | tathāhi — deśakālasvabhāvaviprakṛṣṭānāmarthānāṃ pramāṇenāviṣayīkṛtānāmapi sattvamaviruddhameva | na ca yena vinā'pi yadbhabhavati tattasya kāraṇaṃ yuktamatiprasaṅgāt | kāraṇatvābhyupagame vā svapakṣaparityāgaḥ | tadudbhavācca na pramāṇamarthasattākāraṇam | tathā hi — arthādeva viṣayabhūtātpramāṇamudbhavati | na punaḥ pramāṇātprameyo'rthaḥ || 120 || [4.121.1] athāpi syādapratibaddhamapi pramāṇamarthasattāyā nivarttakaṃ bhaviṣyatītyāha — "yaśce"tyādi | [4.121.2] "yaśca naivaṃvidho bhāvastasya naiva nivṛttitaḥ | eekāntikamasaṃbandhādgamyate'nyanivarttanam || 121 ||" [4.121.3] "naivaṃvidha" iti | na kāraṇaṃ nāpi vyāpakam | na hyapratibaddhasya nivṛttyā'nyasya niyamena nivṛttiryuktā, atiprasaṅgāt | evaṃ hyaśvanivṛttau gorapi nivṛttiḥ syāt || 121 || [4.122.1] "sarvādṛṣṭiśca sandigdhā svādṛṣṭirvyabhicāriṇī | vindhyādrirandhradūrvāderadṛṣṭāvapi satvataḥ || 122 ||" [4.122.2] api cānupalabdherhetutvenopādīyamānā sarvapuruṣopalambhanivṛttilakṣaṇā vopādīyate ? svopalambhanivṛttilakṣaṇā vā ? na tāvadādyā, tasyā arvāgdarśanena niścetumaśakyatayā saṃdigdhatvāt | na hi sarvaiḥ puruṣairmayūracandrikādīnāmadṛṣṭaṃ kāraṇaṃ nopalabhyata ityatrārvāgdarśinaḥ kiṃcidasti pramāṇam | yā'pi svenādṛṣṭiḥ sā vyabhibhāriṇī, kasmāt ?girikuharāntargatasya dūrvāpravālaśilāśakalāderanupalabdhasyāpi satvataḥ — satvāvirodhādityarthaḥ | tatra niścitamevāsattvaṃ sandehāt || 122 || [4.123–124.1] "ahetukatvasiddhyarthaṃ na ceddhetuḥ prayujyate | na cāpramāṇikī siddhirataḥ pakṣo na siddhyati || 123 ||" [4.123–124.2] "tatsiddhaye ca hetuścetprayujyeta tathā'pi na | siddhestaddhetujanyatvātpakṣaste saṃprasiddhyati || 124 ||" [4.123–124.3] api caivaṃ bhavānparyanuyojyaḥ | kiṃ nirhetukā bhāvā ityasya svapakṣasya siddhaye bhavatā hetuḥ kaścidupādīyate āhosvinna | tatra yadi nopādīyate, tadā pakṣaste nasiddhyati | na hi pramāṇamantareṇārthasya siddhirasti | athopādīyate, tathā'pi na hi pakṣaste saṃprasiddhyatīti vakṣyamāṇena saṃbandhaḥ | kasmāt ? | siddhestaddhetujanyatvāt — prameyārthaviṣayāyāḥ siddherniścayasya tena hetunā janyamānatvāt | tathā cokta"mācāryasūripādaiḥ" | "na hecurastīti vadansahetukaṃ nanu pratijñāṃ svayameva sādayet | athāpi hetuḥ praṇayālaso bhavetpratijñayā kevalayā'sya kiṃ bhavet" iti || 123 || 124 || [4.125.1] syādetat — jñāpako heturmayā prayujyate na kārakaḥ | tatkasmātpakṣo me na sidhyatītyāha — "tathā hī"tyādi | [4.125.2] "tathāhi jñāpako heturvaco vā tatprakāśakam | siddhernimittatāṃ gacchansādhyajñāpakamucyate || 125 ||" [4.125.3] "jñāpako hetu"riti | trirūpaṃ liṅgaṃ svārthānumānakāle | "vaco ve"ti | parārthānumānakāle | "tatprakāśaka"miti | tasya hetoḥ prakāśakam | "siddhe"riti | prameyārthaniścayasya | anyathā yadi siddherapi nimittabhāvaṃ na yāyāttadā kathaṃ nu jñāpakaṃ bhavet | evaṃ hi sarvaṃ sarvasya jñāpakaṃ prasajyate || 125 || [4.126.1] yadyevaṃ kathamayamācāryairvibhāgaḥ kārakājjñāpakasya kriyate ? | atra ca jñānavaśādarthanirdeśo notpādakavadbhūtārthavaśādityāha — [4.126.2] "ataḥ kāraka evāyaṃ jñāpako heturucyate | sādhyānutpādakatvāttu kārako na prakāśyate || 126 ||" [4.126.3] sādhyānutpādakatvādasau jñāpaka ucyate na kāraka iti, yastu sādhyasyāṅkurāderutpā dakaḥ sa kāraka ucyata ityadoṣaḥ | etena sarveṇa yadācāryasūryuktadūṣaṇasyoparicodyamāpatati tatprativihitaṃ bhavati | tathāhi — tatredaṃ codyaṃ bhavati | na heturastīti sahetukaṃ vadannapi kimiti pratijñāṃ sādayet | sa hi jñāpakaṃ hetuṃ brūte kārakaṃ tu pratikṣipatīti | tadatrottaram — jñāpako'pi kāraka eva jñānahetukatvāditi | etena svavacanavirodha udbhāvyate | na tvahetutvasādhakaḥ kaściddheturasti vyāpteḥ pratyakṣādibādhitatvāt || 126 || [4.127.1] tasmādityādinopasaṃhāravyājenānumānabādhitatvaṃ ca pratijñārthasya darśayati — [4.127.2] "tasmātsahetavo'nye'pi bhāvā niyatajanmataḥ | sādhyārthaviṣayaṃ yadvajjñānaṃ sādhanabhāvi te || 127 || iti svābhāvikajagadvādaparīkṣā |" [4.127.3] "anye'pīti" | sādhyārthaviṣayajñānavyatirekiṇo rājīvakesarādayaḥ | "niyatajanmata"iti | niyatapadārthasannidhāne satīti śeṣaḥ | prayogaḥ — ye niyatapadārthasannidhāne sati niyatajanmānaste sahetukāḥ | yathā — bhavatsādhanasannidhānabhāvisādhyārthaviṣayaṃ jñānam, tathā ca rājīvādayo bhāvā iti svabhāvahetuḥ || 127 || {5 śabdabrahmaparīkṣā} [5.128.1] "nāśotpāde"tyādinā śabdabrahmavādino bruvate — [5.128.2] "nāśotpādāsamālīḍhaṃ brahma śabdamayaṃ param | yattasya pariṇāmo'yaṃ bhāvagrāmaḥ pratīyate || 128 ||" [5.128.3] pūrvāparādivibhāgarahitamanutpannamavināśi yacchabdamayaṃ brahma tasyāyaṃ rūpādirbhāvagrāmaḥ pariṇāma iti pratīyate yathoktam | anādinidhanaṃ brahma śabdatatvaṃ yadakṣaram | vivarttate'rthabhāvena prakriyā jagato yataḥ || iti | tatra — ādiḥ — utpādaḥ, nidhanam — nāśaḥ, tadabhāvādanādinidhanam | akṣaramiti | akārādyakṣarasya nimittatvāt | etenābhidhānarūpeṇa vivartto darśitaḥ | arthabhāvenetyādinā punarabhidheyavivarttaḥ | prakriyeti bhedāḥ | brahmeti nāmasaṃkīrttanam | asyaiva ślokasyārthaṃ nirdiśati — "nāśotpādāsamālīḍha"miti | nāśotpādagrahaṇamupalakṣaṇam | idamapyatra boddhavyam, pūrvāparadeśavibhāgarahitamiti | tathāhi — anādinidhanatvaṃ pūrvāparadeśavibhāgarahitatvamapi tatra nirdiṣṭam | "śabdamaya"miti | śabdasvabhāvam, ata eva śabdastattvamasya śabdatattvaṃ taducyate | śabdo'syāviparītaṃ rūpamityarthaḥ | "para"miti | praṇavātmakam | praṇavo hi kila sarveṣāṃ śabdānāṃ sarveṣāṃ cārthānāṃ prakṛtiḥ sa ca vedaḥ | ayaṃ tu varṇapadakrameṇāvasthito vedastadadhigamopāyastasya praticchandakanyāyenāvasthitaḥ | taṃ tu paramaṃ brahmāṇamabhyudayaniḥśreyasaphaladharmānugṛhītāntaḥ(karaṇāḥ)paśyantīti | atra ca pramāṇayanti | ye yadākārānusyūtāste tanmayā yathā ghaṭaśarāvodañcanādayo mṛdvikārāḥ mṛdākārānugatāḥ padārthā mṛṇmayatvena prasiddhāḥ | śabdākārānusyūtāśca sarvabhāvā iti svabhāvahetuḥ | yataḥ pratyakṣata eva sarvārthānāṃ śabdākārānugamaḥ siddhaḥ | tathā hi — śabda eva pratyayo'rtheṣūpajāyamānaḥ śabdollekhānugata evopajāyate | yathoktam — na so'sti pratyayo loke yaḥ śabdānugamādṛte | anuviddhamiva jñānaṃ sarvaṃ śabdena varttate || iti | jñānākāranibandhanā ca vastūnāṃ svabhāvaprajñaptiḥ | ataḥ siddhameṣāṃ śabdākārānusyūtatvaṃ tatsiddhau ca tanmayatvamapi siddhameva, tanmātrabhāvitvāttanmayatvasyeti || 128 || [5.129–131.1] "te vācyā" ityādinā pratijñārtha........dūṣayati | [5.129–131.2] "iti saṃcakṣate ye'pi te vācyāḥ kimidaṃ nijam | śabdarūpaṃ parityajya nīlāditvaṃ prapadyate || 128 ||" [5.129–131.3] "na vā tatheti yadyādyaḥ pakṣaḥ saṃśrīyate tadā | akṣaratvaviyogaḥ syātpaurastyātmavināśataḥ || 130 ||" [5.129–131.4] "athāpyanantaraḥ pakṣastatra nīlādivedane | aśruterapi vispaṣṭaṃ bhavecchabdātmavedanam || 131 ||" [5.129–131.5] atra kādācicchabdapariṇāmarūpatvādvā jagataḥ śabdamayatvaṃ sādhyatveneṣṭam, kadācicchābdādutpattervā | yathā'nnamayāḥ prāṇā iti hetau mayaṅvidhānāt | atra na tāvadādyaḥpakṣaḥ, pariṇāmasyaivānupapatteḥ | tathā hi — śabdātmakaṃ brahma nīlādirūpatāṃ pratipadyamānaṃ kadācinnijaṃ svābhāvikaṃ śabdarūpaṃ parityajya pratipadyetāparityajya vā | tatra yadi parityajyetyādyaḥ pakṣa āśrīyate, tadā'nādinidhanamityanena vacanena yadakṣaratvamavināśitvamabhyupagataṃ tasya hāniḥ syāt, pairastyasvabhāvavināśāt | athāparityajyetyanantaraḥ pakṣaḥ, tadā nīlādisaṃvedanakāle'pyaśruterbadhirasya śabdaḥ saṃvedanaṃ prāpnoti | nīlādisaṃvedanavattadavyatirekāt | prayogaḥ — yadyadavyatiriktaṃ tattasminsaṃvedyamāne saṃbedyate, yathā nīlādisaṃvedanāvasthāyāṃ tasyaiva nīlāderātmā, nīlādavyatiriktaśca śabda iti svabhāvahetuḥ | anyathā bhinnayogakṣematvāttatsvabhāvatvameva prasidhyedityetadatra bādhakaṃ pramāṇam || 129 || 130 || 131 || [5.132.1] etadeva vistareṇa pratipādayannāha — "yene"tyādi | [5.132.2] "yena śabdamayaṃ sarvaṃ mukhyavṛttyā vyavasthitam | śabdarūpāparityāge pariṇāmābhidhānataḥ || 132 ||" [5.132.3] yena — yasmāt, bhavadbhirmukhyata eva śabdasvabhāvaṃ jagaditi varṇyate | kasmādityāha — "śabdarūpāparityāga" iti || 132 || [5.133.1] yadi nāma mukhyataḥ śabdamayamavasthitaṃ tataḥ kimityāha — "agauṇe ce"tyādi | [5.133.2] "agauṇe caivamekatve nīlādīnāṃ vyavasthite | tatsaṃvedanavelāyāṃ kathaṃ nāstyasya vedanam || 133 ||" [5.133.3] "ekatve nīlādīnā"miti | śabdena saheti śeṣaḥ | "tatsaṃvedanavelāyāmiti" | teṣāṃ nīlādīnāṃ saṃvedanāvasthāyām | kathaṃ nāstyasya vedanamiti | tasyāpi nīlādisvabhāvavadupalabdhilakṣaṇaprāptatvādyuktameva saṃvedanamityabhiprāyaḥ || 133 || [5.134.1] "asyāvittau hi nīlāderapi na syātpravedanam | eekātmyādbhinnadharmatve bhedo'tyantaṃ prasajyate || 134 ||" [5.134.2] athāsya vedanaṃ neṣyate, tadā nīlāderapi śabdasvarūpavadasaṃvedanaprasaṅgaḥ | aikātmyāt — śabdena saha nīlādīnāmekasvabhāvatvādityarthaḥ | anyathā nīlādīnāṃ śabdena saha bhinnadharmatve'bhyupagamyamāne'tyantabhedo'ṅgīkarttavyaḥ || 134 || [5.135.1] kasmādityāha — [5.135.2] "viruddhadharmasaṅgo hi bahūnāṃ bhedalakṣaṇam | nānyathā vyaktibhedānāṃ kalpito'pi bhavedasau || 135 ||" [5.135.3] na hyaikasyaikadekapratipatrapekṣayā grahaṇamagrahaṇaṃ ca yuktam | ekatvahāniprasaṅgāt | anyathā hi yadi viruddhadharmādhyāse'pyekatvaṃ syāttadā ghaṭādīnāṃ yaḥ kalpita iṣṭo vyaktibhedaḥ so'pi na bhavet | na kevalaṃ brahmaṇaḥ svarūpabhedo nāstītyapiśabdaḥ | yatastasya svātmani vyavasthitasya nāsti bhedo vikāraviṣayatvādasyeti siddhāntaḥ | tathā hi — na ghaṭādyātmanā tasyānādinidhanatvamiṣyate | kiṃ tarhi ? | paramātmanā ghaṭādayo hi dṛśyamānodayavyayāḥ paricchinnadeśāścopalabhyanta iti | ayaṃ cāśruteḥ spaṣṭaṃ śabdasaṃvedanaṃ syāditi yaḥ prasaṅga uktaḥ sa yadi brahmaṇo rūpamupalabdhilakṣaṇaprāptamiṣyate tadā draṣṭavyaḥ | yadi punaratisūkṣmamatīndriyamiti varṇyate tadā'yamadoṣaḥ | kiṃ tu nīlādīnāmapi tādrūpyāttatsvarūpavadagrahaṇaprasaṅga ityayaṃ doṣo vācyaḥ | tataścāyaṃ niyamo nopapadyate | udayavyayavatīmevārthamātrāmaparadarśanāḥ pratiyantīti | "syādeta"dyathā bhavatāṃ kṣaṇikatvaṃ nīlādyavyatiriktaṃ nīlādisaṃvedane'pi na saṃvedyate tadvacchabdarūpamiti | "tadetadasamyak" | na hi nīlādisaṃvedane kṣaṇikatvaṃ na saṃvedyate | kiṃ tu gṛhītamapi nirvikalpena cetasā bhrāntinimittena guṇāntarasamāropānna viniścīyata ityucyate | tenānubhavāpekṣayā tadgṛhītameva niścayajñānāpekṣayā tvagṛhītamiti jñānabhedenaikasya gṛhītatvamagṛhītatvaṃ cāviruddhameva | na caivaṃ bhavatāṃ pakṣe śabdasya grahaṇāgrahaṇe yukte | sarvajñānānāṃ savikalpakatā'bhyupagamāt | ekenaivajñānena sarvātmanā tasya niścitatvāt | agṛhītasvabhāvāntarānupapatteḥ | yathoktam — "niścayaiḥ | yanna niścīyate rūpaṃ tatteṣāṃ viṣayaḥ katha"miti | atha kiñcidavikalpamapi jñānamabhyupagamyate | na tarhi vaktavyaṃ — "na so'sti pratyayo loke yaḥ śabdānugamādṛte" | iti | śabdākārānusyūtatvāditi ca heturna siddhyet | tataśca pramāṇābhāvācchabdātmakatvavyavasthānaṃbhāvānāmanibandhanameva syāt | kiṃca kṣaṇikatvaṃ bhāvānāṃ pramāṇāntarataḥ siddheranubhūtamapi na niścīyata iti vyapadiśyate | śabdātmatā tu bhāvānāṃ kutaḥ siddhā yenasā'pyevaṃ vyavasthāpyate || 135 || [5.136.1] aparamapi dūṣaṇamārgamāha — pratibhāvaṃ cetyādi | [5.136.2] "pratibhāvaṃ ca yadyekaḥ śabdātmā bhinna iṣyate | sarveṣāmekadeśatvamekākārā ca vidbhavet || 136 ||" [5.136.3] sa hi śabdātmā pariṇāmaṃ gacchan pratipadārthaṃ bhedaṃ vā pratipadyate na vā | tatra yadi na bhinna iti pakṣastadā sarveṣāṃ nīlādīnāmekadeśatvaṃ prāpnoti | ekadeśatvamityupalakṣaṇam | kālapariṇāmavyāpārāvasthāviśeṣādyapi grāhyam | ekākārā ca, vita — pratibhāsaḥ, bhavet — prāpnoti | sarveṣāṃ nīlādīnāmekaśabdarūpāvyatirekāt || 136 || [5.137.1] "prativyakti tu bhede'sya brahmānekaṃ prasajyate | vibhinnānekabhāvātmarūpatvādvyaktibhedavat || 137 ||" [5.137.2] atha prativyakti bhedo'sya śabdātmanoṅgīkriyate | tadā brahmaṇo'nekatvaṃ prāpnoti | vibhinnānekabhāvātmarūpatvāt — vibhinno'nekabhāvātmā'nekapadārthasvabhāvo rūpaṃ svabhāvo yasyeti vigrahaḥ, tadbhāvastatvam | ekaṃ ca paramabrahmeṣyate | ato'bhyupetabādhāpratijñāyā iti bhāvaḥ || 137 || [5.138.1] dūṣaṇāntaramapyāha — "nityaśabdamayatve ce"tyādi | [5.138.2] "nityaśabdamayatve ca bhāvānāmapi nityatā | tadyaugapadyataḥ siddheḥ pariṇāmo na saṅgataḥ || 138 ||" [5.138.3] nityaśabdamayatve — nityaśabdasvabhāvatve, jagataḥ śabdaḥ svarūpaṃ cedbhāvānāmapi nityatvaṃ prāpnoti | tataśca sarvakālaṃ bhāvānāṃ śabdena saha yaugapadyataḥ siddheḥ — siddhatvāt, pariṇāmātmā na prāpnoti | taditi tasmādityarthe, teṣāṃ vā nīlādīnāṃ yaugapadyaṃ tadyaugapadyamiti vigrahaḥ || 138 || [5.139.1] atha yaugapadyataḥ siddhasyāpi kasmātpariṇāmo na bhavatītyāha — "ekarūpetyādi" | [5.139.2] "ekarūpatirobhāve hyanyarūpasamudbhave | mṛdādāviva saṃsidhyetpariṇāmastu nākrame || 139 ||" [5.139.3] nākrame tu vastuni pariṇāmaḥ siddhyediti bhinnakramastuśabdaḥ | evaṃ tāvatpariṇāmakṛtaṃ śabdamayatvaṃ bhāvānāṃ na yuktam || 139 || [5.140.1] nāpi dvitīyaḥ pakṣo yujyata iti darśayannāha — "athāpī"tyādi | [5.140.2] "athāpi kāryarūpeṇa śabdabrahmamayaṃ jagat | tathā'pi nirvikāratvāttato naiva kramodayaḥ || 140 ||" [5.140.3] evamapi śabdasya nityatvenāvikāritvāttataḥ krameṇa kāryādayo na prāpnoti | sarveṣāmavikalāpratibaddhasāmarthyakāraṇādyugapadevotpādaḥ syāt | kāraṇavaikalyāddhi kāryāṇi pratilambante, taccedavikalaṃ tatkimaparamapekṣeran | yena yugapanna bhaveyuḥ || 140 || [5.141.1] "anyānyarūpasaṃbhūtau tasmādekasvarūpataḥ | vivṛttamartharūpeṇa kathaṃ nāma taducyate || 141 ||" [5.141.2] api ca — yadi tasmādekasvabhāvācchabdātmano'nyānyasya svabhāvasyotpattiraṅgīkriyate, tadā tadbrahma vivṛttamartharūpeṇetyetanna siddhyet, na hyarthāntarasyotpāde'nyasya tatsvabhāvamanāviśatastādrūpyeṇa vivartto yuktaḥ | tasmātsarvathā'pi pratijñārtho nāvakalpate || 141 || [5.142–143.1] śabdākārānusyūtatvāditi ca heturasiddha iti darśayannāha — "atadrūpe"tyādi | [5.142–143.2] "atadrūpaparāvṛttamṛdrūpatvopalabdhitaḥ | kumbhakośādibhedeṣu mṛdātmaiko'tra kalpate || 142 ||" [5.142–143.3] "nīlapītādibhāvānāṃ natvevamupalabhyate | aśabdātmaparāvṛttirabījā kalpanā'pi tat || 143 ||" [5.142–143.4] na hi bhāvānāṃ paramārthenaikarūpānugamo'sti | sarveṣāṃ svasvabhāvavyavasthitatayā samānajātīyavyāvṛttasvabhāvatvāt | kālpanikaṃ tu vijātīyavyāvṛttikṛtamekākārānusyūtatvameṣāṃ vyavasthāpyate | yathā ghaṭaśarāvodañcanādiṣu paramārthato bhinneṣvapyamṛdātmakapadārthavyāvṛttikṛto mṛdātmā kalpyate tatra | tadapi kālpanikameṣāṃ nīlādīnāṃ śabdākārānusyūtatvaṃ na saṃbhavati | na hi nīlapītādiṣu śabdarūpamupalabhāmahe | anupalabhamānāśca kathamaśabdātmakavyavacchedakṛtaṃ śabdākārānusyūtatvaṃ kalpayāmaḥ | tasmādabījeyaṃkalpanetyasiddho hetuḥ || 142 || 143 || [5.144.1] yaduktam — sarveṣāmekadeśatvamekākārā ca vidbhavediti, tatra paramatamāśaṅkate | a"thāvibhāgameve"tyādi — [5.144.2] "athāvibhāgamevedaṃ brahmatattvaṃ sadā sthitam | avidyopaplavālloko vicitraṃ tvabhimanyace || 144 ||" [5.144.3] athā'pi syādavibhaktameva sadā brahmātmakaṃ tatvamavikāri paramārthato'vasthitam | na tasya paramārthena pariṇāmaḥ, kintvavidyātimiropahatabuddhilocanā nīlādibhedena vicitramiva manyante | yathoktam — yathā viśuddhamākāśaṃ timiropapluto janaḥ | saṅkīrṇamiva mātrābhiścitrābhirabhimanyate || tathedamamṛtaṃ brahma nirvikāramavidyayā | kaluṣatvamivāpannaṃ bhedarūpaṃ vivarttataḥ || iti | tena sarveṣāmekadeśatvaprasaṅgo na bhaviṣyati teṣāmavasturūpatvāt | saṃvidbhedaśca bhaviṣyati, avidyopaplavakṛtatvāttasyeti bhāvaḥ || 144 || [5.145–146.1] "tatrāpī"tyādinā pratividhatte — [5.145–146.2] "tatrāpi vedyate rūpamavidyopaplutairjanaiḥ | yannīlādiprakāreṇa tyāgādāne nibandhanam || 145 ||" [5.145–146.3] "tadrūpavyatirekeṇa brahmarūpamalakṣitam | kathaṃ vyutthitacetobhirastitvena pratīyate || 146 ||" [5.145–146.4] pramāṇavaśāddhi prameyasattāvyavasthitiḥ, na caivaṃ rūpasya brahmaṇaḥ siddhaye kiṃcana pramāṇamasti | tathāhi — na tāvatpratyakṣatastasya siddhiḥ | na hi nīlāderhitāhitaprāptiparihārādhiṣṭhānādvyatiriktamaparaṃ brahmarūpaṃ pratibhāsate | apratibhāsamānaṃ ca kathaṃ tadvyutthitacetobhirnyāyamārgāvasthitairastitvena pratīyatām || 145 || 146 || [5.147–148.1] "na tatpratyakṣataḥ siddhamavibhāgamabhāsanāt | nityādutpattyayogena kāryaliṅgaṃ ca tatra na || 147 ||" [5.147–148.2] "dharmisatvāprasiddhestu na svabhāvaḥ prasādhakaḥ | na caitadatirekeṇa liṅgaṃ sattāprasādhakam || 148 ||" [5.147–148.3] syādetat | svasaṃvedanapratyakṣata eva tatsiddhaṃ jñānātmarūpatvāt | tathāhi — jyotistadeva śabdātmakatvāccaitanyarūpatvācceti | tadetatsvasaṃvedanaviruddham | tathāhyanyatra gatamānaso'pi cakṣuṣā rūpamīkṣamāṇo'nādhiṣṭhā(diṣṭā ?)bhilāpameva nīlādipratyayamanubhavatīti | etacca vistareṇa pratipādayiṣyate | etena yaduktam— "na so'sti pratyayoloke" ityādi,tadapi pratyuktaṃ bhavati | tasmādavibhāgaṃ śabdamayaṃ brahma na pratyakṣataḥ siddham | tasya tathābhūtasyāpratibhāsanāt | nāpyanumānataḥ | tathā hyanumānaṃ bhavatkāryaliṅgaṃ bhavet ? svabhāvaliṅgaṃ vā ? anupalabdhestu pratiṣedhaviṣayatvādvidhāvanadhikāra eva | tatra na tāvatkāryaliṅgam, nityātkasyacitkāryasyānupapatteḥ, kramayaugapadyābhyāṃnityasyārthakriyāvirodhāt | nāpi svabhāvaliṅgamasti | tasyaiva brahmākhyasya dharmiṇo'siddheḥ | na hyasiddhe dharmiṇi tatsvabhāvabhūto dharmaḥ svatanatryeṇa siddhyet | anyattarhi liṅgaṃ bhaviṣyatītyāha — "na caita"dityādi | svabhāvakāryavyatirekeṇānyasya sādhyārthapratibandhābhāvāt | na cāpratibaddhaṃ liṅgaṃ yuktamatiprasaṅgāt | yadapi ca śabdarūpānvayatvaṃ bhāvānāmuktam | tadasiddhatvādalīkatvācca na śabdarūpatvaṃ pāramārthikaṃ brahmaṇaḥ sādhayitumalam | nāpyāgamāttasya siddhistasyānavasthitatvāt | yadyapyanupalambhākhyamasti liṅgam | tattu svabhāvahetāvevāntargatamiti bhāvaḥ | yadvā — sattāprasādhakasya vivakṣitatvādata evāha — "sattāprasādhaka"miti || 147 || 148 || [5.149.1] api ca — jñānamātrārthakaraṇe'pyayogyaṃ brahma gamyatām | tadayogyatayā rūpaṃ taddhyavastutvalakṣaṇam | ityetatpratipādayannāha — "jñānaṃ jñeyakramātsiddha"mityādi | [5.149.2] "jñānaṃ jñeyakramātsiddhaṃ kramavatsarvamanyathā | yaugapadyena tatkāryaṃ vijñānamanuṣajyate || 149 ||" [5.150.1] "jñānamātre'pi naivāsya śakra(kya ?)rūpaṃ tataḥ param | bhavatīti prasaktā'sya vandhyāsūnusamānatā || 150 ||" [5.150.2] etacca pūrvamīśvaraparīkṣāyāṃ prasādhitam | "tataḥ para"miti | tyāgādānanibandhanānnīlādeḥ paramanyadityarthaḥ | yadi vā — tata iti nigamanam | paramiti tyāgādānanibandhanānnīlādeḥ paramanyadityarthaḥ | yadi vā — tata iti nigamanam | paramiti tātvikam | "vandhyāsūnusamānate"ti | na hi vandhyāsūnoravastutvavyavasthāyāmarthakriyāsāmarthyavirahavyatirekeṇānyannibandhanamasti || 149 || 150 || [5.151.1] athedamucyate | taṃ tu paramaṃ brahmātmānamabhyudayaniḥśreyasaphaladharmānugṛhītāntaḥkaraṇā yogina eva paśyantīti, tadapi nopapadyata iti darśayati — "viśuddhe"tyādi | [5.151.2] "viśuddhajñānasantānā yogino'pi tato na tat | vidanti brahmaṇo rūpaṃ jñāne vyāpṛtya saṅgateḥ || 151 ||" [5.151.3] yadi hi jñāne yogaje tasya vyāpāraḥ syāttadā yoginastasya rūpaṃ paśyantīti syāt | yāvatā yathoktena prakāreṇa jñāne tasya vyāpārābhāvādayuktametat | syādetanna tadviṣayajñānotpattyā yoginastaṃ paśyanti | tadvyatiriktasya yogino yogijñānasya cābhāvāt | kintu yogitvāvasthāyāṃ svamātmānaṃ jyotīrūpaṃ tatprakāśamānaṃ yoginastaṃ paśyantīti | ucyate | yadyevaṃ prāgayogitvāvasthāyāṃ kiṃ tasya rūpamiti vācyam | yadi sadaiva jyotīrūpaṃ tadā tarhi na kadācidayogitvāvasthā'sti, sadaivātmajyotīrūpatvādbrahmaṇaḥ | tataścāyatnataḥ sarveṣāṃ mokṣaprasaṅgaḥ | athāpi syādyathā bhavatāṃ svapnādyavasthāsu jñānamadvayamapi vicitrākāraparigraheṇa pratibhāsate tathā tadadvayamapyavidyāvaśādaviśuddhasantatīnāṃ tathāprakāśata iti | tadasamyak | na hi tadvyatirekeṇānye kecidaviśuddhasantatayaḥ santi yeṣāṃ tattathā pratibhāsate | svayameva tathā pratibhāsata iti cet, evaṃ tarhi mokṣābhāvaprasaṅgaḥ | sarvadaiva brahmaṇo'dvayarūpapratibhāsātmakatvāt | asmākaṃ tu viśuddhajñānāntarodayānmuktiryujyata eva | na cāpi bhavatāṃ tadvyatirekiṇyavidyā'sti | yadvaśāttattathā pratibhāsata iti syāt | avyatireke cāvidyāyāstadvaśāttadeva tathā pratibhāsata iti suvyāhṛtametat | athāpi syādavidyāvaśātkhyātītyanenāvidyātmakatvameva tasya khyāpyata iti | yadyevaṃ sutarāṃ mokṣābhāvaprasaṅga eva khyāpito bhavati | na hi nityaikarūpe brahmaṇyavidyātmake sthite sati tadātmikāyā avidyāyā vyapagamaḥ saṃbhavati | yenāvidyāvyapagamā nmuktirbhavet | atha vyatiriktā'vidyā'ṅgīkriyate, evamapi nityatvādanādheyātiśayasya brahmaṇaḥ sā (na) tatkiṃcitkarotīti, na yuktamavidyāvaśāttathā pratibhāsanam | tataścāvidyayā saha tasya saṃbandhābhāvātsaṃsārābhāvaprasaṅgaḥ | na cāpi sā tatvānyatvābhyāṃ nirvaktuṃ śakyata iti yuktaṃ vaktum, vastudharmasya gatyantarābhāvāt | anyathā vastutvameva na syāt | na cāvastuvaśāttathā tasya khyātiryuktā'tiprasaṅgāt | tathābhūtasya cārthakriyākāriṇaḥ svabhāvasyāvasthitināmakaraṇe na nā(no ?)sti vivādaḥ | asmākaṃ tu vitathābhiniveśavāsanaivāvidyā sā ca vāsanā śaktirucyate | śaktiśca kāraṇātmakajñānātmabhūtaiveti | tena pūrvapūrvataḥ kāraṇabhūtādavidyātmano jñānāduttarottarakāryajñānasyavitathākārābhiniveśina utpatteravidyāvaśāttathākhyātiryuktā | tasyāścāvidyāyā yogābhyāsādasamarthataratamakṣaṇotpādakrameṇa vyapagamātpariśuddhajñānasantānodayādapavargaprāptirityato bandhamokṣavyavasthā yuktimatī | natvevaṃ bhavatāṃ saṃbhavati, nityaikarūpatvādbrahmaṇo'vasthādvayāsaṃbhavāt | ekatvācca tasya brahmaṇa ekasya muktau sarveṣāṃ muktiprasaṅgaḥ, ekasyāmuktau sarveṣāmamuktiprasaṅgaścānivāryaḥ | na cāpyayogitvāvasthāyāmātmajyotīrūpatve'sya kiṃcitpramāṇamasti | prasādhakaṃ jñānaṃ hi prakāśātmatayā svasaṃvedanaprasiddham | na tvevaṃ śabdātmā sarvatra pratyayātmani saṃvedyata iti nirdiṣṭametat | athāyogyavasthāyāmātmajyotiṣṭvamasya nāṅgīkriyate, evamapi prāgavidyamānaṃ tadātmajyotiṣṭvamatyaktapūrvarūpasya brahmaṇaḥ, paścādyogyavasthāyāṃ kutaḥ saṃbhūtamiti vācyam | tasmānmithyāpravādo'yaṃ śabdabrahmavādo bhavatāmityalaṃ bahunā || 151 || [5.152.1] "pradhāne"tyādinā pūrvoktaṃ dūṣaṇamārgamihāpyatidiśati | [5.152.2] "pradhānapariṇāmena samaṃ ca brahmadarśanam | taddūṣaṇānusāreṇa boddhavyamiha dūṣaṇam || 152 || iti śabdabrahmaparīkṣā |" [5.152.3] tatraivaṃ dūṣaṇaṃ vācyam — na śabdajanyaṃ tatkāryaṃ sattāto hetuvittivat | ato nābhimato heturasādhyatvātparātmavat || ityādi || 152 || {6 puruṣaparīkṣā} [6.153–154.1] "anya" ityādinā vedavādimatamupakṣipati | [6.153–154.2] "anye tvīśasadharmāṇaṃ puruṣaṃ lokakāraṇam | kalpayanti durākhyātasiddhāntānugabuddhayaḥ || 153 ||" [6.153–154.3] "samastavastupralaye'pyaluptajñānaśaktimān | ūrṇanābha ivāṃśūnāṃ sa hetuḥ kila janminām || 154 ||" [6.153–154.4] ta evamāhuḥ — puruṣa evaikaḥ sakalalokasthitisargapralayahetuḥ pralayepyaluptajñānātiśayaśaktiriti | tathā coktam — ūrṇanābha ivāṃśūnāṃ candrakānta ivāmbhasām | prarohāṇāmiva plakṣaḥ sa hetuḥ sarvajanminām || iti | tathā "puruṣa evaitatsarvaṃ yadbhūtaṃ yacca bhāvyami"ti | īśasadharmāṇam — īśvaratulyadharmāṇam, dvayorapi viśvasargasthitipralayanimittatvāt | etāvāṃstu viśeṣaḥ, īśvaravyatiriktamanyadapyātmādikaṃ samavāyyādikāraṇamīśvarakāraṇakairiṣyate | puruṣavādibhistu puruṣa eva kāraṇam, viśvasargasthitipralayanimittabhāvastu dvayorapi samānaḥ | durākhyātasiddhāntānugabuddhaya iti | durākhyātasiddhāntānugā buddhiryeṣāmiti vigrahaḥ | ūrṇanābho markaṭakaḥ || 153 || 154 || [6.155.1] "asyāpī"tyādinā dūṣaṇamārabhate — īśvaravaditi | [6.155.2] "asyāpīśvaravatsarvaṃ vacanīyaṃ niṣedhanam | kimarthaṃ ca karotyeṣa vyāpāramimamīdṛśam || 155 ||" [6.155.3] ṣaṣṭhyantādvatiḥ | atrāpyevaṃ dūṣaṇaṃ vācyam — puruṣo janmināṃ heturnotpattivikalatvataḥ | gaganāmbhojavatsarvamanyathā yugapadbhavet | ityādi | yadi ceśvarasiddhaye yathā paraiḥ sādhanānyuktāni | tathaiva puruṣasiddhaye puruṣavādibhirupādīyante | tadā tadvadevāsiddhatādidoṣo vācyaḥ | anyadapi dūṣaṇaprakāramāha — "kimarthaṃ ce"tyādi | prekṣāpūrvakāripravṛtteḥ prayojanavattayā vyāptatvādataḥ kimarthamayaṃ puruṣo jagadracanāvyāpāramīdṛśaṃ karotīti vaktavyam || 155 || [6.156–157.1] "yadyanyena prayuktatvānna syādasya svatannnatā | athānukampayā kuryādekāntasukhitaṃ jagat || 156 ||" [6.156–157.2] "ādhidāridyaśokādivividhāyāsapīḍitam | janaṃ tu sṛjatastasya kā'nukampā pratīyate || 157 ||" [6.156–157.3] yadyanyeneśvarādinā prayukto'nicchannapi karoti tadā'sya yatsvātantryamabhyupagataṃ taddhīyeta | atha kṛpayā parānugrahārthaṃ karoti tadā nārakādiduḥkhitamatvanirmāṇaṃ na kuryādekāntasukhitameva kuryāt || 156 || 157 || [6.158.1] "sṛṣṭeḥ prāganukampyānāmasattve nopapadyate | anukampā'pi yadyogāddhātā'yaṃ parikalpyate || 158 ||" [6.158.2] kiṃ ca sṛṣṭeḥ — sargātprāganukampyasattvābhāvāt | yasyā anukampāyā vaśādayaṃ dhātā — sraṣṭā kalpyeta || 158 || [6.159.1] "na cāyaṃ pralayaṃ kuryātsadā'bhyudayayoginām | tadadṛṣṭavyapekṣāyāṃ svātantryamavahīyate || 159 ||" [6.159.2] yadi cāyamanukampayā kurute tadā yadeva manuṣyāḥ sadā'bhyudayayoginasteṣāṃ kimiti pralayaṃ karoti | ye duḥkhitasantataya āpāyikāḥ sattvāsteṣāmeva kāmaṃ karotu pralayamiti bhāvaḥ | athāpi syātteṣāmanukampyānāṃ yadadṛṣṭaṃ dharmādharmalakṣaṇaṃ tadapekṣya sukhaduḥkhasamanvitaṃ lokaṃ karoti | naitadasti | evaṃ hi svātantryamabhyupagataṃ hīyate | na cāpi samarthasya kācidapekṣā | asāmarthye vā'pekṣyādeva lokasyotpattestatkāraṇatvamasyahīyate || 159 || [6.160.1] "pīḍāhetumadṛṣṭaṃ ca kimarthaṃ sa vyapekṣate | upekṣaiva punastatra dayāyoge'sya yujyate || 160 ||" [6.160.2] bhavatu nāma tasyādṛṣṭāpekṣā | tathā'pi yadadṛṣṭaṃ dharmādharmātmakaṃ pīḍāhetustadapekṣā kṛpālorna yuktā, kintvavadhīraṇameva tatra tasya kṛpāparatantratayā yuktaṃ kartum | na hi kṛpālavaḥ paraduḥkhahetumevānvicchanti, teṣāṃ paraduḥkhaviyogecchayaiva pravṛtteḥ || 160 || [6.161.1] "krīḍārthā tasya vṛttiścetkrīḍāyāṃ na prabhurbhavet | vicitrakrīḍanopāyavyapekṣātaḥ śiśuryathā || 161 ||" [6.161.2] atha nānukampayā karoti | kiṃ tarhi ? | krīḍārtham | etadapyasamyak | evaṃ krīḍotpāde svātantryamasya na syāt, sargasthitipralayātmakasya vicitrakrīḍanopāyasyāpekṣaṇāt || 161 || [6.162–163.1] "krīḍāsādhyā ca yā prītistasyā yadapi sādhanam | tatsarvaṃ yugapatkuryādyadi tatkṛtiśaktimān || 162 ||" [6.162–163.2] "krameṇāpi na śaktaḥ syānno cedādau sa śaktimān | nāvibhaktasya yujyete śaktyaśaktī hi vastunaḥ || 163 ||" [6.162–163.3] kiṃ ca ye te vicitrāḥ krīḍanopāyāḥ, tatkāraṇe yadi śaktirasyāsti tadā yugapadeva kuryāt | athādau tasya na śaktistadā krameṇāpi na kuryāt | aśaktāvasthāyā aviśiṣṭatvāt | na hyekasyaikatra vastuni śaktatvamaśaktatvaṃ ca parasparaviruddhaṃ dharmadvayaṃ yuktam | kimarthaṃ ca vyāpāramīdṛśamārabhata ityādi sarvo vikalpa īśvare'pi sādhāraṇaḥ | tena — yadāha praśastamatiḥ "parānugrahārthamīśvaraḥ pravarttate | yathā kṛtārthaḥ kaścinmunirātmahitāhitaprāptiparihārārthāsaṃbhave'pi parahitārthamupadeśaṃ karoti | tatheśvaropyātmīyāmaiśvaryavibhūtiṃ vikhyāpya prāṇino'nugrahīṣyanpravarttata iti | atha vā śaktisvābhāvyāt, yathā kālasya, vasantādīnāṃ paryāyeṇābhivyaktau sthāvarajaṅgamavikārotpattiḥ svabhāvataḥ | tatheśvarasyāpyāvirbhāvānugrahasaṃhāraśaktīnāṃ paryāyeṇābhivyaktau prāṇināmutpattisthitipralayahetukatva" miti | tadapyanenaiva prativihitam | tathā hi — parānugrahārthaṃ pravarttata ityatredameva pratividhānam | anugrahaḥ paraṃ kuryādekāntasukhitaṃ jagadityādi | śaktisvābhāvyādityatrāpīdameva dūṣaṇam | sargasthityupasaṃhārānyugapadvyaktaśaktikaḥ | yugapajjagataḥ kuryānno cetso'vyaktaśaktikaḥ || na vyaktaśaktirīśo'yaṃ krameṇāpyupapadyate | vyaktaśaktirato'nyaścedbhāvo hyekaḥ kabhaṃ bhavet || iti | kālasyāpi vasantādyabhivyaktau paryāyeṇa pravṛttāvayameva doṣaḥ | śītoṣṇānvayabhedabhājastu bhāvā eva hi pratikṣaṇavināśinaḥ kāla ityetatpaścātpratipādayiṣyate || 162 || 163 || [6.164–165.1] "atha svabhāvato vṛtti"rityādinodyotakaramatamāśaṅkate | [6.164–165.2] "atha svabhāvato vṛttiḥ sargādāvasya varṇyate | pāvakādeḥ prakṛtyaiva yathā dāhādikarmaṇi || 164 ||" [6.164–165.3] "yadyevamakhilā bhāvā bhaveyuryugapattataḥ | tadutpādanasāmarthyayogikāraṇasannidheḥ || 165 ||" [6.164–165.4] sa hyāha — nahi bhagavataḥ krīḍārthā pravṛttiḥ | api tu yathā pṛthivyādīnāṃ mahābhūtānāṃ svabhāva eva sa tādṛśo yatsvakāryeṣu pravṛttiḥ, tatheśvarasyāpīti | tadetadayuktam | evaṃ hi sarvabhāvānāṃ tadvyāpāramātrabhāvināṃ samarthāvikalakāraṇasannidhānādyugapadevotpādaḥ syāt | na cāpi buddhimattvaṃ viśeṣakaṃ yuktamiti pūrvamevāsmābhiḥ pratipāditam || 164 || 165 || [6.166–167.1] yadyevaṃ pāvakādikāryāṇāmapi kiṃ na yaugapadyaṃ bhavatītyāha — "svahetubalasaṃbhūtā" ityādi | [6.166–167.2] "svahetubalasaṃbhūtā niyatā eva śaktayaḥ | asarvakālabhāvinyo jvalanādiṣu vastuṣu || 166 ||" [6.166–167.3] "anyathā yaugapadyena sarvaṃ kāryaṃ samudbhavet | teṣāmapi na cedeṣa niyamo'bhyupagamyate || 167 ||" [6.166–167.4] "teṣā"miti | pāvakādīnām | na kevalamīśvarasyetyapiśabdaḥ | "eṣa niyama" iti | svahetubalasaṃbhavakṛtaḥ || 166 || 167 || [6.168.1] syādetadūrṇanābhaḥ svabhāvataḥ pravṛttaḥ kimiti svakāryāṇi jālādīni yugapanna karotītyāha — "prakṛtyaive"tyādi | [6.168.2] "prakṛtyaivāṃśuhetutvamūrṇanābhe'pi neṣyate | prāṇibhakṣaṇalāmpaṭyāllālājālaṃ karoti yat || 168 ||" [6.168.3] ūrṇanābho'pi na svabhāvataḥ pravarttate | kiṃ tarhi prāṇibhakṣaṇalāmpaṭyātkādācitkātpratiniyatahetusaṃbhūtādityabhiprāyaḥ | na hyasau nityaikarūpaḥ, tasyāpi svahetubalabhāvitvena kādācitkī śaktiḥ || 168 || [6.169.1] athāpi syāt | nānukampayā na krīḍayā kintvabuddhipūrvakameva yathākathaṃcitpravarttata ityāha — yathākathaṃcidityādi | [6.169.2] "yathākathaṃcidvṛttiścedbuddhimattā'sya kīdṛśī | nāsamīkṣya yataḥ kāryaṃ śanako'pi pravarttate || 169 ||" [6.169.3] evaṃ hi kaivarttādeḥ prākṛtapuruṣādapyatyantānabhijñatayā kathamasau prekṣāvatāmavadheyavacanaḥ syāt | "buddhimatte"ti | prekṣāvattā | śanakaḥ — kaivarttaḥ || 169 || etenaiva puruṣadūṣaṇena ye vā śauriprabhṛtayaḥ parairjagato dhātāraḥ kalpitāste'pi nirastā boddhavyā iti darśayati — [6.170.1] "śauryātmajādaya" ityādi | [6.170.2] "śauryātmajādayo ye'pi dhātāraḥ parikalpitāḥ | etenaiva prakāreṇa nirastāste'pi vastutaḥ || 170 || iti puruṣaparīkṣā |" [6.170.3] tatra śaurirviṣṇuḥ | ātmajo brahmā | ādiśabdena yo buddhimānkālaḥ parairiṣyate tasya grahaṇam........ | yathoktam || 170 || <7–ātmaparīkṣā> {7.1 naiyāyikavaiśeṣikaparikalpitātmaparīkṣā} [7.1.171–176.1] "anye punarihātmānamicchādīnāṃ samāśrayam | svato'cidrūpamicchanti nityaṃ sarvagataṃ tathā || 171 ||" [7.1.171–176.2] "śubhāśubhānāṃ karttāraṃ karmaṇāṃ tatphalasya ca | bhoktāraṃ cetanāyogāccetanaṃ na svarūpataḥ || 172 ||" [7.1.171–176.3] "jñānayatnādisambandhaḥ kartṛtvaṃ tasya bhaṇyate | sukhaduḥkhādisaṃvittisamavāyastu bhoktṛtā || 173 ||" [7.1.171–176.4] "nikāyena viśiṣṭābhirapūrvābhiśca saṅgatiḥ | buddhibhirvedanābhiśca janma tasyābhidhīyate || 174 ||" [7.1.171–176.5] "prāgāttābhirviyogastu maraṇaṃ jīvanaṃ punaḥ | sadehasya manoyogo dharmādharmābhisatkṛtaḥ || 175 ||" [7.1.171–176.6] "śarīracakṣurādīnāṃ vadhāddhiṃsā'sya kalpyate | itthaṃ nitye'pi puṃsyeṣā prakriyā vimalekṣyate || 176 ||" [7.1.171–176.7] (...................................................) || 171 || 172 || 173 || 174 || 175 || 176 || [7.1.177.1] ( sadādyaviśeṣaviṣayāviṣayobhayātmakajñeyapratyakṣānumānopamānaśābdasiddhadarśanaprātibhajñānārekaviparyaya )svapnasvapnāntikāḥ prajñānaviśeṣā madīyaśarīrādivyatiriktasaṃvedakasaṃvedyāḥ svakāraṇāyattajanmavattvasāmānyaviśeṣavattvabodhātmakatvāśutaravināśitvasaṃskārādhāyakatvapratyayatvebhyaḥ puruṣāntarapratyayavat vaidharmyeṇa pramitā(?) ghaṭādaya iti | tatra sadādayaḥ ṣaḍaviśeṣāḥ pūrvaṃ vyākhyātāḥ | teṣāṃ sadādīnāṃ ṣaṇṇāṃ viṣayo dravyaguṇakarmāṇi | aviṣayaḥ sāmānyaviśeṣasamavāyāḥ | tadetadubhayātmakaṃ jñeyaṃ viṣayaḥ pratyakṣādīnāṃ jñānaviśeṣāṇāṃ te tathoktāḥ | pratyakṣānumānopamānetyādistu dvandvanirdeśaḥ | siddhadarśanaṃ jyotiḥśāstrādyupanibaddham | taddhi siddhānāṃ darśanaṃ siddhaṃ vā darśanamitikṛtvā siddhadarśanamucyate | prātibhaṃ tu jñānamārṣaṃ yathāśvo me bhrātā gamiṣyatīti | taddhi prāyeṇarṣīṇāṃ bhavatīti kṛtvārṣamucyate | ārekaḥ saṃśayaḥ | viparyayo viparyāsaḥ | prathamasvapnāvasthābhāvī pratyayaḥ svapnaḥ | tadviṣayaṃ svapne'pi yadaparaṃ jñānaṃ bhavati sa svapnāntikaḥ | eta eva prajñānaviśeṣāḥ | śeṣaṃ subodham | tadetatpramāṇamarthaṃto nirdiśannāha — "jñānāni" cetyādi | [7.1.177.2] "jñānāni ca madīyāni tanbādivyatirekiṇā | saṃvedakena vedyāni pratyayatvāttadanyavat || 177 ||" [7.1.177.3] tanbādityatrādiśabdena buddhīndriyavedanāḥ parigṛhyante | pratyayatvādityupalakṣaṇam | tadanye'pi svakāraṇāyattajanmavattvādayo grāhyāḥ || 177 || [7.1.178–179.1] śaṅkarasvāmī punaranyathā pramāṇayati, icchādayaḥ kvacidāśritāḥ vastutve sati kāryatvādrūpādivaditi, taddarśayati — "icchādayaśce"tyādi | [7.1.178–179.2] "icchādayaśca sarve'pi kvacidete samāśritāḥ | vastutve sati kāryatvādrūpavatsa ca naḥ pumān || 178 ||" [7.1.178–179.3] "vastutvagrahaṇādeṣa na nāśe vyabhicāravān | hetumattve'pi nāśasya yasmānnaivāsti vastutā || 179 ||" [7.1.178–179.4] "vastutvagrahaṇā"dityādinā vastutve satīti viśeṣaṇasya sāphalyaṃ darśayati || 178 || 179 || [7.1.180–181.1] uddyotakarastu pramāṇayati, devadattasya rūparasagandhasparśapratyayā ekānekanimittāḥ, mayeti pratyayena pratisandhīyamānatvāt | kṛtasamayānāmekasminnartakībhrūkṣepe yugapadanekaṃpuruṣāṇāṃ pratyayavat | asyāyamarthaḥ — yathā kila narttakībhrūbhaṅgānantaramasmābhirvastrāṇi prakṣeptavyānītyevaṃ kṛtasamayānāṃ bahūnāṃ nānākarttṛkā nānābhūtāḥ pratyayā nimittasyabhrūbhaṅgasyaikatvānmayā dṛṣṭo mayā dṛṣṭa iti pratisandhīyante, tathehāpi nānāviṣayāḥ pratyayā nimittasyaikatvātpratisandhāsyante | yacca tadekaṃ nimittaṃ sa ātmeti | pratisandhānaṃ punarmayā dṛṣṭaṃ mayā śrutamityevamādīnāṃ pratyayānāmekajñātṛnimittatvena ghaṭanam | narttakībhrūkṣepe tu pratyayānāmekaviṣayatvāpādanam | sarvathā pratisandhānamucyate yadekamarthaṃ nimittīkṛtya pratyayānāṃ saṃbandhanam | tadetatpramāṇaṃ darśayannāha — "rūpādipratyayā" iti | [7.1.180–181.2] "rūpādipratyayāḥ sarve'pyekānekanimittakāḥ | mayeti pratyayenaiṣāṃ pratisandhānabhāvataḥ || 180 ||" [7.1.180–181.3] "narttakībhrūlatābhaṅge bahūnāṃ pratyayā iva | anyathā pratisandhānaṃ na jāyetānibandhanam || 181 ||" [7.1.180–181.4] subodham || 180 || 181 || [7.1.182–183.1] ayamaparastadīyaḥ prayogaḥ — ātmeti padaṃ śarīrendriyamanobuddhivedanāsaṃghātavyatiriktavacanaṃ prasiddhaparyāyavyatiriktatve satyekapadatvāt ghaṭādiśabdavat | tadāha — "buddhindriyā"dītyādi | [7.1.182–183.2] "buddhīndriyādisaṃghātavyatiriktābhidhāyakam | ātmeti vacanaṃ yasmādidamekapadaṃ matam || 182 ||" [7.1.182–183.3] "siddhaparyāyabhinnatve yaccaivaṃ pariniścitam | yathānirdiṣṭadharmeṇa tadyuktaṃ paṭaśabdavat || 183 ||" [7.1.182–183.4] siddhaparyāyabhinnatva iti | buddhīndriyādīnāṃ ye siddhāḥ paryāyā dhīprabhṛtayastebhyo bhinnatve satītyarthaḥ | "yaccaivaṃ pariniścita"miti | siddhaparyāyabhinnatve satyekapadatvena | "yathānirdiṣṭadharmeṇe"ti | buddhyādivyatiriktārthābhidhāyitvena || 182 || 183 || [7.1.184.1] punaḥ sa eva vyatirekiṇaṃ hetumātmasiddhaye prayuktavān | nedaṃ nirātmakaṃ jīvaccharīramaprāṇādimattvaprasaṅgāddhaṭādivaditi | taddarśayati — "prāṇādibhi"rityādi | [7.1.184.2] "prāṇādibhirviyuktaśca jīvaddeho bhavedayam | nairātmyāddhaṭavattasmānnaivāstyasya nirātmatā || 184 ||" [7.1.184.3] "asya nirātmate"ti | jīvaddehasya | yadvā — asyātmano nirātmatā niḥsvabhāvatānāsti, api tu sattvaṃ siddhamityarthaḥ || 184 || [7.1.185.1] atha nityatvavibhutve kathamasya pratipattavye ityatrāviddhakarṇastāvatpramāṇayati — māturudaraniṣkramaṇottarakālaṃ madīyādyaprajñānasaṃvedakasaṃvedyānyatatkālāni madīyāni prajñānāni madīyaprajñānatvāt ādyamadīyaprajñānavat | evaṃ duḥkhādayo'pi pakṣīkarttavyāḥ | etacca nityatve'numānam, tadetaddarśayati — "sadyojātādye"tyādi | [7.1.185.2] "sadyojātādyavijñānavedakenaiva vedyate | sarvamuttaravijñānaṃ majjñānatvāttadādyavat || 185 ||" [7.1.185.3] "tadādyava"diti | tasyottarakālabhāvino jñānasyādya tadādyam || 185 || [7.1.186.1] vibhutvasiddhaye pramāṇayati | avanijalānilamanāṃsi vipratipattiviṣayabhāvāpannānidūrataravarttīni madīyenātmanā saha saṃbadhyante | mūrttatvavegavattvaparatvāparatvamithaḥsaṃyogavibhāgavattvebhyo madīyaśarīrādivaditi | taddarśayati — "madīye"tyādinā | [7.1.186.2] "madīyenātmanā yuktaṃ dūradeśanivarttyapi | kṣityādimūrttimattvāderasmadīyaśarīravat || 186 ||" [7.1.187.1] "evami"tyādinopasaṃharati | [7.1.187.2] "evaṃ ca sattvanityatvavibhutvānāṃ viniścaye | ātmano na nirātmānaḥ sarvadharmā iti sthitam || 187 ||" [7.1.188.1] "tadatre"tyādinā pratividhatte | [7.1.188.2] "tadatra prathame tāvatsādhane siddhasādhyatā | sarvajñādipravedyatvaṃ tvajjñānasyeṣyate yataḥ || 188 ||" [7.1.188.3] "prathame sādhana" iti | jñānāni ca madīyānītyādau | tatra siddhasādhyatā bhavadīyapratyayānāmasmābhirbhavaccharīrādivyatirekiṇā sarvavidā śrāvakapratyekabuddhaistadanyaiśca paracittavedibhirvedanābhyupagamāt || 188 || [7.1.189.1] yaścāpi puruṣāntarapratyayavaditi sādharmyadṛṣṭāntaḥsa sādhyavikala iti darśayannāha — "prakāśakānapekṣaṃ ce"tyādi | [7.1.189.2] "prakāśakānapekṣaṃ ca svacidrūpaṃ prajāyate | anyavijñānamapyevaṃ sādhyaśūnyaṃ nidarśanam || 189 ||" [7.1.189.3] yataḥ puruṣāntarīyakamapi jñānaṃ prakāśakāntarānapekṣaṃ svasaṃvidrūpamevopajāyate | tenatatvādivyatiriktasaṃvedakasaṃvedyatvena sādhyena śūnyamidaṃ nidarśanam || 189 || [7.1.190.1] athāpi syānnānyadīyaṃ cittamātramudāharaṇatvenābhipretaṃ kintu yasminviṣaye vijñānamāgṛhītatadākāramupajāyate tadihodāharaṇamiṣṭamityāha — "tadākāroparaktene"tyādi | [7.1.190.2] "tadākāroparaktena yadanyena pravedyate | tasyodāharaṇatve'pi bhavedanyena saṃśayaḥ || 190 ||" [7.1.190.3] evamapi yatsvasaṃvidrūpameva jñānaṃ jñānāntarasaṃvedanarahitamutpadyate tena saṃśayo bhaveda(to) naikāntiko heturiti yāvat | atha tadapi svavyatiriktasaṃvedakasaṃvedyamudayavyayadharmakatvaprameyatvasmaryamāṇapramāṇatvebhyo viṣayavaditi matam | tadatrāpi sādhyaviparyaye bādhakābhāvādvyatireko na niścitaḥ | uttarottarajñānānubhave cānavasthā | na hyavyaktavyaktiko viṣayaḥ siddhyet | tataścaikaviṣayasiddhyarthaṃ jñānaparamparāmanusarataḥ sakalameva puruṣāyuṣamupayujyeta | athāpi kiṃcijjñānamanavasthābhayātsvasaṃviditarūpamevotpadyata iti | tathā tenaivodayavyayadharmakatvādīnāṃ hetūnāmanaikāntikatā | tadvadevānyeṣāmapi jñānānāṃ svasaṃvedanatvābhyupagame kaḥ pradveṣaḥ | atha tadasaṃviditarūpameveṣyate | evamapi tadasiddhau sarveṣāṃ pūrvajñānānāmaprasiddhiranabhivyaktavyaktikatvāt | tataśca viṣayo'pi na prasiddhyet | yeṣāṃ tu vijñānavādināṃ mataṃ sarvameva jñānaṃ grāhyagrāhakavaidhuryātsvayameva prakāśate — na tu jñānāntareṇa vedyata iti, tānprati sādhyavikalatā doṣo'kampya eva | evamanyeṣvapi kāraṇāyattajanmavattvādiṣu sādhaneṣu siddhasādhyatādidoṣā vācyāḥ | yaccāpi sadādītyādi dharmiviśeṣaṇaṃ kṛtaṃ tatpūrvavadanarthakaṃ, na hyasya prastutasādhyasiddhāvaṅga bhāvo'sti | tathāhi — etāvatā kiṃ na gatam, madīyāḥ pratyakṣādipratyayā madīyaśarīrādivyatiriktasaṃvedakasaṃvedyā iti | pratyakṣānumānādipravibhāgenāpi dharmiprabhedo'narthaka eva, madīyāḥ pratyayā ityetāvataiva gatatvāt | na cāpi prativādino yathoktaviśeṣaṇaviśiṣṭo dharmī siddha ityāśrayāsiddhatā ca hetūnām | athā'pi viphalaṃ viśeṣaṇamupādāya tatsādhanārthamanyadeva sādhanamucyate | tathā sati prakṛtādarthādaprakṛtasaṃbaddhārthamarthāntaraṃ nigrahasthānaṃ bhavet || 190 || [7.1.191–192.1] "kvacitsamāśritatvaṃ ca yadīcchādeḥ prasādhyate | tatra kāraṇamātraṃ cedāśrayaḥ parikalpyate || 191 ||" [7.1.191–192.2] "iṣṭasiddhistadādhārastvāśrayaścenmatastava | tathā'pi gatiśūnyasya niṣphalā''dhārakalpanā || 192 ||" [7.1.191–192.3] yaccoktam — icchādayaścetyādi, tatra yadi kāraṇamātramāśraya icchādīnāṃ sādhyate, tadā siddhasādhyatā, na hi niṣkāraṇā icchādayo'smābhiriṣyante | caturbhiścittacaittā hīti vacanāt | "parikalpyata" iti | varṇyata ityarthaḥ | athādhāralakṣaṇa āśrayaḥ sādhyate tadā'pi pratijñārthasyānumānabādhitatvānna tena hetorvyāptiḥ siddhyatīti darśayati — "tadādhāra" ityādi | teṣāmicchādīnāmādhārastadādhāraḥ | mūrttānāṃ hi bhāvānāṃ prasarpaṇadharmāṇāṃ syādadhaḥpātapratibandhādādhārakalpanā | ye tu sukhādayo gatiśūnyāsteṣāmadhaḥpatanāsaṃbhavātkiṃkurvannātmādirādhāraḥ syāt || 191 || 192 || [7.1.193.1] nanu yathā ghaṭādayo badarādīnāmakiṃcitkarā apyādhārāstadvadātmā sukhādīnāmādhāro bhaviṣyatītyāha — "āśraya" ityādi | [7.1.193.2] "āśrayo badarādīnāṃ kuṇḍādirupapadyate | gatervibandhakaraṇādviśeṣotpādanena vā || 193 ||" [7.1.193.3] gatervibandhakaraṇādityakṣaṇikapakṣe | viśeṣotpādanena veti kṣaṇikapakṣe | upādānakāraṇasamānadeśotpādanaṃ tat | ayaṃ dvividho'pi prakāra icchādīnāṃ na saṃbhavatīti nateṣāṃ kaścidādhāro yuktaḥ || 193 || [7.1.194.1] yaccāpi vastutve satīti viśeṣaṇaṃ tadanarthakameva vyavacchedyābhāvāditi darśayannāha — "nīrūpasye"tyādi | [7.1.194.2] "nīrūpasya ca nāśasya kāryatvaṃ naiva yuktimat | ato viśeṣaṇaṃ vyarthaṃ hetāvuktaṃ parairiha || 194 ||" [7.1.194.3] yadi hi vināśasya kāryatvaṃ saṃbhavettadā tadvyavacchedāya vastutve satīti viśeṣaṇaṃ sārthakaṃ bhavet | yāvatā tasyāvastutayā hetubhirna kiṃcitkriyata iti kathaṃ hetumattā bhavet | prayogaḥ — yadavastu na tatkasyacitkāryam, yathā śaśaviṣāṇam | avastu ca nāśa iti vyāpakaviruddhopalabdheḥ | kāryatve sati vastutvaprasaṅgaḥ sukhādivaditīdamatra bādhaka pramāṇam | kiṃcābhyupagamavirodho bhavatām | tathāhi — kāryamityātmalābhākhyātsvakāraṇasamavāyātsattāsamavāyādvā'bhidhānapratyayau bhavataḥ | na ca vināśasya dravyādisvabhāvarahitasya svakāraṇe samavāyo'sti | tatra vā sattāyāḥ | tasya nīrūpatvāt | anyathā hyasau dravyādivadāśrito'pi syādvastu ceti na hetuviśeṣaṇena vyavacchedyo bhavet | ato vastutve satīti viśeṣaṇaṃ vyartham || 194 || [7.1.195–196.1] rūpādipratyayā ityādāvāha — "maye"tyādi | [7.1.195–196.2] "mayeti pratisandhānamavidyopaplavādidam | kṣaṇikeṣvapi sarveṣu kartrekatvādibhāsataḥ || 195 ||" [7.1.195–196.3] "mithyāvikalpataścāsmānna yuktā tattvasaṃsthitiḥ | sāmarthyabhedādbhinno'pi bhavatyekanibandhanam || 196 ||" [7.1.195–196.4] mayā dṛṣṭaṃ śrutamityevaṃ yadekajñātṛnimittatvena pratyayānāṃ ghaṭanalakṣaṇaṃ pratisandhānaṃ tadetadanaikāntikam | yataḥ kṣaṇikeṣvapi bhāveṣu bhrāntādekakartṛtvābhimānataḥ pratisandhānasaṃbhavāt | tasmādevaṃbhūtātpratisandhānānna yuktā vastuvyavasthā | kathaṃ punarbhavataḥ kṣaṇāḥ pratisandhānanimittatāmupagacchantītyāha — "sāmarthyabhedā"dityādi | sāmarthyabhedāt — sāmarthyaviśeṣāt | aneko'pyartha ekākāraparāmarśādikāryasyaikasya nibandhanam — kāraṇam, yathā guḍūcyādayo jvarādiśamana iti paścādvistareṇa pratipādayiṣyati || 195 || 196 || [7.1.197.1] atha bhrāntatvameva kathamasya niścitamityāha — "ekānugāmī"tyādi | [7.1.197.2] "ekānugāmikāryatve paurvāparyaṃ virudhyate | rūpaśabdādicittānāṃ śaktakāraṇasannidheḥ || 197 ||" [7.1.197.3] yadi hyekasya pūrvottarakālānuyāyina ātmādernityasya kāryatvameṣāṃ nīlādipratyayānāṃ syāttadā kramabhāvitvameṣāṃ virudhyeta | avikalakāraṇatvena yugapadevotpādaprasaṅgāt | na cāpi nityasya parāpekṣā'sti | tasya kenacidanupakāryatvāt || 197 || [7.1.198.1] kiṃ ca sāmānyena kāraṇapūrvakatvamātraṃ prasādhyate tadā siddhasādhyateti darśayati — "ekānantare"tyādi | [7.1.198.2] "ekānantaravijñānāt ṣaḍvijñānasamudbhavaḥ | yugapadvedyate vyaktamata iṣṭaprasādhanam || 198 ||" [7.1.198.3] yata ekasmādanantaravijñānātsamanantarapratyayāt ṣaṇṇāṃ cakṣurādivijñānānāmutpādaḥ spaṣṭaṃ saṃvedyate | tathā hi — yadaiva narttakīrūpaṃ paśyati, tadaiva murajādiśabdaṃ śṛṇoti, kuvalayādigandhaṃ ca jighrati, karpūrādirasamāsvādayati, vyajanānilādisparśaṃ cānubhavati, vastrādi ca manasā''dātuṃ cintayati | na cālātacakradarśanavattaddṛṣṭirāśusaṃcārāditi yuktaṃ vaktum | aspaṣṭapratibhāsitatvaprasaṅgāt | tathā hi — darśanānāṃ pratisandhānādayaṃ sakṛdgrahābhimāno bhavatā varṇyate | pratisandhānaṃ ca smṛtyā kriyate | sā cātītaviṣayatvādaspaṣṭā | spaṣṭaścāyaṃ sakṛdrūpādipratibhāsaḥ saṃvedyate | kiṃca saro rasa ityādau sutarāmāśu sakārādivarṇagrāhiṇāṃ jñānānāmudayo'stīti | atrā'pi sakṛdgrahābhimānaḥ syāt | tataśca na kvacit kramo vyavasīyeta | etacca paścādvistareṇa pratipādayiṣyate | iha tu vyaktamiti vacanātparihāradik pradarśitaiva || 198 || [7.1.199.1] atha nityaikarūpapadārthahetutvādeṣāmekanimittatvaṃ prasādhyate, tadā vyāpteranumānabādheti darśayati — "kramiṇā"mityādi | [7.1.199.2] "kramiṇāṃ tvekahetutvaṃ naivetyuktamanantaram | ato'numānabādhā'sminvyāptervyaktaṃ samīkṣyate || 199 ||" [7.1.199.3] "anantara"miti | ekānugāmītyādinā | tatredaṃ bādhanam, ye sannihitā apratibaddhasāmarthyakāraṇāste yugapadeva bhavanti | yathā samagrasāmagrīkāḥ sakṛdbhāvino'ṅkurādayaḥ | sannihitāpratibaddhasāmarthyakāraṇāśca devadattaśca rūpādiviṣayāḥ pratyayā itisvabhāvahetuḥ | na caivaṃ saṃbhavati | tasmādviparyayaḥ || 199 || [7.1.200.1] dṛṣṭāntasyāpi sādhyavikalateti darśayati — "narttakī"tyādi | [7.1.200.2] "narttakībhrūlatābhaṅgo naivaikaḥ paramārthataḥ | anekāṇusamūhatvādekatvaṃ tasya kalpitam || 200 ||" [7.1.200.3] na hi narttakībhrūlatādireko'sti tasyānekāṇusamūhatvāt | yadyevaṃ kathamekaśabdaviṣayatvaṃ tasya bhavatītyāha — "ekatvaṃ tasya kalpita"miti || 200 || [7.1.201.1] atha kalpanāyāḥ kiṃ nibandhanamityāha — "ekakāryopayogitvā"dityādi | [7.1.201.2] "ekakāryopayogitvādekaśabdasya gocaraḥ | sādhyo'pyevaṃvidho'bhīṣṭo yadi siddhaprasādhanam || 201 ||" [7.1.201.3] yasmādasau bhrūlatābhaṅga ekasminkārye cakṣurvijñānādika upayujyate, tasmādbhinno'pyekaśabdaviṣayo bhavati | athāpi syādasmābhirevaṃvidha eva kalpitaikatvaḥ sādhyo'bhipretaḥ (ataḥ) sādhyavikalatā dṛṣṭāntasya na bhavatītyāha — "sādhyo'pī"tyādi | evaṃhi siddhasādhyatā, pūrvāparībhūtānāṃ saṃskārāṇāmekapratyayanimittānekasatvaprajñaptiviṣayatvāt || 201 || [7.1.202–204.1] yaccoktaṃ buddhīndriyādītyādi, atrāha — "buddhicitte"tyādi | [7.1.202–204.2] "buddhicittādiśabdānāṃ vyatiriktābhidhāyitā | naivaikapadabhāve'pi paryāyāṇāṃ samasti naḥ || 202 ||" [7.1.202–204.3] "ato'naikāntiko heturnanūkta tadviśeṣaṇam | ucyate naiva siddhaṃ taccetaḥparyāyatāsthiteḥ || 203 ||" [7.1.202–204.4] "ahaṅkārāśrayatvena cittamātmeti gīyate | saṃvṛttyā vastuvṛttyā tu viṣayo'sya na vidyate || 204 ||" [7.1.202–204.5] ekapadatvādityanaikāntiko hetuḥ | tathāhi — buddhiścittaṃ jñānamindriyamakṣaṃ vedanā cittanuḥ kāyaḥ śarīramityādīnāṃ buddhindriyavedanāśarīraparyāyāṇāmekapadatve'pi nāsmanmate'sti tadvyatiriktapadārthābhidhāyiteti tato vipakṣādvyāvṛttyasiddheranaikāntikatvam | nanu cedamevāśaṅkya siddhaparyāyābhinnatve satīti tasya hetorviśeṣaṇamuktaṃ tatkathamanaikāntikatā bhavati, tadatrābhidhīyate | asiddhametaddhetuviśeṣaṇam, kasmāt ? cetaḥparyayatāsthiteḥ | ātmetyetasya cittaparyāyatvavyavasthānāt | yathoktam, "cittamevāhaṅkārasaṃśrayatvādātmetyupacaryate" iti | ātmetyupacaryate — vyavahriyata ityarthaḥ | tena yaduktaṃmuddyotakāreṇa mukhyāsaṃbhavādupacāro na yukta iti tadabhiprāyāparijñānāditi grahītavyam | etadeva gīyata ityanena spaṣṭayati | tasmādasiddhaviśeṣaṇo hetuḥ | etacca saṃvṛttyā saviṣayatvamupagamyāsya hetoranaikāntikatvamuktam | yadi tu paramārthena tu buddhyādivyatiriktārthābhidhāyitvaṃ prasādhyate tadā vyāpteranumānabādhitatvādayukta evāyaṃheturiti darśayannāha — "vastuvṛttye"tyādi | adhyāropitārthaviṣayatvātsarvasyaiva śābdasya vyavahārasyeti paścātpratipādayiṣyate | tenāsyātmaśabdasya viṣayo nāstyeveti kathaṃhetoḥ sādhyena vyāptirbhavediti bhāvaḥ || 202 || 203 || 204 || [7.1.205.1] saviśeṣaṇo'pyanaikāntiko heturiti darśayannāha — "nabhastalāravindādā"vityādi | [7.1.205.2] "nabhastalāravindādau yadekaṃ viniveśyate | kārakādipadaṃ tena vyabhicāro'pi dṛśyate || 205 ||" [7.1.205.3] yathā hi gaganakusumādāvatyantābhāvena kenacitkārakādipadaṃ niveśyate tadā tasyobhayaprasiddheḥ śarīrādivācakavyatiriktatve satyekapadatvamasti, na ca śarīrādivyatiriktavastuviṣayatvamapītyanaikāntiko hetuḥ || 205 || [7.1.206.1] kathaṃ punaḥ kārakādipadaṃ nirupākhye śakyaṃ niyoktumityāha — "saṅketamātrabhāvinya" ityādi | [7.1.206.2] "saṅketamātrabhāvinyo vācaḥ kutra na saṅgatāḥ | naivātmādipadānāṃ ca prakṛtyā'rthaprakāśanam || 206 ||" [7.1.206.3] svatantrecchāmātrabhāvī hi saṅketaḥ tanmātravācinyaśca vācaḥ, tatkathamāsāṃ kvacidapi pravṛttiprasararodho bhavet | athāpi syādasāmayikaikapadatvādityayaṃ hetvartho vivakṣitastena vyabhicāro na bhaviṣyatītyāha — "naive"tyādi | na hi saṅketamantareṇa śabdānāṃ prakṛtyā'rthaprakāśanamasti, avyutpannasyāpi tato'rthapratītiprasaṅgāta | svecchayā ca niyogābhāvaprasaṅgāt | saṅketavaiyarthyaprasaṅgācca | tasmādātmādipadānāṃ naiva prakṛtyā'rthaprakāśanaṃ siddhamityasiddho hetuḥ | athāviśeṣāspadapadārthāntarbhūtajñeyaviṣayatve satītyaparaṃ viśeṣaṇamupādīyate | yathoktaṃ bhāvivaktena | evamapi yathoktaviśeṣaṇāsiddherasiddhoheturvyāptyabhāvāccānaikāntikaḥ || 206 || [7.1.207–208.1] yaccoktaṃ prāṇādibhirviyuktaścetyādi, tatrāha — "prāṇādīnāṃ ce"tyādi | [7.1.207–208.2] "prāṇādīnāṃ ca sambandho yadi siddhaḥ sahātmanā | bhavettadā prasaṅgo'yaṃ yujyate 'saṅgato'nyathā || 207 ||" [7.1.207–208.3] "na vandhyāsutaśūnyatve jīvaddehaḥ prasajyate | prāṇādivirahe hyevaṃ tavāpyetatprasañjanam || 208 ||" [7.1.207–208.4] yadi hi prāṇādīnāmātmanā saha tādātmyalakṣaṇastadutpattilakṣaṇo vā kaścitsaṃbandhaḥ siddho bhavettadā''tmanivṛttau śarīre prāṇādinivṛttiprasaṅgo yuktimānbhavet | anyathā hyapratibaddhasya nivṛttāvanyanivṛttiprasaṅgo'saṅgata eva syādatiprasaṅgāt | na hi vandhyāputranivṛttau tadasaṃbaddhānāṃ prāṇādīnāṃ nivṛttirbhavati | tasmādyathā vandhyāsūnunivṛttau tadasaṃbaddhānāmapi prāṇādīnāṃ nivṛttiḥ prāpnoti ghaṭādivaditi kenacitprasaṅgāpādanaṃkriyamāṇamanaikāntikaṃ bhavati, evaṃ tavāpyetadātmanivṛttau prāṇādinivṛttiprasañjanamanaikāntikameva, saṃbandhāsiddheriti bhāvaḥ || 207 || 208 || [7.1.209–210.1] kathaṃ punaḥ saṃbandhāsiddhirityāha — "na tāva"dityādi | [7.1.209–210.2] "na tāvadiha tādātmyaṃ bhedāṅgīkaraṇāttayoḥ | kāryakāraṇatā nāpi yaugapadyaprasaṅgataḥ || 209 ||" [7.1.209–210.3] "tadātmano nivṛttau hi tatsambandhavivarjitāḥ | kimamī vinivartante prāṇāpānādayastanoḥ || 210 ||" [7.1.209–210.4] "bhedāṅgīkaraṇātta"yoriti | tayorātmapraṇādikayorna tādātmyalakṣaṇaḥ saṃbandho'sti, svabhāvabhedābhyupagamāt | tathāhi — anityā avyāpino mūrttāśca prāṇādayaḥ, tadviparītastvātmā | nāpi tadutpattilakṣaṇaḥ, prāṇādīnāmavikalakāraṇatvena yaugapadyaprasaṅgāt | na caitadvyatirekeṇa saṃbandhāntaramasti | tasmātsaṃbandharahitāḥ prāṇādayaḥ kimiti tanoḥ śarīrājjīvanaviśiṣṭādvinivarttante | naiva | tenānaikāntiko heturiti bhāvaḥ | etenecchādveṣaprayatnasukhaduḥkhajñānādīni yānyātmaliṅgatvena parairuktāni tāni pratiṣiddhāni draṣṭavyāni, saṃbandhāsiddheḥ | prayogaḥ — ye yatra na pratibaddhāste tasya gamakā na bhavanti, yathā tilāderbalākādayaḥ, na pratibaddhāśca prāṇādaya ātmanīti vyāpakānupalabdhiḥ | na cāsiddho hetuḥ | pūrvaṃ dvividhasyāpi saṃbandhasya nirastatvāt | na cāpyanaikāntikaḥ, sarvasya sarvagamakatvaprasaṅgāt | na cāpi viruddhaḥ, sapakṣe bhāvāditi | yaccāpyāha— "kartuḥ prasiddhiḥ karaṇaprasiddhe"riti, tadasiddham | na hi cakṣurādīnāṃ paramārthena karaṇatvaṃ siddham, vijñānotpattau sarveṣāṃ hetubhāvasya tulyatvāt | svecchāmātraparikalpitatvācca kartṛkaraṇavyavahārasyeti | kartṛtvamātrasādhane siddhasādhyatā, parikalpitasyānirastatvāt | pāramārthikakartṛtvasādhane'naikāntikatā | tathābhūtena kartrākvacidapi cakṣurādīnāṃ pratibandhāsiddheḥ || 209 || 210 || [7.1.211.1] yaccoktaṃ sadyojātādyavijñānetyādi, tatrāha — "evaṃ ce"tyādi | [7.1.211.2] "evaṃ ca sādhanaiḥ sarvairātmasatvāprasiddhitaḥ | nitya(vyāpitvayo)ruktaṃ sādhyahīnaṃ nidarśanam || 211 ||" [7.1.211.3] ādyajñānavat, madīyaśarīravat, iti yadetannidarśanamuktaṃ tadyathoktasādhyadharmavikalamātmano'siddhatvāt | ato'naikāntikatā hetoḥ || 211 || [7.1.212.1] "anyai"rityādinā punarapyuddyotakarabhāviviktādermatamāśaṅkate | [7.1.212.2] "anyaiḥ pratyakṣasiddhatvamātmanaḥ parikalpitam | svasaṃvedyo hyahaṅkārastasyātmā viṣayo mataḥ || 212 ||" [7.1.212.3] te hyevamāhuḥ — pratyakṣata evātmā siddhaḥ, tathāhi — liṅgaliṅgisaṃbandhasmṛtyanapekṣamahamiti jñānaṃ rūpādijñānavatpratyakṣam | asya ca na rūpādirviṣayaḥ, tadvijñānabhitrapratibhāsattvāt | tasmādanya eva viṣaya iti || 212 || [7.1.213–214.1] "tadayuktami"tyādinā pratividhatte | [7.1.213–214.2] "tadayuktamahaṅkāre tadrūpānavabhāsanāt | na hi nityavibhutvādinirbhāsastatra lakṣyate || 213 ||" [7.1.213–214.3] "gauravarṇādinirbhāso vyaktaṃ tatra tu vidyate | tatsvabhāvo na cā''tmeṣṭo nāyaṃ tadviṣayastataḥ || 214 ||" [7.1.213–214.4] asiddhamahaṅkārasyātmaviṣayatvaṃ tadākāraśūnyatvāt | prayogaḥ — yadyadākāraśūnyaṃ na tadviṣayam | yathā cakṣurjñānaṃ na śabdaviṣayam | ātmākāraśūnyaṃ cāhamiti jñānamiti vyāpakānupalabdhiḥ | na cāyamasiddho heturiti darśayati — "na hī"tyādi | tathā hi — nityavibhutvacetanatvādiguṇopeta ātmeṣyate | na cātrāhampratyaye nityatvādipratibhāso lakṣyate | kiṃtu gauro'haṃ mandalocanaḥ parikṛśastīvravedanābhinna ityādidehāvasthāsaṃsparśenotpattergauravarṇādilakṣaṇaḥ pratibhāsaḥ pratīyate | tasmāddehādyavasthāsaṃsparśenotpadyamāno'haṅkāro dehādyālambana eveti jñāyate | "vyakta"miti | spaṣṭamaskhaladvṛttitvāt | tataśca yaduktamuddyotakaraprabhṛtibhiḥ — upabhogāyatane śarīre'yamātmopacāraḥ, yathā'nukūle bhṛtye rājā brūte, ya evāhaṃ sa evāyaṃ me bhṛtya iti | tadapāstaṃ bhavati | tathā hi — yadyayaṃ gauṇaḥ syāttadā skhaladvṛttirbhavet | na hi loke siṃhamāṇavakayormukhyāropitayordvayorapi siṃha ityaskhalitā buddhirbhavati | madīyāḥ śarīrādaya iti vyatirekadarśanāt skhaladvṛttiraṅkāraḥ śarīrādiṣviti cet | na | ātmanyapi skhaladvṛttitvaprasaṅgāt | tatrāpi hi madīya ātmeti vyatireko dṛśyate | kalpito'tra bheda iti cet | itaratrāpi samānamastu | tarhi gauro'hamityādipratyayo mukhyastathā'pi kasmā dātmā'sya viṣayo na bhavatītyāha — "tatsvabhāva" iti | gaurādisvabhāvaḥ | tasya rūpādiguṇāsaṃbhavāt || 213 || 214 || [7.1.215.1] evaṃ tāvattadākāraśūnyatvānnātmaviṣayo'haṅkāro yukta iti varṇitam | tatra vivādābhāvaprasaṅgācca na yukta iti darśayati — "yadī"tyādi | [7.1.215.2] "yadi pratyakṣagamyaśca satyataḥ puruṣo bhavet | tatkimarthaṃ vivādo'yaṃ tatsattvādau pravarttate || 215 ||" [7.1.215.3] tasyātmanaḥ sattvanityatvavibhutvādau || 215 || [7.1.216.1] syādetadyathā bhavatāṃ pratyakṣīkṛte'pi nīlādau tatsvabhāvāvyati(rikte)kṣaṇikatvādauvivādaḥ pravarttate | tathā''tmanyapi bhaviṣyatītyāha — "tathā hī"tyādi | [7.1.216.2] "tathā hi niścayātmā'yamahaṅkāraḥ pravarttate | niścayāropabuddhyośca bādhyabādhakatā sthitā || 216 ||" [7.1.216.3] yukto hi nīlādau pratyakṣeṇa gṛhīte'pi tadavyatirikte kṣaṇikatvādau vivādaḥ, tasya pratyakṣasya nirvikalpatvenāniścāyakatayā kṣaṇikatvāderaniścitatvāt | bhavatpakṣe tu na yukto'hampratyayasya savikalpakatvena niścayātmakatayā''tmano niścitatvāt | na caniścayena viṣayīkṛte vastuni tadviparītākāragrāhiṇaḥ samāropapratyayasya pravṛttirasti, yena vivādo bhavet | tayoḥ sahāvasthāyitvena bādhyabādhakabhāvāt | iyameva hi niścayānāṃ svārthapratipattiryattanniścayanaṃ te cenna niścinvanti, na gṛhṇantyeveti prāptam || 216 || [7.1.217–218.1] tadevaṃ parapakṣaṃ nirākṛtya svapakṣaṃ sthāpayannāha — "tasmā"dityādi | [7.1.217–218.2] "tasmādicchādayaḥ sarve naivātmasamavāyinaḥ | krameṇotpadyamānatvādbījāṅkuralatādivat || 217 ||" [7.1.217–218.3] "atha vā''dhyātmikāḥ sarve nairātmyākrāntamūrttayaḥ | vastusattvādihetubhyo yathā bāhyā ghaṭādayaḥ || 218 ||" [7.1.217–218.4] prayogaḥ — ye krameṇotpadyante te nātmasamavāyino yathā bījāṅkuralatādayaḥ, krameṇotpadyante ca sukhādaya iti viruddhavyāptopalabdheḥ | ātmasamavāyitvaviruddhenānātmasamavāyitvena kramotpattervyāptatvāt | sannihitāvikalakāraṇatvādyugapadutpattiprasaṅgo viparyaye bādhakaṃ pramāṇam | athavā — ye vastutvakṛtakatvotpattimattvādidharmopetāste sarve nirātmāno yathā bāhyā ghaṭādayaḥ, vastutvādidharmopetāścādhyātmikā jīvaccharīramanobuddhiduḥkhasukhādaya iti svabhāvahetuḥ || 217 || 218 || [7.1.219.1] kathaṃ punaratra vyāptiḥ siddhetyāha — "sātmakatve"tyādi | [7.1.219.2] "sātmakatve hi nityatvaṃ taddhetūnāṃ prasajyate | nityāścārthakriyā'śaktā nātaḥ sattvādisambhavaḥ || 219 ||" [7.1.219.3] yadi sātmakatvam — ātmādhiṣṭhitatvaṃ dehādīnāṃ bhavet, tadaiṣāmātmā hetuḥ syāt | na hyakāraṇamadhiṣṭhātā yukto'tiprasaṅgāt | tataśca taddhetūnām — ātmahetukānāṃ śarīrādīnāmavikalakāraṇatayā nityatvam — akramitvaṃ prasajyeta | syādetadyadi nāma nityatvameṣāṃ prasaktam, tathā'pi vastutvādikamanuvṛttamevetyāha — "nityāśce"tyādi | nityāścasantaḥ śarīrādayo'rthakriyāyāmaśaktāḥ, prasajyanta iti prakṛtamarthādvacanapariṇāmena saṃbadhyate | nityasya kramayaugapadyābhyāmarthakriyāvirodhāditi bhāvaḥ | arthakriyāsāmarthyanivṛttau ca vastutvanivṛttirarthakriyāsāmarthyalakṣaṇatvādvastunaḥ | vastutvanivṛttau sattvādīnāmapi vastudharmāṇāṃ nivṛttiriti siddhā vyāptiḥ || 219 || [7.1.220.1] uddyotakarastvāha — atha nirātmakamiti ko'rthaḥ sādhyatveneṣṭaḥ | yadi tāvadātmano'nupakārakamiti, na dṛṣṭānto'sti | na hi kiṃcidātmano'nupakārakamasti | athātmapratiṣedha ātmā śarīraṃ na bhavatīti | kasya cātmā śarīram, uttarapadaviṣayatvācca nisaḥ, kiṃ sātmakamiti vācyam | na hyasatyuttarapade nisaḥ prayogaṃ paśyāmaḥ, yathā nirmakṣikamiti | atha śarīra ātmā pratiṣidhyate, siddhaṃ sādhayasi | kasya vā śarīraātmā vidyate | atha śarīramātmasaṃbandhe(ndhi ?)na bhavatīti | punardṛṣṭānto nāsti | sarve caite viśeṣapratiṣedhāḥ, viśeṣapratiṣedhācca sāmānyaṃ gamyate | evaṃ sati yatpratiṣeddhavyaṃ tadabhyanujñātaṃ bhavati | athātmaśabdaḥ śabdatvādanityaviṣaya iti sādhyate | tathā'pi nityaśabdenānaikāntikaḥ | śarīrādīnāṃ copacārādātmavācyatvātsiddhasādhanam | atha śarīrādivyatiriktānityapadārthaviṣayatvenānityaviṣaya ātmaśabdaḥ sādhyate | tathāpi rūpādivyatiriktaviṣayābhyupagamādvirodha iti | tadetatpratividhatte — "ghaṭādi"ṣvityādi | [7.1.220.2] "ghaṭādiṣu samānaṃ ca yavairātmā(yannairātmyaṃ ?)niṣidhyate | parairjīvaccharīre'smiṃstadasmābhiḥ prasādhyate || 220 ||" [7.1.220.3] tadetadbhavato'pi tulyaṃ codyam | tathāhi — ghaṭādiṣu bāhyeṣu ātmānadhiṣṭhitatvena tadupabhogānāyatanatvena vā nairātmyaṃ bhavadbhirapīṣyata eva | anyathā nedaṃ nirātmakaṃ jīvaśarīramaprāṇādimattvaprasaṅgādghaṭādivaditi prasaṅge dṛṣṭāntatvena teṣāmupādānaṃ na syāt | tataśca tatrāpi ghaṭādiṣu tulyaṃ codyaṃ "kathameṣāṃ nairātmyaṃ yadi tāvadātmānupakāraka"mityādi | tasmādyena prakāreṇātmānadhiṣṭhitatvena vā tadupabhogānāyatanatvena vā teṣu ghaṭādiṣu bāhyeṣu sarveṣu sādhāraṇaṃ nairātmyaṃ bhavatāmapi prasiddham | yacca jīvaccharīre bhavadbhirniṣidhyate nedaṃ nirātmakaṃ jīvaccharīramiti, yasya niṣedhājjīvaccharīrameva sātmakamupagamyate na mṛtaśarīraghaṭādaya iti, tadevāsmābhiḥ prasādhyate, nirātmakaṃ jīvaccharīraṃ vastutvādibhya iti | tasmādātmano'nupakārakamityādivikalpo'nāspada eva, bhavatāmapi nairātmyasya prasiddhatvāt | kiṃca — yattāvaduktamātmānupakāritvasiddhauna dṛṣṭānto'stīti, tadasamyak | tathāhi — śakyamevaṃ prasādhayitum, yo yasya svabhāvātiśayaṃ nādhatte nāsau tasyopakārī, yathā vindhyo himavataḥ, nādhatte cātmanonityaikarūpasya svabhāvātiśayaṃ śarīrādaya iti vyāpakānupalabdheḥ | na cāsiddho hetuḥ | svabhāvātiśayasyātmāvyatiriktatvāt | tadādhāne satyātmana evā''dhānaṃ syāt | tataścānityatvaprasaṅgaḥ | vyatireke ca svabhāvātiśayasya saṃbandhanibandhanābhāvāttadīyo'sāviti saṃbandho na siddhyet | tasmānnityasya na kaścidupakārī saṃbhavati, tasya tatrākiṃcitkaratvāt | yaccoktam — kasya cātmā śarīramiti, tadapyasamyak | santi hi kecidevaṃvidhā ye śarīrādīnātmapariṇāmarūpānvarṇayanti | yathopaniṣadvādinaḥ | atastānprati(prati)ṣidhyate | yaccoktam — uttarapadārthaviṣayatvānnisaḥ kiṃ sātmakamiti vācyamiti | tadapyasaṅgatam | na hyuttarapadārthaḥ sanneva niṣidhyate | kiṃ tarhi ? | samāropitaḥ | sataḥ pratiṣeddhumaśakyatvāt | tataśca yo'sau pareṇa bhrāntyā samāropito'rthaḥ sa evottarapadārtho bhavati | yatastamevānūdya parasya mithyājñānatvamākhyāpayituṃ pratiṣedhaḥ kriyate | anyathā hyakṣaṇikāḥ pradīpādaya ityādau bauddhaparikalpitakṣaṇikatvaniṣedhe bhavatā kriyamāṇe codyametadāpatatyeva, na hyasatyuttarapade nañaḥ prayogaṃ paśyāma iti | yaccoktam — kasya vā śarīre ātmā vidyata iti, tadapyasamyak | tathā hi — yeṣāṃ darśanamaṅguṣṭhaparvārddhaśyāmakādiphalapramāṇa ātmeti, teṣāṃ matenātmano mūrttatvāccharīrasthitirastyeveti, tānprati (prati)ṣedho yujyata eva | yaccoktam — śarīrasyātmasaṃbandhitvaniṣedhe dṛṣṭānto nāstīti, tadasiddham | parasparamupakāryopakārakatvābhāvādvindhyahimavatoriva nātmaśarīrayoḥ saṃbandho'stīti pūrvavatprasādhayituṃ śakyatvāt | yaccoktam — viśeṣapratiṣedhācca sāmānyaṃ gamyata iti, tadanekāntam | bhavadbhiḥ pradīpādīnāṃ kṣaṇikatvapratiṣedhe'pi kasyacitkṣaṇikatvasāmānyenānabhyupagamāt | athā'pi syādiṣyata evā smābhiracirakālāvasthāyitvanibandhanā pradīpādau kṣaṇikaśabdapravṛttirataḥ sāmānyena kṣaṇikatvaṃ siddhameveti | yadyevamātmaśabdapravṛttirapyasmābhirahaṅkārasaṃmiśrite cetasīṣṭaiveti siddhaḥ sāmānyenātmā | yaccoktam — athātmaśabdo'nityatvaviṣaya ityādipakṣadvayam, tadapyasaṅgatameva | anabhyupagamāt | na hyātmaśabdasya kaścitparamārthena viṣayo'bhyupagataḥ | nāpi rūpādivyatiriktaḥ | na cāpi nityaśabdasya paramārthena kvacinnitye vastuni vṛttiḥ siddhā, yena vyabhicāraḥ syāt | nāpi śarīrādiṣvātmaśabdasyopacārādvṛttiraskhaladgatitvādityuktamato na prasiddhasādhanam || 220 || [7.1.221.1] "itthamātmāprasiddhau ca prakriyā tatra yā kṛtā | nirāspadaiva sā sarvā vandhyāputra iva sthitā || 221 || iti naiyāyikavaiśeṣikaparikalpitātmaparīkṣā |" [7.1.221.2] tadevamātmākhyasya dharmiṇaḥ pramāṇavyāhatatvenāprasiddhatvāttatra yā kartṛtvabhoktṛtvādiprakriyā bhavadbhirupacaritā sā vandhyāputra iva nirāspadeti na pṛthagdūṣaṇamasyāḥ kriyate | āśrayanirākaraṇenaivāsyāḥ pratikṣiptatvāt | kṛtanāśākṛtābhyāgamadoṣaśca yathā na bhavati tathā karmaphalasaṃbandhaparīkṣāyāṃ pratipādayiṣyate || 221 || {7.2 mīmāṃsakaparikalpitātmaparīkṣā} [7.2.222.1] mīmāṃsakaparikalpitātmanirākaraṇamāha — "vyāvṛttyanugamātmāna"mityādi | [7.2.222.2] "vyāvṛttyanugamātmānamātmānamapare punaḥ | caitanyarūpamicchanti caitanyaṃ buddhilakṣaṇam || 222 ||" [7.2.222.3] vyāvṛttiḥ — sukhaduḥkhādyavasthānāṃ parasparato bhedāḥ, anugamaḥ — caitanyadravyatvasattvādīnāmanuvṛttiḥ, tāvetau vyāvṛttyanugamāvātmā svabhāvo yasyeti vigrahaḥ | etaduktaṃ bhavati — sukhādirupeṇa vyāvṛttaṃ sattvādirupeṇānugatamātmānaṃ cidrūpamapare jaiminīyā varṇayanti | tacca caitanyaṃ na buddhivyatirekeṇānyat, yathā sāṅkhyairiṣyate, kiṃ tarhi ? buddhireveti darśayati — "caitanyaṃ buddhilakṣaṇa"miti | buddhilakṣaṇam — buddheḥ svarūpamityarthaḥ | buddhivyatirekeṇāparasya cidrūpatvāpratīteriti bhāvaḥ || 222 || [7.2.223–225.1] kathaṃ punarekasyātmanaḥ parasparaviruddhaṃ vyāvṛttyanugamātmakaṃ svabhāvadvayaṃ yujyata ityāha — "yathā'heri"tyādi | [7.2.223–225.2] "yathā'heḥ kuṇḍalāvasthā vyapaiti tadanantaram | saṃbhavatyārjavāvasthā sarpatvaṃ tvanuvarttate || 223 ||" [7.2.223–225.3] "tathaiva nityacaitanyasvabhāvasyātmano'pi na | niḥśeṣarūpavigamaḥ sarvasyānugamo'pi vā || 224 ||" [7.2.223–225.4] "kintvasya vinivarttante sukhaduḥkhādilakṣaṇāḥ | avasthāstāśca jāyante caitanyaṃ tvanuvarttate || 225 ||" [7.2.223–225.5] yathā kilāheḥ — sarpasyaikasyāpi sataḥ kuṇḍalāvasthānivṛttāvārjavāvasthāprādurbhāvaḥ, sarpatvaṃ punaravasthādvaye'pyanuvarttate, tathā''tmano'pi nityacaitanyasvabhāvasyaikasyāpi satonāśeṣasvabhāvavigamo nāpi naiyāyikādiparikalpitātmavadaśeṣasvabhāvānugamaḥ, kiṃ tarhi ? sukhādyavasthā nivarttante pravarttante ca, caitanyarūpaṃ tu sarvatrānuyāyītyato na virodha iti samudāyārthaḥ | avayavārthastūcyate — "nityacaitanyasvabhāvasyeti" | nityaṃ caitanyaṃ svabhāvo yasyeti vigrahaḥ | "sarvasye"ti | rūpasyeti śeṣaḥ | "anugamo'pi ve"ti | neti prakṛtena saṃbandhaḥ | "tāśce"ti | sukhaduḥkhādyavasthāḥ || 223 || 224 || 225 || [7.2.226.1] atha kasmādekāntena vyāvṛttipakṣa eva nāśrīyate yathā bauddhairniranvayavināśavādibhiriṣyate, ekāntiko vā'nvayo yathā naiyāyikādibhirāśrīyata ityāha — "syātā"mityādi | [7.2.226.2] "syātāṃ hyatyantanāśe'sya kṛtanāśākṛtāgamau | sukhaduḥkhādibhogaśca naiva syādekarūpiṇaḥ || 226 ||" [7.2.226.3] yadi hi niranvayo vināśaḥ syāt, tadā kṛtasya karmaṇo nāśaḥ syāt, kartuḥ phalānabhisaṃbandhāt | akṛtābhyāgamaśca syādakartuḥ phalābhisaṃbandhanāt | ekarūpatvecātmanaḥ sukhaduḥkhādibhogo na syāt, ākāśavat | abhokravasthāto bhokravasthāyāṃ viśeṣābhāvāt | tathā coktaṃ kumārilena— "tasmādubhayahānena vyāvṛttyanugamātmakaḥ | puruṣo'bhyupagantavyaḥ kuṇḍalādiṣu sarpava"diti || 226 || [7.2.227.1] nanu cobhayarūpe puṃsi yā'vasthā kartrī na sā bhokrīti, tāveva kṛtanāśākṛtābhyāgamāvihāpi prāptāvityāha — "na ce"tyādi | [7.2.227.2] "na ca kartṛtvabhoktṛtve puṃso'vasthāṃ samāśrite | tato'vasthāvatastattvātkarttaivāpnoti tatphalam || 227 ||" [7.2.227.3] na hi puṃsaḥ kartṛtvabhoktṛtve avasthāṃ samāśrite, kintu puruṣameva | yasmātpumāneva karoti bhuṅkte ca, na tvavasthā | tataḥ — tasmāt, (tasya) avasthāvataḥ puruṣasya, tattvāt — aparityaktapūrvarūpatvāt, karttaiva tatphalam — tasya karmaṇaḥ phalamāpnotītyadoṣaḥ || 227 || [7.2.228.1] kiṃ punarasyātmano'stitve sādhakaṃ pramāṇamityāha — "pumā ni"tyādi | [7.2.228.2] "pumānevaṃvidhaścāyaṃ pratyabhijñānabhāvataḥ | pramīyate prabādhā ca nairātmyasyāmunaiva hi || 228 ||" [7.2.228.3] ahameva jñātavānahameva vedmītyāderekakartṛviṣayasya pratyabhijñānasya — bhāvataḥ satvāt, ātmā prasiddhaḥ | amunaiva ca pratyabhijñānena bauddhādiparikalpitasya nairātmyasya bādhā'pi siddhā | yathoktam— "tenāsmātpratyabhijñānātsarvalokāvadhāritāt | nairātmyavādabādhaḥ syāt" iti || 228 || [7.2.229–237.1] kathaṃ punaḥ pratyabhijñānapratyayata etaddvayaṃ prasidhyatītyāha — "aha"mityādi | [7.2.229–237.2] "ahaṃ vedmītyahaṃbuddhirjñātāraṃ pratipadyate | sa cātmā yadi vā jñānaṃ syādekāntavinaśvaram || 229 ||" [7.2.229–237.3] "yadyātmā viṣayastasyāścaturasraṃ tadā'khilam | kṣaṇikajñānapakṣe tu sarvamevātidurghaṭam || 230 ||" [7.2.229–237.4] "tathā hi jñātavānpūrvamahameva ca samprati | ahameva pravedmīti yā buddhirupajāyate || 231 ||" [7.2.229–237.5] "tasyā jñānakṣaṇaḥ ko nu viṣayaḥ parikalpyate | atītaḥ sāmprataḥ kiṃ vā kiṃ vā'sāvatha santatiḥ || 232 ||" [7.2.229–237.6] "tatrā''dye viṣaye jñāte jñātavāniti yujyate | jānāmīti na yuktaṃ ca nedānīṃ vettyasau tataḥ || 233 ||" [7.2.229–237.7] "varttamāne tu viṣaye pravedmītyupapadyate | jñātavānityasatyaṃ tu naivāsītprāgidaṃ yataḥ || 234 ||" [7.2.229–237.8] "ata eva dvayaṃ grāhyaṃ naiva tasyāḥ prakalpyate | na hyubhau jñātavantau vā jānīto vā'dhunā punaḥ || 235 ||" [7.2.229–237.9] "santāno'pi na tadgrāhyo dvitayasyāpyasaṃbhavāt | na hyasau jñātavānpūrvamavastutvānna vā'dhunā || 236 ||" [7.2.229–237.10] "tasmādayamahaṅkāro varttate yatra gocare | uktādanyatra siddho'sāvātmā śāśvatarūpavān || 237 ||" [7.2.229–237.11] ahaṃ vedmītyayamahampratyayo jñātāraṃ pratipadyata ityatrāvivāda eva, vedmīti kartṛpratyayasāmānādhikaraṇyāt | sa ca jñātā bhavannātmā vā bhavet jñānaṃ vā bhavatparikalpitamekāntavinaśvaraṃ kṣaṇikamiti kalpanādvayam | tatra yadyātmeti pakṣastadā'khilaṃ caturasram, abhimatārthaprasiddheḥ | atha jñānamiti pakṣastadā sarvamatidurghaṭam | tathā hi — ahaṃ jñātavānahameva ca sāṃprataṃ vedmīti yo'yamekakartṛpratyavamarśenāhambuddhirupajāyate tasyāvijñānakṣaṇo viṣayatvena kalpyamānaḥ kadācidatīto vā kalpyate yadvā sāmprato vartamāna utātītasāmprato yadvā santatiriti catvāraḥ pakṣāḥ | tatrādye — atīte jñāne viṣayatvena kalpyamāno jñātavānityayamākārāvasāyo yujyate, pūrvaṃ tena jñātatvāt | saṃprati jānāmītyetattu na yuktam, na hyasāvatītajñānakṣaṇa idānīṃ varttamānakāle vetti, tasya pūrvaniruddhatvāt | atha varttamānaṃ viṣaya iti dvitīyaḥ pakṣastadā vedmītyetadyuktam, idānīṃ tasya vedakatvāt | jñātavānityevamākāragrahaṇaṃ tu na yuktam | kasmāt ? naivāsītprāgidaṃ yataḥ | idamiti varttamānaṃ jñānam | ata eva — asyā buddhervaimukhyena pravṛtteḥ, nātītaṃ sāṃprataṃ ca vijñānadvayaṃ grāhyamiti siddham | na hi varttamānātītāvubhau jñānalakṣaṇau jñātavantau, nāpi sāṃprataṃ jānītaḥ | kiṃ tarhi ? eko jñātavānaparo jānāti | ata eva santāno'pi tayā'hambuddhyā grāhyo na bhavati, dvitayasya — atītavarttamānajñānakriyādvayasyāsaṃbhavāt | tathāhi — nāsau santāno jñātavānpūrvaṃ, nāpyadhunā jānāti, tasya kalpitatvenāvastutvāt, nacāvastuno jñātṛtvaṃ bhavati, tasya vastudharmatvāt | tasmādyathoktajñānavyatirekeṇa yatraviṣaye'yamahaṅkāro varttate sa ātmeti siddham || 229 || 230 || 231 || || 232 || 233 || 234 || 235 || 236 || 237 || [7.2.238–239.1] atha śāśvatarūpatvamasya kathaṃ siddhamityāha — "vyatīte"tyādi | [7.2.238–239.2] "vyatītāhaṅkṛtigrāhyo jñātā'dyāpyanuvarttate | ahampratyayagamyatvādidānīntanaboddhṛvat || 238 ||" [7.2.238–239.3] "eṣa vā hyastano jñātā jñātṛtvāttata eva vā | hyastanajñātṛvatteṣāṃ pratyayānāṃ ca sādhyatā || 239 ||" [7.2.238–239.4] yo'tītāhampratyayagamyaḥ so'dyāpyanuvarttate, yathedānīntano boddhā | ahampratyayagamyaścāyamidānīntano boddheti svabhāvahetuḥ | "eṣa ve"ti | idānīntano boddhā | "tata eve"ti | ahampratyayagamyatvāt | evaṃ jñātāraṃ dharmiṇaṃ kṛtvā prayogo darśitaḥ | sāṃpratamahampratyayānāṃ sādhyadharmitāṃ kṛtvā prayogāntaraṃ darśayannāha — "teṣā"mityādi | teṣāmiti — atītādyatanānāmahampratyayānām, "sādhyate"ti | sādhyadharmitetyarthaḥ || 238 || 239 || [7.2.240.1] kathamityāha — "ekasantāne"tyādi | [7.2.240.2] "ekasantānasambandhajñātrahampratyayatvataḥ | hyastanādyatanāḥ sarve tulyārthā ekabuddhivat || 240 ||" [7.2.240.3] hyastanādyatanāḥ sarve ahampratyayā ityayaṃ sādhyadharminirdeśaḥ | tulyārthā iti sādhyadharmaḥ | ekaviṣayā ityarthaḥ | ekena devadattādisantānena saṃbaddho yo jñātā tatra tasya vā ye'hampratyayā ekasantānasaṃbaddhajñātrahampratyayāḥ, tadbhāvastatvam | ayaṃ ca hetunirdeśaḥ | ahampratyayatvamātraṃ puruṣāntarīyeṣvapyahaṅkāreṣu pravarttata ityato'naikāntikatvaparihārārthamekasantānasaṃbaddhajñātṛviṣayatvaṃ hetuviśeṣaṇaṃ kṛtam | ekabuddhivaditi dṛṣṭāntaḥ | teṣāmevāhampratyayānāṃ madhye vivakṣitaikabuddhivadityarthaḥ || 240 || [7.2.241.1] "tadatre"tyādinottarapakṣamārabhate | [7.2.241.2] "tadatra cintyate nityamekaṃ caitanyamiṣyate | yadi buddhirapi prāptā tadrūpaiva tathā sati || 241 ||" [7.2.241.3] yadi hi caitanyaṃ nityaikarūpamaṅgīkriyate tadā buddhirapi caitanyarūpāvyatirekānnityaikarūpā prāpnoti | na caivamiṣṭamato'bhyupagamavirodhaḥ pratijñāyāḥ | tathā hi bhāṣyakāreṇoktam — kṣaṇikā hi sā na buddhyantarakālamavatiṣṭhata iti | tathā jaimininā'pyuktam — satsaṃprayoge puruṣasyendriyāṇāṃ buddhijanma tatpratyakṣamiti | nityatve sati janmāyogāt | svavacanavirodhaśca kumārilasya, yathoktaṃ tenaiva— "na hi tatkṣaṇamapyāste jāyate vā'pramātmakam | yenārthagrahaṇe paścādvyāpriyetendriyādivat" || iti | ekatvācca buddheḥ pramāṇaṣaṭākabhyupagamavirodhaśca | tathā pratyakṣavirodho'pi, nirantaramadhyāropitānekavidhārthacintāyāmudayavyayānuṣaṅgiṇīnāṃ buddhīnāmativispaṣṭamanubhūyamānatvāt || 241 || [7.2.242.1] kumārilastu sarvaṃ virodharāśimapaśyannāha — "buddhīnā"mityādi | [7.2.242.2] "buddhīnāmapi caitanyasvābhāvyātpuruṣasya ca | nityatvamekatāceṣṭā bhedaścedbiṣayāśrayaḥ || 242 ||" [7.2.242.3] buddhīnāṃ puruṣasya ca nityatvamekatā ceṣṭā, kasmāt ? caitanyasvābhāvyāt — buddhilakṣaṇacaitanyasvābhāvyātpuruṣasyāsmanmatenetyarthaḥ | kathaṃ tarhi rūpabuddhī rasabuddhirityādibhedaḥ pratīyata ityāha — "bhedaścedviṣayāśraya" iti | cecchabdaḥ paramatābhyupagame | yadyevaṃ kalpyata ityarthaḥ || 242 || [7.2.243.1] syādetadyadi nityaikā buddhistadā kimiti krameṇa rūpādīnpratipadyate | yāvatā sakṛdeva pratīyādviśeṣābhāvādityāha — "svarūpeṇe"tyādi | [7.2.243.2] "svarūpeṇa tathā vahnirnityaṃ dahanadharmakaḥ | upanītaṃ dahatyarthaṃ dāhyaṃ nānyanna cānyadā || 243 ||" [7.2.243.3] yathā kila vahnirnityaṃ dahanātmako'pi sanna sarvadā sarvaṃ dahati, kiṃ tarhi ? upanītam — ḍhaukitameva dahati | tatrāpi yadeva dāhyaṃ dagdhuṃ śakyaṃ tadeva dahati nābhrādikamityato dāhyamityāha || 243 || [7.2.244–245.1] "yathā ve"tyādinā dṛṣṭāntāntaramāha | [7.2.244–245.2] "yathā vā darpaṇaḥ svaccho yathā vā sphaṭikopalaḥ | yadevā''dhīyate tatra tacchāyāṃ pratipadyate || 244 ||" [7.2.244–245.3] "tathaiva nityacaitanyāḥ pumāṃso dehavṛttayaḥ | gṛhṇanti karaṇānītān rūpādīndhīrasau ca naḥ || 245 ||" [7.2.244–245.4] malinasya cchāyāpratipattyabhāvātsvaccha ityuktam | "ādhīyata" iti | ḍhaukyata ityarthaḥ | "tathaive"ti dārṣṭāntikopadarśanam | yadyapi pumāṃso vyāpinastathā'pyadṛṣṭavaśāddeha eva varttamānāścakṣurādikaraṇopanītānviṣayān gṛhṇanti, nānyatra | yattvetannityaṃ caitanyamasāvasmākaṃ dhīḥ — buddhiḥ, na tu sāṅkhyavattadvyatirekiṇī buddhiḥ || 244 || 245 || [7.2.246.1] yadyevaṃ kathamasau dhīrbhaṅginī prasiddhetyetadāśaṅkya "tene"tyādinā sūcitameva kāraṇamupadarśayanbuddherbhaṅginītvaṃ samarthayate | [7.2.246.2] "tenopanetṛsaṃrambhabhaṅgitvādbhaṅginī matiḥ | na nityaṃ dāhako vahnirdāhyāsannidhinā yathā || 246 ||" [7.2.246.3] upanetāraḥ rūpādīnāṃ viṣayāṇāṃ prāpayitāraścakṣurādayaḥ, teṣāṃ saṃrambhaḥ — vyāpāraḥ, tasya bhaṅgitvāt — vināśitvāt, bhaṅginī matirlakṣyate | na tvasau svato vināśinī | yadi tarhi na svato vināśinī, tadā sarvamarthamupalabheteti tadavasthameva codyamityata āha — "na nityaṃ dāhaka" ityādi | tathā na nityaṃ buddhiḥ sarvamarthamupalabhate, sarvadāsarvasya viṣayasyāsannidhānāditi bhāvaḥ || 246 || [7.2.247.1] atha nityatvamasyāḥ kathamavagamyata ityāha — "tatre"tyādi | [7.2.247.2] "tatra bodhātmakatvena pratyabhijñāyate matiḥ | ghaṭahastyādibuddhitvaṃ tadbhedāllokasaṃmatam || 247 ||" [7.2.247.3] tatreti vākyopanyāse | bodhātmakatvena — buddhirbuddhiriti, pratyabhijñāyamānatvāt, śabdavannityā buddhiḥ | yadyevamiyaṃ ghaṭabuddhiriyaṃ paṭabuddhiriti kathamidaṃ buddhīnāṃ vailakṣaṇyaṃ loke pratipattṛbhirupagatamityāha — "ghaṭetyā"di | "tadbhedā"diti | ghaṭahastyādibhedāt || 247 || [7.2.248.1] "saive"tyādinā, etadeva spaṣṭayati | [7.2.248.2] "saiveti nocyate buddhirarthabhedānusāribhiḥ | na cāstyapratyabhijñānamarthabhede'nupāśrite || 248 ||" [7.2.248.3] "arthabhedānusāribhi"riti | pratipattṛbhiḥ | anenānvayavyatirekābhyāṃ arthabhedakṛta eva buddherbheda iti darśayati | "na cāstyapratyabhijñāna"miti | astyeva pratyabhijñānamityarthaḥ || 248 || [7.2.249.1] "nanvi"tyādinā pratividhatte | [7.2.249.2] "nanu hastyādiśūnyāyāṃ bhūmāvāropakāriṇaḥ | pratyayā ye pravarttante bhedastatra kimāśrayaḥ || 249 ||" [7.2.249.3] yadi hyarthabhedakṛta eva buddherbhedastadā ye hastyādiśūnyāyāṃ bhuvi krameṇa gajaturagādīnavasthitānsamāropayantaḥ pratyayāḥ pravarttante teṣu bhedaḥ kimāśrayaḥ pratīyeta | naiva kaścidbhedavyavasthāśrayo'stīti yāvat | tathā hi — na svato bhedo'sti | sarvabuddhīnāmekatvābhyupagamāt | nāpyupadhānabhūtaviṣayanānātvāt, tatropadhāyakasya kasyacidarthasyābhāvāt || 249 || [7.2.250.1] syādetat — arthaśūnyatvamasiddham, tathācoktaṃ kumārilena — svapnādipratyaye bāhyaṃ sarvathā nahi neṣyate | sarvatrālambanaṃ bāhyaṃ deśakālānyathātmakam || iti tadetadāśaṅkate — "anyadeśādibhāvinya" ityādi | [7.2.250.2] "anyadeśādibhāvinyo vyaktayaścennibandhanam | sarvatrālambanaṃ yasmāddeśakālānyathātmakam || 250 ||" [7.2.250.3] "nibandhana"miti | buddherbhedavyavasthānaṃ prati kāraṇamityarthaḥ | deśakālāvanyathātmakāvanyaprakārau yasya tattathoktam, deśakālābhyāṃ vā'nyathā''tmā yasyeti vigrahaḥ || 250 || [7.2.251.1] "nanvi"tyādinā pratividhatte | [7.2.251.2] "nanu taddeśasambandho naiva tāsāṃ tathā'sti tat | kimiti pratibhāsante tena rūpeṇa tatra ca || 251 ||" [7.2.251.3] yasminhi deśe yena krameṇa tāḥ samāropitā vyaktayastadā pratibhāsante tena deśena saṃbandho naiva tāsāṃ deśāntarakālāntaragatānāṃ tathā tena krameṇāsti, tatkimiti tena svecchāsamāropitarūpeṇa pratibhāsante | na hyanyena rūpeṇānyasya pratibhāsanaṃ yuktamatiprasaṅgāt | evaṃ hi sarvameva jñānaṃ sarvaviṣayaṃ prasajyeta | tataśca pratiniyatārthavyavasthoccheda eva syāt || 251 || [7.2.252.1] "bhavanmate hi nākāro buddherbāhyastu varṇyate | na vivakṣitadeśe ca gajayaṣṭyādayaḥ sthitāḥ || 252 ||" [7.2.252.2] kiṃ ca bhavato mīmāṃsakasya mate yo bhāsamānaḥ sa ākāro na buddheḥ, kintvasau bāhyārthasvabhāvo varṇyate | ākāravānbāhyo'rtho nirākārā buddhiriti vacanāt | yadi nāmaivaṃbhūtaṃ tataḥ kimityāha — "na vivakṣite"tyādi | vivakṣito deśo yatra tatsamāropaḥ kṛtaḥ | tataśca yaddeśakālasaṃbaddhāste gajādayastaddeśasaṃbandhitvenaiva pratibhāseran | svavirahiṇi tu deśāntare kālāntare ca kimiti pratibhāsante | tasmānnirālambanā evaite pratyayāḥ paramārthato'saṅkīrṇasvabhāvāścalātmānaśca, kādācitkatvāditi siddham | tatsvabhāvasya ca puṃso'nityatvānekatve ca siddhe | "syānmatam" — pratyayastasya puruṣasya dharmaḥ, tena tasya bhede'pi na puṃso bhedo dharmitvāttasyeti | "tadayuktam" | pratyayaścaitanyaṃbuddhirjñānamityanarthāntaratvāt | na hi nāmabhedamātreṇa vastūnāṃ svabhāvo bhidyate | kiṃ ca nāmabhede'pi teṣāṃ pratyayānāṃ caitanyātmakamekamanugāmirūpamiṣṭameva | tasya ca caitanyasyābhede pratyayānāmapi tatsvabhāvānāmavibhāga eva | anyathā hi viruddhadharmādhyāsādekāntiko bheda eva syāt | etenaiva nirālambanapratyayapratipādanenāpratyakṣatvaṃ buddheḥ pratyuktam | tathā hi — sa parisphurannākāro na bāhyo gajādiriti sādhitam, tataśca taṃ tathā parisphurantamākāramātmabhūtameva pratipadyamānā buddhayaḥ svayaṃprakāśarūpatvāt svasaṃvidrūpāḥ siddhyanti || 252 || [7.2.253.1] yaccoktam — svarūpeṇa yathā vahnirityādi, taddūṣaṇārthamatraivopacayannāha — "sarvārthe"tyādi | [7.2.253.2] "sarvārthabodharūpā ca yadi buddhiḥ sadā sthitā | sarvadā sarvasaṃvittistatkimarthaṃ na vidyate || 253 ||" [7.2.253.3] yadi sarvārthabodharūpā sadā buddhiravasthitā tadā sarvadā sarvārthavedanaprasaṅgaḥ || 253 || [7.2.254.1] kathamityāha — "śabdopadhāne"tyādi | [7.2.254.2] "śabdopadhānā yā buddhī rasarūpādigocarā | saiva hīti na cedbhedāstvayā caivopapāditāḥ || 254 ||" [7.2.254.3] tathā hi — yā śabdopadhānā — śabdaviṣayā, buddhiḥ, saiva rasarūpādiviṣayā, nānyā,tataścaikārthānubhavavelāyāmaśeṣārthānubhavaprasaṅgaḥ, tadupalambhātmikāyā buddheḥ sarvadā vyavasthitatvāt | yathoktam— "ekayā'nekavijñāne budhyeta sakṛdeva tat | aviśeṣātkrameṇāpi mābhūttadaviśeṣataḥ" || iti | "na ce"diti | yadi yā śabdopadhānā buddhiḥ saiva rasādigocarā nāṅgīkriyate, evaṃ sati bhedo buddhīnāṃ bhavatā svavācaivopapāditaḥ syāt || 254 || [7.2.255.1] yaścāyaṃ vahnidṛṣṭāntaḥ so'pyasiddha iti darśayannāha — "samaste"tyādi | [7.2.255.2] "samastadāhyarūpāṇāṃ na nityaṃ dahanātmakaḥ | kṛśānurapi niḥśeṣamanyathā bhasmasādbhavet || 255 ||" [7.2.255.3] na hyaśeṣadāhyadahanasvabhāvo dahano nityamavasthito'nyathā sakalameva dāhyaṃ bhasmasādbhavet, dahanajvālānuṣaktadāhyavatsadāsannihitasvadāhakatvāt | na kevalaṃ buddhiḥ sarvārthabodhasvabhāvā na bhavatītyapiśabdena darśayati || 255 || [7.2.256.1] yadyevaṃ nityadahanātmakaḥ kṛśānurna bhavati, kathaṃ tarhyupanītamapyarthaṃ dahedityāha — "dāhyārthasannidhā"vityādi | [7.2.256.2] "dāhyārthasannidhāveva tasya taddāhakātmatā | yuktā sarvārthadāho hi sakṛdevaṃ na sajyate || 256 ||" [7.2.256.3] "eva"miti | samanantaroditārthābhyupagame sati, sarvārthadāho yugapanna sajyate — na prasajyata ityarthaḥ || 156 || yaccoktam — yathā vā darpaṇa ityādi | tadapi darpaṇādernityaikarūpatve sati na yujyata iti darśayannāha — [7.2.257–258.1] "nīlotpalādisaṃbandhā"dityādi | [7.2.257–258.2] "nīlotpalādisambandhāddarpaṇasphaṭikādayaḥ | tacchāyāvibhramotpādahetavaḥ kṣaṇabhaṅginaḥ || 257 ||" [7.2.257–258.3] "sopadhānetarāvastha eka eveti sarvadā | tacchāyastadviyukto vā sa dṛśyetānyathā punaḥ || 258 ||" [7.2.257–258.4] sphaṭikadarpaṇādiḥ pratikṣaṇadhvaṃsī san nīlotpalādisaṃparkādviparyastajñānotpattāvādhipatyaṃ pratipadyate | anyathā — yadyakṣaṇikaḥ san chāyāṃ pratipadyeta, tadā ya eva sopadhānāvasthaḥ sa evānupadhānāvasthitiriti kṛtvā, nīlādyupadhānaviyukto'pi nīlādicchāyaḥ samupalabhyeta, aparityaktapūrvarūpatvāt | yadvopadhānāvasthāyāmapi nīlādyākāraviyukto dṛśyeta, pūrvarūpāviśeṣāditi | etena — akṣaṇikapakṣe sāmānyena sarveṣāmeva sphaṭikadarpaṇādīnāṃ chāyāpratipattirapāstā || 257 || 258 || [7.2.259.1] saṃprati kṣaṇikākṣaṇikapakṣayośchāyāpratipattiṃ pratyekaṃ nirākaroti — "sthiratvā"dityādi | [7.2.259.2] "sthiratvānnirvibhāgatvānmūrttānāmasahasthiteḥ | bibhartti darpaṇatalaṃ naiva cchāyāṃ kadācana || 259 ||" [7.2.259.3] sthiratvāt — akṣaṇikatvāt, darpaṇatalaṃ pūrvacchāyāṃ bibharttīti saṃbandhaḥ | kṣaṇikatve'pi nirvibhāgatvānna bibharttīti saṃbandhanīyam | tathā hi — kūpāntargatodakavaddarpaṇatale pratibimbakamantargatamupalabhyate, na ca darpaṇatalasya vibhāgaḥ — randhramasti,nibiḍatarāvayavasanniveśāt, tasmādbhrāntiriyam | athavā — nirvibhāgatvaṃ pūrvottarāvasthāyāmanānātvam | atra kāraṇaṃ sthiratvāditi | tenāyamartho bhavati | sthiratvena nirvibhāgatvāt — pūrvottarāvasthārahitatvādityarthaḥ | kiṃ ca — mūrttānāmasahasthiteḥ, naiva darpaṇatalaṃ chāyāṃ bibharttīti saṃbadhyate | tathā hi — darpaṇatale taddeśānyeva parvatādipratibimbānyupalabhyante, na ca mūrttāḥ padārthāḥ kadācidekadeśatāmāpadyante, aikātmyaprasaṅgāt | etacca kṣaṇikākṣaṇikatve sādhāraṇaṃ dūṣaṇam || 259 || [7.2.260.1] sphaṭikasyāpi bhāvato nopadhānacchāyāpratipattirastīti darśayati — "pārśve"tyādi | [7.2.260.2] "pārśvadvitayasaṃsthāśca suśuklaṃ sphaṭikopalam | samīkṣyante tadeṣo'pi na cchāyāṃ pratipannavān || 260 ||" [7.2.260.3] tathāhi — yadaivāgrataḥ sthitaḥ pratipattā japākusumasaṃparkādraktaṃ sphaṭikamupalabhate, tadaiva ye pārśvadvitayāvasthitāste sakalameva sphaṭikopalaṃ suśuklamupalabhante, na bhāgaśaḥ | tataśca yadi chāyāpratipattistasyābhaviṣyattadā puro'vasthitapuṃsa iva pārśvadvitayāvasthitayorapi pratipatro raktāvabhāsā pratipattirabhaviṣyat | ayaṃ ca kṣaṇikākṣaṇikapakṣayorapi sādhāraṇo doṣaḥ || 260 || [7.2.261.1] "bhedaḥ pratyupadhānaṃ" cetyādinā tvakṣaṇikatvapakṣa eva doṣamāha | [7.2.261.2] "bhedaḥ pratyupadhānaṃ ca sphaṭikādeḥ prasajyate | tacchāyāpratipattiścettasya vidyeta tātvikī || 261 ||" [7.2.261.3] yadi hi paramārthataḥ sphaṭikāderupadhānoparāgapratipattirbhavettadā yathākramabhāvinīnāmupadhānamupadhānaṃ chāyānāṃ svabhāvabhedānnaikātmyam | tadvattadātmanaḥ sphaṭikāderapyupadhānamupadhānaṃ prati — pratyupadhānaṃ — bhedaḥ prasajyeta | yadi punarbhrāntiriyamityaṅgīkriyate tadā'yamadoṣa iti jñāpanārthaṃ "tātvikī"tyāha || 261 || [7.2.262.1] "tasmādbhrāntiriyaṃ teṣu vicitrācintyaśaktiṣu |" [7.2.262.2] yataścaivaṃ pakṣadvaye'pi chāyāpratipattirna yujyate tasmādbhrāntiriyamiti sthitam | yadyevaṃkasmātsphaṭikādāveva sā bhrāntirbhavati na kuḍyādāvityāha — "vicitrācintyaśakti"ṣviti | vicitrāḥ — nānāprakārāḥ, acintyāḥ śaktayo yeṣāṃ te tathoktāḥ | na hi bhāvānāṃ śaktipratiniyamaḥ paryanuyogamarhati, svahetuparamparākṛtatvāttasya | bhavatāmapi cātrāṃśe nāsti vivādaḥ | yathoktam— "agnirdahati nākāśaṃ ko'tra paryanuyujyatām" | iti | [7.2.262.3] yadyevaṃ buddhāvapi tarhi viṣayacchāyāpratipattirbhrāntirevāstu mābhūcchāyāpratipattirityāha — [7.2.262.4] "na buddhau bhrāntibhāvo'pi yukto bhedaviyogataḥ || 262 ||" [7.2.262.5] na buddhau bhrāntisadbhāvo yuktaḥ | na kevalaṃ chāyāpratipattirna yuktetyapiśabdaḥ | kasmāt ? bhedaviyogataḥ — bhedābhāvāt | sphaṭikādiṣu hi bhrāntiryuktā, tebhyo bhinnāyā buddherbhrāntāyāḥ saṃbhavāt, natvevaṃ buddhāvaparā bhrāntirūpā buddhirasti, yasmādekaiva buddhiriṣṭā | na ca svayameva vibhramarūpā jāyate dhīriti yuktaṃ vaktum, buddhernityatvābhyupagamāt || 262 || [7.2.263.1] yatpunarekatvanityatvasādhanārthaṃ tatra bodhātmakatvena pratyabhijñāyate matirityuktaṃ tatrāha — "abodharūpabhedaṃ tvi"tyādi | [7.2.263.2] "abodharūpabhedaṃ tu samānaṃ sarvabuddhiṣu | āropya pratyabhijñānaṃ nānātve'pi pravarttate || 263 ||" [7.2.263.3] anaikāntikametatpratyabhijñānam, yasmādabodharūpebhyo ghaṭādibhyo bhedam — vyāvṛttiṃ samāropya pratyabhijñānaṃ sarvabuddhiṣu nānātve satyapi pravarttamānamaviruddhameva | avaśyaṃ caitadvijñeyam — yannānātva eva sati vijātīyavyāvṛttinibandhanakṛtametatpratyabhijñānam, na punaranānātva eveti | tathāhi — nirālambanāsu samāropabuddhiṣvarthabhede'nupāśrite'pyapratyabhijñānamastyeva, na hi tatraivaṃ bhavati, yaiva gajabuddhirāsītsaiva turaṅgasyandanabuddhiriti | prasādhitaṃ cānālambanatvamāsāṃ buddhīnāmiti na punarucyate | tena yaduktam— "na cāstyapratyabhijñānamarthabhede'nupāśrite" iti, tadasiddhamiti grahītavyam || 263 || [7.2.264.1] kiṃ ca — yadi nityaikarūpa ātmeṣyate bhavadbhistadā sukhādyavasthābhedo na prāpnoti | atha sukhādyavasthābhedo'bhyupagamyate, na tarhi nityaikarūpatvamasyābhyupetavyam | na hyekasya bhedābhedau parasparaviruddhau svabhāvau yuktāviti | etaccodyaparihārārthaṃ yatkumārilenoktaṃ tattāvaddūṣayitumupakṣipannāha — ,"avasthābhedabhedene"tyādi | [7.2.264.2] "avasthābhedabhedena śūnye'pyekāntataḥ sthite | sthirātmani.... .... ....ryatparaiḥ parikalpyate || 264 ||" [7.2.264.3] avasthānām — sukhādīnām, bhedaḥ — nānātvam, tena bhedaḥ — puruṣasya nānātvameva, tena "śūnya" iti | avasthānānātve'pyekasvabhāva evetyarthaḥ | atra kāraṇamāha — "sthirātma"nīti | sthiraḥ — nityaḥ, ātmā — svabhāvo yasyātmanaḥ, sa tathoktaḥ | yadi vā — avasthābhedāḥ — avasthāviśeṣāḥ sukhādayaḥ, tebhya ekāntena bhedaḥ — pṛthagbhāvaḥ, tena śūnyastadavyatirikto'pītyarthaḥ || 264 || [7.2.265.1] kiṃ tadyatparikalpyata ityāha — "sukhe"tyādi | [7.2.265.2] "sukhaduḥkhādyavasthāśca gacchannapi naro mama | caitanyadravyasattvādirūpaṃ naiva vimuñcati || 265 ||" [7.2.265.3] "gacchannapī"ti | pratipadyamāno'pi | "nara" iti | ātmā | sattvādītyādiśabdenajñeyatvaprameyatvakartṛtvabhoktṛtvādisāmānyadharmaparigrahaḥ || 265 || [7.2.266.1] nāpi viśeṣadharmasyāpyatyantasamuccheda iti darśayannāha — "na ce"tyādi | [7.2.266.2] "na cāvasthāntarotpāde pūrvā'tyantaṃ vinaśyati | uttarānuguṇārthaṃ tu sāmānyātmani līyate || 266 ||" [7.2.266.3] "pūrve"ti | sukhādyavasthā | yadyevaṃ sukhādyavasthāyāmapi duḥkhāvasthā kiṃ na saṃvedyataityāha — "uttarānuguṇārtha"mityādi | svarūpeṇaiva hi sthitāyāṃ sukhāvasthāyāṃ nottarāduḥkhāvasthā bhavatītyataḥ sā līyamānā sāmānyātmani sarvāvasthānugāmini caitanyadravyatvādilakṣaṇe uttaraduḥkhāvasthotpādānuguṇā bhavatīti tadarthaṃ sā tatra līyate || 266 || [7.2.267.1] yadyevamavasthāntaravatsāmānyātmanyapi layo'vasthānāmayukto virodhādityāśaṅkyāha — "svarūpeṇa hī"tyādi | [7.2.267.2] "svarūpeṇa hyavasthānāmanyonyasya virodhitā | aviruddhastu sarvāsu sāmānyātmā pratīyate || 267 ||" [7.2.267.3] svena sukhādirūpeṇāvasthānāṃ parasparaṃ virodhādanyonyaṃ layo na yuktaḥ, avasthāntare tu sāmānyātmani laye ko virodho yenāsau tatra na bhavet, tathā hyasau sāmānyātmā sarvāvasthāsvaviruddho'nuyāyī dṛśyate | sarvasyāmavasthāyāṃ caitanyādīnāmupalambhāt || 267 || [7.2.268.1] "tatre"tyādinā pratividhatte | [7.2.268.2] "tatra no cedavasthānāmekāntena vibhinnatā | puruṣāttadvyayotpāde syātāmasyāpi tau tathā || 268 ||" [7.2.268.3] yadi hi puruṣādavasthānāmekāntena bhedo neṣyate, tadā tadvyayotpāde — tāsāmavasthānāṃ vyayotpāde sati, asyāpi puṃsastau vyayotpādau syātām | ekānteneti vacanaṃkathaṃcidapyavyatireke'vasthāvadudayavyayaprasaṅgo durvāra iti jñāpanārtham | prayogaḥ — yo yadavyatiriktastasya tadutpādavināśe satyutpādavināśau bhavataḥ, yathā teṣāmeva sukhādīnāṃ svarūpasya | sukhādyavyatiriktasvabhāvaśca puruṣa iti svabhāvahetuḥ || 268 || [7.2.269.1] na cāyamanaikāntiko heturityādarśayannāha — "viruddhe"tyādi | [7.2.269.2] "viruddhadharmasaṅge tu bheda ekāntiko bhavet | puṃsāmiva svabhāvena pratisvaṃ niyatena te || 269 ||" [7.2.269.3] yadi hyavasthānāmevotpādavyayau na puruṣasyetyevamutpādānutpādalakṣaṇo viruddhadharmasa ṅgo'bhyupagamyate, tadā bhedaprasaṅgaḥ, yathā puṃsāṃ bahūnāṃ parasparaṃ pratisvaṃ niyatena pratyātmaniyatena svabhāvena parasparato bhedaḥ | etāvanmātranibandhanatvādbhedavyavahārasyeti bhāvaḥ | puṃsāmapi vastvādirūpeṇa parasparato bhedo nāstītyataḥ sādhyavikalatānivṛttyarthaṃ pratisvaṃ niyatenetyuktam | pratyātmaniyataṃ rūpameṣāmekāntena bhinnam, anyathā'nubhavasmaraṇādīnāṃ pratiniyamābhāvādvyavasthāsaṅkaraḥ syāt | prayogaḥ — yadyadekayogakṣemaṃ na bhavati na tattena sahābhedi, yathā pumāṃsaḥ parasparaṃ pratyātmaniyatena rūpeṇa bhinnayogakṣemāḥ | naikayogakṣemāśca sukhādyavasthāḥ puṃsā saheti vyāpakānupalabdheḥ || 269 || [7.2.270.1] yaccoktam — na cāyamavasthāntarotpāde pūrvā'tyantaṃ vinaśyatīti tatrāha — "svarūpeṇaive"tyādi | [7.2.270.2] "svarūpeṇaiva līyante yadyavasthāśca puṃsi vaḥ | duḥkhādyapyanubhūyeta tatsukhādisamudbhave || 270 ||" [7.2.270.3] avasthā hi sāmānyātmani līyamānāḥ svarūpeṇaiva vā līyeran, pararūpeṇa vā | yadyādyaḥ pakṣaḥ, tadā sukhādisamudbhave'pi — sukhādyavasthānubhave'pi, tadduḥkhamapyanubhūyeta upalabdhilakṣaṇaprāptatvāt || 270 || [7.2.271.1] atha pararūpeṇeti pakṣaḥ, tatrāha — "na ce"tyādi | [7.2.271.2] "na cānyarūpasaṅkrāntāvanyasaṅkrānti( sambhavaḥ ) | tādātmyena ca saṅkrāntirityātmodayavānbhavet || 271 ||" [7.2.271.3] kiṃ ca puṃsi sukhādīnāṃ saṃkrāntistādātmyenaiveṣṭā | tataśca duḥkhādivattadavyatirekādātmā — puruṣa udayavān — utpattimān bhavet || 271 || [7.2.272.1] yaccoktam— "na ca kartṛtvabhoktṛtve puṃso'vasthāṃ samāśrite" iti tatrāha — "yadī"tyādi | [7.2.272.2] "yadi kartṛtvabhoktṛtve naivāvasthāṃ samāśrite | tadavasthāvatastatvānna kartṛtvādisaṃbhavaḥ || 272 ||" [7.2.272.3] yadi hi pumāṃsamevāśritaṃ kartṛtvādi syāttadatyaktapūrvarūpasyātmano na saṃbhavet | prayogaḥ — yo'parityaktākartrabhokravasthaḥ sa na karoti na cāpi bhuṅkte, yathā''kāśam, aparityaktākartrabhokravasthaśca sarvadā puruṣa iti vyāpakaviruddhopalabdhiḥ || 272 || [7.2.273.1] "buddhijanmani puṃsaśca vikṛtiryadyanityatā | athāvikṛtirātmākhyaḥ pramāteti nayujyate" iti yadetadācāryadiṅnāgapādairuktaṃ tatra kumārilenoktam — "nānityaśabdavācyatvamātmano vinivāryate | vikriyāmātravācitve na hyucchedo'sya tāvatā" || iti tadatra nigamanavyājena doṣamāha — "tadityā"di | [7.2.273.2] "tannityaśabdavācyatvaṃ nātmano vinivāryate | svarūpavikriyāvattvādvyucchedastasya vidyate || 273 ||" [7.2.273.3] tat — tasmāt, nityaśabdavācyatvaṃ na vāryate'smābhiḥ, svopādānapurassarasyapratikṣaṇadhvaṃsinaścaitanyasyā''saṃsāramavicchedāt | kintu svarūpasya — svabhāvasya, vikriyāvatvāt — niyamena pūrvasvabhāvaparityāgāt, svabhāvāntaraprādurbhāvaśceti, vyucchedaḥ vināśo'sya sphuṭataramevā''sajyate || 273 || [7.2.274.1] yaścāpi sarpādidṛṣṭānta upāttaḥ sa nityaikarūpo na sidhyatīti darśayannāha — "sarpo'pī"tyādi | [7.2.274.2] "sarpo'pi kṣaṇabhaṅgitvātkauṭilyādīnprapadyate | sthirarūpe tu puṃsīva nāvasthāntarasaṅgatiḥ || 274 ||" [7.2.274.3] yathaiva hi puṃsi sthiraikarūpatvādavasthāntarasaṃbhavo na yuktastathā sarpasyāpi | yadā'nukṣaṇabhaṅgitā'sya bhavettadā yukto'vasthāntarasaṃbhavaḥ, svabhāvāntarodayalakṣaṇatvādavasthāntaraprādurbhāvasya || 274 || [7.2.275.1] yaccoktamahaṃ vidmītyahambuddhirjñātāraṃ pratipadyata iti tadasiddhamiti darśayannāha — "nirālambana" evāyamityādi | [7.2.275.2] "nirālambana evāyamahaṅkāraḥ pravarttate | anādisattvadṛgbījaprabhāvātkvacideva hi || 275 ||" [7.2.275.3] na hyasyāhaṅkārasya paramārthataḥ kiṃcidālambanamasti yenāsya viṣayo jñātā syāt | yadyevaṃ kimasyotpatternibandhanamityāha — "anādī"tyādi | sattvadṛk — satkāyadṛṣṭiḥ, tasyā bījam — vāsanāśaktirityarthaḥ | anādi ca tatsattvadṛgbījaṃ ceti vigrahaḥ | tasya prabhāvaḥ — ādhipatyam | "kvacideve"ti | adhyātmaniyata eva ṣaḍāyatane || 275 || [7.2.276.1] atha sarvatra kasmānna pravarttata ityāha — "kecideva hī"tyādi | [7.2.276.2] "kecideva hi saṃskārāstadrūpādhyavasāyini | avetyaṃ (ādhipatyaṃ?) prapadyante tanna sarvatra varttate || 276 ||" [7.2.276.3] "tadrūpādhyavasāyinī"ti | pūrvottarakālānuyāyijñātṛrūpādhyavasāyinyahaṅkāre | "na sarvatre"ti | santānāntare ghaṭādau || 276 || [7.2.277.1] "tulyaḥ paryanuyogo'yamanyathā puruṣe'pi vaḥ | tacchaktibhedasadbhāvātsarvameva nirākulam || 277 ||" [7.2.277.2] kiṃ cātmālambanatve'pyahaṅkārasya, tulyaḥ paryanuyogaḥ kimityātmāntare'pi na pravarttata iti | śaktipratiniyamānnaivamiti cet, yadyevamasmākamapi śaktiniyamātkvacidevādhyātmike vastuni pravarttate, na sarvatreti vyavasthānaṃ sarvameva nirākulam || 277 || [7.2.278–279.1] syādetat — bhavatve(ta)dvyavasthānam, kintu nirālambanatvamasya kathaṃ siddhamityāha — "nitye"tyādi | [7.2.278–279.2] "nityālambanapakṣe tu sarvāhaṅkṛtayastataḥ | sakṛdeva prasūyeran śaktahetuvyavasthiteḥ || 278 ||" [7.2.278–279.3] "anityālambanatve'pi spaṣṭābhāḥ syustataḥ pare | ālambanārthasadbhāvaṃ vyarthaṃ paryanuyuñjate || 279 ||" [7.2.278–279.4] tathā hyasyālambanaṃ bhavannityaṃ vā bhavedanityaṃ vā | yadi nityam, tadā sarvā ahaṅkṛtayaḥ — ahaṅkārā yugapadbhaveyuravikalakāraṇatvāt | na hyakāraṇamālambanaṃ yuktamatiprasaṅgāt | na cāpi śaktasya kāraṇasya sahakārikāraṇāpekṣā bhavatītyasakṛccarvitametat | na caika evāyamahaṅkāra iti śakyaṃ vaktum, kādācitkatayā'nekatvasiddheḥ | tathā hi — gāḍhasvāpamadamūrchāsu nāhaṅkāraḥ saṃvedyate, punaranyadā ca saṃvedyata iti siddhamasya sarvadā'nupalambhātkādācitkatvam | kādācitkatvāccānekatvamapi siddhamiti sarvāahaṅkṛtayastadbhāvamātrabhāvinyo yugapatprasūyeran | athānityamālambanamiti pakṣaḥ, tadācakṣurādivijñānavatsphuṭatarapratibhāsāḥ sarvā ahaṃkṛtayaḥ prasajyeran | sākṣādvastusvalakṣaṇagrāhitvāt | tataḥ — tasmāt, pare tīrthikāḥ kumārilaprabhṛtayo vyarthamevāsyālambanaṃ paryanuyuñjate | tasyājñānalakṣaṇaḥ ko nu viṣayaḥ parikalpita ityādi || 278 || 279 || [7.2.280–281.1] tatra yaduktamanālambana evāyamahaṅkāro'nādisatkāyadṛṣṭivāsanābalādbhrāntaḥ pravarttata iti | atra kumārilenoktaṃ dūṣaṇamāśaṅkate — jñātarītyādi | [7.2.280–281.2] "jñātari pratyabhijñānaṃ vāsanā kartumarhati | nātasminsa iti prajñāṃ na hyasau bhrāntikāraṇam || 280 ||" [7.2.280–281.3] "tannāhaṃpratyayo bhrāntiriṣṭaścedbādhavarjanāt |" [7.2.280–281.4] vāsanā hi jñātṛviṣayāṃ pratyabhijñāṃ kartumarhati | na punaratasmin — ajñātari, saḥ — jñātā, iti prajñām — jñānaṃ vāsanā kartumarhatīti saṃbandhaḥ | kasmāt ? na hyasau bhrāntikāraṇam, api tu yathā'nubhūtārthaviṣayamevāsau jñānaṃ janayati na bhrāntamityarthaḥ | tasmādayamahaṅkāro vāsanāta utpadyamānatvāt bādhakapramāṇābhāvācca na bhrānto yukta iti | cecchabdo bhinnakramo bādhavarjanādityasyānantaraṃ draṣṭavyaḥ || 280 || [7.2.280–281.5] netyādinā pratividhatte | [7.2.280–281.6] "nānantaroktayā yuktyā tasya bādhopadarśanāt || 281 ||" [7.2.280–281.7] anantaroktā yuktirnityālambanapakṣe tvityādiḥ || 281 || [7.2.282–284.1] yaccoktam — na vāsanā bhrāntikāraṇamiti tadanaikāntikamiti darśayannāha — "īśvarādi"ṣvityādi | [7.2.282–284.2] "īśvarādiṣu bhaktānāṃ taddhetutvādivibhramāḥ | vāsanāmātrabhāvācca jāyante vividhāḥ katham || 282 ||" [7.2.282–284.3] "nirālambanatā caivamahaṅkāre yadā sthitā | tannāhaṃpratyayagrāhye jñātā kaścana vidyate || 283 ||" [7.2.282–284.4] "tataḥ sarvapramāṇeṣu na dṛṣṭānto'sti siddhibhāk | hetavaścāśrayāsiddhā yathāyogamudāhṛtāḥ || 284 || mīmāṃsaparikalpitātmaparīkṣā |" [7.2.282–284.5] yadi hi vāsanā bhrāntikāraṇaṃ na bhavettadānīmīśvaraḥ sarvotpattimatāṃ hetuḥ sarvajño nityabuddhisamāśraya ityādayo vibhramāḥ kathamiva vāsanāmātrasaṃbhavādudbhaveyuḥ | tathā hi kumārilenāpīśvarādirjagataḥ karttā pratiṣiddha eva | vāsanāmātrabhāvācceti mātragrahaṇaṃ tathābhūtālambanārthavyavacchedārtham | tasmādahaṅkārasya nirālambanatvānna tadgrāhyo jñātā kaścitprasiddho'stīti na tasmādātmā sidhyatīti | yacca vyatītāhaṃkṛtigrāhya ityādinityasādhanamuktam, tatrāha — "ta"dityādi | "kaścane"ti | nityo'nityo vā jñātā dṛṣṭāntadharmī nāstītyasiddho dṛṣṭāntaḥ | tathā hi — prathamadvitīyayoḥ prayogayorddharmyasiddhirdṛṣṭāntadoṣaḥ, idānīṃtanasya hyastanasya cāhaṃpratyayagamyasya jñātuḥ kasyacidabhāvāt | tṛtīye tu prayoge ekabuddhivaditi dṛṣṭāntaḥ sādhyasādhanavikalaḥ | abhima tāyā ekabuddherekasantānasaṃbaddhajñātrahaṃpratyayatvasya ekaviṣayatvasya cā"si"ddhatvāt | atodharmadvayāsiddhimukhenāsyāpyasiddhatvamuktam | "yathāyogamudāhṛtā" iti | udāhṛtāḥ — pūrvamupanyastā ye hetavaḥ, yathāyogam — yathāsaṃbhavam | "āśrayāsiddha" iti | tathāhi — prathamadvitīyayoḥ prayogayorye hetavasta āśrayāsiddhāḥ, ahaṃpratyayagrāhyasya kasyacidapi dharmiṇo jñāturasiddhatvāt | tṛtīye tu prayoge nāśrayāsiddhiḥ | pratyayānāṃ dharmiṇāṃ siddhatvāt | kintu teṣāmekasantānasaṃbaddhajñātṛviśeṣaṇamasiddham | nirālambanatvasya prasiddhatvāt | ato yathāyogamityuktam || 282 || 283 || 284 || {7.3 kāpilakalpitātmaparīkṣā} [7.3.285–286.1] sāṃprataṃ sāṃkhyaparikalpitātmanirākaraṇārthamāha — "caitanya"mityādi | [7.3.285–286.2] "caitanyamanye manyante bhinnaṃ buddhisvarūpataḥ | ātmanaśca nijaṃ rūpaṃ caitanyaṃ kalpayanti te || 285 ||" [7.3.285–286.3] "pradhānenopanītaṃ ca phalaṃ bhuṅkte sa kevalam | kartṛtvaṃ naiva tasyāsti prakṛtereva tanmatam || 286 ||" [7.3.285–286.4] "anya" iti | sāṃkhyāḥ | te hi buddhivyatiriktaṃ caitanyamātmano nijaṃ rūpaṃ kalpayanti | yato buddhiḥ pradhānasvabhāvā, caitanyaṃ tu puruṣasyaiva svarūpamiti teṣāṃ samayaḥ | sa ca puruṣaḥ śubhāśubhakarmaphalasya pradhānopanītasya bhoktā, na tu karmaṇāṃ karttā, prakṛterebāśeṣajagatpariṇatirūpāyāḥ kartṛtvasyeṣṭatvāt | atra ca pramāṇayanti — yatsaṃghātarūpaṃ vastu tatparārthaṃ dṛṣṭam, tadyathā śayanādi, saṃghātarūpāśca cakṣurādaya iti svabhāvahetuḥ | yaścāsau paraḥ sa sāmarthyādātmeti siddham | iti parasya bhāvaḥ || 285 || || 286 || [7.3.287.1] "tatrāpī"tyādinā pratijñārthaṃ tāvaddūṣayati | [7.3.287.2] "tatrāpi rūpaśabdādicetasāṃ vedyate katham | suvyaktaṃ bhedavadrūpamekā ceccetaneṣyate || 287 ||" [7.3.287.3] tathā hi — caitanyaṃ puruṣasya nijaṃ rūpamiti bruvatā caitanyaṃ nityaikarūpamita pratijñātaṃ bhavati, nityaikarūpātpuruṣāttasyāvyatiriktatvāt | etacca pratyakṣaviruddham, yato rūpaśabdādicetasāṃ suvyaktam — sphuṭatarameva, svasaṃvidā, bhedavadrūpam — bhinnasvabhāvaḥ, vedyate | taccaikatve sati cetanāyā nopapadyate || 287 || [7.3.288.1] abhyupagamavirodhaṃ ca darśayannāha — "ekarūpe"tyādi | [7.3.288.2] "ekarūpe ca caitanye sarvakālamavasthite | nānāvidhārthabhoktṛtvaṃ kathaṃ nāmopapadyate || 288 ||" [7.3.288.3] ekarūpaścātmā, atha ca nānāvidhasyārthasya bhokteti, parasparaviruddham | abhotrkavasthānirviśiṣṭatvāt || 288 || [7.3.289.1] didṛkṣādiyogādavirodha iti cedāha — "ne"tyādi | [7.3.289.2] "na didṛkṣādayo bhinnāstasya bhoganibandhanam | bhavanti hi tathā bhāve pumānutpattimānbhavet || 289 ||" [7.3.289.3] yadi rūpādiṣu didṛkṣāśuśrūṣādayastasya parasparato bhinnā bhoganibandhanatvenopakalpitāste'pyasyātmano na bhavanti — na jāyante | yadi hi jāyeraṃstadā, tathā — bhedena, bhāve — jātau satyām, pumānutpattimānbhavet | didṛkṣādivattadavyatirekāt || 289 || [7.3.290.1] etadeva vyaktīkurvannāha — "caitanyavyatiriktaṃ hī"tyādi | [7.3.290.2] "caitanyavyatiriktaṃ hi na didṛkṣādi vidyate | tasyodayavyayāveśe durvāraḥ puruṣe'pyasau || 290 ||" [7.3.290.3] vyatireke hi tasya ta iti saṃbandhānupapattiḥ | upakārasya saṃbandhanibandhanasyābhāvāt | "asā"viti | udayavyayasamāveśaḥ | prayogaḥ — yasya sadbhāvavyavasthānibandhanaṃ nāsti, nāsau prekṣāvatā tadbhāvena vyavasthāpyaḥ, yathā''kāśaṃ mūrttatvena | nāsti ca bhoktṛvyavasthānibandhanaṃ puruṣādidṛkṣādīti kāraṇānupalabdheḥ | na cāyamasiddho heturiti pratipāditam || 290 || [7.3.291.1] itaśca kartṛtvābhāvādbhoktṛtvamapi tasya na yuktamiti darśayati — "śubhāśubhaṃ ce"tyādi | [7.3.291.2] "śubhāśubhaṃ ca karmāsti naiva cedātmanā kṛtam | tadeṣa bhogabhedo'sya kutaḥ samupajāyate || 291 ||" [7.3.291.3] na hyakutasya karmaṇaḥ kaścitphalamupabhuṅkte, akṛtābhyāgamādidoṣaprasaṅgāt || 291 || [7.3.292.1] atra parasyottaramāśaṅkate — "abhilāṣānurūpeṇe"tyādi | [7.3.292.2] "abhilāṣānurūpeṇa prakṛtiścetprayacchati | paṅgvandhavaddhi saṃbandhastayoreṣa vyavasthitaḥ || 292 ||" [7.3.292.3] yadyapi puruṣaḥ karmaṇāṃ karttā na bhavati, tathā'pi prakṛtirasya yathā'bhilaṣitamarthamupanayati, tamasau bhuṅkta ityadoṣaḥ | nanu prakṛtiracetanā satī kathaṃ śubhādikarmaṇāṃ kartrī bhavati yenāsau yathā'bhimataṃ karmaphalaṃ puruṣasya sampādayatītyāha — "paṅgvandhavaddhī"tyādi | yathā kilāndhasya cakṣuṣmatpuruṣasaṃbandhādartheṣu pravṛttirbhavati, tathā mahadādikaṃ liṅaṃga cetanapuruṣasaṃparkāccetanāvadiva dharmādiṣu kāryeṣvadhyavasāyaṃ karotītyadoṣaḥ | tathā coktam— "puruṣasya darśanārthaṃ kaivalyārthaṃ tathā pradhānasya | paṅgvandhavadubhayorapi saṃyogastatkṛtaḥ sargaḥ" iti || 292 || [7.3.293.1] "yadyeva"mityādinā pratividhatte | [7.3.293.2] "yadyevamiṣṭavāñchāyāṃ satyāmapi na siddhyati | kimiti prakṛtirnaiva kiñcidanyadapekṣate || 293 ||" [7.3.293.3] yadi hi prakṛtirakṛtasyāpi karmaṇaḥ phalamabhilaṣitamupanayatīti syāttadā sarvadaiveṣṭavāñchāyāṃ sarvasya puṃso'bhilaṣito'rthaḥ kimiti na siddhyet | syānmatam — tatkāraṇasya dharmasyābhāvānna siddhyatīti, āha — "prakṛtirnaive"tyādi | prakṛterhi dharmaḥ kāryam, sa ca tadavyatiriktatvātsadaivāstīti bhavedevābhimataṃ phalam | tathā hi — etadeva sarvaṃ yaduta prakṛtipuruṣau, tau ca sadā sannihitāviti | ato nityameva phalaṃ bhavet | kiṃ ca yadyabhilaṣitamarthaṃ prakṛtiḥ prayacchati tadā'niṣṭaṃ kimiti prayacchet, na hyaniṣṭaṃ kāścidabhilaṣati || 293 || [7.3.294–295.1] api ca | yadi nāma prakṛtirasyārthamupanayati, tathā'pi bhoktṛtvamasyāyuktamavikāritvāditi darśayati — "arthopabhogakāle ce"tyādi | [7.3.294–295.2] "arthopabhogakāle ca yadi naivāsya vikriyā | naiva bhoktṛtvamasya syātprakṛtiścopakāriṇī || 294 ||" [7.3.294–295.3] "vikriyāyāśca sadbhāve nityatvamavahīyate | anyathātvaṃ vikāro hi tādavasthye ca tatkatham || 295 ||" [7.3.294–295.4] yadi hi sukhaduḥkhādinā''hlādaparitāpādirūpāṃ vikṛtiṃ nopanīyate tadā''kāśavadabhoktṛtvameva syāt | prakṛtiścopakāriṇī na syāditi saṃbandhaḥ | avikṛtātmanyupakārasya kartumaśakyatvāt | atha vikāritvamasyābhyupagamyate, tadā nityatvahāniprasaṅgaḥ | yato'tādabasthyamevānityatāṃ brūmaḥ | tacca vikāritve satyastīti kathamasya nityatā syāt | tādavasthyarūpatvānnityatvasya || 294 || 295 || [7.3.296–297.1] "syānmata"mityādinā paramatenānyathā bhoktṛtvamāśaṅkate | [7.3.296–297.2] "syānmataṃ viṣayākārā buddhirādau vivarttate | tayā vyavasitaṃ cārthaṃ puruṣaḥ pratipadyate || 296 ||" [7.3.296–297.3] "pratibimbodayadvārā caivamasyopabhoktṛtā | na jahāti svarūpaṃ tu puruṣo'yaṃ kadācana || 297 ||" [7.3.296–297.4] na hi vikārāpattyā bhoktṛtvamasyeṣṭam, kiṃ tarhi ? buddhyavasitasyārthasya pratibimbodayanyāyena | tathā hi — buddhidarpaṇārūḍhamarthapratibimbakaṃ dvitīyadarpaṇakalpe puṃsi saṃkrāmati tadevāsya bhoktṛtvam, na tu vikārāpattiḥ | na ca pratibimbamātrasaṃkrāntāvapi puruṣaḥ svarūpaṃ jahāti, darpaṇavattadavasthatvāt | ato yadabhokravasthānirviśiṣṭaṃ (tadabhoktṛ,) ityatra prayoge'naikāntikatā hetoḥ || 296 || 297 || [7.3.298.1] "ucyata" ityādinā pratividhatte | [7.3.298.2] "ucyate pratibimbasya tādātmyena samudbhave | tadevodayayogitvaṃ vibhede tu na bhoktṛtā || 298 ||" [7.3.298.3] yattadbuddhidarpaṇārūḍhamarthapratibimbakaṃ dvitīyadarpaṇakalpe puṃsi saṃkrāmatītīṣyate, tadyadipuruṣādavyatiriktam, tadā tadevānantaroktamudayavyayayogitvaṃ prasajyate | udayavyayayogipratibimbarūpavattadavyatirekāt | atha vyatiriktamiti pakṣastadā bhoktṛtā na prāpnoti, abhokravasthāto viśeṣasya kasyacidabhāvāt | na cāpyarthapratibimbena saha puṃsaḥ saṃbandhādbhoktṛtvaṃ yuktam, parasparamanupakārakayoḥ saṃbandhāsiddheḥ || 298 || [7.3.299.1] "didṛkṣādyānukūlyena pradhānaṃ saṃpravarttate | vicitraracanābhede kathaṃ vā'cetanātmakam || 299 ||" [7.3.299.2] kiṃ ca yadi pradhānaṃ puruṣasya didṛkṣādi jānīyāt, tadānukūlyena tasya puruṣasyārthaṃ prati pravṛttiryuktā, yāvatā jaḍarūpatvātsatyapi cetanāvatā saṃbandhe paṅgvandhavat pravṛttirna yuktā | tathā hi — andho yadi nāma mārgaṃ nopalabhate, tathā'pyasau paṅgorvivakṣāṃ cetayatyeva tasya cetanāvattvāt | na caivaṃ pradhānaṃ puruṣasya didṛkṣādi vetti, tasyācetanātmakatvena jaḍarūpatvāt | na cāpi tayoḥ parasparamanupakāriṇoḥ paṅgvandhavatsaṃbandho'sti || 299 || [7.3.300.1] "kaṃrtu nāma prajānāti pradhānaṃ vyañjanādikam | bhoktuṃ ca na vijānāti kimayuktamataḥ param || 300 ||" [7.3.300.2] atha puruṣasya didṛkṣādi vetti pradhānamitīṣyate | tathā ca sati bhoktṛtvamapyasya prasajyeta | yo hi nāma kartuṃ vijānāti sa kathaṃ bhoktumapi na jānīyāt | tasmātkartuṃ jānāti na bhoktumityataḥ paraṃ kimayuktamasti naiva kiṃcidityarthaḥ | na hi sūpakārovyañjanādeḥ karttā tadbhoktuṃ na vijānātīti | atretiśabdo'dhyāhāyaḥ || 300 || [7.3.301–302.1] "buddhimattvā"dityādinā parasyottaramāśaṅkate | [7.3.301–302.2] "buddhimattvātpradhānasya sarvamasyāvirodhi cet | buddhimattvena tu prāptaṃ caitanyaṃ puruṣeṣviva || 301 ||" [7.3.301–302.3] "buddhiradhyavasāyo hi saṃvitsaṃvedanaṃ tathā | saṃvittiścetanā ceti sarvaṃ caitanyavācakam || 302 ||" [7.3.301–302.4] "sarva"miti | didṛkṣādyānukūlyena pravarttanam | "asye"ti | pradhānasya | etaduktaṃ bhavati — yadi nāma pradhānaṃ cidrūpaṃ na bhavati tathā'pi buddhyā'dhyavasāyalakṣaṇayā yuktatvātpuruṣagataṃ didṛkṣādi parijñāya pravarttiṣyata ityataḥ sarvamavirodhīti | atrottaramāha — "buddhimattvene"tyādi | yadi hi pradhānasya buddhimattvamaṅgīkriyate tadā'sya puruṣavaccaitanyavattvaprasaṅgaḥ | buddhyādīnāṃ caitanyaparyāyatvāt | tathā hi — yatprakāśātmatayā svasaṃviditarūpaṃ paranirapekṣameva prakāśate taccaitanyamucyate, tattvaṃ buddherapyastīti kimiti sā cidrūpā na bhavet | na cāpi buddhivyatirekeṇāparaṃ cidrūpamupalakṣayāmaḥ | yena tadvyatiriktasya puruṣasya siddhirbhavet || 301 || 302 || [7.3.303.1] atra paraścidrūpādbuddherbhedaprasādhanāyāha — "acetanātmikā buddhi"rityādi | [7.3.303.2] "acetanātmikā buddhiḥ śabdagandharasādivat | utpattimattvanāśitvahetubhyāmiti cenmatam || 303 ||" [7.3.303.3] prayogaḥ — yadyadutpattimattvanāśitvādidharmayogi, tattadacetanam, yathā rasādayaḥ, tathā ca buddhiriti svabhāvahetuḥ || 303 || [7.3.304.1] "naitā"vityādinā pratividhatte | [7.3.304.2] "naitau hetū dvayoḥ siddhau svatantre sādhane mate | na viparyayabādhā'sti prasaṅgo'pyabhidhitsite || 304 ||" [7.3.304.3] kadācididaṃ svātantryeṇa sādhanaṃ syātprasaṅgasādhanaṃ vā | yadi svātantryeṇa tadā'nyatarāsiddho hetuḥ | tathā hi — yathāvidhamutpattimattvamaṃpūrvotpādalakṣaṇaṃ nāśitvaṃ vā'tyantasa mucchedātmakaṃ bauddhasya prasiddhaṃ na tathāvidhaṃ bhavataḥ sāṅkhyasya | tayoḥ pariṇāmatirodhānarūpatvena bhavadbhiraṅgīkaraṇāt | yathā ca bhavatastathā na bauddhasya siddhamityanyatarāsiddhohetuḥ | na ca śabdamātrasya siddhau hetusiddhiḥ, vastuno hi vastusiddhervastuna eva hetutvāt | yathoktam— "tasyaiva vyabhicārādau śabde'pyavyabhicāriṇi | doṣavatsādhanaṃ jñeyaṃ vastuno vastusiddhitaḥ" || iti | atha prasaṅgasādhanamitipakṣastathā'pi sādhyaviparyayebādhakapramāṇānupadarśanādanaikāntikatā hetvoḥ | ko hyatra pratibandho yaccaitanyasyotpattimattvanāśitvābhyāṃ na bhavitavyamiti | yā'pīyaṃ kalpanā, "vatsavivṛddhinimittaṃkṣīrasya yathā pravṛttirajñasya | puruṣavimokṣanimittaṃ tathā pravṛttiḥ pradhānasye"ti | sā'pyakalpanaiva | na hi kṣīraṃ svātantryeṇa vatsavivṛddhinimittaṃ pravarttate | kiṃ tarhi ? pratiniyatebhyaḥ kādācitkebhyaḥ svahetupratyayebhyaḥ samutpadyate | taccotpannaṃ sadvatsavivṛddhernimittatāṃ yātītyajñamapi pravarttata iti nirdiśyate | na caivaṃ pradhānasya pravṛttiryuktā | tathā hi — nityatvāttadanyahetvabhāvācca na tāvatkādācitkakāraṇasaṃnidhānāyattā tasya kādācitkī śaktiryuktā | nāpi svābhāvikī, sadā saṃnihitāvikalakāraṇatvena sarvasyābhyudayaniḥśreyasalakṣaṇasya puruṣārthasya yugapadutpattiprasaṅgāt || 304 || [7.3.305–306.1] athā'pi syādbhavatu buddhicaitanyayorabhedastathā'pyātmatvamasyāpratiṣiddhamevetyāha — "caitanye" ityādi | [7.3.305–306.2] "caitanye cātmaśabdasya niveśe'pi na naḥ kṣatiḥ | nityatvaṃ tasya duḥsādhyamakṣyādeḥ saphalatvataḥ || 305 ||" [7.3.305–306.3] "akṣyarthādyaphalaṃ tu syāccaitanyaṃ śāśvataṃ yadi | na bhavedindhanenārtho yadi syācchāśvato'nalaḥ || 306 ||" [7.3.305–306.4] na hyātmaśabdaniveśanamātramasmābhiścaitanye pratiṣidhyate, kiṃ tarhi ? yastatra nityatvalakṣaṇaḥ samāropito dharmaḥ sa niṣidhyate | kasmāt ? akṣyālokamanaskārādeḥ sāphalyāt | anyathā yadi śāśvataṃ nityaṃ caitanyaṃ syāttadā'kṣyādi viphalameva syāt | tadutpattyarthatvātteṣām | nityasya cotpattyasaṃbhavāt | atraiva dṛṣṭāntamāha — "na bhavedi"tyādi | yadi śāśvato vahnirbhavettadā naiva jano'nalārthamindhanamupādadīta tasmānnanityaikarūpaṃ caitanyaṃ yuktam || 305 || 306 || [7.3.307–310.1] yatsaṃghātarūpaṃ tatparārthaṃ dṛṣṭamityādi | tatra ko'sau paro'bhipreta iti nirūpayannāha — "pārārthya"mityādi | [7.3.307–310.2] "pārārthyaṃ cakṣurādīnāṃ yatpunaḥ pratipādyate | śayyāśanādivattena saṃghātatvena hetunā || 307 ||" [7.3.307–310.3] "ādheyātiśayārthatvaṃ yadyeṣāmupapādyate | iṣṭasiddhiryadiṣṭāste'smābhirjñānopakāriṇaḥ || 308 ||" [7.3.307–310.4] "avikāryupakāritvasādhane sādhyaśūnyatā | dṛṣṭāntasya calasyaiva yuktāste'pyupakāriṇaḥ || 309 ||" [7.3.307–310.5] "sāmānyena tu pārārthyaṃ yadyeṣāṃ saṃprasādhyate | tathā'pi sādhanaṃ vyarthaṃ siddhāścittopayoginaḥ || 310 || iti kāpilakalpitātmaparīkṣā |" [7.3.307–310.6] ādheyātiśayo vā paro'bhipreto bhavet, yadvā'nādheyātiśayarūpatvādavikārī, atha vā sāmānyena pārārthyamātramavicāritaramaṇīyaṃ sādhyata iti trayo vikalpāḥ | tatra prathamapakṣe siddhasādhyatā, yataste cakṣurādayo'smābhirvijñānopakāriṇa iṣṭāḥ | "cakṣuḥ pratītya rūpāṇi cotpadyate taccakṣurvijñānām, yāvatkāyaṃ pratītya spraṣṭavyānityo(co?)tpadyate kāyavijñāna"miti vacanāt | atha dvitīyaḥ pakṣastadā viruddhatā hetorityādarśayannāha — "avikāryupakāritve"tyādi | avikāriṇo nityasyopakāritvamavikāryupakāritvam, tasya cakṣurādīnāṃ sādhane sati dṛṣṭānte sādhyaviparyayeṇaiva hetorvyāptatvādviruddhatā, yataste śayanādayaścalasyānityasyaivopakāriṇo yuktāḥ, avikāriṇyatiśayasyādhātumaśakyatvāt | atha sāmānyenādheyātiśayādivikalpamapāsya pārārthyamātraṃ sādhyata iti tṛtīyaḥ pakṣaḥ, tadā'pi siddhasādhyatā, cittopakāritvena cakṣurādīnāmiṣṭatvāt | atha cittamapi sādhyadharmitvenābhyupagamyate yathā naiyāyikairabhyupagatam | evamapi bhavatāṃ neṣṭasiddhiḥ, cittavyatirekeṇā''tmano'niṣṭatvāt | nāpinaiyāyikānāmabhimatārthasiddhiḥ, parasparopakāritvena cakṣurādīnāṃ paropakāritvasyeṣṭatvāt | pārāvāravadāpekṣikatvātparatvasya | cittasya cānekakāraṇakṛtopakāropagraheṇotpatteḥ saṃghātatvaṃ kalpitamastyeveti hetorapi nā(na?)siddhiḥ || 307 || 308 || || 309 || 310 || {7.4 digambaraparikalpitātmaparīkṣā} [7.4.311.1] digambaraparikalpitātmapratiṣedhārthamāha — "jaiminīyā ive"tyādi | [7.4.311.2] "jaiminīyā iva prāhurjaināścillakṣaṇaṃ naram | dravyaparyāyarūpeṇa vyāvṛttyanugamātmakam || 311 ||" [7.4.311.3] "jainā" iti | digambarāsta evaṃ prāhuḥ | cillakṣaṇa evātmā sa ca dravyarūpeṇasarvāvasthāsvabhinnatvādanugamātmakaḥ, paryāyarūpeṇa tu pratyavasthaṃ bhinnatvādvyāvṛttyātmakaḥ | etacca pratyakṣata eva siddhamātmano dvairūpyamiti na pramāṇāntarataḥ prasādhyam | tathā hi — sukhādyavasthābhede'pi yadavasthātṛ sarvāvasthāsu caitanyamupalabhyate taddravyam | paryāyastu kramabhāvinaḥ sukhādyavasthābhedāḥ | te ca pratyakṣata eva siddhā iti parasya bhāvaḥ || 311 || [7.4.312.1] "tatrāpī"tyādinā pratividhatte | [7.4.312.2] "tatrāpyavikṛtaṃ dravyaṃ paryāyairyadi saṅgatam | na viśeṣo'sti tasyeti pariṇāmi na tadbhavet || 312 ||" [7.4.312.3] atra pakṣadvayam — yattaccaitanyātmakaṃ dravyaṃ tatparyāyaiḥ saṃbadhyamānaṃ kadācidavikṛtamatyaktapaurastyacaitanyādirūpaṃ satsaṃbadhyate, yadvā parityaktapūrvarūpam | tatra yadyanantaraḥpakṣastadā nityatvahāniprasaṅgaḥ, avasthātuḥ kasyacidapyabhāvāt | athāvikṛtamiti prathamapakṣastadā pūrvottarayoravasthayorna viśeṣaḥ — anyathātvam, astīti pariṇāmi taccaitanyaṃ na bhavet — na prāpnoti | anyathātvalakṣaṇatvātpariṇāmasya | iṣṭaṃ ca pariṇāmi | prayogaḥ — yatpūrvottarāvasthāsu na viśiṣyate tatpariṇāmi na bhavati yathākāśam, na viśiṣyate ca caitanyaṃ sarvāvasthāsviti vyāpakānupalabdheḥ || 312 || [7.4.313–315.1] "deśakālasvabhāvānā"mityādinā hetoḥ paramatenāsiddhimāśaṅkate | [7.4.313–315.2] "deśakālasvabhāvānāmabhedādekatocyate | saṅkhyālakṣaṇasaṃjñārthabhedādbhedastu varṇyate || 313 ||" [7.4.313–315.3] "rūpādayo ghaṭaśceti saṅkhyāsaṃjñāvibheditā | kāryānuvṛttivyāvṛttī lakṣaṇārthavibheditā || 314 ||" [7.4.313–315.4] "dravyaparyāyayorevaṃ naikāntenā'viśeṣavat | dravyaṃ paryāyarūpeṇa viśeṣaṃ yāti ce(tsva)yam || 315 ||" [7.4.313–315.5] tathā hi — yadyekāntena paryāyebhyo dravyaṃ vyatireki bhavettadā syāttasyā viśeṣaḥ, yāvatā deśakālasvabhāvābhedāddravyaparyāyayoraikyamiṣṭam | saṅkhyādibhedāttu bhedaḥ | tatra saṅkhyā, ekatvabahutvādi | tathā hi — dravyamekasaṅkhyāyuktam, paryāyāstu sukhādayonekasaṅkhyāviśiṣṭāḥ | lakṣaṇamapi bhinnam | yato'nuvṛttilakṣaṇaṃ dravyam, paryāyāstu vyāvṛttilakṣaṇāḥ, saṃjñā — nāma, arthaḥ — kāryam | tathā coktam — deśakālasvabhāvābhedādabhedo dharmadharmiṇoḥ, saṅkhyāsaṃjñālakṣaṇakāryabhedāttu bhedaḥ, tadyathā ghaṭasya rūpādīnāṃ ceti | tathā hi — ghaṭatadrūpādīnāṃ deśādibhirabhedaḥ, ya eva hi deśakālasvabhāvaścaghaṭasya sa eva rūpādīnām, saṅkhyādibhiśca ghaṭātteṣāṃ bhedaḥ | tathā hyeko ghaṭo bahavastu rūpādaya iti saṅkhyābhedaḥ | ghaṭo rūpādaya iti ca saṃjñābhedaḥ | anuvṛttilakṣaṇaṃghaṭādidravyaṃ vyāvṛttilakṣaṇāstu rūpādayaḥ paryāyā iti lakṣaṇabhedaḥ | ghaṭenodakāharaṇaṃ kāryaṃ kriyate rūpādibhistu vasrarāgādīti kāryabhedaḥ | evamātmadravye'pi caitanyātmake sukhaduḥkhādiṣu paryāyeṣu cohyam | kāryabhedastu tatraivaṃ boddhavyaḥ — caitanyenārthānubhavaḥ kriyate, sukhādibhistu pīḍānugrahādīti | tadetaddarśayati "rūpādaya" ityādi | "saṅkhyāsaṃjñāvibhedite"ti | dravyaparyāyayoriti vakṣyamāṇaṃ saṃbadhyate | "kāryānuvṛttivyāvṛttī lakṣaṇārthavibhedi"teti | yathāyogaṃ saṃbandhaḥ | kāryabhedo'rthavibheditā, anuvṛttivyāvṛttīlakṣaṇavibhediteti saṃbandhaḥ | dravyaparyāyayorityatra chedaḥ | "eva"mityādināhetorasiddhimupasaṃharati | evaṃ ca kṛtvā dravyamekāntena nāviśiṣṭaṃ kintu paryāyarūpabhedena viśeṣaṃ pratipadyate | tena paryāyebhyo dravyasyaikāntena bhedābhāvādaviśeṣādityasiddho hetuḥ || 313 || 314 || 315 || [7.4.316.1] "svabhāvābheda" ityādinā pratividhatte | [7.4.316.2] "svabhāvābheda ekatvaṃ tasminsati ca bhinnatā | kathaṃcidapi duḥsādhyā paryāyātmasvarūpavat || 316 ||" [7.4.316.3] yadi hi dravyaparyāyayorabhedo'pyaṅgīkriyate | tadā sarvātmanaivābhedo'yaṃ bhavet, bhedaśca tadviparītaḥ kathaṃ bhavet, na hyekasyaikadā vidhipratiṣedhau parasparaviruddhau yuktau | tathāhyekamityanena bhedaniṣedhanāntarīyakaḥ svabhāvābheda ucyate, tasmiṃśca svabhāvābhede sati kathaṃ tadānīmeva bhedastatpratiṣedhātmā bhavet | prayogaḥ — yatrābhedastatra tadviparīto na bhedo'vakāśaṃ labhate, yathā teṣāmeva paryāyāṇāṃ dravyasya ca yatpratiniyatamasādhāraṇamātmarūpaṃ tasya na svabhāvādbhedaḥ, abhedaśca dravyaparyāyayoravasthita iti viruddhopalabdheḥ || 316 || [7.4.317–318.1] tataśca paramārthena dravyaparyāyayorabhede sati lakṣaṇabhedo'pi na prāpnotīti darśayati | "agauṇe caiva"mityādi | [7.4.317–318.2] "agauṇe caivamekatve dravyaparyāyayoḥ sthite | vyāvṛttimadbhaveddravyaṃ paryāyāṇāṃ svarūpavat || 317 ||" [7.4.317–318.3] "yadi vā te'pi paryāyāḥ sarve'pyanugatātmakāḥ | dravyavatprāpnuvantyeṣāṃ dravyeṇaikātmatā sthiteḥ || 318 ||" [7.4.317–318.4] yadvyāvṛttimadrūpābhinnasvabhāvaṃ tadvyāvṛttimat, yathā paryāyāṇāṃ svarūpam, vyāvṛttimadrūpāvyatiriktaṃ ca dravyamiti svabhāvahetuḥ | atha vā — yadanugatātmarūpāvyatiriktaṃ tadanugatātmakameva, yathā dravyarūpam, anugatātmarūpāvibhinnasvabhāvāśca sukhādayaḥparyāyā iti svabhāvahetureva | anyathā vibhinnayogakṣematvādbheda eva bhavet | viruddhadharmādhyāsitasyāpyekatve bhedavyavahāroccheda eva syāditi viparyaye bādhakaṃ pramāṇam || 317 || 318 || [7.4.319.1] "tata" ityādinopasaṃharati | [7.4.319.2] "tato nāvasthitaṃ kiñciddravyamātmādi vidyate | paryāyāvyatiriktatvātparyāyāṇāṃ svarūpavat || 319 ||" [7.4.319.3] "ātmā"dīti | ādiśabdena ghaṭavrīhyādiparigrahaḥ || 319 || [7.4.320.1] "na ce"tyādinā dvitīyaprasaṅgasādhanaphalamāha | [7.4.320.2] "na codayavyayākrāntāḥ paryāyā api kecana | dravyādavyatiriktatvāttaddravyaniyatātmavat || 320 ||" [7.4.320.3] tasyāpi dravyasya paryāyarūpeṇodayavyayākrāntasyeṣṭatvādato mābhūtsādhyavaikalyaprasaṅga iti niyatātmavadityuktam | niyataścāsāvātmā svabhāvo dravyādirūpeṇeti viśeṣaṇasamāsaḥ || 320 || [7.4.321.1] "tato niranvaya" ityādinā nigamayati | [7.4.321.2] "tato niranvayo dhvaṃsaḥ sthiraṃ vā sarvamiṣyatām | ekātmani tu naiva sto vyāvṛttyanugamāvimau || 321 ||" [7.4.322.1] na kevalaṃ paryāyādabhinnasvabhāvāddravyarūpasyānugatātmano'siddhiḥ, ito'pi paryāyavyatirekeṇopalabdhilakṣaṇaprāptasyānupalabdherasadvyavahāraviṣayatvamevāsyeti darśayannāha — "na ce"tyādi | [7.4.322.2] "na copalabhyarūpasya paryāyānugatātmanaḥ | dravyasya pratibhāso'sti tannāsti gaganābjavat || 322 ||" [7.4.322.3] tena yaduktaṃ pratyakṣata evānugato dravyātmā siddha iti, tadasiddham | na hi paryāyavyatiricyamānaśarīraḥ kvacidapi vijñāne pratyakṣasaṃmate pratibhāsamāno'nugataikarūpo dravyātmā lakṣyate || 322 || [7.4.323.1] yadyevaṃ yadi paryāyavyatirekeṇa dravyātmā nāsti tadā saṃkhyādibhedaḥ kathaṃ sidhyatītyāha — "vividhārthe"tyādi | [7.4.323.2] "vividhārthakriyāyogyāstulyādijñānahetavaḥ | tathāvidhārthasaṅketaśabdapratyayagocarāḥ || 323 ||" [7.4.323.3] vividhāḥ — nānāprakārāḥ, arthakriyāḥ — rūpādīnāṃ paryāyāṇāṃ samānāsamānabhedāt, tatra samānā jalasaṃdhāraṇādilakṣaṇāḥ, asamānā vastrarāgalocanādijñānotpādalakṣaṇāḥ, tatra yogyāḥ samarthā iti vigrahaḥ | tatra sādhāraṇe kārye sarveṣāmeva yaugapadyenopayoga iti samastānāṃ hetutvajñāpanārthamabhinnadravyarūpābhāve'pi ta eva bhedino'pi ghaṭa ityādinā śabdenaikasaṅkhyāviśiṣṭā ucyante | asādhāraṇakāryopayogitvavivakṣāyāṃ tu nānāsaṅkhyāsta iti saṅkhyābhedaḥ kāryabhedaśca teṣu vyavasthāpyate | lakṣaṇabhedastarhi kathamityāha — "tulyādijñānahetava" iti | āmapakvādyavasthāsu pratikṣaṇadhvaṃsino'pi sadṛśasanniveśā viśeṣā evotpadyamānā nirvikalpānubhavaviṣayā anubhūyamānāḥ sarvāvasthāsu ghaṭo ghaṭa ityādisadṛśapratyayahetavo bhavanti | śyāmalohitādivarṇavailakṣaṇyena jāyamānā atulyapratyayahetava ityevamekarūpānugamamantareṇāpi tulyātulyajñānahetavo bhavanto'nuvṛttivyāvṛttirūpeṇa vyavasthāpyanta iti lakṣaṇabhedo vyavasthāpyate | tulyādītyādigrahaṇenātulyaṃ jñānaṃ gṛhyate | kastarhi saṃjñābheda ityāha — "tathāvidhe"tyādi | tathāvidhaḥ — vividhārthakriyāyogyastulyādijñānahetuśca padārtho rūpādiḥ, arthaḥ — viṣayo yasya, ghaṭa iti rūpādaya iti ca saṅketasya, sa tathoktaḥ, tathāvidhārthaḥ saṅketo yeṣāṃ śabdapratyayānāṃ te tathoktāḥ, teṣāṃ gocarā iti vigrahaḥ || 323 || [7.4.324.1] tena pratyakṣata eva bhāvānāṃ nairātmyaṃ prasiddhamityupasaṃhāreṇa darśayati — "udaye"tyādi | [7.4.324.2] "udayavyayadharmāṇaḥ paryāyā eva kevalāḥ | saṃvedyante tataḥ spaṣṭaṃ nairātmyaṃ cātinirmalam || 324 ||" [7.4.324.3] "paryāyā" iti | rūpādayaḥ, svasaṃviditasvabhāvāśca duḥkhādayaḥ | "kevalā" iti | abhinnaikadravyarūpavirahiṇaḥ | nityasya ca kramayaugapadyābhyāmarthakriyāvirodhāt | arthakriyākāritvameṣāmudayavyayadharmitva eva sati yujyata ityanumānato'pyeṣāmarthakriyākāriṇāṃsatvaliṅgānnairātmyaṃ prasiddham || 324 || [7.4.325.1] yaduktaṃ na copalabhyarūpasyetyādi, tatrāthetyādinā parasyottaramāśaṅkate | [7.4.325.2] "atha sanmūrchitaṃ rūpaṃ dravyaparyāyayoḥ sthitam | taddvirūpaṃ hi nirbhāgaṃ narasiṃhavadiṣyate || 325 ||" [7.4.325.3] saṃmūrchitam — ekalolībhūtam, ato vivekena dravyarūpaṃ na pratibhāsate vidyamānamapīti bhāvaḥ | saṃmūrchitatve kāraṇamāha — "taddvirūpaṃ hī"tyādi | tat — ātmādikaṃ vastu | yasmāttaddvirūpamapi sannirbhāgamiṣyate yathā narasiṃhastasmānnirbhāgatvātsaṃmūrchitobhayarūpaṃ taditi na pṛthagupalabhyate || 325 || [7.4.326.1] tadetatparasparaparāhatamabhidhīyate bhavateti darśayannāha — "nanvi"tyādi | [7.4.326.2] "nanu dvirūpamityeva nānārthavinibandhanaḥ | nirdeśo rūpaśabdena svabhāvasyābhidhānataḥ || 326 ||" [7.4.326.3] yadi hi nirbhāgaṃ tadā dvirūpamityetadvyāhatam, nānārthavinibandhanatvādasya vyapadeśasya, kasmāt ? rūpaśabdena svabhāvasyābhidhānāt | tathā hi dve rūpe dvau svabhāvau yasya sa dvirūpa ucyate na caikasya svabhāvadvayaṃ yuktamekatvahāniprasaṅgāt | kevalaṃ dvāveva svabhāvau bhavatā pratipāditau, na punarekaṃ vastu dvirūpam, parasparaparihārasthitalakṣaṇatvādekatvānekatvayoḥ || 326 || [7.4.327.1] yaśca narasiṃhaḥ so'pyekaḥ san dvirūpo na siddha iti darśayati — "narasiṃho'pītyā"dinā | [7.4.327.2] "narasiṃho'pi naivaiko dvyātmakaścopapadyate | anekāṇusamūhātmā sa tathā hi pratīyate || 327 || digaṃbaraparikalpitātmaparīkṣā |" [7.4.327.3] kevalaṃ vivādāspadībhūtaṃ nopapadyata ityapiśabdaḥ | sa iti | narasiṃhaḥ | "tathe"ti | avayavavaicitryeṇa, pṛthutaradeśākrāntirūpeṇa ca | anyathaivaṃ na pratibhāseta | makṣikāpadamātreṇāpi ca pidhāne tasya tathāvidhasyāvaraṇaprasaṅgaśca | etena mecakamaṇikalpāvarṇādayaḥ pratyuktāḥ | etacca vistareṇāvayaviniṣedhe pratipādayiṣyāma iti bhāvaḥ || 327 || {7.5 aupaniṣadikātmaparīkṣā} [7.5.328.1] apare'dvaitadarśanāvalambinaścaupaniṣadikāḥ kṣityādipariṇāmarūpanityaikajñānasvabhāvamātmānaṃ kalpayanti | atasteṣāmeva matamupadarśayannāha — "nitye"tyādi | [7.5.328.2] "nityajñānavivartto'yaṃ kṣititejojalādikaḥ | ātmā tadātmakaśceti saṅgirante'pare punaḥ || 328 ||" [7.5.328.3] "tadātmaka" iti | kṣityādipariṇāmarūpanityaikajñānātmaka ityarthaḥ | "apara" iti | aupaniṣadikāḥ || 328 || [7.5.329.1] kimatra pramāṇamityāha — "grāhye"tyādi | [7.5.329.2] "grāhyalakṣaṇasaṃyuktaṃ na kiñcidiha vidyate | vijñānapariṇāmo'yaṃ tasmātsarvaḥ samīkṣyate || 329 ||" [7.5.329.3] na hi kṣityādayo jñānavyatirekeṇa grāhyalakṣaṇāpannāḥ santi yena te pratibhāserannavayavinaḥ | paramāṇūnāṃ cāsattvāt | tasmātsāmarthyādvijñānapratibhāsarūpā evāmī kṣityādaya iti vyavasīyante | "aya"miti | kṣityādiḥ || 329 || [7.5.330–331.1] "teṣā"mityādinā pratividhatte | [7.5.330–331.2] "teṣāmalpāparādhaṃ tu darśanaṃ nityatoktitaḥ | rūpaśabdādivijñānāṃ(ne?) vyaktaṃ bhedopalakṣaṇāt || 330 ||" [7.5.330–331.3] "ekajñānātmakatve tu rūpaśabdarasādayaḥ | sakṛdvedyāḥ prasajyante nitye'vasthāntaraṃ na ca || 331 ||" [7.5.330–331.4] "alpāparādha"miti | jñānamātrasya yuktyupetasyābhyupagamāt | yadyevaṃ svalpo'pi kimiti tatrāparādha ucyata ityāha — "nityatoktita" ityādi | kasmātpunarnityatvābhyupagamo na yukta ityāha — "rūpaśabdā"dītyādi | nityatā hi nāma tādavasthyamucyate, atādavasthyaṃ tvanityatā, na ca rūpaśabdādipratibhāsivijñānamekāvasthaṃ sarvadā'nubhūyate, kintu krameṇa kadācidrūpapratibhāsamanyadā ca śabdādipratibhāsam | tadyadinityaikajñānapratibhāsātmakā amī śabdādayaḥ syustadā vicitrāstaraṇapratibhāsavatsakṛdeva pratibhāseran | tatpratibhāsātmakasya jñānasya sardadā'vasthitatvāt | athāpi syādavasthāntarametatkrameṇa śabdādipratibhāsaṃ jñānasyotpadyate | tena sakṛdeva śabdādisaṃvedanaṃ na bhaviṣyatītyāha — nitye'vasthāntaraṃ na ceti | avasthānāmavasthāturananyatvādavasthāvadavasthāturapi nāśotpādau syātām | avasthātṛvadvā'vasthānāmapi nitya tvaprasaṅgaḥ | vyatireke cāvasthānāṃ tasyaitā iti saṃbandhāsiddhiḥ, upakārābhāvāt | nityaikavijñānamātrābhyupagamavirodhaśca || 330 || 331 || [7.5.332.1] kiṃca — nityasya jñānātmanaḥ pratyakṣato vā siddhirbhavedanumānato vā na tāvatpratyakṣata iti darśayati — "rūpe"tyādi | [7.5.332.2] "rūpādivittito bhinnaṃ na jñānamupalabhyate | tasyāḥ pratikṣaṇaṃ bhede kimabhinnaṃ vyavasthitam || 332 ||" [7.5.332.3] na hi kramapratibhāsirūpādisaṃvidvyatirekeṇa nityaikarūpamavasthātṛ jñānamanubhūyate, yena pratyakṣataḥ siddhiḥ syāt | tasyāśca rūpādisaṃvitteḥ krameṇānubhūyamānāyāḥ pratikṣaṇaṃ dhvaṃse siddhe kimaparamabhinnamastīti vācyam | tasmādupalabdhikṣaṇaprāptasya tathāvidhajñānātmano'nupalabdherasadvyavahāraviṣayataiveti bhāvaḥ | na cāpyanumānataḥ siddhiriti manyate | tathāhyanumānaṃ bhavatsvabhāvaliṅgaṃ vā bhavet, kāryaṃ vā, na tāvatsvabhāvastathābhūtasya jñānātmanaḥ sādhakaṃ pramāṇamasti, bādhakaṃ tu pratyakṣādi vidyata ityayuktonityajñānavivarttaḥ || 332 || [7.5.333.1] kiṃcāsminpakṣe bandhamokṣavyavasthā na prāpnotīti darśayati — "viparyaste"tyādi | [7.5.333.2] "viparyastāviparyastajñānabhedo na vidyate | ekajñānātmake puṃsi bandhamaukṣau tataḥ katham || 333 ||" [7.5.333.3] yasya hi pratikṣaṇadhvaṃsi pratipuruṣamanekameva vijñānaṃ santānabhedi pravarttata iti pakṣastasya viparyastāviparyastajñānaprabandhotpādavaśādbandhamokṣavyavasthā yuktimatī | yogābhyāsakrameṇa ca pariśuddhataratamajñānotpādādapariśuddhajñānasaṃtānanivṛtterapavargaḥ prāpyata iti saphalo mokṣaprāptaye prayāsaḥ | yasya tu punarbhavato nityaikajñānasvabhāva ātmeti pakṣastasya kathamekajñānātmake puṃsi bandhamokṣau bhavataḥ | tathāhi — yadi viparyastasvabhāvamekaṃ jñānaṃ sadā tadā'parasyāvasthāntarasyābhāvānna mokṣavyavasthā syāt | athāviparyastaṃ tadā nityaṃ pariśuddhasvabhāvatvānna bandhaḥ syāt | asmākaṃ tu santānabhedena vijñaptiḥ saṃkliṣṭā śuddhā ceṣyata iti yuktā bandhamokṣavyavasthā | yathoktam — "saṃkliṣṭā ca viśuddhā ca samalā nirmalā ca sā | saṃkliṣṭā cedbhavennāsau muktāḥ syuḥ sarvadehinaḥ || viśuddhā cedbhavennāsau vyāyāmo niṣphalo bhavet" | iti || 333 || [7.5.334–335.1] athāpi syātkalpitāveva bandhamokṣau na pāramārthikāviti, tadatra kalpanāyā api nibandhanaṃ vācyam | anityajñānapakṣe tu nibandhanamupadarśitameva | tataśca yo'yaṃ bhavatāmapavargaprāptaye saṃsārasamatikramāya ca tattvabhāvanāprayatnaḥ sa kevalamāyāsaphala eveti darśayati — "kiṃ ve"tyādi | [7.5.334–335.2] "kiṃ vā nivarttayedyogī yogābhyāsena sādhayet | kiṃ vā na hātuṃ śakyo hi viparyāsastadātmakaḥ || 334 ||" [7.5.334–335.3] "tattvajñānaṃ na cotpādyaṃ tādātmyātsarvadā sthiteḥ | yogābhyāso'pi tenāyamaphalaḥ sarva eva ca || 335 || aupaniṣadakalpitātmaparīkṣā |" [7.5.334–335.4] yadi hi tattvabhāvanayā yogī kiṃcinnivarttayetpravarttayedvā tadā syādasya saphalaḥ prayāsaḥ, yāvatā na tāvadasau viparyāsaṃ nivarttayati, yasmādasau viparyāsastadātmakaḥ — nityajñānātmakaḥ, tasmānna hātuṃ śakyaḥ | nityasyāvināśitayā tyāgāsambhavāt | nāpi tattvajñānaṃ bhāvanayā sādhayati, nityajñānātmatayā sarvadā tatvajñānasyāvasthitatvāt | tasmānna yuktametat || 334 || 335 || {7.6 vātsīputrīyātmaparīkṣā} [7.6.336.1] vātsīputrīyaparikalpitapudgalapratiṣedhārthamāha — "kecittvi"tyādi | [7.6.336.2] "kecittu saugatammanyā apyātmānaṃ pracakṣate | pudgalavyapadeśena tattvānyatvādivarjitam || 336 ||" [7.6.336.3] keciditi | vātsīputrīyāḥ | te hi sugatasutamātmānaṃ manyamānā api pudgalavyājena skandhebhyastattvānyatvābhyāmavācyamātmānaṃ kalpayanti | ye hi nāma bhagavato nairātmyavādinassugatasya sutatvamabhyupagatāste kathamiva vitathātmadṛṣṭimabhiniviṣṭāssyuriti darśayannupahāsapadamāha — saugatammanyā apīti | tathāhīdamātmano lakṣaṇam — yo hi śubhāśubhakarmabhedānāṃ karttā svakṛtakarmaphalasya ceṣṭāniṣṭasya ca bhoktā yaścapūrvaskandhaparityāgādaparaskandhāntaropādānātsaṃsarati bhoktā ca sa ātmeti | etacca sarvaṃ pudgale'pīṣṭamiti kevalaṃ nāmni vivādaḥ || 336 || [7.6.337.1] atha pudgalasyāvācyatve kā punaryuktirityāha — "skandhebhya" ityādi | [7.6.337.2] "skandhebhyaḥ pudgalo nānyastīrthadṛṣṭiprasaṅgataḥ | nānanyo'nekatādyāpteḥ sādhvī tasmādavācyatā || 337 ||" [7.6.337.3] yadi skandhebhyo'nyaḥ pudgalaḥ syāttadānīṃ tairthikaparikalpitātmadṛṣṭirbhavet, tataścaśāśvatātmaprasaṅgaḥ | na ca śāśvatasyātmanaḥ kartṛtvabhoktṛtvādi yuktam, ākāśavattasya sarvadā nirviśiṣṭatvāt | pratiṣiddhaśca bhagavatā śāśvata ātmā, nirātmānaḥ sarve dharmā iti ca vacanaṃ vyāhanyeta | ananyastarhi bhavatviti cedāha — "nānanya" ityādi | yadi hi skandhā eva rūpādayaḥ pudgalaḥ syāttadā bahubhyaḥ skandhebhyo'nanyatvāttatsvarūpavadanekatā prāpnoti pudgalasya | ekaśceṣyate | yathoktam— "ekaḥ pudgalo loka utpadyamāna u(tpa)dyate yadvattathā gata" iti (?) | ādiśabdenānityatvādiparigrahaḥ | evaṃ ca sati uccheditvaṃ skandhavatpudgalasyāpi syāt | tataśca kṛtakarmavipraṇāśaprasaṅgaḥ pratiṣiddhaśca bhagavatocchedavāda ityato'styavācyaḥ pudgala iti siddham || 337 || [7.6.338.1] "te vācyā" ityādinā vastuvatpudgalo na bhavatyavācyatvāditi svavacanādeva bhavadbhiḥpratipāditamiti darśayati | [7.6.338.2] "te vācyāḥ pudgalo naiva vidyate pāramārthikaḥ | tattvānyatvādavācyatvānnabhaḥkokanadādivat || 338 ||" [7.6.338.3] prayogaḥ — yadvastunaḥ sakāśāttattvānyatvābhyāṃ vācyaṃ na bhavati na tadvastu, yathā gagananalinam, na bhavati ca vācyaḥ pudgala iti vyāpakānupalabdheḥ | vaidharmyeṇavedanādi || 338 || [7.6.339.1] kathaṃ punaratra vyāptiḥ siddhetyāha — "anyatva"mityādi | [7.6.339.2] "anyatvaṃ vā'pyananyatvaṃ vastu naivātivarttate | vastuto yattu nīrūpaṃ tadavācyaṃ prakalpyate || 339 ||" [7.6.339.3] vastuno hi sakāśādvastu naiva tattvānyatve vyatikrāmati, gatyantarābhāvāt | anyathā rūpādīnāmapi parasparato'vācyatvaṃ syāt | tasmānnīrūpamasvabhāvamevāvācyaṃ prakalpyate, na tu vastu || 339 || [7.6.340–342.1] kathamityāha — "bhedābhedavikalpasye"tyādi | [7.6.340–342.2] "bhedābhedavikalpasya vastvadhiṣṭhānabhāvataḥ | tattvānyatvādyanirdeśo niḥsvabhāveṣu yujyate || 340 ||" [7.6.340–342.3] "na vastuni yadetaddhi tanneti pratiṣedhanam | tadvastvantaravattasmādvyaktamanyatvamucyate || 341 ||" [7.6.340–342.4] "atadbhāvaniṣedhaśca tattvamevābhidhīyate | nātikrāmati tadvastu tattvaṃ bhedaṃ ca vastunaḥ || 342 ||" [7.6.340–342.5] vastveva hi bhedābhedavikalpayoradhiṣṭhānam, nāvastu | tena tattvānyatvādyanirdeśoniḥsvabhāveṣveva — svabhāvavirahiteṣveva yujyate | na vastuni tattvānyatvādyanirdeśo yujyata iti saṃbandhaḥ | tatra bhedābhedābhyāṃ gatyantarābhāvāt | kathaṃ punargatyantarābhāva ityāha — "yadetaddhī"tyādi | tathā hi — rūpādisvabhāvaḥ pudgalo na bhavatīti yadetattanniṣedhanam, tattasmādrūpādeḥ sakāśādanyatvamevābhidhīyate | svabhāvāntaravidhināntarīyakatvādvastuno vastvantarabhāvaniṣedhasya | prayogaḥ — yadvastuyatsvabhāvavirahitaṃ tattato'nyat, yathā rūpaṃ vedanātaḥ, rūpādisvabhāvavirahi ca pudgalākhyaṃ vastu, iti svabhāvahetuḥ | yaścāyaṃvastuno'tadbhāvaniṣedhaḥ — atadrūpaniṣedhaḥ sa tattvamavyatireka evābhidhīyate | tattvavidhināntarīyakatvādvastusato'rthāntarabhāvaniṣedhasya | anyathā hi yadi tasya na kaścitsvabhāvo vidhīyate tadā sarvasvabhāvaniṣedhādavastutvameva syāt | sarvasvabhāvaniṣedhalakṣaṇatvādavastutvasyeti | prayogaḥ — yadvastu yato'rthāntaratvena pratiṣiddhātmatattvaṃ tattadeva, yathā rūpaṃ svasvabhāvādarthāntaratvena pratiṣiddhātmatattvam | pratiṣiddhātmatattvaśca rūpādibhyo'rthāntaratvena pudgala iti svabhāvahetuḥ | tattasmādvastunaḥ sakāśāttattvānyatvevastu nātikrāmatīti siddhā vyāptirmaulasya hetoḥ || 340 || 341 || 342 || [7.6.343.1] evaṃ tāvadavācyatvābhyupagame prajñaptisatvaṃ pudgalasya prāptamiti pratipāditam | idānīṃ vastutvābhyupagame vā pudgalasyāvācyatvamayuktamanyathā svavacanavirodhaḥ pratijñāyāḥ syāditi manyamāno nigamayati — "skandhebhya" ityādi | [7.6.343.2] "skandhebhyaḥ pudgalo nānya ityeṣā'nanyasūcanā | skandho na pudgalaśceti vyaktā tasyeyamanyatā || 443 ||" [7.6.344.1] api cāvācyaḥ pudgala iti bruvāṇairbhavadbhiḥ sphuṭatarameva skandhebhyaḥ pudgalasyānyatvamuccairuddhoṣitamiti darśayati — "viruddhadharmasaṅgo hī"tyādi | [7.6.344.2] "viruddhadharmasaṅgo hi vastūnāṃ bheda ucyate | skandhapudgalayoścaiva vidyate bhinnatā na kim || 344 ||" [7.6.344.3] prayogaḥ — yau parasparaparihārasthitadharmādhyāsitau tau parasparabhinnau, yathā rūpavedane mūrttatvāmūrttatvayukte, vācyatvāvācyatvādiparasparaviruddhadharmādhyāsitau ca skandhapudgalāviti svabhāvahetuḥ || 344 || [7.6.345.1] na cāyamasiddho heturiti darśayannāha — "tathā hī"tyādi | [7.6.345.2] "tathā hi vedanādibhyaḥ pudgalo'vācya ucyate | tattvānyatvena vācyāstu rūpasaṃjñādayastataḥ || 345 ||" [7.6.345.3] tathā hi pudgalo vedanāsaṃjñādibhyastattvānyatvābhyāmavācya iṣyate | rūpavedanādayastu, tataḥ — vedanādibhyaḥ, parasparamanyatvena vācyā ityato nāsiddhatā hetoḥ || 345 || [7.6.346.1] ito'pi viruddhadharmādhyāsaḥ siddha ityādarśayati — "anityatvene"tyādi | [7.6.346.2] "anityatvena vācyāśca rūpaskandhādayo matāḥ | pudgalastu tathā neti tato vispaṣṭamanyatā || 346 ||" [7.6.346.3] anityāḥ sarvasaṃskārā iti vacanādrūpādayo hyanityatvena vācyāḥ, pudgalastu tathā nānityatvena vācya iṣṭaḥ sarvaprakāreṇa tasyāvācyatvāt | na cāpyanaikāntikatā hetoḥ, etāvanmātranibandhanatvādbhedavyavahārasya, anyathā hi sakalameva viśvamekaṃ vastu syāt,tataśca sahotpādavināśaprasaṅgaḥ || 346 || [7.6.347.1] na kevalaṃ tattvānyatvābhyāmavācyatvādavastu pudgalo'yamiti pratipāditam, ito'pyanityatvenāvācyatvādevāvastviti pratipādayannāha — "arthakriyāsvi"tyādi | [7.6.347.2] "arthakriyāsu śaktiśca vidyamānatvalakṣaṇam | kṣaṇikeṣveva niyatā tathā'vācye na vastutā || 347 ||" [7.6.347.3] idameva hi vidyamānatvalakṣaṇaṃ vastusvabhāvo yadutārthakriyāsu śaktiḥ, sarvasāmarthyavirahalakṣaṇatvādavastutvasyeti sāmarthyādarthakriyāsāmarthyalakṣaṇameva vastutvamavatiṣṭhate | sā cārthakriyā kṣaṇikeṣveva niyatā | kṣaṇikatvenaiva vyāpteti yāvat | nityasya kramayaugapadyābhyāmarthakriyāvirodhāt | atastathā kṣaṇikatvenāvācye pudgale vastutā nāsti | tatra tadvyāpakasya kṣaṇikatvasya nivṛtteḥ vṛkṣatvanivṛttau śiṃśapātvādinivṛttivaditi | yathoktam — anityatvena yo'vācyaḥ sa heturnahi kasyaciditi | syādetadyadi pudgalo nityaḥ syāttadā tasya kramayaugapadyābhyāmarthakriyāvirodhaḥ syāt, yāvatā yathā'sāvanityatvenāvācyaḥ tathā nityatvenāpīti, ato'rthakriyāsāmarthyamasyāviruddhameveti | tadasamyak, na hyubhayākāravinirmuktaṃ vastu svalakṣaṇaṃ yuktam, nityānityayoranyonyavṛttiparihārasthitalakṣaṇatvāt | vastunyekākāratyāgaparigrahayostadaparākāraparigrahatyāganāntarīyakatvāt | na hyasmābhiravācyaśabdaniveśanaṃ pudgale pratiṣidhyate, svataṃtrecchā mātrānītasya kenacitpratiṣeddhumaśakyatvāt, kiṃtvidamiha vasturūpaṃ nirūpyate | kimasau pudgalākhyasya vastunaḥ svabhāvaḥ sarvadā'styāhosvinnāstīti, yadyasti tadā nitya evāsau, na hi nityo nāmānya eva kaścit, api tu yaḥ svabhāvaḥ sadā'vasthāyī na vinaśyati sa nitya ucyate | yathoktam— "nityaṃ tamāhurvidvāṃso yaḥ svabhāvo na naśyati" iti | atha nāstīti pakṣastadā'pyanitya evāsāvanavasthāyisvabhāvalakṣaṇatvādanityasya | ataḥ kṣaṇikākṣaṇikavyatirekeṇa gatyantarābhāvādakṣaṇikasya cakramayaugapadyābhyāmarthakriyāvirodhāt kṣaṇikatvenārthakriyāsāmarthyalakṣaṇaṃ sattvaṃ vyāptamiti pudgale kṣaṇikatvanivṛttau sattvanivṛttiḥ siddhā || 347 || [7.6.348.1] yadyevaṃ yadi pudgalo nāstyeva kasmādbhagavatā sa jīvastaccharīramanyo jīvo'nyaccharīramiti pṛṣṭenoktamavyākṛtametaditi, yāvatā nāstyeveti kasmānnoktamityāha — "āgamārthavirodhe tvi"tyādi | [7.6.348.2] "āgamārthavirodhe tu parākrāntaṃ mahātmabhiḥ | nāstikyapratiṣedhāya citrā vāco dayāvataḥ || 348 ||" [7.6.348.3] yadi hi pudgalo dharmī siddho bhavettadā tasya tattvānyatvādidharmo'vyākṛtamarhet | yāvatā sa eva dharmī na siddhastatkathamasatastasya dharmo nirdiśyeta | na hyasataḥ kharaviṣāṇādestīkṣṇatādi saṃbhavati yenāsau vyākriyate | ataḥ prajñaptisattvameva khyāpayanpudgalasyāvyākṛtametaditi bhagavānuvāca | nāstītyevaṃ tu noktam, pareṇa dharmisvarūpasyāpṛṣṭatvāt | athavā prajñaptisato'pyabhāvābhiniveśaparihārārthaṃ śūnyatādeśanāyāmabhavyavineyajanāśayāpekṣayā nāstītyeva noktam | yathoktam — "daṃṣṭridaṃṣṭrāvabhedaṃ ca bhraṃśaṃ cāvekṣya karmaṇām | deśayanti jinā dharmaṃ vyāghrīpotāpahāravat ||" (?) iti evamācāryavasubandhaprabhṛtibhiḥ kośaparamārthasaptatikādiṣvabhiprāyaprakāśanātparākrāntam, atastata evāvagantavyam | iha tvatigranthavistarabhiyā na likhyata iti bhāvaḥ | yadyevam, "asti sattva upapādaka" ityetatkathaṃ nīyata ityāha — "nāstikyetyādi" | sattvāstitvābhidhāyinyo hi deśanāścitrā dayāvataḥ, na virudhyanta iti vākyaśeṣaḥ | yatra hi cittasantāne sattvaprajñaptistasyāṃ satyāmanucchedamabhisandhāyāsti sattva ityuktaṃ bhagavatā | anyathā hyanuparatakāryakāraṇakṣaṇaparamparāṇāmapi saṃskārāṇāmabhāvāvagamātparalokino'sattvātparalokāsiddhiriti nāstikyadṛṣṭayo bhaveyurvineyāḥ || 348 || [7.6.349.1] yattarhīdamuktam— "bhāraṃ vo bhikṣavo deśayiṣyāmi bhārādānaṃ bhāranikṣepaṃ bhārahāraṃ ca" | tatra bhāraḥ pañcopādānaskandhāḥ, bhārādānaṃ tṛptiḥ, bhāranikṣepo mokṣaḥ, bhārahāraḥ pudgalā iti, tadetatkathaṃ nīyate, na hi bhāra eva bhārahāro yukta ityāha — "samudāyā"dītyādi | [7.6.349.2] "samudāyādicittena bhārahārādideśanā | viśeṣapratiṣedhaśca taddṛṣṭīnprati rājate || 349 || iti vātsīputrīyaparikalpitātmaparīkṣā |" [7.6.349.3] tatra samānakālāḥ skandhā eva sāmastyena vivakṣitāḥ samudāyavyapadeśabhājaḥ, ta eva hetuphalabhūtāśca yugapatkālabhāvinaḥ santāna iti vyapadiśyante, ekākāraparāmarśahetavaśca saṃbhavantaḥ saṃtānisamudāyiśabdābhyāṃ nirdiśyanta ityataḥ, samudāyādicittena — samudāyādyabhiprāyeṇa, bhārahārādideśanā, na virudhyata iti śeṣaḥ | prathamenādiśabdena santānādiparigrahaḥ, dvitīyena bhārādeḥ | tatra ta eva skandhāḥ samudāyasantānādirūpeṇa vivakṣitāḥ pudgalo bhārahāra iti ca vyapadiśyante | tatraiva loke pudgalābhidhānāt | ata eva bhagavatā— "bhārahāraḥ katamaḥ pudgala" ityuktvā,"yo'sāvāyuṣmannevaṃnāmā, evaṃjātiḥ, evaṃgotra, evamāhāra, evaṃ sukhaduḥkhaṃ prati saṃvedī, evaṃ dīrghāyu"rityādinā pudgalo vyākhyātaḥ | sa evaṃ skandhasamudāyalakṣaṇaḥ prajñaptiḥ sannanyathā vijñāyeta nānyo nityo dravyaṃ san paraparikalpito vijñāyeteti pradaśārthaṃ (pradeśanārthaḥ ?) avaśyaṃ caivaṃ vijñeyam, anyathā bhārādīnāmapi skandhebhyaḥ pṛthagdeśitatvātpudgalavatskandhānantargataṃ tatsyāt | tasmātta eva skandhā yeskandhāntarasyotpādāya varttante pūrvakāste bhāra iti kṛtvoktāḥ | ye tūpeṣyante phalabhūtāste bhārahārā ityuktāḥ ityajñāpakametat | udyotakarastvāha — ātmānamanabhyupagacchatā nedaṃ tathāgatavacanamarthavattāyāṃ śakyaṃ vyavasthāpayitum, yasmādidamuktam | rūpaṃ bhadanta nāham, vedanā saṃjñā saṃskāro vijñānaṃ bhadanta nāham, "eṃvametadbhikṣo rūpaṃ na tvam, vedanā saṃjñā saṃskāro vijñānaṃ na tva"miti | etena hi rūpādayaḥ skandhā ahaṅkāraviṣayatvena pratiṣiddhāḥ | viśeṣapratiṣedhaścāyaṃ na sāmānyapratiṣedhaḥ | ātmānaṃ cānabhyupagacchatā sāmānyenaiva pratiṣeddhavyam | naiva tvamasīti | viśeṣapratiṣedhastvanyavidhināntarīyako bhavati | yathā vāmenākṣṇā na paśyāmītyukte gamyata eva dakṣiṇena paśyāmīti | tenāpyadarśane vāmagrahaṇamanarthakam, na paśyāmītyeva vācyaṃ syāt | tathehāpi na rūpamātmā yāvannahi vijñānamātmetyukte tadvilakṣaṇo'styātmeti sūcitaṃ bhavati | sa cāvācyo'nyo vā bhavatu sarvathā'styātmeti | atrāha — "viśeṣapratiṣedhaśce"tyādi | etaduktaṃ bhavati | viṃśatiśikharasamudgato'yaṃ satkāyadṛṣṭiśailaḥ kumatīnāṃ pravarttate | yaduta rūpamātmā, yāvadvijñānamātmā, rūpavānātmā, yāvadvijñānavānātmā, ātmani rūpaṃ yāvadvijñānamātmanīti | tatrādyadṛṣṭipañcakapratiṣedhāya taddṛṣṭikānprati viśeṣarūpeṇa pratiṣedhaḥ śobhate | sārūpamātmetyādikā dṛṣṭiryeṣāṃ te taddṛṣṭikāḥ | yadeva hi mūḍhamaterāśaṅkāsthānaṃ tadevānūdya nivarttyate | na tvatra kasyacidvidhiramipretaḥ | anyathā hyaśrotṛsaṃskārakaṃ vākyaṃ bruvāṇo'prekṣāvāneva pratipādakaḥ syāditi || 349 || {8 sthirabhāvaparīkṣā} [8.350–351.1] calamityetadviśeṣaṇasamarthanārthamāha — "athave"tyādi | [8.350–351.2] "athavā'sthāna evāyamāyāsaḥ kriyate yataḥ | kṣaṇabhaṅgaprasiddhyaiva prakṛtyādi nirākṛtam || 350 ||" [8.350–351.3] "uktasya vakṣyamāṇasya jātyādeścāviśeṣataḥ | niṣedhāya tataḥ spaṣṭaṃ kṣaṇabhaṅgaḥ prasādhyate || 351 ||" [8.350–351.4] niravaśeṣapadārthavyāpinaḥ kṣaṇabhaṅgasya prasādhanādeva prakṛtīśvarādeḥ paraparikalpitasya sakalapadārtharāśerekaprahāreṇaiva nirasyamānasyāpi sato yadidamasmākamatigranthavistarasaṃdarbheṇa pratipadamuccārya dūṣaṇopakramaṇaṃ tatkevalamāyāsaphalameva, svalpopāyenaiva tasya dūṣitatvāditi bhāvaḥ | tathā hi — sarvameva prakṛtyādi parairudayānantarāpavargi niranvayanirodhadharmakaṃ vā kaiścinneṣyate | tataścaitatsamastavastuvyāpakakṣaṇabhaṅgaprasādhanenaiva nirastaṃ bhavatīti manyamānairasmābhiruktasya prakṛtyādeḥ pudgalaparyantasya vakṣyamāṇasya ca jātiguṇadravyādeḥ śabdārthayoḥ pramāṇaprameyayormecakādimaṇiprakhyacitrasya vastunastrikālānuyāyino bhāvasya cārvākādyupagatasya ca bhūtacatuṣṭayasya jaiminīyeṣṭasya ca vaidikaśabdarāśernirāsāya viśeṣeṇa kṣaṇabhaṅgaḥ prasādhyate | "spaṣṭa"miti | tatsādhakasya hetostrirūpasya pradarśanāt | ato'syāmeva sthirabhāvaparīkṣāyāṃ sakalaśāstrārthaparisamāptirbhavatītyuktaṃ bhavati || 350 || 351 || [8.352.1] kathamasau prasādhyata ityāha — "kṛtakākṛtakatvenetyādi" | [8.352.2] "kṛtakākṛtakatvena dvairāśyaṃ kaiścidiṣyate | kṣaṇikākṣaṇikatvena bhāvānāmaparairmatam || 352 ||" [8.352.3] iha hi naiyāyikādayaḥ kṣaṇikamekamapi vastu nāstīti manyamānāḥ kṛtakākṛtakatvena bhāvānāṃ dvairāśyamavasthāpayanti | tatra — kecitkṛtakā yathā ghaṭādayaḥ, kecidakṛtakā yathā paramāṇvākāśādayaḥ | aparaistu vātsīputrīyādibhiḥ kṣaṇikākṣaṇikatvenāpi bhāvānāṃ dvairāśyamiṣyate | tathāhi — buddhiśabdārciḥprabhṛtayastanmatena kṣaṇikāḥ, kṣitivyomādayastvakṣaṇikā iti || 352 || [8.353.1] tadevaṃ darśanavibhāge'vasthite ye kṛtakatvenābhīṣṭāstāṃstāvatpakṣīkṛtya pramāṇamabhidhīyata iti darśayannāha — tatretyādi | [8.353.2] "tatra ye kṛtakā bhāvāste sarve kṣaṇabhaṅginaḥ | vināśaṃ prati sarveṣāmanapekṣatayā sthiteḥ || 353 ||" [8.354–355.1] vināśaṃ prati sarveṣāṃ hetvantarānapekṣatayā sthitatvādityanena hi trilakṣaṇo hetuḥ sūcitastameva spaṣṭayannāha — "yadbhāvaṃ" pratītyādi | [8.354–355.2] "yadbhāvaṃ prati yannaiva hetvantaramapekṣate | tattatra niyataṃ jñeyaṃ svahetubhyastathodayāt || 354 ||" [8.354–355.3] "nirnibandhā hi sāmagrī svakāryotpādane yathā | vināśaṃ prati sarve'pi nirapekṣāśca janminaḥ || 355 ||" [8.354–355.4] prayogaḥ — ye yadbhāvaṃ pratyanapekṣāste tadbhāvaniyatāḥ | yathā samanantaraphalā sāmagrī svakāryotpādane niyatā | vināśaṃ pratyanapekṣāśca sarve janminaḥ kṛtakā bhāvā itisvabhāvahetuḥ | "hetvantara"miti | janakādvyatiriktam | niyatamityatra kāraṇamāha — "svahetubhya" iti | tathā — tena niyatena rūpeṇotpannatvādityarthaḥ | ye tu punaryatra naniyatāste tatrānapekṣā api na bhavantyeva, yathā ghaṭādayo'pakvāḥ pākādiṣvitīdamatra vaidharmyeṇodāharaṇam || 353 || 354 || 355 || [8.356.1] nanu cānaikāntiko hetustathāhi — yadi nāma vināśaṃ prati hetvantarānapekṣā bhāvāstathā'pi sthitvā deśāntare kālāntare ca bhāvasya vināśasaṃbhavādudayānantarāpavargitvamabhīṣṭameṣāṃ sādhayituṃ na sidhyatītyāha — "anapekṣo"'pītyādi | [8.356.2] "anapekṣo'pi yadyeṣa deśakālāntare bhavet | tadapekṣatayā naiṣa nirapekṣaḥ prasajyate || 356 ||" [8.356.3] "eṣa" iti | vināśaḥ | "tadapekṣataye"ti | deśakālāntarāpekṣatayā | yo hi yatrānapekṣaḥ sa yadi kvacidbhavet, kadācidvā, tadā taddeśakālāpekṣatvādanapekṣa eva na syāditi kuto vyabhicāraḥ | tathā hi — ekadeśakālāparihāreṇānyatra deśakālādau varttamānaḥ kathamanapekṣo nāma, yatastathāvṛttireva tasyāpekṣā, na tu samīhā, tasyābhiprāyaśūnyatvāt || 356 || [8.357.1] yadi tarhi sarvathā nirapekṣatvāditi hetvartho'bhipretaḥ, ta tarhi hetuḥ siddhaḥ | tathāhi — kecidvināśaṃ prati mudgarādikamapekṣamāṇā dṛśyante | yathā ghaṭādayaḥ | ye'pi buddhiśabdādayo'napekṣatvena prasiddhāste'pi yadi nāma mudgarādikaṃ nāpekṣante tathā'pi deśakālāvapekṣanta ityato'siddhatā hetorityāśaṅkya pariharannāha — "sarvatrai"vetyādi | [8.357.2] "sarvatraivānapekṣāśca vināśe janmino'khilāḥ | sarvathā nāśahetūnāṃ tatrākiñcitkaratvataḥ || 357 ||" [8.357.3] sarvatraiveti | sarvasmindeśakālādike vināśahetau nirapekṣā janmina ityarthaḥ | nāśahetutvenābhyupetānāmakiṃcitkaratvādanupakāritvāt, na cānupakāryapekṣo yukto'tiprasaṅgāt || 357 || [8.358.1] kathamakiṃcitkaratvamityāha — "tathāhī"tyādi | [8.358.2] "tathāhi nāśako heturna bhāvāvyatirekiṇaḥ | nāśasya kārako yuktaḥ svahetorbhāvajanmataḥ || 358 ||" [8.358.3] vināśo hi kriyamāṇaḥ kadācidvastu vā syādavastu vā, tatra yadi vastu, tadā'sau vināśahetunā tato vināśahetorbhāvādanarthāntarabhūto vā kriyeta, arthāntarabhūto vā | vastusato vikalpadvayānativṛtterubhayānubhayapakṣastvayukta eva | vastunyekākāratyāgaparigrahayostadaparākāraparigrahatyāganāntarīyakatvāt | ekasya vidhipratiṣedho(bhayā) yogādityuktam | tatra na tāvadanarthāntarabhūta iti pakṣaḥ, bhāvasvabhāvasya svahetoreva janmata utpatteḥ | tasyāpi bhāvavattadavyatirekiṇo niṣpannatvāt | na ca niṣpannasya kāraṇaṃ yuktam, karaṇāvirāmaprasaṅgāt || 358 || [8.359.1] syādetannāsau bhāvaḥ svahetoḥ sarvātmanā niṣpanno'taḥ kāraṇāntarato nāśākhyaṃ svabhāvāntaraṃ labhata ityāha — "na cānaṃśa" ityādi | [8.359.2] "na cānaṃśe samudbhūte bhāvātmanyātmahetutaḥ | tadātmaiva vināśo'nyairādhātuṃ pāryate punaḥ || 359 ||" [8.359.3] na hyekasya svabhāvadvayamasti, yenāṃśena niṣpattiḥ syāt, kiṃ tu niraṃśa eva bhāvaḥ sa ca svahetorutpadyamānaḥ sarvātmanaivotpanna iti kathaṃ tasyottarakālaṃ kāraṇāntaraiḥ svabhāvāntaramādhīyeta | na hi yanniṣpattau yo na niṣpannaḥ sa tasya svabhāvo yuktaḥ, ekayogakṣemalakṣaṇatvādabhedasya, tasmādyo'sāvuttarakālamutpadyate nāśātmā bhāvaḥ so'paraḥ svabhāvaḥ, yaścāparaḥ sa kathaṃ tasya bhavediti yatkiṃcidetat || 359 || [8.360–361.1] athārthāntarabhūta iti pakṣastatrāpyakiṃcitkara eva vināśaheturbhāvasyeti darśayati — "padārthavyatirikta" ityādi | [8.360–361.2] "padārthavyatirikte tu nāśanāmni kṛte sati | bhāve hetvantaraistasya na kiñcidupajāyate || 360 ||" [8.360–361.3] "tenopalambhakāryādi prāgvadevānuṣajyate | tādavasthyācca naivāsya yuktamāvaraṇādyapi || 361 ||" [8.360–361.4] na hyanyasya karaṇe'nyadupakṛtaṃ nāma, atiprasaṅgāt | nāpi tatsaṃbandhino nāśasya karaṇādbhāva upakṛto bhavatīti yuktaṃ vaktum, saṃbandhāsiddheḥ | tathāhi — bhedābhyupagamānna tādātmyalakṣaṇaḥ saṃbandhaḥ, nāpi tadutpattilakṣaṇaḥ, vināśahetoreva tadutpatteḥ, nacānyo vāstavaḥ saṃbandho'sti | satyapi vā saṃbandhe bhāvasyāvasthitatvāttathaivopalambhādikāryaprasaṅgaḥ | upalambha eva kāryam | ādiśabdena jalasaṃdhāraṇajaṅghābhaṅgādiparigrahaḥ | tena vyatiriktena nāśenāvṛtatvātpratibaddhatvādvā nopalambhādikāryaṃ karotīti cedāha — "tādavasthyā"dityādi | na hi bhāvasya svabhāvātiśayamakhaṇḍayannanutpādayanvātasyā''vārakaḥ pratibandhako vā yukto'tiprasaṅgāt | taṃsmā(da)tyaktānāvṛtāpratibaddhapūrvasvabhāvatvāttasyāvaraṇaṃ pratibandhaśca na yujyate || 360 || 361 || [8.362.1] syādetanna prāgvadupalabdhyādiprasaṅgaḥ, tena vyatiriktena nāśena bhāvasya vināśyamānatvādityāha — "nāśanāmne"tyādi | [8.362.2] "nāśanāmnā padārthena bhāvo nāśyata ityasat | anyatvādivikalpānāṃ tatrāpyarthānuvṛttitaḥ || 362 ||" [8.362.3] nāśo hi bhāvaṃ nāśayankimanyamananyaṃ vā, yadvā pradhvaṃsalakṣaṇaṃ nāśaṃ kurvāṇo nāśayati mudgarādivadityatrāpi tulyā eva vikalpāḥ punarāvartante | tatra cokto doṣaḥ, vakṣyate ca "tatrāpī"ti | yo'sau nāśanāmnā'paro nāśaḥ kriyate tatrāpi | "arthānuvṛttita" iti | anyatvādivikalpānāmanuvṛtterityarthaḥ | evaṃ tāvadvastubhūto na kriyata iti pratipāditam || 362 || [8.363–364.1] nāpyavastubhūta iti darśayannāha — "bhāvābhāvātmaka" ityādi | [8.363–364.2] "bhāvābhāvātmako nāśaḥ pradhvaṃsāparasaṃjñakaḥ | kriyate cenna tasyāpi karaṇaṃ yuktisaṃgatam || 363 ||" [8.363–364.3] "abhāvasya ca kāryatve vastutaivāṅkurādivat | prasaktājanyarūpasya hetuśaktyā samudbhavāt || 364 ||" [8.363–364.4] bhāvasya hi karaṇaṃ bhavati nābhāvasya, nimittīkarttavyasakalasvabhāvavirahalakṣaṇatvānnakiṃcidutpādyaṃ rūpamasti | ato bhāvābhāvātmakaḥ — bhāvaniṣedhātmako nāśo na kenacitkriyate, avastutvāt, kharaviṣāṇavat | anyathā hi kāryatvādaṅkurādivadvastutvamevasyāt | prayogaḥ — yatkāryaṃ tadustu yathā'ṅkurādayaḥ, kāryaśca nāśa iti svabhāvahetuḥ | vyāptimasya sādhayannāha — "hetuśaktyā samudbhavāditi" | tadeva hi kāryamucyate | yatkāraṇaśaktyā viśiṣṭamātmātiśayamāsādayati | samāsāditātmātiśayameva ca vastu | atra cārthe naiyāyikāderapyavivādaḥ | tathāhi — sattāsamavāyaḥ svakāraṇasamavāyo vā kāryatvamucyate | na ca nāśe sattāsamavāyaḥ svakāraṇasamavāyo vā, tasya dravyādivadastitvāśrayatvaprasaṅgāt || 363 || 364 || [8.365.1] yadyevaṃ bhavatu vastutvaṃ nāśasya tatra ko doṣa ityāha — "vidhinaiva"mityādi | [8.365.2] "vidhinaivamabhāvaśca paryudāsāśrayātkṛtaḥ | yastatra vyatirekādivikalpo varttate punaḥ || 365 ||" [8.365.3] kathaṃ punarabhāvasya vidhinā karaṇamityākāṅkṣāyāmidamuktam — "paryudāsāśrayā"diti | "paryudāsasyā"śrayaṇādityarthaḥ | vivakṣāvaśāddhi kutaścana bhāvādvilakṣaṇo bhāva evābhāva ityākhyāyate, tatra ca vyatirekādivikalpe prāktano doṣaḥ punarāvarttate || 365 || [8.366.1] athaitaddoṣabhayānna paryudāsātmako'bhāvo vināśahetubhiḥ kriyate, kiṃ tarhi? prasajya(pratiṣedhā)tmaka ityaṅgīkriyate | tatrāpi vināśahetoḥ sphuṭataramevākiṃcitkaratvaṃpratipāditamiti darśayannāha — "athe"tyādi | [8.366.2] "atha kriyāniṣedho'yaṃ bhāvaṃ naiva karoti hi | tathāpyahetutā siddhā karturhetutvahānitaḥ || 366 ||" [8.366.3] tathāhi — prasajyapratiṣedhe sati nañaḥ karotinā saṃbandhādabhāvaṃ karoti bhāvaṃ na karotīti kriyāpratiṣedhādakartṛtvaṃ nāśahetoḥ pratipāditaṃ bhavet, yaścākarttā sa kathaṃ hetuḥ syādityato na vināśahetuḥ kaścit || 366 || [8.367–368.1] atrāviddhakarṇoktāni vināśasya hetumatvasādhane pramāṇāni nirdidikṣurāha — "nanvi"tyādi | [8.367–368.2] "nanu naiva vināśo'yaṃ sattākāle'sti vastunaḥ | na pūrvaṃ na cirātpaścādvastuno'nantaraṃ tvasau || 367 ||" [8.367–368.3] "evaṃ ca hetumāneṣa yukto niyatakālataḥ | kādācitkatvayogo hi nirapekṣe nirākṛtaḥ || 368 ||" [8.367–368.4] tathāhi na vastunaḥ sattākāle nināśaḥ kṣaṇamātrāvasthāyino'pyabhāvaprasaṅgāt, nāpyutpādātpūrvam, ajātasya vināśāyogāt, na hi vandhyāputrādayo'nutpannā eva vinaśyanti, paścādapi bhavannacirādbhavati, tṛtīyādiṣu kṣaṇeṣu vinaṣṭasya punarvināśāyogāt, bhasmīkṛtajvalanavat, kintu vastvanantaraṃ dvitīye kṣaṇe vināśaḥ | tataścaniyatakālatvāddhetumānvināśo'ṅkurādivaditi siddham | "niyatakālata" iti | kādāṃcitkatvādityarthaḥ | vyāptimasya sādhayannāha — "kādācitkatvayogo" hītyādi | nahyanapekṣe kādācitkatvaṃ yuktam, nityaṃ sattvādiprasaṅgāt | tasmātkādācitkatvātsiddhamasya sahetutvam || 368 || [8.369.1] ito'pi siddhamiti darśayati — "vastvanantarabhāvācce"tyādi | [8.369.2] "vastvanantarabhāvācca hetumāneva yujyate | abhūtvābhāvataścāpi yathaivānyaḥ kṣaṇo mataḥ || 369 ||" [8.369.3] tadevamete trayo hetava uktāḥ | sahetuko vināśaḥ, kādācitkatvāt, vastūtpattyanantarabhāvitvena bauddhairabhyupagamyamānatvāt, prāgabhūtvā''tmalābhācca; kṣaṇāntaravat | vaidharmyeṇa śaśaviṣāṇādaya iti || 369 || [8.370–372.1] udyotakaroktāmapi yuktimāha — "ahetuka"tvādityādi | [8.370–372.2] "ahetukatvātkiṃcāyamasanvandhyāsutādivat | athavā''kāśavannityo na prakārāntaraṃ yataḥ || 370 ||" [8.370–372.3] "asattve sarvabhāvānāṃ nityatvaṃ syādanāśataḥ | sarvasaṃskāranāśitvapratyayaścānimittakaḥ || 371 ||" [8.370–372.4] "nityatve'pi saha sthānaṃ vināśenāvirodhataḥ | ajātasya ca nāśoktirnaiva yuktyanupātinī || 372 ||" [8.370–372.5] sa hyevamāha — vināśasya heturnāstīti bruvāṇaḥ paryanuyojyaḥ | kimakāraṇatvādvināśo nāsti vyomotpalādivat, athākāraṇatvānnatyo vyomādivaditi | bhavatāṃ hi pakṣe akāraṇaṃ dvidhā dṛṣṭaṃ nityamasacca, na hi sattvāsattvavyatirekeṇa prakārāntaramasti | tatra yadyakāraṇatvādasat vināśaḥ, tadā sarvabhāvānāṃ nityatvaprasaṅgaḥ, vināśābhāvāt | kiṃca sarvasaṃskārā vinaśyantītyeṣa pratyayo nirnimittaḥ prāpnoti, na hyasatyāṃ gatau gacchatīti bhavati | atha nityaḥ, tadā bhāvasya vināśena sahāvasthānaṃ prāpnoti, sarvadā'vasthānāt | na caitadyuktaṃ bhāvābhāvayoḥ parasparaparihārasthitalakṣaṇatvāt | atha sahāvasthānaṃ neṣyate, tadā kāryasyotpādo na prāpnoti, tatpratyanīkabhūtasya nāśasya sadā'vasthitatvāt | tataścājātasya vināśo'pi na saṃgacchate, na hyajātāḥśaśaviṣāṇādayo vinaśyantīti loke pratītam, tenājātasya vināśa iti vacanaṃ naiva yuktyanupāti || 370 || 371 || 372 || [8.373–374.1] "tadatre"tyādinā sarvaṃ pratividhatte — [8.373–374.2] "tadatra katamaṃ nāśaṃ pare paryanuyuñjate | kiṃ kṣaṇasthitidharmāṇaṃ bhāvameva tathoditam |" [8.373–374.3] "atha bhāvasvarūpasya nivṛttiṃ dhvaṃsasaṃjñitām | pūrvaparyunuyoge hi naiva kiñcidvirudhyate || 374 ||" [8.373–374.4] dvividho hi vināśo vidhiḥ pratiṣedhalakṣaṇaḥ | tathāhi — kṣaṇasthitidharmā bhāva eva calo vinaśyatīti kṛtvā vināśa ityākhyāyate | yadvā bhāvasvabhāvapracyutilakṣaṇapradhvaṃsāparanāmā vinaśanaṃ vināśa iti | tatra pūrvasminnāśe yadyayaṃ hetumatvasādhanaparyanuyogaḥ kriyate yathoktairhetubhiḥ, tadā siddhasādhyatā || 373 || 374 || [8.375.1] tāmeva siddhasādhyatāṃ "yo hī"tyādinā darśayati — [8.375.2] "yo hi bhāvaḥ kṣaṇasthāyī vināśa iti gīyate | taṃ hetumantamicchāmaḥ parābhāvāttvahetukam || 375 ||" [8.375.3] yadyevaṃ kathamahetuko vināśo bhavatāṃ pratīta ityāha — "parābhāvāttvahetukamiti" | parasya svakāraṇavyatiriktasyottarakālaṃ mudgarādernāśakasyābhāvādahetukamicchāma iti prakṛtena saṃbandhaḥ || 375 || [8.376.1] atra caivaṃbhūte vināśe dharmiṇi kādācitkatvātprāgabhūtvā''tmalābhāditīmau hetū siddhau | vastvanantarabhāvitvamapi yadi sāmānyena vivakṣitaṃ tadā siddhameva, kāraṇabhūtavastvanantaramasya bhāvaprasiddheḥ | athātmabhūtavinaśvaravastvanantarabhāvitvamasya vivakṣitaṃ tadā heturasiddha iti darśayati — "vastvanantarabhāvitvami"tyādi | [8.376.2] "vastvanantarabhāvitvaṃ na tatra tvasti tādṛśi | calabhāvasvarūpasya bhāvenaiva sahodayāt || 376 ||" [8.376.3] "tādṛśī"ti calavastusvabhāvāvyatirekiṇi | na hi niraṃśavastuno bhāgo'sti yena tadanantarabhāvitvamasya bhavet | tatsvabhāvavattadavyatirekiṇo nāśasya tanniṣpattāveva niṣpannatvāt | anyathā tatsvabhāvatvameva tasya na syādityuktam || 376 || [8.377.1] yaccoktaṃ "sarvasaṃskāranāśitvapratyayaścānimittaka"iti, tadapyata eva pratikṣiptamiti darśayati — "ata" iti | [8.377.2] "ato vināśasadbhāvānna nityāḥ sarvasaṃskṛtāḥ | na vināśītibuddhiśca nirnimittā prasajyate || 377 ||" [8.377.3] yata eva hi kṣaṇasthitidharmāṇaḥ padārthāstathā'dhyavasīyamānatanavastasyā buddhernimittamato nānimittatvaprasaṅgaḥ || 377 || [8.378.1] atha pradhvaṃsalakṣaṇo vināśo dharmyabhipretastadā trayo'pi hetavo'siddhā iti darśayati — "pradhvaṃsasye"tyādi | [8.378.2] "pradhvaṃsasya tu nairātmyānnāstyanantarabhāvitā | nābhūtvābhāvayogasya gaganendīvarādivat || 378 ||" [8.378.3] vastunyeva hyanantarabhāvitvādayo dharmāḥ samāśritā nāvastuni yathā śaśaviṣāṇādau, pradhvaṃsaśca nirātmā — niḥsvabhāvaḥ, tatkathamasyānantarabhāvitvādayaḥ saṃbhaveyuḥ | "nābhūtvā bhāvayogaśce"ti | cakārātkādācitkatvaparigrahaḥ || 378 || [8.379.1] yadyevam — yadi dhvaṃsasyānantarabhāvitvaṃ nāsti, tadā bhāvasya dhvaṃso bhavatīti (katham) | na hi yo na bhavatyeva tasya bhavatīti syādityāśaṅkyāha — "pradhvaṃsa" ityādi | [8.379.2] "pradhvaṃso bhavatītyeva na bhāvo bhavatītyayam | arthaḥ pratyāyyate tvatra na vidhiḥ kasyacinmataḥ || 379 ||" [8.379.3] yadyapi dhvaṃso vidhīyamānatayā nirdiśyate, tathā'pi bhāvaniṣedha eva pratīyate, na paramārthataḥ kasyacidvasturūpasya vidhiḥ || 379 || [8.380.1] nanu caitrasya putro bhavatītyādivadbhavatiśabdaprayogādatrāpi bhavanameva vidhīyata ityāha — "na hī"tyādi | [8.380.2] "na hi bāleya ityevannāmamātre kṛte kvacit | sarvo rāsabhadharmo'sminprasaktiṃ labhate nare || 380 ||" [8.380.3] na hi vastūnāṃ śabdaprayogamātrānuvidhāyinī sadasattve, tasyecchāmātrapratibaddhapravṛttitvāt | anyathā hi kvacitpuṃsi kenacidicchāvaśādbāleya iti nāmni niveśite sarvasya gardabhadharmasya tatra prasaṅgaḥ syāt | bāleyarāsabhaśabdau gardabhaparyāyau || 380 || [8.381.1] avaśyaṃ caitadvijñeyam, yaduta vastusvabhāvaniṣedha eva na tu kiṃcidvidhīyata iti — [8.381.2] "dhvaṃsanāmnaḥ padārthasya vidhāne punarasya na | vastuno jāyate kiñcidityetatkiṃ nivarttate || 381 ||" [8.381.3] anyathaā dhvaṃsākhyasya padārthāntarasya vidhāne sati na kiṃcidvastuno jātamiti tadvastu kimiti nivarttate || 381 || [8.382.1] yaccoktamasatve sarvabhāvānāmityādi, tatrāha — "bhāvadhvaṃsātmanaścaiva"mityādi | [8.382.2] "bhāvadhvaṃsātmanaścaivaṃ nāśasyāsattvamiṣyate | vasturūpaviyogena na bhāvābhāvarūpataḥ || 382 ||" [8.382.3] "eva"miti | vastusvabhāvaviyogarūpatvāt, na tu bhāvasvabhāvasya sataḥ "svarūpani"vṛtterasattvam, tatkathaṃ sarvabhāvānāṃ nityatvaṃ syāt, yadi hi svabhāvaniṣedhalakṣaṇo vināśasteṣāmasan syāttadā nityatvameṣāṃ syāt | yāvatā svabhāvaniṣedhalakṣaṇo nāśaḥ svayamasadrūpasteṣāmastyeveti kathaṃ nityā bhaveyuḥ | sarvasaṃskāranāśitvapratyayasya tu nimittamabhihitameva || 382 || [8.383–384.1] yaccoktaṃ nityatve'pi sahasthānamityādi, tatrāha — "nivṛttirūpate"tyādi | [8.383–384.2] "nivṛttirūpatā'pyasminvidhinā nābhidhīyate | vasturūpānuvṛttiśca kṣaṇādūrdhvaṃ niṣidhyate || 383 ||" [8.383–384.3] "ato vyavasthitaṃ rūpaṃ vihitaṃ nāsya kiṃcana | iti nityavikalpo'sminkriyamāṇo nirāspadaḥ || 384 ||" [8.383–384.4] nivṛttirbhavatītyanenāpi vacanenāsminpradhvaṃse vidhirūpeṇa nivṛttirūpatā nābhidhīyate, yato nāsya vidheyaṃ kiṃcidrūpamasti | kiṃ tarhi? vastusvarūpasya kṣaṇādūrdhvaṃ svabhāvānuvṛttirniṣidhyate | tasmādayamekāntenābhāvarūpa eveti nityavikalpo'nāspada eva, niḥsvabhāvatvādeva sadā vyavasthitarūpāyogāt | svabhāvapratibaddhatvānnityānityasvabhāvapratibaddhadharmayoḥ | yaccoktamakāraṇaṃ bhavatāṃ dvidhā nityamasacceti tatparasiddhāntānabhijñatayā, yato nyāyavādināṃ bauddhānāmakāraṇamasadeva | yathoktaṃ bhagavatā — sadharmeṣudharmānudarśī viharan bodhisattvo'ṇumapi dharmaṃ na samanupaśyati | yaḥ pratītya samutpādavinirmukta iti | ye ca vaibhāṣikāḥ ākāśādivastu sattvena kalpayanti te yuṣmatpakṣaeva nikṣiptā na śākyaputrīyā iti na tanmatopanyāso dyāyāt | evaṃ nāśahetūnāṃsarveṣāmakiñcitkaratvānnāsiddhatā hetoḥ | itaśca nāśahetūnāmakiṃcitkaratvaṃ vaktavyam | tathāhi — bhāvaḥ svahetorutpadyamānaḥ kadācitprakṛtyā svayaṃ naśvarātmaivotpadyate, anaśvarātmā vā | yadi naśvarastasya na kiñcinnāśahetutā, svayaṃ tatsvabhāvatayaiva nāśāt | yo hi yasya svabhāvaḥ sa svahetorevotpadyamānastādṛśo bhavati na punastadbhāve hetvantaramapekṣate | yathā prakāśadravoṣṇakaṭhinādayastadātmāna utpannā na punaḥ prakāśādibhāvahetvantaramapekṣante | syādetat — yathā bījādayo'ṅkurādijananasvabhāvāḥ santo'pi na kevalā janayanti salilādikāraṇāntarāpekṣatvāt, tadvadbhāvonaśvarasvabhāvo'pi nāśe kāraṇāntarāpekṣo bhaviṣyatīti | tadetadasamyak | antyāvasthāprāptasyaiva janakasvabhāvatvābhyupagamāt, nānyasya | tena yo'sau tatsvabhāvaḥ sa janayatyeva, nāsau paramapekṣate | yastu kuśūlādistho na janayati nāsau tatsvabhāvaḥ | kāraṇakāraṇatvāttu tasyāpi kāraṇavyapadeśo na mukhyata iti nāsti vyabhicāraḥ | athānaśvarātmeti pakṣastadāpi nāśaheturakiṃcitkara eva | tasya kenacitsvabhāvānyathābhāvasya kartumaśakyatvāt | tathāhi | yadi svabhāva utpādānantaraṃ na vinaśyettadā paścādapi sa eva tasya sthitidharmā svabhāvastadavastha iti kiṃ nāśahetunā tasya kṛtam, yena vinaśyeta | athāpi syāt — yathā tāmrādīnāṃ kaṭhinarūpāṇāmapi satāmagnyādisaṃparkādanyathātvaṃ bhavati | tathā bhāvasyāvinaśvarasvabhāvasyāpi sato vināśahetunā'nyathātvaṃ kriyate | tena vināśahetuṃ prāpya vinaśyatīti | tadetadasamyak | na hi sa evānyathā bhavati | svabhāvāntarotpattilakṣaṇatvādanyathātvasya | tathāhi — yattadanyathātvaṃ nāma tatkiṃ bhāvādarthāntaramāhosvidbhāva eva, na tāvadbhāva eva, tasya svahetoreva pūrvaṃ niṣpannatvāt | athārthāntaram, tathā sati bhāvo'cyutidharmā tathaivāvasthita iti na tasyānyathābhāvaḥ | tāmrādidṛṣṭānto'pyasiddha eva tathāhi — tāmrādīnāṃ pūrvakasya kaṭhinādikṣaṇasya svarasanirodhitvādvināśe satyadagnyādeḥ sahakārikāraṇāntarātsvopādānakāraṇācca sāmagryantarāddravākhyamaparameva svabhāvāntaramutpadyate | punarapi dravādisvabhāvasya svarasanirodhitayā vināśe sati sahakārikāraṇāntarātsvopādānakāraṇācca kāṭhinyākhyamaparameva svabhāvāntaramutpadyata iti naikasyānyathātvamasti | tasmātsarvathā'pyakiṃcitkara eva nāśaheturiti nāsiddho hetuḥ | nacāpi viruddhaḥ, svapakṣe bhāvāt | nacāpyanaikāntikaḥ, pūrvaṃ prasādhitatvāt | syādetat — yathā''kāśaṃ mūrttatvāya na paramapekṣate atha ca tatra niyataṃ na bhavati, tadvadbhāvaḥ kṛtako'pi sankaścinnaiva nāśe niyato bhaviṣyatīti | tadetadasamyak | nahi sa kaścitkṛtako'sti yaḥ pareṇānityo neṣyate | hetumataḥ sarvasyānityatvābhyupagamāt | ta eva ceha pakṣīkṛtā nānya iti kṛto''naikāntikatā | ye tu punaḥ kṛtakā api santo nityā eva bhaviṣyantītyavināśitayeti saṃbhāvyantete paramārthato'kṛtakarāśyantargatā eveti tannirākaraṇādeva tannirākriyā boddhavyetyadoṣaḥ | nāpyākāśādermūrttatvādidharmaṃ pratyanapekṣā siddhā, yasya hi yo dharmo nāsti sa taṃ prati sāpekṣa eva, na hi prāptaṃ dharmaṃ prati kācidapekṣā bhāvānāṃ vyavasthāpyate, kiṃ tarhi ? aprāptamevetyasiddho dṛṣṭāntaḥ || 384 || [8.385–386.1] idānīmakṛtakarāśimadhikṛtyāha — "ye tvi"tyādi | [8.385–386.2] "ye tu vyomādayo bhāvā akṛtatvena saṃmatāḥ | vastuvṛttyā na santyeva te ca śaktiviyogataḥ || 385 ||" [8.385–386.3] "kṣaṇikākṣaṇikatvādivikalpasteṣvanāspadaḥ | tadā vastveva yena syātkṣaṇikaṃ yadivānyathā || 386 ||" [8.385–386.4] yadi hi vyomādayo bhāvāḥ siddhasattākāḥ syustadā teṣu kṣaṇikatvādidharmacintā'vataret, na hi dharmāṇāṃ svātantryeṇa siddhirasti, anyathā hi dharmatvameva teṣāṃ hīyate | na cākāśādayo'kṛtakā dharmiṇasteṣāṃ sarvasāmarthyavirahitvena vandhyāputravadasa dvyavahāraviṣayatvāt | prayogaḥ — yatsarvasāmarthyaśūnyaṃ tadavastu, yathā vandhyāputraḥ, sarvasāmarthyaśūnyaṃ cākāśādīti svabhāvahetuḥ | vastuto vyāpakānupalabdhirvā | na cānaikāntiko hetuḥ, etāvanmātranibandhanatvādasadvyavahārasya nāpyasiddhiriti paścātpratipādayiṣyāmaḥ | sapakṣe bhāvānnāpi viruddhaḥ || 385 || 386 || [8.387.1] kasmātpunaravastuni kṣaṇikākṣaṇikavikalpo nāvataratītyāha — "kṣaṇāvasthitarūpaṃ hī"tyādi | [8.387.2] "kṣaṇāvasthitarūpaṃ hi vastu kṣaṇikamucyate | sthirarūpasamākrāntaṃ vastvevākṣaṇikaṃ punaḥ || 387 ||" [8.387.3] subodham || 387 || [8.388.1] udyotakarastvāha — kṣaṇika iti matvarthīyānupapattiḥ, tathāhi — yadi niruktanyāyena kṣayaḥ kṣaṇaḥ so'syāstīti kṣaṇika iti bodhyate, tanna yuktaṃ kālabhedāt, yadā hi kṣayo na tadā kṣayīti bhinnakālayorna matvarthīyo dṛṣṭaḥ | atha punarbhāvānantaravināśena viśiṣyamāṇaḥ kṣaṇa ityucyate | tadā'pi sa tenaiva tadvānna bhavatīti na yukto matvarthīyaḥ | atha kṣaṇasthitikālāḥ kṣaṇikāḥ, sarvāntyo hi kālaḥ kṣaṇastaṃ ye'vatiṣṭhante te kṣaṇikāḥ | etadapi na yuktam | saṃjñāmātreṇa kālasyābhyupagamāt, na casaṃjñāmātraṃ vastuviśeṣaṇatvena yuktamiti | tatrāha — "utpādānantarāsthāyī"tyādi | [8.388.2] "utpādānantarāsthāyi svarūpaṃ yacca vastunaḥ | taducyateḥ kṣaṇaḥ so'sti yasya tatkṣaṇikaṃ matam || 388 ||" [8.388.3] utpādānantaravināśisvabhāvo vastunaḥ kṣaṇa ucyate, sa yasyāsti sa kṣaṇika iti | tathācoktam — ātmalābhānantaravināśī kṣaṇaḥ sa yasyāsti sa kṣaṇika iti || 388 || [8.389.1] nanvevamapi svabhāvasyānarthāntaratvātso'syāstīti vyatirekanibandhanaḥ pratyayo nopapadyata ityāha — "asatyapī"tyādi | [8.389.2] "asatyapyarthabhede ca so'styasyeti na bādhyate | icchāracitasaṅketamātrabhāvi hi vācakam || 389 ||" [8.389.3] yathā svasya svabhāvaḥ, śilāputrakasya śarīram, ityādāvasatyapi vāstave bhede buddhiparikalpitaṃ bhedamāśritya vyatirekaṣaṣṭhīvibhaktirbhavati tathehāpi bhaviṣyati, na hi vastusvabhāvānuvidhāyinyo vācaḥ | kiṃ tarhi ? vakturicchāmanuvidadhate || 389 || [8.389.4] apica — yāvatyarthe yāvāneva vaktṛbhirviniyujyate dhvaniḥ sa tāvāneva tamarthaṃ saṅketavaśātpratyāyayati na tu paramārthataḥ prakṛtiḥ pratyayo vā'sti | kṣaṇika iti cāyaṃ śabda utpādānantarāsthāyini vastumātre niyukto vidvadbhiḥ | tatra caivambhūte vastuni kṣaṇikaśabdena vivakṣite kṣaṇikaḥ śabdaḥ sapratyayo vā prayujyatāṃ pratyayarahito veti nātrāsmākamicchāmātrānurodhini sāṅketike vacasyatyādara ityetaddarśayati — "udayānantarāsthāyī"tyādi | [8.390.1] "udayānantarāsthāyi vastvevaṃ tu vivakṣitam | tatra sapratyayaḥ śabdo'pratyayo vā prayujyatām || 390 ||" [8.390.2] "eva"miti | kṣaṇikamityanena | saha pratyayena matvarthīyena varttata iti sapratyayaḥ || 390 || [8.391.1] evaṃ vyomādīnāmakṛtakatvābhyupagame sati niyamenāsadvyavahāraviṣayataiveti pratipāditam, idānīṃ sattvābhyupagame tu kṣaṇikatvamevaiṣāṃ prasajyata iti sādhayannāha — "yadi tvi"tyādi | [8.391.2] "yadi tu vyomakālādyāḥ santaḥ syuste tathāsati | nātikrāmanti te'pyenaṃ kṣaṇabhaṅgaṃ kṛtā iva || 391 ||" [8.391.3] "kṛtā" iveti | kṛtakā ivetyarthaḥ | etena sattvādityayaṃ hetuḥ sūcitaḥ || 391 || [8.392–394.1] tameva spaṣṭīkurvannāha — "tathāhī"tyādi | [8.392–394.2] "tathāhi santo ye nāma te sarve kṣaṇabhaṅginaḥ | tadyathāsaṃskṛtā bhāvāstathāsiddhā anantaram || 392 ||" [8.392–394.3] "santaścāmī tvayeṣyante vyomakāleśvarādayaḥ | kṣaṇikatvaviyoge tu na satteṣāṃ prasajyate || 393 ||" [8.392–394.4] "krameṇa yugapaccāpi yasmādarthakriyākṛtaḥ | na bhavanti sthirā bhāvā niḥsatvāste tato matāḥ || 394 ||" [8.392–394.5] prayogaḥ — yatsattatsarvaṃ kṣaṇikam, yathā samanantaraṃ pratipāditāḥ kṣaṇikāḥ padārthāḥ, santaśca bhavatā vyomādayo bhāvā iṣyante, iti svabhāvahetuḥ | "tathāsiddhā" iti | kṣaṇikatvena | etena na sādhyavikalatā dṛṣṭāntasyāśaṅkanīyā, prasādhitatvāditi darśayati | tvayeṣyanta ityanena prasaṅgasādhanametaditi darśayati | anyathā hetoranyatarāsiddhatā syāt | kathaṃ punarasya hetorvyāptiḥ siddhetyāha — "kṣaṇikatva" "viyoge" tvityādi | arthakriyāsāmarthyalakṣaṇamiha sattvaṃ hetutveneṣṭam, tacca kṣaṇikatvanivṛttau nivarttate | tathāhi — bhāvā arthakriyāṃ kurvantiḥ krameṇa vā kurvīranyaugapadyena vā, na hi kramayaugapadyābhyāmanyaḥ prakāraḥ saṃbhavati, tayoranyonyavyavacchedarūpatvāt | etacca pratyakṣata eva prasiddham | tathāhi — ghaṭo madhūdakādīṃstadanyadravyavyatibhinnānkrameṇāharansvajñānodakāharaṇe na ca yaugapadyena kurvanpratyakṣeṇaiva paricchidyate | tatrayānkāryabhedānkrameṇāharansamupalabhyate ghaṭaḥ, kulālo vā śarāvodañcanādīn, na tadaiva tānyaugapadyena janayituṃ samarthaḥ | ghaṭo vā svaviṣaye jñānādīnyaugapadyena janayannupalabhyate, na tadaiva tānkrameṇeti pratyakṣāvasitametatsarvam | ataḥ kramasya yaugapadyavyavacchedenaiva paricchedādyaugapadyasya ca kramavyavacchedenaivetyekapramāṇavṛttirdvayoranyataratparicchindatī tataḥ paraṃ pratiyoginaṃ vyavacchinanti, prakārāntarābhāvaṃ ca sūcayatīti,pratyakṣapramāṇāvasita evānayoranyonyavṛttiparihārasthitalakṣaṇo virodhaḥ | tena tṛtīyasyābhāvātkramayaugapadyābhyāmarthakriyā vyāptā | sā ca sthireṣu bhāveṣu svavyāpakanivṛttau nivarttamānā tallakṣaṇaṃ sattvaṃ nivarttayatīti siddhā vyāptiḥ | na caitacchakyaṃ vaktum, kramayaugapadye eva bhāvānāṃ na siddhe vyatiriktakālapadārthānabhyupagamāditi | na hi vayaṃ bhāvānāmarthāntarabhūtakālapadārthakṛtaṃ kramayaugapadyaṃ brūmaḥ | kiṃ tarhi ? tathātathotpādakṛtam | tathāhi — yadi caikaḥ sattāmanubhavati tadaiva yadā pare tadvadeva tāmanubhavanti, ta evaṃ sarve tathotpadyamānā akramavyapadeśanibandhanaṃ bhavanti | tadyathā — samagrasāmagrīkā bahavo'ṅkurāḥ samutpadyamānāḥ | viparyayātkramavyapadeśabhājo yathā'ṅkurakāṇḍapatrādayaḥ | ete ca pratyakṣata eva siddhāstathaiva ca vyapadiśyante janaiḥ | tathābhūtapadārthaviṣayo'pi kāraṇavyāpārastadviṣayakramayaugapadyābhyāṃ vyapadiśyata ityacodyametat | "nanu" ca yadi sthiro bhāvaḥ siddho bhavettadā tatra kramayaugapadyanivṛttau satyāmarthakriyāyāḥ sāmarthyanivṛttiḥ siddhyet | yathā kvacitpradeśe dharmiṇi vṛkṣanivṛttau śiṃśapānivṛttiḥ | anyathā hyasiddhe pradeśadharmiṇi kutra śiṃśapā'bhāvaḥ pratīyate | na cāsau siddhastasyaiva pratiṣeddhumiṣṭatvāt | athāpi siddho'ṅgīkriyate, na tarhi tasya pratikṣepo yuktaḥ, tasya dharmiṇaḥ svarūpeṇa siddhyabhyupagamāt | tataśca sattvādibhya(itya)yamapyanaikāntika eva hetuḥ vipakṣe vṛtteriti | "naitadasti" | na hyasmābhiḥ svātantryeṇa pramāṇatayā vyatirekasādhinyā asyā vyāpakānupalabdheḥ prayogaḥ kriyate | kiṃ tarhi ? prasaṅgāpādanaṃ paraṃ prati kriyate | yadi bhavatā teṣāṃ sthirarūpatā'ṅgī kriyate tadā'rthakriyāsāmarthyamapi nāṅgīkarttavyam, tatra kramayaugapadyayogasya tadvayāpakasyābhāvāt | nahi vyāpakanivṛttau vyāpyamavasthātumutsahate | anyathā vyāpyavyāpakabhāva eva tayorna syāt | tataścārthakriyāsāmarthyanivṛttau satvamapi teṣāṃ nāṅgīkarttavyam, arthakriyāsāmarthyalakṣaṇatvātsatvasyeti | anenopāyena teṣāmabhāva eva pratipādyate | na cāpi vaidharmyadṛṣṭānte'vaśyaṃ vastubhūto dharmyāśrayaṇīyaḥ, tatra sādhyanivṛttau sādhananivṛttimātrasya sādhayitumiṣṭatvāt | tacca vyāpyavyāpakabhūtayordharmayorvyāpyavyāpakabhāvasiddhau satyāṃ dharmiviśeṣaparigrahamantareṇaiva sāmānyena vyāpakābhāve vyāpyamapi na bhavatīti vacanamātrādeva pratīyate | yathā vṛkṣābhāve śiṃśapā na bhavatīti yathoktam — "tasmādvaidharmyadṛṣṭānte neṣṭo'vaśyamihāśrayaḥ | tadabhāve(tu) tanneti vacanādapi tadgateḥ" || iti || 392 || 393 || 394 || [8.395.1] na tāvatsthirasya bhāvasya krameṇārthakriyā yukteti darśayati — "kāryāṇī"tyādi | [8.395.2] "kāryāṇi hi vilambante kāraṇāsannidhānataḥ | samarthahetusadbhāve kṣepasteṣāṃ hi kiṅkṛtaḥ || 395 ||" [8.395.3] nahi kāryasya svecchayā bhavanamabhavanaṃ vā, kintu kāraṇasadasattānuvidhāyinī tasya sadasattve | tatra yadyasau sthiraikarūpo bhāvaḥ sarvadā sarvakāryāṇāṃ hetubhāvenāvasthitastadā kimiti tatsattāmātrākāṅkṣīṇi sakṛdeva sarvāṇi notpadyante, yena krameṇa bhaveyuḥ | "kṣepa" iti | parivilambaḥ | tena pāścātyamapi tadīyaṃ kāryaṃ prāgeva bhavet | apratibaddhasāmarthyakāraṇatvādabhimatakāryavaditi bhāvaḥ || 395 || [8.396.1] "athāpī"tyādinā parasyottaramāśaṅkate | [8.396.2] "athāpi santi nityasya kramiṇaḥ sahakāriṇaḥ | yānapekṣya karotyeṣa kāryagrāmaṃ kramāśrayam || 396 ||" [8.396.3] yadyapi sthiraḥ padārthaḥ sarvadā sannihitastathāpi krameṇa sahakārīṇi tasya saṃnidhīyante | atastadapekṣayā krameṇāsau kāryāṇi janayiṣyatīti || 396 || [8.397–399.1] "sādhvi"tyādinā pratividhatte | [8.397–399.2] "sādhvetatkiṃtu te tasya bhavanti sahakāriṇaḥ | kiṃ yogyarūpahetutvādekārthakaraṇena vā || 397 ||" [8.397–399.3] "yogyarūpasya hetutve sa bhāvastaiḥ kṛto bhavet | sa cāśakyakriyo yasmāttatsvarūpaṃ tadā sthitam || 398 ||" [8.397–399.4] "kṛtau vā tatsvarūpasya nityatā'syāvahīyate | vibhinno'tiśayastasmādyadyasau kārakaḥ katham || 399 ||" [8.397–399.5] na hi tasya nityasya kaścitsahakārī saṃbhavati; tathāhi — atiśayādhānādvā sahakārī bhavet; yathā bījasya kṣityādaya ucchūnādyavasthāviśeṣamādadhānāḥ sahakāriṇaḥ | ekārthakriyayā vā; yathonmiṣitamātreṇa rūpadarśane cakṣuṣo rūpādayaḥ | tatra na tāvadādyaḥ pakṣaḥ | tathāhyasāvatiśayastasya sahakāribhirādhīyamānaḥ kvacittatsvabhāvādabhinnobhinno vā bhavet, yadvobhayānubhayarūpaḥ, yathā''hurājīvakā iti catvāraḥ pakṣāḥ | tatra na tāvadādyaḥ pakṣaḥ, tatsvarūpavattadavyatirekitayā tasyāpi sadā'vasthitatvātsataśca karaṇāyogātkaraṇe vā tadvadeva bhāvasyāpi karaṇaprasaṅgāt | tataśca nityatvahāniḥ | atha dvitīyaḥ pakṣastadā'tiśayādeva kāryotpatterbhāvasyākāraka(tva)prasaṅgaḥ | "asā"viti | nityaḥ padārthaḥ || 397 || 398 || 399 || [8.400.1] etadeva spaṣṭayati — "tasminsatī"tyādi | [8.400.2] "tasminsati hi kāryāṇāmutpādastadabhāvataḥ | anutpādātsa evaivaṃ hetutvena vyavasthitaḥ || 400 ||" [8.400.3] "tasmi"nniti | atiśaye satītyarthaḥ | "eva"miti | tadgatānvayavyatirekānuvidhānāt 400 [8.400.4] "athāpī"tyādinā'traiva parasyottaramāśaṅkate | [8.401–402.1] "athāpi tena sambandhāttasyāpyastyeva hetutā | kaḥ sambandhastayoriṣṭastādātmayaṃ na vibhedataḥ || 401 ||" [8.401–402.2] "na ca tasya tadutpattiryaugapadyaprasaṅgataḥ | tataśca yaugapadyena kāryāṇāmudayo bhavet || 402 ||" [8.401–402.3] "tene"ti | atiśayena | "tasyā"pīti | nityasya | kaḥ saṃbandha ityādinottaramāha | kaḥ saṃbandhaḥ — naiva kaścidityarthaḥ | dvividha eva hi saṃbandhastādātmyaṃ tadutpattiśca | tatra na tāvattādātmyalakṣaṇo bhedasyāṅgīkṛtatvāt | nāpi tadutpattilakṣaṇaḥ sahakāribhya eva tasyotpatteḥ | yadi tatastasyotpattiraṅgīkriyate, tadā tanmātrabhāvitvādatiśayānāṃ yugapadevotpattiḥ syāt | tataśca sarvakāryāṇāṃ yugapadutpattiprasaṅgaḥ | atiśayavataḥ kāraṇasya sarvadā'vasthitatvāt || 401 || 402 || [8.403.1] "tatrāpyanyavyapekṣāyāmanavasthā prasajyate | ekadāpi tataḥ kāryaṃ nāsambandhātprakalpyate || 403 ||" [8.403.2] atha tatrāpyatiśayotpattau, sahakārikāraṇāpekṣaṇātkrameṇātiśayotpatterna kāryāṇāṃ yaugapadyaṃ bhavatīti syāttadayuktam, evaṃ hyanavasthā syāt | tathāhi — tatrāpi sahakāriṇāmatiśayāntarakaraṇātsahakāritvaṃ vaktavyam, tasya cātiśayasya vyatirekitvātsaṃbandhāsiddhiḥ, tadutpattau sakṛdutpattiprasaṅgaḥ, tatrāpi sahakārivyapekṣāyāṃ punariyameva cintā'vatarati | tataścānavasthāyāṃ na kadācidatiśayena saha tasya saṃbandhaḥ siddhyet | tadasiddhau na tasmātkāryotpattiratiśayādeva kāryotpatteḥ || 403 || [8.404–405.1] "sambandhaḥ samavāyaścettatrāpyevaṃ vicintyate | upakārībhavaṃstasya samavāyīṣyate sa kim || 404 ||" [8.404–405.2] "na vā tatheti prathamo vikalpo yadi gṛhyate | saiva prāptā tadutpattirvyapāstā sā'pyanantaram || 405 ||" [8.404–405.3] athāpi syānna tadutpattilakṣaṇastasyātiśayena saha sambandhaḥ | kiṃ tarhi ? tatsamavāyalakṣaṇaḥ, tatra nitye dharmiṇi tasyātiśayasya samavetatvāt | tadetadayuktamitidarśayannāha — "tatrāpī"tyādi | "na vā tathe"ti | nopakārī saṃstasya samavāyīṣyata iti saṃbandhaḥ | tatra prathamapakṣe upakārasyopakriyamāṇapadārthāvyatirekāt sa eva tadutpattilakṣaṇaḥ saṃbandho'ṅgīkṛtaḥ syāt | sa cānantarameva nirastaḥ || 404 || 405 || [8.406.1] atha dvitīyaḥ pakṣastadā viśeṣābhāvātsarvaḥ sarvasya samavāyī syāt | taddarśayati — "anye'pī"tyādi | [8.406.2] "anye'pi sarvabhāvāḥ syustathaiva samavāyinaḥ | aviśeṣānna tasyāyamupakārī mato yadi || 406 ||" [8.406.3] "tathaive"ti | abhimatapadārthavadanupakāritvenāviśiṣṭatvāt || 406 || [8.407.1] ubhayānubhayapakṣāvadhikṛtyāha — "bhedābhede"tyādi | [8.407.2] "bhedābhedavikalpasya pratyekaṃ pratiṣedhanāt | dvirūpo'tiśayastasya vyasto bhavati vastunaḥ || 407 ||" [8.407.3] pratyekapakṣanirākaraṇādevobhayātmakapakṣasya nirākaraṇam, tadvyatirekeṇobhayātmakapakṣābhāvāt | kiṃcaikākāratyāgaparigrahayoraparākāraparigrahatyāgānāntarīyatakatvādayuktaṃ vastusata ubhayānubhayarūpatvam, na hyekasyaikadā vidhipratiṣedhau parasparaviruddhau yuktāvekatvahāniprasaṅgāt || 407 || [8.407.4] etacca pudgalādiparīkṣāyāṃ pratipāditaṃ taddarśayati — "pudgalādī"tyādi | [8.408.1] "pudgalādiparīkṣāsu dvairāśyapratiṣedhanāt | dvirūpo'tiśayo nāsti na vā'pyanubhayātmakaḥ || 408 ||" [8.408.2] athaikārthakriyākāritvena sahakāriṇastasyeti dvitīyaḥ pakṣa āśrīyate | yathā'hureke — naivāsau sahakāriṇo'pekṣate, na cāpi sahakāriviyuktaḥ kāryasya kārakaḥ, yata īdṛśastasya nisargasiddhaḥ svabhāvo yatsannihitasakalasahakārikāraṇa eva kārako'ntyahetuvanna kevalaḥ | tena tasya bhāve'pi na kāryasya sarvadotpattiprasaṅga iti | tadetaddarśayati — "athe"tyādi | [8.409–410.1] "atha nāpekṣate nityaḥ pratyayānsahakāriṇaḥ | tathā'pi tadviyukto'yaṃ kārako nāntyahetuvat || 409 ||" [8.409–410.2] "nijastasya svabhāvo'yaṃ teṣāmeva hi sannidhau | kārakatvamataḥ kāryaṃ tadbhāve'pi na sarvadā || 410 ||" [8.409–410.3] "ne"ti | kāraka ityanena saṃbandhanīyam | antyahetuvaditi vaidharmyadṛṣṭāntaḥ | yadvottareṇa kārakatvamityanena sādharmyadṛṣṭāntatayā saṃbadhyate | ṣaṣṭhyantācca vatiḥ kāryaḥ | "tadbhāve'pī"ti | tasya nityasya padārthasya sadbhāve'pi || 409 || 410 || [8.411.1] "astveva"mityādinā pratividhatte | [8.411.2] "astvevaṃ kintu sākalye yā tasya prakṛtirmatā | vaikalye saiva cediṣṭā nityāḥ syuḥ sahakāriṇaḥ || 411 ||" [8.411.3] bhavatvevaṃ kalpanā, kiṃtvidamiha nirūpyate yā tasya sahakārisākalyāvasthāyāṃ prakṛtiḥ kiṃ saiva vaikalyāvasthāyām, āhosvidanyā, yadi saiva tadā sahakāriṇo'pi nityāḥ prāpnuvanti || 411 || [8.412.1] kathamityāha — "tatsaṃbaddhasvabhāvasye"tyādi | [8.412.2] "tatsambaddhasvabhāvasya bhāve teṣāmapi sthiteḥ | anyaccedvikalaṃ rūpamekatvamavahīyate || 412 ||" [8.412.3] "vyapekṣayā'pyataścaivaṃ na kāryāṇāṃ kramodayaḥ |" [8.412.4] taiḥ sahakāribhiḥ saṃbaddhaḥ svabhāvo yasyeti vigrahaḥ | "teṣā"mapīti | sahakāriṇām | nigaḍabaddhapuruṣākarṣaṇe nigaḍākarṣaṇavatteṣāmapyanuvṛtteḥ | evaṃ hi sa eva pūrva svabhāvāparityāgenānuvṛtto bhavati | yadi hi sahakāriṇā saṃbaddhaṃ svabhāvaṃ na jahāti, tatsaṃbaddhasvabhāvāparityāgena sāmarthyātsahakāriṇāmapyaparityāgaḥ | pratiyogisavyapekṣatvātsaṃbandhitvasya | anyathā saiva tasya prakṛtirna bhavet | athānyeti pakṣastatrāha — "anyacce"tyādi | yadi hi sahakārivikalaṃ rūpamasyānyaditīṣyate tadā nityatvahāniprasaṅgaḥ, rūpasya bhāvāvyatirekāt | tasmātsahakāriṇo'pekṣāyāmapi na sthirāṇāṃ krameṇārthakriyā yuktā || 412 || [8.412.5] nāpi yaugapadyeneti darśayati — "yaugapadyaṃ ca naiveṣṭa"mityādi | [8.413.1] "yaugapadyaṃ ca naiveṣṭaṃ tatkāryāṇāṃ kramekṣaṇāt || 413 ||" [8.413.2] parairapi nityapadārthakāryāṇāṃ naiva yaugapadyamiṣṭam | tathāhi — nityānāmetāni kāryāṇi varṇyante | ātmanaḥ sukhaduḥkhādīni, nabhasaḥ śabdāḥ, manasaḥ kramavarttīni vijñānāni, aṇūnāṃ dvyaṇukādikrameṇa sthūlāḥ, kāladigīśvarādīnāṃ sarvāṇyevotpatti"mantī"ti | eṣāṃ ca pratyakṣādeva kramodayaḥ prasiddhaḥ || 413 || [8.414.1] tadevaṃ yaugapadyābhyupagame pratyakṣavirodho'bhyupagamavirodhaścokto bhavati | idānīmanumānavirodhaṃ pratipādayannāha — "niḥśeṣāṇī"tyādi | [8.414.2] "niḥśeṣāṇi ca kāryāṇi sakṛtkṛtvā nivarttate | sāmarthyātmā sa cedārthaḥ siddhā'sya kṣaṇabhaṅgitā || 414 ||" [8.414.3] tathāhi — yugapadaśeṣāṇi kāryāṇi kṛtvā sa kiṃ tasyārthakriyāsamarthaḥ svabhāvo nivarttate, āhosvidanuvarttata iti pakṣadvayam | tatra yadi nivarttata iti pakṣastadā tasyakṣaṇabhaṅgitvaṃ siddham | pratikṣaṇamaparāparasvabhāvotpatteḥ pūrvapūrvasya ca svabhāvasya svarasavināśāt || 414 || [8.415–416.1] "tadrūpasyānuvṛttau tu kāryamutpādayetpunaḥ | akiñcitkararūpasya sāmarthyaṃ ceṣyate katham || 415 ||" [8.415–416.2] "sarvasāmarthyaśūnyatvāttārāpathasarojavat | asanto'kṣaṇikāḥ sarve śaktiryadvastulakṣaṇam || 416 ||" [8.415–416.3] atha dvitīyaḥ pakṣa āśrīyate tadā tadrūpasya samarthātmano'nuvṛttau satyāṃ punaḥ kāryamutpādayet, atyaktapūrvarūpatvāt, prāgavasthāvat | tataśca sa eva kramo jāta iti yaugapadyābhyupagamo'numānaviruddhaḥ | athāpi syānmābhūttasya kramayaugapadyābhyāma rthakriyā, tathā'pi sāmarthyamasyāstyevetyāha — "akiṃcitkararūpasye"tyādi | kāryotpādanibandhanaṃ hi bhāvānāṃ sāmarthyaṃ vyavasthāpyate | yaśca na kiṃcitkaroti sa kathaṃ samarthaḥ syāt | anyathā hyākāśakuśeśayāderapi sāmarthyaṃ kiṃ na vyavasthāpyeta | syādetadyadi nāma sāmarthyamasya nivṛttaṃ tathā'pi sattvamanivṛttameva | tataśca sattvādityanaikāntika eva heturityāha — "asanta" ityādi | idameva hi vastulakṣaṇaṃ yadarthakriyāsāmarthyaṃ taccennivṛttaṃ tatkathaṃ vastutvaṃ tallakṣaṇaṃ teṣvavasthāṃ labhate | tadevaṃ kramākramābhyāmarthakriyāsāmarthyaśūnyatvādvandhyāputrādivadasadvyavahārayogyā akṣaṇikatvenābhimatā ākāśādaya iti siddham || 415 || 416 || [8.417.1] "atha nāṅagīkriyetedaṃ vastutvaṃ śaktilakṣaṇam | yedavamanyannirdiśyaṃ vastūnāṃ lakṣaṇaṃ paraiḥ || 417 ||" [8.417.2] athāpi syādyadyarthakriyāsāmarthyalakṣaṇameva vastulakṣaṇaṃ bhavet, tadaitatsarvaṃ śobheta | yadyevaṃ kimanyadvastulakṣaṇamiti vaktavyam | tathāhi — śaśaviṣāṇādau yadavastutvamiṣṭaṃtatrārthakriyāsāmarthyaviraha eva nibandhanam | vastvavastunoścānyonyavyavacchedarūpatvāt | sāmarthyādavastulakṣaṇaviparītamarthakriyāsāmarthyameva vastulakṣaṇamavatiṣṭhata iti bhāvaḥ || 417 || [8.418.1] atra parasyottaramāśaṅkate — "satte"tyādi | [8.418.2] "sattāsambandha iṣṭaścedvastūnāṃ lakṣaṇaṃ na tat | asiddheḥ samavāyādeḥ kathaṃ vā'nyo'nyalakṣaṇam || 418 ||" [8.418.3] na hyarthakriyāsāmarthyaṃ vastulakṣaṇam, kiṃ tarhi ? sattāsaṃbandhaḥ sattāsamavāya iti yāvat | "na tadi"ti | vastulakṣaṇaṃ yuktamiti śeṣaḥ | samavāyāderasiddhatvāt | ādiśabdena sattāparigrahaḥ | yadi samavāyādiḥ siddho bhavettadā samavāyo vastulakṣaṇaṃ syāt | yāvatā teṣāmeva sādhyetvena prastutatvāt | vakṣyamāṇabādhakapramāṇasadbhāvācca | yadi vā pūrvoktādeva bādhakātpramāṇātsattāyāḥ samavāyasya cāsiddhiḥ | kenacitsaha sattāyāḥ saṃbandhāsiddhestasyānupakāryatvāt | na hyanupakāriṇoḥ parasparaṃ saṃbandho'tiprasaṅgādityuktam | kiṃca tayorapi sattāsamavāyayorantyānāṃ ca viśeṣāṇāṃ vastutve kiṃ lakṣaṇamiti vaktavyam | na hi samavāye viśeṣeṣu ca sattā samavaiti | nāpi sattāyām, kiṃ tarhi ? dravyaguṇakarmasu tripadārthasatkarī satteti samayāt | tasmādavyāpīdaṃ vastulakṣaṇam | bhavatu nāma sattādeḥ siddhiḥ | tathā'pi na sattāsamavāyo lakṣaṇaṃ yuktamarthāntaratvāt | na hyarthāntaramarthāntarasya svarūpam, yena tasya tallakṣaṇaṃ bhavet | tathāhi — vastusvarūpāparijñānānmūḍhadhiyaṃ prati tallakṣaṇe prakṛte tatsvabhāva eva kutaścidvyāvṛttyā pratīto lakṣaṇatvena vācyo yena tadeva vastusvarūpatvenāvadhārayati, yathā pṛthivī kharakaṭatvena | na cānyaḥ padārtho'nyapadārthasvarūpamanyatvahāniprasaṅgāt | tatkathaṃ tallakṣaṇaṃ bhavet | lakṣaṇaśabdasya svabhāvavacanasya prastutatvāt || 418 || [8.419–421.1] kecidāhuḥ — yadvastvantaśaḥ sarvajñasyāpi na jñānamutpādayati tasya tādṛśasyāstitāyāṃ kiṃ bādhakaṃ pramāṇam, yata iyaṃ vyāptiḥ sarvopasaṃhāreṇa siddhyet, yatsattatsarvaṃ kṣaṇikamiti | naca tadaparijñāne sarvajñatvahānistasya jñeyeṣvevādhikārāt | jñānayogyasya hivastuno'parijñāne syādasarvajñaḥ, tattu na jñeyam | jñānotpādane'pi tasyāyogyatvāditi | tānpratyāha — "sarvaśce"tyādi | [8.419–421.2] "sarvaścārthavicārādivyāpāro'rthakriyārthinaḥ | nirākuladhiyo yukto nonmattakatayā punaḥ || 419 ||" [8.419–421.3] "tanna yannāma keṣāñcitkathañcidupayujyate | kvacitkadācittatraiva yuktā sattāvyavasthitiḥ || 420 ||" [8.419–421.4] "tadrūpasyaiva cārthasya kṣaṇikatvaṃ prasādhyate | vyāptiḥ sarvopasaṃhārā tasminnevābhidhīyate || 421 ||" [8.419–421.5] arthasya hi vastumātrasya yo'yamastitvanāstitvena vicāraḥ sa sarvo'rthakriyārthinaḥ, na vyasanitayā | anyathā hyunmattaḥ syāt | tena yadeva padārthajātaṃ keṣāṃcidarthakriyārthināṃ kathaṃcitsākṣātpāramparyeṇa vā kvaciddeśe kadācitkāla upayujyate tatraiva vastuvyavasthā yuktā prekṣāvataḥ | na tvanyatra nibandhanābhāvānniṣprayojanatvāditi bhāvaḥ | ādigrahaṇenārthaviśeṣāṇāṃ dahanasalilādīnāṃ vicāro gṛhyate | tataśca prekṣāpūrvakāriṇāṃ yadevārthakriyākāri tadeva vastviti yedatatprasiddham, tasyaiva tadrūpasya — arthakriyākārirūpasyāsmābhiḥ kṣaṇikatvaṃ prasādhyate | yato'rthakriyāsāmarthyalakṣaṇasya hetutvenābhīṣṭatvānnāsti vyabhicāraḥ | tasyaivaṃbhūtasya hetoḥ sarvopasaṃhārātsādhyena vyāptisiddheḥ | yā hi pakṣasapakṣavibhāgamakṛtvā sāmānyena hetorvyāptiḥ pradarśyate sā sarvopasaṃhārā vyāptiḥ || 419 || 420 || 421 || [8.419–421.6] athārthakriyāsāmarthyaśūnyasyāpi kasmādvastutvaṃ neṣyata ityāha "niḥśeṣe"tyādi | [8.422–424.1] "niḥśeṣaśaktiśūnyaṃ tu yadvandhyāsutasannibham | sarvajñacetaso'pyeti hetutvaṃ na kadācana || 422 ||" [8.422–424.2] "kriyate tatra naivedaṃ kāryarūpādyadṛṣṭitaḥ | nirnibandhanamastitvavyavasthānaṃ vicakṣaṇaiḥ || 423 ||" [8.422–424.3] "na tasminsādhitenārthaḥ kṣaṇikatvena kaścana | tatra paryanuyogaśca kriyamāṇo'pi niṣphalaḥ || 424 ||" [8.422–424.4] "sarvajñacetaso'pī"ti | na kevalaṃ samānajātīyasya kṣaṇasya, jaladhāraṇādeśca kāryasyetyapiśabdaḥ | "kāryarūpādyadṛṣṭita" iti | kāryam — tadīyaṃ phalam, rūpam — tasya svabhāvaḥ, ādiśabdena tasya deśaḥ kālo'vasthāviśeṣaśca gṛhyate | tasya caivaṃrūpasya śaśaviṣāṇādibhyo na kaścidviśeṣo'stīti bhāvaḥ | nacāpi tasmiṃstathābhūte vastuni kṣaṇikatvena sādhitenārthakriyārthinaḥ kiṃcitprayojanamasti | tasya dṛṣṭādṛṣṭayorhitāhitaprāptiparihārāyogyatvāt | yathoktam — "arthakriyā'samarthasya vicāraiḥ kiṃ tadarthināṃ | ṣaṇḍasya rūpavairūpye kāminyāḥ kiṃ parīkṣayā ||" iti | ataeva kathamidaṃ gamyate tatkṣaṇikamityādiparyanuyogaḥ prativādinā kriyamāṇo viphala eva, tasya vādinā kṣaṇikatvena sādhayitumaniṣṭatvāt || 422 || 423 || 424 || [8.425.1] idānīṃ paro'rthakriyāsāmarthyamapi vastulakṣaṇamayuktamativyāpitvāditi darśayati — "nanu ce"tyādi | [8.425.2] "nanu cārthakriyāśaktā nabhastāmarasādayaḥ | svajñānahetubhāvena na caite santi bhāvikāḥ || 425 ||" [8.425.3] tathāhi — nabhastāmarasādayo nabhastāmarasaṃ nabhastāmarasamityādijñānotpādalakṣaṇāyāmarthakriyāyāṃ samarthāḥ, naca se paramārthataḥ santi, ato'tivyāpīdaṃ lakṣaṇaṃśaktirbhāvalakṣaṇamiti || 425 || [8.426.1] atra parihāramāha — "nirālambanameve"tyādi | [8.426.2] "nirālambanamevedamambarāmbhoruhādiṣu | tajjalpavāsanāmātrabhāvi jñānaṃ pravarttate || 426 ||" [8.426.3] asiddhamākāśāmbhoruhādīnāmarthakriyāsāmarthyam, tadvikalpānāṃ svavikalpavāsanāparipākamātreṇaivotpatternirālambanatvāt || 426 || [8.426.4] athākāśāmbhoruhādibhya utpattau kiṃ bādhakaṃ pramāṇamityāha — "abhāvakāraṇatve tvi"tyādi | [8.427.1] "abhāvakāraṇatve tu nairantaryeṇa saṃbhavet | nābhāvo'pekṣate kiñcinnirviśeṣatayā sadā || 427 ||" [8.427.2] abhāvo nabhastāmarasādi kāraṇaṃ yasya tattathoktam, tadbhāvastattvam, tasminsati tannabhastāmarasādijñānaṃ sarvadaiva bhavet — utpadyeta, nityasannihitāvikalakāraṇatvāt | nacāpi tasya parairanupakāryasya tadapekṣā yuktā, yena sahakārivaikalyātkadācijjanayediti syāt || 427 || [8.428–434.1] "kṣaṇikeṣva"pītyādinā bhadantayogasenamataśaṅkate | [8.428–434.2] "kṣaṇikeṣvapi bhāveṣu nanu cārthakriyā katham | viśeṣādhāyino'nyonyaṃ na hyādyāḥ sahakāriṇaḥ || 428 ||" [8.428–434.3] "jātau sarvātmanā siddherajātauvastvabhāvataḥ | nirviśeṣādviśeṣasya bhāve kāryaṃ na kiṃ bhavet || 429 ||" [8.428–434.4] "nacānyato viśiṣṭāste tulyaparyanuyogataḥ | sahakārikalāpānāmanavasthā ca te bhaveta || 430 ||" [8.428–434.5] "krameṇa yugapaccāpi yataste'rthakriyākṛtaḥ | na bhavanti tatasteṣāṃ vyarthaḥ kṣaṇikatāśrayāḥ || 431 ||" [8.428–434.6] "sahakārikṛtaścaivaṃ yadā nātiśayaḥ kvacit | sarvadā nirviśeṣaiva tadā santatiriṣyate || 432 ||" [8.428–434.7] "vināśe yadyahetuḥ syādādāveva bhavedayam | sambhavo yadi nāsyādāvante'pi sa kathaṃ bhavet || 433 ||" [8.428–434.8] "svahetoryadi bhāvānāmiṣyate'nyanna kāraṇam | vināśasya kathaṃ teṣāṃ kvacideva viruddhatā || 434 ||" [8.428–434.9] sa hyāha — kṣaṇikatve'pi bhāvānāṃ kramayaugapadyābhyāmarthakriyāvirodha eva | yataste svayaṃ samarthā bhaveyurasamarthā vā, yadi samarthāstadā sahakārikāraṇaṃ nāpekṣeran | na hisamarthasya kācidapekṣā yuktā | athāsamarthāstathā'pi teṣāṃ tadapekṣā sutarāmayuktimatī | tathāhi — ye prathamakalāpāntaścariṣṇavaste na parasparato viśeṣamāpnuvanti | utpannānu tpannāvasthāyāḥ sadasattvenānupakāryopakārakatvāt | tataśca prathamāvasthāyāṃ teṣāṃ nirviśiṣṭatvāttebhyo viśiṣṭakṣaṇāntarotpādo na syāt | nirviśeṣebhyaśca tebhyaḥ kṣaṇāntarasyaviśiṣṭasyotpattau kāryamapi kiṃ notpadyeta | na cāpi pūrvakātkalāpādviśiṣṭātte samutpannā iti yuktaṃ vaktum, tatkalāpāntargatānāmapyata eva parasparato viśeṣābhāvāt | teṣāmapyanyato viśeṣotpattau satyāmanavasthā syāt | tadevaṃ viśeṣābhāvātkathamaviśiṣṭātkāraṇakalāpātkāryamutpadyate | aviśiṣṭāccotpattau sarvaṃ sarvasmādbhavet | tataśca kramayaugapadyābhyāmevamarthakriyāvirodhe'pi yathaive bhavantyevārthakriyākāriṇastathā nityā api santo bhaviṣyantīti vyarthasteṣāṃ kṣaṇikatāśrayaḥ | tena sattvāditi heturanaikāntikaiti bhāvaḥ | na cāpi santateravasthāviśeṣaprāptāyāḥ kāryotpattirbhaviṣyati na sarvadeti vaktuṃ yuktam | yathoktayā nītyā sahakārikṛtasya viśeṣasyābhāvātsarvadaiva santateraviśiṣṭatvāt | nacāpi svopādānakāraṇamātrapratibaddho viśeṣaḥ santatiriti yuktaṃ vaktum | dṛṣṭavirodhāt | tathāhi — sahakāriṇāmupāyāpāyayoḥ kāryavyaktivirāmau dṛṣṭau | yadi ca svopādānakāraṇamātrapratibaddho viśeṣaḥ syāt, tadā sahakārinirapekṣasyaiva janakatvaṃ bhavet | apica yathoktayā nītyā santateḥ sarvadā nirviśiṣṭatvāt | ghaṭādīnāṃ kapālādiviśeṣotpattyasaṃbhavāt | sajātīyakṣaṇasantānocchedalakṣaṇo vināśo yadi nirhetukaḥ syāttadā nirapekṣatvātprāgeva bhavet | athādau na bhavet, paścādapi na bhavet, prāgvadviśeṣābhāvāt | kiṃ ca yadi bhāvānāṃ vināśaṃ prati svahetuvyatirekeṇānyatsantānāntaraṃ kāraṇaṃ neṣyate tadā'nalādayaḥ śītādīnāṃ kathaṃ virodhino bhaveyuḥ, nahyakiṃcitkaro virodhī yukto'tiprasaṅgāpatteḥ, evaṃ hi sarvaḥ sarvasya virodhī prasajyeta | tataśca virodhadvāreṇānupalabdhiprayogaḥ prāṇātipātādivyavasthānaṃ cātidurghaṭamiti bhāvaḥ || 428 || 429 || 430 || 431 || 432 || 433 || 434 || [8.435–436.1] ucyata ityādinā pratividhatte | [8.435–436.2] "ucyate prathamāvasthā naivānyonyopakāriṇaḥ | ekārthakriyayā tvete bhavanti sahākāriṇaḥ || 435 ||" [8.435–436.3] "anyonyānupakāre'pi nāviśiṣṭā ime yataḥ | svopādānabalodbhūtāḥ kalāpotpādakaḥ pṛthak || 436 ||" [8.435–436.4] samarthādeva hi kāryotpattiḥ, naca sahakārivaiyarthyam | tathāhi — dvividhaṃ sahakāritvaṃ ekārthakriyākāritayā parasparopakāritayā ca | tatra (a ?) vyavahitakāryāpe kṣayā ekārthakriyākāritvameva, na parasparopakāritvam | ekasminkṣaṇe nirvibhāgatayā viśeṣasyādhātumaśakyatvāt | vyavahitakāryāpekṣayā tu parasparata uttaraviśiṣṭakṣaṇotpatteḥ, santānāpekṣayā parasparopakāreṇa vyavahitakāryajanakatvātparasparopakāritvalakṣaṇaṃ sahakāritvam | tatra prathamāvasthābhāvināṃ yadyapi parasparato viśeṣo nāsti, tathāpi teṣāṃ sahakāritvamaviruddhameva, ekārthakriyākāritvāt | nāpi te samanantaraviśiṣṭakṣaṇotpādanaṃ pratyaviśiṣṭāḥ, pūrvakebhya eva svahetupratyayebhyastathāvidhottarakāryakalāpotpādanaṃ prati pratyekaṃ samarthānāmutpannatvāt | teṣāmapi hetupratyayānāmaparebhyaḥ svahetupratyayebhyaḥ, teṣāmapyaparebhya ityanāderhetuparamparāyā iṣṭatvādanavasthā'pyaduṣṭaiva | pratyekaṃ ca sāmarthye'pi nāpareṣāṃ vaiyarthyam, svahetubalena teṣāṃ tathotpannatvāt | nāpi teṣāṃ pṛthagbhāvaḥ saṃbhavati, tathāvidhakāraṇābhāvāt | nāpi paścāt, kṣaṇikatvāt | kalāpotpādakāḥ pṛthagiti | pratyekaṃ dvitīyakṣaṇabhāvikalāpotpādanasamarthā ityarthaḥ | svopādānagrahaṇaṃ prathamāvasthābhāvisahakārikṛtopayoganiṣedhaparaṃ draṣṭavyam | natu svopādānamātrabhāvi kiṃcitkāryaṃ saṃbhavati, sāmagrītaḥ sarvasya saṃbhavāt | yathoktam — "na kiṃcidekamekasmātsāmagryāḥ sarvasaṃbhava" iti || 435 || 436 || [8.437.1] "tataḥ prabhṛti ye jātā viśeṣāste tu tatkṛtāḥ | tadrūpaprakṛtitvena teṣāṃ tadupayoginām || 437 ||" [8.437.2] tataḥ prabhṛti — dvitīyakṣaṇottarakālamārabhyetyarthaḥ | "tatkṛtā" iti | sahakārikṛtaviśeṣakāraṇakṛtāḥ | kasmāt ? tadrūpaprakṛtitvātteṣām — tadrūpā — viśiṣṭasahakārikṛtaviśeṣakāraṇajanyā, prakṛtiḥ — svabhāvo yeṣāṃ te tathoktāḥ | "teṣāṃ tadupayoginā"miti | tadrūpaprakṛtitvāditi saṃbandhanīyam | tadupayoginamityatra cakāro luptanirdiṣṭastenāyamartho bhavati | tatra tṛtīyāvasthābhāvini kārye ye dvitīyakṣaṇabhāvinoviśeṣā upayujyante kāraṇabhāvena, teṣāṃ ca tadupayogināṃ sahakārikṛtaviśeṣakāraṇajanyakāryotpādanayogyaprakṛtitvāt, tṛtīyādikṣaṇabhāvino viśeṣāstatkṛtā bhavantīti || 437 || [8.438.1] ayamapi niyamaḥ kathameṣāṃ bhavatītyāha — "niyate"tyādi | [8.438.2] "niyatācintyaśaktīni vastūnīha pratikṣaṇam | bhavanti nānuyojyāni dahane dāhaśaktivat || 438 ||" [8.438.3] na hi bhāvānāṃ svabhāvāḥ paryanuyogamarhanti, teṣāṃ svahetupratyayaparamparāsamāyātatvātsvabhāvabhedasya, yathā'gnerdāhakatvam, yasmādete parāparapratyayopayogena pratikṣaṇaṃ bhinnaśaktayaḥ samutpadyante | ato yadyapyete kutaścitsāmyātsamānarūpāḥ pratīyante tathā'pi bhinna evaiṣāṃ svabhāvaḥ | tena kiṃcideva kasyacitkāraṇaṃ na sarvaḥ sarvasyeti yatkiṃcidetat | "bhavantī"ti | jāyanta ityarthaḥ || 438 || [8.439–440.1] yadapyuktaṃ vināśo yadyahetuḥ syāditi, tatrāha — "santānocchedarūpa"stvityādi | [8.439–440.2] "santānocchedarūpastu vināśo yo na hetumān | tasyānte'pi na bhāvo'sti tathā janma tu vāryate || 439 ||" [8.439–440.3] "vilakṣaṇakapālāderutpādastu sahetukaḥ | so'pyādau jāyate naiva tadā hetorasambhavāt || 440 ||" [8.439–440.4] dvividho hi vināśaḥ santānocchedarūpo visadṛśantānotpādalakṣaṇaśca | tatra yadi santānocchedarūpaṃ vināśamadhikṛtyocyate tadayuktam, nahi tasyānte'pi bhāvo'stīti, nīrūpatvāt, tatkimucyate ante'pi sa kathaṃ bhavediti | tasmāttasya kadācidapi bhavanānabhyupagamādādāvante ca yadbhāvābhāvaprasañjanaṃ tadasaṅgatameva | kevalam,tathā — sadṛśakṣaṇāntarapratisandhānena, janma — utpādaḥ, tatra pratiṣidhyate | ghaṭāderucchedo bhavati (ityasya ?) sa eva na bhavatītyarthaḥ | na tu tatra kiṃcidvidhīyate | atha visadṛśakṣaṇotpādalakṣaṇo dvitīyo vināśo'bhipretastasyāhetukatvamasiddham | vastutayā tasya mudgarādikāraṇabalenotpādanābhyupagamāt | ataevāsāvādau na jāyate, svahetormudgarādestadānīmabhāvāt || 439 || 440 || [8.441–443.1] virodhavyavasthāsamarthanārthamāha — "dvividha" ityādi | [8.441–443.2] "dvividhāḥ kṣaṇikāḥ bhāvāḥ keciddhrāsasya hetavaḥ | śītādereva vahnyādyā apare na tathāvidhāḥ || 441 ||" [8.441–443.3] "adṛṣṭatattvo lokastu virodhamabhimanyate | kāryakāraṇabhāve'pi prathamokteṣvanekadhā || 442 ||" [8.441–443.4] "bādhyabādhakabhāvastu vastuno naiva tāttvikaḥ | vidyate tata evoktaṃ virodhagatirityapi || 443 ||" [8.441–443.5] keciddhi bhāvāḥ keṣāṃcinmandatara(ta)makṣaṇotpattikrameṇa yo hrāsastatra hetavo bhavanti | yathā — vahnyādayaḥ śītādīnām, apare na tathāvidhāḥ — nāpakarṣahetavaḥ, tadyathā ta eva vahnyādayo dhūmādīnām | tatra prathamokteṣu hrāsahetuṣu kāryakāraṇabhāve'pi satyajñānatimiratirodhīyamānajñānāloko loko viruddhatvamabhimanyate | "anekadhe"ti | śītasyāgnirviruddhaḥ pradīpasya vāyurāloko'ndhakārasyetyādinā bhedena | natuvastūnāṃ paramārthataḥ kaścidbādhyabādhakabhāvo'sti, sataḥ sarvātmanā niṣpatteḥ, svabhāvānyathātvasya kartumaśakyatvāt, tasya vyatirekāvyatirekavikalpe satyubhayathā'pikaraṇāsaṃbhavāt | asato'pyavastutvādeva na kiṃcitkriyate, ityubhayathā'pyakiñcitkaro virodhī | ata evāvikalakāraṇasya bhavato'nyabhāve'bhāvādvirodhagatirityācāryeṇoktam | virodhagatiḥ — virodhavyavasāyaḥ, na tu virodhastātvika iti bhāvaḥ | apiśabdaścārthe | bhinnakamaśca | evetyasyānantaraṃ draṣṭavyaḥ || 441 || 442 || 443 || [8.444–445.1] "nanu ce"tyādinā jaiminīyādimatena kṣaṇabhaṅgapratijñāyāḥ pratyakṣabādhitatvamāśaṅkate | [8.444–445.2] "nanu ca pratyabhijñānaṃ sa evetyupajāyate | akṣavyāpārasadbhāve niṣprakampabādhitam || 444 ||" [8.444–445.3] "tataḥ pratyakṣabādheyaṃ durvārā sarvahetuṣu | kṣaṇabhaṅgaprasiddhyarthamupātteṣu prasajyate || 445 ||" [8.444–445.4] tathāhi — sa evāyamiti giritanuvajrādiṣvakṣavyāpārānantaraṃ pratyabhijñānākhyaṃ pratyakṣaṃ pramāṇaṃ bhāvānāṃ kṣaṇabhaṅgaṃ nirākurvadudeti | yadyapi nūnaṃ punarjātanakhakeśatṛṇādiṣu pratyabhijñānaṃ dṛṣṭam | tathāpi na vajrādiviṣayoḥ pratyabhijñānayoraprāmāṇyamabādhitaviṣayatvāt | ataevāha — "niṣprakampamabādhita"miti | nahi timiropahatalocanopajanitaṃ keśavijñānamapramāṇamupalabdhamityetāvatā svacchanetrajanitamapi satyakeśaviṣayaṃ cakṣurvijñānamapramāṇamiti yuktaṃ svacchacetaso'bhidhātumiti bhāvaḥ | tatra niṣprakampatvenāsaṃśayarūpatāmāha | sa evāyamathānya ityevaṃvidhasya saṃśayasyābhāvāt | abādhitamityanenāviparyastatvam || 444 || 445 || [8.446–447.1] "na khalvi"tyādinā pratividhatte | [8.446–447.2] "na khalu pratyabhijñānaṃ pratyakṣamupapadyate | vasturūpamanirdeśyaṃ sābhilāpaṃ ca tadyataḥ || 446 ||" [8.446–447.3] "bhrāntaṃ ca pratyabhijñānaṃ pratyakṣaṃ tadvilakṣaṇam | abhedādhyavasāyena bhinnarūpe'pi vṛttitaḥ || 447 ||" [8.446–447.4] tatra pratyakṣatvaṃ tāvadasiddhamasyāstathāhi — vastutvalakṣaṇasyānanvayitvenāśakyasamayatvāt | tadgrāhijñānaṃ manasi jalpaneva | avagṛhītasaṃbandhasyārthasya śabdena saṃyojya grahaṇā(ṇa ?) saṃbhavāt | ato'vaśyaṃ pratyakṣeṇa satā svalakṣaṇaviṣayatvātkalpanāpoḍhena bhavitavyam | pramāṇatvāccābhrāntena | tataśca pratyakṣaṃ kalpanāpoḍhamabhrāntamiti nyāyānuyātamidaṃ pratyakṣalakṣaṇamācakṣate kuśalāḥ | naca pratyabhijñānaṃ kalpanāpoḍham, sa evāyamityevamantarjalpākāratayā saṃvedyamānatvāt | nāpyabhrāntam, bhinneṣvabhedādhyavasāyena pravṛtteḥ || 446 || 447 || [8.448.1] kathamityāha — "pūrva"mityādi | [8.448.2] "pūrvaṃ saṃvihitākāragocaraṃ cedidaṃ bhavet | jāyeta pūrvamevedaṃ tādarthyātpūrvabuddhivat || 448 ||" [8.448.3] yadi hi pūrvopalabdhārthaviṣayamidamabhaviṣyattadā pūrvamevodayiṣyata, tadviṣayatvenāvikalakāraṇatvāt | pūrvajñānavat, "tādarthyā"diti | sa pūrvasaṃvidito bhāvo'rtho viṣayo'syeti tadartham, tadbhāvastādarthyam || 448 || [8.449–450.1] "nacaiva"miti prasaṅgaviparyayamāha | [8.449–450.2] "nacaivaṃ tena naivedaṃ tadarthagrāhakaṃ matam | tajjñānakāla utpādādviṣayāntarabuddhivat || 449 ||" [8.449–450.3] "abhedādhyavasāyena bhinnarūpe'pi vṛttitaḥ | māyāgolakavijñānamiva bhrāntamidaṃ sthitam || 450 ||" [8.449–450.4] prayogāḥ — yadyasminvikale'pi sati na bhavati, na tattadviṣayam, yathā rūpe'vikale'pi sati tatrābhavacchrotravijñānam, bhavatyavikale'pi vajrādau tadvijñānavelāyāṃpratyabhijñānamiti vyāpakānupalabdheḥ | tadevaṃ nityatve sati vajrāderanaparāpekṣasya tadviṣayaṃ pratyabhijñānamavikalakāraṇatvātpūrvameva bhavet, naca bhavati, tasmādanityatvamasya siddham | tataśca bhinneṣvabhedādhyavasāyena pravṛttermāyāgolakavijñānavadbhrāntamidamityavikalametat | ata evābādhitaviṣayatvamapyasiddham | yathoktadbhrāntatvaprasādhakādevahetorbādhitaviṣayatvāt || 449 || 450 || [8.451.1] itaśca gṛhītagrahaṇānnāsyāḥ prāmāṇyam, yathā smṛteriti darśayannāha — "niṣpādite"tyādi | [8.451.2] "niṣpāditakriye cārthe pravṛtteḥ smaraṇādivat | na pramāṇamidaṃ yuktaṃ karaṇārthavihānitaḥ || 451 ||" [8.451.3] yadeva hi pramitikriyāsiddhau prakṛṣṭamupakaraṇaṃ tadeva sādhakatamaṃ kārakaṃ pramāṇamucyate | yadi ca pratyabhijñā pūrvapramāṇagṛhītārthaviṣayā syāt, tadā niṣpannapramitikriye'rthe pravṛttyā'sādhakatamatvātkathamiva pramāṇatāmaśnuvīta | anyathā hi smṛterapiprāmāṇyaṃ syāt | na cānadhigatapramāṇabhāvā satī bādhakatvāya kalpate, atiprasaṅgāt | syādetat — mā bhūdasyāḥ pṛthakprāmāṇyam, tathā'pyanayā pūrvārthaviṣayatayākṣaṇabhaṅgitvaṃ bādhyata eveti | tadasamyak | na hyasyāḥ paramārthataḥ pūrvārthaviṣayatvamasti mābhi(mati ?)jalpatvāt kevalama(ti)viṣayā'pi satī vibhramabalātpūrvadṛṣṭārthādhyavasāyinī samutpadyata ityadhyavasāyavaśātpūrvadṛṣṭārthaviṣayetyucyate tatkuto'smātpratyabhijñānātprakṛtibhrāntātkṣaṇabhaṅganirākriyā sidhyet || 451 || [8.452–453.1] "idānīntana"mityādinā kumārilamatena gṛhītagrāhitvasyāsiddhimudbhāvayati | [8.452–453.2] "idānīntanamastitvaṃ na hi pūrvadhiyā gatam | tadastyasya viśeṣaścetsmaraṇe yo na vidyate || 452 ||" [8.452–453.3] "pūrvapramitamātre hi jāyate sa iti smṛtiḥ | sa evāyamitīyaṃ tu pratyabhijñā'tirekiṇī || 453 ||" [8.452–453.4] sa hyāha — na hi pūrvapratyakṣeṇārthasyedānīntanamastitvamadhigatam, tasya sa evāyamityevamākāropagrāheṇānutpatteḥ | tasmādasya pratyabhijñānasya smaraṇādasti viśeṣaḥ | kathamityāha — "pūrve"tyādi | sa iti hi pūrvajñānākāropagraheṇaiva smṛtiḥ pravarttate | pratyabhijñā tvayamityevamatiriktamapyarthākāraṃ gṛhṇāti | smṛteḥ sakāśādatirekiṇī — viśiṣṭetyarthaḥ | tasmādyau saṃśayaviparyayau tau bādhitvā pratyabhijñā pramāṇatāṃ labhate || 452 || 453 || [8.454.1] kasmāttau bādhata ityatra kāraṇamāha — "jñāte cāvidyamānatvā"diti | [8.454.2] "jñāte cāvidyamānatvādyau saṃśayaviparyayau | bādhitvā tau labhetaiva pratyabhijñā pramāṇatām || 454 ||" [8.454.3] jñāte'rthe tayoravidyamānatvādbahalavahniśikhākalāpaparigata iva deśe śītasya || 454 || [8.454.4] nanu yathānumānaprasiddhasyāpyarthasya putrādigataśyāmatvādeḥ punaḥ kālāntareṇa pratyakṣeṇa bādhyamānasyānyathātvaṃ bhavati tathā'trāpi yadi nāma pratyabhijñā(na)to nityatvamarthasya siddham, tathā'pyuttarakālaṃ tatkāryeṇa kramiṇā kramasyānumānataḥ siddheranyathātvaṃ siddhameva, tatkathaṃ kṣaṇabhaṅgitvaṃ bādhyata ityāśaṅkyāha — "vijñāto'pī"tyādi | [8.455.1] "vijñāto'pītarairarthaḥ pratyakṣeṇānyathā bhavet | pratyakṣeṇāvaruddhe tu netarotpattisaṃbhavaḥ || 455 ||" [8.455.2] "itarai"riti | anumānādibhiḥ | yathā kila śyāmastatputratvāddṛśyamānatatputravadityādi | "pratyakṣeṇānyathā bhave"diti | pratyakṣeṇa karaṇabhūtena, anyathā — anumānādipramitākāraviparīto bhavedityarthaḥ | "avaruddha" iti | viṣayīkṛta ityarthaḥ | "netarotpattisaṃbhava" iti | pratyakṣāditarasyānumānādernaiva bādhakatvenotpattiḥ saṃbhavatītyarthaḥ || 455 || [8.456.1] kasmādityāha — "ko hī"tyādi | [8.456.2] "ko hi jyeṣṭhapramāṇena dṛḍhenārthe'vadhārite | durbalairitaraiḥ paścādadhyavasyedviparyayam || 456 ||" [8.456.3] yuktaṃ hi yadanumānaprasiddhasyārthasya pratyakṣeṇānyathātvaṃ kriyata iti | tasya sarvapramāṇajyeṣṭhatvāt | na tu pratyakṣaprasiddhasyānyathātvamanumānādayaḥ kartumīhante, teṣāṃ durbalatvāt | "dṛḍhene"ti | saṃśayaviparyayābhyāṃ rahitena | "viparyaya"miti | anyathātvam || 456 || [8.457.1] "nanvi"tyādinā pratividhatte | [8.457.2] "nanvidānīntanāstitvaṃ yadi bhinnaṃ tvayeṣyate | pūrvabhāvāttadā bhedastvayaiva pratipāditaḥ || 457 ||" [8.457.3] yattadidānīntanamastitvaṃ pratyabhijñānasya viṣayaḥ, kiṃ tatpūrvapratyakṣagṛhītādastitvādbhinnamāhosvittadeva, yadi bhinnaṃ tadā svavacanenaiva bhedasya pratipāditatvādabhyupetahānirbhavato bhavet | asmākaṃ punariṣṭasiddhiḥ || 457 || [8.458.1] "ananyatve'pi sattvasya kathaṃ pūrvadhiyā'gatam | tasyāgatau hi vastveva nopalabdhaṃ prasajyate || 458 ||" [8.458.2] athānanyaditi pakṣastadā kathaṃ pūrvadhiyā tadagataṃ yenocyeta, "na hi pūrvadhiyā gata"miti | syādetat — yathā kṣaṇikatvaṃ śabdāderavyatiriktamapi sattadgrahaṇe satyapyagṛhītamucyate, tadvadidamapi bhaviṣyatīti | tadayuktam | na hi śabde dharmiṇi gṛhīte'pi tadavyatireki kṣaṇikatvamagṛhītamiti vyavasthāpyate | kiṃ ( tarhi ? ) gṛhītamapi tanniścayotpattikāraṇābhāvādaniścitamityabhidhīyate | na hyanubhavamātrādeva niścayo bhavati | tasyārthitvābhyāsasādguṇyādisāpekṣatvāt | na caivaṃ bhavataḥ saṃbhavati | pūrvapratyakṣasyāpi vyavasāyātmakatvāt | tena ca vasturūpe niścīyamāne tadavyatiriktamidānīntanamastitvaṃ niścitameva | tadaniścaye vastusvarūpasyāpi tadvadevāniścitarūpāvyatirekādaniścitatvaprasaṅgaḥ | ye'pyāhuḥ — sandigdhavastunirṇayanibandhanaṃ pratyabhijñāne prāmāṇyamiti tadapyanenaiva pratyuktam | na cāpyatra sandigdhavastusadbhāvanirṇayo'sti, sadṛśāparāparotpattāvapi keśādivatpratyabhijñānadarśanena sandehāt || 458 || [8.459.1] yaccoktaṃ vijñāto'pītarairartha ityādi, tatrāha — "pratyakṣeṇa ce"tyādi | [8.459.2] "pratyakṣeṇa ca bādhāyāmanumānādigocare | nānumānādimānaṃ syādbādhātastaimirādivat || 459 ||" [8.459.3] yasya tvatputratvādityādikasyānumānādergocare viṣaye pratyakṣeṇa bādhā saṃbhavettasya prāmāṇyameva nāsti bādhyamānaviṣayatvenārthasaṃvādābhāvāttaimirikādijñānavat | tenetarairvijñāto'pyarthaḥ pratyakṣeṇānyathā bhavediti yaduktaṃ tadasaṅgatameva, asaṃbhavāt || 459 || [8.460.1] yacca pratyakṣasya jyeṣṭhatvamuktaṃ tadapyasadbhūtameveti darśayannāha — "arthasaṃvādakatve ce"tyādi | [8.460.2] "arthasaṃvādakatve ca samāne dveṣyatā'sya kā | tadabhāve tu naiva syātpramāṇamanumādikam || 460 ||" [8.460.3] idameva hi pramāṇānāṃ pramāṇatvam, yadutārthapramāṇasāmarthyam | taccetsarvapramāṇānāmabhyupagamyate tatkenāsya pratyakṣasya jyeṣṭhatā bhavet | athāpi syāt — pratyakṣasyaivārthasaṃvādakatvaṃ nānumānāderityāha — "tadabhāva" ityādi | tasya — arthādisaṃvādakatvasya abhāve sati naiva pramāṇamanumānādi syāt | arthāvisaṃvādakatvanibandhanatvātpramāṇavyavahārasya, tasya cātra bhāvāt || 460 || [8.461.1] "nanvanenetyādi"nā bhāviviktoktāni pramāṇānyāśaṅkate | [8.461.2] "nanvanenānumānena bādhyate sarvahetuṣu | vyāptiḥ sarvopasaṃhārā pratijñārthasya vā kṣatiḥ || 461 ||" [8.461.3] kiṃ tadanumānamityāha — "vivakṣite"tyādi | [8.462–463.1] "vivakṣitārkacandrādiviṣayaṃ yatpravarttate | jñānaṃ tatkālasambaddhasūryādiviṣayaṃ param || 462 ||" [8.462–463.2] "pārthivāviṣayatve hi tajjñānatvābhidhānataḥ | tadyathā prathamaṃ jñānaṃ tatkālārkādigocaram || 463 ||" [8.462–463.3] "taduktam" — vimatyadhikaraṇabhāvāpannāni candrārkagrahanakṣatrādijñānāni vivakṣitacandrārkagrahatārakādiviṣayaṃ yaddevadattādivijñānaṃ tatkālāvacchinnacandrārkagrahanakṣatratārakādiviṣayāṇyeva, pṛthivīsaṃbandhitvenānupalabhyamānatve sati candrārkagrahanakṣatratārakādijñānaśabdavācyatvāt, prathamakālabhāvidevadattatārakādijñānavaditi | "vivakṣitārkacandrādiviṣaya"miti | taijasadravyaviṣayam | pṛthivīsaṃbandhitvenānupalabhyamānatve satīti viśeṣaṇaṃ citrādigatādityādiviṣayairjñānairvyabhicāraparihārārtham | "para"miti | tasmādanyat | atatkālamityarthaḥ || 462 || 463 || [8.464–465.1] idamaparaṃ tadīyameva pramāṇam | ye rūpatvādisāmānyāśrayāḥ, ye ca tadāśrayāḥ, tadviṣayāśca ye pratyakṣānumānopamānaśābdasmṛtipratyabhijñānārthasiddhadarśanārekaviparyayānuvyavasāyasvapnasvapnāntikāḥ prajñānaviśeṣāḥ, te sarve svātmalābhānantarapradhvaṃsino na bhavanti, jñeyatvaprameyatvābhidheyatvasadasadanyataratvasadasadvyatiriktajñeyaviṣayajñānāvacchedyatvāgrāhyaviṣayagrahaṇāgrāhyatvānabhidheyābhidhāyakānabhidheyatvasamānāsamānajātīyadravyasaṃyogavibhāgajanitaśabdakāryaśabdābhidheyatvebhyaḥ, prāgabhāvādivat | tatra rūpatvādisāmānyāśrayā rūpādayaḥ, teṣāṃ ca rūpādīnāmāśrayāstadāśrayāḥ, ke te ? ghaṭādayaḥ, siddhadarśanaṃ yogivijñānam, śeṣaṃ pūrvameva vyākhyātam | sadasadanyataratvaṃ sattvamasattvaṃ vā | sadasadbhyāṃ vyatiriktasya jñeyasyābhāvādeva tadviṣayajñānaṃ nāsti, tasya cāsattvādeva tenāparicchedyatvaṃ siddham | evamagrāhyaviṣayasya grahaṇasyābhāvādeva tadagrāhyatvasiddhiḥ | tathā ca vidyate'bhidheyaṃ yasyāsāvanabhidheyo yobhidhāyakastenānabhidheyatvamanarthakatvādeva siddham | samānajātīyāni dravyāṇyadharadaśanādīni, kṛtakatvādisāmānyāt, asamānajātīyānyākāśādīni teṣāṃ yau mithaḥsaṃyogavibhāgau, tābhyāṃ janito yaḥ prathamaḥ śabdastasya paramparayā yaḥ kāryabhūtaḥ śrutipathamavatīrṇastenābhidheyatvam | tathāhyeṣāmiyaṃ prakriyā — prathamaḥ kila śabdaḥ saṃyogavibhāgayonistasmācchabdāntarāṇi kadambagolakanyāyena prādurbhavanti | tanna yaḥ karṇaśaṣkulīmadhyamākāśade śamāpnoti sa upalabhyate netara iti | tadeva pramāṇakadambakaṃ darśayati — "rūpatvādyāśrayāḥ sarve" ityādi | [8.464–465.2] "rūpatvādyāśrayāḥ sarve ye ca teṣāṃ samāśrayāḥ | ye ca tadviṣayāḥ kecijjāyante pratyayāstathā || 464 ||" [8.464–465.3] "utpādānantaraṃ dhvaṃsabhājo naiva bhavanti te | prameyatvābhidheyatvahetutaḥ khāravindavat || 465 ||" [8.464–465.4] prameyatvābhidheyatvagrahaṇamupalakṣaṇam | tadanye'pi hetavo draṣṭavyāḥ | khe — nabhasi, aravindam, ākāśakamalamiti yāvat || 464 || 465 || [8.466–467.1] udyotakarastvāha — vipratipannā ayu(ga) patkālāḥ pratyayā ekaviṣayāḥ, avyutthāyitatpratyayasāmānādhikaraṇye sati samānaśabdavācyatvāt, varttamānaikalakṣaṇānekapuruṣapratyayavat | tatra vyutthātum — anyathābhavituṃ bādhakapramāṇavaśāt śīlamasyeti vyutthāyi na vyutthāyi avyutthāyi, teṣāṃ ghaṭādipratyayānāṃ sāmānādhikaraṇyaṃ tatpratyayasāmānādhikaraṇyam, avyutthāyi ca tat tatpratyayasāmānādhikaraṇyaṃ ceti tathoktam | abādhitasāmānādhikaraṇye satītyarthaḥ | idaṃ ca viśeṣaṇaṃ pradīpādipratyayairvyabhicāraparihārārtham | samānaśabdavācyatvaṃ caitrajñānaṃ caitrajñānamityādi | tadetaddarśayati — "vivādaviṣayā" ityādi | [8.466–467.2] "vivādaviṣayā ye ca pratyayāḥ kramabhāvinaḥ | ekārthaviṣayāste'pi sarva ityavaghoṣaṇā || 466 ||" [8.466–467.3] "abādhaikāśrayatve hi samānoktiniveśanāt | varttamāne yathaikasminkṣaṇe naikavidhā dhiyaḥ || 467 ||" [8.466–467.4] "avaghoṣaṇe"ti | pratijñā | ekāśrayatvam — sāmānādhikaraṇyam, abādham — avidyamānabādhaṃ ca tadekāśrayatvaṃ ceti vigrahaḥ || 466 || 467 || [8.468.1] atra pratividhatte "sādhyene"tyādi | [8.468.2] "sādhyena vikalaṃ tāvadādye hetau nidarśanam | hetutvādviṣayaḥ sarvo na hi svajñānakālikaḥ || 468 ||" [8.468.3] "ādye hetā"viti | tajjñānatvābhidhānata ityatra | prathamamapi hi candrādijñānaṃ satkā(svakā ?)lāvacchinnacandrādiviṣayaṃ na bhavati | hetubhūtasyaiva viṣayatvāt | samā nakālaṃ ca kāryakāraṇabhāvānupapatteḥ | yathoktam— "asataḥ prāgasāmarthyātpaścādanupayogataḥ | prāgbhāvaḥ sarvahetūnāṃ nāto'rthaḥ svadhiyā sahe"ti || 468 || [8.469.1] "yade"tyādinā pṛthivīsaṃbandhitvenānupalabhyamānatve satīti saviśeṣaṇe'pi hetāvanaikāntikateti darśayati | [8.469.2] "yadā sūryādiśabdāśca vivakṣāmātrabhāvinaḥ | dīpādau viniveśyante tajjñānairvyabhicāritā || 469 ||" [8.469.3] dvitīye'pi hetukadambake jātyāderdharmiṇo'sattvādeva kṣaṇabhaṅgitvasyāniṣṭatvāttatra tadabhāvasādhane siddhasādhyateti darśayati — "jātyāde"rityādi | [8.470.1] "jātyāderniḥsvabhāvatvānnaiveṣṭā kṣaṇabhaṅgitā | tadabhāvaprasiddhyarthaṃ nirdiṣṭaṃ sādhanaṃ vṛthā || 470 ||" [8.470.2] ādiśabdena tadāśrayāṇāṃ rūpaghaṭādīnāṃ tadviṣayāṇāṃ ca pratyayānāṃ grahaṇam | eṣāmapi hi yathoktaviśeṣaṇaviśiṣṭānāmasattvameva, tasmātteṣu tasyāḥ kṣaṇabhaṅgitāyā abhāvasiddhyarthaṃ yaduktaṃ sādhanaṃ tadvṛthā, tatra vivādābhāvāditi bhāvaḥ | atrāpi sūkṣmekṣikā na kṛtā | yadi sā kriyate tadā bahutaramatra doṣajālamavatarati | tathāhi — yadetatsadasadanyataratvaṃ sādhanamuktaṃ tatsādhyadharmiṇi dṛṣṭāntadharmiṇi cāsiddham, vikalpaviṣayatvādanyataraśabdasya, vikalpaścānekapadārthasaṃbhave sati bhavati, naikasmin | na ca sādhyadharmiṇi dvayoḥ sadasattvayoḥ saṃbhavo'sti | tasya vasturūpatvena sattvasyaiva saṃbhavāt | nāpi dṛṣṭāntadharmiṇi dvayasambhavaḥ | tasyāvastutvenāsattvasyaiva saṃbhavāt | hetuśca vyarthaviśeṣaṇaḥ | tathāhi — śabdābhidheyatvādityevamapi tāvadatra prayogo na yukto'bhidheyatvavacanādeva śabdasya siddheḥ | yatpunaḥ samānajātīyādipadairviśeṣaṇaṃ tadatipelavameva | evamanyadapi hetuviśeṣaṇamanarthakameveti grahītavyam | sarve cāmī hetavo'naikāntikāḥ | sādhyaviparyaye'mīṣāṃ bādhakapramāṇānupadarśanāt | etacca paścādabhidhāsyata eva || 470 || [8.471.1] yaccoktaṃ vivādaviṣayā ye cetyādi, tatrāha — "samāne"tyādi | [8.471.2] "samānaśabdavācyatvaṃ dīpādipratyayeṣvapi | varttate vyabhicāryeṣa hetustena bhavatyataḥ || 471 ||" [8.471.3] dīpajñānamiti dīpādipratyayeṣu bhinnaviṣayeṣvapi samānaśabdapravṛttidarśanādatastenadīpādipratyayaviṣayeṇa śabdavācyatvenaiṣa samānaśabdavācyatvāditi heturvyabhicārī | athavā kākvā pāṭhaḥ | atasteṣu varttamānatvādeva hetuste — tava na vyabhicārī bhavati, apitu bhavatyevetyarthaḥ || 471 || [8.472.1] "sāmānādhikaraṇyaṃ ce"diti paramatamāśaṅkate | [8.472.2] "sāmānādhikaraṇyaṃ cedbādhittaṃ teṣu kalpyate | vivakṣite'pi vispaṣṭā bādhaiṣā kiṃ na vīkṣyate || 472 ||" [8.472.3] avyutthāyitatpratyayasāmānādhikaraṇye satīti hetorviśeṣaṇaṃ dīpādipratyayairvyabhicāraparihārārthameva kṛtam, eṣāṃ hi dīpādipratyayānāmekaviṣayatvasya bādhitatvāt | tathāhi — tatkṣaṇameva dīpo dīrghaśikho namraśikhaśca dīpro dīprataraścopalabhyate | tatkuto vyabhicāritā hetoriti parasya bhāvaḥ | tadetadviśeṣaṇamapyasiddhamiti darśayannpāha — "vivakṣite'pī"tyādi | vivakṣitasādhyadharme tatrāpi bādhā kiṃ na vīkṣyate | tathāhi caitrādāvapi bālakumārataruṇādibhedena vyāvarttamānākāra eva pratyayo jāyate, parvatādau śītoṣṇādibhedena, tataḥ spaṣṭataramevānyathātvameṣāṃ pradīpādivatprasiddham | anyathā hi ya eva śītasaṃbaddhaḥ sa eva yadi paścāduṣṇasaṃbaddhaḥ syāttadā'vasthādvaye'pi śītoṣṇayorupalambhaḥ syāt | tatsaṃbaddhasvabhāvasya bhāve tayorapi bhāvasya prasaṅgāpatteḥ | nigaḍabaddhapuruṣākarṣaṇe nigaḍākarṣaṇavadityuktaprāyametat | ataḥ saviśeṣaṇo'pi heturasiddhaḥ || 472 || [8.473–474.1] anumānabādhāmapyāha — "vivādapadami"tyādi | [8.473–474.2] "vivādapadamārūḍhā naikārthaviṣayā dhiyaḥ | krameṇotpadyamānatvādvidyuddīpādibuddhivat || 473 ||" [8.473–474.3] "kramabhāvavirodho hi jñāneṣvekārthabhāviṣu | anyairakāryabhedasya tadapekṣāvirodhataḥ || 474 ||" [8.473–474.4] prayogaḥ — yatkramabhāvi tatsadā sannihitāvikalakāraṇaṃ na bhavati yathā vidyuddīpādibuddhayaḥ, kramabhāvinyaśca vivādāspadībhūtā buddhaya iti vyāpakaviruddhopalabdhiḥ | nacānaikāntikatvaṃ hetoḥ, ekavastuviṣayatve satyavikalakāraṇasya kramabhāvānupapatteḥ | nāpi kāraṇāntarāpekṣā nityasya tenānupakāryatvāt | nacānupakāriṇyapekṣā yuktā'tiprasaṅgāt | upakāre vā nityatvahāniprasaṅga iti śataśaścarcitametat || 473 || || 474 || [8.473–474.5] sarveṣveva ca prayogeṣu hetūnāmanaikāntikatvaṃ vipakṣe bādhakapramāṇābhāvāditi darśayati — "sandigdhe"tyādi | [8.475.1] "sandigdhavyatirekitvaṃ sarveṣveteṣu hetuṣu | vipakṣe varttamānānāṃ bādhakānupadarśanāt || 475 || iti sthirabhāvaparīkṣā |" [8.475.2] subodham || 475 || {9 karmaphalasaṃbandhaparīkṣā} [9.476.1] idānīṃ karmatatphalasaṃbandhavyavasthādisamāśrayamityetatsamarthanārthaṃ codyopakramapūrvakamāha — "kṣaṇike"tyādi | [9.476.2] "kṣaṇikānityatālīḍhaṃ sarvaṃ cedvastu tatkatham | karmatatphalasambandhakāryakāraṇatādayaḥ || 476 ||" [9.476.3] kṣaṇikānityatāgrahaṇaṃ kālāntarasthāyyanityatāvyavacchedārtham | kṣaṇikānāṃ satāmanityatā kṣaṇikānityatā tayā līḍham — samākrāntaṃ yadi sarvameva vastujātaṃ pratijñāyate bhavadbhistadā ye'mī karmaphalasaṃbandhādayo lokaśāstrayoḥ pratītāste kathaṃ siddhyeyuḥ | ādigrahaṇaddhetuphalādhigantṛ pramāṇam, anubhave pratyabhijñānam, anyasminnarthe dṛṣṭe'rthāntare'bhilāṣaḥ, bandhamokṣau, smaraṇam, saṃśayapūrvako nirṇayaḥ, svayaṃ nihitapratyanumārgaṇam, dṛṣṭārthakutūhalaviramaṇamityevaṃprakārāḥ kumatiparikalpitāścodyaraśrayo gṛhyante | na hi lokaśāstrapratītārthavirodhena pratijñāyamāno'rthaḥ siddhimāsādayatītyabhyupetapratītabādhā doṣaḥ pratijñāyā iti bhāvaḥ | tathāhi yenaiva kṛtaṃ karma subhādikaṃ tenaiva tatphalamupabhujyata iti loke pratītam | na hi devadattena kṛte karmaṇi śubhādike yajñadattastatphalamiṣṭamaniṣṭaṃ copabhuṅkta iti prasiddham | nāpi śāstre, yathoktam— "anenaiva kṛtaṃ karma ko'nyaḥ pratyanubhaviṣyati" iti | taccaitatkṣaṇikapakṣe virudhyate | karmaphalaparigrāhakasyaikasya karturabhāvena kṛtanāśākṛtābhyāgamadoṣaprasaṅgāt || 476 || [9.477–479.1] kathamityāha — "ya" ityādi | [9.477–479.2] "yaḥ kṣaṇaḥ kuśalādīnāṃ kartṛtvenāvakalpyate | phalaprasavakāle tu naivāsāvanuvarttate || 477 ||" [9.477–479.3] "yaḥ phalasya prasūtau ca bhoktā saṃvarṇyate kṣaṇaḥ | tena naiva kṛtaṃ karma tasya pūrvamasaṃbhavāt || 478 ||" [9.477–479.4] "karmatatphalayorevamekakartraparigrahāt | kṛtanāśākṛtaprāptirāsaktā'tivirodhinī || 479 ||" [9.477–479.5] "naivāsāvanuvarttata" iti | tasyotpādānantarameva niruddhatvāt | "ekakartraparigrahā"diti | ekena kartrā tayoḥ karmaphalayoraparigṛhītatvādityarthaḥ | kartuḥ phalenānabhisaṃbandhātkṛtanāśaḥ, akartuśca phalena yogādakṛtābhyāgamaḥ | "ativirodhinī"ti | lokaśāstrayorevamadarśanāditi bhāvaḥ || 477 || 478 || 479 || [9.480–481.1] evaṃ tāvatpravṛttimabhyupagamya kṛtanāśākṛtābhyāgamaprasaṅga uktaḥ | idānīṃ pravṛttireva na saṃbhavatīti kumārilamatopanyāsena darśayati — "nairātmye"tyādi | [9.480–481.2] "nairātmyavādapakṣe tu pūrvamevāvabudhyate | madvināśātphalaṃ na syānmattonyasyāpi vā bhavet || 480 ||" [9.480–481.3] "iti naiva pravartteta prekṣāvānphalalipsayā | śubhāśubhakriyārambhe dūratastu phalaṃ sthitam || 481 ||" [9.480–481.4] kṣaṇikatvābhyupagame hi sarvabhāvānāṃ nairātmyamevābhyupagataṃ bhavet | hetuparatantratayā sarvasyāsvatantratvāt | tasminsati prekṣāvān kriyāpravṛtteḥ pūrvamevāvabudhyate — avadhārayati | kiṃ tadityāha — "madvināśā"dityādi | mama vināśādūrdhvaṃ phalaṃ mama na syāt, phalaprasavakāle mamābhāvāt | athāpi phalaṃ bhavet, tadā matto'nyasya kṣaṇāntarasya syāditi jñātvā pravṛttireva prekṣāvato na saṃbhavati, kiṃ punaḥ pravṛttipūrvakakarmajanitaṃ phalaṃ bhaviṣyati | tasya dūrata evāsaṃbhāvyamānatvenāvasthitatvāt || 480 || || 481 || [9.482.1] evaṃ karmaphalasaṃbandho nopapadyata iti pratipāditam | idānīṃ kāryakāraṇabhāvānupapattiṃ kumārilamatenaiva pratipādayannāha — "nā'nāgata" ityādi | [9.482.2] "nā'nāgato na vā'tīto bhāvaḥ kāryakriyākṣamaḥ | varttamāno'pi tāvantaṃ kālaṃ naivāvatiṣṭhate || 482 ||" [9.482.3] "tāvanta"miti | utpadya yāvatā kālena kāryaṃ nivarttayati tāvantaṃ kālaṃ nāvatiṣṭhate kṣaṇikatvāditi bhāvaḥ || 482 || [9.482.4] nā'nāgata ityāderyathākramaṃ samarthanamāha — "na hyalabdhātmakami"tyādi [9.483–484.1] "na hyalabdhātmakaṃ vastu parāṅgatvāya kalpate | na vinaṣṭaṃ naca sthānaṃ tasya kāryakṛtikṣamam || 483 ||" [9.483–484.2] "pūrvakṣaṇavināśe ca kalpyamāne niranvaye | paścāttasyānimittatvādutpattirnopapadyate || 484 ||" [9.483–484.3] anāgataṃ hi nāmocyate yadalabdhātmatatvam, yaccālabdhātmatattvaṃ tadasat, yaccāsattadaśeṣasāmarthyaśūnyam, yaccāśeṣasāmarthyarahitaṃ tatkathaṃ parāṅgatvāya kalpate — paraṃ prati hetubhāvaṃ pratipadyata ityarthaḥ | samarthasyaiva hetubhāvasaṃpratipatteḥ | evaṃ vinaṣṭamapisarvasāmarthyaśūnyatvānna parāṅgatvāya kalpata iti saṃbandhaḥ | na cāpi varttamānasya sthānamasti, yatkāryakṛtau — kāryakaraṇe kṣamaṃ bhavet | kiṃca — yadi pūrvakakṣaṇo niranvayaṃ vinaśyatīti kalpyate tadā pāścāttyasya kṣaṇasya nimittābhāvādutpattirna prāpnoti || 483 || 484 || [9.485.1] syādetadyathā tulāntayornāmonnāmau samaṃ bhavatastadvaddhetuphalayornāśotpādāviṣṭāvatovarttamānādavinaṣṭādeva kāryotpatteriṣṭatvānnānimittā tasyotpattirbhaviṣyatītyāha — "nāśotpādasamatve'pī"tyādi | [9.485.2] "nāśotpādasamatve'pi naivāpekṣā parasparam | na kāryakāraṇatve stastadvyāpārānanugrahāt || 485 ||" [9.485.3] nāśotpādayoḥ samatve'pi kalpyamāne na nāśotpādayostadvatorvā kāryakāraṇatve staḥ — saṃbhavataḥ, tayoḥ parasparānapekṣatvāt | kathamanapekṣatvamityāha — "tadvyāpārānanugrahā"diti | tasya — nāśasya tadvato vā vyāpāreṇa kāryasyānanugrahāt — ananugṛhītatvādityarthaḥ | nāśasya hi nīrūpatvādvyāpārābhāvaḥ, hetvabhimatasyāpi vastunaḥ kāryasattākāle sannidhānābhāvādvyāpārābhāvaḥ || 485 || [9.486.1] syādetadantareṇāpi vyāpāramānantaryamātreṇa hetuphalabhāvo bhaviṣyatītyāha — "jāyamānaśce"tyādi | [9.486.2] "jāyamānaśca gandhādirghaṭarūpe vinaśyati | tatkāryaṃ neṣyate yadvattathā rūpāntarāṇyapi || 486 ||" [9.486.3] yadi yadanantaraṃ yajjāyate tattasya kāryamiti syāttadā ghaṭādisanniveśino rūpa kṣaṇasyānantaraṃ samānajātīyarūpakṣaṇavattatkalāpāntargata eva gandhādirjāyata iti so'pi tatkāryaṃ syāt | na cāsau satyapyānantarye tatkāryamiṣyate | na hi bhautikānāmanyonyaṃ hetuphalabhāvo'sti, yathā bhūtānām, bhinnasantānatvāditi paro manyate tathā rūpāntarāṇyapīti, samānajātīyarūpakṣaṇāntarāṇi naiva rūpasyānantaryamātreṇa tatkāryatayā gṛhītavyāni, mā bhūdatiprasaṅga iti bhāvaḥ || 486 || [9.487.1] tadevamānantaryamātraṃ kāraṇabhāvavyavasthānibandhanaṃ na yuktamiti pratipādya svapakṣamupasaṃhāreṇa darśayati — "tasmādi"tyādi | [9.487.2] "tasmātprākkāryaniṣpattervyāpāro yasya dṛśyate | tadeva kāraṇaṃ tasya na tvānantaryamātrakam || 487 ||" [9.487.3] "na tvānantaryamātraka"miti | kāryakāraṇavyavasthānibandhanamiti śeṣaḥ || 487 || [9.488–489.1] yathoktamevārthaṃ saṃkṣipya darśayannāha — "saṃkṣepo'ya"mityādi | [9.488–489.2] "saṃkṣepo'yaṃ vinaṣṭāccetkāraṇātkāryasambhavaḥ | pradhvastasyānupākhyatvānniṣkāraṇamidaṃ bhavet || 488 ||" [9.488–489.3] "avinaṣṭācca tajjātāvanekakṣaṇasaṃbhavāt | kṣaṇikatvaṃ na bhāvānāṃ vyāhanyeta tadā katham || 489 ||" [9.488–489.4] atra dvayī kalpanā | vinaṣṭādvā kāraṇātkāryaṃ bhavedavinaṣṭādvā | naṣṭānaṣṭavinirmuktasya vastuno'bhāvāt | tatra na tāvadādyaḥ pakṣaḥ, naṣṭasyāsattvena tata utpādābhyupagame kāryasya nirhetukatvaprasaṅgāt | tataśca nityaṃ sattvādiryujyate | nāpi dvitīyo'nekakṣaṇāvasthāyitvena bhāvānāṃ kṣaṇikatvahāniprasaṅgāt | "na kathaṃ vyāhanyete"ti | vyāhanyata evetyarthaḥ | tathā hi bhāvaḥ prathamaṃ tāvadutpadyate, tato vyāpriyate, tataḥ kāryamutpādya paścādvinaśyatītyevamekasyaiva vastuno'nekasminkṣaṇe sannidhānamiti kṣaṇikatvavyāhatiḥ syāt || 488 || 489 || [9.490–491.1] evaṃ kāryakāraṇabhāvānupapattiṃ pratipādya tadadhigantṛpramāṇānupapattiṃ darśayannāha — "kṣaṇasthāyī"tyādi | [9.490–491.2] "kṣaṇasthāyī ghaṭādiścennopalabhyeta cakṣuṣā | na hi naṣṭāḥ pratīyante cirātītapadārthavat || 490 ||" [9.490–491.3] "kāryakāraṇabhāvo'pi pratyakṣānupalambhataḥ | te pūrtti(naivaiti?)siddhiṃ bhāvānāṃ svabhāvānupalambhanāt 491" [9.490–491.4] pratyakṣānupalambhasādhano hi kāryakāraṇabhāvaḥ kṣaṇikatve ca bhāvānāṃ svajñānakāle'navasthānādapratyakṣataiva | samānakālaṃ kāryakāraṇabhāvānupapatteḥ | tataśca pratyakṣānupalambhayorabhāva eva | ananyasaṃsṛṣṭavastūpalambhātmarūpatvenānupalambhasyāpi pratyakṣaviśeṣātmatvāt | ataḥ padārthopalambhābhāve tasyāpyayoga eveti kathaṃ pratyakṣānupalambhasādhanaḥ kāryakāraṇabhāvaḥ syāt || 490 || 491 || [9.492.1] bhavatu nāmopalambho vastunastathā'pi pūrvottarayoḥ kṣaṇayoḥ pratisandhāturekasya kasyacidabhāvātsaṃbandho na siddhyatīti darśayannāha — "ko ve"tyādi | [9.492.2] "ko vā vyavasthitaḥ karttā saṃdhatte kramavadgatim | asya dṛṣṭāvidaṃ dṛṣṭaṃ nāsyādṛṣṭau tu lakṣyate || 492 ||" [9.492.3] gatirupalabdhiḥ | kramavatī cāsau gatiśceti kramavadgatiḥ | tāṃ kaḥ pratisaṃdhatte — ghaṭayati | naiva kaścit | yadi hi kaścidasyāgnerupalambhādidaṃ dhūmādyupalabdhamasyānupalabdhau nopalabhyata ityevaṃ kramavatīṃ gatimekakartṛtvena pratisaṃdadhīta, tadā syātkāryakāraṇabhāvasiddhiḥ, sa ca nāsti pratisandhātā tvanmateneti na kāryakāraṇabhāvaḥsiddhyedityarthaḥ || 492 || [9.493.1] idānīṃ pratyabhijñānānupapattiṃ darśayannāha — "kṣaṇabhaṅgiṣvi"tyādi | [9.493.2] "kṣaṇabhaṅgiṣu bhāveṣu pratyabhijñā ca durghaṭā | na hyanyanaradṛṣṭo'rthaḥ pratyabhijñāyate paraiḥ || 493 ||" [9.493.3] ya eva mayā pūrva dṛṣṭo'rthaḥ sa evāyametarhi dṛśyata ityevaṃ pūrvottarayordarśanayorekaviṣayatayā ekajñātṛtayā ca yaddhaṭanaṃ tatpratyabhijñānam | tacca sarvabhāvānāṃ kṣaṇabhaṅgitve sati nopapadyate | jñāturjñāyamānasya kasyacidekasyābhāvāt | na hi devadattena dṛṣṭamarthaṃ viṣṇumitraḥ pratyabhijānīte | anyataragrahaṇamupalakṣaṇam | nāpyanyo'rthaḥ pratyabhijñāyata ityapi draṣṭavyam || 493 || [9.494–495.1] nanu lūnapunarjātakeśanakhādiṣviva bhede'pi sādṛśyātpratyabhijñānaṃ bhaviṣyatītyetadāśaṅkyāha — "sādṛśyādi"tyādi | [9.494–495.2] "sādṛśyātpratyabhijñānaṃ bhinne keśādike bhavet | jñāturekasya sadbhāvāddvibhede tvanibandhanam || 494 ||" [9.494–495.3] "pratisandhānakārī ca yadyeko'rtho na vidyate | rūpe dṛṣṭe'bhilāṣādistatkathaṃ syādrasādiṣu || 495 ||" [9.494–495.4] yadi hyeko jñātā bhavettadā syātpratisandhātṛvaśājjñeyasya bhede'pi sādṛśyakṛtaṃ pratyabhijñānam | dvibhede tu — dvayorjñātṛjñeyayorbhedo dvibhedaḥ, tasminsatyanibandhanameva pratyabhijñānam | api ca — yadi na kaścidekaḥ pratisandhātā puruṣo bhavettadā yadetanmātuluṅgaphalādirūpe dṛṣṭe tadrūpāvinābhāviṣu rasādiṣu smaraṇapūrvamabhilaṣaṇaṃ paribhogāya ca pravṛttistatkathaṃ bhavet | na hanyena dṛṣṭe'nyasyābhilāṣādirbhavet || 494 || || 495 || [9.496.1] bandhamokṣāvapi na prāpnuta iti darśayannāha — "rāgādī"tyādi | [9.496.2] "rāgādinigaḍairbaddhaḥ kṣaṇo'nyo bhavavārake | abaddho mucyate cānya itīdaṃ nāvabudhyate || 496 ||" [9.496.3] anyo hi kṣaṇo rāgādibhirbaddho'nyastu mucyata ityetannāvabudhyate — na saṃbhāvyata iti yāvat | "bhavavāraka" iti | bhavaḥ saṃsāraḥ, sa eva vārakam — bandhanāgāram || 496 || [9.497.1] prayatnaśca mokṣārtho vyartho mokṣābhāvāditi darśayannāha — "mokṣo naiva hī"tyādi | [9.497.2] "mokṣo naiva hi baddhasya kadācidapi saṃbhavī | ekāntanāśatastena vyartho muktyarthināṃ kṣaṇaḥ || 497 ||" [9.497.3] nanvabaddhasyaiva mokṣo bhaviṣyati, tatko'tra virodha ityāha — "mokṣami"tyādi | [9.498.1] "mokṣamāsādayandṛṣṭo baddhaḥ sa nigaḍādibhiḥ | abaddho muktimetīti dṛṣṭāvyāhatamīdṛśam || 498 ||" [9.498.2] ya eva hi baddhaḥ sa eva mucyata iti loke pratītaṃ dṛṣṭaṃ ca | abaddhasya tu mokṣapratijñānaṃ lokapratītyā pratyakṣeṇa ca bādhyata iti pratyakṣapratītivirodhaḥ pratijñāyā iti bhāvaḥ || 498 || [9.499.1] anumānabādhāmapyāha — "ekādhikaraṇāvi"tyādi | [9.499.2] "ekādhikaraṇāvetau bandhamokṣau tathā sthiteḥ | laukikāviva tau tena sarvaṃ cārutaraṃ sthitam || 499 ||" [9.499.3] prayogaḥ — yau bandhamokṣau tāvekādhikaraṇau, yathā laukikau bandhamokṣau, bandhamokṣau ca vivādāspadībhūtāvetāvanuśayatadvisaṃyogalakṣaṇau bandhamokṣāviti svabhāvahetuḥ | "tathā sthite"riti | bandhamokṣātmanā sthiteḥ, bandhamokṣarūpatvādityarthaḥ | "tāvi"ti | bandhamokṣau | ataścaikasyādhikaraṇasyātmanaḥ siddheḥ sarvakarmaphalasaṃbandhādi cārutaraṃ sthitam — śobhanataramavasthitamityarthaḥ | yathoktadoṣābhāvāt || 499 || [9.500.1] "etenaive"ti | [9.500.2] "etenaiva prakāreṇa smṛtyādīnāmasambhavaḥ | ekādhikaraṇābhāvātkṣaṇakṣayiṣu vastuṣu || 500 ||" [9.500.3] ekasya karturabhāvāt | pūrvoktānāṃ smṛtiniścayasvayaṃnihitapratyanumārgaṇādīnāmasambhavo boddhavyaḥ | tatrāpi bhinnādhikaraṇatve dṛṣṭādivirodhaprasaṅgāt | nahi caitre'nubhavitari sandihāne nidhātāri vāñchāvati ca sati maitrasya smṛtiniścayānumārgaṇakutūhalaviratyādayaḥ saṃbhavanti || 500 || [9.501.1] "atrābhidhīyata" ityādinā pratividhatte | [9.501.2] "atrābhidhīyate sarvakāryakāraṇatāsthitau | satyāmavyāhatā ete sidhyantyevaṃ nirātmasu || 501 ||" [9.501.3] satyapi hi bhāvānāṃ nairātmye kāryakāraṇatāprabhāviteyaṃ karmaphalasaṃbandhādivyavasthā sati ca kāryakāraṇabhāve sarvamaviruddhameveti na kiṃcitkṣiyate || 501 || [9.502.1] syādetat — sa eva kāryakāraṇabhāvapratiniyamo nāntareṇātmānamupapadyata ityāha — "yathā hī"tyādi | [9.502.2] "yathāhi niyatā śaktirbījāderaṅkurādiṣu | anvayyātmaviyoge'pi tathaivādhyātmike sthitiḥ || 502 ||" [9.502.3] yathaiva hi bījāderaṅkurādiṣu niyatā śaktirantareṇāpyātmānamadhiṣṭhātāraṃ tathā'dhyātmike'pi vastuni bhaviṣyati | na hi bījādiḥ śarīravadupabhogāyatanatvenātmanā'dhiṣṭhitaḥ | anyathā hi nedaṃ nirātmakaṃ jīvaccharīramapramāṇādimattvaprasaṅgādityetannopapadyate | ghaṭādau kilātmanivṛttau prāṇādi nivarttamānaṃ dṛṣṭamiti vyatirekitā hetoḥ siddhyet | yadi tu ghaṭāderapi sātmakatvaṃ bhavettatkathamayaṃ heturvyatirekī bhavet | "anvayyātmaviyoge"'napīti | anvayinaḥ kasyacitsvabhāvasya viyoge'pītyarthaḥ || 502 || [9.503.1] kā punarasau sthitirityāha — "pāramparyeṇe"tyādi | [9.503.2] "pāramparyeṇa sākṣādvā kacitkiñciddhi śaktimat | tataḥ karmaphalādīnāṃ sambandha upapadyate || 503 ||" [9.503.3] ta(yathai?)thaiva hi bāhye niyatā hetuphalavyavasthā tathaivādhyātmike saṃskārarāśāviyam, kāraṇaśaktiniyamāt | kutaścidevahi śubhāśubhakarmaṇaḥ kṣaṇaparamparayā niyataphalamiṣṭamaniṣṭaṃ vā''virbhavati, rūpādyanubhavātsmaraṇam, vimarśānnirṇayaḥ, sthāpanādanveṣaṇam, abhivāñchato'rthadarśanam, tataḥ kutūhalaviratiriti sarvamaviruddham | na hikvacidekapadārthānvayitvena smaraṇādayo bauddhasya prasiddhāḥ | kiṃ tarhi ? idaṃ pratyayamātram | yathoktam— "asti karmāstiphalaṃ kārakastu nopalabhyate", ya imān skandhānnikṣipati, anyāṃśca skandhānupādatte, anyatra dharmasaṅketāt | tatrāyaṃ dharmasaṅketaḥ,yadutāsmin satīdaṃ bhavati, asyotpādādidamutpadyata iti | karmaphalādīnāmityādiśabdena smṛtyādiparigrahaḥ | saṃbandhastu janyajanakabhāvaḥ || 504 || [9.504.1] yadyevaṃ kathaṃ tarhi loke śāstre ca tattatpudgalamadhikṛtyocyate, anenaiva kṛtaṃ karma ko'nyaḥ pratyanubhaviṣyatītyāha — "kartṛtvādī"tyādi | [9.504.2] "kartṛtvādivyavasthā tu santānaikyavivakṣayā | kalpanāropitaiveṣṭā nāṅgaṃ sā tattvasaṃsthiteḥ || 504 ||" [9.504.3] pracuratarājñānatimirasaṅghātopahatajñānāloko loka ātmani tattvānyatvāsattvādivicāramavadhūya viśiṣṭahetuphalabhāvaniyatarūpāṇāṃ saṃskārāṇāṃ prabandhamekatvenādhyavasāya sa evāhaṃ karomiti vyavaharati, muktaye ca pravarttate | tadabhimānānurodhena ca bhagavantastathāgatāḥ samucchedadṛṣṭiprapātato vineyajanarirakṣayiṣayā santānaikatāṃ darśayantaḥ kartṛtvādi vyavasthāpayanti | tathāvidhāyā eva vyavasthāto vastusiddhiriti cedāha — "nāṅgaṃ" setyādi | na hi tattvaparikṣāparāṅmukhamatīnāṃ saṃvṛtipatitānāṃ bālajanānāmabhiniveśavaśena śakyaṃ tattvaṃ vyavasthāpayitum, tadabhiniveśasya naitātmyakṣaṇabhaṅgavihitapramāṇabādhitatvāt || 504 || [9.505–506.1] bījādiṣu kilānvayyātmaviyogo'siddha iti dṛṣṭāntāsiddhiṃ manyamānasya parasya codyamāśaṅkayannāha — "anvayāsaṃbhave saive"tyādi | [9.505–506.2] "anvayāsaṃbhave saiva kāryakāraṇatā bhavet | viśiṣṭā yujyate yadvatsantānāntarabhāvibhiḥ || 505 ||" [9.505–506.3] "nanu bījāṅkurādīnāṃ kāryakāraṇatekṣyate | niyatā tatra sūkṣmo'pi nāṃśo'styanugamātmakaḥ || 506 ||" [9.505–506.4] anvayo'nugamaḥ kasyacitsvabhāvasyeti śeṣaḥ || 505 || 506 || [9.505–506.5] syādetat — bījādiṣvapyanvayo'styeva | yathoktamudyotakāreṇa — tatrāpi ye bījāvayavāste pūrvavyūhaparityāgena vyūhāntaramāpadyante, vyūhāntarāpattau ca pṛthivīdhāturapdhātunā saṃgṛhītamāntareṇa tejasā pacyamāno rasadravyaṃ nirvarttayati | sa rasaḥ pūrvāvayavasahito'ṅkurādibhāvamāpadyata iti | tatkathaṃ tatra sūkṣmo'pi nāṃśostītyucyata ityāha — "kṣityādīnāmi"tyādi | [9.507–508.1] "kṣityādīnāmavaiśiṣṭye bījāṅkuralatādiṣu | na bhedo yukta aikātmyāttadā siddhā niranvayā || 507 ||" [9.507–508.2] "tasmātkarmaphalādīnāṃ bhāvābhāvaprasiddhaye | kāryakāraṇatāsiddhau yatnaḥ kāryaḥ parairalam || 508 ||" [9.507–508.3] etaduktaṃ bhavati | yadi pṛthivyādaya uttarasminsanniveśe varttamānā aparityaktaprāktanasvabhāvā eva vartante, tadā na teṣāṃ pūrvavyūhatyāge vyūhāntarāpattiścopapadyate, tādātmyāt | pūrvavat | tataśca bījāṅkurādīnāṃ parasparaṃ bhedo na prāpnoti | ekasvabhāvatvāt | atha bhedo'ṅgīkriyate'ṅkurādīnāṃ tadā niyamena prāktanasvabhāvaparityāge sati kṣityādīnāṃ pūrvavyūhatyāgo vyūhāntarāpattiścāṅgīkarttavyā | anyathā bheda eva na syādityuktam | tataścāparāparasvabhāvānāmutpatteḥ kuto'nvetṛm | yataścaivaṃ kāryakāraṇabhāve sādhite sarvaṃ karmaphalasaṃbandhādi ghaṭate, dūṣite ca vighaṭate, tasmātkarmaphalādīnāṃ bhāvasiddhaye kāryakāraṇatāsiddhau yatno vidhātavyaḥ | paraiḥ — uttamadarśanānusāritayotkṛṣṭairbauddhairiti yāvat | teṣāṃ cābhāvasiddhaye tasyā eva kāryakāraṇatāyā abhāvasiddhau yatnaḥ kāryaḥ paraiḥ — tīrthikairityarthaḥ | kāryakāraṇatāsiddhāvityetaddvirāvarttanīyam | ekatrā'kārapraśleṣaḥ kāryaḥ || 507 || 508 || [9.509–510.1] atra yau naṣṭānaṣṭavikalpau pareṇa kṛtau tadutsāraṇena kāryakāraṇabhāvaṃ tāvatsarvavyavasthāmūlaṃ sādhayannāha — "atrocyata" ityādi | [9.509–510.2] "atrocyate dvitīye hi kṣaṇe kāryaṃ prajāyate | prathame kāraṇaṃ jātamavinaṣṭaṃ tadā ca tat || 509 ||" [9.509–510.3] "kṣaṇikatvāttu tatkāryakṣaṇakāle na varttate | vṛttau vā viphalaṃ kāryaṃ nirvṛttaṃ tadyatastadā || 510 ||" [9.509–510.4] avinaṣṭādeva kāraṇātkāryaṃ bhavatīti na pakṣaḥ, na caivaṃ yaugapadyaprasaṅgaḥ | tathāhi — prathamakṣaṇabhāvikāraṇatāsāditātmalābhamavinaṣṭameva pratītya dvitīye kṣaṇe kāryaṃ prajāyate | tacca tathā jāyamānamavinaṣṭādeva jāyate | prathame kṣaṇe tasyāvinaṣṭatvāt | kāryasattākālaṃ ca na kāraṇamanuvarttate | kṣaṇikatayā'navasthānāt | satyāmapi cānuvṛttau na tadānīṃ tasya kāraṇatvam, niṣpanne kārye tasyākiñcitkaratvāt || 509 || 510 || [9.511.1] tadevākiñcitkaratvaṃ darśayati — "nace"tyādi | [9.511.2] "na ca jātaṃ purastena śakyaṃ janayituṃ punaḥ | abhūtabhāvarūpatvājjanmano nānyathā sthitiḥ || 511 ||" [9.511.3] "nānyathā sthiti"riti | anyathā, sthitiḥ — niyamo na bhavediti yāvat | anavasthā bhavediti yāvat | yadi hi jātamapi janyeta, tadā punarapyaviśeṣāttasya jananaprasaṅgaḥ | tataścānavasthā janmanāṃ syāt | kāraṇānāṃ ca vyāpārānuparatiḥ kāraṇasyāpi janyatvaprasaṅgo viśeṣābhāvāt | tataścedaṃ kāraṇamidaṃ kāryamiti vyavasthā na syāt || 511 || [9.512–514.1] "tasmā"dityādinopasaṃhṛtya sthitapakṣasyāduṣṭatāṃ darśayati | [9.512–514.2] "tasmādanaṣṭāttaddhetoḥ prathamakṣaṇabhāvinaḥ | kāryamutpadyate śaktāddvitīyakṣaṇa eva tu || 512 ||" [9.512–514.3] "vinaṣṭāttu bhavetkāryaṃ tṛtīyādikṣaṇe yadi | vipākahetoḥ pradhvastādyathā kāryaṃ ca vakṣyate || 513 ||" [9.512–514.4] "yaugapadyaprasaṅgo'pi prathame yadi tadbhavet | sahabhūhetuvattacca na yuktyā yujyate punaḥ || 514 ||" [9.512–514.5] vinaṣṭavikalpastvanabhyupagamādevāyuktaḥ | tathāhi — yadi tṛtīyādiṣu kṣaṇeṣu kāryaṃ bhavatītyabhyupetaṃ bhavet, yathā vaibhāṣikairaṅgīkṛtameko'tītaḥ prayacchatīti | tadāvinaṣṭātkāraṇātkāryotpādo'ṅgīkṛtaḥ syāta | na cāyaṃ pakṣo'smākam | ayuktyapetatvāta | yaugapadyaprasaṅgo'pi kadācidbhavet, yadi prathama eva kṣaṇe kāryamiṣyate | yathā taireva vaibhāṣikaiḥ sahabhūrheturiṣyate | taccaitadayuktam || 512 || 513 || 514 || [9.515.1] kasmādityāha — "asata" ityādi | [9.515.2] "asataḥ prāgasāmarthyātsāmārthye kāryasaṃbhavāt | kāryakāraṇayoḥ spaṣṭaṃ yaugapadyaṃ virudhyate || 515 ||" [9.515.3] sahabhūtaṃ hi kāryaṃ janayanheturanutpanno vā janayedutpanno vā | na tāvadanutpannaḥ, tasya kāryotpatteḥ prāgasattvāt | asataścāśeṣasāmarthyaśūnyatvāt | yadā tarhyutpannastadā samarthatvājjanayiṣyatīti cedāha — "sāmarthye kāryasaṃbhavā"diti | yadā hi tasyotpannāvasthāyāṃ sāmārthyaṃ tadā kāryamapi tatsvabhāvavadevotpannamiti kvāsya sāmarthyamupayogamaśruvīta | tasmādanumānapramāṇaviruddhaḥkāryakāraṇayaugapadyābhyupagasaḥ || 515 || [9.516–517.1] nanu kāryakāraṇabhāvo hi karmakartṛbhāvaḥ sa ca bhinnakāle viruddhyate | na hi ghaṭakulālayorayaugapadye sati karmakartṛbhāvo dṛṣṭa ityāha — "nahī"tyādi | [9.516–517.2] "na hi tatkāryamātmīyaṃ saṃdaṃśeneva kāraṇam | gṛhītvā janayatyetadyaugapadyaṃ yato bhavet || 516 ||" [9.516–517.3] "nāpi gāḍhaṃ samāliṅgya prakṛtiṃ jāyate phalam | kāmīva dayitā yena sakṛdbhāvastayorbhavet || 517 ||" [9.516–517.4] yadi hi saṃdaṃśagrahaṇanyāyena kāraṇaṃ kāryotpattau vyāpriyeta, kāryaṃ vā vanitopagūhanavatsvakāraṇā''śleṣātsvajanmani vyāpāraṃ pratipadyeta, tadā saha bhāvitā niyamenasyāt | yāvatā nirvyāpāramevedaṃ viśvaṃ na hi pāramārthataḥ kaścitkarttā karma vāstyanyatra dharmasaṅketāditi samudāyārthaḥ | "prakṛti"miti | kāraṇam || 516 || 517 || [9.518–519.1] yadyevaṃ yadi nirvyāpārameva kāryaṃ kāraṇaṃ vā | tatkathaṃ bhavanti vaktāro dhūmamagnirjanayati dhūmo'gnimāśrityotpadyata ityāha — "niyamā"dityādi | [9.518–519.2] "niyamādātmahetūtthātprathamakṣaṇabhāvinaḥ | yadyato'nantaraṃ jātaṃ dvitīyapakṣaṇasannidhiḥ || 518 ||" [9.518–519.3] "tattajjanayatītyāhuravyāpāre'pi vastuni | vivakṣāmātrasaṃbhūtasaṅketānuvidhāyinaḥ || 519 ||" [9.518–519.4] svahetupratyayasamutthāpitātkāraṇasya śaktipratiniyamāddhetoryatkāryaṃ yataḥ kṣaṇaprathamabhāvinaḥ kāraṇājjātaṃ kiṃcidviśiṣṭam, dvitīye kṣaṇe sannidhiḥ sadbhāvo yasyeti vigrahaḥ, tatkāraṇaṃ tatkāryaṃ janayatītyucyate | janayatītyupalakṣaṇam | tattadāśrityotpadyataityapi vijñeyam | ke punasta evamāhuḥ ? | "ityā"di | bahirarthanirapekṣavivakṣābhāvisaṅketānurūpavyavahārakāriṇo vyavahartāra evāmāhurityarthaḥ || 518 || 519 || [9.520.1] nanu ya utpadya vyāpāraṃ nābiśet viśeṣotpādārthaṃ sa kathaṃ hetuḥ syādityāha — "janmātirikte"tyādi | [9.520.2] "janmātiriktakālena vyāpāreṇātra kiṃ phalam | sattaiva vyāpṛtistasyāṃ satyāṃ kāryodayo yataḥ || 520 ||" [9.520.3] kāraṇasattāsamanantarameva kāryasya niṣpannatvādakiṃcitkara eva kāryasya janmottarakālabhāvī vyāpāraḥ kārye | tathāhi — vyāpāro nāma kāraṇasya ka ucyate | yadanantarameva kāryamudayamāsādayati kāraṇasattānantarameva ca kāryamudbhavatīti sattaiva vyāpāraśabdavācyā'stu kiṃ janmātirekiṇā vyāpāreṇa kalpitane || 520 || [9.521.1] yadyevamasati bhāvānāṃ vyapāre kathamidamadhīyate kāryasya kāraṇe'pekṣā kāraṇasya ca kārye vyāpāra ityāha — "ya ānanta"ryetyādi | [9.521.2] "ya ānantaryaniyamaḥ saivāpekṣābhidhīyate | kāryodaye sadā bhāvo vyāpāraḥ kāraṇasya ca || 521 ||" [9.521.3] idameva hi kāryasya kāraṇe'pekṣā yattadanantarabhāvitvam, kāraṇasyāpi kārye'yameva vyāpāro yatkāryodayakāle sadā sannihitatvam || 521 || [9.522.1] api ca vyāpārasya vyāpāravato vā bhāvasya kāryaṃ prati hetubhāvastadbhāvabhāvitvādeva bhavatā grahītavyaḥ, na hyanvayavyatirekābhyāmanyaḥ kāryakāraṇabhāvādhigame'bhyupāyo'sti, tataścaivaṃ sati vastumātrasyāpi kimiti kāraṇabhāvo na gṛhyate, nahi kāryasyavastumātragatānvayavyatirekānuvidhāyitvaṃ na prasiddham, atastadeva vastumātraṃ varaṃ kāraṇamastu cadgatānvayavyatirekānuvidhāyitvaṃ kāryasya siddhamityetaddarśayati — "tadbhāve"tyādi | [9.522.2] "tadbhāvabhāvitāmātrādvyāpāropyavakalpitaḥ | hetutvameti tadvānvā tadevāstu tato varam || 522 ||" [9.522.3] "avakalpita" iti | bhavadbhiryo'nya ubhyānubhayarūpo vā vyāpāraḥ parikalpita ityarthaḥ | tadvāniti vyāpāravān | tadbhāvabhāvitāmātrāddhetutvametīti prakṛtena saṃbandhaḥ | "tadeve"ti | vilakṣaṇavyāpārarahitaṃ vastumātraṃ heturastvityarthaḥ || 522 || [9.523.1] kastatrātiśayo yena varamityucyata ityāha — "bhāva" ityādi | [9.523.2] "bhāve sati hi dṛśyante bījādevāṅkurodayāḥ | na tu vyāpārasadbhāve bhavatkiñcitsamīkṣyate || 523 ||" [9.523.3] bhāve — bhāvamātre, bījādau vyāpārāntarasamāveśaśūnye satītyarthaḥ | etena bhāva mātragatānvayavyatirekānuvidhāyitvameva kāryāṇāṃ siddhaṃ na tu vyāpāragatānvayādyanuvidhāyitvamiti darśitaṃ bhavati || 523 || [9.524.1] syādetadyadyapi vyāpāragatānvayādyanuvidhānaṃ kāryasya na siddham, tathāpi tasya kāraṇabhāvo bhaviṣyatītyāha — "adṛṣṭaśakte"rityādi | [9.524.2] "adṛṣṭaśakterhetutve kalpyamāne'pi neṣyate | kimanyasyāpi hetutvaṃ viśeṣo vā'sya kastataḥ || 524 ||" [9.524.3] evaṃ hi vyāpāramapi hetuṃ prakalpyāparo'pi kalpanīyaḥ syāt | adṛṣṭaśaktitvena viśeṣābhāvāt, tataścānavasthā syāt | athānyo na kalpate nibandhanābhāvāttadā vyāpārasyāpi kalpanā mābhūttatrāpi nibandhanābhāvasya tulyatvāt | kiṃca yo'pyasau vyāpāraḥ kāryaṃ janayati sa kiṃ vyāpārāntarasamāveśādāhosvitsattāmātreṇa, yadi vyāpārāntarasamāveśāttadā vyāpārāntarasyaiva kāraṇatvaṃ syānna vyāpārasya,, tasyāpi vyāpārāntarasya kāraṇatve tulyaḥ paryanuyogaḥ | tasyāpi hi yadi vyāpārāntarasamāveśātkāraṇabhāvaḥ kalpyeta tadā'navasthā syāt || 524 || [9.525.1] atha sattāmātreṇeti pakṣastadā padārtho'pi vyāpāravatsattāmātreṇaiva kāryaṃ janayiṣyatīti vyārthā vyāpārakalpaneti darśayati — "anyena" cetyādi | [9.525.2] "anyena ca vinā heturyathā vyāpāra iṣyate | kāryasya vā bhavettadvatkimanye'pi na hetavaḥ || 525 ||" [9.525.3] yathaiva hi vyāpāro'nyena vyāpārāntareṇa vinā'pi kārye'ṅkurādike heturiṣyate, tadvadanye'pi bhāvā vilakṣaṇavyāpāraśūnya eva hetavaḥ kiṃ neṣyante || 525 || [9.526.1] athāpi syānna vyāpāraḥ kāryaṃ sākṣādupakaroti | kiṃ tarhi bhāvameva vyāpāravantamityāha — "athavā bhāva" ityādi | [9.526.2] "......................................... | ........................................... || 526 ||" [9.526.3] heturiṣyata iti prakṛtena saṃbandhaḥ | tavāpi hi vyāpāravati heturasau bhavanvyāpārāntarasamāveśarahita eva bhavatīti sa eva dṛṣṭānto bhaviṣyatīti bhāvaḥ || 526 || [9.527.1] nacāpi sattāvyatirekeṇa vyāpāraḥ padārthasyāsti | upalabdhikṣaṇaprāptasyānupalabdheriti darśayati — "dṛśyatvābhimata"mityādi | [9.527.2] "dṛśyatvābhimataṃ naivaṃ vayaṃ copalabhāmahe | tatkathaṃ tasya sambandhamaṅgīkurmo nibandhanam || 527 ||" [9.527.3] dṛśyatvena hi bhavatāṃ vyāpāro'bhimataḥ, yathoktaṃ kumārilena — "prākkāryaniṣpattervyāpāro yasya dṛśyata" ityādi | api ca sa vyāpārātmā padārthastasmādvyāpāravatobhāvādarthāntarabhūto vā syādanarthāntarabhūto vā, vastusataḥ prakārāntarābhāvāt, ubhayānubhayabikalpasyāsaṃbhava eva | saca yadyarthāntarabhūtastadā padārthasya kāraṇatvaṃ na prāpnoti | tadvyatirekiṇo vyāpārasyaiva kāraṇabhāvāt | vyāpāreṇa saṃbandhāttasyāpi kāraṇabhāvo'stīti cet | na | parasparānupakāriṇoḥ saṃbandhāsiddheḥ | athopakriyata eva vyāpāraḥ padārtheneti syāt | tadapyayuktam | na hi tasyāparo vyāpāro'sti, yena vyāpāramupakuryādanyathā hyanavasthāyāṃ vyāpārāṇāmeva parasparaṃ ghaṭanātpadārthena saha vyāpārasya na kadāpi saṃbandhaḥ siddhyet | atha vyāpārāntaramantareṇaiva padārtho vyāpāramupakarotīti syāttadā kāryamapi vyāpāravadvyāpārarahita eva sattāmātreṇa kiṃ nopakurvīta yena vyāpāro'rthāntarabhūtaḥ kalpyate | nahi tasya kārye'pi sattāmātreṇopayogaṃ vrajataḥ kaścitpratiroddhā'sti | tasmānnārthāntarabhūto vyāpāro yuktaḥ | athānarthāntarabhūta iti pakṣastadā siddhaṃ sattaiva vyāpṛtiriti | padārthasvabhāvasyaiva sattāśabdavācyatvāt | tataśca na siddhyati janmātirekitvaṃ vyāpārasya || 527 || [9.528.1] api ca | yathā buddhirarthapraticchittau jāyamānaiva vyāpārarahitāpi sattāmātreṇa vyāpriyate tathā sarveṣāmapi bhāvānāṃ hetutvamuttarakālabhāvivyāpāramantareṇa bhaviṣyatītyetaddarśayati — "buddheri"tyādi | [9.528.2] "buddheryathā na janmaiva pramāṇatvaṃ nirudhyate | tathaiva sarvabhāveṣu taddhetutvaṃ na kiṃ matam || 528 ||" [9.528.3] na hi buddherjanmātirekī vyāpāro'sti | tathāhi— "satsaṃprayoge puruṣasyendriyāṇāṃ buddhijanma tatpratyakṣa"mityatra sūtre janmagrahaṇasya prayojanaṃ varṇayatā kumārilenoktam,"buddhijanmeti ca prāha jāyamānapramāṇatām | vyāpāraḥ kāraṇānāṃ hi dṛṣṭo janmātirekataḥ | pramāṇe'pi tathā mābhūditi janma vivakṣyata" iti | "taddhetutva"miti | tat — karaṇajanma heturyeṣāṃ te tathoktāḥ | tadbhāvastattvam || 528 || [9.529.1] syādetadbuddhervyāpāro bhāvo yukto na hi sottarakālamavatiṣṭhate kṣaṇikatvādityāha — "kṣaṇikā hī"tyādi | [9.529.2] "kṣaṇikā hi yathā buddhistathaivānye'pi janminaḥ | sādhitāstadvadevāto nirvyāpāramidaṃ jagat || 529 ||" [9.529.3] "sādhitā" iti | sthirabhāvaparīkṣāyāṃ sakalavastuvyāpinaḥ kṣaṇabhaṅgasya sādhitatvāt | "tadvade"veti | buddhivadeva | "ata" iti | kṣaṇikatvāt | prayogaḥ — ye kṣaṇikāstejanmātiriktavyāpāraśūnyāḥ, yathā buddhiḥ kṣaṇikāśca bījādayaḥ pūrvaṃ prasādhitā iti svabhāvahetuḥ | paścādavasthityabhāvena nirādhāravyāpārāyogo bādhakaṃ pramāṇaṃ tasmādānantaryakamātrameva kāryakāraṇabhāvavyasthānibandhanaṃ na vyāpāra iti sthitametat || 529 || [9.530.1] yaccoktaṃ jāyamānaśca gandhādītyādi, tatrāpi na vyabhicāra iti darśayannāha — "prabandhe"tyādi | [9.530.2] "prabandhavṛttyā gandhāderiṣṭaivānyonyahetutā | tadabādhakamevedaṃ taddhetutvaprasañjanam || 530 ||" [9.530.3] rūparasādīnāṃ hi parasparaṃ prabandhāpekṣayā sahakārikāraṇabhāvo'bhīṣṭa eva | yathoktam— "śaktipravṛttyā na vinā rasasyaivānyakāraṇam | ityatītaikakālānāṃ gatistatkāryaliṅgaje"ti || 530 || [9.531.1] nanu cāgneriva gavāśvāderapyanantaraṃ kadāciddhūmo bhavati tatkathamānantaryaṃ na vyabhicārītyāha — "anyānantarabhāve'"pītyādi | [9.531.2] "anyānantarabhāve'pi kiñcideva na kāraṇam | tathaiva niyamādiṣṭaṃ tulyaṃ caitatsthireṣvapi || 531 ||" [9.531.3] na hi vayamānantaryamātraṃ kāryakāraṇabhāvādhigatinibandhanaṃ brūmaḥ kiṃ tarhi ? yanniyatam | tathāhi — yasyaivānantaraṃ yadbhavati tattasya kāraṇamiṣyate | na ca dhūmo gavāderevānantaraṃ bhavati, asatyapi gavādau tasya bhāvāt | kiṃca bhavato'pyatra sthiravādinaścodyametadavatarati, kasmādgavāderanantaraṃ dhūmo bhavannapi tatkāryaṃ na bhavatīti || 531 || [9.532.1] atra para āha — "yo yatretyā"di | [9.532.2] "yo yatra vyāpṛtaḥ kārye na hetustasya cenmataḥ | yasminniyatasadbhāvo yaḥ sa heturitīṣyatām || 532 ||" [9.532.3] "yasmi"nnityādinā svapakṣe'pi parihāramāha || 532 || [9.533–535.1] evaṃ tāvatkṣaṇikatve'pi bhāvānāṃ kāryakāraṇabhāva upapāditaḥ | idānīṃ tadadhigantṛpramāṇopapādanārthamāha — "bhāvābhāvā"vityādi | [9.533–535.2] "bhāvābhāvāvimau siddhau pratyakṣānupalambhataḥ | yadi sākāravijñānavijñeyaṃ vastu cenmatam || 533 ||" [9.533–535.3] "yadā'nākāradhīvedyaṃ vastu yuṣmābhiriṣyate | tatkṣaṇatvādipakṣe'pi samānamupalabhyate || 534 ||" [9.533–535.4] "pūrvakebhyaḥ svahetubhyo vijñānaṃ sarvameva hi | samāṃśakālarūpādi bodharūpaṃ prajāyate || 535 ||" [9.533–535.5] yathaiva hi bhavataḥ sthirapadārthopalambhaḥ siddhyettathā'smākaṃ kṣaṇikasyāpi setsyati | tathāhi — padārthasyopalambho bhavansākāreṇaiva vijñānena bhavedanākāreṇa vā | tatra yadi sākāreṇa tadā svākārānubhava eva jñānasyārthānubhava iti sthirāsthirapakṣayorna kaścidviśeṣaḥ | athānākāreṇa tadāpyaviśeṣa eva | tathāhi — pūrvakebhya eva svahetubhyastathā tat jñānamupajāyate, yena sa samānakālabhāvirūpādyevāvabudhyate nānyat | tadbodhātmakasyaiva tasyotpannatvāt | ataḥ samānakālabhāvirūpādibodhasvabhāve jñāne'ṅgīkriyamāṇe na kāścidarthasya sthirāsthiratve viśeṣaḥ | avaśyaṃ ca bhavatā pūrvahetukṛta eva samānakālabhāvipratiniyatarūpādigrahaṇe jñānasya svabhāvo'ṅgīkarttavyo yena tulye'pisamānakālabhāvitve rūpādyeva jñānaṃ paricchinatti nendriyamiti syāt | tacca kṣaṇikatve'pi bhāvānāṃ tulyameveti yatkiṃcidetat || 533 || 534 || 535 || [9.536.1] "sākāra" ityādinā paro dvayoścodayati | [9.536.2] "sākāre nanu vijñāne vaicitryaṃ cetaso bhavet | nākārānaṅkitatve'sti pratyāsattinibandhanam || 536 ||" [9.536.3] yadi sākāraṃ jñānaṃ tadā | citrāstaraṇādiṣu jñānasya citratvaṃ bhavet | na caikasya citratvaṃ yuktamatiprasaṅgāt | athānākāraṃ tadā nīlāspadaṃ saṃvedanaṃ na pītasyeti vyavasthānaṃ na siddhyet | sarvatra bodharūpatayā viśeṣābhāvena pratyāsattinibandhanābhāvāt || 536 || [9.537.1] "bhavadbhirapī"tyādinā pratividhatte | [9.537.2] "bhavadbhirapi vaktavye tadasminkiñciduttare | yaccātra vaḥ samādhānamasmākamapi tadbhavet || 537 ||" [9.537.3] samānametaddvayorapi codyam, yato bhavatā'pi sākārānākārapakṣābhyāmavaśyamanya taraḥ pakṣo'ṅgīkarttavyo'nyathā'rthagrāhijñānaṃ na siddhyet | na cāpyetatpakṣadvayavyatirekeṇānyaḥ prakāro'sti | yena jñānamarthaṃ grahīṣyati | yaccobhayordoṣo na tatraikaścodyo yuktaḥ | tena yadatrottaraṃ bhavatastadasmākamapi bhaviṣyati | tathāhi — sākārapakṣe bhavatā'vaśyamākārāṇāmalīkatvaṃ sahopalambhaniyamādvaikajñānāvyatirekitvaṃ satyapi bheda ityuttaramupavarṇanīyam | tadevāsmākaṃ bhaviṣyati, nirākārapakṣe'pi pūrvahetukṛta evapratiniyatārthāvabodhakaḥ svabhāvo jñānasyeti varṇanīyam | tadaitadasmākamapi nirākāravijñānavādināṃ bauddhānāmuttaraṃ bhaviṣyatītyacodyametatsamādhānamiti parihāraḥ || 537 || [9.538–539.1] tadevaṃ kāryakāraṇabhāvādhigantṛ pramāṇaṃ pratipādya kṛtanāśākṛtābhyāgamadoṣaṃ pariharannāha — "kṛtanāśa" ityādi | [9.538–539.2] "kṛtanāśo bhavedevaṃ kāṃrya na janayedyadi | heturiṣṭaṃ na caivaṃ yatprabandhe nāsti hetutā || 538 ||" [9.538–539.3] "akṛtābhyāgamo'pi syādyadi yena vinā kvacit | jāyeta hetunā kāṃrya naitanniyataśaktitaḥ || 539 ||" [9.538–539.4] yadi hi paramārthataḥ kaścitkarttā bhoktā vā'bhīṣṭaḥ syāttadā kṣaṇabhāṅgitvāṅgīkaraṇe kṛtanāśādiprasaṅgaḥ syāt, yāvatedaṃ pratyayatāmātrameva viśvaṃ na kenacitkartrā kiṃcitkṛtaṃ nābhi(pi ?)bhujyate | tatkathaṃ kṛtanāśādiprasaṅgāpādanaṃ syāt | atha pūrvakuśalādicetanāhiteṣṭāniṣṭaphalotpādanasāmarthyavipraṇāśātpūrvakarmānāhitasāmarthyaviśeṣācca kāraṇataḥ phalotpatteryathākramaṃ kṛtanāśākṛtābhyāgamadoṣaprasaṅgo vidhīyate | tadayuktam | na hi pūrvakarmāhitasāmarthyānubandhanasya nairātmyena saha kaścidvirodhaḥ | tathāhi — lākṣādirasāvasiktānāmiva bījānāṃ santānamanuvarttanta eva pūrvakarmāhitāḥ sāmarthyaviśeṣāḥ yata uttarakālaṃ labdhaparipākebhya iṣṭamaniṣṭaṃ vā phalamudeti | nāpi pūrvakarmānāhitasaṃskārātsantānātphalotpattiriṣyata iti kutaḥ akṛtābhyāgamo doṣaḥ | uddyotakarastvāha — asthiratvāccittasya na karmabhirvāsanaṃ saṃbhavatīti | tadayuktam | na histhirasyāparityaktaprāktanasvarūpasya vāsanamasti | asthirasya tu viśiṣṭasvabhāvāntarotpādanameva vāsanā | yatpunaḥ sthiramavyākṛtaṃ vāsyamityuktaṃ śāstre tatprabandhasthiratāmabhipretya | yo hyucchedī santānastasya ciratarakālabhāviphalaprasavakāle sannidhānābhāvānna kāraṇatvamasti, tena tasya tathāvidhaphalotpādaṃ prati vāsanādhāratvamayuktamityabhi prāyaḥ | tasmātparasiddhāntānabhijñatayā yatkiñcidabhihitamanenetyupekṣāmarhati || 538 || || 539 || [9.540.1] kumārilastvāha — na vayaṃ kenacitkartrā kṛtasya karmaṇo vipraṇāśātkṛtanāśākṛtābhyāgamau brūmaḥ, nahi bhavatāṃ mate kaścitkarttāsti, kiṃ tarhi, niranvayakarmatatphalayorvināśotpādābhyupagamātkṛtanāśākṛtābhyāgamau prasajyete iti | tadatraivaṃvidhasya kṛtanāśasyākṛtābhyāgamasya ceṣṭatvānnāniṣṭāpādanaṃ yuktamiti darśayannāha — "kṣaṇabhedavikalpe"neti | [9.540.2] "kṣaṇabhedavikalpena kṣaṇanāśādi codyate | yaccaiva naivāniṣṭaṃ tu kiñcidāpāditaṃ paraiḥ || 540 ||" [9.540.3] pūrvakasya karmakṣaṇasya niranvayaṃ vināśātkṛtanāśaḥ phalakṣaṇasya vā'pūrvasyaivotpādādakṛtābhyāgama ityevaṃ yatkṣaṇabhedavikalpena kṛtanāśādi codyate tadiṣṭameva | na hi svalpīyaso'pi vastvaṃśasya kasyacidanvayo'stīti pratipādayiṣyāmaḥ || 540 || [9.541–542.1] yaccoktaṃ naiva pravartteta prekṣāvāniti, tatrāha — "ahīnasattve"tyādi | [9.541–542.2] "ahīnasattvadṛṣṭīnāṃ kṣaṇabhedavikalpanā | santānaikyābhimānena na kathañcitpravarttate || 541 ||" [9.541–542.3] "abhisaṃbuddhatattvāstu pratikṣaṇavināśinām | hetūnāṃ niyamaṃ buddhvā prārabhante śubhāḥ kriyāḥ || 542 ||" [9.541–542.4] ye tāvadaprahīṇasahajetarasatkāyadarśanādayasteṣāmayaṃ kṣaṇabhedavikalpo nāstyeva | tathāhi — te santatimekatvenādhyavasāya sukhitā vayaṃ bhaviṣyāma ityāhitaparitoṣāḥ karmasu pravarttante | ye'pi pṛthagjanakalyāṇā evaṃ yuktyāgamābhyāṃ yathāvatkṣaṇikānātmatayoravabodhādabhisaṃbuddhatattvāste'pyevaṃ pratītyasamutpādadharmatāṃ pratipadyante | karuṇādipūrvakebhyo dānādibhyaḥ svaparahitodayaśālinaḥ saṃskārāḥ kṣaṇikā evāparāpare paramparayā samutpadyante | na tu hisādibhya ityataste hetuphalapratiniyamamavadhārya śubhādikriyāsu pravarttante | yathoktaṃ— "yāvaccātmani na premṇo hāniḥ saparitasyati (saṃpari setsyati ?) tāvadduḥkhitamāropya na ca svastho'vatiṣṭhate | mithyādhyāropahānārthaṃ yatno'satyapi bhoktarī"ti | kāryakāraṇabhāvastadadhigantṛ ca pramāṇaṃ yathā sidhyati tathā pratipāditameva || 541 || 542 || [9.541–542.5] yaccoktaṃ kṣaṇabhaṅgiṣu bhāveṣu pratyabhijñā ca durghaṭeti | tatrāha — "keṣāñcideve"tyādi | [9.543.1] "keṣāñcideva cittānāṃ viśiṣṭā kāryakāryitā | niyatā tena nirbādhāḥ sarvatra smaraṇādayaḥ || 543 ||" [9.543.2] "kāryakāryite"ti | kāryamasyāstīti kāryi, kāraṇamityarthaḥ | kāryakāryiṇorbhāvaḥkāryakāryitā | kāryakāraṇabhavā ityarthaḥ | na hi kaścitparamārthataḥ smarttā'nubhavitā vā'sti | yato yenaivānubhūtaṃ sa eva smaratīti syāt | kiṃ tarhi ? yatra santāne paṭīyasā'nubhavenottarottaraviśiṣṭataratamakṣaṇotpādātsmṛtyādibījamāhitaṃ tatraiva smaraṇādayaḥ samutpadyante, nānyatra pratiniyatatvātkāryakāraṇabhāvasyeti samāsārthaḥ | yathoktam — "anyasmaraṇabhogādiprasaṅgaśca na bādhakaḥ | asmṛteḥ kasyacittena hyanubhūte smṛtodbhava" iti | smaraṇādipūrvakāśca pratyabhijñānādayaḥ prasūyanya ityaviruddham | na cāpi kvacidekajñātṛnibandhanāḥ pratyabhijñānādayaḥ siddhāḥ, yenocyate dvibhede tvanibandhanamiti, kāryakāraṇabhāvamātratayā sarvatraiva bhedābhyupagamāt || 543 || [9.544.1] yaccoktaṃ — rāgādinigaḍairbaddha ityādinā bandhamokṣavyavasthānamanupapannamiti, tatrāha — "kāryakāraṇabhūtāśce"tyādi | [9.544.2] "kāryakāraṇabhūtāśca tatrāvidyādayo matāḥ | bandhastadvigamādiṣṭo muktirnirmalatā dhiyaḥ || 544 ||" [9.544.3] nahi kvacidasmākamekapuruṣādhikaraṇau bandhamokṣau prasiddhau, kasyacidbadhyamānasya mucyamānasya cāsiddheḥ | kevalamavidyādayaḥ saṃskārā jarāmaraṇaparyantā duḥkhotpādahetutayā bandha iti vyavahriyante | tathācoktam— "evamasya kevalasya hetorduḥkhaskandhasya samudāyo bhavatī"ti | teṣāṃ cāvidyādīnāṃ tattvajñānādvigatau satyāṃ yā nirmalatā dhiyaḥ sā muktirityucyate | yathoktam— "cittameva hi saṃsāro rāgādikleśavāsitam | tadeva tairvinirmuktaṃ bhavānta iti kathyata" iti || 544 || [9.545.1] yaccoktamekādhikaraṇāvityādi, tatrāpi dṛṣṭāntasya sādhyavikalateti darśayannāha — "ekādhikaraṇau siddhā"vityādi | [9.545.2] "ekādhikaraṇau siddhau naivaitau laukikāvapi | bandhamokṣau prasiddhaṃ hi kṣaṇikaṃ sarvameva tat || 545 ||" [9.545.3] sarvameva hi vastūdayānantarāpavargīti prasādhitaṃ yadā tadā na kvacidekādhiikaraṇatvaṃ bandhamokṣayoḥ prasiddhamastītyaprasiddho dṛṣṭāntaḥ || 545 || [9.545.4] tadevaṃ svapakṣaṃ vyavasthāpya "sarvathe"tyādinā parapakṣaṃ pratiṣedhayati | [9.546.1] "sarvathā'tiśayāsattvādvyāhatā tvātmanīdṛśī | kartṛbhoktṛtvabandhādivyavasthā'nityatā'nyathā || 546 || iti karmaphalasambandhaparīkṣā |" [9.546.2] yadi hi rāgādibhiḥ kleśairbandho bhāvanādibhiścātiśayaḥ kaścidātmanaḥ kriyeta, tadā tasya bandhamokṣādivyavasthā bhavet | yāvatā nityatayā na tasyātiśayādhānamastīti neyamīdṛśī niyatakāryakāraṇamaryādālakṣaṇā bandhamokṣādivyavasthā ghaṭate, yathā''kāśasyeti bhāvaḥ | "anyathe"ti | yadyatiśayotpādo bhavedātmanastadā'tiśayasyātmabhūtatvādātmano'pi tadavyatirekeṇātiśayavadanityatā syāt | parabhūtastvatiśayo na yuktaḥ saṃbandhāsiddheriti śatadhā carcitametat || 546 || {10 dravyapadārthaparīkṣā} [10.547–548.1] idānīṃ "guṇadravyakriyājātisamavāyādyupādhibhiḥ | śūnya"mityetatsamarthanārthaṃ ṣaṭpadārthaparīkṣopakṣepaṃ kurvannāha — "jātyāde"rityādi | [10.547–548.2] "jātyāderniḥsvabhāvatvamayuktaṃ prākprakāśitam | dravyādayaḥ ṣaḍarthā ye vidyante pāramārthikāḥ || 547 ||" [10.547–548.3] "ityākṣapādakāṇādāḥ prāhurāgamamātrakāḥ | dravyādipratiṣedho'yaṃ saṅkṣepeṇa taducyate || 548 ||" [10.547–548.4] prāk sthirabhāvaparīkṣāyāṃ "jātyāderniḥsvabhāvatvānnaiveṣṭā kṣaṇabhaṅgite" tyanena yajjātyādeḥ niḥsvabhāvatvaṃ prākprakāśitaṃ tadayuktam | yato dravyaguṇakarmasāmānyaviśeṣasamāvāyākhyāḥ ṣaṭ padārthāḥ pāramārthikāḥ santītyāhurākṣapādādayaḥ | akṣapādaśiṣyatvādākṣapādā naiyāyikāḥ | kaṇādaśiṣyāstu vaiśeṣikāḥ kāṇādā ucyantai | "āgamamātrakā" iti | āgamamātramapetayuktikameṣāmastītyāgamamātrakāḥ || 547 || 548 || [10.549.1] tatra "kṣityādī"tyādinā dravyapadārthapratiṣedhārthaṃ tāvattadvibhāgamāha — [10.549.2] "kṣityādibhedato bhinnaṃ navadhā dravyamiṣyate | catuḥsaṅkhyaṃ pṛthivyādi nityānityatayā dvidhā || 549 ||" [10.549.3] vibhaktasya hi bhedena sukhaṃ dūṣaṇasya vaktuṃ śakyatvāditi bhāvaḥ | "navadhe"ti | pṛthivyāpastejovāyurākāśaṃ kālo digātmā mana iti sūtrāt | tatra pṛthivyāpastejovāyurityetaccatuḥsaṅkhyaṃ dravyaṃ nityānityabhedena dviprakāram || 549 || [10.549.4] tadeva dvaividhyamasya darśayannāha — "pṛthivyādyātmakāstāva"dityādi [10.550.1] "pṛthivyādyātmakāstāvadya iṣṭāḥ paramāṇavaḥ | tenityā ye tadādyaistu prārabdhāste vināśinaḥ || 550 ||" [10.550.2] paramāṇvātmakā hi pṛthivyādayo nityāḥ, paramāṇūnāṃ nityatvāt | tadādyaistu prārabdhā anityāḥ hetumadanityamiti nyāyāt | "tadādyai"riti | te paramāṇava ādyā yeṣāṃ te tadādyāḥ | ākāśādayastu nityā eveti bhāvaḥ || 550 || [10.551.1] tatraitaccatuḥsaṅkhyaṃ tāvaddravyaṃ niṣeddhumāha — "tatre"tyādi | [10.551.2] "tatra nityāṇurūpāṇāmasattvamupapāditam | niḥśeṣavastuviṣayakṣaṇabhaṅgaprasādhanāt || 551 ||" [10.551.3] tatra ya ete nityāṇurūpāḥ pṛthivyādayo varṇitāsteṣāmaśeṣavastuvyāpinaḥ kṣaṇabhaṅgasya prasāṃdhanānnityatvarūpeṇāsattvaṃ prasādhitameva | yatsattatsarvaṃ kṣaṇikamakṣaṇikasyayaugapadyābhyāmarthakriyāvirodhāttallakṣaṇaṃ sattvaṃ hīyata iti vyāpteḥ prasādhitatvāt || 551 || [10.552.1] atrāpi bādhakaṃ pramāṇamāha — "nityatva" ityādi | [10.552.2] "nityatve sakalāḥ sthūlā jāyeransakṛdeva hi | saṃyogādi na cāpekṣyaṃ teṣāmastyaviśeṣataḥ || 552 ||" [10.552.3] yadi parvatādīnāṃ sthūlānāṃ kārabhūtāḥ paramāṇavo nityāḥ santītyabhyupagamyate tadā tatkāryāṇāṃ sthūlānāmavikalakāraṇatvātsakṛdevotpattiprasaṅgaḥ | prayogaḥ — ye samagrāpratibaddhakāraṇāste sakṛdeva bhavanti | yathā bahavo'ṅkurāstulyotpādāḥ samagrāpratibaddhakāraṇāśca | nityāṇukāryatvenābhimatāḥ sthūlā bhāvā iti svabhāvahetuḥ | samagrakāraṇasyāpyanutpāde sarvadaivānutpādaprasaṅgo viśeṣābhāvāditi bādhakaṃ pramāṇam | syādetantrividhaṃ kāraṇamiṣṭaṃ samavāyikāraṇamasamavāyikāraṇaṃ nimittakāraṇaṃ ca | tatra hiyatsamavaiti kāryaṃ tattasya samavāyikāraṇaṃ | asamavetaṃ tu yadyasya kāraṇabhāvaṃ pratipadyate tadasamavāyikāraṇaṃ yathā'vayavidravyārambhe'vayavasaṃyogaḥ | parīśeṣaṃ tu kāraṇaṃ nimittakāraṇaṃ tadyathā dharmādaya ityayameṣāṃ vibhāgaḥ | tatrāpekṣaṇīyasya saṃyogāderasannihitatvātsamagrakāraṇatvamasiddhamato'siddho heturityāśaṅkyāha — "saṃyogā"dīti | yadi hi saṃyogādinā kaścidviśeṣo'ṇūnāmādhīyeta tadā te tamapekṣeran | yāvatā parairanādheyaviśeṣā evāṇavo nityatvāt | tatkathaṃ saṃyogādi teṣāmapekṣyaṃ syāt | na ca sakṛ deva sthūlānāṃ tanubhavanādīnāmudayo'sti krameṇa tanvādīnāmutpattidarśanāt | tasmādviparyayaḥ | prayogaḥ — ye kramavatkāryahetavaste nityā yathā kramavadaṅkurādikāryanirvarttakā bījādayastathā ca paramāṇava iti svabhāvahetuḥ || 552 || [10.553.1] aviddhakarṇastvaṇūnāṃ nityatvaprasādhanāya pramāṇamāha — paramāṇūnāmutpādakābhiimataṃsaddharmopagataṃ na bhavati | sattvapratipādakapramāṇāviṣayatvāt, kharaviṣāṇavaditi | sato vidyamānasya dharmaḥ saddharmo'stitvaṃ tenopagataṃ prāptamastītyarthaḥ | tasya pratiṣedho'yam | aṇūtpādakaṃ kāraṇaṃ nāstītyarthaḥ | tadetatpramāṇamāśaṅkāpūrvamupadarśayannāha — "saddharmopagata"mityādi | [10.553.2] "saddharmopagataṃ nocedaṇūtpādakamiṣyate | vidyamānopalambhārthapramāṇāviṣayatvataḥ || 553 ||" [10.553.3] aṇūtpādakaṃ saddharmopagataṃ nocediṣyata iti saṃbandhaḥ | vidyamānasyopalambho'dhigamaḥ so'rthaḥ prayojanaṃ yasya pramāṇasya tattathoktaṃ | śeṣaṃ subodham | etenāṇūnāmanityatvapratijñāyā anumānabādhitatvamudbhāvitam, sadakāraṇavannityamiti vacanāt | akāraṇavattvenāṇūnāṃ nityatvasya siddhatvāt || 553 || [10.554.1] "nāsiddheri"tyādinā hetorasiddhatāmāha | [10.554.2] "nāsiddherdṛśyate yena kuvindādyaṇukāraṇam | paramāṇvātmakā eva yena sarve paṭādayaḥ || 554 ||" [10.554.3] nanu kuvindādayaḥ paṭādīnāmeva kāraṇatvena siddhā nāṇūnāṃ tatkathamaṇukāraṇaṃ kuvindādi dṛśyata ityāha — "paramāṇvātmakā" ityādi | etacca paścātpratipādayiṣyāma iti bhāvaḥ || 554 || [10.555.1] apica deśakālasvabhāvaviprakṛṣṭānāmarthānāmupalambhakapramāṇanivṛttāvapi sadbhāvā virodhāttato'naikāntikatā ca hetoriti darśayati — "sadgrāhake"tyādi | [10.555.2] "sadgrāhakapramābhāvānna vā sattā prasidhyati | pramāṇavinivṛttau hi nārthābhāve'sti niścayaḥ || 555 ||" [10.555.3] "nārthābhāve'sti niścaya" iti | piśācādivaditi bhāvaḥ || 555 || [10.556.1] evaṃ tāvatkāraṇadravyaṃ niṣiddhya kāryadravyaniṣedhārthamāha — "tadārabdha" ityādi | [10.556.2] "tadārabdhastvavayavī guṇāvayavabhedavān | naivopalabhyate tena na sidhyatyapramāṇakaḥ || 556 ||" [10.556.3] guṇā rūpādayaḥ, avayavāstantvādayaḥ, teṣāṃ bhedo vyatirekaḥ so'syāstīti tathoktaḥ | sa tathābhūto guṇāvayavavyatirikto'vayavī nopalabhyate | nahi paṭādilakṣaṇamavayavi dravyamavikalaṃ śuklādiguṇebhyo'vayavebhyaśca tantvādibhyo'rthāntarabhūtaṃ kvaciccakṣurādijñāne ca bhāsate | tadatra guṇebhyo'rthāntarabhūtadravyānupalambhane guṇaguṇivādo nirastaḥ | avayavavyatiriktāvayavyanupalambhena tvavayavāvayavivādaḥ | prayogaḥ — yadupalabdhilakṣaṇaprāptaṃ sadyatra nopalabhyate tattatra nāsti, yathā kvacitpradeśaviśeṣe ghaṭādiranupalabhyamānaḥ, nopalabhyate ca guṇāvayavebhyo'rthāntarabhūtastatraiva deśe guṇī dṛśyatvenābhimato'vayavī ceti svabhāvānupalabdheḥ | na cāsiddho hetuḥ, mahatyanekadravyavattvādrūpāccopalabdhiriti vacanāttayordṛśyatvenābhimatatvāt || 556 || [10.557–558.1] "nanvi"tyādinā — udyotakarabhāviviktādayo hetorasiddhatāmudbhāvayanti | [10.557–558.2] "nanūpadhānasaṃparke dṛśyate sphaṭikopalaḥ | tadrūpāgrahaṇepyevaṃ balākādiśca dṛśyate || 557 ||" [10.557–558.3] "kañcukāntarite puṃsi tadrūpādyagatāvapi | puruṣapratyayo dṛṣṭo rakte vāsasi vastradhīḥ || 558 ||" [10.557–558.4] ta evamāhurguṇavyatirikto guṇī samupalabhyata eva | tadrūpādiguṇāgrahaṇe'pi tasya grahaṇāt | tathāhi sphaṭikopalaḥ sannihitopadhānāvasthāyāṃ svagataśuklaguṇānupalambhe'pi dṛśyata eva | balākādiśca rātrau mandamandaprakāśāyāṃ tadgatasitādirūpādarśane'pi gṛhyata eva | tathā''prapadīnakañcukāvacchannaśarīre puṃsi tadā śyāmādirūpādyagrahaṇe'pi pumān pumāniti pratyayaḥ prasūyata eva | kaṣāyakuṅkumādirakte vāsasi tadrūpasya saṃsarpirūpeṇābhibhūtasyānupalambhe'pi vastradhīrbhavatyeva || 557 || 558 || [10.559–560.1] tadevaṃ tāvatpratyakṣata eva guṇaguṇinorbhedaḥ siddha iti pratipāditam | idānīmanumānato'pi siddha iti pratipādayannāha — rūpādītyādi | [10.559–560.2] "rūpādīndīvarādibhya ekāntena vibhidyate | tena tasya vyavacchedāccaitrādeśca turaṅgamaḥ || 559 ||" [10.559–560.3] "kṣityādirūpagandhāderatyantaṃ vā vibhidyate | ekānekavacobhedāccandranakṣatrabhedavat || 560 ||" [10.559–560.4] indīvarādibhyo guṇo bhinna indīvarasya rūpādaya ityevaṃ tenendīvarādinā tasya rūpādervyavacchedāt | yathā caitrasya turaṅgama iti caitreṇa svāmyantarebhyo vyavacchidya mānasturaṅgamastato bhidyate tathā'paraḥ prayogaḥ | pratyekaṃ pṛthivyaptejovāyavo dravyāṇirūparasagandhasparśebhyo bhinnānyekavacanabahuvacanaviṣayatvāt, yathā candro nakṣatrāṇīti | yathaiva hi candra ityekavacanaṃ nakṣatrāṇīti bahuvacanaṃ candranakṣatrāṇāṃ bhedanibandhanamupalabhyate, tathātrāpi pṛthivītyekavacanaṃ rūparasagandhasparśā iti bahuvacanaṃ | evaṃ jalādiṣvapi yojyam | nakṣatrabhedāstu puṣyādayaḥ || 559 || 560 || [10.561.1] evaṃ guṇaguṇinorbhedaṃ prasādhyāvayavāvayavinorbhedaprasādhanāyāha — "vibhinne"tyādi | [10.561.2] "vibhinnakartṛśaktyāderbhinnau tantupaṭau tathā | viruddhadharmayogena stambhakumbhādibhedavat || 561 ||" [10.561.3] prayogaḥ — ye bhinnakartṛkāryakālaparimāṇāste vibhinnāḥ yatha stambhakumbhādayaḥ, vibhinnakartṛkāryakālaparimāṇāśca vicāraviṣayāḥ | nāsiddho heturnāpyanaikāntikaḥ | viruddhadharmādhyāsamātranibandhano hi bhāvānāṃ parasparato bhedaḥ, yathā stambhādīnāṃ sacāvayavāvayavinorapyasti | tathāhi — tantūnāṃ yoṣitkarntrī, paṭasya kuvindaḥ, śītāpanodādikāryasamarthaḥ paṭo na tantavaḥ, prāgapi tantūnāmupalabdheḥ pūrvakālabhāvitvaṃ, paṭasya tu paścātkuvindādivyāpārottarakālabhāvitvam, paṭasyāyāmavistarābhyāṃ yāvatpramāṇaṃ na tāvatpratyekaṃ tantūnāmastīti bhinnaparimāṇatvamato nānaikāntikatā hetūnāmiti bhāvaḥ || 561 || [10.562–563.1] evaṃ tāvadanumānato'vayavāvayavinorbhedaṃ prasādhya pratyakṣato'pi sādhayannāha — "sthūlārthe"tyādi | [10.562–563.2] "sthūlārthāsaṃbhave tu syānnaiva vṛkṣādidarśanam | atīndriyatayā'ṇūnāṃ nacāṇuvacanaṃ bhavet || 562 ||" [10.562–563.3] "sthūlavastuvyapekṣo hi susūkṣmo'rthastathocyate | sthūlaikavastvabhāve tu kimapekṣāsya sūkṣmatā || 563 ||" [10.562–563.4] yadi hyavayavī na syātsarvāgrahaṇaprasaṃgaḥ, paramāṇūnāmatīndriyatvāt | sthūlābhāve'ṇuriti vyapadeśa eva na syāt | kasmādityāha — "sthūlavastuvyapekṣo hī"tyādi | subodham || 532 || 563 || [10.564.1] "nanu raktādirūpeṇa gṛhyante sphaṭikādayaḥ | naca tadrūpatā teṣāṃ svapakṣakṣayasaṅgateḥ || 564 ||" [10.564.2] "nanvi"tyādinā pratividhatte — yaduktaṃ sphaṭikādayaḥ svagataguṇānupalambhe'pi kevalāḥ samupalambhyanta iti tadasiddham | tajjñānasyāyathārthatayā bhrāntatvenāviṣayatvāt | tathāhi — japākusumādyupadhāne raktādirūpeṇāsanneva(na ?) sphaṭika upalabhyate | balākādayo'pi dhavalāḥ santaḥ śyāmarūpā vīkṣyante | naca teṣāṃ tāttvikī tadrūpatā — raktādirūpatā'sti | kasmāt ? svapakṣakṣayasaṃgateḥ — yadi hi teṣāṃ tadrūpatā tāttvikī syāttadā tadrūpāgrahaṇe'pi teṣāṃ grahaṇamastīti yo'yaṃ bhavatāmanantaroditaḥ pakṣastasya kṣatiḥ syāt || 564 || [10.565.1] syādetallohitādirūpavyatiriktaḥ sphaṭikādirapyupalabhyata evetyāha — "tadrūpe"tyādi | [10.565.2] "tadrūpavyatiriktaśca nāparātmopalabhyate | nacānyākāradhīvedyā yuktāste'tiprasaṅgataḥ || 565 ||" [10.565.3] nahi tasmāllohitādirūpādvyatirikto'parātmā — svabhāvaḥ sphaṭikādilakṣaṇo dṛśyate, raktādirūpasyaivopalambhāt | atadrūpā api sphaṭikādayo raktādirūpeṇopalabhyanta iti cedāha — "nace"tyādi | ākāravaśena hi pratiniyatārthaviṣayatā jñānasyāvasthāpyate | yadi cānyākārasyāpi jñānasyānyo viṣayaḥ syāt | evaṃ sati rūpajñānamapi śabdādiviṣayaṃ syādviśeṣābhāvāt || 565 || [10.566.1] kiṃca bhavatu nāmānyākārasyāpi jñānasyānyo viṣayastathāpi neṣṭasiddhirbhavata iti darśayannāha — "śuklādayastathe"ti | [10.566.2] "śuklādayastathā vedyā ityevaṃ cāpi saṃbhavet | tasmādbhrāntamidaṃ jñānaṃ kambupītādibuddhivat || 566 ||" [10.566.3] tathāhi — śuklādaya eva tadvyatiriktaguṇipadārtharahitāstathā raktādirūpeṇa vidyanta ityevamapi saṃbhāvyate | tataśca na guṇisiddhiḥ | cakāro'vadhāraṇe, bhinnakramaśca, śuklādaya ityasyānantaraṃ draṣṭavyaḥ | "bhrāntamida"miti | ayathārthatvāditi śeṣaḥ || 566 || [10.567.1] yaccoktaṃ kañcukāntargate puṃsītyādi | tadapi na pratyakṣaṃ sābhijalpatvādasphuṭākāratvācca | kiṃ tarhyānumānikametajjñānaṃ rūpādisaṃhatimātralakṣaṇapuruṣaviṣayamityato nāvayavisiddhiriti darśayati — "kañcuke"tyādi | [10.567.2] "kañcukāntargate puṃsi na jñānaṃ tvānumānikam | taddhetusanniveśasya kañcukasyopalambhanāt || 567 ||" [10.567.3] sa puruṣo rūpādipracayamātrātmako heturyasya sanniveśasya sa tathoktaḥ — taddhetuḥ sanniveśaḥ — saṃsthānaviśeṣo yasya kañcukasya tattathoktam | etena kāryākhyaliṅgaviśeṣajanitatvamanumānapratyayasyopadarśitaṃ bhavati || 567 || [10.568.1] yaccoktaṃ rakte vāsasi vastradhīriti tatrāha — "kaṣāye"tyādi | [10.568.2] "kaṣāyakuṅkumādibhyo vastre rūpāntarodrayaḥ | pūrvarūpavināśe hi vāsasaḥ kṣaṇikatvataḥ || 568 ||" [10.568.3] tatra hi kṣaṇikatvādvāsasaḥ pūrvaśuklādirūpavināśe satyapūrvameva rūpādi sāmagryantarabalādupajāyate tasmiṃśca pratyakṣeṇa gṛhīte paścādyathā samayāhitabhedaṃ samudāyaviṣayaṃ vāso vāsa iti pratyakṣapṛṣṭhabhāvi sāṃvṛtaṃ paramārthato nirviṣayameva pratyavamarśajñānamutpadyata ityasiddhamasya pratyakṣatvam | nāpyetadanumānaṃ pūrvapratyakṣagṛhītaviṣayatvādalaiṅgikatvācca | tasmānnātra kiṃcidabhibhūtaṃ rūpamasti || 568 || [10.569.1] syādetat — yadyadṛṣṭaṃ śuklādirūpaṃ vāsaso nāstyeva tatkathaṃ dhautādyavasthāyāṃ punarupalabhyata ityāha — "puna"rityādi | [10.569.2] "punarjalādisāpekṣāttasmādevopajāyate | rūpādrūpāntaraṃ śuklaṃ lohādeḥ śyāmatādivat || 569 ||" [10.569.3] yathāgnisaṃparkātsamupajātabhāsurādirūpasya lohādeḥ punaḥ śyāmādirūpotpattistadvadrūpāntaramevopajāyate śuklādītyavirodhaḥ || 569 || [10.570.1] syādetatkathamidamavagamyate rūpāntaramevopajāyate na punaḥ prāktanaṃ rūpamabhibhūtatvātprāganupalabdhaṃ satpaścādabhibhavābhāvādupalabhyata ityāha — "tādavasthya" ityādi | [10.570.2] "tādavasthye tu rūpasya nānyenābhibhavo bhavet | prāktanānabhibhūtasya svarūpasyānuvarttanāt || 570 ||" [10.570.3] prayogaḥ — yadaparityaktānabhibhūtasvabhāvaṃ na tasya pareṇābhibhavo'sti | yathā tasyaiva prāktanāvasthāyām, aparityaktānabhibhūtasvabhāvaṃ ca rūpamabhibhavāvasthāyāmiti vyāpakaviruddhopalabdhiḥ | parityaktānabhibhūtasvabhāvatve'ṅgīkriyamāṇe siddhamasyānyatvam 570 [10.570.4] rūpādīndīvarādibhya ityādāvāha — "ṣaṣṭhī"tyādi | [10.571.1] "ṣaṣṭhīvacanabhedādi vivakṣāmātrasaṃbhavi | tato na yuktā vastūnāṃ tatsvarūpavyavasthitiḥ || 571 ||" [10.571.2] yadi hi yathāvastu ṣaṣṭhyādīnāṃ pravṛttiḥ siddhā syāttadā bhavettato vastusiddhiḥ | yāvatā svatantrecchāmātrabhāvina ete, na bāhyavastugatabhedādyapekṣiṇaḥ, tatkathametebhyo vastusiddhiḥ | tatra ṣaṣṭhī paṭasya rūpādaya iti, paṭo rūpādaya iti vacanabhedaḥ | ādigrahaṇādiha paṭe rūpādaya iti saptamī, paṭasya bhāvaḥ paṭatvamiti taddhitotpattirityādiparigrahaḥ || 571 || [10.572.1] "tathāhī"tyādinā'naikāntikatvameva samarthayate | [10.572.2] "tathāhi bhinnaṃ naivānyaiḥ ṣaṇṇāmastitvamiṣyate | teṣāṃ vargaśca naivaikaḥ kaścidartho'bhyupeyate || 572 ||" [10.572.3] tathāhi — ṣaṇṇāṃ padārthānāmastitvaṃ teṣāṃ ca ṣaṇṇāṃ varga ityādāvasatyapi vāstave bhede ṣaṣṭhyādi bhavatyeva | nahi bhavadbhiḥ ṣaṭpadārthavyatiriktamastitvādīṣyate | upalakṣaṇametat | tathā dārāḥ sikatā ityādau satyapi bahuvacane nārthabhedaṃ paśyāmaḥ | svasya bhāvaḥ svatvamiti na bhāvo'nya iṣyate || 572 || [10.573.1] "saṃjñāpake"tyādinā parasyottaramāśaṅkate | [10.573.2] "saṃjñāpakapramāṇasya viṣaye tattvamiṣyate | ṣaṇṇāmastitvamiti cetṣaḍbhyo'nyaste prasajyate || 573 ||" [10.573.3] saṃjñāpakapramāṇaviṣayasya bhāvastattvaṃ sadupalambhakapramāṇaviṣayatvaṃ nāma dharmāntaraṃ ṣaṇṇāmastitvamiṣyata ityarthaḥ | ato nāsti vyabhicāra iti bhāvaḥ | atrottaramāha — ṣaḍbhyo'nyaste prasajyate — padārtha iti śeṣaḥ | saptamaḥ padārthaḥ prāpnoti | tataśca ṣaṭpadārthābhyupagamo hīyata iti bhāvaḥ || 573 || [10.574–575.1] iṣṭatvādadoṣa iti cet | yadyevaṃ kathaṃ ṣaṭpadārthā iti proktamityāha — "ṣaḍeta" iti | [10.574–575.2] "ṣaḍete dharmiṇaḥ proktā dharmāstebhyo'tirekiṇaḥ | iṣṭā eveti cetko'yaṃ saṃbandhastasya tairmataḥ || 574 ||" [10.574–575.3] "dravyeṣu niyamādyuktā na saṃyogo na cāparaḥ | samavāyosti nānyaśca saṃbandho'ṅgīkṛtaḥ paraiḥ || 575 ||" [10.574–575.4] dharmiṃrūpā eva ye bhāvāste ṣaṭpadārthā iti proktāḥ, dharmarūpāstu ṣaṭpadārthā vyatiriktā iṣṭā eva | tathāhi padārthapraveśake granthaḥ— "evaṃ dharmairvinā dharmiṇāmeṣa nirdeśaḥ kṛta" iti | "koya"mityādinottaramāha — tasya — astitvāderdharmasya | "tairi"ti | ṣaḍbhiḥ padārthaiḥ | kaḥ saṃbandho yena teṣāmasau dharmo bhavati | nahi saṃbandhamantareṇa dharmidharmabhāvo yukto'tiprasaṅgāt | evaṃ hi sarvasya sarvadharmatvaṃ syāt, nahi kaścittaiḥ saha saṃbandho'sti | tathāhi — dvividha eva saṃbandhaḥ saṃyogalakṣaṇaḥ samavāyalakṣaṇaśca, tatra na tāvatsaṃyogalakṣaṇastasya guṇatvena dravyeṣveva niyatatvāt | naca samavāyātmakastasya bhāvavadekatveneṣṭatvāt | samavāyena ca samavāyātmake saṃbandhe sati dvitīyaḥsamavāyo'ṅgīkṛtaḥ syāt || 574 || 575 || [10.576.1] vinaiva saṃbandhaṃ dharmadharmibhāvo bhaviṣyatīti cetprāha — "saṃbandhānupapattā"vityādi | [10.576.2] "saṃbandhānupapattau ca teṣāṃ dharmo bhavetkatham | tadutpādanamātrāccedanye'pi syustathāvidhāḥ || 576 ||" [10.576.3] evaṃ hyatiprasaṅgaḥ syādityuktam | atha taiḥ ṣaḍbhiḥ padārthairdharmasyotpādanātteṣāmayaṃ dharmaḥ saṃbandhītyucyate | yadyevamanye'pi tarhi jalādayastadutpattilakṣaṇasaṃbandhamātrādevatathāvidhāḥ — kuṇḍādisaṃbandhinaḥ syuḥ — bhaveyuḥ | tataśca saṃyogasamavāyākhyasaṃbandhāntarakalpanā teṣu vyarthā syāt || 576 || [10.577.1] "tasyāpyastitvamityevaṃ vartate vyatirekiṇī | vibhaktistasya cānyasya bhāve'niṣṭhā prasajyate || 577 ||" [10.577.2] kiṃca bhavatu nāma ṣaṇṇāmastitvaṃ nāma dharmāntaraṃ tathāpi vyabhicāra eva | tathāhi tasyāpyastitvamastyeva vastutvāt | tataśca tatra vyatirekanibandhanā vibhaktiḥ kathaṃ bhavet | atha tatrāpyaparamastitvamaṅgīkriyate tadā'navasthā syāt || 577 || [10.578.1] iṣṭatvānnānavasthā bādhiketi cedāha — "anye"tyādi | [10.578.2] "anyadharmasamāveśe prāptā tatra ca dharmitā | dravyāderapi dharmitvamasmādeva ca saṃmatam || 578 ||" [10.578.3] sarveṣāmeva hyuttarottaradharmasamāveśāddharmitvaṃ syāt | tataśca ṣaḍete dharmiṇa eva proktā ityetannopapadyate, ṣaṭpadārthavyatirekeṇānyeṣāmapi dharmiṇāṃ vidyamānatvāditi bhāvaḥ | athāpi syāt — ye dharmirūpā eva ta eva ṣaṭūtvenāvadhāritāḥ, ityetadapyasāram | evaṃ hi guṇakarmasāmānyaviśeṣasamavāyānāmanirdeśaḥ syāt | nahyeṣāṃ dharmirūpatvameva, kiṃ tarhi, dharmarūpatvamapi, dravyāśritatvādeṣām | "asmā"deveti | anyadharmasamāveśāt | anyaḥ punarāha — ṣaṇṇāmastitvaṃ hi sadupalambhakapramāṇagamyatvam | gamyatvaṃ ca ṣaṭ padārthaviṣayaṃ vijñānaṃ, tasmin sati sadvyavahārapravarttanāt | tathā jñānajanitaṃ jñeyatvam, abhidhānajanitamabhidheyatvamiti | ato vyatirekanibandhanā ṣaṣṭhī bhavatyeva | nacāpyanavasthā, nāpi ṣaṭpadārthāntaraprasaṅga iti | tasyāpīdaṃ kalpanāmātrameva | yadihyarthakriyāsamarthapadārthātmakamātmatattvameṣāmastyeva tadā te'rthakriyāsamarthāḥ padārthā evabhedāntarapratikṣepamātrajijñāsāyāṃ teṣāmastitvamityevaṃ yadi vyatirekavibhaktyā vyapadiśyeraṃstadā ko virodhaḥ | tadavyatiriktamapi hi svarūpaṃ buddhyā tato'vakṛṣya vyatiriktamivābhidhīyamānamavirodhyeva, vācāmicchāmātravṛttitvādutpādyakathoparaciteṣu bāhulyasaundaryādidharmaparikalpanavaditi yatkiṃcidetat || 578 || [10.579–580.1] vibhinnakartṛśaktyāderityādāvāha — "prathamebhya"ścetyādi | [10.579–580.2] "prathamebhyaśca tantubhyaḥ paṭasya yadi sādhyate | bhedaḥ sādhanavaiphalyaṃ durnivāraṃ tadā bhavet || 579 ||" [10.579–580.3] "prāptāvasthāviśeṣā hi ye jātāstantavo'pare | viśiṣṭārthakriyāsaktāḥ prathamebhyo'vilakṣaṇāḥ || 580 ||" [10.579–580.4] yadi prathamāvasthābhāvibhyo'samadhigatapaṭākhyānebhyastantubhyaḥ paṭasya bhedaḥ sādhyate tadā siddhaṃ sādhyate | sarvabhāvānāṃ kṣaṇikatvena pūrvakebhyastantubhyaḥ paṭaśabdavācyānāṃ tantūnāṃ tadvilakṣaṇapadārthā(rthatvā ?)saṃbhave'pyutpādasyāṅgīkaraṇāt || 579 || || 580 || [10.581–583.1] atha paṭasamānakālabhāvino ye tantavastebhyaḥ paṭasyānyatvaṃ prasādhyate tadā hetūnāmasiddheteti darśayannāha — "eke"tyādi | [10.581–583.2] "ekakāryopayogitvajñāpanāya pṛthakśrutau | gauravāśaktivaiphalyadoṣatyāgābhivāñchayā || 581 ||" [10.581–583.3] "sākalyenābhidhānena vyavahārasya lāghavam | manyamānaiḥ kṛtā yeṣu vāgekā vyavahartṛbhiḥ || 582 ||" [10.581–583.4] "tebhyaḥ samānakālastu paṭo naiva prasiddhyati | vibhinnakartṛsāmarthyaparimāṇādidharmavān || 583 ||" [10.581–583.5] yadi tadānīṃ tantuvyatiriktastatsamānakālabhāvī paṭaḥ prasiddho bhavettadā tasya tantuvyapekṣayā vibhinnakartṛtvādayo dharmāḥ siddhyeyuryāvatā sa evāyaṃ tantuvyatirekī paṭo na siddhaḥ | tadbhedasyaiva prasādhayituṃ prastutatvāt | na ca paṭastantava iti saṃjñāmātrādvastūnāṃ bhedaḥ, prayojanāntaravarśanāpi saṃjñāntarasya niveśāt | tathāhi — kecittantavo viśiṃṣṭāvasthāprāptāḥ śītāpanodanādyekārthakriyāsamarthā bhavanti, nāpare ye yoṣitkartṛkāḥ | tatraikārthakriyopayoginastantūnviśiṣṭānpratipādayituṃ paṭa ityekā śrutirviniveśyate vyavahartṛbhirasāṅkaryeṇa vyavahārāyāsatyapyarthāntaratve | kasmātpunarekā śrutirviniveśyata ityāha — "pṛthakśrutā"vityādi | pṛthakpṛthak — pratyekaṃ śrutau — abhidhāne sati gauravadoṣaḥ | tathāhi — tatra yāvantaḥ padārthā vivakṣitaikakāryasādhanayogyāstāvanta eva śabdāḥ prayoktavyā iti gauravadoṣaḥ | nacāpyeṣāmasādhāraṇaṃ rūpaṃ śakyaṃ nirdeṣṭumityaśaktidoṣaḥ | utprekṣitasāmānyākāreṇa ca nirdeśe varamekayaiva śrutyā pratipādanaṃ, na cāsya pṛthakpṛthakpratipādanaprayāsasya kiṃcitphalamupalabhyata iti vaiphalyadoṣaḥ | sāmastyena tvabhidhāne kṛte sati vyavahāralāghavaṃ guṇaḥ | samastavastuvivakṣāyāṃ jagatribhuvanaviśvādiśabdavadekā vāgiti | paṭa ityevaṃ vacanamityarthaḥ | kartā casāmarthyaparimāṇādidharmaśceti tau tathoktau, tato vibhinnaśabdena viśeṣaṇasamāsaṃ kṛtvā matup kāryaḥ || 581 || 582 || 583 || [10.584.1] yaccoktaṃ sthūlārthāsaṃbhava ityādi tatrāha — "anyonyābhisarā" iti | asiddhamaṇūnāmatīndriyatvaṃ viśiṣṭāvasthāprāptānāmindriyagrāhyatvāt | yasya hi nityāḥ paramāṇava iti pakṣastaṃ pratyaṇūnāṃ viśeṣābhāvātsarvadaivātīndriyatvaṃ syāt, nāsmānprati | "anyonyābhisarā" iti | [10.584.2] "anyonyābhisarāścaivaṃ ye jātāḥ paramāṇavaḥ | naivātīndriyatā teṣāmanyānāṃ gocaratvataḥ || 584 ||" [10.584.3] anyonyasahāyā ityarthaḥ || 584 || [10.585.1] "nīlādi"rityādinā tadevākṣagocaratvaṃ darśayati | [10.585.2] "nīlādiḥ paramāṇūnāmākāraḥ kalpito nijaḥ | nīlādipratibhāsā ca vedyate cakṣurādidhīḥ || 585 ||" [10.585.3] nanu ca paurvāparyādidigbhedena paramāṇavo'vasthitā iṣyante naca tena rūpeṇopalakṣyante | tatkathameṣāṃ pratyakṣatetyāha — "paurvāparyaviveke"netyādi | [10.586.1] "paurvāparyavivekena yadyapyeṣāmalakṣaṇam | tathā'pyadhyakṣatā'bādhā pānakādāviva sthitā || 586 ||" [10.586.2] adhyakṣatāyā abādhā adhyakṣatā'bādheti samāsaḥ | asamastaṃ vaitat | avidyamānabādhatvādabādhā | pānakādiṣvivādhyakṣatā'vasthitetyarthaḥ | tathāhi — pānake taptopale sūtahemādau ca miśre paramāṇava eva tathopalabhyante | nahi tatrāvayavidraṃvyamasti, vijātīyānāṃ dravyārambhakatvāt | nacāpi paramāṇuśodhyati(bhyo'vayavi ?)bhede saṃyogo dṛśya upapadyate, adṛṣṭāśrayatvāt | yatra hyeko'pi saṃyogī na dṛśyastatra saṃyogo na dṛśyate | yathā piśācaghaṭasaṃyogaḥ sūryamaṇḍalākāśadigdeśasaṃyogaśca | yatra punaḥ sarva eva saṃyogī paramāṇvātmako na dṛśyate, tatra kathaṃ saṃyogastadāśrito dṛśyaḥ syāt || 586 || [10.587.1] yadyevaṃ sarvaprakāreṇāniścaye sati kathaṃ nāma pratyakṣatā teṣāṃ yuktimatītyāha — "sarveṣā"mityādi | [10.587.2] "sarveṣāmeva vastūnāṃ sarvavyāvṛttirūpiṇām | dṛṣṭāvapi tathaiveti na sarvākāraniścayaḥ || 587 ||" [10.587.3] nahyaparadarśanānāṃ kvacidapi vastuni pratyakṣeṇa gṛhīte'pi sarvākāraniścayo'sti | yāvatā tu rūpeṇārthāntaravyāvṛttikṛtena niścīyata, tāvatā tatpratyakṣamiti vyavasthāpyate | na sarvākāreṇa | gṛhītasyāpi prakārāntarasya niścayānutpattervyavahārāyogyatvenāgṛhītakalpatvāt | "tathaive"ti | yathā tadvastvanubhūtam || 587 || [10.588.1] nanu ca niraṃśatayā sarvātmanaiva pratyakṣeṇānubhūtatvādvastunaḥ kasmātsarvātmanā niścayo na bhavatītyāha — "akalpanākṣagamye'pī"tyādi | [10.588.2] "akalpanākṣagamye'pi niraṃśe'rthasya lakṣaṇe | yadbhedavyavasāye'sti kāraṇaṃ sa pratīyate || 588 ||" [10.588.3] akṣe bhavamākṣamindriyajñānamityarthaḥ | akalpanamavidyamānakalpanaṃ ca tadākṣaṃ ceti vigrahaḥ | tena gamye'pi — nirvikalpendriyajñānagamye'pītyarthaḥ | "yadbhedavyavasāya" iti | yasmādbhedo vyāvṛttiryadbhedastatra vyavasāyo niścayastasya kāraṇamabhyāsaḥ pratyāsattistāratamyabuddhipāṭavaṃ cetyādi | nahyanubhavamātrameva niścayakāraṇaṃ kiṃtvabhyāsādayo'pi | tena yatra te santi tatra niścayaḥ prasūyata ityarthaḥ | etacca sarvaṃ paramāṇūnāṃ siddhiṃ bāhyasya cārthasya pratyakṣatvasiddhimabhyupagamyoktam | yasya tu vijñānavādino na bāhyo'rtho nīlādirūpatayā pratyakṣasiddhaḥ svapnādau vināpi bāhyamarthaṃ tathāvidhanīlādi pratibhāsopalambhena saṃśayāt, tasya ca nīlādirūpasyaikānekasvabhāvaśūnyatvena bhrāntajñānapratibhāsātmakatvāt, nāpi paramāṇavaḥ siddhāsteṣāṃ paurvāparyāvasthāyitayā digbhāgabhedināmekatvāsiddhe | taṃ prati kathaṃ nīlādirūpatayā paramāṇūnāṃ pratyakṣatvaṃ paurvāparyasya vānupalakṣaṇaṃ bhrāntinimittenārthāntarasamāropāditi śakyaṃ vaktum || 588 || [10.589.1] syādetadyadyavayavī na syāttadā kathaṃ bahuṣu paramāṇuṣvekaḥ parvata iti vyavasāyo vyāpṛtākṣasya bhavatītyāha — "samāne"tyādi | [10.589.2] "samānajvālāsaṃbhūteryathā dīpena vibhramaḥ | nairantaryasthitānekasūkṣmavittau tathaikadhā || 589 ||" [10.589.3] yathāhi — dīpādau nairantaryeṇa sadṛśāparāparajvālāpadārthasaṃbhavātsatyapi "bheda" ekatvavibhramo bhavati tathā nairantaryeṇānekasūkṣmatarapadārthasaṃvedanato'yamekatvavibhrama ityadoṣaḥ || 589 || [10.590.1] yadyevaṃ bhedenānupalakṣyamāṇāḥ kathamaṇavaḥ pratyakṣāḥ sidhyantītyāha — "viveke"tyādi | [10.590.2] "vivekālakṣaṇātteṣāṃ no cetpratyakṣateṣyate | dīpādau sā kathaṃ dṛṣṭā kiṃ veṣṭo'vayavī tathā || 590 ||" [10.590.3] yadi hi vivekenānavadhāryamāṇaṃ na pratyakṣamiṣyate, tadā dīpādau pūrvāparavibhāgenānupalakṣyamāṇe sā pratyakṣatā kathaṃ dṛṣṭā | avayavī vā'vayavavivekenāgṛhyamāṇo'pi kiṃ tathā pratyakṣatveneṣṭa ityanaikāntikametat || 590 || [10.591–592.1] "etāvadi"tyādinā paraṃ codayituṃ śikṣayati — [10.591–592.2] "etāvattu bhavedatra kathameṣāṃ na niścaye | nīlādiparamāṇūnāmākāra iti gamyate || 591 ||" [10.591–592.3] "tadapyakāraṇaṃ yasmānnaiva jñānamagocaram | nacaikasthūlaviṣayaṃ sthaulyaikatvavirodhataḥ || 592 ||" [10.591–592.4] "eṣāmiti" | paramāṇūnām | "tadapī"ti | paramāṇūnāṃ vivekenālakṣaṇaṃ yattadakāraṇam, paramāṇugatanīlādyagrahaṇasyānyato'pi niścayotpatteḥ | tathāhīdaṃ jñānamaviṣayaṃ tāvadbahirarthavādinā satā naiveṣṭavyamanyathā hi vijñānamātratādarśanameva syāt | sa cāyaṃ rūpādiviṣayaḥ sthūlarūpatayāvabhāsamāna eko vā syādaneko vā, eko'pi bhavannārabdho vā syādavayavairanārabdho vā | tatra na tāvadubhayātmā'pyayameko yuktaḥ pratyakṣādivirodhāt || 591 || 592 || [10.591–592.5] ko'sau virodha ityāha — "sthūlasyaikasvabhāvatva" ityādi | [10.593–594.1] "sthūlasyaikasvabhāvatve makṣikāpadamātrataḥ | pidhāne pihitaṃ sarvamāsajyetāvibhāgataḥ || 593 ||" [10.593–594.2] "rakte ca bhāga ekasminsarvaṃ rajyeta raktavat | viruddhadharmabhāve vā nānātvamanuṣajyate || 594 ||" [10.593–594.3] yadi hi sthūlamekaṃ syāttadaikadeśapidhāne sarvasya pidhānam, ekadeśarāge ca sarvasya rāgaḥ prasajyeta, pihitāpihitayo raktāraktayośca bhavanmatenābhedāt | nacaikasya parasparaviruddhadharmādhyāso yuktaḥ, atiprasaṅgāt | evaṃ hi viśvamekaṃ dravyaṃ syāt, tataśca sahotpādādiprasaṅga | nacaikadeśapidhāne sarvaṃ pihitamīkṣyata iti pratyakṣavirodhaḥ | tathānumānavirodho'pi | tathāhi — yatparasparaviruddhadharmādhyāsitaṃ na tadekaṃ bhavati, yathā gomahiṣam, upalabhyamānānupalabhyamānarūpaṃ pihitādirūpeṇa ca viruddhadharmādhyāsitaṃ sthūlamiti vyāpakaviruddhopalabdhiḥ | sarvasyaikatvaprasaṅgo bādhakaṃ pramāṇam || 593 || 594 || [10.595.1] udyotakarastvāha — ekasminbhedābhāvātsarvaśabdaprayogānupapattiriti | tadeta"nnanu ce"tyādinā śaṅkate | [10.595.2] "nanu caikasvabhāvatvātsarvaśabdo'tra kiṃkṛtaḥ | sa hyanekārthaviṣayo nānātmāvayavī na ca || 595 ||" [10.595.3] tathāhi — sarvaśabdo'nekārthaviṣayaḥ, na cāvayavī nānātmeti, tatkathaṃ sarvaśabdaprayogo yenocyate sarvaṃ pihitamāsajyata iti || 595 || [10.596–598.1] "nanvi"tyādinā pratividhatte | [10.596–598.2] "nanu ye lokataḥ siddhā vāsodehanagādayaḥ | ta evāvayavitvena bhavadbhirupavarṇitāḥ || 596 ||" [10.596–598.3] "raktaṃ vāso'khilaṃ sarvaṃ niḥśeṣaṃ nikhilaṃ tathā | tatrecchāmātrasaṃbhūtamiti sarve prayuñjate || 597 ||" [10.596–598.4] "tathāvidhavivakṣāyāmasmābhirapi varṇyate | sarvaṃ syādraktamityādi nirnibandhā hi vācakāḥ || 598 ||" [10.596–598.5] ya eva hi loke vāsodehaprabhṛtayaḥ prasiddhāsta eva bhavadbhiravayavitvenābakalpitāḥ | tatra ca loke sarvaikadeśaśabdayoḥ pravṛttiḥ prasiddhaiva | tathāca vaktāro bhavanti sarvaṃ vāso raktamityādeḥ | tathāvidhāyāṃ ca vivakṣāyāṃ yeyaṃ loke pṛthutaradeśāvakrāntivyavasthitaśāṭakādipadārthagataraktādipratipādanecchā, tasyā satyāmasmābhirapi pratītimanusṛtya bhavato virodhapratipādanāya sarvādiśabdaprayogaḥ kriyate | api ca — bhavata evāyaṃ sthūlasyaikatvamabhyupagacchato doṣo nāsmākam, nahyasmābhiḥ sthūlasyaikatvamiṣyate || 596 || 597 || 598 || syādetanmamāpyadoṣa eva yasmādbhāktamupacaritametattantvādiṣvavayaveṣu tatkāraṇatayā paṭādyabhidhānam, tena sarvādiśabdaprayogo bhaviṣyatīti || 596 || 597 || 598 || [10.599.1] "bhāktaṃ tadabhidhānaṃ cedvacobhedaḥ prasajyate | naca buddhervibhedo'sti gauṇamukhyatayeṣṭayoḥ || 599 ||" [10.599.2] yadyevaṃ — vacobhedaḥ — bahuvacanaṃ, sarvadaiva prasajyate sarvāṇi vāsāṃsi raktānīti | na ca bhavanto bahuṣvekavacanamicchanti | athāpi syādavayavigatāṃ saṃkhyāmādāyāvayaveṣuvastrādiśabdo'parityaktātmābhidheyagataliṅgasaṃkhya eva vartata iti | tadapyayuktamiti darśayannāha — "nace"tyādi | yadi hi bhākto'yaṃ vyapadeśaḥ syāttadā gauṇamukhyārthaviṣayāyā buddhervibhedo vailakṣaṇyaṃ skhaladgatitveta prāpnoti, naca bhado'sti | tathāhi — sarvaṃ vāso raktamityatra naivaṃ buddhiḥ pravarttate "na ca vastraṃ raktaṃ kiṃtu tatkāraṇabhūtāstantavo raktā" iti | cakārānna ca sarvaśabdavācyaṃ vāso yuṣmābhiriṣyate tasyaikatvāt, tatkathaṃtatsaṃkhyāmādāya sarvaśabdo vastrādiśabdarahito'vayaveṣu varttate | athavā buddherbhedo nānātvaṃ so'smin gauṇamukhyatveneṣṭayorna vidyate | nahi tantuvastrayorbhinnaṃ rūpaṃ samupalabhyate rūparasādivat, nacānupalabdhabhinnarūpayorgauṇamukhyabhāvaḥ saṃbhavati || 599 || [10.600.1] "nanu" cetyādinā — śaṅkarasvāminaḥ parihāramāśaṅkate | [10.600.2] "nanu cāvyāpyavṛttitvātsaṃyogasya na raktatā | sarvasyāsajyate nāpi sarvamāvṛtamīkṣyate || 600 ||" [10.600.3] sa hyāha — rāga ucyate vāsasaḥ kaṣāyakuṅkumādidravyeṇa saṃyogaḥ | saṃyogaścāvyāpyavṛttistato na rakta ekasminsarvasya rāgo bhavati | naca vastrādibhiḥ śarīraikadeśasyāvaraṇe sarvasyāvaraṇamiti || 600 || [10.601–602.1] tadetadayuktamityādarśayati — "nanu cānaṃśaka" ityādi | [10.601–602.2] "nanu cānaṃśake dravye kimavyāptaṃ vyavasthitam | svarūpaṃ tadavasthāne bhedaḥ siddho'taeva vā || 601 ||" [10.601–602.3] "bahudeśasthitistena naivaikasminkṛtāspadā | tataḥ siddhā paṭādīnāmaṇubhyo'nekarūpatā || 602 ||" [10.601–602.4] yadi hi paṭādirekameva dravyaṃ, tadā kiṃ tatra niraṃśake dravye kaṣāyādibhiravyāptaṃ, yenāvyāpyavṛttiḥ saṃyogaḥ syāt | athāvyāptasvarūpasyāvasthānamaṅgīkriyate tadā tadavasthāne bhedo'taeva siddhaḥ, vyāptāvyāptayorvirodhenaikasvabhāvatvāyogāt | nacaikasya pṛthutaradeśāvasthānaṃ yuktamanaṃśatvāt | anyathā hi sarveṣāmevodakajantuhastyādīnāmekatvenāviśeṣātsthūlasūkṣmādibhedo na prāpnoti | alpabahutarāvayavārambhānārambhādikṛto viśeṣa iti cet, avayavā eva tarhyalpabahutarāstathātathotpadyamānāḥ sthūlasūkṣmādivyavasthānibandhanaṃ santu, kiṃ tadārabdhenāvayavinā, tasyādṛṣṭasāmarthyāt | naca satyapyavayavālpabahutve'vayavināṃ niraṃśatayā parasparaṃ kaścidviśeṣo'sti, yena sthūlasūkṣmādibhedo bhavet, teṣāmavayavālpabahutvagrahaṇakṛte viśeṣe'vayavamātramevābhyupagataṃ syāttatraiva sthūlādivyavahārāttataścāṇumātrameva dṛśyatvenābhyupetaṃ syāt | sthūlasūkṣmā(kṣma ?) vyatirekeṇānyasya(syā ?) dṛśyamānatvāt | api cāvyāpyavṛttiḥ saṃyoga iti ko'rthaḥ ? yadi sarvaṃ dravyaṃ na vyāpnotītyarthaḥ tadayuktam | dravyasya sarvaśabdāviṣayatvābhyupagamāt | athāśrayasyaikadeśe varttata iti tadapyayuktaṃ tasyaikadeśāsambhavāt | tadārambhake'vayave varttata iti cet, yadyevamavayavānāmeva raktatvādavayavirūpamaraktamiti raktāraktaṃ samaṃ dṛśyeta | kiṃca yo'pyasau tadārambhako'vayavaḥ sa yadyavayavirūpastadā tatrāpyekadeśavṛttitvaṃ saṃyogasyeti tulyaḥ paryanuyogaḥ | athāṇurūpastadā'tīndriyatvādaṇūnāṃ tadāśrito'pi saṃyogo'tīndriya eveti raktopalambho na syāt | syānmataṃ yathāvyāptiraṅgulirūpasyāśrayopalabdhāvevopalabdhirucyate naivaṃ saṃyogasyāśrayopalabdhāvevopalabdhiriti tato'sāvavyāpyavṛttirucyata iti | tadetadasamyak | na hi saṃyogasyāśrayānupalabdhāvupalabdhirasti | yathā ghaṭapiśācasaṃyogasya, tataśca rāgasyāpyadṛṣṭāśrayasyānupalabdherāśrayopalabdhāvevopalabdhiriti so'pyevaṃ vyāpyavṛttirbhavet | syādetat — avayavāntareṣvarakteṣu samavetasya dravyasyopalabdhāvapi na saṃyogātmakasya rāgasyopalabdhistena nāsyāśrayopalabdhāvupalabdhiriti tadapyayuktam | evaṃ hi raktāraktasamavetasyāvayavina ekatvādrakte'pyavayave rāgasya taddvāreṇānupalabdhiprasaṅgaḥ, āśrayopalambhe'pi tasyānupalambhāt | na cāśrayopalambhādanyasaṃyogagrahaṇābhyupāyo'sti | tasmānnaikarūpo [10.601–602.5] viṣayo yuktaḥ | anekarūpo'pi bhavanasāmarthyādaṇusaṃcayātmaka evāvabhidyate | saṃbhavadavayavasyaikatvāyogāt | ataḥ siddhā ghaṭādīnāmaṇurūpatā tena nīlādi paramāṇūnāmākāra iti siddham | anyasyaikarūpasya viṣayasyāsambhavāt || 601 || 602 || [10.603.1] yaccoktaṃ "na cāṇu vacanaṃ bhave"diti tatrāha — "avijñātārthatattva" ityādi | [10.603.2] "avijñātārthatattvastu piṇḍamekaṃ ca manyate | lokastatkalpitāpekṣaḥ paramāṇurihocyate || 603 ||" [10.603.3] "tatkalpitāpekṣa" iti | tasminkalpite sūtre apekṣā yasyeti vigrahaḥ || 603 || [10.604.1] parihārāntaramāha — "nimitte"tyādi | [10.604.2] "nimittanirapekṣā vā saṃjñeyaṃ tādṛśi sthitā | saṅketānvayinī yadvannirvitte'pīśvaraśrutiḥ || 604 ||" [10.604.3] "tādṛśī"ti | anaṃśe'pratighe | yathā daridre'pīśvaraśrutiḥ saṅketavaśādaiśvaryākhyaṃ nimittamantareṇaiva pravartate, tadvadiyamapyaṇuśrutirityadoṣaḥ || 604 || [10.605–606.1] evaṃ tāvatsāmānyenaivāvayavairārabdhamanārabdhaṃ vā sthūlamekaṃ dravyaṃ na yujyata iti pratipāditam | idānīṃ yenāvayavī prārabdha iṣyate, tasya viśeṣeṇa dūṣaṇamāha — "eke"tyādi | [10.605–606.2] "ekāvayavyanugatā naiva tantukarādayaḥ | anekatvādyathāsiddhāḥ kaṭakuṭyakuṭādayaḥ || 605 ||" [10.605–606.3] "yadi vābhimataṃ dravyaṃ nānekāvayavāśritam | ekatvādaṇuvadvṛtterayuktirbādhikā pramā || 606 ||" [10.605–606.4] prayogaḥ — yadanekaṃ na tadekadravyānugatam, yathā kaṭakuṭyādayo bahavo naikadravyānugatāḥ, aneke cāmī tantukarādaya iti vyāpakaviruddhopalabdheḥ | athavā — yadekaṃtadekadravyāśritaṃ yathaikaḥ paramāṇuḥ ekaṃ cāvayavisaṃjñitaṃ dravyamiti vyāpakaviruddhopalabdhiprasaṅgaḥ | prasaṅgasādhanaṃ caitat | prayogadvaye'pi viparyaye bādhakaṃ pramāṇamāha — "vṛtterayuktirbādhikā prameti" | avayaveṣu yā'vayavino vṛttistasyā ayogaḥ pramāṇairaghaṭanaṃ tadatra bādhakaṃ pramāṇam || 605 || 606 || [10.607–608.1] kathaṃ punarayoga ityāha — "taddhī"tyādi | [10.607–608.2] "taddhyekavṛttibhājaiva rūpeṇāvayavāntare | vartteta yadi vā'nyena na prakārāntaraṃ yataḥ || 607 ||" [10.607–608.3] "tatra tenaiva nānyatra vṛttirasyāvakalpate | tena kroḍīkṛtatvena nānyathā tatra vṛttimat || 608 ||" [10.607–608.4] tadekaṃ dravyamekāvayavakroḍīkṛtaṃ yattasya rūpaṃ tenaivāvayavāntareṣu varttate, yadvā'nyeneti pakṣadvayaṃ, nahi vastutastattvānyatvābhyāmanyatprakārāntaramasti | tatra na tāvadādyaḥ pakṣastenaivāvayavena tasya kroḍīkṛtatvātkuto'vayavāntare varttitumasyāvasarastadānīmeva syāt | anyathā hi yadyanyatrāpi vartteta, tadā'trābhimate dravye tasya vṛttiḥ sarvātmanā na bhavet | nahi tasyāparaḥ svabhāvo'sti, yenānyatrāpi vartteta, ekatvahāniprasaṅgāt || 607 || 608 || [10.609.1] pramāṇaṃ racayannāha — "naive"tyādi | [10.609.2] "naiva dhātryantarakroḍamadhyāste hi yathā śiśuḥ | ekakroḍīkṛtaṃ dravyaṃ nāśrayeta tathā'param || 609 ||" [10.609.3] prayogaḥ — yadekavastukroḍīkṛtaṃ vastu na tattadānīmevānyatra varttate | yathaikadhātrīkroḍīkṛtaḥ śiśurna dhātryantarakroḍamadhyāste ekāvayavakroḍīkṛtaṃ ca dravyamiti vyāpakaviruddhopalabdhiḥ | dravyaṃ nāśrayeta tathāparamiti pramāṇaphalakathanam || 609 || [10.610–611.1] sādhyaviparyaye'sya bādhakaṃ pramāṇamāha — "tatsaṃbaddhasvabhāvasye"ti | [10.610–611.2] "tatsaṃbaddhasvabhāvasya hyataddeśe'pi vṛttitaḥ | prāptaṃ tadekadeśatvamaikātmyaṃ cāvibhāgataḥ || 610 ||" [10.610–611.3] "anyenaivātmanā vṛttau naiko'nekavyavasthitaḥ | siddhyetsvabhāvabhedasya vastubhedātmakatvataḥ || 611 ||" [10.610–611.4] abhimatāvayavasaṃbaddhasvabhāvasya hi dravyasyātaddeśe'pyavayavāntare yadi vṛttiḥ syāttadā teṣāmavayavānāmekadeśatā syāt, tataścaikātmyamekasvabhāvatā'vayavānāṃ prāptā | kasmāt ? avibhāgataḥ — avibhaktarūpatayā'vasthitatvāt | anyathā hi vibhaktarūpāvasthitau satyāṃ naikadeśatvaṃ bhavet, athānyena svabhāveneti dvitīyaḥ pakṣastadaiko'nekavyavasthita iti na siddhyet, svabhāvāntarasyānyatra vṛtteḥ svabhāvabhedātmakatvācca vastubhedasya || 610 || 611 || [10.612.1] udyotakarastvāha — āśrayāśritadharminirdeśamātrametat, avayavyavayaveṣu pravarttata iti, āśritabhāvalakṣaṇā hi samavāyarūpā prāptirucyata iti tatrāha — "samavāyātmike"tyādi | [10.612.2] "samavāyātmikā vṛttistasya teṣviti cennanu | tasyāmapi vicāro'yaṃ kopenaiva pradhāvati || 612 ||" [10.612.3] tasyāmapyevaṃrūpāyāṃ vṛttāvayamanantaroditaḥ — kimekāvayavasamavetenaiva svabhāvenāvayavāntareṣu varttate, athānyeneti vicāraḥ kumatiracitadoṣajālamasahamānakopādivābhidhāvati || 612 || [10.613.1] evaṃ tāvatkṛtsnaikadeśavikalpamakṛtvā vṛttirapāstā | saṃpratyupādāya prajñaptivihitena prakāreṇa vṛttiniṣedhamāha — "yadve"tyādi | [10.613.2] "yadvā sarvātmanā vṛttāvanekatvaṃ prasajyate | ekadeśena cāniṣṭā naiko vā na kvacicca saḥ || 613 ||" [10.613.3] kadācittaddravyaṃ pratyekamavayaveṣu sarvātmanā varttate, ekadeśena vā | yadi sarvātmanā tadā yāvanto'vayavāstāvantastasyātmānaḥ prāpnuvanti, nahi pratyavayavaṃ tasya svabhāvābhede'sati sarvātmanā vṛttirasti | asaṃvidyamānenātmanā vṛttyasaṃbhavāt | tataśca sarvātmanā vṛtteryugapadanekakuṇḍādivyavasthitakuvalayādivadanekatvamavayavinaḥ prāpnoti | athaikadeśeneti pakṣastadā'navasthā syādekadeśānām | tathāhi yairekadeśaistaddravyamavayaveṣu varttate te'pi tasyaikadeśā iti, teṣvapyanena varttitavyam, tathaivāpareṣvityaniṣṭhā | athāpi syādyairasāvekadeśairavayaveṣu varttate | te tasya svātmabhūtā eva nārthāntarabhūtāstadvyatirekeṇa cāpareṣāmekadeśānāmabhāvādato nāniṣṭhā bhaviṣyatītyāśaṅkyāha — "naiko" veti | evaṃ hi satyeko'vayavī na syādavayavapracayamātrarūpatvāttasya | tathāca satidṛṣṭapāṇyādisamudāyamātrātmaka evāstāṃ vastu, kimaparaistasya svātmabhūtairavayavaiḥ parikalpitaiḥ | doṣāntaramapyāha — "na kvacicca sa" iti | vṛttaḥ syāditi śeṣaḥ | etaduktaṃ bhavati | yadyekadeśāḥ pratyekāvayavinaḥ syustadā'vayave hyavayavī vṛttaḥ syāt | yāvatā naikadeśāḥ pratyekamavayavinaḥ, teṣāmekadeśatvahāniprasaṅgāt | nacāparo'vayavī svarūpeṇāsti | tatkathamavayaveṣvasau vṛtto nāma || 613 || [10.614–618.1] "svātantryeṇe"tyādinā śaṅkarasvāminaḥ parihāramāśaṅkate — [10.614–618.2] "svātantryeṇa prasaṅgena sādhanaṃ yatpravarttate | svayaṃ tadupalabdhau hi satyaṃ saṅgacchate na tu || 614 ||" [10.614–618.3] "naca kārtsnyaikadeśābhyāṃ vṛttiḥ kvacana lakṣitā | yasyā asaṃbhavāddravyamasatsyādaparo'pi ca || 615 ||" [10.614–618.4] "dṛṣṭau vā kvacidetasyā dravyādāvanivāraṇam | atha tasminnadṛṣṭau tu bhede praśno na yujyate || 616 ||" [10.614–618.5] "etāvattu bhavedvācyaṃ vṛttirnāstīti tacca na | yuktaṃ pratyakṣataḥ siddherihedamiti buddhitaḥ || 617 ||" [10.614–618.6] "pratyakṣaṃ na tadiṣṭaṃ cedbādhakaṃ kiñciducyatām | rūpādicetaso'pi syānnaiva pratyakṣatā'nyathā || 618 ||" [10.614–618.7] sa hyāha — svātantryeṇa prasaṅgamukhena vā yatsādhanaṃ kriyate tatsvayamupalabdhau satyāṃ saṃgacchate, anyathā hyasiddhatā doṣaḥ syāt, naca bhavatā kvacidapyekasyānekasminkārtsnyaikadeśābhyāṃ vṛttirupalabdhā, yasyā vṛtterasaṃbhavādavayavidravyamasatsyāt | sati saṃbhave'paro'pi vā bhavedavayavo'vayavī ceti | atha kvacidevaṃbhūtā vṛttirupalakṣitā bhavettadā tadvadeva dravyādāvapi sā bhaviṣyatītyapratiṣedhaḥ | atha na dṛṣṭā sā vṛttistadā kimekadeśenāhosvitsarvātmanetyevaṃ bhedapraśno na yujyate, siddhe hi dharmiṇi viśeṣapratiṣedho yuktaḥ | yadā tu dharmyevāsiddhastadā tasyaiva pratiṣedho jyāyān, tenaitāvadeva vaktavyaṃ vṛttireva nāstīti, natu viśeṣapratiṣedhaḥ, tacca na yuktaṃ pratyakṣata evāvayaveṣvayavayavino vṛttisiddheḥ | kiṃbhūtātpratyakṣādityāha — "ihedamiti buddhita" iti | iha tantuṣvidaṃ vastrādītyevaṃbhūtātpratyakṣādityarthaḥ | athāpi syāt — pratyakṣatvamasyā buddherasiddhamiti | yadyevaṃ kiṃcidatra bādhakaṃ pramāṇaṃ vaktavyam | yato'pratyakṣatā syāt | athāsatyapi bādhake pramāṇe pratyakṣatvamasyā na bhavedevaṃ tarhi rūpādivijñānasyāpi bhavadīyasya pratyakṣatvaṃ na bhavedviśeṣābhāvāt || 614 || 615 || 616 || || 617 || 618 || [10.619.1] "tadatre"tyādinā pratividhatte | [10.619.2] "tadatra vṛttirnāstīti prāgabhedena sādhitam | ihetyasti naca jñānaṃ tadrūpāpratibhāsanāt || 619 ||" [10.619.3] taddhyekavṛttibhājaivetyādinā prāk sāmānyenaivānekasminnekasya vṛttirapāstā | yaccedamucyate pratyakṣata eva vṛttiḥ siddhā "ihedamiti buddhita" iti, tadapyalaukikam | nahīha śṛṅge gauriha tantuṣu paṭa ityeva loke vikalpikā'pi dhīḥ pravarttate | kiṃ tarhi ? iha gavi śṛṅgaṃ paṭe tantava iti | nāpyadhyakṣacetasi tantvādisamavetaṃ tadvyatireki vastrādirūpamābhāsate | naca vivekenāpratibhāsite satīdamiha varttata iti dhīrbhavet | nahi kuṇḍādau vivekināmapratibhāsamāne payasi bhavati salilamiheti pratyayaḥ || 619 || [10.620–621.1] yaccoktaṃ "naca kārtsnyaikadeśābhyāṃ vṛttiḥ kvacana lakṣite"ti tatrāha — "kṛtsnaikadeśaśabdābhyā"mityādi | [10.620–621.2] "kṛtsnaikadeśaśabdābhyāmayaṃ cārthaḥ prakāśyate | nairaṃśyenāsya kiṃ vṛttiḥ kiṃ vā tasyānyathaiva sā || 620 ||" [10.620–621.3] "yathā pātrādisaṃsthasya śrīphalāderyathā'thavā | anekāsanasaṃsthasya caitrāderupalakṣitā || 621 ||" [10.620–621.4] kṛtsnaśabdena hi yādṛśaṃ svarūpamanaṃśaṃ kiṃ tathaiva nairaṃśyena sarvāvayaveṣu tasya vṛttiryathā kvacidbhājanāvasthitasya śrīphalāderupalakṣitetyayamarthaḥ prakāśyate, āhosvidanyathā yathā'nekapīṭhādhiśayitasya caitrāderupalakṣitetyayamekadeśaśabdena prakāśyataiti | yatkiṃcidetat | yadapyudyotakāreṇoktam — ekasminnavayavini kṛtsnaikadeśaśabdapravṛttyasaṃbhavādayukto'yaṃ praśnaḥ kimekadeśena varttetātha kṛtsno varttata iti | kṛtsnamiti khalvaśeṣābhidhānam, ekadeśa iti cānekatve sati kasyacidabhidhānam, tāvimau kṛtsnaikadeśaśabdāvekasminnavayavinyanupapannāviti tadapyanenaiva pratyuktam | tathāca loke kṛtsnaḥ padaḥ kuṇḍe varttate ekadeśena vetyevaṃ padādiṣu kṛtsnaikadeśaśabdapravṛttirdṛśyata eva | naceyamupacariteti yuktam, askhaladgatitvāditi prāgabhihitametat || 620 || || 621 || [10.622.1] evaṃ vāyuparyantaṃ caturvidhaṃ dravyamapāstam | ātmākhyaṃ tu prāgevātmaparīkṣāyāṃ nirastam | idānīmākāśakāladiṅmanasāṃ pratiṣedhārthamāha — "samāśritā" ityādi | [10.622.2] "samāśritāḥ kvacicchabdā vināśitvādihetutaḥ | ghaṭadīpādivattacca kila vyoma bhaviṣyati || 622 ||" [10.622.3] tatrākāśākhyaṃ tāvaddravyaṃ pareṇa sādhyate — astyākāśākhyaṃ dravyaṃ nityamekaṃ bhuvi śabdaliṅgaṃ, śabdo'sya guṇatvālliṅgam | prayogaḥ — ye ye vināśitvotpattimattvādidharmopetāste kvacidāśritāḥ, yathā ghaṭadīpādayaḥ, tathācāmī śabdāḥ, tasmātkvacidāśritairebhirbhavitavyam, yo'sāvāśrayo'mīṣāṃ sa sāmarthyādvyoma — ākāśaṃ bhaviṣyati | tathā hyayaṃśabdo na pṛthivyādīnāṃ caturṇāṃ guṇo yuktaḥ, pratyakṣatve satyakāraṇaguṇapūrvakatvāt, ayāvaddravyabhāvitvāt, āśrayādanyatropalabdheśca | yathoktadharmaviparītā hi sparśavatāṃ guṇā dṛṣṭāḥ | pratyakṣatve satīti viśeṣaṇaṃ pākajaiḥ paramāṇugatairanekāntatvaparihārārtham | bāhyendriyapratyakṣatvādātmāntaragrāhyatvādahaṅkāreṇa vibhaktagrahaṇācca nātmano guṇaḥ | ātmaguṇānāṃ hi sukhādīnāmetadvaiparītyadarśanāt | śrotragrāhyatvācca na dikkālamanasām | ataḥ pāriśeṣyādguṇo bhūtvā''kāśasya liṅgam | taccākāśaṃ śabdaliṅgāviśeṣādviśeṣaliṅgābhāvādekaṃ sarvatropalabhyamānaguṇatvāt — vibhuguṇavattvāt | anāśritatvācca dravyam | akṛtakatvānnityamityeṣā prakriyā pareṣām || 622 || [10.623–624.1] "ādi"tyādītyādinā kālasādhanamāha — [10.623–624.2] "ādityādikriyādravyavyatirekanibandhanam | parāparādivijñānaṃ ghaṭādipratyayo yathā || 623 ||" [10.623–624.3] "valīpalitakārkaśyagatyādipratyayādidam | yato vilakṣaṇaṃ hetuḥ sa ca kālaḥ kileṣyate || 624 ||" [10.623–624.4] dravyaśabdena valīpalitādayo grahītavyāḥ | paraḥ pitā, aparaḥ putraḥ, yugapat, ciraṃ, kṣipraṃ, kriyate, kṛtaṃ, kariṣyate ceti yadetatparāparādijñānaṃ tadādityādikriyādravyavyatiriktapadārthanibandhanam, valīpalitādipratyayavilakṣaṇatvāt, ghaṭādipratyayavat | yo heturasya sa sāmarthyātkālaḥ | tathāhi — na tāvaddeśakṛto'yaṃ parāparādipratyayaḥ | paradigbhāgāvasthite'pi sthavire para iti jñānotpatteḥ | tathā'paradigbhāgāvasthāyinyapi putre'para iti | nāpi valīpalitādikṛtaḥ, tatpratyayavilakṣaṇatvāt | nāpi kriyākṛtaḥ, tajjñānavilakṣaṇatvādeva | tathāca sūtram — aparaṃ paraṃ yugapadayugapacciraṃ kṣipramiti kālaliṅgānīti | nityatvaikatvādayo dharmā ākāśavadevāsya boddhavyāḥ || 623 || 624 || [10.625–626.1] dikprasādhanārthamāha — "pūrvāparādibuddhibhya" iti | [10.625–626.2] "pūrvāparādibuddhibhyo digevamanumīyate | krameṇa jñānajātyā ca manaso'numitirmatā || 625 ||" [10.625–626.3] "cakṣurādivibhinnaṃ ca kāraṇaṃ samapekṣate | krameṇa jātā rūpādipratipattī rathādivat || 626 ||" [10.625–626.4] mūrttaṃ dravyamavadhiṃ kṛtvā mūrtteṣveva dravyeṣu tasmādidaṃ pūrveṇa, dakṣiṇena, paścimena uttareṇa, pūrvadakṣiṇena, dakṣiṇāpareṇa, aparottareṇa, uttarapūrveṇa, adhastādupariṣṭāditi daśa pratyayā amī yato bhavanti sā digiti | tathāca sūtraṃ — ita idamiti yatastaddiśo liṅgamiti | yata ete viśeṣapratyayāḥ, naca viśeṣapratyayā ākasmikā yuktāḥ, naca parasparaṃ mūrttadravyavyapekṣā, itaretarāśrayatvenobhayābhāvaprasaṅgāt, tasmādanyanimittāsambhavāddiśa etāni liṅgāni tasyāśca diśaḥ kālavadekatvavibhutvādayo guṇā boddhavyāḥ | ekatve'pi diśaḥ kāryaviśeṣātprācyādibhedena nānātvam | prayogaḥ — yadetatpūrvāparādijñānaṃ tanmūrttadravya(bhinna ?)padārthanibandhanam, tatpratyayavilakṣaṇatvātsukhādijñānavaditi | manaso liṅgamāha — "krameṇe"tyādi | yugapadanekendriyārthasannikarṣasānnidhye'pi krameṇa jñānotpattidarśanādastīndriyārthavyatiriktaṃ kāraṇāntaraṃ yasya sannidhānāsannidhānābhyāṃ jñānasyotpattyanutpattī bhavata iti | tasmātkrameṇa jñānajātyā — jñānotpattyā, manaso'numitiḥ kriyate | tathāca sūtram — yugapajjñānānutpattirmanasoliṅgamiti | prayogaḥ — yeyaṃ rūpādipratipattiḥ sā cakṣurādivyatiriktakāraṇāpekṣiṇī, krameṇa jāyamānatvāt, rathādivaditi || 625 || 626 || [10.627.1] "upāttādī"tyādinā pratividhatte | [10.627.2] "upāttādimahābhūtahetutvāṅgīkṛterdhvaneḥ | siddhā evāśritāḥ śabdāsteṣvityādyamasādhanam || 627 ||" [10.627.3] yadi sāmānyenāśritatvamātrameṣāṃ sādhyate śabdānāṃ tadā siddhasādhyatā hetoḥ | tathāhi — śabdā upāttānupāttamahābhūtahetukā iṣyante | teṣu ca bhūteṣu tatkāryatayā samāśritā eva | tatpratibaddhātmalābhatayā kāryāṇāṃ kāraṇāśritatvāt | upāttāni — cittacaittaiḥ svīkṛtāni | ādiśabdenānupāttamahābhūtahetukatvaparigrahaḥ | "teṣvi"ti | upāttādimahābhūteṣu | "itī"ti | tasmādityarthaḥ | "ādya"miti | "samāśritāḥkvacicchabdā" ityādinā yaduktaṃ tadasādhanaṃ siddhasādhyatādoṣāditi bhāvaḥ || 627 || [10.628.1] athāmūrttanityaikavibhudravyasamavetatvenāmīṣāmāśritatvaṃ viśiṣṭameva sādhayitumiṣṭaṃ tadā sādhyānvitasya dṛṣṭāntasyābhāvādanaikāntikatā hetorityetaddarśayati — "eke"tyādi | [10.628.2] "ekavyāpidhruvavyomasamavāyastu siddhyati | naiṣāmanvayavaikalyādakramādyāptitastathā || 628 ||" [10.628.3] "naiṣā"miti | sidhyatīti pūrveṇa saṃbandhaḥ | pratijñāyāścānumānavirodhitvamiti darśayati — "akramādyāptitastathe"ti | yathoktaṃ nabhaḥsamavāyitvameṣāṃ na siddhyatīti saṃbandhaḥ | yadi hi nityaikanabhodravyasamavetā amī syuḥ, tadā sakṛdutpannānekaśabdavadatatkālā api śabdā abhimata eva kāle syuḥ, avikalakāraṇatvāt, ekāśrayatvācca | naca nityasya parāpekṣāstīti pratipāditametat | nacāpyanupakāriṇaḥ samavāyitvaṃ yuktamatiprasaṅgāt | tadevamakramatvaprasaṅgaḥ | ādiśabdena sarvapuruṣairgrahaṇādidoṣaprasaṅgaśca | tathāhyākāśātmakameva śrotraṃ nabhaścaikameva, tataśca tatprāptānāṃ sarveṣāmapi śabdānāṃ śravaṇaṃ bhavet, nahi nirvibhāgatvena tasyāyaṃ pratiniyamo yuktaḥ, idamātmīyaṃ śrotramidaṃ parakīyamiti | syānmatam — tadīyādṛṣṭābhisaṃskṛtā yā karṇaśaṣkulī tatparicchinnasyaivākāśasya śrotratvamata eva na mukhanāsikādivivarāntareṇa śabdopalambho jāyate, tasyā eva ca karṇaśaṣkulyā upaghātādbādhiryādirvyavasthāpyata iti | etadayuktameva, niraṃśatayā''kāśasyaivaṃvidhavibhāgasyāyogāt | naca parikalpitā avayavavibhāgā bhāvikavastuvibhāgasaṃsādhyāmarthakriyāmāropavaśātsaṃpādayitumīśate | nahi jalamanala ityupacaryamāṇaṃ jvalati dahati vā | atha matamākāśasya(syaika ?) deśa itisaṃyogasyā'vyāpyavṛttitvamu(tvādu ?)cyata iti | etadapi pratyuktameva | kiṃca — ghaṭakarṇaśaṣkulyādayo'pyabhinnaikavyomasaṃsargitayā samānadeśā bhaveyuḥ | yenaiva hi vyomasvabhāvenaikaḥ saṃyujyate tenaivāpare'pīti, tataścābhimatadeśabhāvina evāpare'pi ghaṭādayaḥ syuḥ, tatsaṃyuktasvabhāvākāśasaṃyogitvāt, taddeśāvasthitaghaṭādivat | ataeva śabdānāmapyekadeśatvaṃ bhavet, tataśca dūrāsannataradeśabhedāvasthā'tipratītā yeyaṃ padārthānāṃ keṣāṃcitsā virodhinī tyādityevamādayo doṣā bahavaḥ prasarpanti || 628 || [10.629–630.1] kāladiksādhanayorapi sāmānyena siddhasādhyatā viśeṣeṇānvayāsiddhirhetoḥ pratijñāyāścānumānabādheti darśayati — "viśiṣṭe"tyādi | [10.629–630.2] "viśiṣṭasamayodbhūtamanaskāranibandhanam | parāparādivijñānaṃ na kālānna diśaśca tat || 629 ||" [10.629–630.3] "niraṃśaikasvabhāvatvātpaurvāparyādyasambhavaḥ | tayoḥ saṃbandhibhedāccedevaṃ tau niṣphalau nanu || 630 ||" [10.629–630.4] viśiṣṭasamayaḥ — paurvāparyādinotpanneṣvevārtheṣu pūrvāparādisaṅketaḥ, tadudbhūto mana skāraḥ — ābhogaḥ sa nibandhanamasyeti tathoktam | ataeva netaretarāśrayadoṣaḥ, viśiṣṭapadārthasaṅketanibandhanatvādasya jñānasyeti | ataḥ kāraṇamātre sādhye siddhasādhyatā, viśeṣeṇa sādhane'numānabādhā, ananvayadoṣaśca pūrvavaditi sūcayan hetośceṣṭaviparītasādhanādviruddhateti darśayati — "niraṃśe"tyādi | "tayo"riti | dikkālayoḥ | parāparādijñānasya niraṃśaikadikkālākhyapadārthanibandhanatvaṃ sādhayitumiṣṭaṃ, tacca na sidhyati | tathāhi — svākārānurūpaṃ pratyayamutpādayan viṣayo bhavati | naca niraṃśasya paurvāparyādivibhāgaḥ saṃbhavati, yena tatkṛtaṃ paurvāparyādijñānaṃ bhavet | ata iṣṭaviparītasādhanādviruddho hetuḥ | "saṃbandhibhedācce"dityanena parasyottaramāśaṅkate | atha matam — dikkālasaṃbandhino bhāvā bāhyādhyātmikāḥ pradīpaśarīrādayaḥ, teṣāṃ paurvāparyādi vidyate, tatastayorapi dikkālayoḥ saṃbandhigatametatpaurvāparyādi nirdiśyate, tasmānna viruddhatā hetoriti bhāvaḥ | atrottaramāha — "evaṃ tau niṣphalau nanvi"ti | evaṃ hi kalpyamāne tau dikkālau niṣphalau syātām | tatsādhyābhimatasya kāryasya taireva saṃbandhibhirniṣpāditatvāt | tathāhi — kālaḥ pūrvāparakṣaṇalavanimeṣakāṣṭhākalāmuhūrttāhorātrā'rddhamāsādipratyayaprasavahetuḥ | dika pūrvottarādivyavasthāheturiṣyate | ayaṃ ca bhedaḥ sakalastayorna svātmani vidyate | bhedeṣu punarastīti vyarthaiva tatparikalpanā || 629 || || 630 || [10.631–632.1] manaḥsādhanahetorapi sāmānyena kāraṇamātre sādhye siddhasādhyateti darśayati — "cakṣurādī"tyādi | [10.631–632.2] "cakṣurādyatiriktaṃ tu mano'smābhirapīṣyate | ṣaṇṇāmanantarodbhūtapratyayo yo hi tanmanaḥ || 631 ||" [10.631–632.3] "nitye tu manasi prāptāḥ pratyayā yaugapadyataḥ | tena heturiha prokto bhavatīṣṭavighātakṛt || 632 ||" [10.631–632.4] viśeṣeṇa tu nityaikamanassādhane'nanvayaḥ pratijñāyā anumānabādhā viruddhatā ca hetordarśayati — "nitye tvi"tyādi | "iṣṭavighātakṛ"diti | cakṣurādivyatiriktānityakāraṇasāpekṣatvasādhanāt, anyathā nityakāraṇatve satyavikalakāraṇatvātkramotpattirvirudhyeta cetasām || 631 || 632 || [10.633.1] tāmeva ca viruddhatāṃ hetorupahāsapūrvakaṃ dṛḍhīkurvannāha — "saugate"tyādi | [10.633.2] "saugatāparanirdiṣṭamanaḥsaṃsiddhyasiddhaye | sākāramanyathā''vṛttaṃ manye sūtramidaṃ kṛtam || 633 || iti dravyapadārthaparīkṣā |" [10.633.3] etadevaṃ manye saugatatīrthikayorabhīṣṭasya manasaḥ siddhyasiddhyarthamidaṃ "yugapat jñānānutpattirmanaso liṅga"miti sūtram | ekasminpakṣe'kārapraśleṣāditi samudāyārthaḥ | avayavārthastūcyate | saugatāścāpare ca tīrthikāstairnirdiṣṭe ca te manasī ceti vigrahaḥ | tayoryathākramaṃ saṃsiddhyasiddhī saṃsiddhisahitā vā'siddhiḥ, tadarthaṃ tannimittam | kathaṃ punarekaṃ sūtraṃ viruddhamarthadvayaṃ gamayatītyāha — "sākāra"mityādi | sahākāreṇa varttata iti | parakīyamano'siddhyarthamaliṅgamiti praśliṣṭākāro nirdeśaḥ | saugatamanassiddhaye'nyathā bhavati — anakāramityarthaḥ | sākāratvānakāratve kathamekasya siddhyata ityāha — "āvṛtta"miti | āvṛttistatra nyāyyeti yāvat || 633 || {11 guṇapadārthaparīkṣā} [11.634.1] guṇādīnāṃ niṣedhamāha — "dravyāṇā"mityādi | [11.634.2] "dravyāṇāṃ pratiṣedhena sarva eva tadāśritāḥ | guṇakarmādayo'pāstā bhavantyeva tathā matāḥ || 634 ||" [11.634.3] guṇakarmādayo viśeṣaparyantā dravyāṇāṃ pratiṣedhādevāpāstāḥ, tadāśritatvādeṣām | āśrayābhāve cāśritānāṃ paratantratayā'vasthānupapatteḥ | "tathā matā" iti | tathā sākṣātpāramparyeṇa vā dravyāśritatveneṣṭāḥ | tathāhi — guṇakarmaṇī sākṣādeva dravyāśritatvenābhīṣṭe | tathā ca sūtram | "dravyāśrayyaguṇavānsaṃyogavibhāgeṣvakāraṇamanapekṣa" iti guṇalakṣaṇam | "ekadravyamaguṇaṃ saṃyogavibhāgeṣvanapekṣaṃ kāraṇa"miti karmalakṣaṇam | "ekadravya"miti | ekadravyāśritamityarthaḥ | guṇāstu kecidanekadravyavarttino bhavanti, yathā — saṃyogavibhāgādayaḥ | sāmānyaviśeṣāśca keciddravyavṛttaya eva, yathā — pṛthivītvādayaḥ | guṇatvakarmatvādayaśca dravyasaṃbaddhaguṇakarmapadārthavṛttayaḥ, mahāsāmānyaṃ tu sattākhyaṃ dravyādipadārthatrayavṛtti | tasmāddravye pratiṣiddhe satyayatnenaiva guṇādayo'pi niṣiddhā bhavantīti | pariśiṣṭapadārthaparīkṣāphalaṃ dravyaparīkṣāyāmeva samāptamiti darśitaṃ bhavati || 634 || [11.635.1] samavāyapratiṣedhastarhi pṛthagārabdhavya iti cedāha — "kva kasye"tyādi | [11.635.2] "kva kasya samavāyaśca saṃbandhinyapahastite | viśeṣapratiṣedho'yaṃ tathāpi punarucyate || 635 ||" [11.635.3] pañcapadārthavṛttirūpo hi samavāyo varṇyate | dravyādau ca saṃbandhini pañcaprakāre'pahastite kva kasya samavāyo naiva kasyacitkvacidityarthaḥ | sarveṣāmāśrayāśritānāṃ pratiṣiddhatvāt tatra guṇānāṃ tāvadviśeṣapratiṣedha ucyate || 635 || [11.636.1] tatra "rūparasagandhasparśāḥ saṅkhyāparimāṇāni pṛthaktvasaṃyogavibhāgau paratvāparatve buddhayaḥ sukhaduḥkhe icchādveṣau prayatnaśca guṇā" iti sūtram | caśabdādgurutvadravatvasnehasaṃskāradharmādharmaśabdāśca parigṛhyante | tatra rūpaṃ cakṣurgrāhyaṃ pṛthivyudakajvalanavṛtti | raso rasanendriyagrāhyaḥ pṛthavyudakavṛttiḥ | gandho ghrāṇagrāhyaḥ pṛthivīvṛttiḥ | sparśastvagindriyagrāhyaḥ kṣityudakajvalanavāyuvṛttiḥ | eṣāṃ caturṇāmādyānāṃ rūpādīnāṃ pratiṣedhamāha — "dravye mahatī"tyādi | [11.636.2] "dravye mahati nīlādireka eva yadīṣyate | randhrālokena tadvyaktau vyaktirdṛṣṭiśca nāsya kim || 636 ||" [11.636.3] mahatyeva hi dravye samavetānāmupalabdhilakṣaṇaprāptatvamato "mahatī"tyāha | tatra ca dravye yadyekamevānavayavaṃ nīlādi caturvidhamiṣyate, tadā sūkṣmeṇā'pi kuñcikādivivaravarttinā pradīpādyālokena tvapavarakādisthitapṛthutaraghaṭādidravyasamavetasya nīlādirūpasyābhivyaktau satyāṃ sakalasyaiva yāvaddravyavarttino rūpāderabhivyaktirupalabdhiśca prāpnoti niravayavatvāt | nahyekasyāvayavāḥ santi, yenaikadeśābhivyaktirbhavet | randhrālokenetyupalakṣaṇam | bhuva ekadeśe jalena gandhasyābhivyaktau pradeśāntarepyabhivyaktyupalabdhyoḥ prasaṅgaḥ | jvālāderāmraphalādeścaikadeśasya spṛṣṭāvāsvādane ca taddravyasamavāyinastāvataḥ sparśasya rasasya copalabdhiḥ syāt || 636 || [11.637.1] syādetadbhavata eva sakalasya nīlāderupalabdhyabhivyaktī ityāha — "na ce"tyādi | [11.637.2] "na ca deśavibhāgena sthito nīlādiriṣyate | vyajyate yastadā tena tasya bhedo'ṇuśastataḥ || 637 ||" [11.637.3] "tade"ti | tasminkāle | "tene"ti | randhrālokena | "tasye"ti | nīlādeḥ | aṇuśaḥ svabhede'ṅgīkriyamāṇe pṛthivyādiparamāṇudravyavadaṇuparimāṇayogitvena guṇavattvāddravyarūpataiva syāt, na guṇatvam | evambhūtānāṃ cāṇuśo bhinnānāṃ guṇa iti saṃjñākaraṇena nāmni vivādaḥ | na cāṇutve'pyāśritatvādguṇatvaṃ yuktam | sadasatorāśrayānupapatteratiprasaṅgāśca | tathā hyavayavidravyamavayavadravyāśritamiti tadapi guṇaḥ syāditi bhāvaḥ || 637 || [11.638.1] tatraikādivyavahāraheturekatvādilakṣaṇā saṅkhyā, sā punarekadravyā cānekadravyā ca, tatraikasaṅkhyaikadravyā | anekadravyā tu dvitvādisaṅkhyā | tatraikadravyāyāḥ salilādiparamāṇvādigatarūpādīnāmiva nityatvaniṣpattayo boddhavyāḥ | anekadravyāyāstu — ekatvebhyo'nekaviṣayabuddhisahitebhyo niṣpattirapekṣābuddhivināśādvināśaḥ kvacidāśrayavināśāditi | iyaṃ ca dvividhā'pi saṅkhyā kila pratyakṣata eva siddhā | viśeṣabuddheśca nimittāntarāpekṣatvādanumānatopīti paro manyate | tatrāsyāḥ pratiṣedhamāha — "atadrūpe"tyādi | [11.638.2] "atadrūpaparāvṛttagajādivyatirekiṇī | na saṅkhyā bhāsate jñāne dṛśyeṣṭā naiva sāsti tat || 638 ||" [11.638.3] yeṣu hi samuccayādivyāvṛtteṣu gajādiṣu saṃjñā niveśitā na tadvyatirekeṇopalabdhirlakṣaṇaprāptā saṅkhyā khyātāstīti sā śaśaviṣāṇavadasadvyavahāraviṣayā | tathāhyasau dṛśyatveneṣṭā | tathā ca sūtram— "saṅkhyāparimāṇāni pṛthaktvaṃ saṃyogavibhāgau paratvāparatve karma ca rūpisamavāyāccākṣuṣāṇī" ti || 638 || [11.639–640.1] nacāpi viśeṣabuddhitaḥ saṅkhyāsiddhiriti darśayannāha — "itchāracite"tyādi | [11.639–640.2] "icchāracitasaṅketamanaskārānvayaṃ tvidam | ghaṭeṣvekādivijñānaṃ jñānādāviva vartate || 639 ||" [11.639–640.3] "adravyatvānna saṅkhyā'sti teṣu kācidvibhedinī | tajjñānaṃ naiva yuktaṃ tu bhāktamaskhalitatvataḥ || 640 ||" [11.639–640.4] yathā hyekaṃ jñānaṃ dve jñāne ityādau saṅkhyāmaṃntareṇāpyekādibuddhirbhavatyevaṃ ghaṭādiṣvapyasahāyādiṣu padārtheṣveka ityādiḥ svecchayā yaḥ saṅketo vihitastatra yo manaskāra ābhogastadanvayamekādijñānaṃ bhaviṣyatītyanaikāntikametat | nahi teṣu jñānādiṣu saṅkhyā'sti, eṣāmadravyatvāt | saṅkhyāyāśca guṇatvena dravyāśritatvāt | atha mataṃ gauṇamidaṃ teṣu, jñānamekamivaikaṃ, sādharmyaṃ cātrāsahāyatvādi (tatrāha ?) — "tajjñāna"miti | naiva hyetajjñānaṃ bhāktaṃ yuktamaskhaladgatitvādasya pratyayasya | nahi yathā vāhīko gauriti skhalati pratyayaḥ, gauriva gaurnatu gaureva sāsnādyabhāvāditi, na tathāyaṃ skhalati, ekamivaikaṃ jñānādi natvekameveti | kiṃ tarhi yādṛśī ghaṭādiṣvaskhalitā buddhirbhavatitādṛśī jñānādiṣvapi || 639 || 640 || [11.641.1] syādetanna sādṛśyāpekṣametajjñānamupavarṇyate | kintu yatteṣāmāśrayabhūtaṃ dravyaṃ tadgataikatvādikādekārthasamavāyitvādetadguṇakarmasamavāyādiṣvekādijñānaṃ bhavatīti tadetadāśaṅkayannāha — "taddravye"tyādi | [11.641.2] "taddravyasamavetāccedekatvātparikalpyate | guṇādiṣvekavijñānamekārthasamavāyataḥ || 641 ||" [11.641.3] atrottaramāha — "astunāme"tyādi | [11.642–643.1] "astunāmaivamekatra jñāne vyāpti(dvyādi ?)matistu kam | eteṣvapekṣate hetuṃ ṣaṭpadārthādikeṣu vā || 642 ||" [11.642–643.2] "ekārthasamavāyādergauṇo'yaṃ pratyayo bhavan | tathā ca skhalito yasmānmāṇave'nalabuddhivat || 643 ||" [11.642–643.3] yadi hi taddravyasamavetādekatvāderetajjñānaṃ tadā'stu nāmaikatra jñāne sukhādau caikātmadravyasamavāyinyekamekamiti jñānam | dve trīṇi catvāri jñānānītyādijñānasya tu ko hetuḥ, nahi tatraikātmagataṃ dvitvādyasti | yaccaitaducyate ṣaṭpadārthāḥ, sukhaduḥkhe, icchādveṣau, pañcavidhaṃ karma, sāmānyaṃ dvividhaṃ paramaparaṃ ca, eko bhāvaḥ, ekaḥ samavāya iti, tatra ko hetuḥ | nahi tatraikārthasamavāyinī saṅkhyāsti, tasmādavyāpinītvādiyamapi kalpanā na yuktā | kiṃ caikārthasamavāyo'nyo vā svamatiparikalpitoheturucyate | tathā'pyekārthasamavāyāderayaṃ bhavanpratyayo gauṇaḥ syādvastvantarābhāvāt | tatastu skhalitaḥ syādyathā māṇavake'nalapratyayastatpravṛttinimittābhāvāt, nacaivaṃ bhavati tasmātpūrvoktadoṣānivṛttireva || 642 || 643 || [11.644.1] "gajā"dītyādinā'viddhakarṇoktaṃ saṅkhyāsiddhaye pramāṇamāśaṅkate | [11.644.2] "gajādipratyayebhyaśca vailakṣaṇyātprasādhyate | saṅkhyābuddhistadanyotthā nīlavastrādibuddhivat || 644 ||" [11.644.3] sa hyāha — saṅkhyāpratyayo gajaturaṅgasyandanādivyatiriktanibandhano gajādipratyayavilakṣaṇatvānnīlapaṭapratyayavaditi | "tadanyotthe"ti | tasmādgajaturagasyandanāderanyastadanyastata utthānaṃ yasyā iti vigrahaḥ || 644 || [11.644.4] "icche"tyādinā pratividhatte | [11.645.1] "icchāracitasaṅketamanaskārādyupāyataḥ | tatreṣṭasiddhirbuddhyādau saṅkhyaitenaiva vā bhavet || 645 ||" [11.645.2] gajādivyatiriktasya saṅketamanaskārāderāntarasya nimittatveneṣṭatvātsiddhasādhyataiva | ādiśabdena saṅketasmaraṇādiparigrahaḥ | atha saṅketābhogādivyatiriktapadārthanibandhanaṃ sādhayitumabhipretaṃ tadānaikāntikateti prasaṅgodbhāvanavyājena darśayati — "buddhyādau saṅkhyaitenaiva vā bhave"diti | etenaiva — tatpratyayavilakṣaṇatvādityanena | ekā buddhirdve buddhī pañca karmāṇītyādāvapi saṅkhyā bhavet — prāpnoti | tatrāpyekādibuddhestatpratyayavilakṣaṇatvāt na ca bhavati, tasmādanaikāntika iti bhāvaḥ || 645 || [11.646.1] kiṃca yā'nekadravyā dvitvādisaṅkhyā tasyā ye'yamekatvebhyo'nekabuddhisahitebhyoniṣpattirvarṇyate bhavadbhiḥ sā nirnibandhaneti darśayati — "buddhyapekṣā" cetyādi | [11.646.2] "buddhyapekṣā ca saṅkhyāyā niṣpattiryadi varṇyate | saṅketābhogamātreṇa tadbuddhiḥ kiṃ na saṃmatā || 646 ||" [11.646.3] mātragrahaṇamekatvadvitvāditatsāmānyatatsambandhajñānavyavacchedārtham | "tadbuddhi"riti | saṅkhyeyeṣu dve trīṇi catvārītyādikā buddhiḥ saṅketābhogamātreṇa kiṃ na saṃmatā | evaṃ hyadṛṣṭasāmarthyasya hetutvaṃ na kalpitaṃ syādanyathā hi hetūnāmanavasthā bhavet | tathāhyapekṣā buddhisadbhāve tadgatānvayavyatirekānuvidhānātsaiva kalpayituṃ yuktā | anyathā hi harītakīṃ prāpya devatā virecayantītyapi kalpanīyaṃ bhavet | nāpi samuccayādivyāvṛttapadārthavyatirekeṇopalabdhilakṣaṇaprāptā'bhimatā dvitvādayo dṛśyante saṃgacchante vā, ekasyānekasminvṛtteḥ pratiṣiddhatvāt | sāmānyasamavāyayośca niṣetsyamānatvāditi bhāvaḥ || 646 || [11.647.1] "maha"dityādinā parimāṇapratiṣedhamāha — [11.647.2] "mahaddīrghādibhedena parimāṇaṃ yaducyate | tadapyarthe tathā rūpabhedādeva na kiṃ matam || 647 ||" [11.647.3] parimāṇavyavahārakāraṇaṃ parimāṇaṃ taccaturvidhaṃ mahadaṇu dīrghaṃ hrasvamiti | tatra mahaddvividhaṃ nityamanityaṃ ca | nityamākāśakāladigātmasu paramamahattvaṃ | anityaṃ tryaṇukādidravyeṣu | tathā'ṇvapi dvividhaṃ nityamanityaṃ ca | nityaṃ paramāṇu manaḥ suparima ṇḍalalakṣaṇam | anityaṃ dvyaṇuka eva | kuvalāmalabilvādiṣu ca mahatsvapi tatprakarṣābhāvamapekṣya bhāktoyaṃ vyavahāraḥ | yādṛśaṃ hyāmalake mahatparimāṇaṃ na tādṛśaṃ kuvala iti | evamanyatrāpi yojyam | atra tryaṇukādiṣu varttamānayormahattvadīrghatvayordvyaṇukecāṇutvahrasvatvayoḥ ko viśeṣaḥ ? | ucyate | tatrāsti mahattvadīrghatvayoḥ parasparato viśeṣaḥ | mahatsu dīrghamānīyatāṃ dīrgheṣu ca mahadānīyatāmiti vyavahārabhedadarśanāt | aṇutvahrasvatvayostu viśeṣastaddarśināṃ yogināṃ pratyakṣa ityeṣā pareṣāṃ prakriyā | etacca mahadādi rūpādibhyo'rthāntaratvena siddhaṃ tatpratyayavilakṣaṇabuddhigrāhyatvātsukhādivaditi paro manyate | tatra yadi tāvadrūpādiviṣayendriyabuddhivilakṣaṇapratyakṣapratyayagrāhyatvāditi hetvartho'bhipretastadā hetorasiddhatā | nahi tathātathā'vasthitarūpādipadārthavyatirekeṇamahadādiparimāṇamindriyabuddhau pratibhāsamānamupalakṣyate | atha — aṇu mahadādītyevaṃ yā vikalpikā buddhiḥ sā tatpratyayavilakṣaṇā buddhirabhipretā | evamapyanaikāntikatā hetorvipakṣe bādhakapramāṇābhāvāt | nahyasyāḥ paramārthataḥ kiṃcidapi grāhyamasti sābhijalpatvāt | kevalaṃ teṣveva rūpādiṣvekadiṅmukhādipravṛtteṣu dṛṣṭeṣu tadvilakṣaṇebhyo rūpādibhyo bhedapratipādanāya kṛtasamayānurodhānmahadityadhyavasyantī jāyata iti nāto vastvantarasiddhiḥ | ataeva cā'syā na rūpādivyatiriktamavaseyamastītyasiddhatā'pihetoḥ | pratijñāyāśca pratyakṣabādhā, pratyakṣatveneṣṭasya mahadāde rūpatvādivyatirekeṇānupalambhāt | tasmāttadapi parimāṇamarthe rūpādāvekadiṅmukhādipravṛtte tasyārthasyātathodbhūtādbhedamāśritya kiṃ na tādātmyeneṣṭam | evaṃ hyadṛṣṭāyuktapadārthakalpanā na kṛtā syādityevakāreṇa darśayati | tathāhyekadiṅmukhapravṛtte bhūyasi rūpādike dṛṣṭe spṛṣṭe vā dīrghamitivyavaharanti | tadapekṣayā cālpīyasi samutpanne hrasvamiti | evaṃ mahadādiṣvapi yojyam | rūpādiniṣedhavaccaikānekavikalpābhyāṃ mahadādiniṣedho vācyaḥ || 647 || [11.648–649.1] api ca sādhyābhāve'pi hetorvṛttidarśanādanaikāntikatā sphuṭatareti darśayannāha — "dīrghe"tyādi | [11.648–649.2] "dīrghā prāsādamāleti mahatī vedyate yathā | nahi tatra yathārūpaṃ parimāṇaṃ prakalpitam || 648 ||" [11.648–649.3] "ekārthasamavāyena tathā cedvyapadiśyate | na mahattvaṃ na dairghyaṃ ca dhāmasvasti vivakṣitam || 649 ||" [11.648–649.4] tathāhyasatyapi bhavatparikalpite mahattvādau prāsādamālādiṣu mahadādipratyayaprasūtiranubhūyate | nacetthaṃ śakyaṃ vaktum | yatraiva prāsādādiṣu mālākhyo guṇaḥ samavetastatra mahattvādikamapi, tenaikārthasamavāyabalāttathā mahatītyevaṃ tanmālādi vyapadiśyata iti | tadetadapi svasamayaviruddhamiti darśayannāha — "na mahattva"mityādi | "dhāmasvi"ti | prāsādeṣu | "vivakṣita"miti | krośārdhakrośādi parimāṇam || 648 || 649 || [11.650.1] kasmānnāstītyāha — "prāsādaśceṣyata" iti | [11.650.2] "prāsādaśceṣyate yogo guṇaḥ so'parimāṇavān | na tasyāstyaparā mālā nopacārasya cāśrayaḥ || 650 ||" [11.650.3] tathāhi — bhavadbhiḥ prāsādaḥ saṃyogātmako guṇa iṣyate nāvayavidravyaṃ vijātīyadravyānārambhāta | sa ca guṇaḥ parīmāṇavānna bhavati nirguṇā guṇā iti samayāt | tataśca guṇānāṃ prāsādādīnāṃ mālākhyasyāparasya guṇasyābhāvātprāsādamāletyetadeva na syāt | kuto mahatī hrasvetyādi bhaviṣyati | tathāhi — mālā saṅkhyāsvabhāveṣṭā, saṅkhyā ca guṇatvāddravyamevāśritā na guṇam | yadā'pyavayavisvabhāvā māleṣyate tathāpi dravyasya dravyamevāśrayo na guṇa iti na mālāyāḥ prāsādāśrayatvaṃ yuktam | atha jātisvabhāvā mālā'ṅgīkriyate | evamapi jātessarvātmanā pratyāśrayaparisamāptatvādeko'pi prāsādo māletyucyeta vṛkṣavat | yathoktam— "geho yadyapi saṃyogastanmālā kinnu tadbhavet | jātiścedgeha eko'pi māletyucyeta vṛkṣavat ||" iti | ekā dīrghā mahatītyādivyapadeśānupapattiśca tadavasthaiva mālāyām, tadāśraye ca prāsādādāvekatvādiguṇābhāvāt | kāṣṭhādiṣu ca vivakṣitadairghyādyasadbhāvāt | bahvīṣu ca prāsādamālāsu mālāmāletyanugāmī vyapadeśo na syāt | jāterajātitaḥ | yadāha— "mālā bahutve tacchabdaḥ kathaṃ jāterajātitaḥ" iti | ata upacārasyāśrayaḥ parigraho yadvā''śrayo'dhiṣṭhānaṃ na yuktamityarthaḥ | nacāpyayaṃ skhaladgatirmālādiṣu mahattvādipratyayaḥ | tasmānnaupacāriko yuktaḥ | nahi mukhyapratyayāviśiṣṭo gauṇo yukto'tiprasaṅgāt | yadāha— "mālādau ca mahattvādiriṣṭo yaścaupacārikaḥ | mukhyāviśiṣṭavijñānagrāhyatvānnaupacārikaḥ ||" iti || 650 || [11.651.1] tatra idamasmātpṛthagiti yadvaśāt saṃyuktamapi dravyamapoddhriyate, tadapoddhārakāraṇaṃ pṛthaktvaṃ nāma, tacca ghaṭādibhyo'rthāntaraṃ tatpratyayavilakṣaṇabuddhigrāhyatvāditi pūrvavatpa rasyābhiprāyaḥ | tadatrāpi parimāṇavadasiddhatvamanaikāntikatvaṃ ca hetoriti hṛdi kṛtvāha — "apoddhāre"tyādi | [11.651.2] "apoddhāravyavahṛtiḥ pṛthaktvādyā tu kalpyate | kāraṇātsā vibhinnātmabhāvaniṣṭhā na kiṃ matā || 651 ||" [11.651.3] tathāhyatrāpi rūpādibhyo vivekena nāparamarthāntaraṃ pṛthaktvaṃ nāma pratyakṣabuddhau pratibhāsata iti na siddhamasya tatpratyayavilakṣaṇabuddhigrāhyatvam | ata eva ca tasyopalabdhilakṣaṇaprāptatvenābhimatasyānupalambhādasattvameva | na cāpi pṛthagiti vikalpapratyayavaśāttasya siddhiḥ | ta eva hi rūpādayo bhāvāḥ svasvabhāvasthiteḥ sarvabhāvānāṃ sajātīyavijātīyavyāvṛttātmatayā'pekṣyamāṇāḥ pṛthagiti vyavahāranibandhanaṃ bhaviṣyantīti nāto vastvantarasiddhiḥ | tasmādyeyamapoddhāravyavahṛtiḥ — vyavahāraḥ pṛthaktvātkāraṇādvarṇyate sā kimiti samānāsamānajātīyavibhinnasvabhāvabhāvaniṣṭhā na matā | tanniṣṭhaiva yukteti bhāvaḥ | etenānaikāntikatvaṃ hetordarśitam | vibhinna ātmā svabhāvo yeṣāṃ te tathoktāḥ | te ca te bhāvāśca, teṣu niṣṭhā — parisamāptiryasyā iti vigrahaḥ || 651 || [11.652.1] sādhyavipakṣe'pi hetorvṛttirdṛśyeteti darśayannāha — "parasparavibhinnā hī"tyādi | [11.652.2] "parasparavibhinnā hi yathā buddhisukhādayaḥ | pṛthagvācyāstadaṅgaṃ ca vinā'nyena tathā'pare || 652 ||" [11.652.3] nahi sukhādiṣu guṇeṣu pṛthaktvaṃ guṇo'sti, nirguṇatvādguṇānām | atha ca parasparavyāvṛttātmatayā te pṛthagiti vācyā bhavanti | tasyāścāpoddhāravyavahṛteraṅgaṃ nimittatāṃ pratipadyante | tathā'pare'pi ghaṭādayo dravyābhimatā vinā'nyena — svavyatiriktena pṛthaktvanāmnā guṇena bhaviṣyantīti | nacāpi teṣu bhākto'yaṃ pratyayo mukhyapratyayāviśiṣṭatvāditi bhāvaḥ | yadvā — apoddhāravyavahṛtiṃ vibhinnātmapadārthanibandhanāṃ darśayanpratijñāyā anumānabādhāmāha — "paraspare"tyādi | prayogaḥ — ye parasparavyāvṛttātmānaste na svavyatiriktapṛthaktvasamāśrayāḥ, yathā sukhādayaḥ | parasparavyāvṛttātmānaśca ghaṭādaya iti svabhāvahetuḥ | ekasyānekavṛttyasambhavaḥ, samavāyasya niṣetsyamānatvātsambandhānupapattiḥ, sukhādiṣu tadvyavahārābhāvaprasaṅgaśca bādhakaṃ pramāṇam || 652 || [11.653.1] tatra saṃyogavibhāgayordūṣaṇārthamāha — "yā"vityādi | [11.653.2] "yau saṃyogavibhāgau ca dravyeṣu niyatau paraiḥ | saṃyuktādidhiyo hetū kalpitau tāvanarthakau || 653 ||" [11.653.3] yathākramaṃ dravyeṣu saṃyuktavibhaktapratyayahetū aprāptaprāptānāṃ prāptyaprāptisvabhāvāvanyatarobhayakarmajau ca saṃyogavibhāgajau ca saṃyogavibhāgāviti paraprakriyā | etacca prakriyāmātrameva | natvanayorvastusattvasiddhau kiṃcana pramāṇamastītyato'narthakāvetau kalpitau paraiḥ | prayogaḥ — yasya na kiṃcitsādhakaṃ pramāṇamasti na tatprekṣāvatāṃ sadvyavahāraviṣayo yathā vandhyāsutādi, nāsti ca saṃyogavibhāgayoḥ sādhakaṃ pramāṇaṃ pareṣāmitivyāpakānupalabdheḥ || 653 || [11.654–657.1] "bījodaketyā"dinodyotakaramatopadarśanāddhetorasiddhatāmāśaṅkate — [11.654–657.2] "bījodakapṛthivyādi sarvadā kāryakārakam | prasaktaṃ nirviśeṣatvātsaṃyogāsaṃbhavena tu || 654 ||" [11.654–657.3] "kṣetrabījajalādīni sāpekṣāṇīti gamyate | svakāryakaraṇānnityaṃ daṇḍacakrodakādivat || 655 ||" [11.654–657.4] "yastairapekṣyate bhāvaḥ sa saṃyogo bhaviṣyati | saviśeṣaṇabhāvācca bhinna eveti gamyate || 656 ||" [11.654–657.5] "saṃyukte āharetyukte saṃyogaṃ prekṣate yayoḥ | tadanyaparihāreṇa te evāharati hyayam || 657 ||" [11.654–657.6] sa hyāha | yadi saṃyogo nārthāntaraṃ bhavettadā kṣetrabījādayo nirviśiṣṭatvātsarvadaivāṅkurādi kuryuḥ, na caivam | tasmātsarvadā kāryānārambhātkṣetrādīnyaṅkurādikāryotpattau kāryāntarasāpekṣāṇi, yathā mṛtpiṇḍadaṇḍasalilasūtrādayo ghaṭādikaraṇe kumbhakārādisāpekṣāḥ | yo'sāvapekṣyaḥ sa saṃyoga iti siddham | kiṃca yo'sau saṃyogo dravyayoḥ sa viśeṣaṇabhāvena pratīyamānatvāttato'rthāntaratvena pratyakṣata eva siddhaḥ | tathāhi — kaścitkenacitsaṃyukte dravye āharetyukte yayoreva dravyayoḥ saṃyogamupalabhate | ta evāharati na dravyamātram, anyathā yatkiṃcidāharet | etacca sarvaṃ viparyayādvibhāgasādhane'pi yojyam || 654 || 655 || 656 || 657 || [11.658.1] "nirantaramidaṃ vastu sāntaraṃ cedamityayam | buddhibhedaśca kenaiṣa vidyate tau na cediha || 658 ||" [11.658.2] api cāviśiṣṭe'pi nirantaramidaṃ vastu sāntaramidamiti buddhibhedaḥ kathaṃ yujyate, yadyetau saṃyogavibhāgāviha vastunyarthāntarabhūtau na syātāṃ, nahi viśeṣapratyayo vastuviśeṣamantareṇa saṃbhavī bhavitumarhati, sarvadā sarvatra bhāvaprasaṅgāt || 658 || [11.659–660.1] "yā ceyaṃ sāntare buddhirnairantaryāvasāyinī | nirantare'pi yā cānyā mithyābuddhiriyaṃ dvidhā || 659 ||" [11.659–660.2] "mithyābuddhiśca sarvaiva pradhānārthānukāriṇī | pradhānaṃ ceha vaktavyaṃ taduktau tau ca siddhyataḥ || 660 ||" [11.659–660.3] kiṃca yeyaṃ dūratarāvasthite'pi dhavakhadirādau vidūradeśavarttinaḥ puṃso nirantarāvasāyinī buddhirudayamāsādayati, yā ceyamīṣattaruśikharāvalagne balākādau nirantare'pisāntaratvamivāvasyantī jāyate'nyā, seyaṃ dvividhā'pyatasmiṃstathārūpeṇa pravṛttatvānmithyābuddhiḥ, na ca mithyādhīrmukhyapadārthānubhavamantareṇa kvacidupajāyate | nahyananubhūtagodarśanasya gavayapadārthadarśanādgaurayamiti vibhramo bhavati | tasmādavaśyaṃ kaścinmukhyaḥ padārtho'syā vibhramadhiyo nibandhanamabhidhānīyaḥ | tasyābhidhāne ca tau saṃyogavibhāgau sidhyataḥ | nahi tadvyatirekeṇānyadasyā buddhernibandhanamupapādayituṃ śakyate || 659 || 660 || [11.661–663.1] "kuṇḍalīti matiśceyaṃ kinnimittopajāyate | narakuṇḍalabhāvānno sarvadā tatprasaṅgataḥ || 661 ||" [11.661–663.2] "anyatra dṛṣṭabhāvasya niṣedho'nyatra yujyate | saṃyogaśca bhaveddṛṣṭaḥ sa kathaṃ pratiṣidhyate || 662 ||" [11.661–663.3] "caitro'kuṇḍala ityevaṃ tasmādastyeva vāstavaḥ | yanniṣedhavidhānādi vibhāgena pravarttate || 663 ||" [11.661–663.4] apica kuṇḍalī devadatta iti matiriyamupajāyamānā kiṃnibandhanopajāyata iti vacanīyam | naca puruṣakuṇḍalabhāvamātrabhāvinī bhavitumarhati | sarvadā tatra devadattakuṇḍalayostasyāḥ sadbhāvaprasaṅgāt | kiṃca yadeva kenacitkvacidupalabdhasattvaṃ tasyaivānyatra vidhipratiṣedhamukhena lokavyavahārapravṛttirdṛṣṭā | yadi bhavatā saṃyogo na kadācidupalabdhastatkathamasya caitro'kuṇḍalaḥ kuṇḍalī cetyevaṃvibhāgena vyavahāro bhavet | tathāhyatra caitro'kuṇḍalītyanena na kuṇḍalaṃ pratiṣidhyate tasya deśakālabhedena sattvādhyā sitamūrttaḥ pratiṣeddhumaśakyatvāt, nāpi caitrasya, tattulyayogakṣematvāt, tasmāccaitrasya kuṇḍalasaṃyogaḥ pratiṣidhyate | tathā caitraḥ kuṇḍalītyanenāpi vidhivākyena caitrakuṇḍalayornānyatarasya vidhānaṃ tayoḥ siddhatvāt | pāriśeṣyātsaṃyogasyaivāpratītasya vidherjñāyate | tasmādastyeva saṃyogādirvāstavo yadvaśāccaitraḥ kuṇḍalī na bhavatītyādiniṣedhavidhānādi pravibhaktameva pratīyate | ādiśabdena viśeṣaṇatvenopādānamityādi pūrvoktaparigrahaḥ || 661 || 662 || 663 || [11.664.1] "ucyata" ityādinā pratividhatte | [11.664.2] "ucyate kṣaṇikatvena nāviśeṣā jalādayaḥ | sattve'pyavyavadhānādi te'pekṣante daśāntaram || 664 ||" [11.664.3] yaduktamaviśeṣādbījādayaḥ sadaiva kāryaṃ kuryuriti, tasyāviśiṣṭatvaṃ bījādīnāmasiddham, kṣaṇabhaṅgitayā sarvabhāvānāṃ viśiṣṭāvasthānāmeva janakatvāt | yaccoktaṃ kṣetrabījādītyādi, tatrāpi sāmānyena sāpekṣatvamātre sādhye siddhasādhyateti darśayati — "sattve'pī"tyādi | iṣyanta evāsmābhiravyavadhānādyavasthāntarasāpekṣā bījādayo'ṅkurādikāryanirvartanasamarthā vidyamānatve'pīti siddhasādhyatā | tatrāvidyamānā vyavadhānādayo yatra deśāntare'vasthāviśeṣe tattathoktam | ādiśabdena virodhipratyayapratighātādiparigrahaḥ | yatrāvasthāntare vyavadhānaṃ dūradeśāvasthānaṃ virodhinā pratihatirityādikāryotpattipratibandhakaṃ nāstītyarthaḥ | avasthāyāśca svabhāvāvyatirekānnārthāntarabhūtasaṃyogasiddhiḥ | atha bhavadabhimatasaṃyogākhyapadārthāntarasāpekṣatvaṃ sādhayitumiṣṭaṃ tadā tathāvidhena dharmeṇa hetoranvayāsiddheranaikāntikatā, dṛṣṭāntasya ca sādhyavikalateti bhāvaḥ || 664 || [11.665.1] syādetatkathamidamavagamyate'vasthāntaraviśeṣasāpekṣāḥ kṣityādayo'ṅkurādikāryaprasavahetavo na punararthāntarabhūtasaṃyogasāpekṣā yena sāmānyena sāpekṣatvamātre sādhye siddhasādhyatā bhavedbhavata ityāśaṅkyāha — "saṃyogamātre"tyādi | [11.665.2] "saṃyogamātrasāpekṣā yadi tu syurjalādayaḥ | yogānantarameva syātkāryametena vā bhavet || 665 ||" [11.665.3] yadi hi saṃyogamātrasāpekṣāḥ syustadā prathamopanipāta eva kṣityādibhyo'ṅkurādikāryodayaprasaṅgaḥ paścādvadavikalakāraṇatvāt | atha prathamopanipāte na bhavati paścā dapyanutpattiprasaṅgaḥ | pūrvavadajanakāvasthāyāṃ vikalakāraṇatāyā nirviśiṣṭatvāt | nacakṣityādīnāmanupakāriṇi saṃyoge'pekṣā yuktimatī, atiprasaṅgāt | nacāpi saṃyogānāṃ kādācitkatvaṃ yuktaṃ tatkāraṇānāṃ kṣityādīnāṃ nityaṃ sannihitatvāt | atha tatrāpi saṃyoge janye kṣityādīnāṃ karmādisāpekṣatvamiṣyate | na | tatrāpi tulyaparyanuyogatvāt | tathāhi — tadapi karma kasmānna janayatīti paryanuyoge kiṃ vaktavyaṃ syāt | tatkāraṇanodanābhāvāditi cet, tasyāpi kasmādabhāva iti nityakāraṇābhyupagame sarvatra tulyaḥ paryanuyogaḥ | yasya tu sarvamevānityaṃ vastu tasyānāditvāddhetuparamparāyāḥ sarvabhāvānāṃ sakṛdutpattiprasaṅgo na bhavati | pūrvapūrvakāraṇapratibaddhatvāduttareṣām | teṣāṃca sarveṣāṃ yugapatkāraṇavaikalyenāsannidhānāt | tasmādbhavata eva darśane'ṅkurādikāryaprasavahetutvaṃ kṣityādīnāṃ sarvadā prasajyata iti na saṃyogārthāntarasāpekṣāḥ kṣityādaya iti siddham || 665 || [11.666.1] yaccoktaṃ saviśeṣaṇabhāvāccetyādi, tatrāha — "prāptāvasthe"tyādi | [11.666.2] "prāptāvasthāviśeṣe hi nairantaryeṇa jātitaḥ | ye paśyatyāharatyeṣa vastunī te tathāvidhe || 666 ||" [11.666.3] nahi saṃyuktapadārthāntarabhūtaḥ saṃyogaḥ pratipatturdarśanapathamavatarati, yena taddarśanā(tta)dviśiṣṭe dravye āharati | kiṃ tarhi prāgbhāvinī ye sāntarajātāvasthe tato viśiṣṭe ye nirantarotpanne vastunī te eva saṃyuktaśabdavācye, avasthāviśeṣe prasādhitatvātsaṃyogaśabdasya | tena yatra tathāvidhe vastunī saṃyogaśabdaviṣayabhāvāpanne paśayati, te evāharati nānye, na hi śabdenābodhite'rthe śabdātpravarttate prekṣāvān || 666 || [11.667.1] yaccoktaṃ nirantaramityādi, tatrāha — "vicchinnami"tyādi | [11.667.2] "vicchinnamanyathā caiva jātameti nimittatām | sāntarānantarajñāne gehavindhyahimādrivat || 667 ||" [11.667.3] vastvantarameva tathotpadyamānaṃ buddhibhedanibandhanamato'naikāntikametaditi samudāyārthaḥ | tatra vicchinnaṃ yajjātaṃ vastu tatsāntarabuddhernimittatāmetīti saṃbandhaḥ | "anyathā" ceti | avicchinnam, yajjātamiti saṃbandhaḥ | "gehavindhyahimādriva"diti | anayoreva yathāyogamudāharaṇam | na hyavicchedenotpannayoḥ svayaṃ saṃyogātmanorgehayoraparaḥ saṃyogo nirantarabuddhernibandhanamasti paramate'pi nāpi vicchedenotpannayosta yoreva vibhāgaḥ sāntarapratyayanimittamasti, nirguṇatvādguṇānāmityuktametat | nahi himavindhyayorapi vibhāgaḥ sāntarabuddherheturasti | prāptipūrvikā hyaprāptirvibhāga itisamayāt || 667 || [11.668–669.1] yaccoktaṃ yā ceyaṃ sāntare buddhirityādi, tatrāha — "mithye"tyādi | [11.668–669.2] "mithyābuddhirna sarvaiva pradhānārthānusāriṇī | sādharmyanirapekṣāpi kācidantarupaplavāt || 668 ||" [11.668–669.3] "anyatra gatacittasya dvicandrādimatiryathā | avicchinnādijātaṃ vā pradhānamiha vidyate || 669 ||" [11.668–669.4] sarvā mithyābuddhiḥ sādharmyagrahaṇādupajāyata ityasiddhametat | kasyāścitsādharmyamanapekṣyāpīndriyavaiguṇyamātreṇotpattidarśanāt | yathā'nyatragatavikalpacetaso'pipuro'vasthitaikacandrāvipatya (dipratyaya ?)mātreṇa timiropapāditendriyavaiguṇyāccandradvayākārānusyūtā viśadatarapravibhāsinī kalpanākalaṅkānaṅkitaiva dhīrupajāyate | anyatra gatacittasyetyanena nirvikalpatvaṃ dvicandradhiyo darśayati | nahi nirvikalpacetasi sādharmyagrahaṇamasti | tasya pūrvāparadṛṣṭapadārthaikatvādhyavasāyātmakatvena pūrvānubhūtārthā'bhijalpātmakatvāt | athavā bhavatu nāma pūrvasyā mithyābuddheḥ pradhānārthānusāritvaṃ tathāpi neṣṭasiddhirbhavata iti darśayati — "avicchinnādijātaṃ" vetyādi | ādigrahaṇena vicchinnajātaṃ vastu gṛhyate | tadeva hi vastu vicchinnamavicchinnaṃ copajāyamānamatajjātīyaparihāreṇa pravṛttyarthaṃ prathamataraṃ viniveśitavibhaktādyabhidhānatayā mukhyamastīti neṣṭasiddhirbhavataḥ || 668 || 669 || [11.670.1] yaduktaṃ kuṇḍalīti matiśceyamityādi, tatrāha — "kuṇḍalī"tyādi | [11.670.2] "kuṇḍalīti matiśceyaṃ jātāvasthāviśeṣayoḥ | caitrakuṇḍalayoreva saṃyoga iva jāyate || 670 ||" [11.670.3] yathaiva hi saṃyogaścaitrakuṇḍalayorviśiṣṭāvasthāprāptau satyāmupajāyate, nahi sarvadā, tadvadiyamapi kuṇḍalīti matiravasthāviśeṣanibandhanā bhavanti kimiti sarvadā bhavet | jāto'vasthāviśeṣo yayoścaitrakuṇḍalayoste tathokte || 670 || [11.671.1] yaccoktamanyatra dṛṣṭabhāvasyetyādi, tatrāha — "so'vasthātiśaya" ityādi | [11.671.2] "so'vasthātiśayastādṛgdṛṣṭo'nyatra niṣidhyate | caitre kuṇḍala ityādau na saṃyogastvadṛṣṭitaḥ || 671 ||" [11.671.3] yadavasthāviśeṣanibandhaneyaṃ matirupavarṇitā tasyopalabdhilakṣaṇaprāptasyānyasyāmavasthāyāmanupalambhe sati pratiṣedho vidhīyate, na tu bhavatparikalpitasya saṃyogasya, tasya saṃyogipadārthavivekena kvacidapi buddhāvapratibhāsanāt | tasmānnāsiddhatā hetoḥ || 671 || [11.672–674.1] syādetat — yadi nāma sādhakaṃ pramāṇaṃ saṃyogaṃ prati na jātamasmākaṃ, bhavatāṃ tu kiṃ bādhakaṃ pramāṇamityāha — "na parābhimatā"dityādi | [11.672–674.2] "na parābhimatādyogājjāyate yuktavastudhīḥ | yuktabuddhitayā yadvatprāsādādiṣu yuktadhīḥ || 672 ||" [11.672–674.3] "anekavastusadbhāve jāyamānatayā'thavā | vibhaktānekatantvādiviṣayā iva būddhayaḥ || 673 ||" [11.672–674.4] "vibhāge'pi yathāyogaṃ vācyametatpramādvayam | ekasyānekavṛttiśca na yukteti prabādhakam || 674 ||" [11.672–674.5] prayogaḥ — yā saṃyuktabuddhiḥ sā bhavatparikalpitasaṃyogānāspadavastuviśeṣamātrabhāvinī, yathā saṃyuktau prāsādāvityādau, saṃyuktabuddhiśceyaṃ caitraḥ kuṇḍalītyādāviti svabhāvahetuḥ | athavā — yā'nekavastusannipāte satyupajāyate, sā bhavatparikalpitasaṃyogarahitānekavastuviṣayamātrabhāvinī, yathā praviralāvasthitānekatantuviṣayāḥ pratyayāstathā ceyaṃ saṃyuktadhīriti svabhāvahetuḥ | "yuktadhī"riti | saṃyuktabuddhirityarthaḥ | etadeva pramāṇadvayaṃ vibhāgapratiṣedhe vācyam | vibhaktabuddhitvādanekapadārthāsannidhānāyattodayatvādvā parābhimatavibhāgarahitapadārthaviśeṣamātranibandhanā meṣādiṣu vibhāgabuddhiḥ, yathā dūratarāvasthitameṣadvayaviṣayā vindhyahimavadviṣayā vā dhīriti | atha kimatra sādhyaviparyaye hetorbādhakaṃ pramāṇaṃ yena hetorvipakṣe pracāraśaṅkā nivarttata ityāha — "ekasye"tyādi | yathaikasyānekatra vṛttirna yuktā tathā "taddhyekavṛttibhājaiva rūpeṇe"tyādinā'vayaviniṣedhe pratānitamiti neha punaḥ pratāyate || 672 || 673 || 674 || [11.675–676.1] paratvāparatvayordūṣaṇamāha — "parāpare"tyādi | [11.675–676.2] "parāparābhidhānādinimittaṃ yacca kalpyate | paratvamaparatvaṃ ca dikkālāvadhikaṃ na tat || 675 ||" [11.675–676.3] "yathā nīlādirūpāṇi kramabhāvavyavasthiteḥ | anyopādhiviveke'pi tatho'cyante tathā'pare || 676 ||" [11.675–676.4] idaṃ paramidamaparamiti yato'bhidhānapratyayau bhavatastatparatvamaparatvaṃ ca yathākramaṃ parāparābhidhyānanimittaṃ siddham | ādiśabdena pratyayo gṛhyate | prayogaḥ — yeyaṃ paramaparamiti saṃvitsā ghaṭādivyatiriktārthāntaranibandhanā, tatpratyayavilakṣaṇatvātsukhādibuddhivaditi | tathā hyekasyāṃ diśi sthitayoḥ piṇḍayoḥ paramaparamiti buddhipravṛttirna tāvadiyaṃ diṅnibandhanā | nāpi kālanibandhanā, ekasminnapi pravarttamāne kāle varttamānayoraniyatadigdeśasaṃyuktayoryuvasthavirayorvibhāgena parāparabuddhipravṛttestadaviśeṣe'piviśeṣāditi bhāvaḥ | nacānyadasyā buddhernibandhamabhidhātuṃ pāryate | tasmādyannibandhaneyaṃ tatparatvamaparatvamiti siddham | "dikkālāvadhikaṃ na ta"diti | dikkālapradeśasaṃyuktasannikṛṣṭaviprakṛṣṭapadārthāvadhikaṃ na bhavatītyarthaḥ | dikkālaśabdābhyāṃhyupacārāddikkaiālapradeśasaṃyuktayornirdeśaḥ | tathā hyetatparatvamaparatvaṃ ca dvividhamapi dikkṛtaṃ kālakṛtaṃ ceti varṇitaṃ pareṇa | tatra dikkṛtasyaivamutpattiḥ | ekasyāṃ diśyavasthitayoḥ piṇḍayorekasya draṣṭuḥ saṃnikṛṣṭamavadhiṃ kṛtvaitasmādviprakṛṣṭo'yamiti paratvādhāre buddhirutpadyate, tatastāmapekṣya pareṇa dikpradeśena saṃyogātparatvamupajāyate | viprakṛṣṭaṃ cāvadhiṃ kṛtvaitasmātsannikṛṣṭo'yamityaparatvādhāre buddhirutpadyate, tāmapekṣyāpareṇa dikpradeśena saṃyogādaparatvasyotpattiḥ | kālakṛtayostvayamutpattikramaḥ | tathāhi — varttamānakālayoraniyatadigdeśasaṃyuktayoryuvasthavirayormadhye yasya valīpalitarūḍhaśmaśrutādinā'numitamādityodayāstamayānāṃ bahutvaṃ tatraikasya draṣṭuryuvānamavadhiṃ kṛtvā viprakṛṣṭā buddhirutpadyate tāmapekṣya pareṇa kālapradeśena saṃyogātparatvasyotpattiḥ | sthaviraṃ cāvadhiṃ kṛtvā yasyārūḍhaśmaśrutādinā'numitamādityodayāstamayānāmalpatvaṃ, tatra yūni sannikṛṣṭabuddhirutpadyate, tāmapekṣyāpareṇa kālapradeśena saṃyogādaparasyotpattiriti | tadetatparatvāparatvasādhanamanaikāntikaṃ sādhyavipakṣe'pi hetorvṛtteriti darśayati — "yathā nīlādirūpāṇī"tyādi | bhāva utpādastatsahitā vyavasthitiḥ, krameṇa bhāvavyavasthitiriti vigrahaḥ | etaduktaṃ bhavati — yathā nīlādiṣu krameṇotpādātkālopādheḥ krameṇa vyavasthā, na guṇopādheḥ, paraṃ nīlamaparaṃ nīlamiti parāparavyapadeśo bhavatyasatyapi paratvāparatvalakṣaṇe guṇe, nirguṇatvādguṇānāṃ, tathā ghaṭādiṣvapi kiṃ neṣyate | etenaitaddarśayati | yadyarthāntaranimittatvamātramiha sādhayitumiṣṭaṃ tadā'naikāntikatā hetoḥ, sādhyaviparyaye'pi tasya vṛtteḥ | atha nityabhūtadikkālapadārthahetuko yo guṇaviśeṣastannibandhanatvamasyā buddheḥ sādhayitumiṣṭaṃ tadā dṛṣṭāntābhāvaḥ | pratijñāyāścānumānabādhā | tathāhi śakyamidaṃ kartuṃ, yā parāpara buddhiḥ sā paraparikalpitaguṇarahitārthamātrakṛtakramotpādavyavasthānibandhanā, parāparabuddhitvāt, yathā rūpādiṣu parāparabuddhiḥ, parāparabuddhiśceyaṃ ghaṭādiṣviti svabhāvahetuḥ | nīlādiṣvekārthasamavāyādupacariteyaṃ paratvādibuddhirato'naikāntikatā hetoḥ, pāraṃparyeṇa nīlādiṣvapi paratvādernimittabhāvopagamātsādhyavikalatā ca dṛṣṭāntasyeti cenna | prativihitametadaskhaladgatitvānnaupacārikatvaṃ yuktamiti | svāśraye'pi tayorupalabdhyabhāvācca na tadbalena pratyayo yuktaḥ | tatkuto rūpādiṣu tannibandhano bhaviṣyati | sukhādiṣu vā pūrvottarakālabhāviṣu kiṃ kalpyeta, nahi tatraikārthasamavāyo'sti | apica dikkālayoḥ pūrvaṃ pratiṣiddhatvenābhāvāttaddhetukayorapi paratvāparatvayorabhāva iti kutastannimittatvāśaṅkā | yena hetoranaikāntikatā bhavet | nacāpi dikkālayorbhavataḥ pradeśāḥ, santi, yatsaṃyogādapekṣābuddhisahitātparatvāderutpattiḥ syāt, tayorekātmatayā niravayavatvāt | na copacarito'vayavabhedo'rthakriyānurodhī yuktaḥ, vastusvabhāvapratibaddhatvāttasyāḥ, upacaritasyācālīkatvāditi nānaikāntikatā | parakīyasya ca hetoḥpūrvavadasiddhatvaṃ vācyam || 675 || 676 || [11.677–678.1] "saṅkhye"tyādinā parakīyaṃ prastutasaṅkhyādiguṇapadārthasādhanamāśaṅkate | [11.677–678.2] "saṅkhyāyogādayaḥ sarve na dravyāvyatirekiṇaḥ | tadvyavacchedakatvena daṇḍādiriva cenmatam || 677 ||" [11.677–678.3] "teṣāṃ saṃvṛtisattvena varṇanādiṣṭasādhanam | tattvānyatvena nirvācyaṃ naiva saṃvṛtisadyataḥ || 678 ||" [11.677–678.4] sarva evāmī yathoktāḥ saṅkhyādayo guṇā na dravyādavyatirekiṇastasya dravyasya teṣāṃ vyavacchedahetutvāt, yo hi yadvyavacchedako nāsau tadavyatirekī, yathā daṇḍādirdevadattasyeti | tadatra dravyādavyatirekitvaniṣedhamātre sādhye siddhasādhyatā doṣaḥ pratijñāyāḥ | saṃvṛtisatāṃ sarveṣāmavastutayā tattvānyatvābhyāmavācyatayā'bhīṣṭatvāt || 677 || 678 || [11.679.1] "athe"tyādinātrāviddhakarṇasyottaramāśaṅkate | [11.679.2] "athānirvacanīyatvaṃ samūhāderniṣidhyate | yasmānniyatadharmatvaṃ rūpaśabdarasādivat || 679 ||" [11.679.3] sahyāha — samūhasantānāvasthāviśeṣāstattvānyatvābhyāmavacanīyā na bhavanti pratiniyatadharmayogitvādrūparasādivaditi || 679 || [11.679.4] tadeta"nniḥsvabhāva"tayetyādinā pratividhatte | [11.680–681.1] "niḥsvabhāvatayā tasya tattvato'mbarapadmavat | na siddhā niyatā dharmāḥ kalpanāropitāstu te || 680 ||" [11.680–681.2] "tathaivoktāvanekānto viyatpadmādibhiryataḥ | abhedo vyatirekaśca vastunyeva vyavasthitaḥ || 681 ||" [11.680–681.3] yadi hi pāramārthikaniyatadharmatvaṃ heturiṣṭastadā hetorasiddhatā | nahi bauddhaṃ pratisantānādīnāṃ saṃvṛtisatāṃ pāramārthikaniyatadharmayogitvaṃ siddham | atha sāmānyena hetustadā viyatpadmādīnāmapyabhāvatvāmūrttatvādayaḥ kalpitā niyatadharmāḥ santyevetyanaikāntikatā hetoḥ | "tathaivoktā"viti | sāmānyena vikalpitānupākhyavṛttidharmaparityāgenoktau satyāmityarthaḥ | itaścānaikāntikatvamasya hetoḥ | yasmādabhedo'nanyatvaṃ, vyatireko'nyatvam, etau vastunyeva vyavasthitau, nānyatra | santānādayaśca prajñaptisattvenāvastusantastatkathameṣāṃ vastunaḥ sakāśādbhedābhedau siddhyataḥ | tadevaṃ prathame prayoge saṅkhyādīnāṃ dravyādavyatirekapratiṣedhamātre sādhye siddhasādhyateti pratipāditam || 680 || 681 || [11.682.1] "saṅkhyāderdravyato'nyatvamevaṃ cetpratipādyate | āśrayāsiddhatā hetoḥ saṅkhyādīnāmasiddhitaḥ || 682 ||" [11.682.2] athāpi syānnāvyatirekapratiṣedhamātraṃ sādhyate, kiṃ tarhi ? dvau pratiṣedhau vidhimeva gamayata iti pratiṣedhadvayena dvavyādvyatirekitvameva sādhyata iti | tadetatsaṅkhyāderityādinā''śaṅkhyāśrayāsiddhatetyādinā pratiṣedhati — "evami"ti | na dravyāvyatirekiṇaḥ | kiṃ tarhi ? vyatirekiṇa ityarthaḥ || 682 || [11.683.1] tadeva saṅkhyāderāśrayasyāsiddhatvaṃ darśayati — "samuccayādī"tyādinā | [11.683.2] "samuccayādibhinnaṃ tu dravyameva tathocyate | svarūpādeva bhedaśca vyāhataḥ sādhito bhavet || 683 ||" [11.683.3] "tathocyata" iti | eko dvau bahava ityevamādiḥ | syādetat — dravyātmakasyāpi sataḥ saṅkhyāderbhedaḥ prasādhyata ityāha — "svarūpādeve"tyādi | nahi vastunaḥ svarūpādbhedo'sti, tasya niḥsvabhāvatvaprasaṅgāt | "vyāhata" iti | parasparaviruddhaḥ | bhedābhedayoḥparasparaparihārasthitalakṣaṇatayā yugapadekatra viruddhatvāt | evaṃ tāvatparatvāntā guṇāḥ pratiṣiddhāḥ | buddhyādayastu prayatnāntā ātmāśritatvena tadguṇā iṣṭāḥ | te cātmaniṣedhādeva niṣiddhā draṣṭavyāḥ | nacaiṣāmātmā''śrayo yuktaḥ, tathāhi — utpattihetutayā cāmīṣāmātmā''śrayo bhavetsthitihetutayā vā | na tāvadutpattihetutayā, sarvadaivāvikalakāraṇatayā sukhādīnāmutpattiprasaṅgāt | na ca parairanādheyātiśayasya sahakārivyapekṣā kācidastīti śataśaścarcitametat | na cāpi nityasya kāryotpādanasāmarthyamasti, tasya kramayaugapadyābhyāṃ vyāptatvāt | nityasya ca kramayaugapadyābhyāmarthakriyāvirodhasyapratipāditatvāt | nāpi sthitihetutayā yuktaḥ, sthiteḥ sthāturavyatiricyamānarūpatvāt | taddhetutve sthātṛhetutvamevoktaṃ syāt | taccānantarameva niṣiddham | tasya ca sthātuḥ pariniṣṭhitātmasvarūpatvānna kaściddhetuḥ saṃbhavati | tasya tatrākiṃcitkaratvāt | byatireke'pi sthiteḥ sthātustena na kiṃcitkṛtamarthāntarabhūtāyāḥ sthiteḥ karaṇāt | tataścākiṃcitkaraḥ kathaṃ tasyāśrayo bhavet | nāpi tatsambandhinyāḥ sthiteḥ karaṇāttasyāyamupakārako yuktastatsambandhitvāsiddheḥ | na cāpi sthitiṃ prati hetutvaṃ yuktam | nityasya kvacidapi sāmarthyānupapatterityuktam | kiṃcāsau sthāpyamāno bhāvaḥ svayamasthirasvabhāvo vā bhavet, sthirasvabhāvo vā | yadyasthirarūpastatkathaṃ pareṇa sthāpayituṃ śakyeta | tatsvabhāvahāniprasaṅgāt | atha sthirasvabhāvastathāpi sthāpako'kiṃcitkara eva, svayameva tatsvabhāvatayā tasya sthitisiddheḥ | kiṃca — ye tāvanmūrttā bhāvāsteṣāmadhogamanapratibandhakatvena bhavennāmāśrayakalpanā, ye punaramī sukhādayasteṣāmamūrttatayā nādhogamanamastīti kiṃkurvāṇasteṣāmāśrayo bhavet | sadasatośca nirāśaṃsata(yā)nupākhyatvena cāśrayaṇānupapattiriti | evaṃ sukhādīnāmanyeṣāṃ ca yathāyogamāśritatvāsiddhernaguṇo nāmāstīti bhāvaḥ | kiṃca buddhirjñānasvabhāvā'ṅgīkṛtā paraiḥ | yathoktam— "buddhirupalabdhirjñānamityanarthāntara"miti | tasyāścaivaṃrūpāyā api na svasaṃviditarūpamiṣṭaṃ paraiḥ | kintu buddhyantaragamyatvameva | tathābhūtāyāśca rūpādivatsvato'siddherbuddhitvamevāyuktamiti pratipādayiṣyati || 683 || [11.684–685.1] sukhaduḥkhecchādveṣaprayatnānāmapyajñānarūpatvamiṣṭam | tadapi pramāṇalakṣaṇaparīkṣāyāṃ niṣetsyate | gurutvadravatvastrehānāṃ tu rūpādivatpratiṣedho vidheya ityevamālocyaiṣāṃ pratiṣedhamakṛtvā saṃskārapratiṣedhamāha — "vegākhya" ityādi | [11.684–685.2] "vegākhyo bhāvanāsaṃjñaḥ sthitasthāpakalakṣaṇaḥ | saṃskārastrividhaḥ prokto nāsau saṃgacchate'khilaḥ || 684 ||" [11.684–685.3] "kṣaṇikatvātpadārthānāṃ na kācidvidyate kriyā | yatprabandhasya hetuḥ syātsaṃskāro vegasaṃjñakaḥ || 685 ||" [11.684–685.4] trividhaḥ saṃskāro vego bhāvanā sthitasthāpakaśceti | tatra begākhyaḥ pṛthivyaptejovāyumanassu pañcasu mūrtimatsu dravyeṣu prayatnābhighātaviśeṣāpekṣātkarmaṇo jāyate | sa ca niyatadikkriyāprabandhahetuḥ, sparśavaddravyasaṃyogavirodhī | tathāhi — śarādiṣu prayatnaviśeṣajanitakarmaviśeṣahetuka eva | yadvaśādantarālaśirasyāpatanaṃ bhavatyataevāsau niyatādikriyākāryonnīyamānasadbhāvatayā siddhaḥ | śākhādau tu loṣṭābhighātajanitakarmajaḥ | bhāvanāsaṃjñastvātmaguṇaḥ | yo'sau jñānajo jñānahetuścocyate, sa ca dṛṣṭaśrutānubhūteṣu smṛtipratyabhijñānakāryonnītasattvatayā siddhaḥ | sthitasthāpakastu mūrttimaddravyaguṇaḥ, yo hi ghanāvayavasanniveśaviśiṣṭaṃ kālāntarāvasthāyinaṃ svamāśrayaṃ prayatnenānyathākṛtaṃ pūrvavadyathāvasthitaṃ sthāpayati | yathā cirakālasaṃveṣṭitasya tālapatrādeḥprasāryāvamuktasya punastathaivāvasthānam | dhanuḥśākhāśṛṅgadantādiṣu vastrādiṣu ca bhugnāvarttiteṣu tasya kāryaṃ lakṣyata eva | "akhila" iti | trividho'pi | tatra vegākhyasya karmasambandhākhyaṃ kāryamasiddham | aśeṣapadārthajātavyāpinaḥ kṣaṇabhaṅgasya prasādhitatvāt | tataśca svabhāvapratilambhādūrdhvaṃ sarvabhāvānāmasattvānna kācitkriyā'sti, yasyāḥ kriyāyāḥ prabandhasya heturasau bhavet | atha svopādānadeśaparihāreṇa pratīyamāno bhāvānāmutpāda eva kriyāprabandho'bhipretastathā'pyanaikāntikatvam, yataḥ pūrvakā eva hetupratyayā bhāvānāṃ tathā tathotpadyamānānāṃ tathāvidhātmabhūtakriyāprabandhato'numīyante, na yathoktaḥ saṃskāraḥ | tena saha kvacidapyanvayāsiddheḥ | kiṃca yadi tathāvidhasaṃskārabalādapatanamiṣvādīnāṃ syāttadā na kadācidapi te pateyuḥ, sarvatra pātapratibandhahetorvegasyāvasthitatvāt | tataścāviśiṣṭākāśadeśaprasarpiṇo viśikhasyākasmādyadetatpatanamupalabhyate tatkathamupapadyate | naca mūrttimatāṃ satāṃ vāyvādīnāṃ saṃyogādupahataśaktitvādvegasya vināśātpatanamiti śakyaṃ vaktum, arvāgeva patanaprasaṅgāt, sarvatraivavāyusaṃyogastadvirodhī vidyata eva | athāpi syādarvāgekāntabalīyastvādvegasya virodhinamapi vāyusaṃyogaṃ pratividhyāsau vego nayati deśāntaramiṣumiti | yadyevaṃ parasmātkena tasyābalīyastvaṃ yena sudūramapi deśaṃ taṃ na nayet | dṛśyate hi sarvatrāviśiṣṭavāyusaṃyogavatyākāśatale prasarpato'pi śarasyāntarāle patanam | naca vegasya paścāda nyatvaṃ śakyaṃ vaktum, anyathotpattikāraṇābhāvāt | sarvatraiva hi tatsamavāyikāraṇamiṣvādi nirviśiṣṭameva | naca karmākhyaṃ kāraṇaṃ paścādviśiṣyata iti yuktamabhidhātum, tasyāpi tulyaparyanuyogatvāt | anyatve'pi vā paścādvegasya pūrvakasya vināśakāraṇābhāvāttādavasthyamevetyapāta eva syāccharasya | naca vāyusaṃyogastasya vināśakāraṇamarvāgeva patanaprasaṅgādityuktametat, sarvatra vāyoraviśeṣeṇa tatsaṃyogasyāpyaviśiṣṭatvāditi yatkiṃcidetat || 684 || 685 || [11.686.1] bhāvanākhyasya dūṣaṇamāha — "bhāvanākhyastvi"tyādi | [11.686.2] "bhāvanākhyastu saṃskāraścetaso vāsanātmakaḥ | yukto nātmaguṇaścedaṃ yujyate tannirākṛteḥ || 686 ||" [11.686.3] yadi hi smṛtyādikāryataḥ sāmānyena bhāvanāmātraṃ tadā siddhasādhyatā | tathāhi — pūrvānubhavāhitasāmarthyalakṣaṇā cetasaḥ svātmabhūtā bhāvanā smṛtyādiheturiṣyata eva | yasyā vāsaneti prasiddhiḥ | athātmaguṇasvabhāvā bhāvanā sādhayitumiṣṭā, tadā kvacidapi tathāvidhayā saha smṛtyādīnāmanvayāsiddheranaikāntikatā hetoḥ | pratijñāyāścānumānabādhā | ātmanastadādhārasya pūrvaṃ nirākṛtatvenāsattvāttasyā apyasattvasiddhiḥ | prayogaḥ — ye yadāśritāste tasyābhāve sati nāvasthitimaśnuvate, yathā citraṃ kuḍyādyabhāve, āśritaścātmānaṃ saṃskāraḥ paramateneti vyāpakaviruddhopalabdhernaceṣṭāsiddhiḥ | tasyātmanaḥ pūrvaṃ nirākṛtatvāt | tasmāccetaso vāsanātmaka eva yuktaḥ saṃskāro nātmaguṇa iti pramāṇaphalametat | ekasya pramāṇasiddhatvādaparasya viparyayāditi bhāvaḥ || 686 || [11.687.1] tṛtīyasyāpi dūṣaṇamāha — "sthite"tyādi | [11.687.2] "sthitasthāpakarūpastu na yuktaḥ kṣaṇabhaṅgataḥ | sthitārthāsambhavādbhāve tādrūpyādeva saṃsthitiḥ || 687 ||" [11.687.3] tathāhi — yamasau padārthaṃ sthitaṃ sthāpayati kadācidasau svayamasthirasvabhāva eva, yadvā sthirasvabhāva eveti pakṣadvayam | yadyasthirasvabhāvastadā tasya kṣaṇādūrdhvamabhāvātkasyāsau sthāpako bhavet | atha dvitīyaḥ pakṣastadā bhāve — sattve, sthitānāmarthānāṃtādrūpyādeva — apracyutasthitarūpatvāt, sthitiriti kimakiṃcitkareṇa sthāpakena parikalpiteneti pūrvavaddūṣaṇaṃ vācyam || 687 || [11.687.4] athāpi syātkṣaṇikatve'pi sarvabhāvānāmekakṣaṇāvasthitau prabandhena cānuvṛttau tasya sāmarthyamucyata ityatrāpyāha — "kṣaṇaṃ tvekami"tyādi | [11.688.1] "kṣaṇaṃ tvekamavasthānaṃ svahetoreva jātitaḥ | pūrvapūrvaprabhāvācca prabandhenānuvarttanam || 688 ||" [11.688.2] svahetoreva niṣpadyamānā ekakṣaṇasthāyinaḥ sidhyanti | tathāhyātmapratilambhalakṣaṇaivāmīṣāṃ sthitirucyate, natu pratilabdhātmasattākānāmuttarakālamātmarūpasandhāraṇalakṣaṇā, svayaṃ calātmana uttarakālamavasthānābhāvāt | avasthāne vā kadācidapyanivṛttiprasaṅgaḥ pūrvavat | paścādapyaviśiṣṭatvāt, atatsvabhāvaprasaṅgāñca | pūrvapūrvakāraṇasāmarthyakṛtaścottarottarakāryaprasava iti prabandhe'pi na saṃskārasya sāmarthyaṃ sidhyati || 688 || [11.689–690.1] akṣaṇikasya tarhi sthāpako'sau bhavatvityāha — "nānyathe"tyādi | [11.689–690.2] "nānyathodayavāneṣa kasyāsau sthāpakastataḥ | nacāsya dṛṣṭaṃ hetutvaṃ saṃskāro'nyo'pi vā bhavet || 689 ||" [11.689–690.3] "utpannasyaiva ceṣṭo'yaṃ vastrādeḥ sthāpako guṇaḥ | guṇasaṃskāranāmaivaṃ sarvathāpi na saṃbhavī || 690 ||" [11.689–690.4] yo hyakṣaṇikastasyānyathātvāsambhavātsvata eva sthitiriti kiṃ kurvāṇastasyāsau sthāpako bhavatītyuktametat | athāpi syāt — mābhūdasau sthāpakaḥ, kintuṃ kṣaṇasyaivotpādako bhavatītyāha — "nacāsye"tyādi | pramāṇādhīnā hi prameyasya tattvavyavasthitiḥ, nacāsya prasiddhakāraṇavyatirekeṇa vastrādiṣu pratyakṣānupalambhābhyāṃ cakṣurādivadvā kāryavyatirekato dṛṣṭaṃ — niścitaṃ hetutvam, yena tadvyavahāraḥ syāt | athādṛṣṭasāmarthyasyāpi hetutvaṃ kalpyate, tadā saṃskāraḥ, anyo'pi vā — śukabakādirutpatterheturbhavet | kalpanīya iti śeṣaḥ | na hyadṛṣṭaśaktitvena kaścidviśeṣo'sti, yenaikasminneva saṃskārātmanyapariniścitasāmarthye kalpanāparitoṣo bhavatāṃ syāt | nacāpyayamutpādaheturiṣṭo bhavadbhiḥ, api tūtpannasya sato vastrāderuttarakālaṃ sthāpako guṇa iṣyate | tatra cākiṃcitkaratvamasyeti pūrvamupavarṇitam | abhyupagamya tūtpattihetutvaṃ dūṣaṇamidamabhihitam | kadācitkaścitsvasamayasīmānamapyatipatyaivaṃ kalpayediti bhāvaḥ | "guṇasaṃskāranāme"tyādinā pūrvamupasaṃharati || 689 || 690 || [11.689–690.5] dharmādharmalakṣaṇaguṇadūṣaṇamāha — "mana" ityādi | [11.691.1] "manoyogātmanāṃ pūrvaṃ vistareṇa nibandhanāt | paroktalakṣaṇopetaṃ nādṛṣṭamupapadyate || 691 || guṇapadārthaparīkṣā |" [11.691.2] kartṛphaladāyyātmaguṇa ātmamanaḥsaṃyogajaḥ svakāryavirodhyadṛṣṭam | tacca dvividha dharmādharmabhedāt | tatra dharmaḥ kartuḥ priyahitamokṣahetuḥ | adharmastvapriyāhitapratyavāyaheturiti paroktādṛṣṭalakṣaṇam | tadetadātmano manasastadyogasya ca tatkāraṇatvenābhimatasya pūrvaṃ niṣiddhatvātkāraṇābhāvādevāsaditi siddham | śabdastvākāśaguṇatayā'bhīṣṭaḥ sa prāgeva nirasto'kramādyāpatita ityādineti na punarasya dūṣaṇamucyate || 691 || {12 karmapadārthaparīkṣā} [12.692.1] karmapadārthadūṣaṇārthamāha — "kṣaṇe"tyādi | [12.692.2] "kṣaṇakṣayiṣu bhāveṣu karmotkṣepādyasambhavi | jātadeśe cyutereva tadanyaprāptyasambhavāt || 692 ||" [12.692.3] utkṣepaṇamapakṣepaṇamākuñcanaṃ prasāraṇaṃ gamanamiti karmāṇīti sūtram | tatrotkṣepaṇamūrdhvādhaḥpradeśābhyāṃ saṃyogavibhāgakāraṇaṃ yatkarmotpadyate | yathā — śarīrāvayave tatsaṃbaddhe vā mūrttimati dravye loṣṭādāvūrdhvadigbhāgopādhibhirākāśapradeśādyaiḥ saṃyogakāraṇamadhodigbhāgāvacchinnaiśca vibhāgakāraṇaṃ prayatnādivaśādyatkarmopajāyate tadutkṣepaṇamucyate | etadviparītaṃ saṃyogavibhāgakāraṇaṃ karmāvakṣepaṇaṃ | ṛjudravyasya kuṭilatvaheturākuñcanam, yathoktam — ṛjuno bāhvādidravyasya ye'grāvayavā aṅgulyādayasteṣāṃ svasaṃyogibhirākāśādyairvibhāge sati mūlapradeśaiścāṃśādibhiḥ saṃyoge sati yena karmaṇā'vayavī bāhvādilakṣaṇaḥ kuṭilaḥ samutpadyate tadākuñcanamiti | etadviparyayeṇa tu saṃyogavibhāgotpattau yena karmaṇā'vayavī ṛjuḥ saṃpadyate tatprasāraṇam | yadaniyatadikpradeśairghaṭādibhiḥ saṃyogavibhāgakāraṇaṃ tadgamanam | utkṣepaṇādikaṃ catuḥprakāraṃ karma niyatadigdeśairākāśairāśādibhiḥ saṃyogavibhāgakāraṇam | gamanaṃ tu — aniyatadigbhiḥ sarvatodikkaiḥ pradeśaiḥ saṃyogavibhāgau karoti | ata eva pañcaiva karmāṇi saṃbhavanti | bhramaṇasyandanarecanādīnāṃ gamana evāntarbhāvāt | etacca paṃcavidhamapi karma mūrttimaddravyavṛttisaṃyogavibhāgakāryonnītasattvatayā siddham | sarvasyaiva saṃyogavibhāgaviśeṣaḥ sādhāraṇaṃ kāryamataḥ kāryataḥ siddhirasya | tathā pratyakṣato'pi | yathoktam — "saṅkhyāparimāṇāni pṛthaktvaṃ saṃyogavibhāgau paratvāparatve karma ca rūpisamavāyāccākṣuṣāṇī"ti | tadeṣā saṅkhepātparaprakriyoktā | tadatra saṃyogavibhāgayoḥ pūrvaṃ niṣiddhatvātkāryamasiddham | atha nairantaryeṇotpādādimātralakṣaṇau saṃyogavibhāgau tatkāryatayā hetutvenocyate, evamapyanaikāntikatā hetoḥ | tathāvidhena karmaṇā tayoḥ kvacidapyanvayāsiddheḥ | sādhyaviparyayeṇa ca hetorvyāpterviruddhatā'pi | kāraṇamātrāstitve ca sādhye siddhasādhyatā, vāyvādīnāṃ tathāvidhasaṃyogavibhāgakāraṇatvenābhīṣṭatvāt | viśeṣe ca sādhye pratijñāyā apyanumānabādhā | tathāhi — kriyāsamāveśo bhavanpadārthasya kṣaṇikasya vā('kṣaṇikasya vā) | na tāvatkṣaṇikasya, tasya janmadeśa eva cyuteḥ — nāśāddeśāntaraprāptasaṃbhavāt | prayogaḥ — yo yatra deśe cyavate na sa taduttarakālaṃ tadanyadeśamāpnoti, yathā pradīpādiḥ | janmadeśa eva cyavante ca sarve bhāvā vivakṣitā iti vyāpakaviruddhopalabdhiḥ || 692 || [12.693.1] nānaikāntikatā hetoriti darśayannāha — "janme"tyādi | [12.693.2] "janmātiriktakālaṃ hi kriyākālaṃ pare jaguḥ | iṣṭāśutaranāśeṣu dīpādiṣvapi vastuṣu || 693 ||" [12.693.3] iṣṭa āśutaro vināśo yeṣāṃ te tathā | pradīpāderapi hi śīghratarakālavināśitayā'bhīṣṭasyāpi janmottarakālabhāvinyeva kriyā, ṣaṭkṣaṇasthāyitvenāsyākṣaṇikatvāt || 693 || [12.694–695.1] kathamityāha — "tathāhī"tyādi | [12.694–695.2] "tathāhi kāraṇā''śleṣaḥ sāmānyasyābhivyañjanam | svāvayave tataḥ karma vibhāgastadanantaram || 694 ||" [12.694–695.3] "saṃyogasya vināśaśca tato dravyasya saṃkṣayaḥ | ṣaṭkṣaṇasthāyitaiveṣṭā dīpādāvapi vastuni || 695 ||" [12.694–695.4] tathāhi — svakāraṇasaṃbandhakālastāvatprathamaṃ bhavati | tataḥ paścātsvasāmānyābhivyaktikālastato'vayavakarmakālastadanantaramavayavavibhāgakālastataḥ svārambhakāvayavasaṃyogavināśastato dravyavināśa iti ṣaṭkṣaṇasthāyitaiva dīpāderapi vastuno'bhīṣṭā | ataḥ kṣaṇikasya kasyacidgatimataḥ padārthasyābhāvātsarveṣāmeva kriyāvatāṃ janmottarakālabhāvinyeva kriyā | nāpyasiddhatā hetoranyasya kṣaṇikatvāyogāt || 694 || 695 || [12.694–695.5] athāpi syādyadi nāma kṣaṇikatā bhāvānāmasmābhiriṣyate | tathāpyamīṣāṃ janmakālabhāvinyeva kriyā kasmānna bhavatītyāha — "paścime"tyādi | [12.696–697.1] "paścimāgrimadeśābhyāṃ viśleṣā''śleṣasaṃbhave | gantā'paro vā sarvaśca karmādhāraḥ prakalpitaḥ || 696 ||" [12.696–697.2] "yo janmaḥ kṣaṇamadhyāste naiva jātu calātmakaḥ | tasyāṇvantaramātre'pi deśasaṃkrāntyasambhavaḥ || 697 ||" [12.696–697.3] yasya hi pāścāttyadeśaviśleṣaḥ saṃbhavati, purovarttinā deśenā''śleṣaḥ sa gantā bhavatyaparo vā prasāraṇādyādhāraḥ, natvanyo yathā''kāśādi | nacaikakṣaṇamātrabhāvinaiyānparilambo'sti, yena pūrvadeśaparihārapūrvakamaparadeśamākrāmet | sattākāla evāstamayavaśīkṛtatvādaparyāpto deśāntaramākramitum | tasmājjanmakālabhāvinyapi kriyā na yuktā | nāpi pūrvottarayoḥ koṭyostadānīṃ tasyānupākhyatvāt | ato yaḥ kṣaṇamapi nāstetasyā''stāṃ tāvadvidūrataradeśāntarāvakramaṇa(ṇā ?) sambhavaḥ | apitu paramāṇumātrapradeśasaṃkramaṇamapi nāstīti kutaḥ kṣaṇikasya kriyā || 696 || 697 || [12.698.1] nāpyakṣaṇikasyeti darśayati — "sthairye" tvityādi | [12.698.2] "sthairye tu vastunaḥ sarve durghaṭā gamanādayaḥ | sutarāmeva sarvāsu daśāsvasyāviśeṣataḥ || 698 ||" [12.698.3] ekarūpaṃ hi sadā vastvakṣaṇikamucyate, tasya sutarāmeva kriyāsamāveśo na saṃbhavati, ākāśavatsarvadā nirviśiṣṭatvāt | prayogaḥ — yatsarvadā nirviśiṣṭaṃ na tasya kriyāsaṃbhavati, yathā''kāśasya, nirviśiṣṭaṃ cākṣaṇikabhimataṃ sarvadā vastviti vyāpakaviruddhopalabdhiḥ || 698 || [12.699–700.1] syādetadyadi nāmāviśiṣṭamakṣaṇikaṃ vastu, tathāpi prakṛtyaiva tasya gantrādirūpatvātkriyāvattvaṃ bhaviṣyatītyato'naikāntikatā hetorityāśaṅkyāha — "yadī"tyādi | [12.699–700.2] "yadi gantrādirūpaṃ tatprakṛtyā gamanādayaḥ | sadā syuḥ kṣaṇamapyevaṃ nāvatiṣṭheta niścalam || 699 ||" [12.699–700.3] "yasmādgatyādyasattve'pi prāpnuvantyasya ce dhruvam | atyaktapūrvarūtvādgatyādyudayakālavat || 700 ||" [12.699–700.4] yadi hyamī devadattādayaḥ kṣaṇikatvenābhimatāḥ prakṛtyā gamanotkṣepaṇādiyoginastadā na kadācidapi niścalamavatiṣṭheran, sarvadā gantrādirūpatvāt | tataścāsya devadattādergatyādimato gatyādyasattve'pi — niścalāvasthāyāmapi, te — gamanādayaḥ, prāpnuvanti | gatyādyutpattikāla ivātyaktapūrvarūpatvāt || 699 || 700 || [12.701–702.1] "athāgantrādirūpaṃ tatprakṛtyā'gamanādayaḥ | sadā syuḥ kṣaṇamapyekaṃ naiva praspandavadbhavet || 701 ||" [12.701–702.2] "yasmādgatyādibhāve'pi niścalātmakameva tat | atyaktapūrvarūpatvānniścalātmakakālavat || 702 ||" [12.701–702.3] athaitaddoṣabhayādagantrādīrūpatvamasyāṅgīkriyate | tathāsatyagamanādayaḥ sarvadā syurekarūpatvādākāśavat | ādiśabdādutkṣepaṇādiparigrahaḥ | tataśca gatyādibhāve'pi tasya niścalatvameva prāpnotī, aparityaktāgatyādirūpatvādyathā niścalāvasthāyām | praspandaḥ — karma so'syāstīti praspandavat | niścalātmakakālavaditi saptamyantādvatiḥ || 701 || 702 || [12.703.1] athāpi syāt — naivā'syaikarūpatā, kiṃ tarhi ? gantragantṛrūpatayobhayarūpatvādatoyathoktadoṣaprasaṅgaḥ, hetoścāsiddhatetyāśaṅkyāha — "yadi tvi"tyādi | [12.703.2] "yadi tu syādagantā'yamekadā cānyathā punaḥ | parasparavibhinnātmasaṃgaterbhinnatā bhavet || 703 ||" [12.703.3] "ekadā ce"ti | cakāro vibhinnakramaḥ, punarityasyānantaraṃ draṣṭavyaḥ | punaśca — anyathetyarthaḥ | evaṃ hi gantṛtvāgantṛtvādiviruddhadharmādhyāsādekatvahāniprasaṅgaḥ || 703 || [12.704.1] ata eva tasya kṣaṇikatvaṃ siddhamiti darśayannāha — "atyantabhinnā"vityādi | [12.704.2] "atyantabhinnāvātmānau tāviti vyavasīyate | viruddhadharmavṛttitvāccalaniścalavastuvat || 704 ||" [12.704.3] "tā"viti | calācalāvasthābhāvinau | "calaniścalavastuva"diti | latāparvatādivadityarthaḥ || 704 || [12.705.1] evaṃ tāvadanumānabādhāṃ pratijñāyāḥ pratipādya pratyakṣabādhāmapi pratipādayannāha — "dṛśyatve"tyādi | [12.705.2] "dṛśyatvābhimataṃ karma na vastuvyatireki ca | dṛśyate sopi naivāsya sattā yuktyanupātinī || 705 ||" [12.705.3] yadupalabdhilakṣaṇaprāptaṃ sannopalabhyate tatprekṣāvatāmasadvyavahāramavatarati, yathā kasmiṃścitpradeśe paṭo'nupalabhyamānaḥ nopalabhyate ca rūpādivastuvyatirekeṇa karmeti svabhāvānupalabdhiḥ | nahi rūpādestathā deśāntarāvaṣṭambhenotpadyamānasya vyatirekeṇa kvacidindriyajñāne pratibhāsamānāmālakṣyate karma | yā ceyamutkṣepaṇamavakṣepaṇamiti jalpānuṣaṅgiṇī dhīrupajāyate, sā sābhijalpatvānna pratyakṣaṃ, nacāpyeṣā karmapadārthānubhavabhāvinīyuktā, rūpādereva tathātathotpadyamānasya darśanāt, yathāsaṅketaṃ teṣvevādhyavasāyena vṛtteḥ | etaccānantarameva pratipāditaṃ "nityānityayorgatyādyabhāvā"diti | ato'siddhametadyaduktaṃ pratyakṣata eva karma siddhamiti || 705 || [12.706.1] yathoktamevārthamupasaṃharannāha — "asthire ve"tyādi | [12.706.2] "asthire vā sthire vaivaṃ gatyādīnāmasambhavaḥ | prāktanāparadeśābhyāṃ vibhāgaprāptyayogataḥ || 706 ||" [12.706.3] "eva"miti — anantaroktābhyāṃ pratyakṣānumānābhyāṃ nirākṛtatvāt | "vibhāgaprāptyayogata" iti | prāktanena vibhāgāyogāt, aparadeśena prāptyayogāditi yathākramaṃ sambandhaḥ || 706 || [12.707.1] yadyevaṃ kathaṃ tarhi gativyavahāro loke bhavatītyāha — "deśāntare"tyādi | [12.707.2] "deśāntaropalabdhestu nairantaryeṇa janmanaḥ | samānāparavastūnāṃ gatibhrāntiḥ pradīpavat || 707 || iti karmapadārthaparīkṣā |" [12.707.3] samānāparavastūnāmiti | samānāni ca tānyaparāṇi ceti samasya tāni ca vastūni ceti vigrahaḥ kāryaḥ | teṣāṃ samānāparavastūnāṃ yannairantaryeṇa — svopādānakāraṇadeśaparihāreṇa janma — sadbhāvaḥ, tasya janmana upalabdheḥ kāraṇātsa evāyaṃ gacchatīti, yathā pradīpasya kenacinnīyamānasya deśāntaraṃ gacchatīti buddhihetutvaṃ bhavati | nahi pradīpaḥ sa eva deśāntaramākrāmati | tasya ṣaṭkṣaṇasthāyitvenābhimatatvāt | bhāvasvabhāva eva hi pūrvāparakoṭiśūnyo janmetyabhidhīyate | tena tasyopalabdhiryujyata eva | athavā janmana iti pañcamyantametat | nairantaryeṇotpādātsamānāparavastūnāṃ deśāntaropalabdheriti sambandhaḥ || 707 || {13 sāmānyaparīkṣā} [13.708.1] "dravyādiṣvi"tyādinā — sāmānyaviśeṣadūṣaṇamārabhate | [13.708.2] "dravyādiṣu niṣiddheṣu jātayo'pi nirākṛtāḥ | padārthatrayavṛttā hi sarvāstāḥ parikalpitāḥ || 708 ||" [13.708.3] "jātaya" iti | sāmānyāni | tāśca dravyaguṇakarmātmakapadārthatrayāśritatvāttannirākaraṇādevāpāstāḥ | nahyāśrayamantareṇāśritānāṃ kvacidavasthitirasti, anāśritatvaprasaṅgāt | jātigrahaṇamupalakṣaṇam, viśeṣā apyantyadravyavṛttitvādāśritā eveṣṭāḥ, ataste'pyāśrayanirākaraṇādevāpāstāḥ || 708 || [13.709–711.1] tathā'pi punarviśeṣeṇa dūṣaṇaṃ vaktukāmo'nirjñātasvarūpasyāśakyadūṣaṇatvātsāmānyaviśeṣayostāvatsvarūpaṃ darśayannāha — "tatre"tyādi | [13.709–711.2] "tatreyaṃ dvividhā jātiḥ parairabhyupagamyate | sāmānyameva sattākhyaṃ samasteṣvanuvṛttitaḥ || 709 ||" [13.709–711.3] "dravyatvādi tu sāmānyaṃ sadviśeṣo'bhidhīyate | svāśrayeṣvanuvṛttasya cetaso hetubhāvataḥ || 710 ||" [13.709–711.4] "vijātibhyaśca sarvebhyaḥ svāśrayasya viśeṣaṇāt | vyāvṛttibuddhihetutvaṃ teṣāmeva tataḥ sthitam || 711 ||" [13.709–711.5] tatra sāmānyaṃ dvividhaṃ paramaparaṃ ca, paraṃ sattākhyaṃ, tacca samasteṣu triṣu dravyaguṇakarmasvanuvṛttipratyayasyaiva kāraṇatvātsāmānyameva na viśeṣaḥ | aparaṃ tu dravyatvakarmatvādilakṣaṇaṃ, tacca svāśrayeṣu dravyādiṣvanuvṛttipratyayahetutvātsāmānyamityucyate, svāśrayasya ca vijātīyebhyo vyāvṛttipratyayahetutayā viśeṣaṇātsāmānyamapi sadviśeṣa ityabhidhīyate | tathāhi — guṇādiṣvadravyamaguṇa ityādikā yeyaṃ vyāvṛttabuddhirudayamāsādayati, tāṃ prati hetutvameṣāmeva guṇatvadravyatvādīnāṃ vyavasthitaṃ nānyasya, na hyadravyatvādikamaparamasti | apekṣābhedāccaikasya sāmānyaviśeṣabhāvo na virudhyata eveti bhāvaḥ || 709 || 710 || 711 || [13.712.1] pareṣāṃ viśeṣāṇāṃ lakṣaṇamāha — "viśeṣā eve"tyādi | [13.712.2] "viśeṣā eva kecittu vyāvṛttereva hetavaḥ | nityadravyasthitā ye'ntyā viśeṣā iti varṇitāḥ || 712 ||" [13.712.3] kecidviśeṣā eveṣyante, na sāmānyāni | vyāvṛttireva — vyāvṛttipratyayasyaiva hetu tvādityarthaḥ | ke punasta ityāha — "nitye"tyādi | tathācoktam — nityadravyavṛttayo'ntyā viśeṣā iti | nityadravyavṛttaya iti | paramāṇvākāśakāladigātmamanaḥsu vṛtteḥ | paramāṇūnāṃ jagadvināśārambhakoṭibhūtatvāt, muktātmanāṃ muktamanasāṃ ca saṃsāraparyantarūpatvādantatvam,atasteṣu bhavā antyā ityucyante | teṣu sphuṭataramālakṣyamāṇatvāt | vṛttistu punareṣāṃ sarvasminneva paramāṇvādau nitye dravye | ata eva nityadravyavṛttayo'ntyā ityubhayorupādānam | tatra parasparamatyantavyāvṛttabuddhihetutvātsvāśrayamanyato viśeṣayantīti viśeṣā ucyante || 712 || [13.713.1] kutaḥ punaramī siddhā ityāha — "yadbalā"dityādi | [13.713.2] "yadbalātparamāṇvādau jāyante yogināṃ dhiyaḥ | vilakṣaṇo'yametasmāditi pratyekamāśritāḥ || 713 ||" [13.713.3] yathā hyasmadādīnāṃ gavādiṣvākṛtiguṇakriyāvayavasaṃyoganimitto'śvādibuddhivyāvṛttaḥ pratyayo dṛṣṭaḥ, tadyathā — gauḥ śuklaḥ śīghragatiḥ pīnakakudo mahāghaṇṭa iti yathākramam, tathā'smadviśiṣṭānāṃ yogināṃ nityeṣu tulyākṛtiguṇakriyeṣu paramāṇuṣu muktātmamanaḥsu cānyanimittāsaṃbhavādyadbalātpratyekaṃ vilakṣaṇo'yamiti pratyayavyāvṛttirdeśakālaviprakarṣadṛṣṭe ca sa evāyamiti pratyabhijñānaṃ yato bhavati, te yogināṃ viśeṣapratyayonnītasattvā antyā viśeṣāḥ siddhāḥ | te ca yathāsvaṃ pratyekamāśrayamāśritāḥ yogināṃ pratyakṣata eva siddhāḥ || 713 || [13.714.1] atha jātayaḥ kathaṃ siddhā ityāha — "pratyakṣata" ityādi | [13.714.2] "pratyakṣataḥ prasiddhāstu sattvagotvādi jātayaḥ | akṣavyāpārasadbhāve sadādipratyayodayāt || 714 ||" [13.714.3] yadgatānvayavyatirekānuvidhāyi yadbhavati tattato bhavatīti vyavasthāpyate | dravyādiṣu ca sadādipratyayaprasūtirakṣagatānvayavyatirekāvanuvidadhatī kimitīndriyajanyatāvyapadeśaṃ nāśnuvīta, tadanyendriyajñānavat, anyathā'tiprasaṅgaḥ syāt || 714 || [13.715.1] anumānato'pi sattvamāsāṃ pratipādayannāha — "anumāne"tyādi | [13.715.2] "anumānabalenāpi sattvamāsāṃ pratīyate | viśeṣapratyayo yena nimittāntarabhāvikaḥ || 715 ||" [13.715.3] "viśeṣapratyaya" iti | dravyādivastuvilakṣaṇākāraḥ pratyayaḥ | nimittāntarabhāvikaḥ —nimittāntarādbhāva utpādaḥ so'syāstīti kṛtvā | prayogaḥ — yadvastvākāravilakṣaṇo yaḥ sa tadvyatiriktanimittāntarabhāvī, yathā vastracarmakambaleṣu raktādipratyayaḥ, tathā cāyaṃ dravyādiṣu sadādipratyaya iti svabhāvahetuṃ manyate paraḥ || 715 || [13.716–720.1] enameva pramāṇārthaṃ "gavādī"tyādinā bhāviviktādiracitapramāṇopanyāsena darśayati | [13.716–720.2] "gavādiśabdaprajñānaviśeṣā gogajādiṣu | samayākṛtipiṇḍādivyatiriktārthahetavaḥ || 716 ||" [13.716–720.3] "gavādiviṣayatve hi sati tacchabdabuddhitaḥ | anyatvāttadyathaiṣveva savatsāṅkuśadhīdhvanī || 717 ||" [13.716–720.4] "śaśaśṛṅgādivijñānairvyabhicārādviśeṣaṇam | tatsvarūpābhidhānaṃ ca vaidharmyeṇa nidarśanam || 718 ||" [13.716–720.5] "gavādiṣvanuvṛttaṃ ca vijñānaṃ piṇḍato'nyataḥ | viśeṣakatvānnīlādivijñānamiva jāyate || 719 ||" [13.716–720.6] "gotaścārthāntaraṃ gotvaṃ bhinnadhīviṣayatvataḥ | rūpasparśādivattasyetyukteścaitra turaṅgavat || 720 ||" [13.716–720.7] tatra bhāviviktaḥ prāha — gavāśvamahiṣavarāhamātaṅgādiṣu gavādyabhidhānaprajñānaviśeṣāḥ samayākṛtipiṇḍādivyatiriktasvarūpā'nurūpasaṃsarginimittāntaranibandhatā ityavaghoṣaṇā | gavādiviṣayatve sati piṇḍādisvarūpābhidhānaprajñānavyatiriktābhidhānajñānatvāt, teṣveva gavādiṣu savatsā gaurbhārākrānto mahiṣaḥ saśalyo varāhaḥ sāṅkuśo mātaṅga ityādyabhidhānaprajñānaviśeṣavat | vaidharmyeṇa piṇḍādisvarūpābhidhānaprajñānaviśeṣāḥ | yāni ca tāni nimittāntarāṇi tāni gotvādīnīti siddham | tatrābhidhānaṃ — śabdaḥ, prajñānaṃ — pratyayo jñānamityarthaḥ | abhidhānaprajñānānyeva viśeṣā iti viśeṣaṇasamāsaḥ | samayaḥ — saṅketaḥ, ākṛtiḥ — saṃsthānaṃ, piṇḍo — dravyam, ādiśabdena rūpādiparigrahaḥ, ebhyo vyatiriktaṃ svarūpaṃ yeṣāṃ svābhidhānapratyayaṃ pratyanurūpāṇāmupādhitvātsaṃsargiṇāṃ nimittāntarāṇāṃ tāni nibandhanaṃ yeṣāmiti vigrahaḥ | athavā samayādivyatiriktāni ca tāni sadādipratyayābhidhānaṃ pratisvarūpānurūpasaṃsargīṇi ceti vigrahaḥ kāryaḥ | śeṣaṃ pūrvavat | "avaghoṣaṇe"ti | pratijñā | śaśaviṣāṇādi pratyayairvyabhicāraśaṅkyā tatparihārārthaṃ gavādiviṣayatve satīti viśeṣaṇam | piṇḍādisvarūpābhidhānaprajñānavyatirikte abhidhānaprajñāne yeṣāṃ tadbhāvastattvamiti vigrahaḥ | vaidharmyeṇa piṇḍādisvarūpābhidhānaprajñānaviśeṣā iti | tatra hi piṇḍādivyatiriktanimittāntaranibandhanatvābhāve hetorapi yathoktasyābhāvāt | udyotakarastvāha — gavādiṣvanuvṛttipratyayaḥ piṇḍādivyatiriktānnimittādbhavati, viśeṣakatvānnīlādipratyayavat | tathā goto'rthāntaraṃ gotvaṃ, bhinnapratyayaviṣayatvādrūpasparśādivat, tasyeti ca vyapadeśaviṣayatvādyathā caitrasyāśca iti caitrādvyatirekeṇa vyapadiśyamāna iti | tadetaddarśayati"gavādiṣvi"tyādi | subodham || 716 || 717 || 718 || 719 || 720 || [13.721–722.1] "asāra"mityādinā pratividhatte | [13.721–722.2] "asāraṃ tadidaṃ kāryaṃ prakriyāmātravarṇanam | na tu tajjñāpakaṃ kiñcitpramāṇamiha vidyate || 721 ||" [13.721–722.3] "akṣavyāpārasadbhāvānnahyanantarabhāvinaḥ | sadādipratyayāstiddhā saṅketābhogatastu te || 722 ||" [13.721–722.4] yaduktamakṣavyāpārasadbhāvātsadādipratyayānāmakṣāśritatvamiti | tatra yadi sākṣādakṣavyāpārāntarabhāvitvāditi hetvartho'bhipretastadā heturasiddhaḥ, savikalpatvena saṅketābhogasmaraṇādivyavahitatvāt || 721 || 722 || [13.723–726.1] na caitacchakyaṃ vaktum, ekamanugāminamantareṇa kathaṃ parasparavyāvṛttātmāno bhāvāḥpāramparyeṇāpyabhinnākārapratyayanibandhanaṃ yujyanta ityāśaṅkyāha — "yathe"tyādi | [13.723–726.2] "yathā dhātryabhayādīnāṃ nānāroganivartane | pratyekaṃ saha vā śaktirnānātve'pyupalabhyate || 723 ||" [13.723–726.3] "na teṣu vidyate kiṃcitsāmānyaṃ tatra śaktimat | cirakṣiprādibhedena rogaśāntyupalambhataḥ || 724 ||" [13.723–726.4] "sāmānye'tiśayaḥ kaścinnahi kṣetrādibhedataḥ | ekarūpatayā nityaṃ dhātryādestu sa vidyate || 725 ||" [13.723–726.5] "evamatyantabhede'pi kecinniyataśaktitaḥ | tulyapratyavamarśāderhetutvaṃ yānti nāpare || 726 ||" [13.723–726.6] yathā hyāmalakyādayaḥ parasparamatyantavibhinnamūrttaye'pi pratyekaṃ samuditā vā nānā vidhavyādhivyāvarttanasāmarthyādhyāsitā bhavantyantareṇāpyanugāminam, nahi tatra sāmānyameva tathāvidhāmarthakriyāṃ saṃpādayatīti yuktaṃ vaktum | yatasteṣu vividhārthakriyāsaṃpādanayogyaṃ na sāmānyamasti | yadi syāttadā yeyaṃ kvacitkadācitkāsāṃciddhātryādīnāṃ cirakṣiprarogādyupaśamanasāmarthyopalabdhiḥ sā na syāt, sāmānyasyaikarūpatvāt | naca kṣetrakṣīrāvasekādisaṃskāraviśeṣavaśādāsāditātiśayaṃ sāmānyamevaitāmarthakriyāṃ vicitrāṃ sampādayatīti yuktam | tasya nityatayā parairanādheyavikārasya kṣetrādibhedato'pi nātiśayaḥ kaścidekarūpatvāt | dhātryādīnāṃ tvanityānāṃ so'tiśayaḥ kṣetrādibhedato bhidyata ityatasta evaṃ rogādyupaśamanasāmarthyopetāḥ | tataśca tadvadevānye'pi ghaṭādayo bhāvāḥ svahetupratyayebhyastathotpatteḥ prakṛtyaivaikākārapratyavamarśādihetavo bhaviṣyantītyadoṣaḥ | tulyapratyavamarśāderityādiśabdena salilasaṃdhāraṇādyarthakriyāsāmarthyaparigrahaḥ || 723 || 724 || 725 || 726 || [13.727–729.1] kathaṃ punaḥ saṅketābhogādivyavahitatvameṣāṃ sidhyatītyāha — "kārye"tyādi | [13.727–729.2] "kāryamātropayogitvavivakṣāyāṃ ca sacchruteḥ | samayaḥ kriyate teṣu yadvānyasyā yathāruci || 727 ||" [13.727–729.3] "vāhadohādirūpeṇa kāryabhedopayogini | gavādiśrutisaṅketaḥ kriyate vyavahartṛbhiḥ || 728 ||" [13.727–729.4] "tatsaṅketamanaskārātsadādipratyayā ime | jāyamānāstu lakṣyante nākṣavyāpṛtyanantaram || 729 ||" [13.727–729.5] nahyagṛhītasamayānāṃ sadādipratyayaprasūtiranyathā saṅketakaraṇavaiyarthyaṃ syāt | tasmādyasminnekākāraparāmarśavyavasthitārthakriyāsāmarthyamātrapratipāditamevābhedaṃ parāmṛśya saditi śrutiṃ viniveśayanti samayakṛtaḥ (tasminsadādipratyayaḥ | ) "yadvā'nyasyā" iti | vastvityasyāḥ śruteḥ | evaṃ gavādiviśeṣaśruterapi vāhādisāmarthyaviśeṣajijñāsāyāṃ samayaḥ kriyata iti yojyam | tataśca saṅketottarakālaṃ vyavahārakāle gavādiṣu dṛṣṭeṣvapi pūrvakṛtasaṅketābhogastatastannāmasmaraṇaṃ tataḥ paścātsadādipratyayodaya iti sphuṭataramālakṣyata eva | kvacidatyabhyāsata āśutarotpādādamīṣāṃ kramo nāvadhāryate | mandābhyāsāstu sphuṭataramavadhārayantyeva tadityupasaṃharati | tattasmāttadevaṃ samayābhogādivyavahitatvātsākṣādanutpatteḥ pratyakṣatvameṣāmasiddham, na cāpi pāramparyeṇotpadyamānasya pratyakṣatvaṃ nyāyyamatiprasaṅgāditi bhāvaḥ || 727 || 728 || 729 || [13.727–729.6] itaśca smārttatvāttadanyasmṛtivatpratyakṣatvamayuktaṃ sadādipratyayasyeti darśayannāha — "ajalpe"tyādi | [13.730.1] "ajalpākāramevādau vijñānaṃ tu prajāyate | tatastu samayābhogastasmātsmārttaṃ tato'pi te || 730 ||" [13.730.2] svalakṣaṇe saṅketasyākaraṇāddṛṣṭvāca vikalpanātprathamataraṃ vastusvalakṣaṇaviṣayatayā'bhilāpasaṃsargaviveki vijñānamakṣāśritamupajāyate | tataḥ paścāttasminneva paridṛṣṭe vastuni samayābhogastadanantaraṃ yathāsamayaṃ paridṛṣṭārthaviṣayāstadavya(dhya ?)vasāyitayā sadādipratyayāstamevārthaṃ paridṛṣṭamabhilapantaḥ samutpadyamānāḥ kathamiva smārttatāṃ nāsādayeyuḥ | "tato'pī"ti | yathā paridṛṣṭāvya(dhya ?)vasāyāt | "ta" iti | sadādipratyayāḥ || 730 || [13.731.1] kutaḥ punarayamutpattikramo vijñānānāmālakṣita ityāha — "anyatre"tyādi | [13.731.2] "anyatra gatacittasya vastumātropalambhanam | sarvopādhivivekena tata eva pravarttate || 731 ||" [13.731.3] yataste sadādipratyayā amunā krameṇopajāyante, tata evānyatra — viṣayāntare gatacittasya — vyāsaktamanasaḥ puro'vasthitaṃ vastu paśyataḥ saṃmukhībhūtavastusaṅketamanaskārādyapravṛtteḥ prathamataraṃ sarvopādhiviviktavastumātradarśanaṃ pravarttate | anyathā hi yadi sarvameva sābhijalpaṃ vijñānaṃ syāttadā puro'vasthitaṃ vastu sarvopādhiśūnyamanyatra gatamanāḥ kathamīkṣeta | na hyekasminkāle yugapadabhilāpadvayaṃ saṃvedyate | tadevaṃ sākṣādakṣagatānvayavyatirekānuvidhāyitvamasiddham || 731 || [13.732.1] tatra yaduktaṃ gavādītyādi tatrāha — "hetāvi"tyādi | [13.732.2] "hetāvādye'pi vaiphalyaṃ samayābhogabhāvitā | teṣāmiṣṭaiva saṃsargī so'nvayavyatirekavān || 732 ||" [13.732.3] yadi sāmānyenānurūpasaṃsarginimittāntaramātranibandhanatvameṣāṃ prasādhyate tadā siddhasādhyatā, yato gavādisaṅketābhoga eva gavādipratyayavyapadeśānāmanurūpasaṃbandhī | tathāhi — tasminsati bhavanti vijātīyamanaskāre, (asati) ca na bhavanti | ataḥ sa evānvayavyatirekavānhetureṣāṃ siddhaḥ, tadgatānvayavyatirekasyaivānuvidhānāt, ato vaiphalyaṃ hetuprayogaprayāsasya || 732 || [13.733–734.1] "tasya pakṣābahirbhāve sādhyaśūnyaṃ nidarśanam | naivaṃ taddhetavaḥ sākṣādbāhyavatsāṅkuśādayaḥ || 733 ||" [13.733–734.2] "nābhidhānavikalpānāṃ vṛttirasti khalabhaṇe | sarvaṃ vāggocarātītamūrttiryeta svalakṣaṇam || 734 ||" [13.733–734.3] athainaṃ saṅketamanaskāraṃ pakṣa evāntarbhāvya tadvya tiriktanityaikānugāmisāmānyākhyasaṃsarginibandhanatvameṣāṃ sādhyate tadā dṛṣṭāntasya sādhyavikalatā, na hyevaṃbhūtena kvacidanvayaḥ siddhaḥ | ye cāmī vatsāṅkuśādayaḥ savatsādyabhidhānaprajñānahetutvena varṇitāste'pi taddhetutvena na siddhāḥ, na hyeṣāmāsāditasvalakṣaṇabhāvānāṃ sākṣādabhidhānaprajñānahetutvamasti, sarvavāgvikalpagocarātītarūpatvātsvalakṣaṇasyetyataḥ sādhyavikalatā dṛṣṭāntasya | pāramparyeṇa tu hetutvakalpanāyāmatiprasaṅgaḥ syāt, sarvasyaiva sarvatra pāramparyeṇopayogasya vidyamānatvāt || 733 || 734 || [13.735.1] yadyevaṃ kathaṃ tarhi loko'ṅkuśādi bāhyameva taddhetutvenādhyavasyatītyāha — "antarmātre"tyādi | [13.735.2] "antarmātrāsamārūḍhaṃ sāṃvṛtaṃ tvavalambya te | bahīrūpādhyavasitaṃ pravarttante'ṅkuśādikam || 735 ||" [13.735.3] yattāvadaṅkuśādiprajñaptyupādānaṃ svalakṣaṇaṃ na tadvikalpaiḥ spṛśyata ityuktam | yattu sāṃvṛtaṃ tatkalpanāśilpinirmitātmarūpatayā'ntarmātrārūḍhameva na bāhyaṃ, dṛśyavikalpayostu vivekenānabhijñatayā jano bāhyamiva tamākāraṃ manyamāno bāhyameva vastvabhidhāvatīti nāto bāhyarūpatāsiddhiraṅkuśādīnām | aṅkuśādikamityavalambyetyanena pūrvakeṇasaṃbandhanīyam | antarmātrāsamārūḍhaṃ bahīrūpatayā'dhyavasitaṃ sāṃvṛtamaṅkuśādikamālambya bāhye pravarntata ityarthaḥ | antarmātrā — buddhiḥ || 735 || [13.736–737.1] yacca gavādiviṣayatve satīti viśeṣaṇaṃ tadapyayuktameva, vyavacchedyābhāvāditi darśayannāha — "kriye"tyādi | [13.736–737.2] "kriyāguṇavyapadeśābhāvo hetuśca varṇyate | abhāvapratyayasyeti viśeṣaṇamanarthakam || 736 ||" [13.736–737.3] "tadapyayuktaṃ hetutve vastutā śaktito'pi ca | abhāvapratyayaḥ prāptaḥ sattādiṣvaviśeṣataḥ || 737 ||" [13.736–737.4] abhāvapratyayasyāpi kriyāguṇavyapadeśābhāva eva hetutvena bhavadbhirvarṇyate | "tadapyayukta"miti | kriyādyabhāvasya hetutvopavarṇanam | tathāhi — kāryotpādanasāmarthyameva hetutvamucyate, tacca sāmarthyaṃ vastvādhārameva, tallakṣaṇatvādvastunaḥ | yadi cābhāvo'pitathāvidhasāmarthyādhyāsito bhavettadā kathamiva vastutvaṃ nāsādayet, etāvanmātranibandhanatvādvastunaḥ | tataścābhāvarūpatāmeva vijahyāt | vastusvabhāvapracyutirūpatvādabhāvasya | apica — yadi kriyāguṇavyapadeśābhāvo'bhāvapratyayahetuḥ syāttadā sattādiṣvapyabhāvapratyayaḥ prāptastatrāpi śaśaviṣāṇādivatkriyāguṇavyapadeśābhāvāviśeṣāt || 736 || 737 || [13.738.1] hetuścāsiddha iti darśayannāha — "vailakṣaṇya"miti | [13.738.2] "vailakṣaṇyamasiddhaṃ ca piṇḍākṛtyādibuddhiḥ | tajjñānānāmasiddho'pi hetureṣa bhavatyataḥ || 738 ||" [13.738.3] nahi gavādipratyayānāṃ piṇḍādivyatiriktamarthāntaramadhyavaseyamasti, yena tatpratyayānyavatmeṣāṃ bhavet || 738 || [13.739.1] pratijñāyāścānumānabādheti darśayannāha — "anvayī"tyādi | [13.739.2] "anvayī pratyayo yasmācchabdavyaktyavabhāsavān | varṇākṛtyakṣarākāraśūnyā jātistu varṇyate || 739 ||" [13.739.3] etaduktaṃ bhavati — anugāmipratyayānāṃ piṇḍādivyatiriktaṃ nimittamālambanabhūtameva bhavadbhiḥ sisādhayiṣitam, taccāyuktam, tasyāpratibhāsanāt; tadvilakṣaṇavarṇākṛtyādipratibhāsanācca | tathāhi — bhavadbhirvarṇākṛtyakṣarākāraśūnyameva varṇyate gotvādisāmānyam, vijñānaṃ ca varṇādipratibhāsānugatamanubhūyate, tatkathamasya varṇādiśūnyamālambanaṃ bhavet, na hyanyākārasya vijñānasyānyadālambanaṃ yuktamatiprasaṅgāt | prayogaḥ — yo yadvilakṣaṇārthapratibhāsaḥ pratyayaḥ sa tadgrāhako na bhavati, tadyathā śabdajñānaṃ na rūpagrāhakaṃ, jātivilakṣaṇavarṇādipratibhāsaścānvayī pratyaya iti vyāpakaviruddhopalabdheḥ | "śabdavyaktyavabhāsavā"niti | śabdo — gaurityādivyapadeśaḥ, vyaktiḥ — varṇasaṃsthānātmikā, tayoravabhāsaḥ so'syāstīti tadvān | akṣarāṇi — gakāraukāravisarjanīyādīni || 739 || [13.740–742.1] śaṅkarasvāmī tvāha — sāmānyamapi nīlatvādi nīlādyākārameva, anyathā hi nīla ityevamamuvṛttipratyayo na syāt, tataśca hetorasiddhatvānnānumānabādheti | tadatrāha — "sāmānyasyāpī"tyādi | [13.740–742.2] "sāmānyasyāpi nīlādirūpatve guṇato'sya kaḥ | bhedo nānugataścaiko nīlādirūpalakṣyate || 740 ||" [13.740–742.3] "bhāsamāno'pi cedeṣa na vivekena lakṣyate | tatkathaṃ dhīdhvanī vyaktau varttete tadbalena tau || 741 ||" [13.740–742.4] "niścayātmaka evāyaṃ sāmānyapratyayaḥ paraiḥ | iṣṭaścāgrahaṇe prāpte yuktaṃ nānupalakṣaṇam || 742 ||" [13.740–742.5] evaṃ sati guṇānnīlādernīlatvādisāmānyasya viśeṣo na prāpnoti, ākārābhedāt | syānmataṃ guṇo hi nīlādiranugato na bhavati | sāmānyaṃ tu bhinnadeśakālavyaktyanugāmītyata ākārabhedo'stītyāha — "nānugataścaika" ityādi | nahi nīlādiguṇavyatiriktamaparaṃ nīlatvādi nīlādyākārānugatamanugāmi pratibhāsamānamālakṣyate | adhyakṣata ekasyaiva nīlāderasādhāraṇasya pratibhāsanāt | nāpi vikalpacetasi nīlatvādi dvitīyaṃ pratibhāsate, yathādṛṣṭasyaiva tenādhyavasāyāt | syādetadyathā bhavatāṃ kṣaṇikatvaṃ bhāsamānamapi nopalakṣyate vivekena mandaistathedamapi sāmānyamiti tadapyayuktam | evaṃ hi taddarśanabalādbhinnāsvapi vyaktiṣvabhinnau dhīdhvanī bhavata iti yadetadvarṇitaṃ tannopapadyate, nahi viśeṣaṇānupalakṣaṇe viśeṣye dhīrupajāyate, yathā daṇḍānupalakṣaṇe daṇḍīti pratyayo na bhavati tadvadatrāpi syāt | tathāhi svataḥśabdapratyayagocarātivṛttā bhedā bhavadbhirupavarṇyante | tāṃśca bhedānsvato buddhiśabdaviṣayavyativṛttaśarīrānsāmānyadarśanabalena pratiyanpratipattā kathaṃ tasyaivānupalakṣako nāma | apica yasyāvikalpakameva pratyakṣaṃ tasyaitadyuktaṃ vaktuṃ pratibhāsamānamapi nopalakṣyata iti, niścayapratyayavyāpāratvādupalakṣaṇasya, yasya tu bhavataḥ sarvameva savikalpakaṃ pratyakṣamiti pakṣastasyāyuktamanupalakṣaṇamagrahaṇaprasaṅgāt | iyameva hi niścayānāṃ svārthapratipattiryattanniścayanaṃ taccenna niścinvanti na gṛhṇantītyeva prāptam || 740 || 741 || 742 || [13.743.1] abhyupetyāpi nīlādivyatiriktārthāntarasiddhiṃ neṣṭasiddhirbhavatāmabhimatasādhyārthasyānumānabādhitatvāttena vyāptyasiddheriti darśayannāha — "siddhe'pī"tyādi | [13.743.2] "siddhe'pyanyanimittatve na sāmānyaṃ prasiddhyati | anugāmyekamadhrauvyaviviktaṃ ca kramodayāt || 743 ||" [13.743.3] "adhrauvyavivikta"miti | anityatvaviviktaṃ, nityamiti yāvat | kasmānna siddhyatīti ? kramodayāt | gavādyabhidhānapratyayānāmiti śeṣaḥ | yadā hi tathāvidhasāmānyadharmahetukatvameṣāmabhaviṣyattadā krameṇāmī nodapatsyanta, avikalakāraṇatvādyugapadevotpadyeran, yugapadutpadyamānānekapadārthavat | nahi parairanupakāryasya kācidapekṣā'sti || 743 || [13.744.1] samprati hetoḥ siddhimabhyupagamya vyabhicāramāha — "padārthaśabda" iti | [13.744.2] "padārthaśabdaḥ kaṃ hetumaparaṃ ṣaṭsvapekṣate | astīti pratyayo yaśca sattādiṣvanuvarttate || 744 ||" [13.744.3] nahi padārthatvaṃ nāma ṣaṭsu padārtheṣvaparamasti, yena padārthaḥ padārtha ityanugāmī pratyayo bhavet | tathā sāmānyaviśeṣasamavāyeṣu na sattāsti, yenāstīti teṣu pratyayaḥ syāt, dravyaguṇakarmasveva sattāyāḥ sthitatvāt | dravyādiṣu tu sāmānyanibandhana evavyapadeśaḥ pareṣāmabhīṣṭa iti na tena vyabhicāraścodyate || 744 || [13.745–746.1] syādetattatrāpi sattādisadupalambhakapramāṇaviṣayatvaṃ dharmo'sti, tenānyanimitto'yamatrāpi vyapadeśa ityavyabhicāra evetyāha — "anyadharme"tyādi | [13.745–746.2] "anyadharmanimittaścettatrāpyastyastitāmatiḥ | tadanyadharmahetutve'niṣṭhāsakteradharmitā || 745 ||" [13.745–746.3] "vyabhicārī tato heturamībhirayamiṣyate | naca sarvopasaṃhārādvyāptirasya prasādhitā || 746 ||" [13.745–746.4] anyadharmanimittatve'pyabhyupagamyamāne vyabhicāradoṣastadavastha eva, yasmāttatrāpyasmindharme'styevāstitāmatiḥ asti saddharma iti | tatrāpyanyadharmābhyupagame'navasthāprasaṅgaḥ syāt | anyeṣāmapi dharmāntarāśrayatvāddharmitvaprasaṅgaśca | tataśca ṣaḍeva padārthā dharmiṇa iti ṣaṭsaṅkhyāniyamo na syāt | athānavasthābhayāddharmāntaraṃ nāśrīyate tadā'mībhiḥ padārtheṣu sattādau dharme vā pravṛttaiḥ pratyayairvyabhicāritā hetoḥ | mābhūdvā'sya sādhāraṇānaikāntikatā, saṃdigdhavyatirekitā tu kena parihriyata ityetadāha — "naca sarvopasaṃhārā"dityādi | sarvasmindharmiṇi hetoḥ sādhyena vyāptipradarśanaṃ sarvopasaṃhāraḥ | syādetadvyāptiratra yuktaiveti, nimittāntarābhāve hi tadvastupratyayavailakṣaṇyaṃ kathamupapadyeta, nahyekaviṣayāṇāṃ bahūnāmapi pratyayānāṃ vailakṣaṇyamasti, yadi syāttadā rūpa rasādipratyayānāmapi nānāviṣayo na siddhyet | pratyayabhedakṛtatvādviṣayabhedavyavasthānasyeti | tadapyayuktam | nahi sāmānyapratyayo vastusvalakṣaṇaviṣayaḥ paramārthato yuktaḥ | āviṣṭābhilāpena pratyayena svalakṣaṇasyāviṣayīkāraṇāt | kintu yato yatastasyaikasyāpi vastuno vyāvṛttistannibandhanāstatra yathāsaṅketābhyāsaṃ tadvastvanubhavadvārā yato vikalpā vācakāśca viśvakalpā yadi pravartterannasatyapi sāmānye tadā ko virodha ityato vyāptyabhāva ucyate || 745 || 746 || [13.747.1] yaccoktaṃ gavādiṣvanuvṛttaṃ cetyādi, tatrāha — "tadanantara"mityādi | [13.747.2] "tadanantaramuddiṣṭamanenaiva nirākṛtam | sāmānyasādhanaṃ tasminniṣṭasiddhyādayaḥ samāḥ || 747 ||" [13.747.3] "anenaive"ti samanantaroktahetudūṣaṇenaiva | tatrāpi tulyadoṣatvāt | tathāhīṣṭasiddhyādayo'trāpi samānāḥ | ādiśabdena sādhyaśūnyatā dṛṣṭāntasya hetorasiddhirvyabhicāraścetyādi parigṛhyate || 747 || [13.748–749.1] prakārāntareṇāpi vyabhicāramāha — "pācakādiṣvi"tyādi | [13.748–749.2] "pācakādiṣu ca jñānaṃ viśiṣṭamupajāyate | abhāve'bhāvabuddhiśca vinaikenānugāminā || 748 ||" [13.748–749.3] "icchāracitarūpeṣu naṣṭājāteṣu vā tataḥ | anaikāntikatā hetoḥ sarvairebhiryathoditaiḥ || 749 ||" [13.748–749.4] nahi tatraikamanugāmi nimittaṃ pācakatvapāṭhakatvādikamasti, yena pācakaḥ pāṭhaka ityanuvṛttipratyayo bhavet | tathā prāgabhāvādiṣu caturṣvabhāvo'bhāva iti kathamanuvṛttapratyayo bhavet, nahyatrāpi sāmānyamasti tasya vastvāśritatvāt | icchāracitarūpeṣu candrāpīḍādiṣu nabhastalopakalpitadhavalagṛhādiṣu naṣṭājāteṣu ca mahāsammataśaṅkhaprabhṛtiṣu buddhirvinaikenānugāminā kathaṃ bhavet | nahi tatrāpi sāmānyamasti, vyaktyāśritatvāttasya || 748 || 749 || [13.750–754.1] "na pācakādī"tyādinā pācakādiṣu jñānaṃ samarthayate | [13.750–754.2] "na pācakādibuddhīnāmasti kiñcinnibandhanam | karmāsti cetprativyakti nanu tadbhidyate tathā || 750 ||" [13.750–754.3] "bhinneṣvanvayino'satve na yuktā'nvayinī matiḥ | ityekamiṣṭaṃ sāmānyaṃ sarvavyaktyanuvṛttimat || 751 ||" [13.750–754.4] "karmānvayadaridraṃ ca yadi hetuḥ prakalpyate | tadā vyaktaya evāsyāḥ kimitīṣṭā na hetavaḥ || 752 ||" [13.750–754.5] "pācakādimatirna syāttatra coparatakriye | na sadāsannidhānaṃ hi karmeṣṭaṃ jātivatparaiḥ || 753 ||" [13.750–754.6] "atītānāgataṃ karma nimittīkṛtya teṣu cet | pācakādiṣu dhīśabdau, tanna heturasattvataḥ || 754 ||" [13.750–754.7] nahi pācakādiṣu karmanibandhanā buddhiriti yuktaṃ vaktum | tasyāpi karmaṇaḥ prativyaktivadbhedābhyupagamāt, bhinneṣu hi vinaikenānugāminā'nvayī pratyayo nopapadyata itikṛtvā sāmānyaṃ sarvavyaktyanugataṃ parikalpyate bhavaddhiḥ | yadi cānvayaśūnyamapi karmābhinnābhidhānapratyayahetuḥ syāttadā ko vyaktiṣu pradveṣo yena tāḥ parihṛtya sāmānyaṃ taddhetutvena kalpyate | kiṃca yadi karmanibandhanaḥ pācakādiṣu pratyayaḥ syāttadā parataḥkriye pākamakurvati pācaka iti pratyayo na syāt | nahi jātivadbhavadbhiḥ sadā sannihitaṃ karmābhīṣṭaṃ, yenoparatakriye'pi pratyayaḥ syāt | nahi yo yannibandhanaḥ sa tadabhāve bhavitumarhati, atiprasaṅgat, evaṃ hi sarvaḥ sarvanibandhanaṃ syāt | nacāpyatītānāgataṃ karma tatpratyayanibandhanaṃ yuktaṃ, tasyātītāderasattvāt, asataśca hetubhāvānupapatteḥ || 750 || 751 || 752 || 753 || 754 || [13.755.1] śaṅkarasvāmī prāha — pācakādyanuvṛttipratyayastatkarmajātisaṃbaddhayā kriyayā yogastasmādbhavati, tenoparatakriye'pi kriyayā dhruvanimittasyopalakṣaṇātpācakādipratyaya ityavaseyamiti | tadetaddarśayati — "kriye"tyādi | [13.755.2] "kriyātvajātisambandhakriyāyogānmatiryadi | naṣṭakriye'pi ca tayā dhruvahetūpalakṣaṇāt || 755 ||" [13.755.3] "taye"ti | kriyayā | dhruvanimittaṃ kriyātvajātiḥ || 755 || [13.756.1] "na tvi"tyādinā pratividhatte | [13.756.2] "na tu naṣṭakriye tatra lakṣitāpi na vidyate | gṛhyate yā dhruvā jātiḥ svādhāravinivṛttitaḥ || 756 ||" [13.756.3] svasyā ādhāraḥ — kriyā(tva)jāteḥ saiva kriyā | nahi jāterāśrayagrahaṇamantareṇa kevalāyā grahaṇamavasthitirvāsti, anāśritatvaprasaṅgāt || 756 || [13.756.4] syādetadekadā jāterlakṣitatvāduparate'pi karmaṇi tadādhāre pravarttata eva tannibandhanapratyaya ityāha — "daṇḍe"tyādi | [13.757–760.1] "daṇḍāṅgadādijātīnāmekadā na hi lakṣaṇe | tadviyoge'pi daṇḍyādimatisteṣu pravarttate || 757 ||" [13.757–760.2] "athāpi pācakatvādijātiranyaiva varttate | sadyojāte'pi tadyogātpācakādimatirbhavet || 758 ||" [13.757–760.3] "sadādimativanno cettadā sā samavāyinī | paścādapi na sā tatra tathā syādaviśeṣataḥ || 759 ||" [13.757–760.4] "tatsambaddhasvabhāvasya vaiguṇyānna tayorasau | samavāyastathā paścāttādātmye ca kathaṃ bhavet || 760 ||" [13.757–760.5] evaṃ hyatiprasaṅgaḥ syāt, nahi daṇḍādijātīnāmekadā lakṣitatvātparityaktadaṇḍeṣvapi teṣu devadattādiṣu daṇḍī kuṇḍalītyādimatirbhavet | naca pācakatvādijātiratrāpyastīti yuktaṃ, sadyojāte'pi jātervidyamānatvātpācakādibuddhiprasaṅgaḥ syāt | syādetadyathā sattānibandhanāpi saditi matirbhavantī na sarvadā bhavati, tathā jātirapyāśrayaviśeṣasamavāyinī bhavantī na sarvadā bhaviṣyati, tena sadyojātāvasthāyāṃ jātirnaiva samavāyinī bhaviṣyati | samavāyinītyupalakṣaṇam, nābhivyaktetyapi jñeyam | evaṃ tarhi na kadācidapi sā tatsamavāyinī prāpnoti | tathāhi — prathamataraṃ tayorjātidravyayostatsambaddhasvabhāvavaiguṇyānna samavāyo jāteḥ, paścādapi tadvaiguṇyaṃ tadavasthameveti kathaṃ sā samaveyāt, nahi dravyaṃ bhavatāṃ matena kṣaṇikaṃ, yena paścādviśiṣṭatā tasya bhavet | "tathe"ti | samavāyinī | "tayo"riti | jātidravyayoḥ | "tādātmya" iti | aparityaktaprāktanaviguṇarūpatve || 757 || 758 || 759 || 760 || [13.761.1] athāpi dravyamanityamaṅgīkriyate tadāpi doṣa iti darśayannāha — "yadi nāme"tyādi | [13.761.2] "yadi nāmādhruvā vyaktirlabhetātiśayaṃ tadā | jātestu viguṇaṃ rūpaṃ na kadācinnivarttate || 761 ||" [13.761.3] yadi nāmādhruvatayā vyaktiratiśayaṃ paścāllabhate, jātestu dhruvatvātprāgvatpaścādapi tatsamavāyaviguṇaṃ rūpamasti, kathamiva paścādapi samavāyinī bhavet | na cāpi paścātkālabhāvidravyasamavāyāviguṇarūpaiva jātiḥ sarvadāvasthiteti śakyaṃ vaktum, dravya syāpi nityatvaprasaṅgāt, tatsambaddhasvabhāvāyā jāteḥ sadāvasthitatvāt | nahi dvitīyasambandhyabhāve tatsambaddhasvabhāvāvaiguṇyaṃ yuktam || 761 || [13.762.1] pacanādītyādinodyotakaravihitaṃ parihāramāśaṅkate | [13.762.2] "pacanādikriyāyāśca pradhānaṃ sādhanaṃ matam | pācakādīti taccāsti prādhānyaṃ pācakāntare || 762 ||" [13.762.3] sa hyāha — hetvarthāparijñānādidamucyate | yathā pācakādiśabdā anuvṛttāśca bhavanti, naca pācakatvaṃ nāma sāmānyamasti, tathā gavādiṣvanuvṛttipratyayā iti | yasmādviśeṣapratyayānāmanākasmikatvādityasya hetorayamarthaḥ | piṇḍapratyayavyatiriktapratyayasya nimittāntarādutpāda iti, na punaḥ sarvo'nuvṛttipratyayaḥ sāmānyādeva bhavatīti | evaṃ sati pacanakriyāyā yatpradhānaṃ sādhanaṃ tatpācakaśabdenocyate, tacca prādhānyaṃ pācakāntare'pyastīti na doṣa iti || 762 || [13.763.1] tadeta"tprādhānya"mityādinā pratividhatte | [13.763.2] "prādhānyaṃ kimidaṃ nāma na śaktirasamanvayāt | dravyakriyāguṇātmādi nāta evāvakalpyate || 763 ||" [13.763.3] kimidaṃ prādhānyaṃ nāma, yadi śaktiḥ, tadayuktam, tasyāḥ pratyādhāraniyatāyā vyaktyantarāsamanvayāt | nāpi dravyādīnāmātmā svabhāvaḥ svātantryamata evāsamanvayāt | ādiśabdena ṣaṭpadārthavyatirikta iṣṭo dharmo gṛhyate | yatpunarūktaṃ nimittāntarādutpāda ityasyāyamartha iti, tatra prativihitameva sāmānyena kiṃcinnimittāntaramastīti sādhane siddhasādhyatā, saṅketamanaptkārasya nimittatveneṣṭatvāt, viśeṣeṇa tvanvayavaikalyaṃvyabhicāraśca pācakādipratyayairiti || 763 || [13.764–765.1] "ta"dityādinopasaṃharati | [13.764–765.2] "tadvijātīyaviśleṣirūpamātrāvasāyinī | saṅketabhedasāpekṣā pācakādiṣu śemuṣī || 764 ||" [13.764–765.3] "yathāsaṅketamevātaḥ śabdā buddhaya eva ca | vibhāge na pravartante vinaikenānugābhinā || 765 ||" [13.764–765.4] tat — tasmāt, yadyato nimittāntaraṃ nirūpyamāṇaṃ pācakādidhiyo nopapadyate | tasmāt | vijātīyasya vyavacchinnavastumātrādhyavasāyinī yathāsamayaṃ pācakaḥ pācaka ityevamākārā'nugatā bhinneṣvapi vastuṣvabhedena pācakādiṣu śemuṣī — dhīrupajāyate, sarvatra vijātīyavyavacchedasya vidyamānatvāt | yata evaṃ gavādiṣvapi yathāsaṅketamabhinnākāravyavasāyinaḥ pratyayāḥ śabdāśca pravarttiṣyante vināpi sāmānyamityanaikāntikatā hetoḥ || 764 || 765 || [13.766.1] "tathā ce"tyādinā'bhāve'bhāvabuddhiścetyetatsamarthayate | [13.766.2] "tathā cābhāvavijñānaṃ nābhāveṣu virudhyate | dhvanirvā'nugato'narthasaṅketānugamāttayoḥ || 766 ||" [13.766.3] idameva hi sāmānyapratyayasya nibandhanaṃ vyāpi yaduta saṅketābhogaḥ, anyathā hyabhāveṣvabhāva ityanugataḥ pratyayo dhvaniśca kena na virudhyeta, na hyatra jātirasti vastusamavāyinītvāttasyāḥ | kasmānna virudhyata ityatra kāraṇamāha — "anarthasaṅketānugamāttayo"riti | avidyamāno jātyādirartho yasminsaṅkete sa tathoktaḥ, tasmādanugamāta — anvayāt tayoḥ — dhvanivijñānayoḥ | śabdajñānayoḥ saṅketamātrānvayavyatirekānuvidhāyitvāditi yāvat || 766 || [13.767–770.1] "ghaṭasye"tyādinā śaṅkarasvāmina uttaramāśaṅkete | [13.767–770.2] "ghaṭasya prāgabhāvo'yaṃ ghaṭapradhvaṃsa ityayam | taddhastūpādhikāneva dhīrabhāvānprapadyate || 767 ||" [13.767–770.3] "upādhigatasāmānyavaśādevānuvṛttatā | tasyāḥ sarvatra cennaivaṃ vailakṣaṇyātadāśrayāt || 768 ||" [13.767–770.4] "ghaṭa ityādikā buddhistebhyo yuktā'nugābhinī | nābhāvo bhāva ityeṣā tanmatistu vilakṣaṇā || 769 ||" [13.767–770.5] "nahi sattāvaśādbuddhirgauraśva iti ceṣyate | ekamevānyathā kalpyaṃ sāmānyaṃ sarvasādhanam || 770 ||" [13.767–770.6] sa hyāha na hi teṣvabhāveṣvanupādhikāḥ pratyayā dṛśyante, kiṃ tarhi ? ghaṭasya prāgabhāvaḥ ghaṭasya pradhvaṃsābhāvaḥ ityevaṃ sarvatrābhāvapratyayo vastūpādhikānevābhāvānavalambate | tasmātsarvatraiva tasyā dhiya upādhigatasāmānyavaśādevānuvṛttateti nāsti vyabhicāra iti | "tasyā" iti | dhiyaḥ prakṛtatvātsaṃbandhaḥ | "naiva"mityādinā pratividhatte | vailakṣaṇyasahito'tadāśraya iti vigrahaḥ | samāhāradvandvo vā | vailakṣaṇyādatadāśrayācca naiva yuktamityarthaḥ | tatra vailakṣaṇyādityasya tāvadvistareṇa samarthanamāha — "ghaṭa" ityādi | na hyekopādhinibandhanā bhinnākārā buddhayo yuktāḥ, ekenaiva sarvasāmānyakāryasādhanādanekasāmānyakalpanāvaiyarthyaprasaṅgāt | tasmāddhaṭatvādisāmānyavaśāddhaṭa ityādikā dhiyo bhavantu, abhāva ityādikāstu kathamivātyantavilakṣaṇāstannibandhanā yujyeran,nahi sattāvaśādgotvādidhīrbhavet || 767 || 768 || 769 || 770 || [13.771–772.1] bhāviviktastvāha — nahi sarvatra nimittānurūpaḥ pratyaya iṣyate | tathāhi — gajaturagadhavakhadirādisamavāyinī bahutvasaṅkhyā senāvanādibuddhīnāṃ nimittaṃ, pānakakāñjikādibuddhīnāṃ vijātīyadravyasaṃyogo nimittam, anyathāhi bahavaḥ saṃyuktā iti ca pratyayaḥ syāditi | tadeta"nna nimitte"tyādinā''śaṅkya "yadyeva"mityādinā pratividhatte | [13.771–772.2] "na nimittānurūpā cetsarvasminbuddhiriṣyate | yatassenādibuddhīnāṃ saṅkhyādīṣṭaṃ nibandhanam || 771 ||" [13.771–772.3] "yadyevamiyameṣveva bhedeṣviṣṭā na kiṃ matiḥ | icchāracitasaṅketabhedābhogānusāriṇī || 772 ||" [13.771–772.4] "iya"miti | sāmānyadhīḥ | saṅketasya bhedo viśeṣaḥ || 771 || 772 || [13.773–774.1] kaḥ punaratrātiśayo yenaivamucyata ityāha — "bhede"tyādi | [13.773–774.2] "bhedajñāne satīcchā hi saṅketakaraṇe tataḥ | tatkṛtistacchrutiścāsyā ābhogastanmatistataḥ || 773 ||" [13.773–774.3] "anvayavyatirekābhyāmidameva viniścitam | samarthaṃ kāraṇaṃ tasyāmanyeṣāmanavasthitiḥ || 774 ||" [13.773–774.4] anvayavyatirekasamadhigamyaḥ kāryakāraṇabhāvaḥ, sa ca sāmānyadhiyaṃ pratīcchāracitasaṅketābhogamātrasya niścitaḥ | tathāhi — prathamataraṃ tāvadbhedaviṣayamanubhavajñānamutpadyate, tasminnutpanne saṅketakaraṇecchā jāyate, tataścecchātastasya saṅketasya kṛtiḥ — karaṇam, tatastasyaiva vyavahārakāle śrutiḥ — śravaṇam, asyāśca śruteḥ sakāśāduttarakālamābhogo yathā śrutasaṅketaviṣayaḥ, tataścābhogātteṣveva bhedeṣu tadadhyavasāyena pravṛtterghaṭa ityādikā matirudayamāsādayati | āgopālametāvanmātramevāsyāṃ buddhau kāraṇatvena niścitam | aparidṛṣṭasāmarthyasya tu sāmānyasya kāraṇatvopakalpane'tiprasaṅgaḥ syāt, tadapi kalpayitvā'paramapyadṛṣṭasāmarthyena tulyatvātkimiti na kalpyeta || 773 || || 774 || [13.773–774.5] tatraivopacayamāha — "anurūpo hī"tyādi | [13.775–776.1] "anurūpo hi saṃsargī syādityanyārthakalpanā | vailakṣaṇye tu buddhīnāmiyadevāśritaṃ varam || 775 ||" [13.775–776.2] "sāmarthyaniyamo hyatra kalpanīyo varaṃ sa ca | anvayavyatirekābhyāṃ kalpito jñātaśaktiṣu || 776 ||" [13.775–776.3] tathāhi bhavadbhiḥ sāmānyabuddhīnāmanurūpamālambanākhyaṃ hetuṃ nirūpayadbhiḥ bhedanyarbudasya sāmānyamupakalpitam, yadi ca tadapi kalpitaṃ sāmānyamanyākārā api buddhīrjanayati tadā varamiyadeva, yadeva yathopavarṇitaṃ dṛṣṭasāmarthyaṃ kalpitaṃ bhavet | evaṃ hyadṛṣṭārthakalpanā na kṛtā syāt | apica kathamabhinnaṃ sāmānyaṃ vilakṣaṇā buddhīrjanayatīti pṛṣṭena satā vaktavyamidamavaśyaṃ, yaduta śaktipratiniyamo'yaṃ padārthānāṃ yadekamapi sadanekākārapratyayopajananāyālamiti | yadyevaṃ, jñātaśaktiṣu niścitasāmarthyeṣu bhedādiṣveva sāmarthyaniyāmakamiti na kalpyeta | evaṃ hi nānubhavaviruddhamanuṣṭhitaṃ syāt || 775 || 776 || [13.777.1] syādetatsāmānyasyāpyanvayavyatirekābhyāṃ sāmarthyaṃ niścitamevetyāha — "anvaye"tyādi | [13.777.2] "anvayānuvidhānaṃ ca sāmānyeṣu na vidyate | sadā'sattvānna nityānāṃ vyatirekastu saṃbhavī || 777 ||" [13.777.3] sadā sadādipratyayānāmasattvādanutpatternaiṣāṃ tadgatānvayānuvidhāyitvaṃ yuktam | yadi hyete sāmānyānuvidhāyinaḥ syustadā sarvadā sāmānyasyāvasthitatvātkimiti sadā na bhaveyuḥ, nahi sāmānyasya kācidapekṣāsti, paraistasyānupādheyaviśeṣatvādato na tadgatānvayānuvidhānameṣām | nāpi vyatirekānuvidhānam, tathāhi — yadā'mī sadādipratyayā notpadyante tadā tatra sāmānyābhāvaḥ kāraṇamiti na śakyaṃ vaktum, nityānāṃ sadā'vasthāyitayā vyatirekāsambhavāt, ato nāpi tadgatavyatirekānuvidhānameṣāmasti || 777 || [13.778.1] yataścaivaṃ nimittāntarābhyupagame sāmānyādidhiyāṃ doṣastasmādyatparairucyate guṇatvādireva sāmānyaviśeṣo guṇādiṣvadravyākarmādipratyayahetuḥ, sāmānyeṣu ca sattādiṣu sāmānyamityanugatapratyayasyānekārthasamavāyo nimittamiti, tadapāstaṃ bhavatītyetadāha — "adravyādī"tyādi | [13.778.2] "adravyādidhiyo heturna guṇatvādi yuktimat | anekasamavāyaśca na sāmānyadhiyastataḥ || 778 ||" [13.778.3] atiprasaṅgaścāsyāmapi kalpanāyāmiti darśayannāha — "aneke"tyādi | [13.779.1] "anekasamavāyaśca saṅkhyādiṣvapi vidyate | sāmānyeṣviva teṣu syuḥ sāmānyamiti buddhayaḥ || 779 ||" [13.779.2] yadyanekārthasamavāyaḥ sāmānyeṣu sāmānyadhiyo nibandhanaṃ syāt, tadā saṅkhyāsaṃyogavibhāgāvayavidravyādiṣvanekadravyāśritatvamastīti, teṣvapi sāmānyamiti dhiyaḥ syurnimittāviśeṣāt | ekabuddhihetutvamapi sattādīnāṃ sadādyākāreṇa svātmaniyatatvānna sāmānyāntaramāskandati, tataśca tadbalenāpi na sāmānyeṣu sāmānyaṃ sāmānyamityanugataḥ pratyaya upapadyate | tataścāsambaddhamidaṃ kumārilenoktam— "tasmādekasya bhinneṣu yā vṛttistannibandhanaḥ | sāmānyaśabdaḥ sattādāvekadhīkaraṇena ve"ti || 779 || [13.780–782.1] evaṃ tāvadvailakṣaṇyādityetadvyākhyātam, atadāśrayādityetadvyācikhyāsurāha — "ghaṭatvādi ce"tyādi | [13.780–782.2] "ghaṭatvādi ca sāmānyaṃ ghaṭādāveva varttate | nābhāveṣvasya vṛttistu tasmātteṣu kathaṃ nu dhīḥ || 780 ||" [13.780–782.3] "nāśrayāntaravṛttāddhi yuktāvanyatra dhīdhvanī | hastitvādi na karkādāvatraikārthāśrayo'pi na || 781 ||" [13.780–782.4] "rasaḥ śīto guruśceti syādekārthāśrayānmatiḥ | ihāyamapi naivāsti nābhāvo vartate kvacit || 782 ||" [13.780–782.5] ghaṭādiṣveva sāmānyaṃ samavetaṃ nābhāveṣu tasyāvastutvāt | tatkathaṃ teṣvabhāveṣu tasmāddhaṭatvāderanyasamavāyinaḥ sāmānyānukārānugataḥ pratyayo bhavet | nahi gajatvādi karkādiṣvekākārapratyayanibandhanaṃ bhavati | nanu cānyatra samavetādapyanyatra pratyayo dṛṣṭastadyathā madhuro rasaḥ snigdhaḥ śīto guruśceti | atrāha — "ekārthāśrayo'pi ne"ti | yatraiva hi dravye mādhuryaṃ samavetaṃ tatraiva śītatvādayo'pītyekārthasamavāyabalādatra bhavati sāmānādhikaraṇyam, na tu punarabhāvo ghaṭatvādisāmānyaiḥ saha kvacidapyekasmindravye samavaiti | nīrūpasya kvacidapi samavāyāyogāt || 780 || 781 || 782 || [13.783–784.1] "viśeṣaṇe"tyādinā'trodyotakarasya parihāramāśaṅakate | [13.783–784.2] "viśeṣaṇaviśeṣyatvasambandho'pyasti cediha | sambandhāntarasadbhāve nanu cāsau prakalpyate || 783 ||" [13.783–784.3] "tayorāsattimāśritya viśeṣaṇaviśeṣyatā | kalpyate tadabhāve tu sā'nimittā na siddhyati || 784 ||" [13.783–784.4] sa hyāha | ghaṭatvādīnāṃ sāmānyānāṃ ghaṭādibhiḥ samavāyalakṣaṇaḥ sambandhaḥ, abhāvānāṃ tu viśeṣaṇaviśeṣyabhāvalakṣaṇastataśca sāmānyābhāvayorekārthasambandho'trāpivyapadeśaheturastyeveti | tadatra pratividhānamāha — "sambandhāntare"tyādi | sambandhāntaropajanito hi bhāvānāṃ parasparaṃ viśeṣaṇaviśeṣyabhāvaḥ, tadyathā daṇḍadevadattayo rājapuruṣayośca saṃyogasvasvāmibhāvādikaṃ sambandhamāśritya viśeṣaṇaviśeṣyatā, tasya tu sambandhāntarasya viśeṣaṇaviśeṣyabhāvaṃ prati nimittabhūtasyābhāve sā viśeṣaṇaviśeṣyatā kathamiva bhavet, anyathā hyatiprasaṅgaḥ syāt | evaṃ hi sarvaṃ sarvasya viśeṣaṇaṃ bhavet || 783 || 784 || [13.785–786.1] kathamidānīṃ ghaṭasya prāgabhāva ityādiviśeṣaṇaviśeṣyabhāvo loke sambandhamantareṇa pratīta ityāha — "ghaṭasye"tyādi | [13.785–786.2] "ghaṭasya prāgabhāvo'yamityādi vacanaṃ punaḥ | kalpanāmātranirmāṇaṃ kalpite śūratādivat || 785 ||" [13.785–786.3] "viśeṣaṇaviśeṣyatvaṃ yatra vastusamāśrayam | sambandhāntarasadbhāvastathāvaśyaṃ prakalpyate || 786 ||" [13.785–786.4] prāgabhūtvābhavatītyetanmātrārthajijñāsāyāṃ buddhiriyaṃ kalpikā bhāvādarthāntarabhūtamiva sambandhena prāgabhāvamupadarśayantī prasūyate | tadabhiprāyavaśādatra viśeṣaṇaviśeṣyabhāvaḥ, naṃtu vāstavaḥ | yathā kalpanāśilpighaṭitasya śūratvādayo dharmā viśeṣaṇatvenopādīyante | yatra tu bhavadbhirvastusamāśrayo viśeṣaṇaviśeṣyabhāvo gṛhītastatrāvaśyaṃ sambandhāntaramanveṣaṇīyamanyathā vyavasthāniyamo na syāt || 785 || 786 || [13.787.1] apicāyaṃ na navo(naśco ?)dyānurūpa eva parihāraḥ śaṅkarasvāminokta iti darśayannāha — "abhāvo'bhāva" ityādi | [13.787.2] "abhāvo'bhāva ityeva jñānamatrāvacoditam | upādhisthaṃ ca sāmānyaṃ svāśrayeṣveva varttate || 787 ||" [13.787.3] yadidaṃ ghaṭābhāve paṭābhāve śaśaviṣāṇādyabhāve vā'bhāvo'bhāva ityanugāmijñānaṃ pravṛttaṃ tatrāsmābhirasatyapi sāmānye'nugatapratyayadarśanādvyarthā'nyatrāpi sāmānyakalpaneti coditam, na tu sajātīyānāṃ bahūnāṃ ghaṭādīnāṃ ye prāgabhāvādayastatra yajjñānaṃ (tatra) | yadi nāmaivaṃ tataḥ kimityāha — "upādhisthaṃ ce"tyādi | ghaṭādyupādhigataṃ yatsāmānyaṃ ghaṭatvādi, tatsvāśrayeṣveva ghaṭādiṣu varttate, nāśrayāntare paṭādau, tatkathaṃ vijātīyapaṭādigataprāgabhāvādau tasmātpratyayaḥ syāditi bhāvaḥ || 787 || [13.788.1] sarvatraikamanugāmi sāmānyamastīti cedāha — "nace"tyādi | [13.788.2] "nacānuyāyi teṣviṣṭamanyatsattvaṃ yadīṣyate | na ṣaḍarthātirekeṇa jāyante'bhāvabuddhayaḥ || 788 ||" [13.788.3] nahi sakalapaṭādivijātīyānekapadārthavyāpyaparaṃ sāmānyamasti, yato'sau pratyayo bhavet | syānmataṃ sattākhyaṃ mahāsāmānyamasti tadvalādabhāvapratyayo bhaviṣyatīti, tadayuktam, vyabhicārāt | tathāhi — ṣaṭpadārthavyatirekeṇāparasya pratisaṅkhyānirodhādeḥ padārthasyābhāva iti bhavatāmabhāvabuddhayo yāḥ samudācaranti, tathotpādyakathāracitānāṃkapiñjalādīnāmabhāvaḥ paramārthata iti matayastāsu katamadupādhigataṃ sāmānyaṃ, yattāsāṃ nimittaṃ syāt | na hyeṣāṃ pratisaṅkhyānirodhādīnāṃ sattvamasti bhavanmatena | etenaitadapi pratyuktaṃ yaduktaṃ kumārilena— "nanu ca prāgabhāvādau sāmānyaṃ vastu neṣyate | sattaiva hyatra sāmānyamanutpattyādirūpate"ti | anutpattyādirūpatā — anutpādādiviśiṣṭatetyarthaḥ | atrāpi hyayameva doṣaḥ | nahi matāntarīyānāṃ padārthānāmutpādyakathārthānāṃ ca sattāsti, yena tadabhāvapratītiḥ syāt | tadadhyavasāyivikalpasattā tatra bahirarthaśūnyā pratīyata iti cet | yadyevaṃ nityaikasattārahito vikalpamātrātmaka eva sakalaśabdārthaḥ kiṃ neṣyate | anyathā hi nityaikasattādirūpasāmānyābhyupagame sattāpuruṣatvādīnāṃ sarvatra svabhede niratiśayatvātkathaṃ bhinnarūpā pratītiḥ syāditi codyaṃ duṣparihārameva syāditi || 788 || [13.789–795.1] idānīmicchāracitarūpeṣu naṣṭājāteṣu caitatsamarthanamāha — "icchāracite"tyādi | [13.789–795.2] "icchāracitarūpādāvarthe jātirna vidyate | vyakterasambhavādeva sthitā tadvyabhicāritā || 789 ||" [13.789–795.3] "atītānupajāteṣu nityasāmānyagocaram | jñānaṃ cetkevalaṃ cedaṃ sāmānyaṃ gṛhyate na tu || 790 ||" [13.789–795.4] "kevalasyopalambhe vā na vyaktīnāmidaṃ bhavet | sāmānyaṃ na ca tadvyaṅgyaṃ vindhyasyeva himālayaḥ || 791 ||" [13.789–795.5] "notpattipāratantryeṇa pratibaddhaṃ hi tāsvidam | na jñānapāratantryaṃ ca nityatvātkevalagrahāt || 792 ||" [13.789–795.6] "svāśrayendriyayogādivyapekṣāyā asambhavāt | tatsadaivopalabhyeta yadi vā na kadācana || 793 ||" [13.789–795.7] "svātmani jñānajanane yogyaṃ vā'yogyameva vā | yadyekadā tadā rūpaṃ sarvadaiva hi tadbhavet || 794 ||" [13.789–795.8] "tasya yogyamayogyaṃ vā rūpaṃ yatprakṛtisthitam | taddhrauvyādaprakampyaṃ hi ko nāma calayiṣyati || 795 ||" [13.789–795.9] icchayā racitaṃ rūpaṃ svabhāvo yasya sa tathoktaḥ, sa ādiryasyeti vigrahaḥ | ādiśabdena naṣṭājātaparigrahaḥ | nahi tatra kalpitādiṣu sāmānyamasti, yena tannibandhanā teṣu matiḥ syāt | syādetanmābhūtkalpiteṣu sāmānyam, atītājāte tu tannibandhanā buddhirbhaviṣyatīti, tadetanmithyā, na hyāśritānāmayaṃ dharmo yadāśrayamantareṇāpi kevalānāmavasthānaṃ bhavet, anāśritatvaprasaṅgāt | bhavatu nāma kevalānāmavasthānaṃ tathāpi doṣa eva, kevalasya sāmānyasya grahaṇānabhyupagamāt | tathācoktaṃ — "svāśrayendriyasannikarṣāpekṣapratipattikaṃ sāmānya"miti | kevalasya sāmānyasya grahaṇe sāmānyadhiyo vyaktivyavasāyo na prāpnoti vyaktestadānīmabhāvāt | vyaktīnāmidaṃ sāmānyamiti saṃbaddhaśca na syāt, nibandhanābhāvāt | tathāhi — nibandhanaṃ bhavatsaṃbandhasya tadvyaṅgyatvaṃ vā sāmānyasya bhavet, tajjanyatā vā, tadgrahaṇāpekṣagrahaṇatā vā | tatra na tāvattābhirvyaṅgyatvāttatsaṃbaddhaṃ sāmānyaṃ, nityatayā parairanupakāryasya viśeṣābhāvādvyaṅgyatvānupapatteḥ | yo hi yasyānupakārakaḥ sa tasyābhivyañjako na bhavati, yathā vindhyasya himavān | tathāca vyaktayaḥ sāmānyasyeti vyāpakaviruddhopalabdheḥ | anupakārakasyāpi vyañjakatve'tiprasaṅgaḥ, sarvaḥ sarvasya vyañjakaḥ syāt | ata eva nityatayā tasyābhyupagatatvāttāsu notpattipāratantryamapi tasya yuktam | kevalasyāpi grahaṇānnāpi tajjñānapāratantryamiti, trayāṇāmapi pakṣāṇāmasambhavaḥ | tataśca yadidamucyatesvāśrayendriyasannikarṣāpekṣapratipattikaṃ sāmānyamiti tadayuktamāśrayasyaivāyogāt, kuta"stadgatendriyasa"nnikarṣādyapekṣatā bhaviṣyati | ādigrahaṇenātmamanaḥsannikarṣādiparigrahaḥ | nityatayā parairanupādheyaviśeṣatvānnāpyasya kvacidapekṣā'sti | tataśca yadi tatsvaviṣayajñānotpādanasamarthaṃ tadā sarvadaiva tajjanayet, athāsamarthaṃ tadā na kadāpi janayet, nahi tasya tadrūpaṃ samarthamasamarthaṃ vā tatkvacidanyathākartumīśate nityatvahāniprasaṅgāt | yathoktam— "tasya śaktiraśaktirvā yā svabhāvena saṃsthitā | nityatvādacikitsyasya kastāṃ kṣapayituṃ kṣama ||" iti || 789 || 790 || 791 || 792 || || 793 || 794 || 795 || [13.796–797.1] yaccoktaṃ — "gotaścārthāntaraṃ gotva"mityādi | tasya pācakādibhiranaikānta iti darśayati — "gota" ityādi | [13.796–797.2] "gotaścārthāntaraṃ gotvaṃ bhinnadhīviṣayatvataḥ | rūpasparśādivattasyetyukteścaitraturaṅgavat || 796 ||" [13.796–797.3] "ityasminvyabhicāroktiḥ pācakatvādibhistathā | anayā ca diśā'nye'pi sarve dūṣyāḥ kuhetavaḥ || 797 ||" [13.796–797.4] tathāhi pācakādibhyaḥ pācakatvāderasatyapyarthāntarabhāve pācakaḥ pācaka iti bhinnadhīviṣayatvaṃ bhavatyeva, devadattasya pācakatvamiti ca vyatirekavibhaktirbhavatītyataḥ sādhāraṇānaikāntikatā hetoḥ | "anye'pi kuhetava" iti | kumārilagaditāḥ | tatrāmī tena kuhetava uktāḥ | gopiṇḍabhedeṣu yā gobuddhiriyamekagotvanibandhanā gavābhāsatvādekākāratvācca | ekagopiṇḍaviṣayabuddhivat | athavā yeyaṃ gobuddhiḥ sā sābaleyānna bhavati, yadvā tadvyatiriktārthālambanā, tadabhāve'pi bhāvāt, yathā ghaṭe pārthivabuddhiḥ | sarvagatatvaṃ kathaṃ tasya siddhamiti ceducyate | yeyaṃ gomatiḥ sā pratyekasamavetārthaviṣayā pratipiṇḍaṃ kṛtsnarūpapadārthākāratvāt, pratyekavyaktiviṣayabuddhivat | ekatvamapi siddhameva, tathāhi yadyapi sāmānyaṃ pratyekaṃ sarvātmanā parisamāptam, tathāpi tadekameva, ekākārabuddhigrāhyatvāt, yathā nañyukteṣu brāhmaṇādinivarttanam | na caitacchakyaṃ vaktum — bhinneṣu yo'yamabhinnākārapratyayaḥ sa bhrāntastena tadbalādvastutattvavyavasthānamasaṅgatamiti, yato nāsya kāraṇaduṣṭatā'sti | nāpi bādhakapratyayodbhavastasmānmithyātvanibandhanābhāvādayuktametaditi | āha ca— "piṇḍabhedeṣu gobuddhirekagotvanibandhanā | gavābhāsaikarūpābhyāmekagopiṇḍabuddhivat || na sābaleyādgobuddhista to'nyālambanāpi vā | tadabhāve'pi sadbhāvādghaṭe pārthivabuddhivat || pratyekasamavetārthaviṣayā vā'tha gomatiḥ | pratyekaṃ kṛtsnarūpatvātpratyekavyaktibuddhivat || pratyekasamavetā'pi jātirekaikabuddhitaḥ | nañyukteṣviva vākyeṣu brāhmaṇādinivarttanam || naikarūpāmatirgotve mithyā vaktuṃ ca śakyate | nātra kāraṇadoṣo'sti bādhakapratyayo'pi vā ||" iti | tadatra prathame sādhane tāvatsādhyavikalamudāharaṇam, ekasya gotvasyāsiddhestannibandhanatvamekagobuddherapyasiddhameva | atha sāmānyenaikanibandhanatvaṃ sādhyate, tadā siddhasādhyatā, vijātīyavyavacchedena kalpitaikagovyāvṛttinibadhanatvasyeṣṭatvāt | na sābaleyādgobuddhirityatrāpi sākṣāttadutpattiniṣedhe sādhye siddhasādhyatā, ta(sya)svalakṣaṇānubhavasaṅketamanaskārādivyavahitatvāt | atha paramparayāpi tato na bhavatīti sādhyate, tadā pratijñāyā anubhavabādhā dṛṣṭāntasya ca sādhyavikalatā | anyālambanatve'pi sādhye — yadi sannihite sābaleye gaurayamiti yā buddhirutpadyate sā tato'nyālambaneti sādhyate, tadā'trāpyanubhavavirodhaḥ | tathāhi — sā sannihitapiṇḍādhyavasāyenaiva varttate | dṛṣṭāntasya ca sādhyavikalatā | atha tadasannidhāne yā bāhuleyādisannidhau tathā pravṛttā buddhiḥ sā tato'nyālambaneti sādhyate, tadā siddhasādhyatā | yadi tu sākṣādvastusadālambaneti sādhyate tadā'naikāntikatā | na hyasya kiṃcitparamārthatovastu sadālambanamastīti pratipāditatvāt | yacca pratyekaparisamāptārthaviṣayatvasādhanam, tatrāpi sāmānyena sādhye siddhasādhyatā, pratipadārthamatadrūpaparāvṛttavasturūpādhyavasāyena pravṛttatvāt | atha nityaikapratyekaparisamāptavastubhūtasāmānyākhyapadārthaviṣayatvaṃ sādhyate, tadā dṛṣṭāntasya sādhyavikalatā hetoścānaikāntikatā, tathāvidhena dharmeṇa kvacidapyanvayāsiddheḥ | ekasya ca sarvātmanā bahuṣu parisamāptatve sarveṣāṃ vyaktibhedānāṃ parasparamekarūpatāpattiḥ, ekavyaktipariniṣṭhitasvabhāvasāmānyapadārthasaṃspṛṣṭatvādekavyaktirūpatvāt | sāmānyasya vā'nekatvāpattiryugapadanekavastuparisamāptātmarūpatvāt, dūradeśāvasthitānekabhājanagatabilvādiphalavadityanumānabādhā | tena yaduktaṃ — na cātra bādhakaḥ pratyayo'stīti, tadasiddham | pūrvaṃ coktatvādvakṣyamāṇatvācca bādhakasya | yaccaikatvasādhanaṃ jāteḥ, tatrāpi jāteḥ pratyekasamavetāyā asiddhatvādekabuddhigrāhyatvamasiddhamityāśrayāsiddho hetuḥ | brāhmaṇādinivarttanaṃ ca paramārthato naikamavastutvāditi sādhyavikalamudāharaṇam | kālpanike caikatve sādhye siddhasādhyatā, kalpitasyāpoharūpatveneṣṭatvāt | yaccāpyucyate — na cātra kāraṇadoṣo'stīti, tadapyasiddhameva, anāderavi dyāvāsanālakṣaṇasya kāraṇadoṣasya vidyamānatvāt | tadevamanayā diśā kuhetavo'mī dūṣyāḥ || 796 || 797 || [13.798–801.1] evaṃ tāvadvistareṇa paroktasāmānyasādhanānāṃ dūṣaṇamabhidhāya sāmānyasya bādhakaṃ pramāṇamabhidhātukāma āha — "apice"tyādi | [13.798–801.2] "apicānekavṛttitvaṃ sāmānyasya yaducyate | tatra keyaṃ matā vṛttiḥ sthitiḥ kiṃ vyaktireva vā || 798 ||" [13.798–801.3] "svarūpāpracyutistāvatsthitirasya svabhāvataḥ | nādhārastatkṛtau śakto yena sthāpakatā bhavet || 799 ||" [13.798–801.4] "gamanapratibandho'pi na tasya badarādivat | vidyate niṣkriyatvena nādhāro'taḥ prakalpyate || 800 ||" [13.798–801.5] "sthitistatsamavāyaścenna tadeva vicāryate | so'bhīṣṭo'yutasiddhānāmāśrayāśrayitātmakaḥ || 801 ||" [13.798–801.6] avaśyaṃ sāmānyasya bhedeṣu vṛttireṣṭavyā | anyathā kathaṃ teṣu pratiniyamenaikākārā buddhistannibandhanā setsyati | tatra ca vṛttirasya bhavantī sthitilakṣaṇā vā bhavet, tadabhivyaktilakṣaṇā vā, sthitirapi dvidhā — svabhāvāpracyutilakṣaṇā vā, yadvā'dhogatipratibandhalakṣaṇā | tatra na tāvadādyā — nityatvātsvata eva svabhāvāpracyuteḥ siddhatvāt | nāpi dvitīyā — amūrttasarvagatatvābhyāṃ niṣkriyatayā'dhogamanāsambhavādato na tatpratibandhakatvasādhāraṇaṃ yuktam | bhedeṣu yaḥ sāmānyasya samavāyaḥ sā sthitirityetadapyanuttarameva, tasyaiva samavāyasya vicāryamāṇatvāt | tathāhi — apṛthaksiddhānāmāśrayāśrayibhāvalakṣaṇaḥ sambandhaḥ samavāya ucyate, taccāśritatvaṃ sāmānyasya tatpratibaddhasthititayā vā bhavet, tadabhivyaṅgitayā vetīdameva nirūpayitumārabdham | nahi parasparāsaṅkīrṇātmanāmakiñcitkaramarthāntaraṃ samavāyo yukto'tiprasaṅgāt | evaṃ hi sarvaḥ sarvasya samavāyaḥ syāt, tathāhi — parasparavyāvṛttaśarīrānbhāvānyaḥ saṃśleṣayati sa samavāyaḥ kalpitaḥ | na cārthāntarasadbhāve'pi svātmani vyavasthitāḥ parasparasvabhāvamanvāviśanti, svarūpahāniprasaṅgāt | tasya cārthāntarasya samavāya iti nāmakaraṇe na vivāda ityayuktamarthāntaraṃ sthitiriti || 798 || 799 || 800 || 801 || [13.802–804.1] syādityādinā sāmānyaṃ pratyādhārakalpanāyā atyantāsambaddhatāṃ darśayati | [13.802–804.2] "syādādhāro jalādīnāṃ gamanapratibandhakaḥ | agatīnāṃ kimādhāraiḥ sāmānyānāṃ prakalpitaiḥ || 802 ||" [13.802–804.3] "svajñānotpattiyogyatve kimabhivyaktikāraṇaiḥ | svajñānotpattyayogyatve kimabhivyaktikāraṇaiḥ || 803 ||" [13.802–804.4] "hyaḥ samarthaḥ samarthātmā vyañjakaiḥ kriyate yadi | bhāvo'sthiro bhavedevaṃ dīpavyaṅgyaghaṭādivat || 804 ||" [13.802–804.5] "agatīnāmi"ti | gatirahitānām | amūrttasarvagatatvābhyāṃ gaterabhāvāt | tadabhivyaktilakṣaṇāpi sthitirayuktā, tathāhi — tadviṣayajñānotpādanameva tasyābhivyaktirna tu svabhāvaparipoṣaṇalakṣaṇā nityasya svabhāvānyathākaraṇāsambhavāt, tataśca tasya yadi svataeva jñānotpādanasāmarthyaṃ tadā kimityabhivyaktikāraṇamapekṣate | athāsāmarthyaṃ tadā parairanādheyaviṣayatvānna tadapekṣā yuktimatī | parairādheyaviśeṣatve cāṅgīkriyamāṇe satyanityatvaprasaṅgaḥ, tataśca vyaktivadevāsādhāraṇatvānna sāmānyaṃ syāt | "bhāva" iti | bhavato'smādabhidhānapratyayāviti kṛtvā kṛtsna eva sāmānyapadārtha ucyate | prayogaḥ — yasya yasminvṛttinibandhanaṃ na kiṃcidasti na tattasminvartate, yathā vindhye himavān, nāsti ca sāmānyasya bhedeṣu vṛttinibandhanaṃ kiṃciditi vyāpakānupalabdhiḥ || 802 || || 803 || 804 || [13.805.1] "ghaṭādī"tyādinā dūṣaṇāntaramapyāha | [13.805.2] "ghaṭādijātibhedāśca svāśrayeṣveva bhāvinaḥ | sarvatra vṛttibhājo vā bhaveyuḥ parajātivat || 805 ||" [13.805.3] ghaṭatvādijātibhedādi | ghaṭatvapārthivatvādayaḥ sarvagatatvena varṇyamānāḥ kadācitsvāśrayamātravyāpitayā varṇyeran, yadvā vyaktiśūnye'pi deśe sarvatra bhāvāditi pakṣadvayam | "parajāti"vaditi | mahāviṣayatayā sattā pare'tyabhidhīyate | iyaṃ ca mahāviṣayatvamātrasāmyenaiva dṛṣṭāntīkṛtā | natu vyaktyantarālavarttideśavyāpitayā, tasyā apitaddharmāpratīteḥ || 805 || [13.806.1] tatra prathame pakṣe doṣamāha — "tatre"tyādi | [13.806.2] "tatra deśāntare vastuprādurbhāve kathaṃ nu te | dṛśyante vṛttibhājo vā tasminniti na gamyate || 806 ||" [13.806.3] ghaṭādivyaktiśūnye deśe ghaṭādivastuprādurbhāve sati te jātibhedā ghaṭatvādayaḥ kathaṃ tatra ghaṭādau dṛśyante varttante ceti na gamyate — nāvabudhyata iti yāvat || 806 || [13.807.1] kathamityāha — "nahī"tyādi | [13.807.2] "na hi tena sahotpannā nityatvānnāpyavasthitāḥ | tatra prāgavibhutvena nacā''yāntyato'kriyāḥ || 807 ||" [13.807.3] tathāhi — yadi ghaṭādinā vyaktibhedena sahotpannāste bhaveyuḥ prāgvā tatrāvasthitāḥ syuranyato vā deśāntarādāgaccheyustadā tatra dṛśyeranvartteranvā | yāvatā na teṣāmutpādo nityatvāt, nāpi prāgavasthānaṃ asarvavyāpitvāt; nāpyanyadeśādāgamanamakriyatvāt; tatkathaṃ teṣu teṣāṃ vṛttirupalabdhirvā bhavet | prayogaḥ — ye yatra notpannā nāpi prāgavasthāyino nāpi paścādanyato deśādāgatimantaste tatra nopalabhyante nāpi varttante, yathā śaśaśirasi tadviṣāṇam, tathāca sāmānyaṃ tacchūnyadeśotpādavati ghaṭādike vastunīti vyāpakānupalabdhiḥ | na cāyamanaikāntiko hetuḥ, tatra vṛttyupalambhayoḥ prakārāntarābhāvāt || 807 || [13.808.1] dvitīye'pi pakṣe doṣamāha — "svāśraye"tyādi | [13.808.2] "svāśrayendriyayogāderekasmiṃstadgrahe sati | sarvatraivopalabhyeraṃstatsvarupāvibhāgataḥ || 808 ||" [13.808.3] svāśrayendriyasaṃyogādeḥ — upalambhahetoḥ | ādiśabdenātmamanaḥsannikarṣādiparigrahaḥ | ekasminvyaktibhede teṣāṃ jātibhedānāṃ grahaṇe sati sarvatraiva vijātīye'pi vyaktibhede'ntarāle copalabhyeran, teṣāṃ yathāsvamekarūpatayā pratyekaṃ gṛhītarūpāvyatirekāt || 808 || [13.809.1] etadeva spaṣṭayannāha — "jñātādi"tyādi | [13.809.2] "jñātādavyatiriktaṃ cettasyāpi grahaṇaṃ bhavet | tadvadeva na vā tasya grahaṇaṃ bheda eva vā || 809 ||" [13.809.3] tathāhi — dṛṣṭavyaktisamavetasāmānyarūpādvijñātādavyatiriktaṃ cedvyaktyantarālavartti sāmānyarūpaṃ tadā tasyāpi grahaṇaṃ bhavet, gṛhītādabhinnatvāt, gṛhītasvarūpavat | atha tasya grahaṇaṃ na bhavati, tathāsatyagṛhītarūpāvyatirekāttadvaddṛṣṭavyaktisamavāyino'pi grahaṇaṃ na syāt | athobhayarūpatā'ṅgīkriyate tadā svabhāvabhedaprasaṅgaḥ, parasparaviru ddhadharmādhyāsāt | na hyanyonyapratyanīkagrahaṇāgrahaṇadharmādhyāsitamapi sadekamiti yuktamabhidhātuṃ svacchacetasaḥ, atiprasaṅgāt | evaṃ hi viśvamekameva dravyaṃ syāt, tataśca sahotpādavināśādiprasaṅgaḥ, anyathaikamiti nāmamātrameva syāt, naca nāmni vivādaḥ || 809 || [13.810–811.1] tadevaṃ sarvaprakāreṇa jātimabhidūṣya prayogaṃ racayannāha — "nānye"tyādi | [13.810–811.2] "nānyakalpitajātibhyo vṛkṣādipratyayā ime | kramitvānugamādibhyaḥ pācakādidhiyo yathā || 810 ||" [13.810–811.3] "nityasyājanakatvaṃ ca bādhakaṃ saṃpratīyate | saṃyogadūṣaṇe sarvaṃ yadevoktaṃ prabādhakam || 811 ||" [13.810–811.4] ye kramitvānugāmitvavastutvotpattimattvādidharmopetāste paraparikalpitanityaikasarvagatasāmānyato na bhavanti, yathā pācakādipratyayāḥ, tathācāmī vṛkṣādipratyayā iti viruddhavyāptopalabdhiḥ | nityatābhāvaviruddhānityatābhāvena kramitvādervyāptatvāt | nityasya ca kramākramābhyāmarthakriyāvirodhānnānaikāntikatā hetoḥ | dṛṣṭāntasya ca sādhyāvikalatāyāḥ pūrvaṃ vistareṇa prasādhitatvānnāsiddho dṛṣṭāntaḥ | bādhakāntaramapyāha"saṃyoge"tyādi | tatra saṃyogadūṣaṇe bādhakamuktam, "ekasyānekavṛttiśca na yukteti prabādhaka"mityanena | yathācānekatraikasya vṛttirna yuktā, tathā'vayavidūṣaṇe "taddhyekavṛttibhāje"tyādinā pradarśitā || 810 || 811 || [13.812.1] "eva"mityādinopasaṃharati | [13.812.2] "evamekāntato bhinnajātireṣā nirākṛtā | jaiminīyābhyupetā tu syādvāde pratiṣetsyate || 812 || iti sāmānyaparīkṣā |" [13.812.3] yairvaiśeṣikādibhirvyaktito jātirekāntabhinneṣṭā teṣāmidaṃ dūṣaṇamuktam | ye punarabhinnāmubhayarūpāṃ ca jātimicchanti jainajaiminīyasāṅkhyādayaḥ, tadupavarṇitā jātiḥprastāvātsyādvāde niṣetsyate | iha tu vaiśeṣikanaiyāyikopakalpitāyā jāteḥ prastutatvānna dūṣyate prastāvābhāvāditi bhāvaḥ || 812 || {14 viśeṣaparīkṣā} [14.813.1] viśeṣadūṣaṇamāha — "ye puna"rityādi | [14.813.2] "ye punaḥ kalpitā ete viśeṣā antyabhāvinaḥ | nityadravyavyapohena te'pyasaṃbhavitāḥ kṣaṇāḥ || 813 ||" [14.813.3] yattāvannityadravyavṛttitvamantyadravyabhāvitvaṃ ca viśeṣāṇāṃ lakṣaṇamuktaṃ tadasambhavadoṣaduṣṭatvādalakṣaṇameva, nahi nityaṃ kiṃciddravyamasti, tasya pūrvaṃ dravyaparīkṣāyāṃ vyapoḍhatvāt, tatkathaṃ tadvṛttitvameṣāṃ siddhyet || 813 || [14.814–816.1] yadapi yogināṃ viśeṣapratyayabalātsattvameṣāṃ sādhyate, tatrāpyanaikāntikateti darśayati — "aṇvākāśadigādīnā"mityādi | [14.814–816.2] "aṇvākāśadigādīnāmasaṅkīrṇaṃ yadā sthitam | svarūpaṃ ca tadaitasmādvailakṣaṇyopalakṣaṇam || 814 ||" [14.814–816.3] "miśrībhūtāparātmāno bhaveyuryadi te punaḥ | nānyabhāve'pyavibhrāntaṃ vailakṣaṇyopalakṣaṇam || 815 ||" [14.814–816.4] "kathaṃ teṣu viśeṣeṣu vailakṣaṇyopalakṣaṇam | svata eveti cennaivamaṇvādāvapi kiṃ matam || 816 ||" [14.814–816.5] tathā — aṇvādīnāṃ rūpaṃ svasvabhāvāvasthānātparasparamasaṅkīrṇaṃ vā bhavet, miśrībhūtaṃ vā | yadyādyaḥ kalpastadā svata evāsaṅkīrṇavastūpalambhātteṣu yogināṃ parasparavailakṣaṇyabuddhirbhaviṣyatīti vyarthā viśeṣāntarakalpanā | atha dvitīyaḥ pakṣastadā kathamiva viśeṣākhyapadārthāntarasannidhāne'pi teṣu parasparāvyatibhinnasvabhāveṣu vilakṣaṇaṃ jñānaṃ yogināmabhrāntamutpadyate, bhrāntameva tatsyādatasmiṃstathāvṛttatvāt | tataścāyogina eva syuḥ, bhrāntajñānasaṃsargitvāditi bhāvaḥ | kiṃca — yadi viśeṣākhyapadārthāntaramantareṇa vilakṣaṇā dhīrna jāyate tatkathaṃ teṣveva viśeṣeṣu vilakṣaṇā dhīrbhavati, nahi teṣvapare viśeṣāḥ santyanavasthāprasaṅgāt | nityadravyavṛttayo'ntyā iti cābhyupagamahāniprasaṅgācca, viśeṣeṣvapi vṛtteḥ | ataḥ svata evaiṣāṃ parasparavailakṣaṇyamatihetutvamaṅgīkriyate tadā paramāṇvādīnāmapi taddhetutvaṃ svata evāstu, ko hyatra teṣu pradveṣo yena teṣāṃ svata eva parasparavyāvṛttamūrttīnāmapi satāṃ paramāṇvādīnāṃ parasparavailakṣaṇyajñānotpattihetutvaṃ neṣyate viśeṣāṇāṃ tviṣyata iti | nātra kiṃcitkāraṇamutpaśyāmo'nyatra jāḍyāt || 814 || 815 || 816 || [14.817–818.1] "svata" evetyādinā praśastamateratrottaramāśaṅkate | [14.817–818.2] "svata evāśucitvaṃ hi śvamāṃsāderyathā sthitam | tadyogādapareṣāṃ tu tathehāpi yadīṣyate || 817 ||" [14.817–818.3] "yathā prakāśako dīpo ghaṭādeśca svataḥ sthitaḥ | tatprakāśātmatāyāṃ ca niyato'yamidaṃ tathā || 818 ||" [14.817–818.4] sa hyāha — yathā śvamāṃsādīnāṃ svata evāśucitvaṃ, tadyogāccānyeṣāṃ tathehāpi tādātmyādantyeṣu viśeṣeṣu svata eva vyāvṛttipratyayahetutvaṃ, tadyogātparamāṇuṣu | kiṃcātadātmakeṣvapyanyanimittaḥ pratyayo bhavatyeva, yathā ghaṭādiṣu pradīpāt, natu pradīpeṣu ghaṭādibhya iti | "niyato'ya"miti | ghaṭādiḥ | "idaṃ tathe"ti | vailakṣaṇyopalakṣaṇaṃ viśeṣebhya evāṇvādīnāṃ, viśeṣāṇāṃ svata evetyarthaḥ || 817 || 818 || [14.819–822.1] "nanu ce"tyādinā pratividhatte | [14.819–822.2] "nanu cāśucibhāvo''yaṃ sāṃvṛto na tu tāttvikaḥ | tatsvayaṃ parato vā'yaṃ kathaṃ nāma bhaviṣyati || 819 ||" [14.819–822.3] "athavā bhāvikatve'pi śvamāṃsādivaśādime | jāyante'śucayo bhāvā naiva nityā ajanmataḥ || 820 ||" [14.819–822.4] "pradīpādiprabhāvācca jñānotpādasvarūpatām | labhante kṣaṇikā hyarthāḥ kalaśābharaṇādayaḥ || 821 ||" [14.819–822.5] "na vivādāspadībhūtaviśeṣabalabhāvinī | vailakṣaṇyamatisteṣu kramotpatteḥ sukhādivat || 822 || iti viśeṣaparīkṣā |" [14.819–822.6] aśucitvaṃ hi nāma bhāvānāṃ kalpanoparacitaṃ, na pāramārthikamanavasthitatvāt | tathāhi — yadeva dravyaṃ kasyacicchrotriyāderaśucitvenābhāti, tadevānyasya kauṭikādeḥ śucitvena, na caikasya parasparapratyanīkānekarūpasaṃpāto yukta ekatvahāniprasaṅgāt | athavā bhavatu bhāvikamaśucitvaṃ bhāvānāṃ, tathāpi nedaṃ dṛṣṭāntena samam | tathāhi — śvamāṃsādikāśucidravyasaṃparkādannādayo bhāvāḥ parityaktapūrvaśucisvabhāvā anya evāśucayo jāyante | ato yuktameṣāṃ paropādhikamaśucitvam | natvevaṃ kiṃcitparamāṇvādiṣu nibandhanamasti, yenaiṣāṃ paropādhikaṃ vailakṣaṇyaṃ bhavettathā, nityatvādevājanmato'nutpatteḥ | evaṃ pradīpadṛṣṭānte'pi ghaṭādīnāṃ jñānotpattihetutvaṃ paropādhikaṃ yojyam | "ne"tyādinā — viśeṣāṇāṃ bādhakaṃ pramāṇamāha | tasyāpi pūrvavat svarūpaṃ pratibandhaśca vācyaḥ || 819 || 820 || 821 || 822 || {15 samavāyapadārthaparīkṣā} [15.823.1] samavāyadūṣaṇārthamāha — "tantuṣvi"tyādi | [15.823.2] "tantuṣveva paṭo'mīṣu vīraṇeṣu kaṭaḥ punaḥ | ityādīhamaterbhāvātsamavāyo'vagamyate || 823 ||" [15.823.3] ayutasiddhānāmādhāryādhārabhūtānāmihabuddhiheturyaḥ sambandhaḥ sa samavāyaḥ, sa cāyamiha tantuṣu paṭa ityādīhabuddhiviśeṣato dravyādibhyo'rthāntaratvenāvagamyate | yathāhisattādravyatvādīnāṃ svādhāreṣvātmānurūpapratyayakartṛtvātsvāśrayādibhyaḥ parasparataścārthāntarabhāvastathā samavāyasyāpi pañcasu padārtheṣu — iha tantuṣu paṭaḥ, iha dravye guṇakarmaṇī, iha dravyaguṇakarmasu sattā, iha dravye dravyatvam, iha guṇeṣu guṇatvam, iha karmaṇi karmatvam, iha dravyeṣvantyā viśeṣā, ityādipratyayadarśanātpañcabhyaḥ padārthebhyo'rthāntaratvaṃ gamyate | prayogaḥ — yo yeṣu yadākāravilakṣaṇaḥ pratyayaḥ, sa tadarthāntaranibandhanaḥ, yathā devadatte daṇḍīti pratyayaḥ, tathācāyaṃ pañcasu padārtheṣvihapratyaya iti svabhāvahetuṃ manyate || 823 || [15.824–826.1] pratibandhamasya darśayannāha — "tasyābhāva" ityādi | [15.824–826.2] "tasyābhāve sa cetkiṃ hi materasyā nibandhanam | na viśeṣamatirdṛṣṭā nimittāntaravarjitā || 824 ||" [15.824–826.3] "ihabuddhyaviśeṣācca yogavanna vibhidyate | sarvasminbhāvavattveṣa eka eva pratīyate || 825 ||" [15.824–826.4] "kāraṇānupalabdheśca nityo bhāvavadeva saḥ | na hyasya kāraṇaṃ kiñcitpramāṇenopalabhyate || 826 ||" [15.824–826.5] nibandhanamantareṇa bhavato nityaṃ sattādiprasaṅgo bādhakaṃ pramāṇam | evaṃ tāvadvaiśeṣikāṇāṃ matena — ihabuddhiliṅgānumeyaḥ samavāyaḥ, naiyāyikamatena tu — ihabuddhipratyakṣagamya eva | tathāhi te — akṣavyāpāre satīha tantuṣu paṭa ityādipratyayotpatteḥ pratyakṣatvamācakṣate | sa cāyaṃ samavāyo yathā saṃyogaḥ sambandheṣu bhinnastathā nāyaṃ bhidyate, kiṃ tarhi ? bhāvavat sattāvat, talliṅgāviśeṣādviśeṣaliṅgābhāvātsarvatraika evasamavāyaḥ | "yogava"diti | vaidharmyadṛṣṭāntaḥ | akāraṇatvācca bhāvavadeva nityaḥ siddhaḥ, akāraṇatvaṃ ca pramāṇataḥ kāraṇānupalabdheḥ siddham || 824 || 825 || 826 || [15.827.1] "tadeta"dityādinā dūṣaṇamārabhate | [15.827.2] "tadetadihavijñānaṃ pareṣāmeva varttate | svasiddhāntānurāgeṇa na dṛṣṭaṃ laukikaṃ tu tat || 827 ||" [15.827.3] tadanena hetorāśrayāsiddhatāmāha | iha tantuṣu paṭa ityādikā hi dhiyaḥ svasiddhāntānurāgopakalpitā eva | natu loke tathotpadyamānāḥ saṃvedyanta ityataḥ sādhyadharmī nasiddhaḥ || 827 || [15.828–829.1] "nānātve"tyādinā — tāmeva dharmyasiddhiṃ samarthayate | [15.828–829.2] "nānātvalakṣaṇe hi syādādhārādheyabhūtayoḥ | idamatreti vijñānaṃ kuṇḍādau śrīphalādivat || 828 ||" [15.828–829.3] "naiva tantupaṭādīnāṃ nānātvenopalakṣaṇam | vidyate yena teṣu syuridamatreti buddhayaḥ || 829 ||" [15.828–829.4] yayorhi nānātvamupalakṣitaṃ bhavettayorevādhārādheyabhāve satīhabuddhirudbhavantī loke dṛṣṭā, yatheha kuṇḍe śrīphalānīti, naca tantupaṭornānātvamupalakṣitaṃ vidyate ca, tatkathaṃtatrehabuddhirbhavet || 828 || 829 || [15.830.1] syādetadyadi nāmā'smābhiḥ siddhāntabalādupakalpiteyamihamatistathāpyasyā bhavadbhirnibandhanaṃ vaktavyamityāha — "svecche"tyādi | [15.830.2] "svecchayā racite vā'sminkalpiteṣviva vastuṣu | na kāraṇaniyogo'yaṃ paraṃ pratyupapadyate || 830 ||" [15.830.3] yo hi yatkāraṇameva necchati sa kathaṃ kāryaṃ svayamupakalpya tatkāraṇaṃ paryanuyujyate, ātmaiva hi bhavatā paryanuyoktavyaḥ, yenedaṃ kāryamupakalpitamicchāvaśāt, naivecchānāṃ vastusvabhāvānurodhaḥ, svātantryavṛttitvādāsām, nāto vastusiddhiranavasthāprasaṅgāt | tathāhi — bhavadupakalpitasyāpi hi vastunaḥ kaiścidanyathā'pi kalpayituṃ śakyatvāt || 830 || [15.831–834.1] apica na kevalamiha tantuṣu paṭa ityādikā dhiyo loke na siddhāḥ, kintu tadviparītā eva prasiddhā iti darśayannāha — "vṛkṣa" ityādi | [15.831–834.2] "vṛkṣe śākhāḥ śilāścāga ityeṣā laukikī matiḥ | agākhyapariśiṣṭāṅganairantaryopalambhanāt || 831 ||" [15.831–834.3] "tau punastāsviti jñānaṃ lokātikrāntamucyate | ghaṭe rūpaṃ kriyādīti tādātmyaṃ tvavagacchati || 832 ||" [15.831–834.4] "rūpakumbhādiśabdā hi sarvāvasthābhidhāyakāḥ | tadviśeṣābhidhānāya tathā te viniveśitāḥ || 833 ||" [15.831–834.5] "tānāśrityaiṣu vijñānaṃ tenākāreṇa varttate | samavāyānna bhedasya sarveṣāmapyanīkṣaṇāt || 834 ||" [15.831–834.6] vṛkṣe śākhāḥ parvate śilā ityevaṃ loke dṛśyate, natu śākhāyāṃ vṛkṣaḥ śilāsu parvata iti | sāpi ca vṛkṣe śākhetyādikā matirna samavāyavaśāt, kintu — agākhyāni yāni pariśiṣṭāni — vivakṣitaśākhāśilāvyatiriktānyadhovyavasthitāni skandhādīnyaṅgāni, teṣāṃ nairantaryopalambhāt | agaśabdenātra na gacchantīti kṛtvā taravo girayaścābhipretāḥ | "tāvi"ti | agavṛkṣau | "tāsvi"ti | śilāśākhāsu | yattarhīdamiha ghaṭe rūparasagandhasparśāścalanaṃ cetyādi loke prasiddhaṃ jñānaṃ tasya samavāyaṃ muktvā ko'nyo viṣaya ityāha — "ghaṭa" ityādi | tādātmyaṃ — ghaṭasvabhāvatvaṃ, rūpādīnāmavagacchati — jñānaṃ loko veti śeṣaḥ | ghaṭe rūpaṃ — ghaṭasvabhāvaṃ rūpaṃ, na ghaṭādyātmakamityarthaḥ | bahuṣu rūpādiṣu sādhāraṇaśaktiviśeṣapratipādanecchayā tadanyarūpādivyavacchedena ghaṭādiśruterniveśaḥ, rūpādiśrutistu pratyekamasādhāraṇacakṣurvijñānādikāryanirvartanasāmarthyadyotanāya niveśitetyato ghaṭādiśrutī rūpādibhedānākṣipatīti sāmānādhikaraṇyābhāvādvyaiyadhikaraṇyenaiva tādātmyaṃ pratīpādyate | ubhayostu kimarthaṃ prayoga ityāha — "rūpakumbhe"tyādi | rūpādiśabdā hi sarvāvasthasya rūpādervācakāḥ | tathāhi — yathāghaṭātmanā'vasthitarūpādi rūpādītyucyate tathā paṭādyātmanā'vasthitamapi, tataśca kevalebhyo rūpādiśabdebhyo na viśeṣaḥ pratīyate kimavasthā rūpādaya iti, ghaṭe rūpādayaityevaṃ tu prayoge ghaṭātmakāsta iti paṭādivyavacchedena pratīyante | tathā ghaṭaśabdo'pi sarvāvasthaṃ ghaṭaṃ brūte, śuklaṃ pītaṃ calaṃ niścalamityādikam, ataḥ kevalānna viśeṣapratītiḥ, ghaṭe śuklaṃ rūpamityādiprayoge tu tadanyarūpādivyavacchedena pratipattirbhavati, tataśca tasyaivambhūtasya viśeṣasyābhidhānāya yathā tathā ghaṭe rūpamiti te niveśitāḥ | śabdā iti śeṣaḥ | tān śabdānāśrityaiṣu ghaṭādiṣu tenākāreṇa ghaṭe rūpamityādinā pravarttate jñānaṃ, natu samavāyamāśritya varttata iti sambandhaḥ | atra kāraṇamāha — "bhedasye"tyādi | nahi samavāyaghaṭarūpādīnāṃ sarveṣāṃ parasparato bheda upalabhyate | yeneyaṃ samavāyanibandhanā buddhirbhavet | etena hetoranaikāntikatvaṃ pratijñāyāścānumānādibādhitatvamuktam || 831 || 832 || 833 || 834 || [15.835–839.1] yaccokta "mihabuddhyaviśeṣā" dityādi, tatrāha — "yadyeka" ityādi | [15.835–839.2] "yadyekaḥ samavāyaḥ syātsarveṣveva ca vastuṣu | kapālādiṣvapi jñānaṃ paṭādīti prasajyate || 835 ||" [15.835–839.3] "gajādiṣvapi gotvādi samastītyanuṣajyate | tato gavādirūpatvamamīṣāṃ śāvaleyavat || 836 ||" [15.835–839.4] "paṭastantuṣu yo'stīti samavāyātpratīyate | asti cāsau kapāleṣu tasyeti na tatheti kim || 837 ||" [15.835–839.5] "nāśritaḥ sa kapāle cennanu tantuṣvapīṣyate | āśritaḥ samavāyena sa kapāle'pi nāsti kim || 838 ||" [15.835–839.6] "tantoryaḥ samavāyo hi paṭasyetyabhidhīyate | sa ghaṭasya kapāleṣu taddhīranavadhirbhavet || 839 ||" [15.835–839.7] yadyekastrailokye samavāyaḥ syāttadā kapāleṣu (paṭa) ityādayo'pi dhiyaḥ prasūyeran | aśvādiṣu ca gotvādirvidyata ityevaṃ syāt | tataśca sāvaleyādibhedavadgajādiṣvapi gavādipratyayo bhavet | tathāhi — tantuṣu paṭa iti yatsamavāyabalātpratītirupavarṇitā sa samavāyastasya paṭasya kapālādiṣvapyastīti kimiti tathā pratītirna bhavet | syādetat na kapāle paṭa āśritastena tathā pratyayo na bhavatīti | etadapi mithyā | yatastantuṣvapi paṭa āśrita iti yatsamavāyabalādupavarṇyate, sa samavāyaḥ kapāleṣu kiṃ nāsti, yena tatra tantuṣviva paṭo'stīti tadbuddhirna bhavet | kintu ya eva tantau paṭasya samavāya iti nirdiśyate sa eva paṭasya samavāyaḥ kapāleṣu, tatkathaṃ saṅkaro na syāt | tat — tasmāt, dhīranavadhiḥ — avadhirahitā bhavet | tataśca dravyaguṇakarmaṇāṃ dravyatvaguṇatvakarmatvādiviśeṣaṇaiḥ sambandhasyaikatvāt | pañcapadārthavibhāgo na syāt || 835 || || 836 || 837 || 838 || 839 || [15.835–839.8] "eva"mityādinā gajādiṣu gavādibuddhiprasaṅgaṃ samarthayate | [15.840.1] "evaṃ yaśca gajatvādisamavāyo gajādiṣu | gotvādijātibhedānāṃ sa eva svāśrayeṣvapi || 840 ||" [15.840.2] "ādhāre"tyādinā'tra praśastamaterūttaramāśaṅkate | [15.841.1] "ādhārādheyaniyamaḥ sa caikatve'pi vidyate | dravyeṣviva hi tajjātikarmasveva ca karmatā || 841 ||" [15.841.2] sa hyāha — yadyapyekaḥ samavāyastathāpi pañcapadārthasaṅkaro na bhavati, ādhārādheyaniyamāt | tathāhi — dravyeṣveva dravyatvaṃ, guṇeṣveva guṇatvaṃ, karmasveva karmatvam, ityevaṃdravyatvādīnāṃ pratīniyatādhārāvacchedena pratipattirupajāyate || 841 || [15.842–843.1] yadyevaṃ tarhi samavāyaḥ pratipadārthaṃ bhinnaḥ prāpnotītyāha — "ihe"tyādi | [15.842–843.2] "iheti samavāyotthavijñānānvayarśanāt | sarvatra samavāyo'yameka eveti gamyate || 842 ||" [15.842–843.3] "dravyatvādinimittānāṃ vyatirekasya darśanāt | dhiyāṃ dravyādijātīnāṃ niyamastvavasīyate || 843 ||" [15.842–843.4] iheti samavāyanimittasya pratyayasya sarvatrābhinnākāratayā'nvayadarśanātsarvatraikaḥsamavāya iti gamyate | satyapi caikatve dravyatvādinimittānāṃ dhiyāṃ pratiniyatādhārāvacchedenotpatteḥ vyatirekasyānanvayalakṣaṇasya darśanāddravyatvādijātīnāṃ vyatireko vijñāyate | tena pañcapadārthasaṅkaro na bhavati || 842 || 843 || [15.844–845.1] kathaṃ punaḥ sambandhāviśeṣe'pyamīṣāmādhārādheyapratiniyamo yujyata ityāha — "tadyathe"tyādi | [15.844–845.2] "tadyathā kuṇḍadadhnośca saṃyogaikye'pi dṛśyate | ādhārādheyaniyamastatheha niyamo mataḥ || 844 ||" [15.844–845.3] "vyaṅgyavyañjakasāmarthyabhedāddravyādijātiṣu | samavāyaikabhāve'pi naiva cetsa virudhyate || 845 ||" [15.844–845.4] yathāhi kuṇḍadadhnoḥ saṃyogaikatve'pi bhavatyāśrayāśrayipratiniyamaḥ, tathā dravyatvādīnāṃ samavāyaikatve'pi vyaṅgyavyañjakaśaktibhedādādhārādheyapratiniyama iti | sa ityādhārādheyaniyamaḥ || 844 || 845 || [15.844–845.5] "ādhārādheya" ityādinā — pratividhatte | [15.846–847.1] "ādhārādheyaniyamo nanvekatve'sya durghaṭaḥ | dravyatvaṃ dravya eveṣṭaṃ kathaṃ tatsamavāyataḥ || 846 ||" [15.846–847.2] "tasyāsau samavāyaśca guṇādiṣvapi vidyate | guṇajātyādisambandhādeka eva hyayaṃ tayoḥ || 847 ||" [15.846–847.3] na hyasmākaṃ rūpatvādīnāṃ rūpādiṣvādheyaniyamaḥ siddhaḥ, kintu bhavatāmeva, sa ca sarvatra samavāyamekamevābhyupagacchatāṃ durghaṭa ityādiprasaṅgāpādānaṃ kriyate | tathāhi dravya eva dravyatvamityevaṃ yo niyama iṣyate sa samavāyabalādeva, tasya ca dravyatvāderyaḥ samavāyaḥ sa eva guṇādiṣvapyasti, guṇatvādijātyā teṣāṃ sambandhatvāt | yadi nāma sambandhastathāpi sa eva tatra samavāyo'stīti kathamavasīyata ityāha — "eka" evetyādi | "tayo"riti | dravyatvaguṇādijātyoḥ | tataścābhinnanimittatvāttatsaṅkaraprasaṅgo durnivāra iti bhāvaḥ || 846 || 847 || [15.848.1] "anyathā guṇajātyādibhinna eva bhavedayam | yogibhedātprativyakti yathā yogo vibhidyate || 848 ||" [15.848.2] "anyathe"ti | yadi dravye dravyatvasya yaḥ samavāyaḥ sa eva guṇādiṣu guṇatvādīnāṃ na bhavettadā saṃyogavatpratyādhāraṃ samavāyo bhidyate || 848 || [15.849.1] yaccoktaṃ dravyatvādinimittānāmityādi, tatrāha — "dravyatvādī"tyādi | [15.849.2] "dravyatvādinimittānāṃ vyatireko na yujyate | dhiyāṃ nimittasadbhāvādatastanniyamo'pi na || 849 ||" [15.849.3] na hyavikale nimitte sati kāryasya vyatireko'bhāvo yukto'tatkāryatvaprasaṅgāt | tataśca dhiyāṃ vyatirekāyogāttasyāpyādhārādheyabhāvasya niyamo na yuktaḥ || 849 || [15.850.1] nanu dravya eva dravyatvamāśritaṃ sthitamityādivyapadeśato niyamo bhaviṣyatītyāha — "tadāśritatve"tyādi | [15.850.2] "tadāśritatvasthānādi tasmādevābhidhīyate | samavāyādataścaitanna yuktaṃ tanniyāmakam || 850 ||" [15.850.3] tasmādeva hi samavāyādāśritatvādivyavasthānamupavarṇyate bhavadbhiḥ, tasya ca sarvatrāviśiṣṭatve kathameṣa niyamo yokṣyate | tasmādetadapyāśritatvādi na tasyādhārādheyabhāvasya niyāmakaṃ yuktam, ādhārādheyabhāvena sahaikayogakṣematvādeṣām || 850 || [15.850.4] vyaṅgyavyañjakaśaktipratiniyamāttarhi niyamo bhaviṣyatītyāha — "vyaṅgye"tyādi | [15.851.1] "vyaṅgyavyañjakasāmarthyabhedo'pi samavāyataḥ | nānyatastu sa nityānāmutpādānupapattitaḥ || 851 ||" [15.851.2] dravyatvādisāmānyavyañjakatvaṃ dravyādīnāṃ yaducyate tatsamavāyabalādeva | tathāhi — yasa eva dravyatvaṃ dravye samavetaṃ tata eva tena tadvyajyata ityucyate | "anyata" iti | saugatopavarṇitāt jñānotpādanayogyasvabhāvotpādanāt | yasmānnityānāmapi sattādīnāṃ samavāya iṣṭaḥ, na ca nityānāmutpattiryuktā || 851 || [15.852.1] etadeva "na hī"tyādinā samarthayate | [15.852.2] "nahi dīpādisadbhāvājjāyante yādṛśā ime | vijñānajanane yogyā ghaṭādyā jātayastathā || 852 ||" [15.852.3] yaścāpi dadhikuṇḍasaṃyogo dṛṣṭāntatvenoktaḥ, so'pyasmākamasiddha iti darśayati — "kuṇḍadadhno"rityādi | [15.853.1] "kuṇḍadadhnośca saṃyoga ekaḥ pūrvaṃ nirākṛtaḥ | na cāsau niyatastasmādyujyate(tiprasaṅgtaḥ) || 853 ||" [15.853.2] "pūrva"miti | saṃyogapadārthadūṣaṇe | bhavatu nāma saṃyoga ekaḥ, tatrāpi tulya eva prasaṅga iti darśayati — "na cāsā"vityādi | "tasmā"diti | saṃyogāt | dadhni kuṇḍamityādibuddhiprasaṅgo'tiprasaṅgaḥ | saṃyogasya nimittasya nirviśiṣṭatvāt || 853 || [15.854.1] yaccoktaṃ kāraṇānupalabdhernityaḥ samavāya iti tatrāha — "nityatvene"tyādi | [15.854.2] "nityatvenāsya sarve'pi nityāḥ prāptāḥ (ghaṭādayaḥ) | ādhāreṣu sadā teṣāṃ samavāyo na saṃsthiteḥ || 854 ||" [15.854.3] yadi hi samavāyo nityaḥ syāttadā ghaṭādīnāmapi nityatvaprasaṅgaḥ, svādhāreṣu teṣāṃ sarvadā'vasthānāt | tathāhi — samavāyāstitvādevaiṣāṃ svādhāreṣvavasthānamiṣyate, sa ca samavāyo nitya iti kimiti sadā'mī na saṃtiṣṭheran || 854 || [15.855–856.1] svārambhaketyādinā parasyottaramāśaṅkate | [15.855–856.2] "svārambhakavibhāgādvā yadi vā tadvināśataḥ | te naśyanti kriyādyā (dīva) yogāderiti cenna tat || 855 ||" [15.855–856.3] "svādhāraissamavāyo hi teṣāmapi sadā mataḥ | teṣāṃ vināśabhāve tu niyatā'syāpi nāśitā || 856 ||" [15.855–856.4] syādetat — ghaṭādīnāṃ ye svārambhakāvayavāsteṣāṃ vibhāgādvināśādvā ghaṭādīnāṃ vināśaḥ | yathā ghaṭasyodveṣṭanapākāvasthayoḥ kriyādayaḥ sparśavaddravyasaṃyogādibhyo vinaśyanti | yathoktam — sparśavaddravyasaṃyogātkarmaṇo nāśaḥ kāryavirodhi ca karmeti | tathā buddherbuddhyantarādvināśaḥ śabdasya śabdāntarāditi paraprakriyā | tena satyapi samavāye'vasthitihetau sahakārikāraṇāntarābhāvādvirodhipratyayopanipātācca na nityatvaprasaṅgo ghaṭādīnāmiti parasya bhāvaḥ | "na ta"dityādinā pratiṣedhati | naitadyuktaṃ, yatasteṣāmapi svārambhakāvayavānāṃ kapālādīnāṃ svārambhakeṣvavayavāntareṣu samavāyaḥ sarvadā'styeveti kuto vināśo vibhāgo vā | na kevalaṃ tadārabdhānāṃ dravyāṇāṃ kriyādīnāṃ cetyapiśabdena darśayati | yadi tu svārambhakāṇāmavayavānāṃ vināśo'bhyupagamyeta, tadā niyatamasya samavāyasyāpi vināśaḥ prāpnoti || 855 || 856 || [15.857–858.1] kasmādityāha — "sambandhino nivṛttau hī"tyādi | [15.857–858.2] "sambandhino nivṛttau hi sambandho'stīti durghaṭam | nahi saṃyuktanāśe'pi saṃyogo nopatiṣṭhate || 857 ||" [15.857–858.3] "yathā saṃyogabhāve tu saṃyuktānāmavasthitiḥ | samavāyasya sadbhāve tathā syātsamavāyinām || 858 ||" [15.857–858.4] etadeva ghaṭayannāha — "nahī"tyādi | tataśca vinaṣṭasambandhitvānnaṣṭasaṃyogisaṃyogavadanityaḥ samavāyaḥ prāpnotītyuktaṃ bhavati | sambandhināṃ vā sthitiḥ prāpnoti, avinaṣṭasaṃbandhatvāt, anuparatasaṃyogadravyadvayavat | anyathā tatsambandhasvabhāvahānirubhayeṣāmapi prasajyeta || 857 || 858 || [15.859.1] "ekasambandhanāśe'pī"tyādinā paraḥ pratyavatiṣṭhate | [15.859.2] "ekasambandhināśe'pi samavāyo'vatiṣṭhate | anyasambandhisadbhāvādyogo no cenna bhedataḥ || 859 ||" [15.859.3] evaṃ manyate yadi prathame hetau vinaṣṭāśeṣasambandhitvāditi hetvartho'bhipretaḥ | tadā pakṣaikadeśāsiddhatā hetoḥ | na hyaśeṣāṇāṃ sambandhināṃ vināśaḥ kvacidasti | pralaye'piparamāṇvādīnāmavaśiṣyamāṇatvāt | atha yathākathaṃcidvinaṣṭasambandhitvasambandhamadhikṛtyaheturucyate, tadā'naikāntikatā, yadi nāmaikaḥ sambandhī kvacidvinaṣṭastathā'pyaparasambandhinibandhanāvasthitirasya bhaviṣyati | yadyevaṃ saṃyogasyāpyanayā nītyā nityatvaṃ prāpno tītyāśaṅkya paraḥ pratividhatte — "na bhedata" iti | saṃyogo hi pratisaṃyogi bhidyate | tenāsyānityatvaṃ yuktaṃ, samavāyastu — ihapratyayanibandhanasyābhinnatvādeka eva jagati | tenāsyānityatvamayuktamanyatrāpi sambandhyantare tasyopalabhyamānatvāt || 859 || [15.860–864.1] "yadye"vamityādinā pratividhatte | [15.860–864.2] "yadyevaṃ ye vinaśyanti ghaṭādyāḥ samavāyinaḥ | teṣāṃ vṛttyātmako yo'sau samavāyaḥ prakalpitaḥ || 860 ||" [15.860–864.3] "sa eva vyavatiṣṭheta kiṃ sambandhyantarasthiteḥ | athānya eva saṃyoga........bahutādivat || 861 ||" [15.860–864.4] "nādyastallakṣaṇasyaiva samavāyasya saṃsthitau | pūrvavatte sthitā eva prāpnuvanti ghaṭādayaḥ || 862 ||" [15.860–864.5] "na teṣāmanavasthāne teṣāṃ (vṛttyātmakaḥ kvacit) | sama(vāyo')vatiṣṭheta saṃjñāmātreṇa vā tathā || 863 ||" [15.860–864.6] "ataḥ prāgapi sadbhāvānna te vṛttāḥ syurāśraye | paścādiva tathā hyeṣā vṛttisteṣāmavastutaḥ || 864 ||" [15.860–864.7] tathāhi ye te vinaśyanti ghaṭādayaḥ svakāraṇādisamavāyinasteṣāṃ svakāraṇeṣu vṛttyātmako yo'sau samavāyaḥ kalpitaḥ sa eva kiṃ teṣu vinaṣṭeṣu sambandhyantareṣvasti, āhosvidanya eva, yathā saṃyogo bahutvaṃ vā pratisaṃyogi bhidyate | ādiśabdādvibhāgādiparigrahaḥ | tatra yadyādyaḥ pakṣastadā prāgavasthāvadapracyutapravṛttitvādavasthitā evaghaṭādayaḥ prāpnuvanti, teṣāṃ vā ghaṭādīnāmanavasthāne'navasthitapravṛttitvānnāvasthitiḥ samavāyasya prāpnoti, anyathā na vṛttyātmakaḥ syāt | tathābhūtasya ca svatantratsyānupakāriṇo vṛttiḥ samavāya iti vā nāmakaraṇe saṃjñāmātrameva syāt, na tu vastutathābhāvastatheti | tadvṛttyātmaka ityevaṃ tataḥ saṃjñāmātrānvayo doṣastaṃ darśayati — "ata" ityādi | prāgapi sambandhināśāt | avinaṣṭasambandhyavasthāyāmapītyarthaḥ | te ghaṭādayaḥ | svāśraye vṛttāstasya samavāyasya bhāvātsadbhāvabalānna sidhyeyuḥ | paścādiva — vinaṣṭasamavāyikāraṇavat, paramārthato vṛttyabhāvāt | "tathāhī"tyādinā hetvarthaṃ darśayati || 860 || 861 || 862 || 863 || 864 || [15.865–866.1] "athānya eva saṃyogavibhāgabahutādivat | sambandhyantarasadbhāve samavāyo'vatiṣṭhate || 865 ||" [15.865–866.2] "saṃyogādivadevaṃ hi nanvasya bahutā bhavet | evamādyasya sadbhāve bahu syādasamañjasam || 866 || iti samavāyapadārthaparīkṣā |" [15.865–866.3] "athānya" eveti dvitīyaḥ pakṣastadā saṃyogādivatsamavāyabahutvaṃ prāpnoti, tataśca nasamavāyo bhedavānityasyābhyupetasya hāniḥ | evamādītyādiśabdena kāraṇavaiphalyaṃ, anekasūtravirodhaḥ, pratyakṣādivirodhaḥ, sarvapadārthānāmakramotpattirityādidoṣāntaraparigrahaḥ | tathāhi — svakāraṇasamavāya sattāsamavāyo vā janmocyate, samavāyaśca nitya iti na kvacidapi kāryajanmani kāraṇānāṃ sāmarthyamiti kāraṇavaiphalyam | tathā "anyatarakarmaja ubhayakarmajaḥ saṃyogajaśca saṃyogaḥ, indriyārthasannikarṣotpannaṃ jñāna"mityādijanmapratipādakasūtravirodhaḥ | tathā pratyakṣādipratītikāraṇāni cakṣurādīni virudhyante | tathā samavāyalakṣaṇasya janmano nityatayā na kramostīti kramotpattirdṛṣṭabhāvānāṃ virudhyate | tataśca yugapajjñānānutpattirmanaso liṅgamiti svasiddhāntavyāhatiḥ | nityatvāccajanmano'nupakāryopakārakabhūtaṃ jagaditi vyarthaṃ śāstrapraṇayanamityādibahutaramasamañjasamālūnaviśīrṇaṃ syāt || 865 || 866 || {16 śabdārthaparīkṣā} [16.867–868.1] āropitākāraśabdapratyayagocaratvasamarthanārthaṃ prastāvamāracayannāha — "yadī"tyādi | [16.867–868.2] "yadi nopādhayaḥ kecidvidyante (paramārthataḥ) | (daṇḍī śuklaścalatyasti gau)rihetyādidhī(dhvanī) || 867 ||" [16.867–868.3] "(syātāṃ) kiṃviṣayāvetau nānimittau ca tau matau | sarvasminnavibhāgena tayorvṛttirasambhavī || 868 ||" [16.867–868.4] vastveva hi paramārthataḥ śabdapratyayagrāhyam, ataḥ śabdaiḥ sākṣādvidhiniṣedhābhyāṃvastusvabhāvapratipādanādvidhireva śabdārtha iti vidhiśabdārthavādināṃ darśanam | apohavādināṃ tu na paramārthataḥ śabdānāṃ kiṃcidvācyaṃ vastusvarūpamasti | sarva eva hi śabdapratyayo bhrānto bhinneṣvartheṣvabhedākārādhyavasāyena pravṛtteḥ, yatra tu pāramparyeṇa vastupratibandhaḥ, tatrārthāsaṃvādo bhrāntatve'pīti darśanam | tatra yattadāropitaṃ vikalpadhiyā'rtheṣvabhinnaṃ rūpaṃ tadanyavyāvṛttapadārthānubhavabalāyātatvātsvayaṃ cānyavyāvṛttatayā prakhyānādbhrāntaiścānyavyāvṛttārthena sahaikyenādhyavasitatvādanyāpoḍhapadārthādhigatiphalatvāccā nyāpoḍha ityucyate | tenāpohaḥ śabdārtha iti prasiddham | tatra vidhivādinaścodayanti | yadi bhavatāṃ dravyaguṇakarmasāmānyaviśeṣasamavāyalakṣaṇā upādhayo viśeṣaṇāni śabdapratyayaṃ prati nimittāni paramārthato na santi, tatkathaṃ loke daṇḍītyabhidhānapratyayāḥpravarttante dravyādyupādhinimittāḥ | tathāhi — daṇḍī viṣāṇītyādidhīdhvanī loke dravyopādhikau prasidhdau, śuklaḥ kṛṣṇa iti guṇopādhikau, calati bhramatīti karmanimittau, asti vidyata iti sattāpravṛttinimittakau, gauraśvo hastīti sāmānyaviśeṣopādhī, iha tantuṣu paṭa iti samavāyabalāt | tatraiṣāṃ dravyādīnāmabhāve daṇḍītyādidhīdhvanī nirviṣayau syātāmiti | ādigrahaṇaṃ pratyekamabhisambadhyate | tena pratyekaṃ chatrī viṣāṇītyādisamānajātīyadhīdhvanīnāṃ grahaṇaṃ bhavati | antyāstu viśeṣā yogināmeva grāhyāiti na teṣāmādiśabdena parigrahaḥ | na cānimittāvetau yuktau, sarvatrāviśeṣeṇa sarvadā tayorvṛttiprasaṅgāt | na cāvibhāgena tayoḥ pravṛttirasti | tasmātsanti dravyādaya iti paraḥ | prayogaḥ — ye parasparamasaṅkīrṇapravṛttayaste sanimittāḥ, yathā śrotrādipratyayāḥ, asaṅkīrṇapravṛttayaśca daṇḍītyādiśabdapratyayā iti svabhāvahetuḥ | animittatve sarvatrāviśeṣeṇa pravṛttiprasaṅgo bādhakaṃ pramāṇam || 867 || 868 || [16.869.1] "ucyata" ityādinā pratividhatte | [16.869.2] "ucyate viṣayo'mīṣāṃ dhīdhvanīnāṃ na kaścana | antarmātrāniviṣṭaṃ tu bījameṣāṃ nibandhanam || 869 ||" [16.869.3] tatra yadi mukhyato bāhyena viṣayabhūtena sanimittatvameṣāṃ sādhayitumiṣṭaṃ tadā'naikāntikatā hetoḥ sādhyaviparyaye bādhakapramāṇābhāvāt | atha yena kenacinnimittena sanimittatvamiṣyate tadā siddhasādhyatā | tathā hyasmābhiriṣyata evaiṣāmantarjalpavāsanāprabodho nimittam, na tu viṣayabhūtaṃ, bhrāntatvena pūrvasya śābdapratyayasya nirviṣayatvāt | "antarmātrāniviṣṭa"miti | vijñānasanniviṣṭaṃ, vāsaneti yāvat || 869 || [16.870.1] etadevāgamena saṃspandayannāha — "yasya yasye"tyādi | [16.870.2] "yasya yasya hi śabdasya yo yo viṣaya ucyate | sa sa (saṃvidya)te naiva vastūnāṃ sā hi dharmatā || 870 ||" [16.870.3] "yo yo viṣaya" iti | svalakṣaṇasāmānyādiḥ | sā hi dharmateti | sā — prakṛtiḥ, sarvavākpathātītatvaṃ vastūnāṃ svabhāva iti yāvat | yathoktam— "yena yena hi nāmnā vai yo yo dharmo'bhilapyate | na sa saṃvidyate tatra dharmāṇāṃ sā hi dharmate"ti || 870 || [16.870.4] athaśabdapratyayasya bhrāntatvāviṣayatvayoḥ kiṃ pramāṇamiti cet, uktamatra pramāṇamasmābhiryadbhinneṣvabhedādhyavasāyena pravṛtteḥ sarva evāyaṃ śābdapratyayo bhrānta iti | tathāhi — yo'tasmiṃstaditi pratyayaḥ sa bhrānto yathā marīcikāyāṃ jalapratyayaḥ, tathā cāyaṃ bhinneṣvartheṣvabhedādhyavasāyī śābdapratyaya iti svabhāvahetuḥ | naca sāmānyaṃ vastubhūtaṃ grāhyamasyāsti, yenāsiddhatā hetoriti syāt, tasya pūrvaṃ vistareṇa nirastatvāt | bhavatu vā sāmānyaṃ, tathāpi tasya bhedebhyo'rthāntaratve bhinneṣvabhedādhyavasāyo bhrāntireva, na hyanyenānye samānā yuktāstadvanto nāma syuḥ | anarthāntaratve'pi sāmānyasya sarvameva viśvamekameva vastu paramārthata iti tatra sāmānyasya pratyayo bhrāntireva | nahyekavastuviṣayaḥ sāmānyapratyayaḥ, bhedagrahaṇapuraḥsaratvāttasya | bhrāntatve ca siddhe nirviṣayatvamapi siddham | svākārārpaṇena janakasya kasyacidarthasyālambanalakṣaṇaprāptasyābhāvāt | athavā — anyathā nirviṣayatvaṃ sādhyate | yatraiva hi kutasamayā dhvanayaḥ, sa eva teṣāmartho yukto nānyo'tiprasaṅgāt | na ca kvacidvastunyeṣāṃ paramārthataḥ samayaḥ samastītyato nirviṣayā dhīdhvanayaḥ | prayogaḥ — ye yatra bhāvataḥ kṛtasamayā na bhavanti, na te paramārthatastamabhidadhati, yathā sāsnādimati piṇḍe'śvaśabdo'kṛtasamayaḥ, na bhavanti ca bhāvataḥ kṛtasamayāḥ sarvasminvastuni sarve dhvanaya iti vyāpakānupalabdheḥ | kṛtasamayatvenābhidhāyakatvasya vyāptatvāt, tasya cehābhāvaḥ | nacāyamasiddho heturityādarśayannāha — "yata" ityādi | [16.871.1] "yataḥ svalakṣaṇaṃ jātistadyogo jātimāṃstathā | buddhyākāro na śabdārthe ghaṭāmañcati tattvataḥ || 871 ||" [16.871.2] tathāhi gṛhītasamayaṃ vastu śabdārthatvena vyavasthāpyamānaṃ kadācitsvalakṣaṇaṃ vā vyavasthāpyate, jātirvā, tadyogo vā, tayā — jātyā, yogaḥ — sambandhaḥ, yadvā jātīmān,padārthabuddhervā ākāra, iti vikalpāḥ | tatra sarveṣveva samayāsambhavānna yuktaṃ śabdārthatvam | tattvata ityanena sāṃvṛtasya śabdārthasyāpratiṣedhaṃ darśayati | tena svavacanavyāghāto na bhavati | anyathā hi pratijñāyāḥ svavacanavirodhaḥ syāt | tathā hyetānsvalakṣaṇādīnśabdenāpratipādya na śakyamaśabdārthatvameṣāṃ pratipādayitum | tatpratipipādayiṣayā ca śabdena svalakṣaṇādīnupadarśayatā śabdārthatvameṣāmabhyupetaṃ syāt | punaśca tadeva pratijñayā pratiṣiddhamiti svavacanavyāghātaḥ | etena yaduktamudyotakareṇa "avācakatve śa bdānāṃ pratijñāhetvorvyāghāta" iti tadapi pratyuktaṃ bhavati, nahi sarvathā śabdārthāpavādo'smābhiḥ kriyate, tasyāgopālamapi pratītatvāt | kintu tāttvikatvaṃ dharmo yaḥ paraistatrāropyate tasya niṣedhaḥ kriyate | na tu dharmiṇaḥ || 871 || [16.872.1] tatra svalakṣaṇe tāvatsaṅketāsambhavopadarśanādaśabdārthatvaṃ pratipādayannāha — "tatre"tyādi | [16.872.2] "tatra svalakṣaṇaṃ tāvanna śabdaiḥ pratipādyate | saṅketavyavahārāptakālavyāptiviyogataḥ || 872 ||" [16.872.3] "na śabdaiḥ pratipādyata" iti | tatra saṅketābhāvāditi bhāvaḥ | kathaṃ saṅketābhāva ityāha — "saṅkete"tyādi | saṅketavyavahārābhyāmāptaḥ prāpto yaḥ kālastasya vyāptirvyāpanaṃ tayā viyogātkāraṇāt | na tatra svalakṣaṇe samaya iti śeṣaḥ | etaduktaṃ bhavati — samayo hi vyavahārārthaṃ kriyate, na vyasanitayā, tena yasyaiva saṅketavyavahārāptakālavyāpakatvamasti tatraiva samayo vyavahartṝṇāṃ yukto nānyatra | na ca svalakṣaṇasya saṅketavyavahārāptakālavyāpakatvamasti | tasmānna tatra samaya iti || 872 || [16.873–874.1] kasmātpunaḥ svalakṣaṇasya saṅketavyavahārāptakālavyāpakatvaṃ na sambhavatītyāha — "vyaktyātmāna" ityādi | [16.873–874.2] "vyaktyātmāno'nuyantyete na paraspararūpataḥ | deśakālakriyāśaktipratibhāsādibhedataḥ || 873 ||" [16.873–874.3] "tasmātsaṅketadṛṣṭo'rtho vyavahāre na dṛśyate | nacāgṛhītasaṅketo (bodhyetā)nya iva dhvaneḥ || 874 ||" [16.873–874.4] sāvaleyādayo hi vyaktibhedā deśādibhedena parasparato'tyantavyāvṛttamūrttayo naite parasparamanvāviśanti | tatraikatra kṛtasamayasya puṃso'nyairvyavahāro na syāt | pratibhāsādītyādiśabdena varṇasaṃsthānāvasthāviśeṣādiparigrahaḥ | "vyavahāro na dṛśyata" iti | tena tatra samayābhāvānnāsiddhatā hetoriti bhāvaḥ | na cāpyanaikāntikatvamiti darśayannāha — "nacāgṛhīte"tyādi | gṛhītaḥ saṅketo yatra sa tathā, na gṛhītasaṅketo'gṛhītasaṅketaḥ | "anya ive"ti | vijātīyārthavat | "dhvane"riti | śabdāt | etaduktaṃ bhavati | yadyagṛhītasaṅketamarthaṃ śabdaḥ pratipādayettadā gośabdo'pyaśvaṃ pratipādayet | saṅketakaraṇānarthakyaṃ ca syāt | tasmādatiprasaṅgāpattirbādhakaṃ pramāṇamiti siddhā vyāptiḥ | ayameva cākṛtasamayatvāditi heturācāryadignāgena "na jātiśabdo bhedānāṃ vācaka ānantyā"dityanena nirdiṣṭaḥ | tathāhyānantyādityanena samayāsambhava eva darśitaḥ | tena yadudyotakareṇoktam— "yadi śabdānpakṣayasi, tadā'nantyādityasya vastudharmatvādvyadhikaraṇo hetuḥ | atha bhedā eva pakṣīkriyante, tadā nānvayī na vyatirekī dṛṣṭānto'stītyaheturānantya"miti, tatpratyuktaṃ bhavati | punaḥ sa evāha— "yasya nirviśeṣaṇā bhedāḥ śabdairabhidhīyante, tasyāyaṃ doṣaḥ, asmākaṃ tu sattādiviśeṣaṇāni dravyaguṇakarmāṇyabhidhīyante | tathāhi — yatra yatra sattādikaṃ sāmānyaṃ paśyati tatra tatra sadādiśabdaṃ prayuṅkte | ekameva ca sattādikaṃ sāmānyam, ataḥ sāmānyopalakṣiteṣu bhedeṣu samayakriyāsambhavādakāraṇamānantya"miti | tadetadasamyak — na hi sattādikaṃ vastubhūtaṃ sāmānyaṃ tebhyo bhinnamabhinnaṃ vā'stīti prasādhitametat | bhavatu vā sāmānyaṃ,tathā'pyekasminbhede'nekasāmānyasambhavādasāṅkaryeṇa sadādiśabdaprayojanaṃ na syāt | naca śabdenānupadarśya sattādikaṃ tena sattādinā bhedānparamupalakṣayituṃ samayakāraḥ śakruyāt | na cākṛtasamayeṣu sattādiśabdapravṛttirasti | tataścetaretarāśrayadeṣaḥ syāt | athāpi syāt — svayameva pratipattā vyavahāropalambhādanvayavyatirekābhyāṃ sadādiśabdaiḥ samayaṃ pratipadyata iti | tadetadasamyak | na hyanantarabhedaviṣayaṃ niḥśeṣaṃ kaścidvyavahāramupalabhate | ekadā sattādimatsu bhedeṣvasakṛdvyavahāramupalabhyādṛṣṭeṣvapi tajjātīyeṣu tācchabdyaṃ pratipadyata iti cenna | adṛṣṭatvāt | nahyadṛṣṭeṣvatītānāgatabhedabhinneṣvananteṣu bhedeṣu samayaḥ sambhavatyatiprasaṅgāt | vikalpabuddhyā vyāhṛtya teṣu pratipadyata eveti cet | evaṃ tarhi vikalpasamāropitārthaviṣaya eva śabdasanniveśanaṃ, na paramārthato bhedeṣviti prāptam | tathāhyatītānāgatayorasattvenāsannihitatvāttatra vikalpabuddhirbhavantī nirviṣayaiveti tathā vyāhṛtamasadeva | tataśca tatra bhavansamayaḥ kathaṃ paramārthato vastubhūto bhavedityalaṃ bahunā | sapakṣe bhāvānnāpi hetorviruddhateti siddhaṃ svalakṣaṇāviṣayatvaṃ śabdānām || 873 || 874 || [16.875.1] syādetadye himācalādayo bhāvāsteṣāṃ sthiraikarūpatvānna deśakālabhedādibhedaḥ sambhavatyataḥ saṅketavyavahārāptakālavyāpakatvātteṣu samayaḥ sambhavatītyataḥ pakṣaikadeśāsiddhatā hetorityata āha — "himācalādaya" ityādi | [16.875.2] "himācalādayo ye'pi deśakālādyabhedinaḥ | (dṛṣṭāsteṣvaṇavo bhinnāḥ) kṣaṇikāśca prasādhitāḥ || 875 ||" [16.875.3] ādiśabdena malayādiparigrahaḥ | ete hyanekāṇupracayasvabhāvāḥ, ato naiṣāmaśeṣāvayavaparigraheṇa samayaḥ samasti | prasādhitodayānantaravināśāśca | tenaiteṣvapi samayakālaparidṛṣṭasya svabhāvasya na vyavahārakāleṣvanvayo'stīti nāsiddhatā hetoḥ || 875 || [16.876–877.1] evaṃ tāvatsvalakṣaṇe vyavahārānupapatteḥ samayavaiyarthyaprasaṅgānna samaya sambhavatīti pratipāditam | sāmpratamaśakyakriyatvādeva na sambhavatīti pratipādayannāha — "aśakya"mityādi | [16.876–877.2] "aśakyaṃ samaya(syāsya jāte'jāte ca kalpanam | )nājāte samayo yukto bhāviko'śvaviṣāṇavat || 876 ||" [16.876–877.3] "upa(nāpi?)jāte gṛhītā(nāṃ pūrvaṃ) vācāmanusmṛtau | kriyate samayastatra cirātīte(kathaṃ nu tat) || 877 ||" [16.876–877.4] sarva eva bhāvāḥ pūrvaṃ prasādhitodayānantarāpavargāsteṣu samayaḥ kriyamāṇaḥ kadācidanutpanneṣu vā kriyeta, utpanneṣu vā | tatra na tāvadanutpanneṣu paramārthena samayo yuktaḥ, asataḥ sarvopākhyāvirahalakṣaṇatvenādhāratvānupapatteḥ | bhāvikagrahaṇaṃ sāṃvṛtaniṣedhārtham | tenājāte'pi putrādau samayadarśanānna dṛṣṭavirodhaḥ, tasya vikalpanirmitārthaviṣayatvenābhāvikatvāt | "aśvaviṣāṇava"diti | saptamyantādvatiḥ | nāpyutpanne samayo yuktaḥ, tathāhi — tasminnanubhavotpattau satyāṃ tatpūrvake ca nāmabhedasmaraṇe sati samayaḥ kāryo nānyathā'tiprasaṅgāt | tataśca nāmabhedasmaraṇakāle kṣaṇadhvaṃsitayā ciraniruddhaṃ svalakṣaṇamiti, nājātavajjāte'pi bhāvikaḥ samayaḥ samasti, samayakriyākāle dvayorapyasannihitatvāt | tathāhyanubhavāvasthāyāmapi tāvattatkāraṇatayā svalakṣaṇaṃ kṣaṇikaṃ na sannihitasattākaṃ bhavati | kiṃ punaranubhavottarakālabhāvināmabhedābhogasmaraṇotpādakāle bhaviṣyati || 876 || 877 || [16.878.1] athāpi syāttajjātīye tatsāmarthyabalopajāte samayakriyākālabhāvini kṣaṇe samayaḥ kariṣyata iti, ata āha — "yaścāpī"tyādi | [16.878.2] "yaścāpi (tatsajātīyastadba)lena tadāparaḥ | na tatra samayābhogaḥ sādṛśyaṃ ca vikalpitam || 878 ||" [16.878.3] yadyapi samayakriyākāle sannihitaṃ kṣaṇāntaramasti, tathāpi tatra samayābhogāsambhavānna samayo yuktaḥ, na hyaśvamupalabhya tannāmasmaraṇopakramapūrvakaṃ samayaṃ kurvāṇastatkāla sannihite gavādāvābhogāviṣayīkṛte'śva iti samayaṃ samayakṛtkaścitkaroti | athāpi syāt — sarveṣāṃ svalakṣaṇakṣaṇānāṃ sādṛśyamasti tenaikatvamadhyavasāya samayaḥ kariṣyata ityāha — "sādṛśyaṃ ca vikalpita"miti | vikalpabuddhisamāropitaṃ hi sādṛśyaṃ, tasya ca dhvanibhiḥ pratipādane sati svalakṣaṇamavācyameva syāt | tadevaṃ na svalakṣaṇe samayaḥ sambhavati | nāpi śabdasvalakṣaṇasya, tathāhi samayakāraḥ smṛtyupasthāpitameva nāmabhedamarthe yojayati | na ca smṛtirbhāvato'nubhūtamevābhilāpamupasthāpayituṃ śaknoti, tasya ciraniruddhatvāt | yaccoccārayati tasya pūrvamananubhūtatvānna tatra smṛtiḥ, nacāviṣayīkṛtastayā samupasthāpayituṃ śakyaḥ | ataḥ smṛtyupasthāpitamanusandhīyamānaṃ vikalpanirmitatvenāsvalakṣaṇameveti na svalakṣaṇasya samayaḥ | tasmādavyapadeśyaṃ svalakṣaṇamiti siddham || 878 || [16.879.1] atraiva svalakṣaṇāvācyatvasiddhyai pramāṇāntaramāha — "uṣṇādī"tyādi | [16.879.2] "(uṣṇādipratipattiryā) nāmādidhvanibhāvinī | vispaṣṭā(bhāsate naiṣā) tadarthendriyabuddhivat || 879 ||" [16.879.3] yathā hyuṣṇādyarthaviṣayendriyabuddhiḥ sphuṭapratibhāsā vedyate na tathoṣṇādiśabdabhāvinī, na hyupahatanayanarasanaghrāṇādayo mātuliṅgādiśabdaśravaṇāttadrūparasādyanubhāvino bhavanti yathā'nupahatanayanādaya indriyadhiyā'nubhavantaḥ | yathoktam— "anyathaivāgnisaṃbandhāddāhaṃ dagdho'bhimanyate | anyathā dāhaśabdena dāhārthaḥ saṃprakāśyate ||" iti | "tadarthendriyabuddhiva"diti vaidharmodāharaṇam | tadarthā cāsāvindriyabuddhiśceti vigrahaḥ || 879 || [16.880.1] yadi nāma sā tathā na bhavati, tathāpi kimiti śabdasya svalakṣaṇamartho na bhavatītyāha — "na sa tasye"tyādi | [16.880.2] "na sa tasya ca śabdasya yukto yogo na tatkṛte | pratyaye sati bhātyartho rūpabodhe tathā rasaḥ || 880 ||" [16.880.3] prayogaḥ — yo hi tatkṛte pratyaye na pratibhāsate na sa tasyārthaḥ, yathā rūpajanite pratyaye rasaḥ, na pratibhāsate ca śābde pratyaye svalakṣaṇamiti sthāpakānupalabdhiḥ | atra cātiprasaṅgo bādhakaṃ pramāṇam | tathāhi — śabdasya tadviṣayajñānajanakatvameva tadvācakatvamucyate nānyat, naca yadvijñānaṃ yadākāraśunyaṃ tattadviṣayaṃ yuktamatiprasaṅgāt | nacaikasya vastuno rūpadvayamasti spaṣṭāspaṣṭaṃ, yenāspaṣṭaṃ vastugatameva rūpaṃ śabdairabhidhīyata iti | syāt | ekasya dvitvavirodhāt, bhinnasamayasthāyināṃ ca parasparaviruddhasvabhāvapratipādanāt || 880 || [16.881.1] naiyāyikāstu bruvate "vyaktyākṛtijātayastu padārtha" iti | padasyārthaḥ padārthaḥ, śabdārtha iti yāvat | tatra vyaktiśabdena dravyaguṇaviśeṣakarmāṇyabhidhīyante | tathāca sūtraṃ "vyaktirguṇaviśeṣāśrayo mūrtti"riti | asyārtho vārttikakāramatena tāvaducyate — viśeṣyata iti viśeṣaḥ, guṇebhyo viśeṣo guṇaviśeṣaḥ, karmābhidhīyate | dvitīyaścātra guṇaviśeṣaśabda ekaśeṣaṃ kṛtvā nirdiṣṭaḥ, tena guṇapadārtho gṛhyate | guṇāśca teviśeṣāśceti guṇaviśeṣāḥ, viśeṣagrahaṇamākṛtinirāsārtham | tathā hyākṛtiḥ saṃyogaviśeṣaḥ, svasvabhāvāt, saṃyogaśca guṇapadārthāntargataḥ, tataścāsati viśeṣagrahaṇe ākṛterapi grahaṇaṃ syāt | naca tasyā vyaktāvantarbhāva iṣyate, pṛthakśabdena tasyā upādānāt | āśrayaśabdena dravyamabhidhīyate, teṣāṃ guṇaviśeṣāṇāmāśrayastadāśrayo dravyamityarthaḥ | sūtre tacchabdalopaṃ kṛtvā nirdeśaḥ kṛtaḥ | evaṃ vigrahaḥ karttavyaḥ — guṇaviśeṣāśca guṇaviśeṣāśceti guṇaviśeṣāḥ, guṇaviśeṣāśca tadāśrayaśceti guṇaviśeṣāśrayaḥ, samāhāradvandvaścāyam, lokāśrayatvālliṅgasyeti napuṃsakaliṅgānirdeśaḥ | tenāyamartho bhavati — yo'yaṃ guṇaviśeṣāśrayaḥ sā vyaktiścocyate mūrttiśceti | tatra yadā dravyemūrttiśabdastadā'dhikaraṇasādhano draṣṭavyaḥ, mūrcchantyasminnavayavā iti mūrttiḥ | yadā tu rūpādiṣu tadā kartṛsādhanaḥ, mūrcchanti dravye samavayantīti rūpādayo mūrttiḥ | vyaktiśabdastu dravye karmasādhano rūpādiṣu karaṇasādhanaḥ | bhāṣyakāramatena tu yathāśrutisūtrārthaḥ — guṇaviśeṣāṇāmāśrayo dravyameva vyaktirmūrtiśceti tasyeṣṭam | yathoktam — "guṇaviśeṣāṇāṃ rūparasagandhasparśānāṃ gurutvadravatvaghanatvasaṃskārāṇāmavyāpinaśca parimāṇaviśeṣasyāśrayo yathāsambhavaṃ taddravyaṃ mūrttirmūrcchitāvayavatvā"diti | ākṛtiśabdena prāṇyavayavānāṃ pāṇyādīnāṃ tadavayavānāṃ cāṅgulyādīnāṃ saṃyogo'bhidhīyate | tathāca sūtram— "ākṛtirjātiliṅgākhyā" iti | asya bhāṣyam— "yayā jātirjātiliṅgāni cākhyāyante tāmākṛtiṃ vidyāt, sā ca nānāsattvānāṃ tadavayavānāṃ ca niyatādvyūhāt" iti | vyūhaśabdena saṃyogaviśeṣa ucyate | niyatagrahaṇena kṛtrimasaṃyoganirāsaḥ | tatra jātiliṅgāni prāṇyavayavāḥ śiraḥpāṇyādayaḥ, tairhi gotvādilakṣaṇā jātirliṅgyate | ākṛtyā tu kadācitsākṣājjātirvyajyate — yadā śiraḥpāṇyādisaṃniveśadarśanādgotvaṃ vyajyate | kadācijjātiliṅgāni — yadā viṣāṇādibhiravayavaiḥ pṛthakpṛthaksvāvayavasanniveśābhivyaktairgotvādirvyajyate | tena jātestalliṅgānāṃ ca prakhyāpikā bhavatyākṛtiḥ | jātiśabdenābhinnābhidhānapratyayaprasavanimittaṃ sāmānyākhyaṃ vastūcyate | tathāca sūtraṃ "samānaprasavātmikā jāti"riti samānapratyayotpattikāraṇaṃ jātirityarthaḥ | tatra vyaktyākṛtyoretenaiva svalakṣaṇasya śabdārthatvanirākaraṇena śabdārthatvanirākaraṇaṃ boddhavyamiti darśayannāha — "etenaivetyādi" | [16.881.2] "etenaiva prakāreṇa vyaktyākṛtyornirākṛtiḥ | svalakṣaṇātmataiveṣṭā tayorapi yataḥ paraiḥ || 881 ||" [16.881.3] jātestu paścānnirākaraṇaṃ bhaviṣyatītyabhiprāyaḥ | "nirākṛti"riti | śabdārthatveneti śeṣaḥ | kasmādityāha — "svalakṣaṇātmataive"tyādi | "tayo"riti | vyaktyākṛtyoḥ | tena yathā svalakṣaṇasyākṛtasamayatvādaśabdārthatvaṃ tathā tayorapītyato'kṛtasamayatvādityasyahetornāsiddhirnāpyanaikāntikateti bhāvaḥ || 881 || [16.882.1] kiṃca — vyaktirdravyaguṇaviśeṣakarmalakṣaṇā, ākṛtiśca saṃyogātmikā, ete ca dravyādayaḥ prāgeva pratiṣiddhā ityato'pi śabdārthatvamanayorasadbhāvānna yuktamiti darśayati — "dravyādī"tyādi | [16.882.2] "dravyādiyogayoḥ prāktu pratiṣedhābhidhānataḥ | na tātvikī tayoryuktā śabdārthatvavyavasthitiḥ || 882 ||" [16.882.3] evaṃ tāvatsvalakṣaṇe samayāsambhavaṃ pratipādya jātyādiṣu triṣu samayāsambhavaṃ pratipādayannāha — "jātisambandhayo"rityādi | [16.883.1] "jātisambandhayoḥ pūṃrva vyāsataḥ pratiṣedhanāt | nānantarāḥ prakalpyante śabdārthāstrividhāḥ pare || 883 ||" [16.883.2] "anantarā" iti | svalakṣaṇamuktā jātistadyogo jātimāniti jātitadyogayorabhāvāttadvato'pyasambhava eva, tatkṛtatvāttadvyapadeśasya, tadvataśca svalakṣaṇātmakatvāt | tatpakṣabhāvī doṣaḥ samāna eveti bhāvaḥ | jātiḥ padārtha iti vājā ( kā ? ) tyāyanaḥ, dravyamiti vyāḍiḥ, ubhayaṃ pāṇiniḥ | tadapyanenaiva nirastam, jāterayogāddravyasya ca svalakṣaṇātmakatvāttatpakṣabhāvidoṣānivṛtteḥ || 883 || [16.884.1] upasaṃharannāha — "tadvyaktyākṛtī"tyādi | [16.884.2] "tadvyaktyākṛtijātīnāṃ padārthatvaṃ yaducyate | tadasambhavi sarvāsāmapi nīrūpatā yataḥ || 884 ||" [16.884.3] "ta"diti | tasmāt | "nī"rūpateti | niḥsvabhāvatā || 884 || [16.885.1] "buddhyākāraśca buddhistho nārthabuddhyantarānugaḥ | nābhipretārthakārī ca so'pi vācyo na tattvataḥ || 885 ||" [16.885.2] buddhyākāro hi tādātmyena buddhāvevāvasthita iti nāsau tadbuddhisvarūpavatpratipādyamarthaṃ buddhyantaraṃ vā'nugacchati, tataśca saṅketavyavahārāptakālāvyāpakatvātsvalakṣaṇavanna tatrāpi samayaḥ sambhavati, bhavatu vā tasya vyavahārakālānvayastathāpi na tatra samayo vyavahartṛṇāṃ yuktaḥ | tathā hi — api nāmetaḥ śabdādarthakriyārthī pumānarthakriyākṣamānarthānvijñāya pravarttiṣyate teṣviti manyamānairvyavahartṛbhirabhidhāyakāni yojyante, navyasanitayā, na cāsau vikalpabuddhyākāro'bhipretaṃ śītāpanodādi kāryaṃ tadarthinaḥ sampādayitumalam, tadanubhavotpattāvapi tadabhāvāt | tena tatrāpi samayābhāvānnāsiddho'kṛtasamayatvāditi hetuḥ || 885 || [16.886.1] syādetat — astyarthādayo'pare śabdārthāḥ santi | tataśca tatra samayasambhavādasiddhataiva hetorityata āha — "ye'nye'nyathaive"tyādi | [16.886.2] "ye'nye'nyathaiva śabdārthamastyarthādīnpracakṣate | nirastā eva te'pyetaistathāpi punarucyate || 886 ||" [16.886.3] "etai"riti | svalakṣaṇādiśabdārthapratiṣedhaiḥ | teṣāṃ svalakṣaṇādiṣvevāntarbhāvāditi bhāvaḥ || 886 || [16.887.1] ke punaste'styarthādaya iti darśayannāha — astyartha ityādi | [16.887.2] "astyarthaḥ sarvaśabdānāmiti pratyāyyalakṣaṇam | apūrvadevatāsvargaiḥ samamāhurgavādiṣu || 887 ||" [16.887.3] itiśabdo bhinnakramaḥ astyartha ityasyānantare sambadhyate | tenāyamartho bhavati — astyartha iti yadetatpratīyate, tatsarvaśabdānāṃ pratyāyyasyābhidheyasya lakṣaṇam | śabdārthasya lakṣaṇamiti yāvat | tena gavādiṣvartheṣu viṣayabhūteṣu yadgavādiśabdapratyāyyaṃ tadapūrvadevatāsvargaistulyamityāhuḥ | apūrvādiśabdārthaistattulyamityevamāhurityarthaḥ | yathaiva hyapūrvādiśabdā nārthākāraviśeṣaṃ buddhiṣu sanniveśayanti, kevalaṃ tatraitāvatpratīyate — santi ke'pyarthā yeṣvapūrvādayaḥ śabdāḥ prayujyanta iti, tathā dṛṣṭārtheṣvapi gavādiśabdeṣu tulyam | yatastebhyo'pyevaṃ pratīyate — asti ko'pyartho gavādiśabdābhidheyo gotvādisāmānyasambaddho veti | yastu tatrākāraviśeṣaparigrahaḥ keṣāṃcidupajāyate, sa teṣāṃsiddhāntabalāt || 887 || [16.888.1] ādiśabdenopāttāñśabdārthāndarśayannāha — "samudāya" ityādi | [16.888.2] "samudāyo'bhidheyo vā'pyavikalpasamuccayaḥ | asatyo vā'pi saṃsargaḥ śabdārthaḥ kaiściducyate || 888 ||" [16.888.3] kecidbrāhmaṇādiśabdaistapojātiśrutādisamudāyo vinā vikalpasamuccayābhyāmabhidhīyata ityāhuryathā vanādiśabdairdhavādaya iti | tathāhi — vanamityukte dhavo vā khadiro vā palāśo veti na vikalpena pratītirbhavati, nāpi dhavaśca khadiraśca palāśaśceti samuccayena, apitu sāmānyena pratīyante dhavādayaḥ | tathā brāhmaṇa ityukte tapo vā jātirvā śrutaṃ vā, tapaśca jātiśca śrutaṃ ceti, na pratipattirbhavati | api tu sākalyenasambandhyantaravyavacchinnāstapaḥprabhṛtayaḥ saṃhatāḥ pratīyanta iti | tatra bahuṣvaniyataikasamudāyibhedāvadhāraṇaṃ vikalpaḥ, ekatra yugapadabhisambadhyamānasya niyatasyānekasya svarūpabhedāvadhāraṇaṃ samuccayaḥ | avidyamānau vikalpasamuccayau yasya sa tathoktaḥ | anye tu dravyatvādibhiranirddhāritarūpairyaḥ sambandho dravyādīnāṃ sa śabdārthaḥ, sa ca sambandhināṃ śabdārthatvenāsatyatvādasatya ityucyate | yadvā — tapaḥśrutādīnāṃ mecakavarṇavadaikyena bhāsanādeṣāmeva parasparamasatyaḥ saṃsargaḥ | tathāhyete pratyekaṃ samuditā vā na svena rūpeṇopalabhyante, kintvalātacakravadeṣāṃ samūhaḥ svarūpamutkramyāvabhāsata iti || 888 || [16.889.1] "asatyopādhi yatsatyaṃ tadvā śabdanibandhanam | śabdo vā'pyabhijalpatvamāgato yāti vācyatām || 889 ||" [16.889.2] anye tvāhuḥ — yadasatyopādhi satyaṃ sa śabdārtha iti | tatra śabdārthatvenāsatyā upādhayo viśeṣā valayāṅgulīyakādayo yasya satyasya, sarvabhedānuyāyinaḥ suvarṇādessāmānyātmanaḥ, tatsatyamasatyopādhi | "śabdanibandhana"miti | śabdapravṛttinimittamabhidheyamityarthaḥ | anye tu bruvate — śabda evābhijalpatvamāgataḥ śabdārtha iti || 889 || [16.890.1] tatra ko'sāvabhijalpa ityāha — "so'ya"mityādi | [16.890.2] "so'yamityabhisambandhādrūpamekīkṛtaṃ yadā | śabdasyārthena taṃ śabdamabhijalpaṃ pracakṣate || 890 ||" [16.890.3] śabda evārtha ityevaṃ śabde'rthasya niveśanaṃ so'yamityabhisambandhaḥ, tasmātkāraṇādyadā śabdasyārthena sahaikīkṛtaṃ rūpaṃ bhavati taṃ svīkṛtārthākāraṃ śabdamabhijalpyamityāhuḥ || 890 || [16.891.1] anye tu buddhyārūḍhamevākāraṃ bāhyavastuviṣayaṃ bāhyavastutayā gṛhītaṃ buddhirūpatvenāvirbhāvitaṃ śabdārthamāhuḥ — taddarśayati — "yo ve"tyādi | [16.891.2] "yo vā'rtho buddhiviṣayo bāhyavastunibandhanaḥ | sa bāhyaṃ vastviti jñātaḥ śabdārthaḥ kaiścidiṣyate || 891 ||" [16.891.3] "buddhiviṣaya" iti | buddhau viparivarttamānaḥ, buddhistha iti yāvat | "bāhyavastunibandhana" iti | sadasadbāhyaṃ vastu nibandhanamakṣaracihnasthānīyaṃ svarūpamupadarśayituṃ prakramyate yasya, sa bāhyavastunibandhanaḥ | "bāhyaṃ vastvitijñāta" iti | buddhirūpatvenāvirbhāvito bāhyatayādhyavasita ityarthaḥ | tathāhi — yāvadbuddhirūpamartheṣvapratyastaṃ buddhirūpameveti tattvabhāvanayā gṛhyate, tāvattasya śabdārthatvaṃ nāvasīyate, tatra kriyāviśeṣasambandhābhāvāt | na hi gāmānaya idhi khādetyādikāḥ kriyāstādṛśi buddhirūpe sambhavanti, kriyāyogasambhavī cārthaḥ śabdairabhidhīyate | ato buddhirūpatayā gṛhīto'sau na śabdārthaḥ | yadā tu bāhyavastuni pratyasto bhavati tadā tasmin pratipattā bāhyatayā viparyastaḥ kriyāsādhanasāmarthyaṃ tasya manyata iti bhavati śabdārthaḥ | nanu cāpohavādipakṣādasya ko viśeṣaḥ ? tathāhi — apohavādinā'pi buddhyākāro bāhyarūpatayā gṛhītaḥ śabdārtha iti bhāṣyata eva | yathoktam — "tadrūpāropagatyānyavyāvṛttyadhigateḥ punaḥ | śabdārtho'rthaḥ sa eveti vacane na virudhyate ||" iti | naitadasti — ayaṃ hibuddhyākāravādī bāhye vastunyabhrāntaṃ saviṣayaṃ dravyādiṣu pāramārthikeṣvadhyastaṃ buddhyākāraṃ paramārthataḥ śabdārthamicchati | natu nirālambanaṃ bhinneṣvabhedādhyavasāyena pravṛtterbhrāntamitaretarabhedanibandhanamicchati | yadi tu yathā'smābhirucyate— "sarvo mithyāvabhāso'yamartheṣvekātmanā grahaḥ | itaretarabhedo'sya bījaṃ saṃjñā yadarthikā ||" iti | tadā siddhasādhyatā | tathā ca vakṣyati— "itaretarabhedo'sya bījaṃ cetpakṣa eṣa naḥ" iti | na cāpohavādinā paramārthataḥ kiṃcidvācyaṃ buddhyākāro'nyo vā śabdānāmi ṣyate | tathāhi — ya eva śābde pratyaye vyavasīyamānatayā pratibhāsate sa śabdārthaḥ | naca buddhyākāraḥ śābdapratyayena vyavasīyate, kiṃ tarhi ? bāhyamevārthakriyākāri vastu | nacāpi tena bāhyaṃ paramārthato vyavasīyate, yathātattvamanadhyavasāyāt, yathāvyavasāyamatattvāt | ataḥ samāropita eva śabdārthaḥ | yacca samāropitaṃ tanna kiṃciditi na kiṃcidbhāvato'bhidhīyate śabdaiḥ | yatpunaruktam— "śabdārtho'rthaḥ sa eve"ti tatsamāropitamevārthamabhisandhāya | buddhyākāravādinā tu buddhyākāraḥ paramārthato vācya iṣyata iti mahānviśeṣaḥ || 891 || [16.892.1] anye tvāhurabhyāsātpratibhāhetuḥ śabdo na tu bāhyārthapratyāyaka iti ( tadetat ) darśayati — abhyāsādityādi | [16.892.2] "abhyāsātpratibhāhetuḥ sarvaḥ śabdaḥ samāsataḥ | bālānāṃ ca tiraścāṃ ca yathā'rthapratipādane || 892 ||" [16.892.3] śabdasya kvacidviṣaye punaḥ punaḥ pravṛttidarśanamabhyāsaḥ | niyatasādhanāvacchinnakriyāpratipattyanukūlā prajñā pratibhā | sā prayogadarśanāvṛttisahitena śabdena janyate | prativākyaṃ pratipuruṣaṃ ca sā bhidyate | sa tu tasyā aparimāṇo bhedaḥ śabdavyavahārasyānantyānna śakyate vidhātumityata āha — "bālānāṃ ca tiraścāṃ" cetyādi | yathaiva hyaṅkuśābhighātādayo hastyādīnāmarthapratipattau kriyamāṇāyāṃ pratibhāhetavo bhavanti | tathā sarve'rthavatsammatā vṛkṣādayaḥ śabdā yathābhyāsaṃ pratibhāmātropasaṃhārahetavo bhavanti, na tvarthaṃ sākṣātpratipādayanti | anyathā hi kathaṃ parasparaparāhatāḥ pravacanabhedā utpādyakathāprabandhāśca svavikalpoparacitapadārthabhedadyotakāḥ syuriti || 892 || [16.893–894.1] tatretyādinā pratividhatte | [16.893–894.2] "tatrāstyartho'bhidheyo'yaṃ kiṃ svalakṣaṇamiṣyate | jātiryogo'tha yadvā'nya( t ) buddhervā pratibimbakam || 893 ||" [16.893–894.3] "ete svadoṣāḥ pūrvoktā astyarthe kevale'pi ca | pratipādye na bhedena vyavahāro'vakalpate || 894 ||" [16.893–894.4] yadyastyarthaḥ pūrvoditasvalakṣaṇādisvabhāva iṣyate | tadā pūrvoditadoṣaprasaṅgaḥ | kiṃcānirdhāritarūpaviśeṣatvādastyarthasya tasminkevale śabdaiḥ pratipadyamāne gaurgavayo gaja ityādibhedena vyavahāro na syāt, tasya śabdairapratipāditatvāt || 893 || 894 || [16.893–894.5] gotvetyādinā parasyottaramāśaṅkate | [16.895.1] "gotvaśabdaviśiṣṭārthasattāmātragaterbhavet | viṣāṇākṛtinīlādibhedākhyātestu tanmatam || 895 ||" [16.895.2] syādetat — gotvaśabdābhyāṃ viśiṣṭasyārthasattāmātrasya sāvaleyatvādibhedarahitasyagośabdādgateḥ — pratīteḥ kāraṇāt | bhedena vyavahāro bhaviṣyatīti | yadyevaṃ kathaṃ tarhi śabdārthatvamastyarthamātrasya mataṃ yāvatā gavādiviśeṣaḥ pratipādyo'styevetyāśaṅkya paraḥ parihāramāha — "viṣāṇākṛtī"tyādi | viṣāṇāderviśeṣasya śabdādakhyāterapratīteḥ kāraṇāttaduktam — asti kaścidarthaḥ pratyāyya iti, na tu gotvādigotvādiśabdayorviśeṣaṇabhūtayorapratīterityadoṣaḥ || 895 || [16.896.1] "nanveva"mityādinā pratividhatte | [16.896.2] "nanvevaṃ tadvato'rthasya bhedānāṃ cābhidhā bhavet | tadbhāve tatra doṣaśca nānyo'styarthaśca dṛśyate || 896 ||" [16.896.3] yadā gotvādinā viśiṣṭamarthamātramucyate iti mataṃ, tadā tadvato'rthasyābhidhānamaṅgīkṛtaṃ syāt | tatra ca jātestatsamavāyasya ca niṣedhāttadvato'rthasyāsambhava iti pūrvokto doṣaḥ | kiṃca — tadvato'rthasya svalakṣaṇātmakatvādaśakyasamayatvamavyavahāryatvamaspaṣṭāvabhāsaprasaṅgaśca pūrvavadāpadyate eva | svalakṣaṇādivyatirekeṇānya evāstyartha iti cedāha — "nānyo'styarthaśca dṛśyata" iti | svalakṣaṇādivyatirekeṇānyo'styartho nirupyamāṇo na buddhergocaratāmavatarati || 896 || [16.897.1] samudāyābhidhānapakṣe doṣamāha — "samudāyābhidhāne'pī"tyādi | [16.897.2] "samudāyābhidhāne'pi jātibhedābhidhā sphuṭā | tapojātikriyādīnāṃ sāmastyenābhidhānataḥ || 897 ||" [16.897.3] samudāyābhidhānapakṣe sphuṭatarameva jāterbhedānāṃ ca tapaḥprabhṛtīnāmabhidhānamaṅgīkṛtamiti pratyekābhidhānapakṣabhāvino doṣāḥ samudāyābhidhāne sarve yugapatprāpnuvanti || 897 || [16.898–901.1] asatyo vā'pītyādipakṣadvaye doṣamāha — "nirddhārite"tyādi | [16.898–901.2] "nirddhāritasvarūpāṇāṃ dravyādīnāṃ tu yogataḥ | sambandho yacca sāmānyaṃ satyaṃ tadvāritaṃ purā || 898 ||" [16.898–901.3] "bhedajātyādirūpeṇa śabdārthānupapattitaḥ | arthenaikīkṛtaṃ rūpaṃ na śabdasyopapadyate || 899 ||" [16.898–901.4] "jalpo buddhistha evāyaṃ bāhyayogavibhedataḥ | tataḥ ko bheda etasya buddhipakṣādanantarāt || 900 ||" [16.898–901.5] "buddhyākāro'pi śabdārthaḥ prāgeva vinivāritaḥ | jñānādavyatiriktasya vyāpakatvaviyogataḥ || 901 ||" [16.898–901.6] pūrvaṃ ṣaṭpadārthaparīkṣāyāṃ saṃyogasamavāyalakṣaṇasya vāritatvāt, sāmānyasya ca triguṇātmakasya satyasyāvyatiriktasya sāṅkhyaparīkṣāyāṃ, vyatiriktasyāpi ṣaṭpadārthaparīkṣāyāṃ nirastatvānnāsatyasaṃyogo nāpyasatyopādhisāmānyaṃ vācyam | abhijalpapakṣe'pyāha — yadi śabdasya kaścidarthaḥ sambhavet, tadā tena sahaikīkaraṇaṃ bhavet, yāvatāsvalakṣaṇādirūpasya śabdārthasyāsambhavaḥ pūrvaṃ pratipāditastatkathaṃ tenaikīkaraṇaṃ bhavet | apicāyamabhijalpo buddhistha eva — tathāhi bāhyayoḥ śabdārthayorbhinnendriyagrāhyatvādibhyo bhedasya siddhestayoraikyāpādanamayuktameva bhāvikam | ato buddhisthayoreva śabdārthayorekabuddhigatatvādekīkaraṇaṃ yuktam | tathāhyupagṛhītābhidheyākārastirobhūtaśabdasvabhāvo buddhau viparivarttamānaḥ śabdātmā svarūpānugatamarthavibhāgenāntaḥsanniveśayannabhijalpa ucyate | sa ca buddherātmagata evākāro yukto na bāhyastasyaikāntena parasparaṃ viviktasvabhāvatvāt | tataśca buddhiśabdārthapakṣādanantaroktādasya ko bhedaḥ ? — naiva kaścit | ubhayatrāpi bauddha evārthaḥ | etāvanmātraṃ tu bhidyate, śabdārthāvekīkṛtāviti | doṣastu samāna eva "jñānādavyatiriktaṃ ca kathamarthāntaraṃ vraje"diti | tadeva darśayati — "buddhyākāro'pī"tyādi || 898 || 899 || 900 || 901 || [16.902–905.1] pratibhāpakṣe doṣamāha — [16.902–905.2] "pratibhā'pi ca śabdārtho bāhyārthaviṣayā yadi | ekātmaniyate bāhye vicitrāḥ pratibhāḥ katham || 902 ||" [16.902–905.3] "atha nirviṣayā etā vāsanāmātrabhāvataḥ | pratipattiḥ pravṛttirvā bāhyārtheṣu kathaṃ bhavet || 903 ||" [16.902–905.4] "bāhyarūpādhimokṣeṇa svākāre yadi te mate | śabdārtho'tāttvikaḥ prāptastathā bhrāntyā pravarttanāt || 904 ||" [16.902–905.5] "nirbījā na ca sā yuktā sarvatraiva prasaṅgataḥ | itaretarabhedo'sya bījaṃ cetpakṣa eṣa naḥ || 905 ||" [16.902–905.6] yadi pratibhā paramārthato bahyārthaviṣayā tadaikatra vastuni śabdādau viruddhasamayāvasthāyināṃ vicitrāḥ pratibhā na prāpnuvanti, ekasyānekasvabhāvāsambhavāt | atha nirviṣayāstadā'rthe pravṛttipratipattī na prāpnutaḥ, atadviṣayatvācchabdasya | atha svapratibhāse'narthe'rthādhyavasāyena bhrāntyā te pravṛttipratipattī bhavatastadā bhrāntaḥ śabdārthaḥ prāpnoti | tasyāśca bhrānterbījaṃ kāraṇaṃ vaktavyam, anyathā nirbījā bhrāntirbhavantī sarvataḥ sarvadaiva syāt | atha bhāvānāṃ parasparato bheda eva bījamasyā abhyupagamyate, tadā'smatpakṣameva bhavān sādhayatīti siddhasādhyatā || 902 || 903 || 904 || || 905 || [16.906.1] sāmprataṃ sarveṣveva pakṣeṣu samānaṃ dūṣaṇamāha — "yadi ve"tyādi | [16.906.2] "yadi vā sarvamevedaṃ kṣaṇikaṃ syanna vā tathā | kṣaṇikatve'nvayāyogaḥ kramijñānaṃ ca nānyathā || 906 ||" [16.906.3] sarvametatsvalakṣaṇajātyādi kṣaṇikaṃ vā syādakṣaṇikaṃ vā ? tatrādye pakṣe saṅketakāladṛṣṭasya vyavahārakāle'nvayāsambhavānna tatra samayaḥ | akṣaṇikapakṣe ca nākramāt kramiṇo bhāva iti śabdārthaviṣayasya kramijñānasyābhāvaprasaṅgaḥ | "anyatheti" | akṣaṇikatve || 906 || [16.907.1] anye tvāhuḥ — arthavivakṣāṃ śabdo'numāpayatīti | yathoktam— "anumānaṃ vivakṣāyāḥ śabdādanyanna vidyata" iti | atrāha — "etenaive"tyādi | [16.907.2] "etenaiva vivakṣā'pi śabdagamyā nirākṛtā | śabdārthāsambhave hītthaṃ kva vivakṣā kva vā śrutiḥ || 907 ||" [16.907.3] yadi pāramārthato vivakṣā pāramārthikaśabdārthaviṣayeṣyate, tadasiddham, svalakṣaṇādeḥ śabdārthasya kasyacidasambhavāt | ato na kvacidarthe paramārthato vivakṣā'sti, anvayino'rthasyābhāvāt | nāpi tatpratipādakaḥ śabdo'sti, tadāha — "kva vā śrutiri"ti | śrutiḥ — śabdaḥ | vivakṣāyāṃ na pratipādyāyāṃ śruteḥ śabdādbahirarthe pravṛttirna prāpnoti | tasyācoditatvādarthāntaravat || 907 || [16.908.1] atha mataṃ yo vivakṣāviparivarttī rūpādirartho yaśca bāhyastayoḥ sārūpyamastyataḥ sārūpyādacodite bāhye pravṛttirbhaviṣyatiṃ yamalakavadityaya āha — "sārūpyā"diti | [16.908.2] "( sārūpyācca ) śrutervṛttiḥkathaṃ vā ('śabda)codite | sārūpyā (dyamalakava) nnāmādyetena dūṣitam || 908 ||" [16.908.3] evaṃ sati sarvadā bāhye pravṛttirna prāpnoti, kadācidvivakṣāparivarttinyapi coditepravṛttirbhavet | yathā yamalakayoriva | yo'pi vaibhāṣikaḥ śabdaviṣayaṃ nāmākhyaṃ nimittākhyaṃ cārthacihnarūpaṃ viprayuktaṃ saṃskāramicchati, tadapyetenaiva dūṣitaṃ draṣṭavyam | tathāhi — tannāmādi yadi kṣaṇikaṃ tadā'nvayāyogaḥ, akṣaṇikatve kramijñānānupapattiḥ, bāhye ca pravṛttyabhāvaprasaṅgaḥ, sārūpyā(cca) na sarvadeti sarvaṃ yathoktaṃ dūṣaṇamakhaṇḍamevāvatarati | athavā — "etene"ti | yathāsambhavaṃ svalakṣaṇādidūṣaṇena | tathāhyatrāpyevaṃ vaktavyam— "aśakyasamayo hyātmā nāmādīnāmananyabhāk | tathā'sato na vācyatvaṃkathaṃcidupapadyate ||" iti || 908 || [16.909.1] yaduktaṃ vivakṣāsamārūḍhārthadyotakatve śabdānāṃ bāhye pravṛttirna prāpnoti | atra parasyottaramāśaṅkayannāha — "vivakṣe"tyādi | [16.909.2] "vivakṣānu(mitiśliṣṭamākāraṃ bāhyabhāvataḥ | vyavastatoḥ pravṛtti)ścettadevāsmanmataṃ punaḥ || 909 ||" [16.909.3] vivakṣā ca vaktṛsantānavarttinī, tasyā eva vivakṣāyā anumitiśca śrotṛsantānagateti vivakṣānumitī tābhyāṃ śliṣṭaḥ — sambaddhaḥ, tatpratibhāsītyarthaḥ | tamākāraṃ bāhyatayā vyavasyatorvaktṛśrotroratra bāhye pravṛttirbhaviṣyati | etaduktaṃ bhavati — paramārthataḥ svapratibhāsānubhave'pi vakturevamadhyavasāyo bhavati, mayā'smai bāhya evārthaḥ pratipādyate | śroturapyevaṃ bhavati, mamāyaṃ bāhyameva pratipādayatīti | atastaimirikadvayadvicandradarśanavadayaṃ sarvaḥ śābdo vyavahāra iti | yadyevamasmatpakṣa eva patito'sīti siddhasādhyatā | pūrvaṃ pratibhādvāreṇāgatatvādityataḥ punarityāha | tadevamakṛtasamayatvādityasya hetornāsiddhateti pratipāditam | anaikāntikatvaviruddhatve tu pūrvameva niraste | tasmātsiddhā yathoktāpohakṛtaḥ śabdā iti || 909 || [16.910–911.1] atra paro'pohaśabdaśravaṇācchalitamatiraviditavivakṣitāpohasvarūpaḥ pratijñāyāḥ pratītyādivirodhamutpādayannāha — "nanvanyāpohakṛcchabdo yuṣmābhiḥ kathamucyata" iti | [16.910–911.2] "nanvanyāpohakṛcchabdo yuṣmābhiḥ kathamucyate | niṣedhamātraṃ naiveha pratibhāse'vagamyate || 910 ||" [16.910–911.3] "kiṃtu gaurgavayo hastī vṛkṣaśce(tyā)diśabdataḥ | vidhirūpāvasāyena matiḥ śābdī pravarttate || 911 ||" [16.910–911.4] anyāpohakṛcchabda ityatretiśabdo'dhyāhāryaḥ | anyāpohakṛcchabda ityevaṃ kathamabhidhīyata ityarthaḥ | kasmānnābhidheyamityāha — "niṣedhamātra"mityādi | niṣedhamātrameva kilānyāpoho'bhipretaḥ, naceha śābde pratibhāse niṣedhamātraṃ gamyate | kiṃ tarhi vasturūpādhyavasāyenaiva śābdī dhīḥ pravarttamānā samālakṣyate | naca śābde jñāne yo na pratyavabhāsate sa śabdārtho yukto'tiprasaṅgāt | tasmātpratītivirodhaḥ pratijñāyāḥ || 910 || 911 || [16.912.1] "yadi gau"rityādinā ślokatrayeṇa bhāmahasya matena pratītyādibādhāmudbhāvayati | [16.912.2] "yadi gau ( rityayaṃ śabdaḥ kṛtārtho'da ) nyanirākṛtau | janako gavi gobuddherdṛśyatāmaparo dhvaniḥ || 912 ||" [16.912.3] yadi gośabdo'nyavyavacchedapratipādanaparastadā tasya tatraiva caritārthatvātsāsnādimati padārthe gośabdātpratītirna prāpnoti, tataśca sāsnādimatpadārthaviṣayāyā gobuddherjanako'paro dhvaniranveṣaṇīyaḥ syāt || 912 || [16.913.1] syādetadekenaiva gośabdena buddhidvayasya janyamānatvānnāparo dhvanirmṛgyata ityāha — "nanvi"tyādi | [16.913.2] "nanu jñānaphalāḥ ( śabdā na caikasya phaladva )yam | apavādavidhi(jñāne phalamekasya vā katham) || 913 ||" [16.913.3] vidhiviṣayaṃ pratiṣedhaviṣayaṃ ca jñānaṃ phalaṃ yeṣāṃ te tathoktāḥ | tataḥ kimityāha — "na caikasye"tyādi | na hyekasya vidhikāriṇaḥ pratiṣedhakāriṇe vā śabdasya yugapadvijñānadvayalakṣaṇaṃ phalam | upalabhyata iti śeṣaḥ | nacāpi parasparaviruddhamapavādavidhijñānaṃ phalaṃ yuktam || 913 || [16.914.1] "prā"gityādinopacayahetumāha | [16.914.2] "prāgagauriti vijñānaṃ gośabdaśrāviṇo bhavet | yenāgoḥ pratiṣedhāya pravṛtto gauriti dhvaniḥ || 914 ||" [16.914.3] yadi ca gośabdenāgonivṛttirmukhyataḥ pratipādyate tadā gośabdaśravaṇānantaraṃ prathamataramagaurityeṣā śrotuḥ pratipattirbhavet | yatraiva hyavyavadhānena śabdātpratyaya upajāyate sa eva śabdārtho vyavasthāpyate | nacāvyavadhānenāgovyavacchede matirupajāyate | atogobuddhyanutpattiprasaṅgātprathamataramagopratītiprasaṅgācca nāpohaḥ śabdārtha iti || 914 || [16.914.4] "agonivṛtti"rityādinā kumārilamatena pratijñādoṣamudbhāvayati | [16.915.1] "agonivṛttiḥ sāmānyaṃ vācyaṃ yai ( rurarīkṛtam | )(gotvaṃ) vastveva tairukta(metayā hi girā sphuṭam) || 915 ||" [16.915.2] sa hyevamāha — apohalakṣaṇaṃ sāmānyaṃ vācyatvenābhidhīyamānaṃ kadācitparyudāsalakṣaṇaṃ vā'bhidhīyate prasajyalakṣaṇaṃ vā | tatra prathame pakṣe siddhasādhyatā pratijñādoṣaḥ — tathāhyasmābhirgotvākhyaṃ sāmānyaṃ gośabdena vācyamityevamiṣyate, bhavatā cāgonivṛttilakṣaṇaṃ sāmānyaṃ gośabdenocyata iti bruvatā tadeva śabdāntareṇābhidhīyata iti kevalaṃ nāmni vivādaḥ || 915 || [16.916.1] athaṃ kathaṃ tadeva śabdāntareṇābhihitamityāha — "bhāvāntarātmaka" ityādi | [16.916.2] "bhāvāntarātmako'bhāvo yena sarvo vyavasthitaḥ | tatrāśvādinivṛttātmā bhāvaḥ sa(ka?)iti kathyatām || 916 ||" [16.916.3] yena yasmātprāgabhāvādilakṣaṇaścaturvidhaḥ sarva evābhāvo bhāvāntarātmako vyavasthitaḥ | yaccoktam— "kṣīre dadhyādi yannāsti prāgabhāvaḥ sa khathyate | nāstitā payaso dadhni pradhvaṃsābhāvalakṣaṇam || gavi hyaśvādyabhāvaśca so'nyonyābhāva ucyate | śiraso'vayavā nimnā vṛddhikāṭhinyavarjitāḥ || śaśaśṛṅgādirūpeṇa ( rūpāṇāṃ ? ) so'tyantābhāva ucyate | na cāvastuna ete syurbhedāstenāsya vastutā ||" iti | etena kṣīrādaya eva ca dadhyādirūpeṇāvidyamānāḥ prāgabhāvādivyapadeśabhāja iti darśitaṃ bhavati | tatraivamabhāvasya bhāvāntarātmakatve sthite sati ko'yaṃ bhavadbhiraśvādinivṛttisvabhāvo'bhāvo'bhipreta iti kathyatām || 916 || [16.917–918.1] syānmatam — kimatra kathyate, gavādisvalakṣaṇātmaivāsāvityata āha — "neṣṭa" ityādi | [16.917–918.2] "(neṣṭo'sādhāraṇātmā vo) viśeṣo nirvikalpanāt | tathā ca śābaleyādirasāmānyaprasaṅgataḥ || 917 ||" [16.917–918.3] "tasmātsarbeṣu yadrūpaṃ pratyekaṃ pariniṣṭhitam | gobuddhistannimittā syā........sti tat || 918 ||" [16.917–918.4] yo'sāvasādhāraṇo viśeṣaḥ so'śvādinivṛttyātmā neṣṭo bhavatāṃ | kasmādityāha — nirvikalpanāt | tatra sarvavikalpapratyastamayāt | vikalpajñānagocaraḥ sāmānyameveṣyate, asādhāraṇastvarthaḥ sarvavikalpānāmagocaraḥ | yathoktam — "svasaṃvedyamanirdeśyaṃ rūpabhindriyagocara" iti | viśeṣātmakatve kāraṇamasādhāraṇātmakatā, asādhāraṇātmatayā yo viśeṣa ityarthaḥ | evamaviśeṣeṇoktam | sāmprataṃ viśeṣeṇainamevārthamāha — "tathāce"tyādi | yathaiva bhavatāmasādhāraṇo viśeṣo'śvādinivṛttyātmā gośabdābhidheyo neṣṭastathaiva śābaleyādiśabdavācyatayā neṣṭo'śvādinivṛttyātmā bhāva ityatrāpyanuvarttate | kasmādityāhi — "asāmānyaprasaṅgata" iti | yadīṣyeta tadā sāmānyaṃ śabdavācyaṃ na syāt, tasyānanvayāt | yata evamaśvādinivṛttyātmā bhāvo'sādhāraṇo na ghaṭate,tasmātsarveṣu sajātīyeṣu śābaleyādipiṇḍeṣu yatpratyekaṃ parisamāptaṃ tannibandhanā gobuddhiḥ | tacca gotvākhyameva sāmānyam | tasyāgo'pohaśabdenābhidhānātkevalaṃ nāmāntaramityataḥ siddhasādhyatā pratijñādoṣaḥ || 917 || 198 || [16.919.1] atha prasajyalakṣaṇamiti pakṣastatrāha — "niṣedhamātrarūpaśce"tyādi | [16.919.2] "niṣedhamātrarūpaśca śabdārtho yadi kalpyate | abhāvaśabda(vācyā syācchūnyatā'nyaprakārikā) || 919 ||" [16.919.3] "abhāvaśabdavācye"ti | ago'pohalakṣaṇo' ( ṇā ?) bhāvavācakaḥ śabdo'bhāvaśabdastadvācya bahirarthaśūnyatā syāt, vasturūpāpahnavāt | "anyaprakārike"ti | pūrvaṃ vijñānamātravādopanyāsakāle bhavadbhirupanyastā, nirastā cāsmābhiḥ, punarapyatra śabdarthacintāprastāve saivāpohavyājenābhihitā, pratitisiddhasyārthasyāpavādāt || 919 || [16.920.1] tataśca ko doṣa ityāha — "tasyāṃ ce"tyādi | [16.920.2] "tasyāṃ cāśvādibuddhīnāmātmāṃśagrahaṇaṃ bhavet | tatrānyāpohavācyatvaṃ mudhaivābhyupagamyate || 920 ||" [16.920.3] tasyām — śūnyatāyāṃ vācyāyāṃ, śābdīnāmaśvādibuddhīnāmātmāṃśagrahaṇaṃ prāpnoti, bāhyavastusvarūpāgrahāt | evaṃ ca sati ko doṣa ityāha — "tatre"tyādi | tatraivaṃ sthite sati, apohasya vācyatvaṃ mudhaivābhyupagataṃ syāt | buddhyākārasyānapekṣitabāhyārthāvalambanasya vidhirūpasyaiva śabdārthatvāpatteḥ | tataścābhyupagamabādhā pratijñāyā iti bhāvaḥ || 920 || [16.921.1] etadeva darśayati — "sāmānyami"tyādi | [16.921.2] "sāmānyaṃ ( vasturūpaṃ hi buddhyā)kāro bhaviṣyati | śabdārtha............................prakalpitaḥ || 921 ||" [16.921.3] buddhyākāra eva vasturūpaṃ sāmānyaṃ śabdārtho bhaviṣyatīti sambandhaḥ || 921 || [16.922.1] syādenālambanāpi sā buddhirvijātīyagavādibuddhibhyo vyāvṛttarūpā pravarttate tenāpohakalpanā yuktaivetyata āha — va"sturūpe"tyādi | [16.922.2] "vasturūpā ca sā buddhiḥ śabdārtheṣūpajāyate | teṣu vastveva ( kalpyeta vācyaṃ ) buddhyanapohakam || 922 ||" [16.922.3] "vasturūpe"ti vidhirūpāvasāyinī | "sā buddhi"riti | anālambanā'śvādibuddhiḥ | "śabdārthe"ṣviti | aśvādiṣvadhyavasiteṣu | vastveveti | aśvādipiṇḍādhyavasāyibuddhyātmakam | avadhāraṇaphalaṃ darśayati — budhdyanapohakamiti | avidyamāno'poho yatra vācye buddhyātmake vastuni tattathoktam | buddheranapohakam | buddhyantarāpoharahitamityarthaḥ | athavāapohata ityapohakaṃ, nāpohakamanapohakaṃ, buddheranapohakaṃ buddhyanapohakamiti samāsaḥ | etaduktaṃ bhavati | yadyapi buddhirbuddhyantarādvyavacchinnā, tathāpi sā na buddhyantaravyavacchedāvasāyinī jāyate | kiṃ tarhi ? aśvādiṣvartheṣu vidhirūpāvasāyinī, tena vastvevavidhirūpaṃ vācyaṃ kalpeta yuktimat, nāpohaḥ, buddhyantarasya buddhyantarānapohakatvāt || 922 || [16.923.1] kiṃca yo'yaṃ bhavadbhirapohaḥ padārthatvena kalpitaḥ sa vākyādapoddhṛtya kalpitasya padasyārtha iṣṭo vākyārthastu pratibhālakṣaṇa eva | yathoktam— "apoddhāre padasyāyaṃ vākyādartho vivecitaḥ | vākyārthaḥ pratibhākhyo'yaṃ tenādāvupajanyate ||" iti | atrocyate — "asatyapī"tyādi | [16.923.2] "( asatyapi ca bāhye'rthe vākyārthaḥ pratibhā ) yathā | padārtho'pi tathaiva syātkimapohaḥ prakalpyate || 923 ||" [16.923.3] yathā bāhye'rthe śabdavācyatvenāsatyapi vākyārtho bhavadbhiḥ pratibhālakṣaṇa eva varṇyate nāpohalakṣaṇastathā padārtho'pi vākyārthavatpratibhālakṣaṇa eva syādityapohaḥpadārthatayā kimiti kalpyate | dvayorapi padavākyārthayorvidhirūpatvamevāstviti bhāvaḥ || 923 || [16.924.1] syādetatpratibhāyāḥ pratibhāntarādvijātīyādvyavacchedo'stītyato'pohaḥ kalpyata ityāha — "buddhyantarā"dityādi | [16.924.2] "buddhyantarā(dvyavacchedo na ca buddhau) pratīyate | svarūpotpādamātrācca ( nānyamaṃśaṃ bibhartti sā ) || 924 ||" [16.924.3] yadyapyasau na pratīyate tathā'pyastyeveti cedāha — "svarūpotpāde"tyādi | yadyapibuddherbuddhyantarādvyāvṛttirasti, tathāpi tasyāṃ na śabdavyāpāro'sti | tathāhi — śabdādiyaṃ buddhirutpadyamānā na svarūpotpādavyatirekeṇānyaṃ buddhyantaravyavacchedalakṣaṇaṃ śabdādavasīyamānamaṃśaṃ bibhratī lakṣyate, kiṃ tarhi ? vidhirūpāvasāyinyevotpadyata ityarthaḥ | na ca śabdādavasīyamāno vastvaṃśaḥ śabdārtho yukto'tiprasaṅgat | tasmātpratītibādhitatvaṃ pratijñāyā iti bhāvaḥ || 924 || [16.925.1] punarapi prasaṅgāpādanena pratītyādibādhitatvameva darśayannāha — "bhinne"tyādi | [16.925.2] "bhinnasāmānyavacanā viśeṣavacanāśca ye | sarve bhaveyuḥ paryāyā yadyapohasya vācyatā || 925 ||" [16.925.3] ye hi bhinnasāmānyavacanā gavāśvādayo ye ca viśeṣavacanāḥ śābaleyādayaste sarve bhavatāṃ paryāyāḥ prāpnuvantyarthabhedābhāvāt, vṛkṣapādapādiśabdavat || 925 || [16.926.1] kasmātpunararthamedo na smbhavatītyāha — "saṃsṛṣṭe"tyādi | [16.926.2] "saṃsṛṣṭaikatvanānātvavikalpa(rahitātmanām | avastutvādapohānāṃ) naiva bhedo'pi vidyate || 926 ||" [16.926.3] vastunyeva hi saṃsṛṣṭatvaikatvanānātvavikalpāḥ sambhavanti, nāvastuni, apohānāṃ cāvastutvānna parasparaṃ saṃsṛṣṭatvādivikalpo yuktaḥ, tatkathameṣāṃ parasparaṃ bhedaḥ siddhyati || 926 || [16.927.1] atha bhedasteṣāmabhyupagamyate, tathā sati niyamena vastutvamāpadyata iti darśayati — "yadi ve"tyādi | [16.927.2] "yadi vā bhidyamānatvā (dvastva sādhāraṇāṃśavat) | avastutve (tvanānātvā) tparyāyatvānna mucyate || 927 ||" [16.927.3] vastviti sādhyanirdeśaḥ | prayogaḥ — ye parasparaṃ vibhidyante te vastu, yathā svalakṣaṇāni, parasparaṃ vibhidyante cāpohā iti svabhāvahetuḥ | tataśca vastutve sati vidhireva śabdārtha iti siddham | etena cānumānabādhitatvaṃ pratijñāyā uktaṃ bhavati | athāvastutvamabhyupagamyate'pohānāṃ tadā nānātvābhāvātpūrvavatparyāyatvaprasaṅga ityekānta eṣaḥ || 927 || [16.928.1] atra paro bauddhasya parihāramāśaṅkate — "nanu ce"tyādi | [16.928.2] "nanu cāśvādibhedena bhedo'pohasya setsyati |" [16.928.3] yathoktam— "apohyabhedādbhinnārthāḥ svārthabhedagatau jaḍā" iti | tataśca svatobhedābhāve'pyapohyasyāśvāderbhedādapohasyāgavādivyāvṛttirūpasya bhede siddhe na paryāyatvaṃ bhaviṣyate | [16.928.4] "na viśeṣa" ityādinā paro dūṣaṇamāha — [16.928.5] "na viśeṣaḥ svatastasya parataścopajāyate || 928 ||" [16.928.6] svato na tasyāpohasya viśeṣo nānātvamasti abhāvaikarasatvāt | parato'pyasau bhavankālpanikaḥ syānna pāramārthikaḥ | na hi svato'sato bhedasya parataḥ sambhavo yuktaḥ || 928 || [16.929.1] kasmānna yukta ityāha — "saṃsargiṇa" ityādi | [16.929.2] "saṃsargiṇo'pi hyādhārā yaṃ na bhindanti rūpataḥ | apohyai(rbahiraṅgaissa bhidyetetya) tikalpanā || 929 ||" [16.929.3] tathāhi — saṃsargiṇaḥ — saṃbandhinaḥ śābaleyādayaḥ, ādhārā — antaraṅgā api santo, yam — apohaṃ, rūpataḥ — svabhāvato bhettumaśaktāḥ, bahuṣvapi śābaleyādiṣvekasyāgovyavacchedalakṣaṇasyāpohasya pravṛtteriṣṭatvāt, sa kathaṃ bahiraṅgabhūtairapohyairaśvādibhirbhidyeta | na hi yasyāntaraṅgo'pyartho na bhedakastasya bahiraṅgo bhaviṣyati | bahiraṅgatvahāniprasaṅgāt | tasmādatiśayavatī kalpaneyamityupahasati || 929 || [16.930–931.1] evaṃ tarhyantaraṅgā evādhārāḥ saṃsargiṇo bhedakā na bhaviṣyantīti cedāha — "tathaive"tyādi | [16.930–931.2] "tathaivādhārabhedenāpyasya bhedo na yujyate | na hi sambandhibhedena bhedo vastunyapīṣyate || 930 ||" [16.930–931.3] "kimutāvastvasaṃsṛṣṭamavyāvṛttaṃ nivarttate | anavāptaviśeṣāṃśaṃ yatkimapyanirūpitam || 931 ||" [16.930–931.4] asyeti | apohasya | kasmānna yujyata ityāha — "na hī"tyādi | āstāṃ tāvadyadavastu sambandhibhedānna bhidyata iti, tasya niḥsvabhāvatvāt | vastunyapi hi yāvatsaṃbandhibhedādbhedo nopalabhyata eva | tathāhi — devadattādikamekaṃ vastu yugapatkrameṇavā'nekairāsanādibhiḥ sambadhyamānamanāsāditabhedamevopalabhyate, kiṃ punaryadanyavyāvṛtti rūpamavastu | avastutvādeva ca kvacidasaṃsṛṣṭam — asambaddham, anyataśca vijātīyādavyāvṛttamavastutvādeva | ata evānadhigataviśeṣāṃśaṃ tattādṛśaṃ sambandhibhedādapi kathamiva bhedamaśnavīta || 930 || 931 || [16.932.1] kiṃca — bhavatu nāma sambandhibhedādbhedastathāpi vastubhūtasāmānyānabhyupagame bhavatāṃ sa evāpohāśrayaḥ sambandhī na siddhyati | yasya bhedāttadbhedo'vakalpyata iti darśayati — "na cāprasiddhe"tyādi | [16.932.2] "na cāprasiddhasārūpyamapohaviṣayātmanā | śaktaḥ kaścidapi jñātuṃ gavādīna........taḥ || 932 ||" [16.932.3] yadi hi gavādīnāṃ vastubhūtaṃ sārūpyaṃ prasiddhaṃ bhavettadā'śvādyapohaśrayatvameṣāmaviśeṣeṇa siddhyennānyathā, tataścāpohaviṣayatvameṣāmicchatā'vaśyaṃ sārūpyamaṅgīkarttavyam, tadeva sāmānyaṃ vastubhūtaṃ śabdavācyaṃ bhaviṣyatītyapohakalpanā nirarthakaiveti bhāvaḥ | viṣayaśabdo'trāśrayavacanaḥ, jalaviṣayā matsyā iti yathā || 932 || [16.933.1] yairapyapohyabhedena bhedaḥ kalpyate, teṣāṃ so'pi vastubhūtasāmānyamantareṇa na sidhyatīti darśayati — "apohyānapī"tyādi | [16.933.2] "apohyānapi cāśvādīnekadharmā(nva)yādṛte | na nirūpayituṃ śaktistadapoho na siddhyati || 933 ||" [16.933.3] yadi hyaśvādīnāmekaḥ kaścitsarvavyaktisādhāraṇo dharmo'nugāmī syāttadā te sarve gavādiśabdairaviśeṣeṇāpohyeran, nānyathā, viśeṣāparijñānāt | sādhāraṇadharmābhyupagame cāpohakalpanāvaiyarthyam, tat — tasmāt, apoho na siddhyati || 933 || [16.934.1] api cāpehaḥ śabdaliṅgābhyāmeva pratipādyata iti bhavadbhiriṣyate | tayośca śabdaliṅgayorvastubhūtasāmānyamantareṇa pravṛttirna yuktā | tataśca kenāpohaḥ pratipādyatāmityetaddarśayati — "na cānvaye"tyādi | [16.934.2] "na cānvayavinirmuktā pravṛttiḥ śabdaliṅgayoḥ | tābhyāṃ ca na vinā'poho na cāsādhāraṇe'nvayaḥ || 934 ||" [16.934.3] "anvayavinirmukte"ti | anvayamantareṇetyarthaḥ | "tābhyā"miti | śabdaliṅgābhyāṃ vinā nāpohaḥ | gamyata iti śeṣaḥ | svalakṣaṇenaivānvayaṃ kṛtvā śabdaliṅgayoḥ pravṛttiḥ kariṣyata iti cedāha — "na cāsādhāraṇe'nvaya" iti | svalakṣaṇamasādhāraṇamananya bhāk, tatkathaṃ tenānvayo bhavet | tadevamapohakalpanāyāṃ śabdaliṅgayoḥ pravṛttireva naprāpnoti || 934 || [16.935.1] bhavatu vā pravṛttistathā'pyanayoḥ prāmāṇyamabhyupagataṃ hīyata iti darśayati — "apohaśce"tyādi | [16.935.2] "apohaścāpyaniṣpannaḥ sāhacaṃrya kva kathyatām | tasminnadṛśyamāne ca na tayoḥ syātpramāṇatā || 935 ||" [16.935.3] pratipādyārthāvyabhicāre sati śabdaliṅgayoḥ prāmāṇyaṃ syāt, pratipādyaścārtho'pohastvayeṣyate, sa cābhāvarūpatvādaniṣpanno niḥsvabhāvataḥ | tataśca sāhacaryamavyabhicāritvaṃ kva kasminviṣaye kathyatāṃ śabdaliṅgayoḥ | kiṃ tena kathiteneti cedāha — "tasminni"tyādi | "tasminni"ti | sāhacarye | "tayo"riti | śabdaliṅgayoḥ | avisaṃvādalakṣaṇatvātprāmāṇyasyeti bhāvaḥ || 935 || [16.936.1] athāpi syādvijātīyādarśanamātreṇaiva śabdaliṅge agṛhītasādacarye etatsvamarthaṃ gamiṣyata ityāha — "na cādarśanamātreṇe"tyādi | [16.936.2] "na cādarśanamātreṇa tābhyāṃ pratyāyanaṃ bhavet | sarvatraiva hyadṛṣṭatvātpratyayo na viśiṣyate || 936 ||" [16.936.3] mātragrahaṇamanvayadṛṣṭivyavacchedārtham | kasmānna bhavedityāha — "sarvatraive"tyādi | sarvatra — sajātīye vijātīye svārthe ca | tataścāyaṃ svārtho'yaṃ parārtha ityevaṃ pratyayo jñānaṃ na viśiṣyeta | svārthamapi na gamayet, tatrāpyadṛṣṭatvātparārthavaditi yāvat | kvacitpratyāyya iti pāṭhaḥ | tatra pratyāyyo'bhidheyo'rtho na viśiṣyate — na bhidyataityarthaḥ | tadevaṃ śabdaliṅgayoḥ pravṛttiprāmāṇyābhyupagamahāniprasaṅgannāpohaḥ śabdārtho yuktaḥ || 936 || [16.937.1] yaduktaṃ "na cāprasiddhasārūpyami"tyādi, tatra parasyottaramāśaṅkate — "athāsatyapī"tyādi | [16.937.2] "athāsatyapi sārūpye syādapohasya kalpanā | gavāśvayorayaṃ kasmādago'poho na kalpyate || 937 ||" [16.937.3] yadi sārūpyamantareṇa śābaleyādiṣvagopohasya kalpanā syāttadā gavāśvayorapi kasmānna prakalpyeta, aviśeṣāt | gavāśvaprabhṛtīni cetyasya lakṣaṇasya vismṛtatvādvipreṇa gavāśvayorityuktam || 937 || [16.937.4] tamevāviśeṣaṃ darśayati — "śābaleyācce"tyādi | [16.938.1] "śābaleyācca bhinnatvaṃ bāhuleyāśvayoḥ samam | sāmānyaṃ nānyadiṣṭaṃ cetkvāgo'pohaḥ pravarttatām— || 938 ||" [16.938.2] "kvāgo'pohaḥ pravarttatāmi"ti | yathaiva śābaleyādvailakṣaṇyādaśve na pravarttate, tathābāhuleyasyāpi tato vailakṣaṇyamastīti tatrāpi na pravartteta | evaṃ śābaleyādiṣvapi yojyam, sarvatra vailakṣaṇyāviśeṣāt || 938 || [16.939.1] api ca — yadā svalakṣaṇādiṣu samayāsambhavānna śabdarthatvaṃ yuktaṃ tathā'pohe'pīti darśayannāha — "indriyai"rityādi | [16.939.2] "indriyairnāpyago'pohaḥ prathamaṃ vyavasīyate | nānyatra śabdavṛttiśca kiṃ dṛṣṭvā sa prayujyatām || 939 ||" [16.939.3] svayaṃ niścitārtho hi samayakṛtsamayaṃ karoti, nacāpohaḥ kenacidindriyairvyavasīyate | prathamam — vyavahārakālātpūrvam, saṃjñāsaṃjñisambandhakāla ityarthaḥ | tasyāvastutvādindriyāṇāṃ ca vastuviṣayatvāditi bhāvaḥ | syādetadanyavyāvṛttasvalakṣaṇamupalabhya śabdaḥ prayokṣyata ityata āha — "nānyatre"tyādi | anyāpohādanyatra svalakṣaṇa ityarthaḥ || 939 || [16.940.1] mābhūdindriyairapohasya vyavasāyo'numānena bhaviṣyatīti cedāha — "pūrvoktene"tyādi | [16.940.2] "pūrvoktena prabandhena nānumā'pyatra vidyate | sambandhānubhavo'pyasya tena naivopapadyate || 940 ||" [16.940.3] tatra pūrvoktaḥ prabandhaḥ— "na cānvayavinirmuktā pravṛttiḥ śabdaliṅgayo"rityādiḥ | "sambandhānubhavo'pī"ti | śabdena saheti śeṣaḥ | na kevalaṃ pūrvoktāśca(śva?) vailakṣaṇyādirnopapadyata ityapiśabdena darśayati | "tene"ti | tasmāt | tadevamakṛtasamayatvādityasya hetoranaikāntikatvaṃ pratipāditam | akṛtasamayatve'pyapohe śabdapravṛttyabhyupagamāt || 940 || [16.941.1] punarapyapohe saṅketāsambhavaṃ pratipādayannāha — "agośabdābhidheyatva"mityādi | [16.941.2] "agośabdābhidheyatvaṃgamyatāṃ ca kathaṃ punaḥ | na dṛṣṭo yatra gośabdaḥ sambandhānubhavakṣaṇe || 941 ||" [16.941.3] idaṃ hi bhavānvaktumarhati | kathamaśvādīnām agośabdābhidheyatvaṃ — gośabdānabhi dheyatvaṃ bhavadbhiravagamyata iti | bauddha āha — "na dṛṣṭo yatre"tyādi — "sambandhānubhavakṣaṇa" iti | saṅketapratipattivelāyāmityarthaḥ || 941 || [16.942.1] "ekasmā"dityādinā paro dūṣaṇamāha | [16.942.2] "ekasmāttarhi gopiṇḍādyadanyatsarvameva tat | bhavedapohyamityetanna sāmānyasya vācyatā || 942 ||" [16.942.3] yadi hi yadeva saṅketānubhavavelāyāmupalabdhaṃ tato'nyatra gośabdapravṛttirneṣyateṣa, tadaikasmātsaṅketena viṣayīkṛtācchābaleyādikādgopiṇḍātsakāśādyadanyadbāhuleyādi tadapi gośabdenāpohyaṃ bhavet | tataśca sāmānyaṃ vācyamityetanna siddhyet || 942 || [16.943–944.1] itaścetaretarāśrayadoṣaprasaṅgādapohe saṅketo'śakyakriya iti darśayannāha — "siddhaśce"tyādi | [16.943–944.2] "siddhaścāgaurapohyeta goniṣedhātmakaśca saḥ | tatra gaureva vaktavyo nañā yaḥ pratiṣidhyate || 943 ||" [16.943–944.3] "sa cedagonivṛttyātmā bhavedanyonyasaṃśrayaḥ | siddhaścedgaurapohāṃrtha vṛthā'pohaprakalpanam || 944 ||" [16.943–944.4] agovyavacchedena gopratipattiḥ, sacāgaurgoniṣedhātmā, tataścāgaurityatrottarapadārtho vaktavyo yo na gauragaurityatra nañā pratiṣidhyeta | na hyanirjñātasvarūpasya niṣedhaḥ śakyate kartum | athāpi syātkimatra vaktavyamagonivṛttyātmā'sau gaurityata āha — "sa ce"tyādi | sa iti | gauḥ | tathāhyagonivṛttisvabhāvatvādgoragopratipattidvāreṇaiva pratītiḥ, agośca gopratiṣedhātmakatvādgopratipattidvārikaiva pratītiriti sphuṭataramavataratītaretarāśrayatvam | athāpi syādagośabdena yo gaurniṣedhyate sa vidhirūpa eva siddho'pohārtham — agovyavacchedalakṣaṇāpohasidhyarthaṃ, tenetaretarāśrayatvaṃ na bhaviṣyatītyata āha — "siddhaścedi"tyādi | yadyevaṃ, sarvasya śabdasyāpoho'rtha ityevamapohakalpanaṃ vṛthā, vidhirūpasya śabdārthasya bhāvāt | tasmānna kaścidvidhirūpaḥ śabdārthaḥ siddho'ṅgīkarttavyastadanaṅgīkaraṇe cetaretarāśrayadoṣo durnivāraḥ || 943 || 944 || [16.945.1] tadevetaretarāśrayatvamupasaṃharannāha — "gavyasiddha" ityādi | [16.945.2] "gavyasiddhe tvagaurnāsti tadabhāve tu gauḥ kutaḥ | nādhārādheyavṛttyādisambandhaścāpyabhāvayoḥ || 945 ||" [16.945.3] "tadabhāva" iti | gorabhāve | ācāryadiṅnāgena viśeṣyaviśeṣaṇabhāvasamarthanārthamuktam — "nīlotpalādiśabdā arthāntaranivṛttiviśiṣṭānarthānāhu"rityādi | tadetadayuktamiti darśayannāha — "nādhārādheye"tyādi | yasya hi yena saha kaścidvāstavaḥ sambandhaḥ siddho bhavettattena viśiṣṭamiti yuktaṃ vaktum | na ca nīlotpalayoranīlotpalavyavacchedarūpatvenābhāvarūpayorādhārādheyādisambandhaḥ sambhavati nīrūpatvāt | ādigrahaṇena saṃyogasamavāyaikārthasamavāyādisambandhagrahaṇam | na cāsati vāstave sambandhe tadviśiṣṭasya pratipattiryuktā'tiprasaṅgāt || 945 || [16.946.1] athāpi syānnaivāsmākamanīlādivyāvṛttyā viśiṣṭo'nutpalādivyavacchedo'bhimato yato'yaṃ doṣaḥ syāt | kiṃ tarhi ? anīlānutpalābhyāṃ vyāvṛttaṃ vastveva tathā vyavasthitam | tadarthāntaranivṛttyā viśiṣṭaṃ śabdenocyata ityayamartho'trābhipreta ityata āha — "na cāsādhāraṇaṃ vastvi"tyādi | [16.946.2] "na cāsādhāraṇaṃ vastu gamyate'pohavattayā | kathaṃ vā parikalpyeta sambandho vastvavastunoḥ || 946 ||" [16.946.3] svalakṣaṇasyāvācyatvāttatpakṣabhāvidoṣaprasaṅgācceti bhāvaḥ | gamyatāṃ nāmāsādhāraṇaṃ vastu, tathā'pi tasyānyavyāvṛttyā viśiṣṭatvaṃ na sidhyatīti darśayati — "kathaṃ ve"tyādi | avastu apohaḥ, asādhāraṇaṃ tu vastu, na cāvastuvastunoḥ sambandho yukto vastudvayādhāratvāttasya || 946 || [16.947.1] api ca — bhavatu nāma sambandhastathāpi viśeṣaṇatvamapohasya na yuktamiti darśayati — "svarūpe"tyādi | [16.947.2] "svarūpasattvamātreṇa na syātkiñcidviśeṣaṇam | svabuddhyā rajyate yena viśeṣyaṃ tadviśeṣaṇam || 947 ||" [16.947.3] nahi sattāmātreṇotpalādīnāṃ nīlādi viśeṣaṇaṃ bhavati | kiṃ tarhi ? jñātaṃ sadyatsvākārānuraktayā buddhyā viśeṣyaṃ rañjayati tadviśeṣaṇamucyate || 947 || [16.948.1] nacāpohe'yaṃ prakāraḥ sambhavatīti darśayati — "na cāpī"tyādi | [16.948.2] "na cāpyaśvādiśabdebhyo jāyate'pohabodhanam | viśeṣyabuddhiriṣṭeha na cājñātaviśeṣaṇā || 948 ||" [16.948.3] na hyaśvādibuddhyā'poho vyavasīyate kiṃ tarhi ? vastveva | tataścāpohasya bodhāsa mbhavānna tena svabuddhyā rajyate'śvādiḥ | syādetadajñāto'pyapoho viśeṣaṇaṃ bhaviṣyatītyāha — "viśeṣye"tyādi | na hyagṛhītaviśeṣaṇā viśeṣye buddhirbhavati | na jñātaṃ viśeṣaṇaṃ yasyāḥ sā tathoktā || 948 || [16.949.1] bhavatu nāmāpohabodhanam, tathāpi vastuni tadākārabuddhyabhāvāttasya tadviśeṣaṇamayuktamiti darśayannāha — "na cānyarūpa"mityādi | [16.949.2] "na cānyarūpamanyādṛkkuryājjñānaṃ viśeṣaṇam | kathaṃ cānyādṛśe jñāne taducyeta viśeṣaṇam || 949 ||" [16.949.3] sarvameva hi viśeṣaṇaṃ svākārānurūpaṃ viśeṣye buddhiṃ janayaddṛṣṭam | na tvanyādṛśaṃ viśeṣaṇamanyādṛśīṃ buddhiṃ viśeṣye janayati | na hi nīlamutpale raktamiti pratyayamutpādayati, daṇḍo vā kuṇḍalīti | na cātrāśvādiṣvabhāvānuraktā śābdī buddhirupajāyate | kiṃ tarhi ? bhāvākārādhyavasāyinī | syādetadanyādṛśamapi jñānaṃ janayadviśeṣaṇamucyata ityāha — "kathaṃ cānyādṛśa" ityādi | anyādṛśe — viśeṣaṇānanurūpe || 949 || [16.950.1] yadi syātko doṣa ityāha — "athānyathe"tyādi | [16.950.2] "athānyathā viśeṣye'pi syādviśeṣaṇakalpanā | tathā sati hi yatkiñcitprapadyeta viśeṣaṇam || 950 ||" [16.950.3] atha yadi bhavato viśeṣaṇānanurūpatayā'nyathā vyavasthite'pi viśeṣe syādviśeṣaṇakalpanā, tathā sati sarvameva nīlādi sarvasya viśeṣaṇaṃ syāt, tataścāvyavasthā syāt || 950 || [16.951.1] atha syādapohenāpi svabuddhyā viśeṣyaṃ vastu rajyata ityāha — "abhāvagamye"tyādi | [16.951.2] "abhāvagamyarūpe ca na viśeṣye'sti vastutā | viśeṣitamapohena vastu vācyaṃ na te'styataḥ || 951 ||" [16.951.3] abhāvo'pohaḥ, tenāpohena tādrūpyādgamyam — abhāvagamyam, abhāvagamyaṃ rūpaṃ svabhāvo yasya vastunastattathoktam | yadyabhāvarūpeṇa vastunaḥ pratītiḥ syāttadā tasyavastutvameva na syāt, bhāvābhāvayorvirodhāt | prakṛtamupasaṃharannāha — "viśeṣita"mityādi || 951 || [16.952.1] syādetadanyavyāvṛtta eva vastuni śabdaliṅgayoḥ pravṛttirdṛśyate, nāpoharahite, tenā pohaḥ śabdaliṅgābhyāṃ pratipādyata ityabhidhīyate, natu prasajyamātrapratipādanāt, tena yathoktaḥ sarvaḥ pratītyādivirodho na bhaviṣyatītyāśaṅkyāha — "yadyapī"tyādi | [16.952.2] "yadyapyapohanirmukte na vṛttiḥ śabdaliṅgayoḥ | yuktastathāpi bodhastu jñātuṃ vastvavalambate || 952 ||" [16.952.3] yadi nāma tadvastvanyato vyāvṛttaṃ, tathāpi tatrotpadyamānaḥ śabdaliṅgodbhavo bodho'nyavyāvṛttiṃ satīmapi nāvalambate, kiṃ tarhi ? vastvaṃśamevābhidhāvati, tatraivānurāgāt | ya evāṃśo vastunaḥ śābdena laiṅgikena vā pratyayenāvasīyate, sa eva tasya viṣayo nānavasīyamānaḥ sannapi, nahi mālatīśabdasya gandhādayo vidyamānatayā vācyā byavasthāpyante || 952 || [16.953.1] na cāpyetadyuktam, yadanyavyāvṛtte vastuni śabdaliṅgayoḥ pravṛttirityetaddarśayati — "na ce"tyādi | [16.953.2] "na cāsādhāraṇaṃ vastu buddhau viparivarttate | na cāpi nirvikalpatvāttasya yuktā'dhigamyatā || 953 ||" [16.953.3] anyavyāvṛttaṃ hi vastu bhavadbhavatāṃ matena svalakṣaṇamasādhāraṇameva bhavet, naca tacchabdaliṅgajāyāṃ buddhau viparivarttata iti bhavatāṃ matam | tasya nirvikalpabuddhigrāhyatvāt | śabdaliṅgajabuddheśca sāmānyalakṣaṇaviṣayatvāt | athāpi svalakṣaṇaviṣayatvamasyā abhyupagamyate, tadapi yuktyā na saṅgacchata iti darśayannāha — "na cāpī"tyādi | na hyasādhāraṇaṃ vastu śabdaliṅgajapratyayādhigamyaṃ, tatra sarvavikalpānāṃ pratyastamayāt | tathāhi — vikalpo jātyādiviśeṣaṇasaṃsparśenaiva pravarttate naca śuddhavastuparigraheṇa || 953 || [16.954.1] athāpi syācchabdenāgamyamānamapyasādhāraṇaṃ vastu vyāvṛttyā viśiṣṭamityucyata ityāha — "śabdenāgamyamānaṃ ce"tyādi | [16.954.2] "śabdenāgamyamānaṃ ca viśeṣyamiti sāhasam | tena sāmānyameṣṭavyaṃ viṣayo buddhiśabdayoḥ || 954 ||" [16.954.3] prakārāntareṇāpi sāmānyasya vastutvaṃ sādhayannāha — "yade"tyādi | [16.955.1] "yadā cāśabdavācyatvānna vyaktīnāmapohyatā | tadā'pohyeta sāmānyaṃ tasyāpohācca vastutā || 955 ||" [16.955.2] "vyaktīnā"miti | asādhāraṇavasturūpāṇāmavācyatvānnāpohyatā, anuktasya nirākartumaśakyatvāt | "apohyeta sāmānya"miti | tasya vācyatvāditi bhāvaḥ || 955 || [16.956.1] syādetadyadi nāma sāmānyamapohyeta, tathāpi kathaṃ tasya vastutvaṃ sidhyatītyata āha — "nāpohyatva"mityādi | [16.956.2] "nāpohyatvamabhāvānāmabhāvābhāvavarjanāt | vyakto'pohāntarāpohastasmātsāmānyavastunaḥ || 956 ||" [16.956.3] "abhāvānā"miti | apohānāṃ | yadi bhavedvastutvameva syāt | atropapattimāha — "abhāvābhāvavarjanā"diti | abhāvānāmabhāvarūpatyāgādityarthaḥ | etaduktaṃ bhavati — yadyapohānāmapohyatvaṃ bhavet, tadaiṣāmabhāvarūpatvaṃ pratiṣiddhaṃ bhavet, tatpratiṣedhe ca bhavatyabhāvairabhāvarūpatvaṃ tyaktaṃ syāt | tataścābhāvānāmapohalakṣaṇānāmabhāvarūpatyāgādvastutvameva bhavedityeke | anye tvāhuḥ — "abhāvābhāvavarjanā"diti | abhāvānāmabhāvābhāvādityarthaḥ | na hyabhāvasvabhāvā apohā apohyā yujyante | vastuviṣayatvātpratiṣedhasyeti yāvat | tasmādvyaktaḥ sphuṭo'pohāntare'śvādāvapohāntarasya gavāderapoho bhavansāmānyabhūtasyaiveti niścīyate | ataḥ siddhamapohyatvādvastutvaṃ sāmānyasyeti || 956 || [16.957.1] apicāpohānāṃ parasparato vailakṣaṇyaṃ vā syādavailakṣaṇyaṃ vā, tatrādye pakṣe tāvaddoṣamāha — "abhāvasya ce"tyādi | [16.957.2] "abhāvasya ca yo'bhāvaḥ sa cettasmādvilakṣaṇaḥ | bhāva eva bhavenno cedgauragauste prasajyate || 957 ||" [16.957.3] abhāvasya — agośabdābhidheyasya abhāvo yo gośabdābhidheyo'rthaḥ | sa cettasmātpūrvoktādabhāvādvilakṣaṇo'nya ityarthaḥ | tadānīṃ bhāva eva bhavet, abhāvanivṛttimātrarūpatvādbhāvasya | no cedvilakṣaṇastadā gaurapyagorbhavataḥ prasajyate tadavailakṣaṇyena tādātmyapratipatteḥ || 957 || [16.958.1] syādetadgavāśvādiśabdaiḥ svalakṣaṇānyeva parasparato vyāvṛttānyapohyante, nābhāvāḥ, tenā''pohyatvena teṣāṃ vastutvaprasaṅgāpādānaṃ nāniṣṭamityata āha — "yadyapī"tyādi | [16.958.2] "yadyapyanyeṣu śabdeṣu vastunaḥ syādapohyatā | sacchabdasya tvabhāvākhyānnāpohyaṃ bhinnamiṣyate || 958 ||" [16.958.3] yadyapi sacchabdādanyeṣu gavādiśabdeṣu vastunaḥ parvatāderapohyatā sidhyati, sacchabdasya tvabhāvākhyādapohyānnānyadapohyamasti, abhāva evāpohya ityarthaḥ | asadvyavahāravyavacchedena sacchabdasya pravṛttatvāt || 958 || [16.959.1] tataśca ko doṣa ityāha — "tatrāsato"'pītyādi | [16.959.2] "tatrāsato'pi bhāvatvamiti kleśo mahānbhavet | tadasiddhau na sattā'sti na cāsattā prasiddhyati || 959 ||" [16.959.3] pūrvavadabhāvābhāvavarjanādasato'pohe vastutvameva syāt | tataścāpohavādino'bhyupagamādiviruddhamasato'pi vastutvaṃ prasaktamiti mahadbata kaṣṭamāpatitam | astvabhāvasyāpi vastutvamiti cedāha — "tadasiddhāvi"tyādi | tasyābhāvasyāsiddhau satyāṃ na sattā kasyacidbhāvasya siddhyet | abhāvavyavacchedena tasya bhavanmatena sthitalakṣaṇatvāt | tasyacābhāvasyāpohyatve sati vastutvaprasaṅgena svarūpāsiddherasattāpi na siddhyati, tasyāḥ sattāvyavacchedarūpatvāt, sattāyāśca yathoktena prakāreṇāyogāt || 959 || [16.960.1] yatpūrvamuktam— "apohyaiḥ sa bahiḥsaṃsthairbhidyete"tyādi, yaccoktam— "avastutvādapohānāṃ naiva bheda" ityādi | tatra kecidbauddhāḥ parihāramāhuḥ — na khalvapohyabhedā ( dā ) dhārabhedādvā'pohānāṃ bhedo'pi tvanādikālapravṛttavicitravitattvārthavikalpavāsanābhedānvayaistattvato nirviṣayairapi bhinnaviṣayālambibhiriva pratyayairbhinneṣvartheṣu bāhyeṣu bhinnā ivārthātmāna ivāsvabhāvā apyapohāḥ samāropyante, te ca tathā taiḥ samāropitā bhinnāḥ santaśca pratibhāsante, tena vāsanābhedādbhedaḥ sadrūpatā cāpohānāṃ bhaviṣyatītyatrāha — "na cāpī"tyādi | [16.960.2] "na cāpi vāsanābhedādbhedaḥ sadrūpatā'pi vā | apohānāṃ prakalpyeta na hyavastuni sā matā || 960 ||" [16.960.3] na hyavastuni vāsanetyevaṃ manyate | nirviṣayo na kaścitpratyayo'stīti nirloḍitametadvijñānavādavicāre | tataśca vitathārthānāṃ vikalpānāmayogāttadāhitā'pi vāsanākuto bhaviṣyati | "avastu"nīti | ālambanabhūte vastunyasati nirviṣayavijñānāyogenavāsanādhāyakavijñānābhāvātkuto vāsanetyarthaḥ | tataśca vāsanābhāvātkuto vāsanākṛto'pohānāṃ bhedaḥ sadrūpatā vā bhaviṣyatīti bhāvaḥ || 960 || [16.961–963.1] evaṃ tāvadvācyābhimatamapohaṃ nirākṛtya vācakābhimatamapi nirākartumāha — "bhavadbhiri"tyādi | [16.961–963.2] "bhavadbhiḥ śabdabhedo'pi tannimitto na labhyate | na hyasādhāraṇaḥ śabdo vācakaḥ prāgadṛṣṭitaḥ || 961 ||" [16.961–963.3] "tatra śabdāntarāpohe sāmānye parikalpite | tathaivāvasturūpatvācchabdabhedo na kalpyate || 962 ||" [16.961–963.4] "vācakānāṃ yathā caivaṃ vācyavācakayormithaḥ | na cāpyapohyabhedena bhedo'stītyupapāditam || 963 ||" [16.961–963.5] śabdānāṃ bhinnasāmānyavacanānāṃ viśeṣavacanānāṃ ca parasparato bhedaḥ śabdabhedaḥ | "tannimitta" iti | sa vāsanābhedo vācyāpohabhedo vā nimittaṃ kāraṇamasyeti tannimittaḥ | nanu pratyakṣata eva śabdānāṃ kāraṇabhedādviruddhadharmādhyāsācca bhedaḥ prasiddha evetyāha — "na hyasādhāraṇa" ityādi | vācakaṃ hi śabdamadhikṛtyaitaducyate, na caśrotrajñānāvaseyo yaḥ svalakṣaṇātmā'sādhāraṇaśabdo vācakaḥ | kasmādityāha — "prāgadṛṣṭita" iti | yo hi vyavahārakālāvasthāyī śabdaḥ sa vyavahārakālātprāk saṅketakāle na dṛṣṭaḥ, yo dṛṣṭastasya ciraniruddhatvānna tena vyavahāraḥ, na ca saṅketakāle yo na dṛṣṭastena vyavahāro yukto'tiprasaṅgāt | tasmānna svalakṣaṇasya vācakatvam | bhavatāmapi cātra vivāda eva | yathoktam— "nārthaśabdaviśeṣasya vācyavācakateṣyate | tasya pūrvamadṛṣṭatvātsāmānyaṃ tūpadekṣyate ||" iti | tasmādvācakaṃ śabdamadhikṛtyābhidhānādadoṣaḥ | tatraivamavasthite sati śabdāntarāpohaḥ śabdasāmānyaṃ vācakaṃ yadi kalpyate, yathārthāntarāpoho'rthasāmānyaṃ, tadā tathaiva — pūrvoktena vidhinā saṃsṛṣṭaikatvanānātvetyādinoktena, vācyāpohānāmiva śabdāpohānāmapi parasparato bhedo na ghaṭate | nīrūpatvāt | yathāca vācakānāṃ parasparato bhedo na saṅgacchate, evaṃ vācyavācakayorapi mithaḥ parasparato bhedo na kalpyate, niḥsvabhāvatvāt | syādetadapohyabhedena bhedo bhaviṣyatītyata āha — "na cāpī"tyādi | yathā cāpohyabhedādapi bhedo na vikalpyate tathā "na viśeṣaḥ svatastasye"tyādinā pratipāditam || 961 || 962 || 963 || [16.964.1] tadevaṃ pratijñāyāḥ pratītyabhyupetabādhā pratipāditā | sāmprataṃ vācyavācakatvābhāvaprasaṅgāpādanābhyupetabādhādidoṣaṃ pratipipādayiṣuḥ pramāṇayannāha — "na gamye"tyādi | [16.964.2] "na gamyagamakatvaṃ syādavastutvādapohayoḥ | bhavatpakṣe yathā loke khapuṣpaśaśaśṛṅgayoḥ || 964 ||" [16.964.3] ye avastunī ca tayorgamyagamakatvamasti, yathā khapuṣpaśaśaśṛṅgayoḥ, avastunī ca vācyavācakāpohau bhavetāmiti vyāpakaviruddhopalabdheḥ || 964 || [16.965.1] nanu ca meghābhāvādvṛṣṭyabhāvapratīteranaikāntikatā hetorityāha — "vṛṣṭimeghāsatori"tyādi | [16.965.2] "vṛṣṭimeghāsatordṛṣṭvā yadyanaikāntikaṃ vadet | vastvastvevātra matpakṣe bhavatpakṣe'pyadaḥ kutaḥ || 965 ||" [16.965.3] vṛṣṭimeghayorasatī — asattve, abhāvāviti yāvat | bhāvapradhānatvānnirdeśasya | tayordṛṣṭvā — gamyagamakamityadhikṛtam | yadyanaikāntikamavastutvāditi hetuṃ vadedbauddhastadapyayuktam, yasmāttadviviktākāśālokātmakaṃ vastu matpakṣe'trāpi vṛṣṭimeghābhāvaprayoge'styeva | abhāvasya vastutvapratipādanāt | bhavatastu bauddhasya pakṣe ado'pi — etadvṛṣṭimeghābhāvayorgamyagamakatvaṃ kutaḥ — naiva | apiśabdo bhinnakramaḥ, ada ityasyānantaraṃ sambadhyate | tenāyamartho bhavati | na kevalamapohayorvivādāspadībhūtayorgamyagamakatvaṃ bhavato na yuktam, etadapi vṛṣṭimeghābhāvayorgamyagamakatvaṃ na yujyata eveti || 965 || [16.966.1] kiṃca — yadetadbhavadbhiranvayopasarjanayorvyatirekapradhānayoḥ śabdaliṅgayoḥ svaviṣayapratipādakatvaṃ varṇyate, yacca — "adṛṣṭeranyaśabdārthe svārthasyāṃśe'pi darśanāt | śruteḥ sambandhasaukaryaṃ na cāsti vyabhicārite"tyādi varṇitam, tadapohābhyupagame na yuktamityetatpratipādayannāha — "vidhirūpaśce"tyādi | [16.966.2] "vidhirūpaśca śabdārtho yena nābhyupagamyate | na bhavedvyatireko'pi tasya tatpūrvako hyasau || 966 ||" [16.966.3] "tatpūrvaka" iti | vidheḥ pūrvakaḥ | vidhernivṛttilakṣaṇatvādvyatirekasyeti bhāvaḥ | kiṃca — nīlotpalādiśabdānāṃ viśeṣaṇaviśeṣyabhāvaḥ sāmānādhikaraṇyaṃ ca yadetallokapratītaṃ tasyāpahnavo'pohavāde prāpnoti || 966 || [16.967–969.1] yaccedamucyate — viśeṣaṇaviśeṣyatvasāmānādhikaraṇyasamarthanārtham — "apohyabhedādbhinnārthāḥ svārthabhedagatau jaḍāḥ | ekatrābhinnakāryatvādviśeṣaṇaviśeṣyakāḥ || tanmātrākāṅkṣaṇādbhedaḥ svasāmānyena nojjhitaḥ | nopāttaḥ saṃśayotpatteḥ sāmye caikārthatātayoḥ ||" iti | tadetannopapadyata iti darśayannāha — "apohamātravācyatva"mityādi | [16.967–969.2] "apohamātravācyatvaṃ yadihābhyupagamyate | nīlotpalādiśabdeṣu śabalārthābhidhāyiṣu || 967 ||" [16.967–969.3] "viśeṣaṇaviśeṣyatvasāmānādhikaraṇyayoḥ | na siddhirna hyanīlatvavyudāse'nutpalacyutiḥ || 968 ||" [16.967–969.4] "nāpi tatretarastasmānna viśeṣyaviśeṣaṇe | śabdayornāpi te syātāmabhidheyānapekṣayoḥ || 969 ||" [16.967–969.5] pūrvamarthayoreva viśeṣyaviśeṣaṇabhāvo nirastaḥ | idānīṃ śabdayorapi nirasyata iti na punaruktatā | tatra parasparaṃ vyavacchedakabhāvo viśeṣaṇaviśeṣyabhāvaḥ, sa ca vākya eva vyavasthāpyate, yathā nīlamutpalamiti | tathā vyadhikaraṇayorapi bhavati, yathā rājñaḥ puruṣa ityādau | bhinnanimittaprayuktayostvekasminnarthe vṛttiḥ sāmānādhikaraṇyam, tacca nīlotpalamityādau vṛttāveva vyavasthāpyate | tatra nīlotpalādiśabdeṣu śabalārthābhidhāyiṣu yadetatsāmānādhikaraṇyādi, tasya na siddhiḥ | śabalorthaḥ — citraḥ, yathoktam— "na hi tatkevalaṃ nīlaṃ na ca kevalamutpalam | samudāyābhidheyatvāt" iti | kasmātsiddhirna bhavatītyāha — "na hī"tyādi | yasmādanīlatvavyudāse'nutpalavyudāso nāsti | tatra — anutpalacyutau | itaraḥ — nīlavyudāsaḥ | kvaciditareti strīliṅgasya pāṭhaḥ | sa cyutiśabdāpekṣayā draṣṭavyaḥ | itarā — anīlacyutirityarthaḥ | nānayoḥparasparamādhārādheyasambandho'sti, nīrūpatvāditi yāvat | nacāsati sambandhe viśeṣyaviśeṣaṇabhāvo yukto'tiprasaṅgādityuktam | etena yuṣmanmate śabalārthābhidhāyitvameva nāsti, sarveṣāmabhāvavācitvādityuktaṃ bhavati | tasmānna viśeṣyaviśeṣaṇe yukte | syādetanmābhūdarthayorviśeṣyaviśeṣaṇabhāvastadvācakayostu śabdayoḥ kimiti na bhavatītyata āha — "śabdayo"rityādi | abhidheyadvāreṇaiva hi tadabhidhāyinoḥ śabdayorviśeṣyaviśeṣaṇabhāva upacaryate, abhidheye ca tasyāsambhave satyabhidhāne'pi kutastadāropaḥ || 967 || 968 || 969 || [16.970.1] sāmānādhikaraṇyaṃ dūṣayannāha — "sāmānādhikaraṇyaṃ" ceti | [16.970.2] "sāmānādhikaraṇyaṃ ca na bhinnatvādapohayoḥ | arthataścettadiṣyeta kīdṛśyādheyatā tayoḥ || 970 ||" [16.970.3] ekasminnarthe vṛttau satyāṃ sāmānādhikaraṇyaṃ bhavati | na ca nīlotpalaśabdayoreka sminnarthe vṛttiḥ sambhavati | tadvācyayoranīlānutpalavyavacchedalakṣaṇayorapohayorbhinnatvāt | tathāhi — bhavadbhirevoktamapohyabhedādbhinnārthā iti | prayogaḥ — na nīlotpalādiśabdāḥ sāmānādhikaraṇyavyavahāraviṣayāḥ, bhinnaviṣayatvāt, ghaṭapaṭādiśabdavat | athāpi syādyatraiva hyanutpalavyudāso varttate tatraivānīlavyudāso'pi sthita ityatonīlotpalaśabdavācyayorapohayorekasminnarthe vṛtterarthadvārakaṃ sāmānādhikaraṇyaṃ śabdayorapi nirdiśyata ityata āha — "arthataśce"tyādi | "ta"diti | sāmānādhikaraṇyam | "tayo"riti — anīlānutpalavyudāsayoḥ | naiva kācidvāstavī tayorādheyatā sambhavati, nīrūpasya kvacidavasthānāsambhavāt, yathā vandhyāputrasyeti bhāvaḥ || 970 || [16.971.1] kiṃca — bhavatu nāma nīlotpalādiṣvartheṣu tayorādheyatā, tathāpi sā vidyamānāpi satī na śabdaiḥ pratipādyata iti darśayati — "na ce"tyādi | [16.971.2] "na cāsādhāraṇaṃ vastu gamyate'nyacca nāsti te | agamyamānamaikārthyaṃ śabdayoḥ kvopayujyate || 971 ||" [16.971.3] yasmāttadeva tāvadasādhāraṇaṃ nīlotpalādi vastu na śabdena gamyate, tatra sarvavikalpānāṃ pratyastamayādityuktam | tataśca tasminnādhārabhūte vastunyajñāte tadadhikaraṇayorapohayostadādheyatā kathaṃ grahītuṃ śakyate, dharmigrahaṇanāntarīyakatvāddharmagrahaṇasyetibhāvaḥ | athāpi syādasādhāraṇārthavyatirekeṇa tayoranyadevādhikaraṇamastyato'yamadoṣa ityata āha — "anyacce"tyādi | "ta" iti | ta(va) | syādetadyadi nāmaikārthyaṃ na gamyate, tathāpi vastusthityā'vasthitamevetyāha — "agamyamāna"mityādi | "aikārthya"miti | sāmānādhikaraṇyam | "kvopayujyata" iti | na kvacidityarthaḥ | sato'pyajñātasya śābde vyavahāre'naṅgatvāt || 971 || [16.972.1] athāpi syāt — yadi vyāvṛttimātraṃ śabdenocyeta tadā'yaṃ doṣaḥ syāt, yāvatā vyāvṛttimadvastu vācyam, ato vyāvṛttidvayopādhikayoḥ śabdayorekasminnapohavativastuni vṛtteḥ sāmānādhikaraṇyamastyevetyata āha — "athe"tyādi | [16.972.2] "athānyāpohavadvastu vācyamityabhidhīyate | tatrāpi paratantratvādvyāptiḥ śabdena durlabhā || 972 ||" [16.972.3] "tatrāpī"ti | apohavati vastuni vācyatvenāṅgīkriyamāṇe'nīlādibhedānāmutpalādīnāṃ nīlādiśabdairvyāptirākṣepo durlabhaḥ, kiṃ kāraṇam ? paratantratvānnīlādiśabdasya, sa hi vyāvṛttyupasarjanaṃ tadvantamarthamāha, na sākṣāt | tataśca sākṣādanabhidhānāttadgatabhedākṣepo nāsti, yathā madhuraśabdena śuklādeḥ | yadyapi vastusthityā śuklādīnāṃ (a)madhurādibhedatvamasti | tathāpi śabdasya sākṣādabhihitārthagatasyaiva bhedasyākṣepasāmarthyaṃ na tu pāratantryeṇābhihitārthagatasyeti bhāvaḥ | tataśca nīlādiśabdena tadgatabhedānākṣepādutpalādīnāmatadbhedatvaṃ syāt, atadbhedatve ca sāmānādhikaraṇyaṃ na prāpnoti | tena jātimanmātrapakṣe yo doṣa ukto bhavatā "tadvato na bādhakaḥ śabdo'svatantratvā"diti, sa vyāvṛttimanmātrapakṣe'pi tulya iti darśitaṃ bhavati | tathāhi — jātimanmātre śabdārthe — sacchabdo jātisvarūpopasarjanaṃ dravyamāha na sākṣāditi tadgataghaṭādibhedānākṣepādatadbhedatve sāmānādhikaraṇyābhāvaprasaṅga uktaḥ, sa vyāvṛttimanmātrapakṣe'pi samānaḥ, tatrāpi hi sacchabdo vyāvṛttyupasarjanaṃ dravyamāha na sākṣāditi, tadgatabhedānākṣepo'trāpi samāna eva, ko hyatra viśeṣo jātirvyāvṛttirjātimānvyāvṛttimāniti || 972 || [16.973.1] doṣāntaramāha — "liṅge"tyādi | [16.973.2] "liṅgasaṅkhyādisambandho na cāpohasya vidyate | vyakteścāvyapadeśyatvāttaddvāreṇāpi nāstyasau || 973 ||" [16.973.3] liṅgāni — strītvapuṃstvanapuṃsakāni, saṅkhyā — ekatvadvitvabahutvāni, ādigrahaṇena kriyākālādisambandhaparigrahaḥ | ebhiḥ sambandho nāstyapohasya, avastutvāt, eṣāṃca vastudharmatvāt | na ca liṅgādiviviktaḥ padārthaḥ śakyaḥ śabdenābhidhātum | ataḥ pratītibādhāprasaṅgaḥ pratijñāyā iti bhāvaḥ | athāpi syādvyāvṛttyādhārabhūtāyā vyaktervastutvālliṅgādisambandho'sti, etaddvāreṇāpohasyāpi vyavasthāpyata ityāha — "vyakteśce"tyādi | sā hi vyaktirnirvikalpatvālliṅgasaṅkhyādisambandhena vyapadeṣṭuṃ na pāryate, tataḥ kathamapohe taddvāreṇa tadvyavasthā siddhyet || 973 || [16.974.1] avyāpitvaṃ cāpohaśabdārthavyavasthayordarśayannāha — "ākhyāte"ṣvityādi | [16.974.2] "ākhyāteṣu ca nānyasya nivṛttiḥ sampratīyate | na paryudāsarūpaṃ hi niṣedhyaṃ tatra vidyate || 974 ||" [16.974.3] ākhyāteṣu — tiṅanteṣu pacati gacchatītyevamādiṣu kriyāpradhāneṣu śabdeṣu, nānyavyavacchedo gamyate, kasmādityāha — "na paryudāsarūpaṃ" hītyādi | yathā subanteṣu ghaṭādiśabdeṣu niṣpannarūpamaghaṭādikaṃ paryudāsarūpaṃ niṣedhyamasti na tathā pacatītyādiṣu, pratiyogino niṣpannasya kasyacidapratīteḥ || 974 || [16.975–976.1] syādetanmābhūtparyudāsarūpaṃ niṣedhyaṃ, na pacatītyevamādi prasajyarūpaṃ pacatītyāderniṣedhyaṃ bhaviṣyatītyāha — "na ne"ti hītyādi | [16.975–976.2] "na neti hyucyamāne'pi niṣedhasya niṣedhanam | pacatītyaniṣiddhaṃ tu svarūpeṇaiva tiṣṭhati || 975 ||" [16.975–976.3] "sādhyatvapratyayaścātra tathā bhūtādirūpaṇam | niṣpannatvādapohasya nirnimittaṃ prasajyate || 976 ||" [16.975–976.4] na na pacatītyevamucyamāne'pi prasajyapratiṣedhasya niṣedhanamevoktaṃ syāt | tataśca ko doṣa ityāha — "pacatītyaniṣiddha"mityādi | pratiṣedhadvayasya vidherviṣayatvātpacatītyetatsvarūpeṇaiva vidhyātmanaiva tiṣṭhatīti vidhireva śabdārthaḥ syāt | kiṃca — atra pacatītyādau sādhyatvaṃ pratīyate | yasyāḥ kriyāyāḥ kecidavayavā niṣpannāḥ kecidaniṣpannāḥ sā pūrvāparībhūtāvayavā kriyā sādhyatvapratyayaviṣayā | tathā'bhūdbhaviṣyatītyādaubhūtādikālaviśeṣapratītirasti | nacāpohasya sādhyatvādisambhavaḥ, niṣpannatvādabhāvaikarasatvena | tasmādapohaśabdārthapakṣe sādhyatvapratyayo bhūtādipratyayaśca nirnimittaḥ prāpnotīti pratītibādhā | "bhūtādirūpaṇa"miti | bhūtādīnāmavadhāraṇaṃ pratyaya iti yāvat || 975 || 976 || [16.977–979.1] punarapyavyāpinaṃ darśayanpratītibādhāmeva darśayati — "vidhyādā"vityādi | [16.977–979.2] "vidhyādāvartharāśau ca nānyāpohanirūpaṇam | nañaścāpi nañā yuktāvapohaḥ kīdṛśo bhavet || 977 ||" [16.977–979.3] "cādīnāmapi nañyogo naivāstītyanapohanam | vākyārthe'nyanivṛttiśca vyapadeṣṭuṃ na śakyate || 978 ||" [16.977–979.4] "ananyāpohaśabdādau vācyaṃ na ca nirūpyate | prameyajñeyaśabdāderapohyaṃ kuta eva tu || 979 ||" [16.977–979.5] ādiśabdena nimantraṇāmantraṇādīnāṃ grahaṇam — anyāpohasya — anyavyavacchedasya na nirūpaṇamupalambho'sti | "na paryudāsarūpaṃ hi niṣedhyaṃ tatra vidyata" ityetatpūrvoktamevātra kāraṇamiti bhāvaḥ | na na pacati devadatta ityādau naño'pareṇa nañā yoge sati kīdṛśo'poho bhavet | naiva kaścit | pratiṣedhadvaye vidhereva saṃsparśanāt | apica cādīnāṃ nipātopasargakarmapravacanīyānāṃ padatvamiṣṭam, nacaiṣāṃ nañā sambandho'styasattvavacanatvāt | tathāhi — yathā ghaṭādiśabdānāmaghaṭa ityādau nañā sambandhe satyarthāntarasya paṭādeḥ parigrahāttadvyavacchedena nañā rahitasya ghaṭaśabdasyārtho'vakalpyate, na tathā cādīnāṃ nacetyādi nañā sambandho'sti | nacāsambadhyamānasya nañā'pohanaṃ yuktam | ataścādiṣvanapohanam | apohābhāva ityarthaḥ | kiṃca — vākyārthaḥ kalmāṣavarṇavacchabalaikarūpa iṣyate, atastatrānyanivṛttirvyapadeṣṭuṃ na śakyate | niṣpannarūpasya pratiyogino'pratīteḥ | yā cātra caitra gāmānayetyādāvacaitrādivyavacchedarūpānyanivṛttiravayavaparigraheṇa varṇyate, sā padārtha eva syānna vākyārthaḥ | tasyānavayavasyetthaṃ vivektumaśakyatvādityavyāpinī śabdārthavyavasthā | api ca — nānyāpoho'nanyāpoha ityādau śabde vidhirūpādanyadvācyaṃ na nirūpyate — nopalabhyata ityarthaḥ | tathāhi — nāpoharūpamātraṃ vācyaṃ gamyate, pratiṣedhadvayena vidherevāvasāyāt | ādiśabdenā'nanyavyāvṛttirananyavyavaccheda ityādiparyāyagrahaṇam | nanu ca nañaścāpi nañā yuktāvityanenaiva gatatvātpunaruktametat | satyametat | kiṃtvanyāpohaḥ śabdārtha ityevaṃ vādinā svavacanenaiva vidhiriṣṭa iti jñāpanārthaṃ punarucyate | tathā hyanyāpohaśabdasyānanyāpohaśabdārtho vyavacchedyaḥ, sa ca vidhernānyo lakṣyate | ye ca prameyajñeyābhidheyādayaḥ śabdāsteṣāṃ na kiṃcidapohyamasti | sarvasyaiva prameyatvādisvabhāvatvāt | tathāhi — yannāma kiṃcidvyavacchedyameṣāṃ kalpyate, tatsarvaṃ vyavacchedākāreṇālambyamānaṃ jñeyādisvabhāvamevāvatiṣṭhate, nahyaviṣayīkṛtaṃ vyavacchettuṃ śakyate | tataścaiṣāmapohyārthābhāvādavyāpinī vyavasthā || 977 || 978 || 979 || [16.980–981.1] nanu hetumukhe nirdiṣṭam — ajñeyaṃ kalpitaṃ kṛtvā tadvyavacchedena jñeye'numānamiti | tatkathamavyāpitvaṃ śabdārthavyavasthāyā ityāha — "apohye"tyādi | [16.980–981.2] "apohyakalpanāyāṃ ca varaṃ vastveva kalpitam | jñānākāraniṣedhācca nāntarārtho'bhidhīyate || 980 ||" [16.980–981.3] "nacāpyapohyatā tasmānnāpohasteṣu siddhyati | evamityādiśabdānāṃ na cāpohyaṃ nirūpyate || 981 ||" [16.980–981.4] yadi jñeyamapi sarvaṃ jñeyatvenāpohyamasya kalpyate tadā varaṃ vastveva vidhirūpameva śabdārthatvena vikalpitaṃ bhavedyadadhyavasīyate lokena | evaṃ hyadṛṣṭāropo dṛṣṭārthāpalāpaśca na kṛtaḥ syāditi bhāvaḥ | ata eva varamityuktam | ye tvāhurvikalpapratibimbakameva sarvaśabdānāmarthastadeva cābhidhīyate vyavacchidyata iti cocyata iti | tānpratīdamāha — "jñānākāraniṣedhācce"tyādi | nirākārā buddhirākāravānbāhyo'rthaḥ, sa ca bahirdeśasambandho vispaṣṭamupalabhyata ityevamasmābhirjñānākāro niṣiddhaḥ, tasmādāntarasyabuddhyārūḍhasyākārasyāsattvāttadabhidhāyakatvaṃ śabdānāmayuktam | nāpi tasyāntarasyārthasyāpohyatvaṃ yuktam, asattvādeva | "teṣvi"ti | prameyādiśabdeṣu | ye ca — evamitthamityādayaḥ śabdāsteṣāmapi na kiṃcidapohyamupalabhyate, kasyacitpratiyoginaḥ paryudāsarūpasyābhāvāt | athāpi syāt — naivamityādi prasajyarūpaṃ niṣedhyaṃ bhavatīti | naitadastyuktamatra | tathāhi — atrāpi na naivamiti nirdeśe niṣedhasya niṣedhanam, evamityaniṣiddhaṃ tu svarūpeṇaiva tiṣṭhatīti saiva pūrvoktā nītiravatarati || 980 || 981 || [16.982–988.1] etatsarvaṃ kumāriloktamupanyastam, sāmprataṃ "sarvaśabdasye"tyādinodyotakāroktamapohadūṣaṇamāśaṅkate — [16.982–988.2] "sarvaśabdasya kaścārtho vyavacchedyaḥ prakalpyate | nāsarvanāma kiñciddhi bhavedyasya nirākriyā || 982 ||" [16.982–988.3] "ekādyasarvamiti cedarthāpohaḥ prasajyate | aṅgānāṃ pratiṣiddhatvādaniṣṭeścāṅginaḥ pṛthak || 983 ||" [16.982–988.4] "evaṃ samūhaśabdārthe samudāyivyapohataḥ | anyāniṣṭeśca sarve'pi prāpnuvanti nirarthakāḥ || 984 ||" [16.982–988.5] "dvyādiśabdā iheṣṭāśca ye samuccayagocarāḥ | ekādipratiṣedhena na bhaveyustathāvidhāḥ || 985 ||" [16.982–988.6] "nāgauriti ca yo'poho gośabdasyārtha ucyate | sa kiṃ bhāvo'thavā'bhāvo bhāvo gaurvā'thavā'pyagauḥ || 986 ||" [16.982–988.7] "gauścennāsti vivādo'yamarthastu vidhilakṣaṇaḥ | agaurgośabdavācyaścedatiśabdārthakauśalam || 987 ||" [16.982–988.8] "abhāvo'pi na yukto'yaṃ praiṣādīnāmasambhavāt | na hi gośabdataḥ kaścidabhāvaṃ pratipadyate || 988 ||" [16.982–988.9] sa hyāha | apohaḥ śabdārtha ityayuktametat, avyāpakatvāt | yatra dvairāśyaṃ bhavati tatretarapratiṣedhāditaratpratīyate — yathā gauriti pade gauḥ pratīyamāno'gaurniṣedhyamānaḥ | na punaḥ sarvapade etadasti | na hyasarvaṃ nāma kiṃcidasti, yatsarvaśabdena nivarttyeta | atha manyase — ekādyasarvaṃ tatsarvaśabdena nivarttyata iti | tanna, svārthāpavādadoṣaprasaṅgāt | evaṃ hyekādivyudāsena pravarttamānaḥ sarvaśabdo'ṅgapratiṣedhādaṅgavyatiriktasyāṅgino'nabhyupagamādanarthakaḥ syāt | aṅgaśabdenaikadeśa ucyate | evaṃ sarve samudāyaśabdā ekadeśapratiṣedharūpeṇa pravarttamānāḥ samudāyivyatiriktasyānyasya samudāyasyānabhyupagamādanarthakāḥ prāpnuvanti | dvyādiśabdānāṃ ca viṣayasamuccayatvādekādipratiṣedhepratiṣidhyamānānāmarthānāmasuccayatvādanarthakatvam, taddarśayati — "na bhaveyustathāvidhā" iti | iṣṭāste samuccayagocarāstathāvidhā na bhaveyurityarthaḥ | yaścāyamago'pohogaurna bhavatīti gośabdasyārthaḥ sa kiṃ bhāvo'thābhāvaḥ ? yadi bhāvaḥ sa kiṃ gaurathā'gauriti | yadi gauḥ, nāsti vivādaḥ | athāgauḥ, gośabdasyāgaurartha ityatiśabdārthakauśalam | athābhāvaḥ, tanna yuktam, praiṣasampratipattyoraviṣayatvāt | na hi śabdaśravaṇādabhāve praiṣaḥ sampratipattiśca bhavet | tadetaddarśayati — "abhāvo'pi na yukto'yami"tyādi | praiṣaṇaṃ praiṣaḥ, pratipādakena śroturarthe viniyogaḥ, so'yaṃ pratipādakadharmaḥ | sampratipattiḥ śrotṛdharmaḥ | ādiśabdena bhāvadharmāḥ sarve vāhadohādayo gṛhyante | api ca śabdārthaḥ pratītyā pratīyate, na ca gośabdādabhāvaṃ kaścitpratipadyate || 982 || 983 || 984 || 985 || 986 || 987 || 988 || [16.989–994.1] kiṃca kriyārūpatvādapohasya viṣayo vaktavyaḥ, tatrāgaurna bhavatītyayamapohaḥ kiṃ goviṣayo'thāgoviṣayaḥ | yadi gaurviṣayaḥ, kathaṃ gorgavyevābhāvaḥ | athāgaurviṣayaḥ,kathamanyaviṣayādapohādanyatra pratipattiḥ, nahi khadire cchidyamāne palāśe chidā bhavati | athāgorgavi pratiṣedho gauragaurna bhavatīti, kenāgotvaṃ prasaktaṃ yatpratiṣidhyata iti | tadatra prathamau vikalpāvatyasambaddhāviti matvā tṛtīyameva darśayannāha — "nāgaurgauri"tyādi | [16.989–994.2] "nāgaurgauriti śabdārthaḥ kasmāccāpoha iṣyate | kena hyagotvamāsaktaṃ gauryenaitadapohyate || 989 ||" [16.989–994.3] "agorapoho yaścāyaṃ gavi śabdārtha ucyate | sa kiṃ gorvyatirikto vā'vyatirikta upeyate || 990 ||" [16.989–994.4] "vibhinno'pyāśrito vā syādathavā syādanāśritaḥ | āśritatve guṇaḥ prāpto na dravyavacanaṃ tataḥ || 991 ||" [16.989–994.5] "ato gauritiśabdena guṇamātrābhidhānataḥ | sāmānādhikaraṇyaṃ syānna gaurgacchati tiṣṭhati || 992 ||" [16.989–994.6] "athānāśrita evāyaṃ yadyarthastasya ko bhavet | yenāsau pratiṣedhāyāgoriti vyapadiśyate || 993 ||" [16.989–994.7] "atha cāvyatirikto'yamanyāpohastvayeṣyate | gaurevāyamataḥ prāptaḥ kimuktamadhikaṃ tataḥ || 994 ||" [16.989–994.8] caśabdaḥ samuccaye | kasmācca bhavatā gaurityetasya nāgaurityeṣo'pohalakṣaṇaḥ śabdārtha ucyata iti vākyārthaḥ | kasmātpunarna vaktavyā ityāha — "kene"tyādi | itaścāyukto'poho vikalpānupapatteḥ | tathāhi — yo'yamagorapoho gavi sa kiṃ govyatiriktaḥ ? āhosvidavyatiriktaḥ ? yadyatiriktaḥ sa kimāśrito'thānāśritaḥ | yadyāśritastadā''śritatvādguṇaḥ prāptaḥ, tataśca gośabdena guṇa evābhidhīyate nāgauriti gaustiṣṭhati gaurgacchatītī sāmānādhikaraṇyaṃ na prāpnoti | athānāśritastadā kenārthenāgorapoha iti ṣaṣṭhī syāt | athāvyatiriktastadā gaurevāsāviti na kiṃcitkṛtaṃ bhavati || 989 || || 990 || 991 || 992 || 993 || 994 || [16.995–996.1] "pratibhāvamapoho'yameko'neko'pivā bhavet | yadyeko'nekagoyukto gotvameva bhavedasau || 995 ||" [16.995–996.2] "anekatve'pi cānantyaṃ piṇḍavatsaṃprayujyate | tena bhedavadevāsya vācyatā nopayujyate || 996 ||" [16.995–996.3] ayaṃ cāpohaḥ prativastveko'neko veti vaktavyam | yadyekastadā'nekagodravyasambandhī gotvamevāsau bhavet | athānekastataḥ piṇḍavadānantyādākhyānānupapatteravācya eva syāt || 995 || 996 || [16.997–1000.1] "anyāpohaśca kiṃ vācyaḥ kiṃ vā'vācyo'yamiṣyate | vācyo'pi vidhirūpeṇa yadi vā'nyaniṣedhataḥ || 997 ||" [16.997–1000.2] "vidhyātmanā'sya vācyatve tyājyamekāntadarśanam | sarvatrānyanirāso'yaṃ śabdārtha iti varṇitam || 998 ||" [16.997–1000.3] "athāpohavyudāsena yadyapoho'bhidhīyate | tatra tatraivamicchāyāmanavasthā bhavettataḥ || 999 ||" [16.997–1000.4] "athāpyavācya evāyaṃ yadyapohastvayeṣyate | tenānyāpohakṛcchabda iti bādhyeta te vacaḥ || 1000 ||" [16.997–1000.5] kiṃcedaṃ tāvatpraṣṭavyo bhavati bhavān, kimapoho vācyo'thāvācya iti | vācyatve vidhirūpeṇa vā vācyaḥ syādanyavyāvṛttyā vā | tatra yadi vidhirūpeṇa tadā naikāntikaḥ śabdārtho'nyāpohaḥ śabdārtha iti | athānyavyāvṛttyeti pakṣastadā tasyāpyanyavyavacchedasyāpareṇānyavyavacchedarūpeṇābhidhānaṃ tasyāpyapareṇetyavyavasthā syāt | athāvācyastadā'nyaśabdārthāpohaṃ śabdaḥ karotīti vyāhanyeta || 997 || 998 || || 999 || 1000 || [16.1001–1002.1] etatsarvamudyotakareṇoktamupanyastam, tatrācāryadignāgenoktam — "sarvatrābhedādāśrayasyānucchedātkṛtsnārthaparisamāpteśca yathākramaṃ jātidharmā ekatvanityatvapratyekaparisamāptilakṣaṇā apoha evāvatiṣṭhante, tasmādruṇotkarṣādapyarthāntarāpoha eva śabdārthaḥ sādhu"riti | etadāśaṅkya kumārila upasaṃharannāha — "api caikatve"tyādi | [16.1001–1002.2] "api caikatvanityatvapratyekasamavāyitāḥ | nirupākhyeṣvapoheṣu kurvato'sūtrakaḥ paṭaḥ || 1001 ||" [16.1001–1002.3] "tasmādyeṣveva śabdeṣu nañyogasteṣu kevalam | bhavedanyanivṛttyaṃśaḥ svātmaivānyatra gamyate || 1002 ||" [16.1001–1002.4] "yeṣveva śabdeṣu nañyoga" iti | abhakṣyo grāmasūkara ityādiṣu | "svātmaive"ti | svarūpameva vidhilakṣaṇam | "anyatre"ti | nañrahite || 1001 || 1002 || [16.1003–1004.1] evaṃ yathāpradhānaṃ paramatamāśaṅkya, "anyāpohāparijñānā"dityādinā samādhānamārabhate | [16.1003–1004.2] "anyāpohāparijñānādevamete kudṛṣṭayaḥ | svayaṃ naṣṭhā durātmāno nāśayanti parānapi || 1003 ||" [16.1003–1004.3] "tathāhi dvividho'pohaḥ paryudāsaniṣedhataḥ | dvividhaḥ paryudāso'pi buddhyātmārthātmabhedataḥ || 1004 ||" [16.1003–1004.4] "paryudāsaniṣedhata" iti | paryudāsānniṣedhācca paryudāsalakṣaṇaḥ prasajyapratiṣedhaśceti yāvat | "buddhyātmārthātmabhedata" iti | buddhyātmabhedādarthātmabhedādityarthaḥ | tatra buddhyātmā — buddhipratibhāso'rtheṣvanugataikarūpatvenādhyavasitaḥ arthātmā — arthasvabhāvovijātīyavyāvṛttamarthasvalakṣaṇamityarthaḥ | anayorbhedo vibhāga iti samāsaḥ || 1003 || || 1004 || [16.1005–1006.1] tatra buddhyātmanaḥ svarūpaṃ darśayannāha — "eke"tyādi | [16.1005–1006.2] "ekapratyavamarśasya ya uktā hetavaḥ purā | abhayādisamā arthāḥ prakṛtyaivānyabhedinaḥ || 1005 ||" [16.1005–1006.3] "tānupāśritya yajjñāne bhātyarthapratibimbakam | kalpake'rthātmatā'bhāve'pyarthā ityeva niścitam || 1006 ||" [16.1005–1006.4] "pure"ti | pūrva sāmānyaparīkṣāyāṃ "yathā dhātryabhayādīnā"mityādinoktāḥ | tatroktam — yathā harītakyādayo bahavo'ntareṇāpi sāmānyamekaṃ jvarādiśamanalakṣaṇaṃ kārya kurvanti | tathā sāvaleyādayo'pyarthāḥ satyapi bhede prakṛtyaikākārapratyavamarśasya hetavo bhaviṣyantyantareṇāpi vastubhūtaṃ sāmānyamiti | "abhayādisamā" iti | harītakyāditulyāḥ | ekārthakāritayā sāmyam | "tānupāśritye"ti | tānabhayādisamānarthānāśritya hetūkṛtya tadanubhavabalena yadutpannaṃ vikalpakaṃ jñānaṃ tatra yadarthākāratayārthapratibimbakamarthābhāso bhāti tādātmyena, tatrānyāpoha ityeṣā saṃjñokteti sambandhaḥ | "kalpaka" iti | vikalpake, savikalpa iti yāvat | etacca jñāna ityanena samānādhikaraṇam | "arthātmatā'bhāve'pī"ti | bāhyārthātmatāyā abhāve'pi | "niścita"miti | adhyavasitam || 1005 || 1006 || [16.1007–1008.1] atha kathaṃ tasyāpoha ityeṣa vyapadeśa ityāha — "pratibhāsāntarā"dityādi | [16.1007–1008.2] "pratibhāsāntarādbhedādanyavyāvṛttavastunaḥ | prāptihetutayā'śliṣṭavastudvārā gaterapi || 1007 ||" [16.1007–1008.3] "vijātīyaparāvṛttaṃ tatphalaṃ yatsvalakṣaṇam | tasminnadhyavasāyādvā tādātmyenāsya viplutaiḥ || 1008 ||" [16.1007–1008.4] "tatrānyapoha ityeṣā saṃjñoktā sanibandhanā |" [16.1007–1008.5] caturbhirnimittairapoha iti tasyākhyā | vikalpāntarāropitapratibhāsāntarādbhedenasvayaṃ pratibhāsanānmukhyataḥ | apohyata ityapoho'nyasmādapoho'nyāpoha iti vyu tpatteḥ | upacārāttu tribhiḥ | (1) kāraṇe kāryadharmāropādvā, ya(ta?)dāha — "anyavyāvṛtta vastunaḥ prāptihetutaye"ti | (2) kārye vā kāraṇadharmopacārāt, taddarśaḥyati — "aśliṣṭavastudvārā gaterapī"ti | aśliṣṭam — anyāsambaddham, anyato vyāvṛttamiti yāvat | tadeva vastudvāramupāyaḥ, tadanubhavabalena tathāvidhavikalpotpatteḥ | (3) vijātīyāpohapadārthena sahaikyena bhrāntaiḥ pratipatṛbhiradhyavasitatvācceti caturtha kāraṇama, taddarśayati — "vijātiye"tyādi | "asye"ti | vikalpabuddhyārūḍhasyārthapratibimbasya | "sanibandhane"ti | saha nibandhanene pratibhāsāntarādbhedādinoktena caturvidhena varttata iti sanibandhanā || 1007 || 1008 || [16.1009.1] arthātmanopohasya svarūpaṃ darśayannāha — "svalakṣaṇe'pī"tyādi | [16.1009.2] "svalakṣaṇe'pi taddhetāvanyaviśleṣabhāvataḥ || 1009 ||" [16.1009.3] anyāpoha ityeṣā saṃjñoktā sanibandhaneti prakṛtena sambandhaḥ | tatra nibandhanamāha — "anyaviśleṣabhāvata" iti | anyasmādvijātīyādviśleṣo vyāvṛttistasya bhāvāt | vijātīyaviśleṣasya vidyamānatvāditi yāvat | etena mukhyata eva svalakṣaṇe'nyāpohavyapadeśa ityuktaṃ bhavati || 1009 || [16.1010.1] prasajyapratiṣedhalakṣaṇasyāpohasya svarūpaṃ darśayati — "prasajye"tyādi | [16.1010.2] "prasajyapratiṣedhaśca gauragaurna bhavatyayam | ativispaṣṭa evāyamanyāpoho'vagamyate || 1010 ||" [16.1010.3] tadevaṃ trividhamapohaṃ pratipādya prakṛte śabdārthatve yojayannāha — "tatrāya"mityādi | [16.1011.1] "tatrāyaṃ prathamaḥ śabdairapohaḥ pratipādyate | bāhyārthādhyavasāyinyā buddheḥ śabdātsamudbhavāt || 1011 ||" [16.1011.2] "prathama" iti | yathoktārthapratibimbātmā | tatra kāraṇamāha — "bāhyārthādhyavasāyinyā" ityādi | yadeva hi śābde jñāne pratibhāsate sa eva śabdārtho yuktaḥ, na cātraprasajyapratiṣedhādhyavasāyo'sti na cāpīndriyajñānavatsvalakṣaṇapratibhāsaḥ, kiṃ tarhi ? bāhyārthādhyavasāyinī kevalaṃ śābdī buddhirupajāyate | tena tadevārthapratibimbakaṃ śābde jñāne sākṣāttadātmatayā pratibhāsanācchabdārtho yukto nānya iti bhāvaḥ || 1011 || [16.1012.1] yaścāpi śabdasyārthena saha vācyavācakabhāvalakṣaṇaḥ sambandhaḥ prasiddho nāsau kāryakāraṇabhāvādanyo'vatiṣṭhate, apitu kāryakāraṇabhāvātmaka eveti darśayati — "tadrūpapratibimbasye"tyādi | [16.1012.2] "tadrūpapratibimbasya dhiyaḥ śabdācca janmani | vācyavācakabhāvo'yaṃ jāto hetuphalātmakaḥ || 1012 ||" [16.1012.3] tat — adhyavasitabahirbhāvatvalakṣaṇaṃ rūpaṃ — svabhāvo yasya tattathoktam, tadrūpaṃ ca tatpratibimbaṃ ceti samāsaḥ, tasya tadrūpapratibimbasya dhiyaḥ sambandhinaḥ śabdājjanmanyutpāde sati sa vācyavācakalakṣaṇo nirūpyamāṇaḥ kāryakāraṇabhāvātmaka eva jātaḥ | tathāhi — śabdaḥ pratibimbasya janakatvādvācaka ucyate, tacca pratibimbaṃ śabdenajanyamānatvādvācyam | tena, yaduktam — "niṣedhamātraṃ naiveha śābde jñāne'vabhāsate" iti, tadasaṃgatam, niṣedhamātrasya śabdārthatvānabhyupagamāditi bhāvaḥ || 1012 || [16.1013–1015.1] evaṃ tāvatpratibimbalakṣaṇo'pohaḥ sākṣācchabdairupajanyamānatvānmukhyaḥ śabdārtha iti darśitam, śeṣayorapyapohayorgauṇaṃ śabdārthatvamupavarṇyamānamaviruddhameveti darśayannāha — "sākṣā"dityādi | [16.1013–1015.2] "sākṣādākāra etasminnevaṃ ca pratipādite | prasajyapratiṣedho'pi sāmarthyena pratīyate || 1013 ||" [16.1013–1015.3] "na tadātmā parātmeti sambandhe sati vastubhiḥ | vyāvṛttavastvadhigamo'pyarthādeva bhavatyataḥ || 1014 ||" [16.1013–1015.4] "tenāyamapi śabdasya svārtha ityupacaryate | na tu sākṣādayaṃ śābdo dvividho'poha ucyate || 1015 ||" [16.1013–1015.5] "evaṃ ce"ti | janyatvena | kasmātpunaḥ sāmarthyena prasajyapratiṣedhaḥ pratīyata iti darśayannāha — "na tadātme"ti | tasya gavādipratibimbasyātmā yaḥ parasyāśvādipratibimbasyātmā svabhāvo na bhavatīti kṛtvā | evaṃ prasajyalakṣaṇāpohasya nāntarīyakatayā pratītergauṇaṃ śabdārthatvaṃ pratipādya svalakṣaṇasyāpi pratipādayannāha — "sambandhe satī"tyādi | tatra sambandhaḥ śabdasya vastuni pāramparyeṇa kāryakāraṇalakṣaṇaḥ pratibandhaḥ | prathamaṃ yathāsthitavastvanubhavastato vivakṣā tatastālvādiparispandastataḥ śabda ityevaṃ paramparayā yadā śabdasya vastubhirbāhyairagnyādibhiḥ sambandhaḥ syāttadā tasminsambandhe sati vijātīyavyāvṛttasyāpi vastuno'rthāpattito'dhigamo bhavati | ato dvividho'pi prasajyapratiṣedho'nyavyāvṛttavastvātmā cāpohaḥ śabdārtha ityupacaryate | "aya"miti | svalakṣaṇātmā | apiśabdātprasajyātmā ca || 1013 || 1014 || 1015 || [16.1013–1015.6] ācāryadiṅnāgasyopari yadudyotakareṇoktam — yadi śabdasyāpoho nābhidheyo'rthastadā'bhidheyārthavyatirekeṇāsya svārtho vaktavyaḥ, atha sa evāsya svārthastathāpi vyāhatam, anyaśabdārthāpohaṃ hi svārthe kurvatī śrutirabhidhatta ityucyata iti, asya hi vākyasyāyamarthastadānīṃ bhavati, abhidadhānā'bhidhatta iti | tadetadvākyārthāparijñānāduktamiti darśayannācāryīyavākyāvirodhaṃ pratipādayati — "arthāntare"tyādi | [16.1016.1] "arthāntaravyavacchedaṃ kurvatī śrutirucyate | abhidhatta iti svārthamityetadavirodhi tat || 1016 ||" [16.1016.2] svalakṣaṇamapi hi śabdasyopacārātsvārtha iti pratipāditamatastasminsvalakṣaṇātmakesvārthe'rthāntaravyavacchedaṃ pratibimbāntarādvyāvṛttaṃ pratibimbātmakamapohaṃ kurvatī janayantī śrutirabhidhatta ityucyate ityetadācāryīyaṃ vacanamavirodhi || 1016 || [16.1017–1018.1] "bāhyārthe"tyādinaitadevācāryīyaṃ vacanamācaṣṭe | [16.1017–1018.2] "bāhyārthādhyavasāyena pravṛttaṃ pratibimbakam | utpādayati yeneyaṃ tenāhetyapadiśyate || 1017 ||" [16.1017–1018.3] "natu svalakṣaṇātmānaṃ spṛśatyeṣā vibhedinam | tanmātrāṃśātirekeṇa nāstyasyā abhidhākriyā || 1018 ||" [16.1017–1018.4] ayamācāryasyābhiprāyaḥ | na śabdasya bāhyārthādhyavasāyivikalpapratibimbotpādavyatirekeṇānyo bāhyābhidhānavyāpāraḥ sambhavati | nirvyāpāratvātsarvadharmāṇām | ato bāhyārthādhyavasāyena pravṛttavikalpapratibimbaṃ janayantī, śrutiḥ svārthamabhidhatta ityucyata iti | natu vibhedinaṃ sajātīyavijātīyavyāvṛttaṃ svalakṣaṇameṣā spṛśati,akiṃcitkaratvāt | "tanmātrāṃśātirekeṇe"ti | tathāvidhapratibimbajanakatvavyatirekeṇa nāparā śruterabhidhākriyā'stītyarthaḥ || 1017 || 1018 || [16.1019.1] evamapohasya svarūpamabhidhāya sāmprataṃ paroktāni dūṣaṇānyuddhartumārabhate | tatra yaduktaṃ"yadi gauriti śabdaścedi"tyādi, tatrāha — "tasya" cetyādi | [16.1019.2] "tasya ca pratibimbasya gatāvevānugamyate | sāmarthyādanyaviśleṣo nāsyānyātmakatā yataḥ || 1019 ||" [16.1019.3] gobuddhimeva hi śabdo janayati, anyaviśleṣastu sāmarthyādgamyate, natu śabdāt, tasya gopratibimbasya pratibhāsāntarātmarahitatvāt, anyathā niyatarūpasya tasya prati pattireva na syāt | tenāparo dhvanirgobuddherjanako na mṛgyate | tenaiva gośabdena gobuddherjanyamānatvāt || 1019 || [16.1020.1] nanu jñānaphalāḥ śabdā ityādāvāha — "divābhojane"tyādi | [16.1020.2] "divābhojanavākyāderivāsyāpi phaladvayama | sākṣātsāmarthyato yasmānnānvayo'vyatirekavān || 1020 ||" [16.1020.3] yathāhi divā na bhuṅkte pīno devadatta ityasya vākyasya sākṣāddivābhojanapratiṣedhaḥ svārthābhidhānaṃ, gamyastu rātribhojanavidhiḥ, na sākṣāt, tadvadgaurityāderanvayapratipādakasya śabdasyānvayajñānaṃ sākṣātphalam, vyatirekagatistu sāmarthyāt | atra kāraṇamāha — "yasmādi"tyādi | yasmādanvayo vidheravyatirekavānnāsti | kiṃ tarhi ? vijātīyavyavacchedāvyabhicāryeva | nahi vijātīyādavyāvṛttasya kasyacitsambhavo'sti | tenaikasya śabdasya phaladvayamaviruddhameva || 1020 || [16.1021.1] kasmādityāha — "nābhimukhyene"tyādi | [16.1021.2] "nābhimukhyena kurute yasmācchabda idaṃ dvayam | svārthābhidhānamanyasya vinivṛttiṃ ca vastunaḥ || 1021 ||" [16.1021.3] yadi sākṣādekasya śabdasya vidhiniṣedhajñānalakṣaṇaṃ phaladvayaṃ yugapadabhipretaṃ bhavettadā syādvirodhaḥ | yadi tu divābhojanavākyavadekaṃ sākṣāt, aparaṃ sāmarthyalabhyaṃ phalamitīṣṭaṃ, tadā na virodhaḥ | yaccoktaṃ prāgagauriti vijñānamityādi | tadapi nirastam | anabhyupagamāt | na hyagopratiṣedhamābhimukhyena gośabdaḥ karotītyabhyupagatamasmābhiḥ | kiṃ tarhi ? sāmarthyāditi pratipāditam || 1021 || [16.1022.1] yaduktamagonivṛttiḥ sāmānyamityādi, tatrāha — "tādṛśa" ityādi | [16.1022.2] "tādṛśaḥ pratibhāsaśca sāmānyaṃ gotvamiṣyate | sarvatra śābaleyādau samānatvāvasāyataḥ || 1022 ||" [16.1022.3] "tādṛśa" iti | bāhyarūpatayā'dhyastai buddhyārūḍhaḥ | atropapattimāha — "sarvatre"tyādi | sarvatra śābaleyādau gaurgauriti samarūpatayā'vasānātteṣāṃ tatsāmānyamityucyate || 1022 || [16.1023.1] bāhyavasturūpatvamapi tasya bhrāntapratipattṛvaśādvyavahriyate, na paramārthata iti darśayati — "vastvityadhyavasāyācce"ti | [16.1023.2] "vastvityadhyavasāyācca vastvityapi taducyate | jhaṭityeva hi tajjñānaṃ bhrāntaṃ jātaṃ svabījataḥ || 1023 ||" [16.1023.3] nanu yadi kadācinmukhyavastubhūtaṃ sāmānyaṃ bāhyavastvāśritamupalabdhaṃ bhavettadā sādharmyadarśanāttatra sāmānyaṃ bhrāntirbhavet, yāvatā mukhyārthāsambhave saiva bhavatāṃ sāmānyabhrāntiranupapannetyāśaṅkyāha — "jhaṭityeva hī"tyādi | jhaṭiti — sāmānyadarśanādyanapekṣya dvicandrādijñānādivadantarupaplavādetajjātaṃ jñānam | nahi sarvā bhrāntayaḥ sādharmyadarśanādeva bhavanti | kiṃ tarhi ? antarupaplavādapītyadoṣaḥ || 1023 || [16.1024.1] tena siddhasādhyatādoṣo na bhavatīti darśayannāha — "sa eve"tyādi | [16.1024.2] "sa eva ca tadākāraśabdārtho'poha ucyate | sāmānyaṃ vasturūpaṃ ca tathā bhrāntyā'vasāyataḥ || 1024 ||" [16.1024.3] sa eva buddhyākāro bāhyatayā'dhyasto'poha iti śabdārtha iti bāhyavastubhūtaṃ sāmānyamiti cocyate | atra kāraṇamāha — "tathā bhrāntyāvasāyata" iti | sāmānyarūpatvena vasturūpatvena cāvasāyāt | śabdārthatvāpoharūpatvayoḥ prāgeva kāraṇamuktam — "bāhyārthādhyavasāyinyā buddheḥ śabdātsamudbhavāt | pratibhāsāntarādbhedāt" ityādinā || 1024 || [16.1025.1] kasmātpunaḥ paramārthataḥ sāmānyaṃ tanna bhavatītyāha — "sāmānye"tyādi | [16.1025.2] "sāmānyavasturūpatvaṃ na yuktaṃ tvasya bhāvikam | buddherananyarūpaṃ hi yāyādarthāntaraṃ katham || 1025 ||" [16.1025.3] paramārthato hi buddheravyatirikto'sau, tatkathamarthāntaraṃ vrajeta, yenārthānāṃ tatsāmānyaṃ bhāvato bhavet | yathoktaṃ "jñānādavyatiriktaṃ ca kathamarthāntaraṃ vrajet" iti | tasmātsiddhasādhyatādoṣo na bhavati, na hi bhavadbhirbuddhyākāro gotvākhyaṃ sāmānyamavasturūpamiṣṭam, kiṃ tarhi ? bāhyaśābaleyādigatamekamanugāmi pāramārthikaṃ gotvādisāmānyamupakalpitamato na siddhasādhyateti bhāvaḥ | yaccoktam "niṣedhamātrarūpaśce"tyādi, tasyānabhyupagatatvādeva na doṣaḥ || 1025 || [16.1026.1] yaccedamuktam— "tasyāṃ cāśvādibuddhīnām" ityādi, tatrāha — "yadyapī"tyādi | [16.1026.2] "yadyapyavyatirikto'yamākāro buddhirūpataḥ | tathāpi bāhyarūpatvaṃ bhāntaistasyāvasīyate || 1026 ||" [16.1026.3] subodham || 1026 || [16.1027.1] yaccoktam "śabdārtho'rthānapekṣa" iti tatrāha — "tasye"tyādi | [16.1027.2] "tasya nārthānapekṣatvaṃ pāramparyāttadāgateḥ | tenātmanā ca vastutvaṃ naivāstītyupapāditam || 1027 ||" [16.1027.3] yatra hi pāramparyādvastuni pratibandho'sti tasya bhrāntasyāpi sato vikalpasya maṇiprabhāyāṃ maṇibuddhivanna bāhyārthānapekṣatvamasti | ato'siddhaṃ bāhyārthānapekṣatvam | yaduktaṃ "vasturūpā ca sā buddhiḥ" ityādi, tatrāha — "tene"tyādi | yadyapi vasturūpā sā buddhistathāpi tasyāstena bāhyātmanā buddhyantarātmanā ca vastutvaṃ nāstītyupapāditam "na tadātmā parātmā" ityādinā | tena buddherbuddhyantarāpoho na gamyata ityasiddhaṃ sāmarthyena gamyamānatvāditi bhāvaḥ || 1027 || [16.1028.1] "asatyapi ca bāhyārthe" ityatrāha — "pratibimbātmaka" ityādi | [16.1028.2] "pratibimbātmako'pohaḥ padādapyupajāyate | pratibhākhyo jhaṭityeva padārtho'pyayameva naḥ || 1028 ||" [16.1028.3] yathaiva hi pratibimbātmakapratibhākhyo'poho vākyārthe'smābhirupavarṇitastathaiva padārtho'pi | yasmātpadādapi pratibimbātmako'poha utpadyata eva tenātmākamayameva pratibimbātmako'pohaḥ padārtho'pi mato na kevalaṃ vākyārtha ityapiśabdaḥ | tena vipratipatterabhāvānnopālambho yukta iti bhāvaḥ || 1028 || [16.1029.1] "buddhyantarādvyavacchedo naca buddheḥ pratīyata" ityatrāha — "svarūpotpādamātrāddhī"tyādi | [16.1029.2] "svarūpotpādamātrāddhi nānyamaṃśaṃ bibhartti sā | buddhyantarādvyavacchedastena buddheḥ pratīyate || 1029 ||" [16.1029.3] yata eva hi svarūpotpādamātrādanyamaṃśaṃ sā buddhirna bibhartti tata eva svasvabhāvavyavasthitatvādbuddherbuddhyantarādvyavacchedaḥ pratīyate, anyathā hyanyasya rūpaṃ bibhratī kathaṃ tato vyavacchinnā pratīyate | "tene"ti | svavyatiriktapadārthasvarūpānavadhāraṇenā || 1029 || [16.1030.1] bhinnasāmānyavacanā ityādāvāha — "yathaive"tyādi | [16.1030.2] "yathaivāvidyamānasya na bhedaḥ pāramārthikaḥ | abhedo'pi tathaiveti tena paryāyatā bhavet || 1030 ||" [16.1030.3] yathaiva hyapohasya niḥsvabhāvatvādavidyamānarūpasya parasparato bhedo nāstītyucyate tathaivābhedo'pīti tatkathamabhinnārthābhāve paryāyatvaprasañjanaṃ kriyate || 1030 || [16.1031.1] etadeva spaṣṭīkurvannāha — "abhedo hyekarūpatva"miti | [16.1031.2] "abhedo hyekarūpatvaṃ nīrūpeṣu ca tatkutaḥ | ekatve'rthasya paryāyāḥ prāpnuvanti ca vācakāḥ || 1031 ||" [16.1031.3] yadi nāma nīrūpeṣvekarūpattvaṃ nāsti tathāpi kimiti paryāyatā na bhavediti cedāha — "ekatve'rthasye"tyādi || 1031 || [16.1032.1] syādetadyadi nāma nīrūpeṣvekarūpatvaṃ bhāvato nāsti tathāpi kālpanikamasti tena paryāyatāprasañjanaṃ yuktamevetyata āha — "rūpābhāve'pī"tyādi | [16.1032.2] "rūpābhāve'pi caikatvaṃ kalpanānirmitaṃ yathā | vibhedo'pi tathaiveti kutaḥ paryāyatā tataḥ || 1032 ||" [16.1032.3] "rūpābhāve'pī"ti | svabhāvābhāve'pītyarthaḥ || 1032 || [16.1033.1] yadyevaṃ paryāyāparyāyavyavasthā kathaṃ śabdānāṃ prasiddhetyāha — "bhāvatastvi"tyādi | [16.1033.2] "bhāvatastu na paryāyā nāparyāyāśca vācakāḥ | nahyekaṃ bāhyameteṣāmanekaṃ ceti varṇitam || 1033 ||" [16.1033.3] yadi hi paramārthato bhinnamabhinnaṃ vā kiṃcidvācyaṃ vastu śabdānāṃ syāttadā'paryāyatā paryāyatā vā bhavet | yāvatā svalakṣaṇaṃ jātistadyogo jātimāṃstathetyādinā varṇitaṃ yathaiṣāṃ na kiṃcidvācyamastīti || 1033 || [16.1034.1] kathaṃ sā tarhi paryāyādivyavasthetyāha — "kiṃtvi"tyādi | [16.1034.2] "kiṃtvaneko'pi yadyekakāryakārī ya īkṣyate | tatraikadharmāropeṇa śrutirekā niveśyate || 1034 ||" [16.1034.3] tatrāntareṇāpi sāmānyaṃ sāmānyaśabdatvavyavasthāyā idaṃ nibandhanam, yadbahūnāmekārthakriyākāritvam | prakṛtyaiva hi kecidbhāvā bahavo'pyekārthakriyākāriṇo bhavanti | teṣāmekārthakriyāsāmarthyapratipādanāya vyavahartṛbhirlāghavārthamekarūpādhyāropeṇaikā śrutirniveśyate | yathā bahuṣu rūpādiṣu madhūdakādyāharaṇalakṣaṇaikārthakriyāsamartheṣu ghaṭa ityeṣā śrutirniveśyate || 1034 || [16.1035.1] kathaṃ punarekenānugāminā vinā bahuṣvekā śrutiryujyata ityāha — "locanādā"vityādi | [16.1035.2] "locanādau yathā rūpavijñānaikaphale kvacit | kaścidyadi śrutiṃ kuryādvinaikenānugāminā || 1035 ||" [16.1035.3] icchāmātrapratibaddho hi śabdānāmartheṣu niyogaḥ, tathāhi — cakṣūrūpālokamanaskāreṣurūpavijñānaikaphaleṣu yadi kaścidicchāvaśādvināpyekenāguminā sāmānyena ... ityādikāṃ śrutiṃ niveśayet, tatkiṃ tasya kaścitpratiroddhā bhavet | nahi teṣu locanādiṣvekaṃ cakṣurvijñānajanakatvaṃ nāma sāmānyamasti | yataḥ sāmānyaviśeṣasamavāyā api bhavadbhiścakṣurvijñānajanakā iṣyante | teṣu na sāmānyasamavāyo'sti niḥsāmānyatvātsāmānyasya, samavāyasya ca dvitīyasamavāyābhāvāt || 1035 || [16.1036–1037.1] nanu ca ghaṭādirekakāryakārī kathamucyate | yāvatā tatkāryamudakadhāraṇādi tadgrāhakaṃ ca vijñānaṃ svalakṣaṇabhedādbhidyata evetyata āha — "ghaṭādīnāṃ" cetyādi | [16.1036–1037.2] "ghaṭādīnāṃ ca yatkāryaṃ jalāderdhāraṇādikam | yacca tadviṣayaṃ jñānaṃ bhinnaṃ yadyapi taddvayam || 1036 ||" [16.1036–1037.3] "ekapratyavamarśasya hetutvādekamucyate | jñānaṃ tathāpi taddhetubhāvādarthā abhedinaḥ || 1037 ||" [16.1036–1037.4] yadyapi svalakṣaṇabhedāttatkāryaṃ bhidyate | tathāpi jñānākhyaṃ tāvatkāryamekārthādhyavasāyiparāmarśajñānahetutayaikamityucyate tasya ca jñānasya hetubhāvādarthā api madhūdakādyāharaṇādilakṣaṇā ghaṭādivyaktilakṣaṇāścābhedina ityucyante, taddarśayati — "tathāpi taddhetubhāvādarthā abhedina" iti | ucyata iti prakṛtaṃ vacanapariṇāmādbahuvacanāntaṃsambadhyate | apiśabdo bhinnakramo'rthāityanantaraṃ sambandhyate | tenaikārthakriyākāritvamupapadyata eva | nanu caivamanavasthā prāpnoti | tathāhi — yo'sau pratyavamarśapratyayastasyāpi svalakṣaṇabhedena bhidyamānatvādekatvamasiddham | tataśca tasyāpyekatvasiddhaye paramekākārapratyavamarśakāryamanusarato'navasthā syāt | tataścānavasthitaikakāryatayā na kvacidekaśrutiniveśaḥ siddhyet | naitadasti | nahi pratyavamarśapratyayasyaikakāryatayaikatvamucyate | kiṃ tarhi ? ekārthādhyavasāyitayā, tena nānavasthā bhaviṣyati | svata eva sarveṣāṃ pratyavamarśapratyayānāmekārthādhyavasāyitvasya siddhatvāt | tenāyamartho bhavati | ekākārapratyavamarśahetutvāt jñānākhyaṃ kāryamekamityucyate, taddhetubhāvāccārthā api ghaṭādaya ekatvavyapadeśabhāja iti || 1036 || 1037 || [16.1036–1037.5] tena vināpi sāmānyaṃ vastubhūtaṃ sāmānyavacanā ghaṭādayaḥ siddhyantīti nigamayannāha — "tatre"tyādi | [16.1038.1] "tatra sāmānyavacanā uktāḥ śabdā ghaṭādayaḥ | vijātīyavyavacchinnapratibimbaikahetavaḥ || 1038 ||" [16.1038.2] ekasminnapi vastunyantareṇāpi sāmānyaviśeṣamasaṅkīrṇānekaśabdapravṛttirbhavatyeveti darśayannāha — "tathe"tyādi | [16.1039.1] "tathā'nekārthakāritvādeko naika ivocyate | atatkāryaparāvṛttibāhulyaparikalpitaḥ || 1039 ||" [16.1039.2] kaścideko'pi sanprakṛtyaiva sāmāgryantarāntaḥpātavaśādanekārthakriyākārī bhavati | tatrāntareṇāpi vastubhūtasāmānyādidharmabhedamatatkāryapadārthabhedabāhulyādanekadharmasamāropādanekā śrutirniveśyate || 1039 || [16.1040.1] atrodāharaṇamāha — "yathe"tyādi | [16.1040.2] "yathā sapratighaṃ rūpaṃ sanidarśanamityapi | prayatnānantarajñāto yathā vā śrāvaṇo dhvaniḥ || 1040 ||" [16.1040.3] svadeśe parasyotpattipratibandhakāritvādrūpaṃ sapratighamityucyate | nidarśanaṃ — cakṣurvijñānaṃ, tajjanakatvāt, saha tena varttata iti sanidarśanam | dvitīyamapyudāharaṇamāha — "prayatne"tyādi | yathāhi dhvanireko'pi sanprayatnāntarajñānaphalatayā prayatnānantaraṃ jñāta ityucyate | śrotrajñānaphalatvācca śrāvaṇaḥ | śravaṇaṃ hi śrutiḥ śrotrajñānamiti yāvat | tatpratibhāsitayā tatra bhavaḥ śrāvaṇaḥ | yadvā śravaṇena gṛhyata iti śrāvaṇaḥ || 1040 || [16.1041.1] evamatatkāryabhedenaikasminnapyanekā śrutirniveśyata iti darśitam, idānīmatatkāraṇabhedenāpi kvacit śrutirniveśyata iti darśayati — "atatkāraṇabhedene"tyādi | [16.1041.2] "atatkāraṇabhedena kvacicchabdo niveśyate | prayatnottho yathāśabdo bhrāmaraṃ vā yathā madhu || 1041 ||" [16.1041.3] "bhrāmarami"ti | bhramarakṛtam, kṣudrādikṛtānmadhuno vyāvṛttam || 1041 || [16.1042.1] evamatatkāryakāraṇapadārthabhedādekasminvastuni śrutibhedo darśitaḥ | idānīṃ tatkāryakāraṇapadārthavyavacchedamātrapratipādanecchayā'ntareṇāpi sāmānyaṃ śruterbhedaniveśanaṃ darśayatrāha — "tatkārye"tyādi | [16.1042.2] "tatkāryahetuviśleṣātkvacicchrutirihocyate | aśrāvaṇaṃ yathā rūpaṃ vidyudvā'yatnajā yathā || 1042 ||" [16.1042.3] tau — pūrvoktā, kāryahetū yeṣāṃ te tathoktāḥ | tebhyo viśleṣo — vyāvṛttiḥ | kā punarasau śrutirityāha — "aśrāvaṇa"mityādi | śrotrajñānaphalaśabdavyavacchedenāśrāvaṇaṃ rūpamityucyate | tathā prayatnakāraṇaghaṭādipadārthavyavacchedena vidyudaprayatnajetyabhidhīyate || 1042 || [16.1043–1044.1] evamantareṇāpi sāmānyādikaṃ vastubhūtaṃ vyāvṛttikṛtameva śabdānāṃ bhedena niveśanamiti pratipādya paryāyatvaprasaṅgābhāvaṃ darśayannāha — "ityādine"tyādi | [16.1043–1044.2] "ityādinā prabhedena vibhinnārthanibandhanāḥ | vyāvṛttayaḥ prakalpyante tanniṣṭhāḥ śrutayastathā || 1043 ||" [16.1043–1044.3] "yathāsaṅketamevāto'saṅkīrṇārthābhidhāyinaḥ | śabdā vivekato vṛttāḥ paryāyā na bhavanti naḥ || 1044 ||" [16.1043–1044.4] ādigrahaṇenāvasthāviśeṣavācakā bālādiśabdā nairātmyādiśabdāśca gṛhyante | "vibhinnārthanibandhanā" iti | vibhinnastatastato vyāvṛtto'rtho nibandhanaṃ yāsāṃ vyāvṛttīnāṃ tāstathoktāḥ | "tathe"ti | vyāvṛttivat | "tanniṣṭhā" iti | vyāvṛttārthaniṣṭhāḥ | praṇālikayā tathāvidhapadārthādhigatihetutvāt | "śrutaya" iti | śabdāḥ || 1043 || || 1044 || [16.1045.1] syādetat — mābhūtparyāyatvameṣām, arthabhedasya parikalpitatvāt, sāmānyaviśeṣavācitvavyavasthā tu vinā sāmānyaviśeṣābhyāṃ kathameṣāṃ siddhyatītyata āha — "bahvalpe"tyādi | [16.1045.2] "bahvalpaviṣayatvena tatsaṅketānumānataḥ | sāmānyabhedavācyatvamapyeṣāṃ na virudhyate || 1045 ||" [16.1045.3] vṛkṣaśabdo hi sarveṣveva dhavakhadirapalāśādiṣvavṛkṣavyavacchedamātrānumānaṃ pratibimbakaṃ janayati | tenāsya bahu(viṣa)yatvāt sāmānyaṃ vācyamucyate | dhavādiśabdasya tu khadirādivyāvṛttiḥ katipayapādapāvasāyivikalpotpādakatvādviśeṣo vācya ucyate || 1045 || [16.1046.1] "nanu cāpohyabhedena"tyādāvāha — "tāśce"tyādi | [16.1046.2] "tāśca vyāvṛttayo'rthānā kalpanāmātranirmitāḥ | nāpohyādhārabhedena bhidyante paramārthataḥ || 1046 ||" [16.1046.3] yadi hi pāramārthiko'pohyabhedenādhārabhedenāpohabhedo'bhīṣṭaḥ syāttadaitaddūṣaṇaṃ syāt, yāvatā kalpanayā sajātīyavijātīyapadārthabhedanibandhanā vyāvṛttayo bhinnāḥ, kalpyante na paramārthataḥ || 1046 || [16.1047.1] tāśca kalpanāvaśādvyatiriktā eva vastuno bhāsante na paramārthata iti darśayati — "tāsāṃ hī"tyādi | [16.1047.2] "tāsāṃ hi bāhyarūpatvaṃ kalpitaṃ tanna vāstavam | bhedābhedau ca tattvena vastunyeva vyavasthitau || 1047 ||" [16.1047.3] kasmādvāstavaṃ na bhavatītyāha — "bhedābhedau ce"tyādi || 1047 || [16.1048–1049.1] paramārthatastu vikalpā eva bhidyanta iti darśayati | "svabījāneke"tyādi | [16.1048–1049.2] "svabījānekaviśliṣṭavastusaṅketaśaktitaḥ | vikalpāstu vibhidyante tadrūpādhyavasāyinaḥ || 1048 ||" [16.1048–1049.3] "naikātmatāṃ prapadyante ca bhidyante ca khaṇḍaśaḥ | svalakṣaṇātmakā arthā vikalpaḥ plavate tvasau || 1049 ||" [16.1048–1049.4] svabījaṃ — vātādivikalpavāsanā, anekasmādviśliṣṭaṃ vastu ca saṅketaśceti vigrahaḥ, teṣāṃ śaktiḥ — sāmarthyam, tato vijātīyānekapadārthavyāvṛttavastuvyavasāyino vikalpā bhidyante | natvarthāḥ | tathāhi — vṛkṣatvādisāmānyarūpeṇa naikātmatāṃ dhavādayaḥ pratipadyante nāpi kṣaṇikātmakādidharmabhedena khaṇḍaśo bhidyante | kevalaṃ vikalpa eva tathā plavate natvarthaḥ | yathoktam— "saṃsṛjyante na bhidyante svato'rthāḥ pāramārthikāḥ | rūpamekamanekaṃ ca teṣu buddherupaplavaḥ ||" iti || 1048 || 1049 || [16.1050.1] yaccoktaṃ— "nacāprasiddhasārūpyāni"tyādi, tatrāha — "ekadharmānvayāsatve'pī"tyādi | [16.1050.2] "ekadharmānvayāsattve'pyapohyāpohagocarāḥ | vailakṣaṇyena gamyante bhinnapratyavamarśataḥ || 1050 ||" [16.1050.3] apohyaścāpohagocarāśceti vigrahaḥ | tatrāpohyā aśvādayaḥ, gośabdasya tadapohena pravṛttatvāt | apohagocarāḥ śābaleyādayaḥ, tadviṣayatvādagopohasya | tena yadyapye kasya sāmānyarūpasyānvayo nāsti, tathāpyabhinnapratyavamarśahetavo ye te prasiddhasārūpyā bhavanti, ye tu viparītāste viparītā iti || 1050 || [16.1051.1] syādetat — tasyaivaikapratyavamarśasya hetavo'ntareṇa sāmānyamekaṃ kathamarthā bhinnāḥ siddhyantītyata āha — "ekapratyavamarśe hī"tyādī | [16.1051.2] "ekapratyavamarśe hi kecidevopayoginaḥ | prakṛtyā bhedavattve'pi nānya ityupapāditam || 1051 ||" [16.1051.3] pratipāditametatsāmānyaparīkṣāyām, yathā dhātryādayo'ntareṇāpi sāmānyamekārthakriyākāriṇo bhavanti, tathaiva pratyavamarśahetavo bhinnā api bhāvāḥ kecideva bhaviṣyantīti || 1051 || [16.1052.1] nacānvayavinirmuktetyādāvāha — "atadrūpe"tyādi | [16.1052.2] "atadrūpaparāvṛttaṃ vastumātraṃ svalakṣaṇam | yatnena kriyamāṇo'yamanvayo na virudhyate || 1052 ||" [16.1052.3] yadyapi sāmānyaṃ vastubhūtaṃ nāsti, tathāpi vijātīyavyāvṛttasvalakṣaṇamātreṇaivānvayaḥ kriyamāṇo na virudhyate || 1052 || [16.1053–1054.1] kathamityāha — "yasmi"nnityādi | [16.1053–1054.2] "yasminnadhūmato bhinnaṃ vidyate hi svalakṣaṇam | tasminnanagnito'pyasti parāvṛttaṃ svalakṣaṇam || 1053 ||" [16.1053–1054.3] "yathā mahānase ceha vidyate'dhūmabhedi tat | tasmādanagnito bhinnaṃ vidyate'tra svalakṣaṇam || 1054 ||" [16.1053–1054.4] yasminniti | pradeśe | iha ca vidyate svalakṣaṇamadhūmato bhedīti pakṣadharmopadarśanam | "tasmā"dityādinā pramāṇaphalopadarśanam | yadi vā'(yadvā' ?) bayavapañcakamapi svalakṣaṇenānvaye krimāṇe śayyo(kyo ?)padarśanamiti darśayati || 1053 || 1054 || [16.1055–1056.1] idaṃ ca kāryahetāvuktam | svabhāvahetāvāha — "asata" ityādi | [16.1055–1056.2] "asato naraśṛṅgāderyacca bhinnaṃ svalakṣaṇam | buddhidīpādivatsarvaṃ vyāvṛttaṃ tatsthirādapi || 1055 ||" [16.1055–1056.3] "asadrūpaṃ tathā cedaṃ na śabdādisvalakṣaṇam | itthaṃ nirdiṣṭabhedena bhavatyevānvayo'munā || 1056 ||" [16.1055–1056.4] yadasato vyāvṛttaṃ svalakṣaṇamatādrūpyāttatsarvaṃ sthirādapi vyāvṛttaṃ, yathā buddhidīpādayaḥ | tathācedaṃ śabdādisvalakṣaṇamasadrūpaṃ na bhavatīti | ato'munā nyāyena viśeṣāsaṃsparśātsvalakṣaṇenānvayaḥ kriyamāṇo na virudhyate | ayaṃ ca sattvādityasya hetoranvaye darśitaḥ || 1055 || 1056 || [16.1057.1] yadyevaṃ svalakṣaṇenaivānvayaḥ, kathamidānīṃ sāmānyalakṣaṇaviṣayamanumānaṃ sidhyatītyata āha — "avivakṣitabhedaṃ ce"tyādi | [16.1057.2] "avivikṣatabhedaṃ ca tadeva parikīrttitam | sāmānyalakṣaṇatvena nāniṣṭeraparaṃ punaḥ || 1057 ||" [16.1057.3] tadeva hi svalakṣaṇamavivakṣitabhedaṃ sāmānyalakṣaṇamityuktam | sāmānyena — bhedāparāmarśena, lakṣyate — vyavasīyata iti sāmānyalakṣaṇam | "nāparaṃ puna"riti | tīrthikābhimatam, tasyāniṣṭatvāt | yathoktam— "nasya svapararūpābhyāṃ gatermeyadvayaṃmatam" iti | tathā'paramuktam — "atadrūpaparāvṛttavastumātrasamāśrayāt | sāmānyaviṣayaṃ proktaṃ liṅgaṃ bhedāpratiṣṭhiteḥ ||" iti | tena sāhacaryamapi liṅgaśabdayoḥ svalakṣaṇenaiva kathyate | nacāpyadarśanamātreṇāsmābhirvipakṣe liṅgasyābhāvo'vasīyate | kiṃ tarhi ? anupalambhaviśeṣāditi bhāvaḥ || 1057 || [16.1058.1] yaccoktaṃ "sābaleyācca bhinnatva"mityādi, tatrāha — "śabalāpatyata" ityādi | [16.1058.2] "śabalāpatyato bhede bāhuleyāśvayoḥ same | turaṅgaparihāreṇa gotvaṃ kiṃ tatra varttate || 1058 ||" [16.1058.3] idaṃ hi bhavānvaktumarhati, sābaleyācca bāhuleyācca tulye'pi bhede sati kimiti turaṅgamaparihāreṇa gotvaṃ tatraiva sābaleyādau varttate nāśva iti || 1058 || [16.1059.1] syādetat — kimatra vaktavyaṃ, tasya hi gotvasyābhivyaktau sābaleyādireva samartho nāśvādiratastatraiva tadvarttate nānyatra | nacāyaṃ paryanuyogo yujyate, kasmāttasyābhivyaktau sa eva sābaleyādiḥ samartho bhavati, (iti) yato vastusvabhāvapratiniyamo'yaṃ, nahi vastūnāṃ svabhāvaḥ paryanuyogamarhati | teṣāṃ svahetuparamparākṛtatvātsvabhāvabhedapratiniyamasyeti, atrāha — "tasya vyaktāvi"tyādi | [16.1059.2] "tasya vyaktau samarthātmā sa eveti yadīṣyate | tulyapratyavamarśe'pi sa śakto na turaṅgamaḥ || 1059 ||" [16.1059.3] "tasye"ti | gotvasya | "sa eve"ti | sāvaleyādirna punaraśvaḥ | yadyevaṃ satyapi bhedesāmānyamantareṇāpi tulyapratyavamarśotpādane sāvaleyādireva śakto na turaṅgama ityayamasmatpakṣo na virudhyata eva || 1059 || [16.1060.1] tataśca kiṃ jātamityāha — "tādṛgi"tyādi | [16.1060.2] "tādṛkpratyavamarśaśca vidyate yatra vastuni | tatrābhāve'pi gojāterago'pohaḥ pravarttate || 1060 ||" [16.1060.3] yatra sābaleyādau vastuni tādṛk — gaurgauriti, pratyavamarśaḥ — pratyayo jāyate | tatraivāsatyāmapi gojātau vastubhūtāyāmagopohaḥ pratibimbātmā pravarttate || 1060 || [16.1061–1062.1] yaccoktamindriyairityādi, tadasiddhamiti darśayannāha — "agobhinnaṃ ce"tyādi | [16.1061–1062.2] "agobhinnaṃ ca yadvastu tadakṣairvyavasīyate | pratibimbaṃ tadadhyastaṃ svasaṃvittyā'vagamyate || 1061 ||" [16.1061–1062.3] "idaṃ dṛṣṭvā ca lekena śabdastatra prayujyate | saṃbandhānubhavo'pyasya vyaktaṃ tenopapadyate || 1062 ||" [16.1061–1062.4] tatra svalakṣaṇātmā tāvadapoha indriyairavagamyata eva | yatsvārthapratibimbātmā'pohaḥ sa paramārthato buddhisvabhāvatvātsvasaṃvedanapratyakṣata eva siddhaḥ | cakāro'nuktārthasamuccaye | tena prasajyātmāpi sāmarthyātpratīyata eva na tadātmā parātmeti darśitaṃ bhavati | tenedameva svalakṣaṇādirūpamapohaṃ dṛṣṭvā śabdo lokena prayujyate, natu sāmānyaṃ vastubhūtaṃ, tasyāsattvādapratibhāsanācca | yadeva ca dṛṣṭvā lokena śabdaḥ prayujyate, tenaiva tasya sambandho'vagamyate nānyenātiprasaṅgāt || 1061 || 1062 || [16.1063.1] yaduktam "agośabdābhidheyatvaṃ ca kathaṃ puna"riti, atrāha — "tādṛgi"tyādi | [16.1063.2] "tādṛkpratyavamarśaśca yatra naivāsti vastuni | agośabdābhidheyatvaṃ vispaṣṭaṃ tatra gamyate || 1063 ||" [16.1063.3] yaccoktaṃ siddhaścāgaurapohyetetyādi tatrāha — "gāvo'gāvaśce"tyādi | [16.1064–1065.1] "gāvo'gāvaśca saṃsiddhā bhinnapratyavamarśataḥ | śabdastu kevalo'siddho yatheṣṭaṃ saṃprayujyate || 1064 ||" [16.1064–1065.2] "na hyanyagrahaṇaṃ vastu bhinnaṃ vittāvapekṣate | anyonyāśrayadoṣo'yaṃ tasmādasminnirāspadaḥ || 1065 ||" [16.1064–1065.3] svata eva hi gavādayo bhāvā bhinnapratyavamarśaṃ janayanto vibhāgena samyaṅniścitāḥ | teṣu vyavahārārthaṃ vyavahartṛbhiryatheṣṭaṃ śabdo'siddhaḥ prayujyate | tathāhi — yadi bhinnavastutvarūpaṃ pratipattyarthamanyapadārthagrahaṇamapekṣate tadā syāditaretarāśrayadoṣaḥ, yāvatā'nyagrahaṇamantareṇaiva bhinnaṃ vastu saṃvedyate, tasminbhinnākārapratyavamarśahetuyā vibhāgena siddhe sati gauragauriti ca yatheṣṭaṃ saṅketaḥ kriyata iti kathamitaretarāśrayatvaṃ bhavet | "vittā"viti | vittyartham || 1064 || 1065 || [16.1066–1067.1] yaccoktaṃ "nādhārādheyavṛttyādi" ( iti ) tatrāha — "avedyabāhyatattvāpī"tyādi | [16.1066–1067.2] "avedyabāhyatattvā'pi prakṛṣṭopaplavādiyam | svollekhaṃ bāhyarūpeṇa śabdadhīradhyavasyati || 1066 ||" [16.1066–1067.3] "etāvatkriyate śabdairnārthaṃ śabdāḥ spṛśantyapi | nāpohena viśiṣṭaśca kaścidartho'bhidhīyate || 1067 ||" [16.1066–1067.4] nahi paramārthena kaścidapohena viśiṣṭo'rthaḥ śabdairabhidhīyate | yataḥ pratipāditametat, yathā na kiṃcidapi śabdairvastu saṃspṛśyate, kvacidapi sāmagryabhāvāditi | tathāhi śābdī buddhirabāhyārthaviṣayāpi satī svollekhaṃ svākāraṃ bāhyārthatayā'dhyavasyantī jāyate, na paramārthato vastusvabhāvaṃ spṛśati, yathātattvamanadhyavasāyāt || 1066 || || 1067 || [16.1068.1] yadyevaṃ kathamācāryeṇoktaṃ nīlotpalādiśabdā arthāntaranivṛttiviśiṣṭānarthānāhurityata āha — "arthāntare"tyādi | [16.1068.2] "arthāntaranivṛttyā'hurviśiṣṭāniti yatpunaḥ | proktaṃ lakṣaṇakāreṇa tatrārtho'yaṃ vivakṣitaḥ || 1068 ||" [16.1068.3] ko'sāvartho vivakṣita ityāha — "anyānyatvene"tyādi | [16.1069–1070.1] "anyānyatvena ye bhāvā hetunā karaṇena vā | viśiṣṭā bhinnajātīyairasaṅkīrṇā viniścitāḥ || 1069 ||" [16.1069–1070.2] "vṛkṣādīnāhatāndhvānastadbhāvādhyasāyinaḥ | jñānasyotpādanādetajjātyādeḥ pratiṣedhanam || 1070 ||" [16.1069–1070.3] dvividho hyartho bāhyo buddhyārūḍhaśca | tatra bāhye na paramārthato'bhidhānaṃ śabdaiḥ, kevalaṃ tadadhyavasāyivikalpotpādādupacārāduktaṃ śabdo'rthānāheti | upacārasya ca prayojanaṃ jātyabhidhānanirākaraṇamiti samudāyārthaḥ | avayavārthastūcyate — "anyānyatvene"ti | anyasmādanyatvaṃ vyāvṛttiḥ, tenānyānyatvena hetunā karaṇena vā vṛkṣādayo bhāvā viśiṣṭā niścitāḥ | anyato vyāvṛttā niścitā iti yāvat | etenārthāntaranivṛttiviśiṣṭānityatra pade nivṛttyeti tṛtīyārtho vyākhyātaḥ | "dhvāna" iti | śabdaḥ || 1070 || [16.1071.1] yastu buddhyārūḍho'rthastasya mukhyata eva śabdairabhidhānamiti darśayati — "buddhā"vityādi | [16.1071.2] "buddhau ye vā vivarttante tānāhābhyantarānayam | nivṛttyā ca viśiṣṭatvamuktameṣāmanantaram || 1071 ||" [16.1071.3] "aya"miti | dhvānaḥ | athārthāntaranivṛttiviśiṣṭatvaṃ kathameṣāṃ yojanīyamityāha — "nivṛttyā ce"tyādi | "anantara"miti | anyānyatvenetyādinā teṣāmapi buddhisamārūḍhānāmarthānāmanyatovyāvṛttatayā pratipādanāt || 1071 || [16.1072.1] nanu yadi na kaścideva vastvaṃśaḥ śabdena pratipādyate tatkathamuktamācāryeṇārthāntaranivṛttyā kaścideva vastuno bhāgo gamyata ityata āha — "arthāntaraparāvṛttye"tyādi | [16.1072.2] "arthāntaraparāvṛttyā gamyate tasya vastunaḥ | kaścidbhāga iti proktaṃ tadeva pratibimbakam || 1072 ||" [16.1072.3] nanu buddhidharmatvātpratibimbasya kathaṃ vastubhāgatvamupapadyata ityata āha — "arthāntaraparāvṛtte"tyādi | [16.1073.1] "arthāntaraparāvṛttavastudarśanasaṃśrayāt | āgatestatra cāropāttasya bhāgo'padiśyate || 1073 ||" [16.1073.2] arthāntaraparāvṛttavastudarśanadvārāyātatvāttatrārthāntaraparāvṛtte vastuni bhrāntaistādātmyenāropitatvāttadeva pratibimbakamupacārādvastuno bhāga iti vyapadiśyate || 1073 || [16.1074.1] atrāpyarthāntaraparāvṛttyeti tṛtīyārthaṃ yojayannāha — "hetvartha" ityādi | [16.1074.2] "hetvarthaḥ karaṇārthaśca pūrvavattena vātmanā | yadi vastu vijātīyānna syādbhinnaṃ na tattathā || 1074 ||" [16.1074.3] "pūrvava"diti | yathā'rthāntaranivṛttiviśiṣṭānāhetyatrānyānyatvenetyādinā darśitaṃ ta(thā)trāpi yojanīyamityarthaḥ | athavā sarvatraivetthambhūtalakṣaṇā tṛtīyeyamiti darśa yati — "tena vātmane"ti | nanu bādhāntaranivṛttirbāhyavastugato dharmaḥ, sā kathaṃ pratibimbādhigame hetubhāvaṃ karaṇabhāvaṃ vā pratipadyata ityatrāha — "yadi vastu vijātīyā"dityādi | yadi hi vijātīyātpadārthādvyāvṛttaṃ vastu na syāttadā na tatpratibimbātmakaṃ tathā vijātīyaparāvṛttavastvātmanā vyavasīyeta, tasmādarśāntaraparāvṛtterhetubhāvaḥ karaṇabhāvaśca yujyata iti bhāvaḥ || 1074 || [16.1075–1077.1] "nacānyarūpamanyādṛkkuryājjñānaṃ viśeṣaṇam" ityādāvāha — "agonivṛttiranyatva"mityādi | [16.1075–1077.2] "agonivṛttiranyatvaṃ tasya cātmagataiva sā | bhedoktāvapyabhāvastu kevalo na nivarttate || 1075 ||" [16.1075–1077.3] "tadviśeṣaṇabhāve'pi vastudhīrna vihīyate | kalpanānirmitaṃ cedamabhede'pi viśeṣaṇam || 1076 ||" [16.1075–1077.4] "sopakṛṣya tato dharmaḥ sthāpito bhedavāniva | yena daṇḍādivattasya jāyate hi viśeṣaṇam || 1077 ||" [16.1075–1077.5] yadi hyanyavyāvṛttirbhāvarūpā vastuno viśeṣaṇatvenābhipretā syāttadaitatsarvaṃ dūṣaṇamupapadyate, yāvatā vastusvarūpaivānyanivṛttirviśeṣaṇatvenopādīyate, tena viśeṣaṇānurūpaiva viśeṣyabuddhirbhavatyeva | tathāhi — agonivṛttiryā gorabhidhīyate sā'śvādibhyogoryadanyatvaṃ tatsvabhāvaiva nānyā | tataśca yadyapyasau vyatirekeṇāgonivṛttirgorityabhidhīyate bhedāntarapratikṣepamātrajijñāsāyāṃ, tathāpi paramārthatastasya gorātmagataiva sā, yathā'nyatvam, nahyanyatvaṃ nāmānyasmādvastuno'nyat, apitu tadeva | anyathā tadvastu tato'nyasminna siddhyet | tat — tasmāt, viśeṣaṇabhāve'pyanyavyāvṛtterviśeṣye vastudhīrbhavatyeva | syādetadvyatiriktameva hi viśeṣyādviśeṣaṇaṃ loke prasiddham, yathā daṇḍaḥ puruṣasya, vyāvṛttiścāvyatiriktā vastunaḥ, tatkathamasau tasya viśeṣaṇaṃ yujyata ityāha — "kalpane"tyādi | nahi paramārthena na kiṃcitkasyacidviśeṣaṇaṃ yuktam, anupakārakasya viśeṣaṇatvāyogāt, upakārakatve cāṅgīkriyamāṇe kāryakāle kāraṇasyānavasthānādayugapatkālabhāvinorna viśeṣaṇaviśeṣyabhāvo yuktaḥ, yugapatkālabhāvitvetu tadānīṃ sarvātmanā pariniṣpatterna parasparamupakāro'stīti na yukto viśeṣaṇaviśeṣyabhāvaḥ | tattasmātsarvabhāvānāṃ svasvabhāvasthitatvenāyaḥśalākākalpatvātkevalaṃ kalpanayā'mīṣāṃ miśrīkaraṇam | tena paramārthato yadyapi vyāvṛttitadvatorabhedastathāpi kalpanāracitaṃbhedamāśritya viśeṣyaviśeṣaṇabhāvo bhaviṣyati || 1075 || 1076 || 1077 || [16.1078–1079.1] yaccoktam— "yadācāśabdavācyatvānna vyaktīnāmapohyate"ityādi | tatrāha — "pratibhāsaśce"tyādi | [16.1078–1079.2] "pratibhāsaśca śabdārtha ityāhustattvacintakāḥ | dṛśyakalpāvibhāgajño loko bāhyaṃ tu manyate || 1078 ||" [16.1078–1079.3] "tasyāto'dhyavasāyena vyaktīnāmeva vācyatā | tattvataśca na śabdānāṃ vācyamastīti sādhitam || 1079 ||" [16.1078–1079.4] vyaktīnāmavācyatvādityasiddham | tathāhi — yadvyaktīnāmavācyatvamasmābhirvarṇitaṃtatparamārthacintāyām, na punaḥ saṃvṛttyāpi, saṃvṛttyā tu vyaktīnāmeva vācyatvamavicāraramaṇīyatayā prasiddhamityasiddho hetuḥ | dṛśyaḥ — bāhyaḥ svalakṣaṇātmā, (kalpaḥ — )vikalpyo vikalpajñānaparivarttī pratibhāsaḥ | atha pāramārthikamavācyatvaṃ hetutvenopādīyate tadā'pohyatvamapi vyaktīnāṃ paramārthato neṣṭamityataḥ siddhasādhyateti darśayati — "tattvataśce"tyādi || 1078 || 1079 || [16.1080.1] itthamityādinā hetorasiddhatāmeva nigamayati | [16.1080.2] "itthaṃ ca śabdavācyatvādvyaktīnāmastyapohyatā | sāmānyasya tu nāpoho na cāpohe'pi vastutā || 1080 ||" [16.1080.3] yaccoktam— "tadā'pohyo na sāmānyaṃ tasyāpohācca vastutā |" iti, tatrāpyapohyatvādityasya hetorasiddhatvamanaikāntikatvaṃ ceti darśayati — "sāmānyasye"tyādinā | "apoha" iti | vyaktīnāmevāpohasya pratipāditatvāt | "na cāpohe'pi vastute"ti | sādhyaviparyaye hetorbādhakapramāṇābhāvāditi bhāvaḥ || 1080 || [16.1081.1] yaccoktaṃ "nāpohyatvamabhāvānā"mityādi, tatrāha — "nābhāva" ityādi | [16.1081.2] "nābhābo'pohyate hyevaṃ nābhāvo'bhāva ityayam | bhāvastu na tadātmeti tasyeṣṭaivamapohyatā || 1081 ||" [16.1081.3] abhāvo nābhāva ityevamabhāvo nāpohyate yenābhāvarūpatāyāstyāgaḥ syāt | kiṃ tarhi ? | bhāvo yaḥ sa vidhirūpatvādabhāvarūpavivekenāvasthita iti sāmarthyādapohyatvaṃ tasyābhāvasyeṣṭam || 1081 || [16.1081.4] etadeva spaṣṭīkurvannāha — "yo nāme"tyādi | [16.1082.1] "yo nāma na yadātmā hi sa tasyāpoha ucyate | na bhāvo'bhāvarūpaśca tadapohe na vastutā || 1082 ||" [16.1082.2] "tadapoha" iti | tasyābhāvasyaivamapohe sati na vastutā prāpnoti || 1082 || [16.1083.1] atrobhayapakṣaprasiddhodāharaṇopadarśanenānaikāntikatāmeva sphuṭayannāha — "prakṛtīśādijanyatva"mityādi | [16.1083.2] "prakṛtīśādijanyatvaṃ vastūnāṃ neti codite | prakṛtīśādijanyatvaṃ nahi vastu prasiddhyati || 1083 ||" [16.1083.3] tathāhi prakṛtīśvarakālādikṛtatvaṃ bhāvānāṃ bhavadbhirmīmāṃsakairapi neṣyata eva | tasya ca pratiṣedhe satyapi yathā na vastutvamāpadyate tathā'pohyatve'pyabhāvasya vastutvāpattirna bhaviṣyatītyanekāntaḥ || 1083 || [16.1084.1] yaduktam— "tatrāsato'pi vastutvamiti kleśo mahānbhavet" iti | tadapyanenaivānaikāntatvapratipādanena prativihitamiti darśayati — "nāto'sato'pī"tyādi | [16.1084.2] "nāto'sato'pi bhāvatvamiti kleśo na kañcana | tasya siddhau ca sattā'sti sā cāsattā prasidhyati || 1084 ||" [16.1084.3] "tadasiddhau na sattāsti na cāsattā prasiddhyatī"tyatrāha — "tasya siddhau ca sattā'stī"tyādi | tasyābhāvasya yathoktena prakāreṇa siddhau satyāmapi bhāvasya sattā siddhyatveva tasya svasvabhāvavyavasthitatvāt | yā cābhāvasya yathoktena prakāreṇa siddhiḥ saivāsatteti prasiddhyati | etacca pratisamādhānasya samānatvāditi kṛtvā'traiva prativihitam || 1084 || [16.1085.1] idānīṃ yathānukramameva pratisamādhānamāha | tatra yaduktam "abhāvasya ca yo'bhāva"ityādi, tatrāha — "agota" ityādi | [16.1085.2] "agoto vinivṛttiśca gaurvilakṣaṇa iṣyate | bhāva eva tato nāyaṃ gauragorme prasajyate || 1085 ||" [16.1085.3] bhāva eva sa cedityetannāniṣṭatvāpādanamiṣṭatvāt | tathāhi — agorūpādaśvādergorbhāvaviśeṣarūpa eva vilakṣaṇa iṣyate, nābhāvātmā, tena bhāva eva bhavet | agotaśca gorvailakṣaṇyasyeṣṭatvādagorna gotvaprasaṅgaḥ || 1085 || [16.1085.4] yaccoktam— "na hyavastuni sā matā" iti tadasiddhamanaikāntikaṃ ceti darśayannāha — "avastuviṣaye'pyastī"tyādi | [16.1086–1087.1] "avastuviṣaye'pyasti cetomātravinirmitā | vicitrakalpanābhedaraciteṣviva vāsanā || 1086 ||" [16.1086–1087.2] "tataśca vāsanābhedādbhedaḥ sadrūpatāpi ca | prakalpyate hyapohānāṃ kalpanāraciteṣviva || 1087 ||" [16.1086–1087.3] avastuviṣayaṃ ceto nāstītyetadasiddham | tathāhi — utpādyakatvā(lpa ?)viṣayasamudbhūtavastvākārasamāropeṇa pravarttata eva cetaḥ | taccānāgatasajātīyavikalpotpattaye'nantaracetasi vāsanāmādhatta eva | yataḥ punarapi santānaparipākavaśātprabodhakaṃ pratyayamāsādya tathāvidhameva cetaḥ samupajāyate, tadvadapohānāmapi parasparato bhedaḥ sadrūpatā ca kalpanāvaśādbhaviṣyatītyanaikāntikatā | avayavārthastu subodhatvānna vibhaktaḥ || 1086 || 1087 || [16.1088.1] yaccoktaṃ bhavadbhiḥ— "śabdabhedo'pi tannimitto na labhyata" iti, tatrāha — "yādṛśa" ityādi | [16.1088.2] "yādṛśo'rthāntarāpoho vācyo'yaṃ pratipāditaḥ | śabdāntaravyapoho'pi tādṛgevāvagamyatām || 1088 ||" [16.1088.3] "yādṛśa" iti | pratibimbātmā | tasya ca pratibimbāntarādbhedaḥ sphuṭatarameva saṃvedyata iti | ato vistareṇa yaduktaṃ tatsarvamasaṅgatamiti bhāvaḥ || 1088 || [16.1089.1] na gamyagamakatvaṃ syādityādiprayoge pratividhānamāha — "vastvi"tyādi | [16.1089.2] "vastvityadhyavasāyatvānnāvastutvamapohayoḥ | prasiddhaṃ sāṃvṛte mārge tāttvike tviṣṭasādhanam || 1089 ||" [16.1089.3] yadyavastutvāditi sāmānyenopādīyate tadā heturasiddhaḥ, yataḥ pratibimbātmanorvācyavācakāpohayorbāhyavastutvena bhrāntairadhyavasitatvātsāṃvṛtaṃ vastutvamastyeva || 1089 || [16.1090.1] atha pāramārthikamavastutvamāśritya heturabhidhīyate tadā siddhasādhyatā | nahi paramārthato'smābhiḥ kiṃcidvācyaṃ vācakaṃ ceṣyate | etadeva darśayati — "na vācya"mityādi | [16.1090.2] "na vācyaṃ vācakaṃ vāpi paramārthena kiñcana | kṣaṇabhaṅgiṣu bhāveṣu vyāpakatvaviyogataḥ || 1090 ||" [16.1090.3] "vyāpakatvaviyogata" iti | kṣaṇikatvena saṅketavyavahārāptakālavyāpakatvābhāvātsvalakṣaṇasyetyarthaḥ | syādetannāsmābhistāttviko vācyavācakabhāvo niṣidhyate | kiṃ tarhi tāttvikīmapohayoravastutāmāśritya sāṃvṛtameva gamyagamakatvaṃ niṣidhyate, na bhāvikam, tena na hetorasiddhatā nāpi siddhasādhyatā pratijñādoṣo bhaviṣyati || 1090 || [16.1091–1092.1] dvayorapi sāṃvṛtatve tāttvikatve cāśrīyamāṇe syādetaddoṣadvayamityata āha — "tadgamyagamakatvaṃ ce"tyādi | [16.1091–1092.2] "tadgamyagamakatvaṃ cetsāṃvṛtaṃ pratiṣidhyate | tāttvikīṃ samupāśritya vinivṛttyoravastutām || 1091 ||" [16.1091–1092.3] "tathāpi vyabhicāritvaṃ durvāramanuṣajyate | vikalparacitairarthaiḥ śabdaistadvācakairapi || 1092 ||" [16.1091–1092.4] evaṃ sati hetoranaikāntikatā, kalpanāraciteṣu mahāśvetādiṣvartheṣu tadvācakeṣu ca śabdeṣu paramārthato vastutvābhāve'pi sāṃvṛtasya vācyavācakabhāvasya darśanāt | taddarśayati — "vikalparacitai"rityādi || 1091 || 1092 || [16.1093.1] syādetat — tatrāpi mahāśvetādiṣu sāmānyaṃ vācyaṃ vācakaṃ ca paramārthato'styeva | tato na tairvyabhicāra ityāśaṅkyāha — "na hī"tyādi | [16.1093.2] "na hi teṣvasti sāmānyaṃ vācyaṃ tasya ca vācakam | na vācakatvaṃ śabdasya kṣaṇabhaṅgi svalakṣaṇam || 1093 ||" [16.1093.3] sāmānyaparīkṣāyāṃ sāmānyasya vistareṇa nirastatvānna teṣu sāmānyaṃ vācyaṃ vācakaṃ cāstītyanaikāntikatā hetoḥ | "tasye"ti | sāmānyasya | vācakamityatrāpi sāmānyamiti prakṛtena sambadhyate | syādetadyadyapi tatra vastubhūtaṃ nāsti vācyaṃ, vācakaṃ tumahāśvetādiśabdasvalakṣaṇamastyevetyata āha — "na vācakatvaṃ śabdasye"tyādi | sarvapadārthavyāpinaḥ kṣaṇabhaṅgasya pratipāditatvānna śabdasvalakṣaṇasya vācakatvaṃ, kṣaṇabhaṅgitvena tasya saṅketāsambhavāt | vyavahārakālānanvayācceti pratipāditam || 1093 || [16.1094.1] "tasmādi"tyādinopasaṃharati | [16.1094.2] "tasmāttaddvayameṣṭavyaṃ pratibimbādi sāṃvṛtam | teṣu tadvyabhicāritvaṃ durnivāramavasthitam || 1094 ||" [16.1094.3] "dvaya"miti | vācyaṃ vācakaṃ ca | "pratibimbādī"tyādiśabdena nirākārajñānābhyupa game'pi svagatamanyatkiṃcitpratiniyatamanarthe'rthādhyavasāyirūpasya vijñānasyāvaśyamaṅgīkarttavyamiti darśayati — "teṣvi"ti | kalpanoparaciteṣvartheṣu | "ta"diti | tasmāt | tasya vā hetorvyamicāritvam || 1094 || [16.1095–1096.1] "vidhirūpaśca śabdārtho yena nābhyupagamyate" ityatrāha — "vidhirūpaśce"tyādi | [16.1095–1096.2] "vidhirūpaśca śabdārtho yena nābhyupagamyate | tadābhaṃ jāyate cetaḥ śabdādarthāvasāyi hi || 1095 ||" [16.1095–1096.3] "svārthābhidhāne śabdānāmarthādanyanivarttanam | tadyogo vyatireko'pi mama tatpūrvako hyasau || 1096 ||" [16.1095–1096.4] na hyasmābhiḥ sarvathā vidhirūpaḥ śabdārtho nābhyupagamyate, yenaitadbhavatā'niṣṭaprasaṅgāpādanaṃ kriyate | yāvatā śabdādarthādhyavasāyinaścetasaḥ samutpādātsāṃvṛto vidhirūpaḥ śabdārtho'bhīṣyata eva | tattvatastu na kiṃcidvācyamasti śabdānāmiti vidhirūpastāttviko niṣidhyate | tena sāṃvṛtasya vidhirūpasya śabdārthasyeṣṭatvātsvārthābhidhāne vidhirūpe satyanyavyatirekasya sāmarthyādadhigatervidhipūrvako vyatireko yujyata eva || 1095 || || 1096 || [16.1097.1] syādetadyadi vidhirūpaḥ śabdārtho'bhyupagamyate, kathaṃ tarhi hetumukhe lakṣaṇakāreṇāsambhavo vidherityuktamityata āha — "asambhava" ityādi | [16.1097.2] "asambhavo vidheruktaḥ sāmānyāderasambhavāt | śabdānāṃ ca vikalpānāṃ vastuno viṣayatvataḥ || 1097 ||" [16.1097.3] sāmānyalakṣaṇādervācyasya vācakasya ca paramārthato'sambhavācchabdānāṃ vikalpānāṃ ca vastutaḥ paramārthato viṣayāsambhavātparamārthamāśritya vidherasambhava ukta ācāryeṇetyavirodhaḥ || 1097 || [16.1098.1] "apohamātravācyatva" mityādāvāha — "nīlotpalādī"tyādi | [16.1098.2] "nīlotpalādiśabdebhya eka evāvasīyate | anīlānutpalādibhyo vyāvṛttaṃ pratibimbakam || 1098 ||" [16.1098.3] ekamevānīlānutpalavyāvṛttamarthākāramubhayarūpaṃ pratibimbakaṃ nīlotpalaśabdo vadati nābhāvabhātram, ataḥ sabalārthābhidhāyitvamadhyavasāyavaśānnīlotpalādiśabdānāmastyeveti tadanurodhātsāmānādhikaraṇyamupapadyata eva || 1098 || [16.1098.4] yaduktam— "athānyāpohavadvastu vācyamityabhidhīyate" iti atrāha — "natvanyāpohavadi"tyādi | [16.1099–1101.1] "natvanyāpohavadvastu vācyamasmābhiriṣyate | vyāvṛttādanyato'bhāvānnānyādvyāvṛttirasti naḥ || 1099 ||" [16.1099–1101.2] "tatpāratantryadoṣoyaṃ jātāviva na saṃgataḥ | avadātamiti prokte śabdasyārthe'pṛthaktvataḥ || 1100 ||" [16.1099–1101.3] "viśeṣaṇaviśeṣyatvasāmānādhikaraṇyayoḥ | tasmādapohe śabdārthe vyavasthā na virudhyate || 1101 ||" [16.1099–1101.4] yadi hi vyāvṛttādbhāvādvyāvṛttirnāmānyā bhavettadā syāttadvatpakṣoditadoṣaprasaṅgaḥ,yāvatā'nyato vyāvṛttādbhāvānnāsmākamanyā vyāvṛttirasti, api tu vyāvṛtta eva bhāvobhedāntarapratikṣepamātrajijñāsāyāṃ tathā'bhidhīyate | tena yathājātau prādhānyena vācyāyāṃ pāratantryeṇa tadvato'bhidhānāttadgatabhedānākṣepāttena saha sāmānādhikaraṇyāderabhāvaprasaṅgaḥ uktaḥ, tadvadapohapakṣe nāvatarati vyatiriktānyāpohavato'nabhidhānāt | taddarśayati — "tatpāratantryadoṣoya"mityādi | "ta"diti | tasmāt | "avadātamiti prokta" iti | viśuddhadhiyā''cāryadiṅnāgena prokte'pohalakṣaṇe śabdārthe | atra kāraṇamāha — "apṛthaktvata" iti | tasyānyāpohalakṣaṇasya śabdārthasyā'nyāpoḍhātpadārthādapṛthaktvādavyatirekāditi yāvat | "viśeṣaṇaviśeṣye"tyādi | subodham || 1099 || || 1100 || 1101 || [16.1102–1104.1] yathā ca na virudhyate sāmānādhikaraṇyādi tathā darśayannāha — "kevalādi"tyādi | [16.1102–1104.2] "kevalānnīlaśabdāderviśiṣṭaṃ pratibimbakam | kokilotpalabhṛṅgādau plavamānaṃ pravarttate || 1102 ||" [16.1102–1104.3] "pikāñjanādyapohena viśiṣṭaviṣayaṃ punaḥ | tadindīvaraśabdena sthāpyate pariniścitam || 1103 ||" [16.1102–1104.4] "sāmānādhikaraṇyādirevamastinna bādhitaḥ | parapakṣe tu sarveṣāṃ tadvyavasthātidurghaṭā || 1104 ||" [16.1102–1104.5] tathāhi — nīlamityukte pītādivyāvṛttānyapadārthavyavasāyibhramarakokilāñjanādiṣu saṃśayyamānarūpaṃ vikalpapratibimbakamudeti | taccotpalaśabdena kokilādibhyo vyavacchedyānutpalavyāvṛttavastuviṣaye vyavasthāpyamānaṃ pariniścitātmakaṃ pratīyate | tena parasparaṃ yathoktabuddhipratibimbakāpekṣayā vyavacchedyavyavacchedakabhāvānnīlotpalaśabdayorviśeṣyaviśeṣaṇabhāvo na virudhyate | dvābhyāṃ vā'nīlānutpalavyāvṛttaikapratibimbātmakavastupratipādanādekārthavṛttitayā sāmānādhikaraṇyaṃ ca bhavatīti samudāyārthaḥ | avayāvārthastūcyate — "plavamāna"miti | alabhamānapratiṣṭhaṃ saṃśayarūpamiti yāvat | pikaśabdaḥ kokilaparyāyaḥ | śeṣaṃ subodham | syādetasmatpakṣe'pi sāmānādhikaraṇyādiraviruddha evetyata āha — "parapakṣe tvi"tyādi | "tadvyavasthe"ti | tasyasāmānādhikaraṇyādervyavasthā tadvyavasthā || 1102 || 1103 || 1104 || [16.1105–1106.1] kathaṃ durghaṭetyāha — "tathāhī"tyādi | [16.1105–1106.2] "tathāhyekena śabdena sarvathoktaṃ svalakṣaṇam | tathācābhihite tasminkasmādbhedāntare'bhatiḥ || 1105 ||" [16.1105–1106.3] "yadarthamaparaḥ śabdaḥ prayujyetātra vastutaḥ | sarvathā'bhihite no cettadanekaṃ prasajyate || 1106 ||" [16.1105–1106.4] vidhiśabdārthavādipakṣe nīlādiśabdenaivaikenotpalādisvalakṣaṇe'bhihite kimutpalamāhosvidañjanamityevamajñānaṃ viśeṣāntare na prāpnoti, sarvātmanā tasya vastunaḥ pratipāditatvāt | ekasyaikadaikapratipatrapekṣayā jñātājñātatvavirodhāt | taddarśayati — "kasmādbhedānrate'mati"riti | amatirajñānam | kutsitā sā matiramatiḥ | saṃśayo viparyāsaśceti yāvat | tataśca saṃśayaviparyāsābhāvādutpalādiśabdāntaraprayogākāṅkṣā prayoktuśca na prāpnotīti darśayati — "yadartha"mityādi | "yadartha"miti | yasyā amaternivṛttyarthamityarthaḥ | athāpi syāt — tadvastvekadeśenābhihitaṃ na sarvātmanā, tena svabhāvāntarabhidhānāyāparaḥ śabdo'nveṣyata evetyata āha — "sarvathe"tyādi | na hyekasya vastuna ekadeśāḥ santi, yenaikadeśenābhidhānaṃ syāt, ekatvānekatvayoḥ parasparaparihārasthitalakṣaṇatvāt | tataśca yāvantaścaikadeśāstāvantyeva kevalaṃ bhavatā vastūni pratipāditānīti naikamanekaṃ sidhyet || 1105 || 1106 || [16.1107–1108.1] syādetatra nīlaśabdena dravyamabhidhīyate, kiṃ tarhi ? nīlākhyo guṇastatsamavetā vānīlatvajātiḥ,utpalaśabdenāpyutpalajātirevocyate, na dravyaṃ, tena bhinnārthābhidhānādutpalaśabdāntarākāṅkṣa yujyata evetyata āha — "nīlajāti"rityādi | [16.1107–1108.2] "nīlajātirguṇo vā'pi nīlaśabdena cedgataḥ | anyendīvarajātistu vyavaseyotpalaśruteḥ || 1107 ||" [16.1107–1108.3] "evaṃ sati tayorbhedādbakulotpalaśabdavat | sāmānādhikaraṇyādi sutarāṃ nopapadyate || 1108 ||" [16.1107–1108.4] "anyendīvarajāti"stviti | anyā cāsāvindīvarajātiśceti samāsaḥ | "vyavaseye"ti | vyavasātavyā | utpalaśruteriti pañcamyantam | asminpakṣe sutarāmeva sāmānādhikaraṇyamanupapannaṃ bakulotpalaśabdayorivaikasminnarthe nīlotpalaśabdayorvṛttyabhāvāt | nahi bhavati bakulamutpalamiti || 1107 || 1108 || [16.1109–1110.1] syādetat — nīlaśabdo yadyapi jātiguṇaviśeṣavacanaḥ, tathāpi taddvāreṇa nīlaguṇatajjātibhyāṃ saṃbaddhaṃ dravyamapi tenābhidhīyate tathotpalaśabdenāpi jātidvāreṇa tadeva dravyamabhidhīyata iti | atastayorekārthavṛttisambhavātsāmānādhikaraṇyaṃ bhaviṣyati, na bakulotpalaśabdayorityata āha — "guṇatajjātī"tyādi | [16.1109–1110.2] "guṇatajjātisambaddhaṃ dravyaṃ cetpratipādyate | nīlaśabdena yadyevaṃ vyarthā syādutpalaśrutiḥ || 1109 ||" [16.1109–1110.3] "tābhyāṃ yadeva sambaddhaṃ tadevotpalajātimat | nīlaśrutyaiva tatroktaṃ vyarthā nīlotpalaśrutiḥ || 1110 ||" [16.1109–1110.4] guṇaśca nīlākhyaḥ, tajjātiśca nīlatvākhyeti guṇatajjātī, tābhyāṃ sambaddhamiti vigrahaḥ | "vyarthā syādutpalaśruti"riti | nīlaśabdenaiva tasya dravyasya pratipāditatvāt | etadeva darśayati — "tābhyā"mityādi | "tābhyā"miti | guṇatajjātibhyām | syādetat — yadyapi nīlaśabdena guṇatajjātimaddravyamabhidhīyate, tathāpi tasya nīlaśabdasyānekārthavṛttidarśanātpratipatturutpalārthe niścitarūpā na buddhirupajāyate, kokilāderapi nīlatvāt | ato'rthāntarasaṃśayavyavacchedādutpalaśruteḥ prayogaḥ sārthaka eveti | tadasamyak prakṛtārthānabhijñatayā'bhidhānāt | vidhiśabdārthapakṣe hi sāmānādhikaraṇyādi nopapadyata ityetadatra prakṛtam | yadi cotpalaśabdaḥ saṃśayavyavacchedāyaiva vyāpriyate na dravyapratipattaye, na tarhi vidhiḥ śabdārthaḥ syāt, utpalaśabdena bhrāntisamāropitākāravyavacchedamātrasyaiva pratipādanāt | parasparaviruddhaṃ cedamabhidhīyate — nīlaśabdenotpalādikaṃ dravyamabhidhīyate, atha ca pratipattustatra niścayo na jāyata iti | nahi yatra saṃśayo jāyate sa śabdārtho yukto'tiprasaṅgāt | nāpi niścayena viṣayīkṛte vastuni saṃśayo'vakāśaṃ labhate | niścayāropamanasorbādhyabādhakabhāvāt | syādetat — yadyapi nīlotpalaśabdayorekasminnarthe vṛttirnāsti, tadarthayostu guṇajātyorekasmindravye vṛttirastīti | ato'rthadvārakamanayoḥ sāmānādhikaraṇyaṃ bhaviṣyatīti tadetadayuktamatiprasaṅgāt | evaṃ hi rūparasaśabdayorapi sāmānādhikaraṇyaṃ syāt, tadarthayo rūparasayorekasminpṛthivyādidravye vṛtteḥ | kiṃ ca nīlamutpalamityekārthaviṣayā buddhirna prāproti, ekadravyasamavetayorguṇajātyordvābhyāṃ pṛthakpṛthagabhidhānāt, na caikārthaviṣayajñānānutpāde śabdayoḥ sāmānādhikaraṇyamastītyalaṃ bahunā || 1109 || || 1110 || [16.1111.1] syādetat — na yadeva nīlaguṇatajjātibhyāṃ sambaddhaṃ vastu tadevotpalaśabdenocyate, kiṃ tarhi ? anyadeva, tenotpalaśrutirvyarthā na bhaviṣyatītyata āha — "guṇatajjātisambaddhādi"tyādi | [16.1111.2] "guṇatajjātisambaddhādanyadutpalajātimat | yadi bhinnāśraye syātāṃ punarnīlotpalaśrutī || 1111 ||" [16.1111.3] yadītyavacchedaḥ | "bhinnāśraye syātā"miti | vyadhikaraṇe syātāmityarthaḥ 1111 || [16.1112–1114.1] athāpi syāt — yadyapi tadeva dravyaṃ nīlaśabdenocyate, utpalaśabdenāpi tadeva | tathāpi nīlaśabdo notpalajātisambandhirūpeṇa dravyamabhidhatte, kiṃ tarhi ? nīlaguṇatajjātisambandhirūpeṇaiva, tenotpalatvajātisambandhirūpatvamasyābhidhātumutpalaśrutiḥ pravarttamānā nānārthikā bhaviṣyatīti tadetadāśaṅkya pariharati — "athotpalatve"tyādi | [16.1112–1114.2] "athotpalatvasambandhirūpatvena na codayet | guṇatajjātisambaddhaṃ dravyaṃ nīlamiti dhvaniḥ || 1112 ||" [16.1112–1114.3] atha nīlamiti dhvanirūtpalatvasambandhirūpatvena guṇatajjātisambaddhaṃ dravyaṃ na codayediti sambandhaḥ || 1112 || [16.1112–1114.4] "syānnāmotpalatāyogirūpatvamatadātmakam | utpalatvena sambaddhaṃ tvābhyāṃ sambaddhameva tat || 1113 ||" [16.1112–1114.5] "nīlaśrutyā ca tatproktaṃ śābdyātra viṣayīkṛtam | buddhyā sarvātmanā nāṃśaustadanarthotpalaśrutiḥ || 1114 ||" [16.1112–1114.6] tadetadasamyak | nahi nīlaguṇatajjātisambandhirūpatvādanyadevotpalajātisambandhirūpatvam, yena nīlotpalādisambandhirūpatvābhidhāne dravyasyotpalatvajātisambandhirūpatvābhidhānaṃ na bhavet | yāvataikasmāddravyādvayorapi sambandhirūpatvayoravyatirekāttadvattayorapyekatvamevetyayuktamekarūpābhidhāne'pararūpānabhidhānam | kiṃcābhyupagamyocyate — bhavatu nāmotpalatvasambandhirūpatvaṃ nīlatajjātisambandhirūpatvādanyat, tathāpyutpalaśrutiranarthakaiva | tathāhi — yattadanaṃśaṃ vastūtpalajātyā sambaddhaṃ tadevābhyāṃ nīlaguṇatajjātibhyāṃ sambadhyate nānyat | taccānaṃśatvātsarvātmanā nīlaśrutyaivābhihitaṃ śābdyā ca buddhyā vyavasāyātmikayā viṣayīkṛtamiti kimaparamanabhihitamasya svarūpamasti yadabhidhānāyotpalaśrutiḥ sārthikā bhavet || 1113 || 1114 || [16.1115–1116.1] udyotakarastvāha — niraṃśe vastuni sarvātmanā viṣayīkṛtaṃ nāṃśenetyeṣa vikalpo nāvatarati, sarvaśabdasyānekārthaviṣayatvāt, ekaśabdasya cāvayavavṛttitvāditi | tadetadāśaṅkya pariharati — "nace"dityādi | [16.1115–1116.2] "na cedbhedavinirmukte kārtsnyabhedavikalpanam | na vākyārthāparijñānādidaṃ hyatra vivakṣitam || 1115 ||" [16.1115–1116.3] "prathamenaiva śabdena sarvathā tatprakāśitam | nātmā kaścitparityakto yādṛśaṃ tattathoditam || 1116 ||" [16.1115–1116.4] "bhedavinirmuktaṃ" iti | niravayave vastunītyarthaḥ | "kārtsnyabhedavikalpana"miti | sarvātmanā viṣayīkṛtaṃ vaikadeśenetyevaṃ kārtsnyabhedābhyāṃ vikalpanam | tadetadvākyārthāparijñānāduktam | tathāhi — prathamenaiva nīlaśabdena sarvātmanā tatprakāśitamityasyāyamartho vivakṣitaḥ, yādṛśaṃ tadvastu tādṛśamevābhihitaṃ, na tasya kaścitsvabhāvastyaktoyadabhidhānāyotpalaśrutirvyāpriyeta, niraṃśatvāttasya vastuna ityato vākchalametat || 1115 || 1116 || [16.1117.1] evaṃ yathācotpalaśrutiranarthikā tathānyeṣāmapyanityādiśabdānāṃ prayogo'narthakaḥ prāpnoti, sati prayoge paryāyatvameva syāttarupādapādiśabdavadityatideśaṃ kurvannāha — "etenaive"tyādi | [16.1117.2] "etenaiva prakāreṇa nānyeṣāmapyudīraṇam | saphalaṃ tatra śabdānāmuktau paryāyatā dhruvam || 1117 ||" [16.1117.3] udīraṇamiti | prayogaḥ | "uktāvi"ti | uccāraṇe | taduktam— "anyathaikena śabdena vyāpta ekatra vastuni | buddhyā vā nānyaviṣaya iti paryāyatā bhave"diti || 1117 || [16.1118–1119.1] syādetat — bhavatpakṣe'pyekena śabdenābhihite vastuni bhedāntare saṃśayaviparyāsābhāvaprasaṅgaḥ, śabdāntarāpravṛttiprasaṅgaśca kasmānna bhavatītyata āha — "asmākaṃ" tvityādi | [16.1118–1119.2] "asmākaṃ tu na śabdena bāhyārthaḥ pratipādyate | śabdānna cāpi vijñānaṃ bāhyārthaviṣayaṃ matam || 1118 ||" [16.1118–1119.3] "yataḥ sarvātmanā tābhyāṃ viṣayītakaraṇātparam | śabdajñānāntaraṃ tatra paryāyatvaṃ prayāsyati || 1119 ||" [16.1118–1119.4] "tābhyā"miti | śabdajñānābhyām | "para"miti | uttarakālam || 1118 || 1119 || [16.1120–1121.1] atha sāṃvṛte śabdārthe kasmādeva sāmānādhikaraṇyābhāvo doṣo na bhavatītyata āha — "pratibimbaṃ tvi"tyādi | [16.1120–1121.2] "pratibimbaṃ tu śabdena krameṇaivopajanyate | ekatvena ca tadbhāti bāhyatvena ca vibhramāt || 1120 ||" [16.1120–1121.3] "sāmānādhikaraṇyādi pratibimbānurodhataḥ | paramārthena śabdāstu matā nirviṣayā ime || 1121 ||" [16.1120–1121.4] nīlaśabdena hi prathamataramanīlapadārthavyāvṛttamutpalādiṣu plavamānarūpatayā teṣāmapratikṣepakamadhyavasitabāhyarūpaṃ vikalpapratibimbakamupajanyate, punarutpalaśrutyā tadevānutpalavyāvṛttamāropitabāhyaikavastusvarūpamupajanyate, tadevaṃ krameṇānīlānutpalavyāvṛttamadhyavasitabahyaikarūpaṃ bhrāntaṃ vikalpapratibimbakamupajanyata iti tadanurodhātsāṃvṛtaṃ sāmānādhikaraṇyādi yujyata eva | paramārthastu kasmānna yujyata ityāha — "paramārthene"tyādi || 1120 || 1121 || [16.1122.1] yaduktaṃ— "liṅgasaṅkhyādisambandho na cāpohasya vidyata" iti, atrāha — "liṅgasaṅkhyāyādī"tyādi | [16.1122.2] "liṅgasaṅkhyādiyogastu vyaktīnāmapi nāstyayam | icchāracitasaṅketanimitto nahi vāstavaḥ || 1122 ||" [16.1122.3] vastudharmatvameṣāṃ liṅgasaṅkhyādīnāmasiddham | svatantrecchāviracitasaṅketamātrabhā vitvāt | vyaktīnāmapītyapiśabdādapohasyāpi | prayogaḥ — "yo" yadanvayavyatirekaunānuvidhatte, nāsau taddharmaḥ, yathā śītatvamagneḥ, nānuvidhatte ca liṅgasaṅkhyādi vastuto'nvayavyatirekāviti vyāpakānupalabdhiḥ || 1122 || [16.1123.1] nacāyamasiddho heturiti darśayannāha — "taṭastaṭī"tyādi | [16.1123.2] "taṭastaṭī taṭaṃ ceti nairūpyaṃ na ca vastunaḥ | śabalābhāsatāprāpteḥ sarveṣāṃ tatra cetasām || 1123 ||" [16.1123.3] yadi hi liṅgaṃ vastugamo dharmaḥ syāt, tadaikasmiṃstaṭākhye vastuni taṭastaṭī taṭamiti liṅgatrayayogiśabdapravṛtterekasya vastunastrairūpyaprasaṅgaḥ syāt | nacaikasya strīpunnapuṃsakākhyaṃ svabhāvatrayaṃ yuktamekatvahāniprasaṅgat | viruddhadharmādhyāsitasyāpyekatve sarvaṃ viśvamekameva vastu syāt | tataśca sahotpattivināśaprasaṅga | kiṃca — sarvasyaivaikaśabdena śabdāntareṇa vā liṅgatrayapratipattidarśanāttādviṣayaṇāṃ sarvacetasāṃ mecakādiratnavacchabalābhāsatāprasaṅga || 1123 || [16.1124.1] athāpi syāt — satyapi liṅgatrayayogitve sarvavastūnāṃ yadeva rūpaṃ vaktumiṣṭaṃ pratipādakena tanmātrāvabhāsānyeva vivakṣāvaśāccetāṃsi bhaviṣyantīti na śabalābhāsānītyata āha — "vivakṣānugatatve ve"tyādi | [16.1124.2] "vivakṣānugatatve vā na syustadviṣayāṇi te | tadvaśādekarūpāṇi naikarūpaṃ ca vastu tat || 1124 ||" [16.1124.3] vivakṣānugatatve vā cetasāmiti śeṣaḥ | yadi hi vivakṣāvaśādekarūpāṇi cetāṃsi bhavantītyaṅgīkriyate, tadā tāni cetāṃsi tryātmakavastuviṣayāṇi na prāpnuvanti, tadākāraśūnyatvāt, cakṣurvijñānavacchabdaviṣayam | "tadvaśā"diti | vivakṣāvaśāt || 1124 || [16.1125.1] yo'pi manyate saṃstyānaprasavasthitiṣu yathoktastrīputrapuṃsakatvavyavastheti, tasyāpi na yuktamityādarśayannāha — "sthitī"tyādi | [16.1125.2] "sthitiprasavasaṃstyānasaṃśrayā liṅgasaṃsthitiḥ | yadi syādavibhāgena viliṅgatvaṃ prasajyate || 1125 ||" [16.1125.3] liṅgasaṃsthitiryadi syādityatra chedaḥ | yadi hi sthityādyāśrayā liṅgāsthitirliṅgavyavasthā, tadā taṭaśṛṅkhalādivatsarvapadārtheṣvavibhāgena trīṇi liṅgāni prāpnuvanti, sarvatra taṭādivatsthityādervidyamānatvāt | anyathā taṭastaṭītaṭamityādāvapi liṅgatrayaṃ nasyāt, viśeṣābhāvāt | tasmādativyāpitā lakṣaṇadoṣaḥ || 1125 || [16.1125.4] vyabhicāradarśanāccāvyāpiteti darśayannāha — "abhāva" ityādi | [16.1126.1] "abhāvo nirupākhyatvaṃ tucchateti yaducyate | tatra sthityādisambandhaḥ ko'satsu parikalpyate || 1126 ||" [16.1126.2] asatyapi hi sthityādike śaśaviṣāṇādiṣvasadrūpeṣvabhāvo nirupākhyatvaṃ tucchatetyādibhiḥ śabdairliṅgatrayapratipattidarśanādavyāpinīyaṃ liṅgavyavasthā || 1126 || [16.1127–1130.1] "utpādaḥ prasavaścaiṣāṃ nāśaḥ saṃstyānamiṣyate | ātmarūpaṃ tu bhāvānāṃ sthitirityabhidhīyate || 1127 ||" [16.1127–1130.2] "tatrotpāde na nāśo'sti tatkimutpattirucyate | nātmākārā sthitiścāsti tatkathaṃ janma gīyate || 1128 ||" [16.1127–1130.3] "saṃstyāne na dvayaṃ cānyattatkathaṃ vyapadiśyate | tirobhāvaśca nāśaśca tirobhavanamityapi || 1129 ||" [16.1127–1130.4] "sthitau sthitiḥ svabhāvaśca hetunā kena vocyate | athāvibhaktamevaiṣāṃ rūpaṃ syādekaliṅgatā || 1130 ||" [16.1127–1130.5] itaścāvyāpinī, teṣveva sthityādiṣu pratyekaṃ liṅgatrayayogiśabdapravṛttidarśanāt | tathāhi prasava utpāda ucyate saṃstyānaṃ vināśaḥ ātmasvarūpaṃ tu sthitiḥ | tatra prasave sthitisaṃstyānayorabhāvātkathamutpāde utpattirjanmetyādeḥ strīnapuṃsakaliṅgasya pravṛttirbhavet | tathā saṃstyāne sthitiprasavayorabhāvātkathaṃ tirobhāvo vināśāstirobhavanamityādibhiḥ śabdairvyapadiśyeta | apiśabdena saṃstyānamityapi svaśabdena kathaṃ vyapadiśyata iti darśayati | tathā sthitau saṃstyānaprasavayorasambhavāt sthitisvabhāvaścetyādibhiḥ śabdaiḥ sā sthitiḥ kena hetunocyata iti vācyam | athāpi syādeṣāṃ sthityādīnāṃparasparamavibhaktarūpatvātpratyekameṣu liṅgatrayayogyatā bhaviṣyatītyata āha — "athāvibhakta"mityādi | yadi hyeṣāṃ parasparamavibhaktaṃ rūpaṃ syāttadaikameva paramārthato liṅgaṃ syānna liṅgatrayam || 1127 || 1128 || 1129 || 1130 || [16.1131.1] anyastvāha — sāmānyaviśeṣāḥ strītvādayo gotvādaya iveti, taṃ pratyāha — "gotvādaya" ivetyādi | [16.1131.2] "gotvādaya ivaite'pi yadi strītvādayo matāḥ | sāmānyasya nirāsena te'pāstā eva tādṛśāḥ || 1131 ||" [16.1131.3] pūrvaṃ sāmānyaparīkṣāyāṃ sāmānyaviśeṣāṇāṃ nirastatvāt, tadrupāṇāṃ strītvādīnāmasambhavādasambhavilakṣaṇam || 1131 || [16.1132.1] kiṃca teṣveva sāmānyaviśeṣeṣvantareṇāpyaparaṃ sāmānyaviśeṣaṃ jātirbhāvaḥ sāmānyamityādi strīpunnapuṃsakaliṅgasya śabdasya pravṛttidarśanādavyāpitā ca lakṣaṇasyeti darśayati — "jātirbhāva" ityādi | [16.1132.2] "jātirbhāvaśca sāmānyamiti vā teṣu saṃmatam | na sāmānyāni yujyante sāmānyeṣvaparāṇi hi || 1132 ||" [16.1132.3] "na sāmānyāni yujyante sāmānyeṣvaparāṇī"ti | niḥsāmānyāni sāmānyānīti siddhāntāt | etacca vaiśeṣikasiddhāntāśrayeṇoktam | yadā tu sāmānyeṣvaparāṇi sāmānyānīṣyante vaiyākaraṇaiḥ, yathoktam— "arthajātyabhidhāne'pi sarve jātyabhidhāyinaḥ | vyāpāralakṣaṇā yasmātpadārthāḥ samavasthitāḥ ||" nahi śāstrāntaraparidṛṣṭā jātivyavasthā niyogato vaiyākaraṇairabhyupetavyā | pratyayābhidhānānvayavyāpārakāryonnīyamānarūpā hi jātayo nahi tāsāmiyattā kācit | ato yaccoditakāryadarśanāt sāmānyādhārā jātiḥ satī jātaya ityasyāḥ śruternibandhanamiti | vyāpāralakṣaṇā iti abhidhānapratyayavyāpārato vyavasthitalakṣaṇā ityarthaḥ | tadānantaroktameva dūṣaṇaṃ"sāmānyasya nirāsena te'pāstā eva tādṛśā" iti || 1132 || [16.1133.1] idaṃ ca sādhāraṇaṃ dūṣaṇamāha — "abhāva" ityādi | [16.1133.2] "abhāvo nirupākhyatvaṃ tucchatetyādi vā katham | sāmāyikyeva tenaiṣā liṅgatritayasaṃsthitiḥ || 1133 ||" [16.1133.3] nahyasatsu śaśaviṣāṇādiṣu jātirasti, vastudharmatvāttasyetyatasteṣvabhāvādiśabdaprayogo na prāpnoti | tasmādavyāpinī liṅgavyavasthā | tenecchāracitasaṅketamātrabhāvinyeveyaṃ liṅgatritayavyavastheti siddham || 1133 || [16.1134.1] saṅkhyāya api vastugatānvayavyatirekānuvidhānābhāvaṃ darśayannāha — "saṅkhyāpī"tyādi | [16.1134.2] "saṅkhyā'pi sāmāyikyeva kalpyate hi vivakṣayā | bhedābhedavivekepi dārādivipinādivat || 1134 ||" [16.1134.3] saṅkhyāpi sāmāyikyeva, na vāstavī | dārādiṣvasatyapi vāstave bhede vivakṣāvaśe nopakalpitatvāt | ato nāsiddho hetuḥ | tathāhi — bahutvaikatvādisaṅkhyā na vastugatabhedābhedalakṣaṇā, dārāḥ sikatā varṣā ityādāvasatyapi vastuto bhede bahutvasaṅkhyā parivarttate | tathā vanaṃ tribhuvanaṃ jagat ṣaṇṇagarītyādiṣvasatyabhede'rthasyaikatvasaṅkhyā vyapadiśyata iti | ato nāsiddhatā hetoḥ | nāpyanaikāntikaḥ sarvasya sarvadharmatvaprasaṅgāt | sapakṣe bhāvācca na viruddhaḥ || 1134 || [16.1135–1136.1] "nanvi"tyādinā kumārilamatena hetorasiddhatāmāśaṅkate | [16.1135–1136.2] "nanu vyaktau ca jātau ca dārādiścetprayujyate | vyakteravayavānāṃ vā saṃkhyāmādāya varttate || 1135 ||" [16.1135–1136.3] "vanaśabdaḥ punarvyaktīrjātisaṅkhyāviśeṣitāḥ | bahvīrāhāthavā jātiṃ bahuvyaktisamāśritām || 1136 ||" [16.1135–1136.4] sahyāha — dārādiśabdaḥ kadācijjātau prasajyate kadācidvyaktau | tatra yadā jātau tadā vyaktigatāṃ saṅgyāmādāya varttate, vyaktayaśca bahvyo yoṣitaḥ, yadā vyaktauprayujyate tadā tadvyaktyavayavānāṃ pāṇipādādīnāṃ bahutvasaṅkhyāmādāya varttate | vanaśabdena tvāmrakhadirapalāśādivilakṣaṇavyaktayastatsamavetavṛkṣatvajātigatasaṅkhyāviśiṣṭāḥ pratipādyante, tena vanamityekavacanaṃ bhavati | jātigataikasaṅkhyāviśiṣṭadravyābhidhānāt | athavā — dhavādivyaktisamāśritā jātireva vanaśabdenocyate, tenaikavacanaṃ bhavati,jāterekatvāditi || 1135 || 1136 || [16.1137.1] "nanvi"tyādinā pratividhatte | [16.1137.2] "nanu caitena vidhinā sarvamekaṃ vaco hatam | nānyatrāsti vivakṣā cetsaivāstvasya nibandhanam || 1137 ||" [16.1137.3] etena yathoktena vidhinā sarvaṃ — vṛkṣa ityādyekavacanaṃ — hatam — utsannaṃ syāt, sarvatraivāsya nyāyasya tulyatvāt | tathā hyatrāpi śakyamevaṃ vaktum — tatra vyaktau ca jātau ca vṛkṣādiścetprayujyata ityādi | atha matam — anyatra — vṛkṣādau, vyakteravayavānāṃ ca saṅkhyāvivakṣā nāstīti, yadyevaṃ na tarhi vastugatānvayādyanuvidhāyinīsaṅkhya, vivakṣāyā evānvayavyatirekānuvidhānāt | tataśca saiva vivakṣā dārā ityādiṣvasya bahuvacanasya nibandhanamastu bhedābhāvepyekamapi vastu bahutvena vivakṣyaca ityato nāsiddhatā hetoḥ || 1137 || [16.1137.4] yaccoktaṃ vanaśabdo jātisaṅkhyāviśeṣitā vyaktirāheti, tatrāha — "jāte"rityādi | [16.1138.1] "jāterapi na saṅkhyā'sti bhāve vā tadviśeṣitāḥ | kathaṃ sambaddhasambandhādyadi sambandhato'pi vā || 1138 ||" [16.1138.2] nahi jāteḥ saṅkhyāsti, dravyasamāśritatvāttasyāḥ | atheyaṃ vaiśeṣikaprakriyā nāśrīyate, tadā bhāve vā saṅkhāyāstayā kathaṃ vā dhavādivyaktayo viśeṣitāḥ siddhyanti | syādetat — sambandhasambandhāttatsambandhādvā siddhyanti | tathāhi — yadā jātervyatirekiṇī saṅkhyā tadaikatvasaṅkhyāsambaddhayā jātyā dhavādivyaktīnāṃ sambandhātpāramparyeṇa tayā dhavādivyaktayo viśeṣyante, yadā tu jāteravyatiriktaiva saṅkhyā tadā sākṣādeva sambandhāttayā viśeṣyanta ityato jātisaṅkhyāviśeṣitāḥ sidhyanti || 1138 || [16.1139.1] "yadyeva"mityādinā pratividhatte | [16.1139.2] "yadyevamabhidhīyeta vanameko'pi pādapaḥ | bahavo'pi hi kathyante sambandhādeva so'sti ca || 1139 ||" [16.1139.3] yadi sambandhasambandhātsambandhato vā dhavādivyaktiṣu vanaśabdasya pravṛttistadaiko'pi pādapo vanamityevamucyeta, pravṛttinimittasya vidyamānatvāt | tathāhi — bahavo'pi dhavādayo jātisaṅkhyāsambandhādeva vanamityucyante nānyataḥ, sa ca sambandhaekasminnapi pādape'stīti kimiti na tathocyeta || 1139 || [16.1140.1] athavā jātiṃ bahuvyaktisamāśritāmityatrāha — "bahuvyaktyāśrite"tyādi | [16.1140.2] "bahuvyaktyāśritā yā ca saivaikasyāmapi sthitā | tannimittasya tulyatvāttatrāpi vanadhīrbhavet || 1140 ||" [16.1140.3] asminnapi hi pakṣe ekasyāpi tarorvanamityabhidhānaṃ syāt | tathāhi — yenāsau vanaśabdena jātirbahuvyaktyāśritā'bhidhīyate | saivaikasyāmapi dhavādivyaktau vyavasthitā, tataśca tasyā vanadhiyo nimittasya sarvatra tulyatvāttatraikatrāpi pādape kimiti vanadhīrna bhavet || 1140 || [16.1141.1] "anvayavyatirekābhyā"mityādinā hetutvamupasaṃharati | [16.1141.2] "anvayavyatirekābhyāmekādivacasastataḥ | niyamo'yaṃ vivakṣāto nārthāttadvyabhicārataḥ || 1141 ||" [16.1141.3] "tadvyabhicārata" iti | tasyārthasya vyabhicārāt || 1141 || [16.1141.4] "liṅgasaṅkhyādisambandho na cāpohasya vidyata" ityatrādigrahaṇena yaḥ kriyākālādisambandho nirdiṣṭastatrāha — "kriye"tyādi | [16.1142.1] "kriyākālādiyogo'pi pūrvameva nirākṛtaḥ | tasmātsāṅketikā ete na vyaktiṣvapi bhāvinaḥ || 1142 ||" [16.1142.2] pūrvameva karmakālādipadārthaniṣedhe kriyādiyogasya nirākṛtatvādayuktameṣāmapi vastudharmatvam | saṅkete bhavāḥ sāṅketikāḥ || 1142 || [16.1143.1] bhavatu vā vastudharmatvameṣām, tathāpi pratibimbalakṣaṇasyāpohasya bhrāntairbāhyavyaktirūpatvenāvasitatvādadhyavasāyavaśādvyaktidvārako liṅgasaṅkhyādisambandho bhaviṣyati, tena, yaduktam— "vyakteścāvyapadeśatvāttaddvāreṇāpi sāstyasau" iti tadanaikāntikaṃ saṃvṛtipakṣe cāsiddhamiti darśayati — "vyaktirūpāvasāyene"tyādi | [16.1143.2] "vyaktirūpāvasāyena yadi vā'poha ucyate | talliṅgādyabhisambandho vyaktidvāro'sya vidyate || 1143 ||" [16.1143.3] "apoha ucyata" iti | śabdeneti śeṣaḥ | taditi | tasmāt | "asye"ti | apohasya || 1143 || [16.1144.1] "ākhyāteṣu na cānyasye"tyādāvāha — "abhiprete niveśārtha"mityādi | [16.1144.2] "abhiprete niveśārthaṃ buddheḥ śabdaḥ prayujyate | anabhīṣṭavyudāso'taḥ sāmarthyenaiva siddhyati || 1144 ||" [16.1144.3] ākhyāteṣvanyanivṛttirna saṃpratīyata ityasiddham — tathāhi — jijñāsite kasmiṃścidarthe śroturbuddherniveśāya śabdaḥ prayujyate vyavahartṛbhirna vyasanitayā, tenābhīṣṭārthapratipattau sāmarthyādanabhīṣṭavyavacchedaḥ pratīyata eva | abhīṣṭānabhīṣṭayoranyonyavyavacchedarūpatvāt || 1144 || [16.1145.1] sarvamevābhīṣṭamiti cedāha — "sarvameve"tyādi | [16.1145.2] "sarvameva nacābhīṣṭaṃ sarvārthāniyamāptitaḥ | tatpacatyādiśabdānāṃ vinivarttyaṃ parisphuṭam || 1145 ||" [16.1145.3] yadi sarvamevābhīṣṭaṃ syāttadā pratiniyataḥ śabdārtho na prāpnoti, tataśca yā kasyacidarthaparihāreṇa śrotuḥ kvacidarthe śabdātpravṛttiḥ sā na prāpnoti, tasmātsarvamevābhīṣṭamityetadayuktam | tasmāt pacatītyādiśabdānāmanabhīṣṭavyavacchedaḥ sāmarthyāt — tatsphuṭataramavagamyata eva || 1145 || [16.1145.4] "tathāhī"tyādinā tameva sāmarthyagamyamanabhīṣṭavyavacchedaṃ darśayati | [16.1146–1147.1] "tathāhi pacatītyukte nodāsīno'vatiṣṭhate | bhuṅkte dīvyati vā neti gamyate'nyanivarttanam || 1146 ||" [16.1146–1147.2] "audāsīnyamataścaivamastyanyacca kriyāntaram | paryudāsātmakāpohyaṃ niyataṃ yadyadiṣyate || 1147 ||" [16.1146–1147.3] tasmātpacatītyetasyaudāsīnyamanyacca bhuṅkte dīvyati cetyādikriyāntaraparyudāsātmakamapohyamasti, tena, yaduktaṃ — paryudāsarūpaṃ hi niṣedhyaṃ tanna vidyata iti tadasiddham | "paryudāsātmakāpohya"miti | paryudāsātmakaṃ ca tadapohyaṃ ceti vigrahaḥ | "niyataṃ yadyadiṣyata" iti | tasya tasyaudāsīnyādiparyudāsātmakamapohyamastīti sambandhaḥ || 1146 || || 1147 || [16.1148–1149.1] yaccoktaṃ "pacatītyaniṣiddhaṃ tu svarūpeṇaiva tiṣṭhatī"ti | tatra svavacanavyāghātaṃ parasya pratipādayannāha — "pacatī"tyādi | [16.1148–1149.2] "pacatītyaniṣiddhaṃ tu svarūpeṇaiva tiṣṭhati | ityetacca bhavadvākyaṃ parasparaparāhatam || 1148 ||" [16.1148–1149.3] "anyarūpaniṣedho'yaṃ svarūpeṇaiva tiṣṭhati | ityanyathā nirarthaṃ syātprayuktamavadhāraṇam || 1149 ||" [16.1148–1149.4] kathaṃ punaretatparasparaparāhatamityāha — "anyarūpaniṣedho'ya"mityādi | pacatītyetasyārthasvarūpeṇaiva tiṣṭhatītyanenāvadhāraṇenācaritarūpaṃ darśayatā pacatītyetasyānyarūpaniṣedhenātmasthitiriti darśitaṃ bhavati | anyathā svarūpeṇaivetyetadevāvadhāraṇaṃ bhavatprayuktamanarthakaṃ syāt, vyavacchedyābhāvāt || 1148 || 1149 || [16.1150–1151.1] yaduktaṃ— "sādhyatvapratyayaścātre"tyādi, tatrāha — "niṣpannatva"mityādi | [16.1150–1151.2] "niṣpannatvamapohasya nirupākhyasya kīdṛśam | gaganendīvarādīnāṃ niṣpattirnahi kācana || 1150 ||" [16.1150–1151.3] "vastvityadhyavasāyāccetsopākhyātvena bhātyasau | tataḥ kiṃ tulyadharmatvaṃ vastubhiścāsya gamyate || 1151 ||" [16.1150–1151.4] yadyapoho bhavatā nirupākhyasvabhāvatayā gṛhītastatkathamidamucyate niṣpannatvāditi, nahyākāśotpalādīnāṃ kācidasti niṣpattiḥ | sarvopākhyāvirahalakṣaṇatvātteṣāṃ syāde tadyadyapyasau nirupākhyaḥ paramārthatastathāpi bhrāntaiḥ pratipattṛbhirbāhyavasturūpatayā vyavasitatvādasāvapohaḥ sopākhyatvena bhātīti | atrāha — "tataḥ ki"miti | yadi nāmāsau sopākhyatvena bhāti tathā'pi kimatra prakṛtārthānukūlaṃ jātamiti | atra para āha — "tulyadharmatvaṃ vastubhiścāsya gamyata" iti | tena, yathā vastu niṣpannarūpaṃ pratīyate tathā'poho'pi vastubhistulyadharmatayā khyāto niṣpanna iva pratīyata iti siddhaṃ niṣpannatvāditi vacanam || 1150 || 1151 || [16.1152.1] yadyevaṃ bhavataiva sādhyatvapratyayasya bhūtādipratyayasya ca nimittamupadarśitamiti naca vaktavyametannirnimittaṃ prasajyata iti, tadetaddarśayannāha — "sādhyatvapratyayastasmā"dityādi | [16.1152.2] "sādhyatvapratyayastasmāttathābhūtādirūpaṇam | vastubhistulyarūpatvāttannimittaṃ prasajyate || 1152 ||" [16.1152.3] "tannimitta"miti | vastubhistulyadharmatvāvasāyanimittam || 1152 || [16.1153.1] yaduktam— "vidhyādāvartharāśau ca nānyāpohanirūpaṇam" iti, tatrāha — "vidhyādā"vityādi | [16.1153.2] "vidhyādāvartharāśau ca nāstitādi niṣidhyate | sāmarthyānna tu śabdena yadeva na vivakṣitam || 1153 ||" [16.1153.3] vidhyāderarthasya niṣedhādivyāvṛttatayā'vasthitatvāttatpratipattau sāmarthyādavivakṣitaṃ nāstitādi niṣidhyata ityastyevātrāpyanyāpohanirūpaṇam || 1153 || [16.1154–1156.1] "nañaścāpi nañā yuktā"vityatrāha — "nañaścāpī"tyādi | [16.1154–1156.2] "nañaścāpi nañā yuktāvapohastādṛśo bhavet | taccatuṣṭayasadbhāve yādṛśaḥ saṃpratīyate || 1154 ||" [16.1154–1156.3] "nañā yoge naño hyartho gamyate kasyacidvidhiḥ | tṛtīyena nañā tasya virahaḥ pratipādyate || 1155 ||" [16.1154–1156.4] "niṣedhāyāparastasya turīyo yaḥ prayujyate | tasminvivakṣite tena jñāpyate'nyanivarttanam || 1156 ||" [16.1154–1156.5] "taccatuṣṭayasadbhāva" iti | nañcatuṣṭayasadbhāve | kīdṛśo'sau pratīyata ityāha — "nañā yoga" ityādi | arthaśabdo vidhiśabdena sambandhanīyaḥ | "tasya viraha" iti | tasya vidherniṣedhaḥ | "niṣedhāyāparastasye"ti | tṛtīyanañpratipāditasya vidhirahitasya niṣedhāyetyarthaḥ | "turīya" iti | caturthaḥ | caturasthayatāvādyakṣaralopaścetyanena pūraṇārthe yatpratyayavidhānāt | "tasminvivakṣita" iti | tasmiṃścaturthe nañi prayukte ityarthaḥ | "tene"ti | caturthena nañā | "jñāpyate'nyanivarttana"miti | tṛtīyanañpratipāditaniṣedhavivekena vidhirūpasyārthapratibimbakasya pratipādanāt || 1154 || 1155 || 1156 || [16.1157–1158.1] etadevodāharaṇena sphuṭīkurvannāha — "nāsau na pacatī"tyādi | [16.1157–1158.2] "nāsau na pacanītyukte gamyate pacatīti hi | audāsīnyādiyogaśca tṛtīyena hi gamyate || 1157 ||" [16.1157–1158.3] "turye tu tadvivikto'sau pacatītyavasīyate | tenātra vidhivākyena samamanyanivarttanam || 1158 ||" [16.1157–1158.4] "tadvivikto'sā"viti | audāsinyādiviviktaḥ | "vidhivākyena samamanyanivarttana"miti | yathā pacatītyādau vidhivākye sāmarthyādaudāsinyavinivṛttiriṣyate tathā dvitīye'pi nañīti siddhamatrāpyasya nivarttanam | spaṣṭārthaṃ tu nañcatuṣṭayodāharaṇam || 1157 || 1158 || [16.1159.1] cādīnāmapi nañyogo naivāstītyatrāha — "samuccayādi"rityādi | [16.1159.2] "samuccayādiryaścārthaḥ kaściccāderabhīpsitaḥ | tadanyasya vikalpāderbhavettena vyapohanam || 1159 ||" [16.1159.3] ādiśabdena vāśabdasya vikalpo'rthaḥ, apiśabdasya padārthasambhāvanānvavasargādayaḥ, tuśabdasya viśeṣaṇam, evakārasyāvadhāraṇamityādergrahaṇam | "tadanyasye"ti | tasmātsamuccayāderanyasya | tena — cādinā || 1159 || [16.1160–1161.1] "vākyārthe'nyanivṛttiśca vyapadeṣṭuṃ na śakyata" ityatrāha — "vākyārtha" ityādi | [16.1160–1161.2] "vākyārthe'nyanivṛttiśca sujñātaiva tathā hyasau | padārthā eva sahitāḥ kecidvākyārtha ucyate || 1160 ||" [16.1160–1161.3] "teṣāṃ ca ye vijātīyāste'pohyāḥ suparisphuṭāḥ | vākyārthasyāpi te caiva tebhyo'nyo naiva so'sti hi || 1161 ||" [16.1160–1161.4] "sahitā" iti | parasparaṃ kāryakāraṇabhāvena sambaddhā ityarthaḥ | "teṣā"miti | padārthānām | nanu padārtho'nyo'nyastuvākyārthaḥ, tatkathamucyate ya eva padārthānāma pohyā vākyārthasyāpi ta evetyata āha — "tebhyo'nyo naiva so'stī"ti | nahi padārthavyatirikto niravayavaḥ śabalātmā vā kalmāṣavarṇaprakhyo vākyārtho'sti, upalabdhilakṣaṇaprāptasya tādṛśasyānupalabdheriti bhāvaḥ || 1160 || 1161 || [16.1162.1] etadevodāharaṇena sphuṭayannāha — "caitre"tyādi | [16.1162.2] "caitra gāmānayetyādivākyārthe'dhigate sati | kartṛkarmāntarādīnāmapoho gamyate'rthataḥ || 1162 ||" [16.1162.3] nahyasminvākye caitrādipadārthavyatirekeṇa buddhāvanyo'rthaḥ prativarttate | caitre hyarthagate ca sāmarthyādacaitrādivyavacchedo gamyate | anyathā yadyanyakartrādivyavacchedo nābhīṣṭaḥ syāttadā caitrādīnāmupādānamanarthakameva syāt | tataśca na kiṃcitkaścidvyāharediti nirīhameva jagatsyāt || 1162 || [16.1163.1] ananyāpohaśabdādau vācyaṃ na ca nirūpyata ityatrāha — "ananyāpohe"tyādi | [16.1163.2] "ananyāpohaśabdādau na vidhirvyavasīyate | parairabhimataḥ pūrvaṃ jātyādeḥ pratiṣedhanāt || 1163 ||" [16.1163.3] nahyatra bhavadabhimato jātyādilakṣaṇo vidhirūpaḥ śabdārthaḥ paramārthato'vasīyate, tasya jātyādeḥ pūrvaṃ — sāmānyaparīkṣādau vistareṇa niṣiddhatvāt || 1163 || [16.1164.1] kiṃ tarhyavasīyata ityāha — "kintvi"tyādi | [16.1164.2] "kintu vidhyavasāyyasmādvikalpo jāyate dhvaneḥ | paścādapohaśabdārthaniṣedhe jāyate matiḥ || 1164 ||" [16.1164.3] yadyapohaśabdārthaniṣedhe matirjāyata itīṣyate, na tarhyapohaśabdārtho'bhyupagantavyaḥ, tasya niṣiddhatvādityata āha — "sa tvasaṃvādakastādṛgi"ti | [16.1165.1] "sa tvasaṃvādakastādṛgvastusambandhahānitaḥ | na śābdāḥ pratyayāḥ sarve bhūtārthādhyavasāyinaḥ || 1165 ||" [16.1165.2] "sa" iti | ananyāpohaśabdādiḥ | "asaṃvādaka" iti | na saṃvadatītyasaṃvādakaḥ, na vidyate vā saṃvādo'syetyasaṃvādakaḥ | kasmāt ? vastusambandhahānitaḥ tathābhūtavastusambandhābhāvāt | pūrvaṃ hi jātyādilakṣaṇasya śabdārthasya vastuno niṣiddhatvāt | yadyevaṃ kathaṃ tarhyananyāpohaśabdādibhyo'pohaśabdārthaniṣedhe matirjāyata ityāha — "na" "śābdā" iti | vitathavikalpābhyāsavāsanāprabhavatayā hi kecana śābdāḥ pratyayā asadbhūtārthābhiniveśino jāyanta eveti na tadvaśādvastūnāṃ sadasattā siddhyati || 1165 || [16.1166.1] yaduktaṃ "prameyajñeyaśabdāde"rityādi, tatrāha — "prameye"tyādi | [16.1166.2] "prameyajñeyaśabdādau kasyāpohyaṃ na vidyate | nahyasau kevalo'kāṇḍe prekṣāvadbhiḥ prayujyate || 1166 ||" [16.1166.3] kasya prameyādiśabdasyāpohyaṃ nāstītyabhidhīyate, yadi tāvadavākyasthaṃ kevalaṃ padāntarasambandharahitaṃ prameyādiśabdamāśrityocyate, tadā siddhasādhyatā, kevalasya prayogābhāvādeva nirarthakatvāt | taddarśayati — "nahyasau kevalo'kāṇḍa" iti | "kevala" iti | anyaśabdarahitaḥ | "akāṇḍa" iti | prastāvamantareṇa | yataḥ śrotṛjanānugrahāya prekṣāvadbhiḥ śabdaḥ prayujyate, na vyasanitayā, naca kevalena satā śroturekasmin sandehaviparyāsanivṛttilakṣaṇo'nugrahaḥ kṛto bhavet | tathāhi — yadi śrotuḥ kvacidarthe samutpannau saṃśayaviparyāsau nivarttya niḥsandigdhaṃ pratyayamutpādayetpratipādakaḥ, evaṃ tenānyānugrahaḥ kṛto bhavet | naca kevalena prayuktena tathā'nugrahaḥ śakyate vaktum || 1166 || [16.1167–1168.1] tasmātsaṃśayādinivarttane niścayotpādane ca śroturanugrahāt śabdaprayogasāphalyamiti vākyasthasyaivāsya prayoga iti darśayati — "kintvi"tyādi | [16.1167–1168.2] "kintvārekaviparyāsasaṃbhave sati kasyacit | kvacittadvinivṛttyarthaṃ dhīmadbhiḥ sa prayujyate || 1167 ||" [16.1167–1168.3] "niḥsandehaviparyāsapratyayotpādanādataḥ | tenaiva taiḥ prayuktena sāphalyamanubhūyate || 1168 ||" [16.1167–1168.4] ārekaḥ — saṃśayaḥ | "kasyavi"diti | śrotuḥ | "kvaci"diti — arthe | "tadvinivṛttyartha"miti | tayorārekaviparyāsayorvinivṛttyartham | "tene"ti | jñeyādipadena | "tai"riti | prekṣāvadbhiḥ || 1167 || 1168 || [16.1169–1170.1] atha vākyasthameva jñeyādiśabdamadhikṛtyocyate, tadasiddhamiti darśayati — "yattatre"ti | [16.1169–1170.2] "yattatra jaḍacetobhirāśaṅkāspadamiṣyate | tadeva kṣipyate tena viphaloccāraṇā'nyathā || 1169 ||" [16.1169–1170.3] "kiñciddhyaśaṅkamāno'sau kimarthaṃ paripṛcchati | atatsaṃskārakaṃ śabdaṃ bruvanvā svasthadhīḥ katham || 1170 ||" [16.1169–1170.4] tatra hi vākyasthena prameyādiśabdena yadeva jaḍacetobhiḥ — mandamatibhirāśaṅkyate tadeva nivartyata ityato'siddhametatprameyādiśabdānāṃ nivarttyaṃ nāstīti | "anyathe"ti | yadi jaḍadhībhirāśaṅkitaṃ na nivarttayedityarthaḥ | syādetat — na hi śrotrā kiṃcicchaṅkitamityāha — "kiñciddhī"tyādi | yadi hi śrotā na kvacidarthe saṃśete tatkimiti parasmādupadeśamapekṣate niścayārthaṃ hi paraṃ pṛcchati, anyathonmattaḥ syāt | syādetat yadi nāma śroturāśaṅkāsthānamasti, tathāpi tacchabdena na nivarttyataevetyāha — "atatsaṃskāraka"mityādi | tasya śroturajñānādinivṛttilakṣaṇasaṃskāraḥ — tatsaṃskāraḥ — na vidyate tatsaṃskāro yasminśabda iti tadatatsaṃskārakaṃ | śeṣādvibhāṣeti kap | "bruvanni"ti | pratipādakaḥ | "svasthadhīḥ katha"miti | unmattaka eva syādityarthaḥ | śrotṛsaṃskārāyaiva śabdānāṃ prayogāt || 1169 || 1170 || [16.1171.1] atra kasminvākye kiṃ tanmūḍhamaterāśaṅkāsthānaṃ yannivarttyata ityāha — "cakṣurjñānādivijñeya"mityādi | [16.1171.2] "cakṣurjñānādivijñeyaṃ rūpādīti yaducyate | tenāropitametaddhi kenacitpratiṣidhyate || 1171 ||" [16.1171.3] "tene"ti | cakṣurjñānādivijñeyaṃ rūpādītyanena vākyena || 1171 || [16.1172.1] kiṃ tadāropitamityāha — "na cakṣurāśritenaive"tyādi | [16.1172.2] "na cakṣurāśritenaiva rūpaṃ nīlādi vedyate | kintu śrotrāśritenāpi nityenaikena cetasā || 1172 ||" [16.1172.3] śrītrāśritenāpi nityena cetasā nīlādirūpaṃ vedyata ityevaṃ yanmandadhiyā.... samāropitaṃ taccakṣuviṃjñānavijñeyaṃ rūpamityanena vākyena niṣidhyate | cakṣurāśritavijñānavijñeyameva rūpaṃ na śrotrādivijñānavijñeyamityarthaḥ || 1172 || [16.1173–1174.1] "kṣaṇikatvādirūpeṇa vi(kiṃ ?)jñeyā iti vibhrame | sarvajñajñānavijñeyā dharmāścaite bhavanti kim || 1173 ||" [16.1173–1174.2] "abhāvā api kiṃ jñeyā na jñānaṃ janayanti ye | ityādivibhramodbhūtau vijñeyapadamucyate || 1174 ||" [16.1173–1174.3] evaṃ sarvadharmāḥ kiṃ kṣaṇikatvādirūpeṇa vijñeyā ? āhosvinna ?, kiṃvā sarvajñacetasā grāhyā ? utāho na ?, abhāvā hi sarvopākhyāvirahalakṣaṇā ye jñānamapi na jana yanti te kiṃ vijñeyā iti saṃśayodbhūtau satyāmidamucyate — kṣaṇikatvādirūpeṇa jñeyāḥsarvadharmāḥ, te ca sarvajñajñānavijñeyā, abhāvā vijñeyā iti | atra yadakṣaṇikatvādinā jñeyatvādirūpamāropitaṃ dharmeṣu tannivarttyate || 1173 || 1174 || [16.1175.1] kathaṃ tadvacanamātreṇa nivarttayituṃ śakyata ityetadāha — "tādṛgi"tyādi | [16.1175.2] "tādṛgjñeyatvamasteṣāṃ kṣaṇikatvādisādhanāt | jñeyo'bhāvo'pi saṃvṛttyā sthāpanādamunā''tmanā || 1175 ||" [16.1175.3] "tādṛgi"ti | kṣaṇikatvādirūpeṇa tasya pramāṇasiddhatvāt | athābhāvasya kathaṃ jñeyatvaṃ siddhamityata āha — "jñeya" ityādi | "amunā''tmane"ti | abhāvarūpeṇa | avastūnāmapi kathaṃcidbuddhyā vyavasthāpanādasti jñeyatvam, anyathā tatra vyavahāra eva na syāditi bhāvaḥ || 1175 || [16.1176–1178.1] nanu ca kimanityatvena śabdāḥ prameyā āhosvinneti prastāve prameyā iti prayoge tatra yaḥ prakaraṇānabhijñastasyāpi pratipattuḥ prameyā iti kevalaśabdaśravaṇātplavamānarūpā śabdādiṣu buddhirupajāyata eva, tadyadi kevalasya śabdasyārtho nāstyeva tatkathamarthapratipattirbhavatītyata āha — "prameyajñeye"tyādi | [16.1176–1178.2] "prameyajñeyaśabdādeḥ pratiyattinimittatām | itthaṃ vākyasthitasyaiva dṛṣṭvā kālāntareṣvapi || 1176 ||" [16.1176–1178.3] "kevalasyopalambhe yā pratītirupajāyate | plavamānārthabhedeṣu sā tadvākyānusārataḥ || 1177 ||" [16.1176–1178.4] "ghaṭādibhyo'pi śabdebhyaḥ sā'styeva ca tathāvidhā | tasmāddhaṭādiśabdena jñeyādidhvanayaḥ samāḥ || 1178 ||" [16.1176–1178.5] ayamatra samudāyārthaḥ — naiva kevalaśabdaśravaṇādarthapratipattirasti, kiṃtu vākyeṣūpalabdhasyārthavataḥ śabdasya sādṛśyenāpahṛtabuddheḥ kevalaśabdaśravaṇādarthapratipattyabhimānaḥ | tathāhi — yeṣveva vākyeṣu prameyaśabdamupalabdhavānśrotā tadartheṣveva sā buddhirapratiṣṭhitārthā plavamānarūpā samupajāyate | tacca ghaṭādiśabdānāmapi tulyam | tathāhi — kiṃghaṭenodakamānayānyutāñjalineti prastāve ghaṭeneti prayoge prastāvānabhijñasya yāvatsu vākyeṣu ghaṭeneti prayogo dṛṣṭastāvatāmartheṣvākāṅkṣāvatī pūrvavākyānusārādeva pratipattirbhavati ( iti ) | tasmādyathā'rthavādiśabdā viśiṣṭārthavacanāstathā prameyādiśabdā apīti darśayati — "tasmādi"tyādi || 1176 || 1177 || 1178 || [16.1176–1178.6] yaduktamapohyakalpanāyāṃ cetyādi tatrāha — "apohye"tyādi | [16.1179–1180.1] "apohyakalpanāyāṃ ca varaṃ vastveva kalpitam | ityetadvyāhataṃ proktaṃ niyamenānyavarjanāt || 1179 ||" [16.1179–1180.2] "vastveva kalpyate tatra yadeva hi vivakṣitam | kṣepo vivakṣitasyāto na tu sarvaṃ vivakṣitam || 1180 ||" [16.1179–1180.3] "vastveve"tyādi | vastveva hyadhyavasāyavaśācchabdārthatvena kalpitamasmābhiryadeva hi vivakṣitaṃ, nāvastu | tena tatpratītau sāmarthyādavivakṣitasyākṣepo vyāvṛttiravagamyata eveti nāvyāpinī śabdārthavyavasthā | yadeva ca mūḍhamaterāśaṅkāsthānaṃ tadevādhikṛtyoktamācāryeṇa"ajñeyaṃ kalpitaṃ kṛtvā tadvyavacchedena jñeye'numāna"miti || 1179 || 1180 || [16.1181–1183.1] jñānākāraniṣedhāccetyādāvāha — "jñānākāre"tyādi | [16.1181–1183.2] "jñānākāraniṣedhastu svavedyatvānna śakyate | vidyate hi nirālambamāropakamanekadhā || 1181 ||" [16.1181–1183.3] "jñānasyātmagataḥ kaścinniyataḥ pratigocaram | avaśyābhyupagantavyaḥ svabhāvaśca sa eva ca || 1182 ||" [16.1181–1183.4] "asmābhirukta ākāraḥ pratibimbaṃ tadābhatā | ullekhaḥ pratibhāsaśca saṃjñābhedastvakāraṇam || 1183 ||" [16.1181–1183.5] "na śakyata" iti | kartumiti śeṣaḥ | kathaṃ svasaṃvedyatvaṃ siddhaṃ jñānākārasyetyāha — "vidyate hī"tyādi | svapnādiṣvarthamantareṇāpi nirālambanamāgṛhītārthākāramāropakaṃ jñānamāgopālamatisphuṭameva svasaṃvedanapratyakṣasiddham | naca deśakālāntarāvasthito'rthastena rūpeṇa saṃvedyata iti yuktaṃ vaktuṃ, tasya tadrūpābhāvāt | na cānyena rūpeṇānyasya saṃvedanaṃ yuktamatiprasaṅgāt | kiṃcāvaśyaṃ tadbhavadbhirjñānasyātmagataḥ kaścidviśeṣo'rthakṛto'bhyupagantavyo yena bodharūpatāsāmye'pi prativiṣayaṃ nīlasyaiva saṃvedanaṃ na pītasyeti vibhāgena vibhajyate jñānam | tadabhyupagame ca sāmarthyātsākārameva jñānamabhyupagataṃsyāt | ākāravyatirekeṇānyasya svabhāvaviśeṣatvenāvadhārayitumaśakyatvāt | ato bhavatā svabhāvaviśeṣa iti sa eva śabdāntareṇokteḥ, asmābhistvākāra ullekha ityādinā śabdeneti kevalaṃ nāmni vivādaḥ || 1181 || 1182 || 1183 || [16.1184.1] evamityādiśabdānāmityādāvāha — "evamityādiśabdānā"mityādi | [16.1184.2] "evamityādiśabdānāṃ naivamityādi vidyate | apohyamiti vispaṣṭaṃ prakārāntaralakṣaṇam || 1184 ||" [16.1184.3] evametannaivamiti prakārāntaramāropitamevamityādiśabdairvyavacchidyamānaṃ sphuṭataranavasīyata eveti nāvyāpitā śabdārthavyavasthāyāḥ || 1184 || [16.1185.1] evaṃ kumārilenoktaṃ dūṣaṇaṃ prativihitam, idānīmudyotakaroktaṃ pratividhīyate | tatra yaduktaṃ "sarvaśabdasya kaścārtho vyavacchedyaḥ prakalpyate" iti | tatrāha — "vyavahāropanīte ce"tyādi | [16.1185.2] "vyavahāropanīte ca sarvaśabde'pi vidyate | vyudāsyaṃ tasya cārtho'yamanyāpoho'bhidhitsitaḥ || 1185 ||" [16.1185.3] atrāpi jñeyādipadavatkevalasya sarvaśabdasyāprayogādvākyasthasyaiva nityaṃ prayoga iti yadeva mūḍhamaterāśaṅkāsthānaṃ tadeva nivarttyamasti | "abhidhitsita" iti | abhidhātumiṣṭaḥ || 1185 || [16.1186.1] ko'sāvartho'bhidhātumiṣṭa ityāha — "sarvo dharmā" ityādi | [16.1186.2] "sarve dharmā nirātmānaḥ sarve vā puruṣā gatāḥ | sāmastyaṃ gamyate tatra kaścidaṃśastvapohyate || 1186 ||" [16.1186.3] ko'sāvaṃśo'pohyata ityāha — "kecideve"ti | [16.1187.1] "kecideva nirātmāno bāhyā iṣṭā ghaṭādayaḥ | gamanaṃ kasyaciccaivaṃ bhrāntistadvinivarttate || 1187 ||" [16.1187.2] ekādyasarvamiti cedityādāvāha "sarvāṅgapratiṣedhaśce"tyādi | [16.1188.1] "sarvāṅgapratiṣedhaśca naiva tasminvivakṣitaḥ | svārthāpohaprasaṅgo'yaṃ tasmādajñatayocyate || 1188 ||" [16.1188.2] yadi hi sarvasyāṅgasya pratiṣedhaḥ tasminvyavahāropanīte vākyasthe sarvaśabde vivakṣitaḥ syāttadā svārthāpohaḥ prasajyate | yāvatā yadeva mūḍhadhiyā śaṅkitaṃ tadeva niṣidhyata iti kutaḥ svārthāpavāditvadoṣaprasaṅgaḥ | evaṃ hyādiśabdeṣvapi vācyam 1188 [16.1188.3] yaccoktaṃ "kiṃbhāvo'thavā'bhāva" ityādi, tatrāha — "na bhāva" ityādi | [16.1189.1] "na bhāvo nāpi cābhāvo'pṛthagekatvalakṣaṇaḥ | nāśritānāśrito'poho naikānekaśca vastutaḥ || 1189 ||" [16.1189.2] kasmādbhāvo na bhavatītyāha — "tathā'sau nāstī"tyādi | [16.1190.1] "tathā'sau nāsti tattvena yathā'sau vyavasīyate | tanna bhāvo na cābhāvo vastutvenāvasāyataḥ || 1190 ||" [16.1190.2] bāhyarūpatayā'sau bhrāntairavasīyate, na cāsau tathā'vasthita ityato bāhyarūpatvābhāvānna bhāvaḥ | athābhāvaḥ kasmānna bhavatītyāha — "na cābhāvo vastutvenāvasāyata" iti | bāhyarūpatayā darśitatvānnaikāntenābhāva ityapi śakyaṃ vaktum || 1190 || [16.1191.1] atha pṛthaktvaikatvādilakṣaṇaḥ kasmānna bhavatītyāha — "bhedābhedādaya" ityādi | [16.1191.2] "bhedābhedādayaḥ sarve vastusatpariniṣṭhitāḥ | niḥsvabhāvaśca śabdārthastasmādete nirāspadāḥ || 1191 ||" [16.1191.3] bhedābhedādayaḥ — vyatirekāvyatirekādayaḥ | ādiśabdenāśritatvādayo gṛhyante, nahi vastugatā eva dharmāstatkathamapohe kalpanāśilpighaṭitavigrahe pratiṣṭhāṃ labheran | yaccoktaṃ — "kriyārūpatvādapohasya viṣayo vaktavya" iti, tadasiddham, śabdavācyasyāpohasya pratibimbātmakatvāt | tacca pratibimbakamadhyavasitabāhyavasturūpatvānna pratiṣedhamātram | ataeva kiṃ goviṣayo'thāgovaṣaya ityasya vikalpadvayasyānupapattiḥ, goviṣayatvenaiva tasya vidhirūpatayā'pyavasīyamānatvāt || 1191 || [16.1192–1194.1] yaccoktaṃ— "kena hyagotvamāsaktaṃ goryenaitadapohyata" iti, tatrāha — "anyārthavinivṛttiṃ ce"tyādi | [16.1192–1194.2] "anyārthavinivṛttiṃ ca sākṣācchabdaḥ karoti naḥ | kṛte svārthābhidhāne tu sāmarthyātsā'vagamyate || 1192 ||" [16.1192–1194.3] "na tadātmā parātmeti vistareṇopapāditam | parapakṣānabhijñena tasmādetadihocyate || 1193 ||" [16.1192–1194.4] "kena hyagotvamāsaktaṃ goryenaitadapohyate | iti naivābhimukhyena śabdenaitadapohyate || 1194 ||" [16.1192–1194.5] yadi hi pradhānenānyanivṛttimevaśabdaḥ pratipādayettadaitatsyāt, yāvatā'rthapratibimbakameva yathoktaṃ prathamataraḥ śabdaḥ karoti, tadgatau ca sāmarthyādeva nivarttanaṃ gamyata iti siddhāntānabhijñatayā yatkiṃcidabhihitametaditi saṃkṣepārthaḥ | śeṣaṃ subodham || 1192 || 1193 || 1194 || [16.1192–1194.6] vyatirekādivikalpaḥ pūrvameva nirastaḥ | yaduktaṃ— "krimayamapoho vācya" ityādi, tatrāha — "katamene"tyādi | [16.1195–1199.1] "katamena ca śabdena vācyatvaṃ paripṛcchyate | apohasya kimetena yadi vā kiṃ ghaṭādinā || 1195 ||" [16.1195–1199.2] "śabdārthaḥ kimapoho vā vidhirveti nirūpaṇe | apoha iti bhātyetadyattadevaṃ pratīyate || 1196 ||" [16.1195–1199.3] "pratibimbaṃ hi śabdārtha iti sākṣādiyaṃ matiḥ | jātyādividhihānistu sāmarthyādavagamyate || 1197 ||" [16.1195–1199.4] "ghaṭavṛkṣādiśabdāśca tadeva pratibimbakam | bruvanti jananātsākṣādarthādanyatkṣipanti tu || 1198 ||" [16.1195–1199.5] "tasmānna vidhidoṣo'sti nāniṣṭā ca prasajyate | avācyapakṣadoṣastu tadanaṅgīkṛterna naḥ || 1199 ||" [16.1195–1199.6] tatrānyāpohavācyatvavikalpo yadyanyopohaśabdamadhikṛtyādhikriyate tadā vidhirūpeṇaivāsau tena śabdena vācya ityabhyupagamānnāniṣṭāpattiryuktā | tathāhi kiṃ vidhiḥ śabdārtha āhosvidanyāpoha iti prastāve'nyāpohaḥ śabdārtha ityukte pratipatturyathoktaṃpratibimbalakṣaṇānyapohādhyavasāyī pratyayaḥ samupajāyate | arthāttu vidhirūpaśabdārthaniṣedhaḥ | atha ghaṭādiśabdamadhikṛtya tatrāpi yathoktapratibimbalakṣaṇāpohaḥ sākṣāddhaṭādiśabdairupajanyamānatvādvidhirūpeṇa ca taiḥ pratipādyate, sāmarthyāttvanyanivṛtteradhigama iti nāniṣṭāpattiḥ | na cāpyavyavasthādoṣaḥ | sāmarthyādanyanivṛttergamyamānatvādanuvācyatayā'vācyapakṣasyānaṅgīkṛtatvādeva na tatpakṣabhāvidoṣodayāvakāśa iti darśayati — "avācyapakṣadoṣastvi"ti || 1195 || 1196 || 1197 || 1198 || || 1199 || [16.1200.1] api caikatvanityatvetyādāvāha — "ekatve"tyādi | [16.1200.2] "ekatvanityatādiśca kalpito na tu tāttvikaḥ | tadatra hāsakaraṇaṃ mahāvidvattvasūcakam || 1200 ||" [16.1200.3] yadi hi pāramārthikamekatvādyupavarṇanaṃ kṛtaṃ syāttadā hāsyakāraṇameva syādbhavataḥ, yadāhi bhrāntipratipattyanurodhena kālpanikametadācāryeṇopavarṇitaṃ tadā kathamiva hā syakāraṇamavatarati viduṣaḥ | kiṃtu bhāvāneva vivakṣitamarthamavijñāya dūṣayanviduṣāmatīvahāsyāspadamupajāyate || 1200 || [16.1201.1] tasmādyeṣveva śabdeṣu nañyoga ityādāvāha — "avadhāraṇasāmarthyā"dityādi | [16.1201.2] "avadhāraṇasāmarthyādanyāpoho'pi gamyate | svātmaiva gamyate yatra viphalo niyamo'myathā || 1201 ||" [16.1201.3] na kevalaṃ yatra nañyogastatrānyanivṛttyaṃśo'vagamyate, yatrāpi hi nañyogo nāsti tatrāpi gamyata eveti svavācaivaitadbhavatā pratipāditaṃ svātmaiva gamyata ityavadhāraṇaṃ kurvatā | anyathā cāvadhāraṇavaiyarthyameva syāt | yasmādyatra svātmaiva gamyate tatrāvadhāraṇasāmarthyādanyāpoho'pi gamyata iti sphuṭataramevāvasīyate || 1201 || [16.1202.1] "yasya tarhī"tyādinā paro'pohaśabdārthavyavasthāyā avyāpitāmevodbhāvayati | [16.1202.2] "yasya tarhi na bāhyo'rtho'pyanyathāvṛtta iṣyate | vandhyāsutādiśabdasya tena kvā'poha ucyate || 1202 ||" [16.1202.3] tathāhi yasya vandhyāsutādiśabdasya bāhyasutādikaṃ vastvanyavyāvṛttamapohāśrayo nāstyeva, tasya kimadhiṣṭhāno'poho vācya ucyate, avaśyaṃ hi vastunādhiṣṭhānabhūtenāpohasya bhavitavyam, tasyānyāpoḍhapadārthāvyatirekāt || 1202 || [16.1203.1] "rūpābhāvā"dityādinā pratividhatte | [16.1203.2] "rūpābhāvādabhāvānāṃ śabdā jātyādivācakāḥ | nāśaṅkyā eva siddhāste nirbhāsasyaiva sūcakāḥ || 1203 ||" [16.1203.3] vandhyāsutādīnāmabhāvānāṃ rūpasya kasyacitsvabhāvasyābhāvānna tadviṣayāḥ śabdā jātyādivācakatvenāśaṅkyāḥ, vastuvṛttīnāṃ hi śabdānāṃ kiṃrūpamabhidheyamāhosvitpratibimbakamiti śaṅkā syāt, abhāvaśca vastuvivekalakṣaṇa eveti tadvṛttīnāṃ śabdānāṃ kathamiva vastuviṣayatvāśaṅkā bhavet | ato nirviṣayatvaṃ sphuṭatarameva | tava(cca ?) śabdānāṃ pratibimbakamātrotpādādavasīyata evetyasthānamāśaṅkāyāḥ || 1203 || [16.1204.1] etadeva darśayati — "arthe"tyādi | [16.1204.2] "arthaśūnyābhijalpotthavāsanāmātranirmitam | pratibimbaṃ yadābhāti tacchabdaiḥ pratipādyate || 1204 ||" [16.1204.3] śabdairiti | vandhyāsutādiśabdaiḥ || 1204 || [16.1204.4] ye punarvastuviṣayāḥ śabdāsteṣāṃ pratibimbakamātravācakatvasiddhau pramāṇayannāha — "tanmātre"tyādi | [16.1205.1] "tanmātradyotakāśceme sākṣācchabdāḥ sasaṃśayāḥ | saṅketasavyapekṣatvātkalpitārthābhidhānavat || 1205 ||" [16.1205.2] ye saṅketasavyapekṣāste'rthaśūnyābhijalpāhitavāsanāmātranirmitavikalpapratibimbakamātrāvadyotakāḥ, yathā vandhyāputrādiśabdāḥ kalpitārthābhidhāyinaḥ saṅketasavyapekṣāśca sasaṃśayā vivādāspadībhūtā ghaṭādayaḥ śabdā iti svabhāvahetuḥ || 1205 || [16.1206.1] evaṃ svapakṣaṃ prasādhya parapakṣaniṣedhāya pramāṇayannāha — "paropagate"tyādi | [16.1206.2] "paropagatabhedādividhānapratipādakāḥ | na caite dhvanayastasmāttadvadeveti gamyatām || 1206 ||" [16.1206.3] bhedaḥ — svalakṣaṇam, ādiśabdena jātyādiparigrahaḥ | "tasmādi"ti | saṅketasā"pekṣa"tvāt | "tadvadeve"ti | kalpitārthābhidhānavat || 1206 || [16.1207.1] dvayorapi hetvoranaikāntikatāṃ pariharannāha — "saṅketāsambhava" ityādi | [16.1207.2] "saṅketāsambhavo hyatra bhedādau sādhitaḥ purā | vaiphalyaṃ ca na taddhetvoḥ sandigdhavyatirekitā || 1207 ||" [16.1207.3] aśakyasamayatvādananyabhāktvācceti pūrvaṃ svalakṣaṇādau saṅketāsambhavasya saṅketavaiphalyasya ca prasādhitatvāt | tat — tasmāt | hetvordvayorna sandigdhavipakṣavyatirekiteti || 1207 || [16.1208–1209.1] "nanvi"tyādinā paraḥ prathame hetāvanaikāntikatāmudbhāvayati | [16.1208–1209.2] "nanu cāpohapakṣe'pi kathaṃ saṅketasambhavaḥ | sāphalyaṃ ca kathaṃ tasya na dvayoḥ sa hi siddhyati || 1208 ||" [16.1208–1209.3] "vaktṛśrotrorna hi jñānaṃ vedyate tatparasparam | saṅkete na ca taddṛṣṭaṃ vyavahāre samīkṣyate || 1209 ||" [16.1208–1209.4] yathāhi svalakṣaṇādau saṅketāsambhavo vaiphalyaṃ ca tathā'pohapakṣe'pi samānam, tataścākṛtasamayatvāttanmātradyotakatvamapi śabdānāṃ na yuktamityanaikāntikatā hetoḥ | "sāphalyaṃ ca katha"miti | sambhavatīti śeṣaḥ | "tasye"ti | saṅketasya | kathaṃ punastatrasaṅketāsambhava ityāha — "na dvayoḥ sa hi siddhyatī"ti | hiśabdo hetau | yasmā tpratibimbātmako'pohaḥ saṅketaviṣayayordvayorvaktṛśrotroreko na siddhyati | kasmādityāha — "na hi jñānami"tyādi | pratyātmasaṃvedanīyamevārvāgdarśanānāṃ jñānam | na hyanyadīyajñānamaparo'paradarśanaḥ saṃvedayate | jñānādavyatiriktaśca paramārthataḥ pratibimbātmakalakṣaṇāpohaḥ | tataśca vaktṛśrotrordvayorapi kasyacidekasya saṅketaviṣayasyārthasyāsiddheḥ kutra saṅketaḥ kriyate gṛhyate vā | na hyasiddhe vastuni vaktā saṅketaṃ kartumīśāno'pi śrotā gṛhītumatiprasaṅgāt | tathāhi — śrotā yatpratipadyate svavijñānārūḍhamarthapratibimbakaṃ na tadvakrā saṃvedyate | yacca vakrā saṃvedyate na tacchrotrā, svasya svasyaivāvabhāsasya vedanāt ānarthakyaṃ ca pratipādayannāha — "saṅkete na ce"tyādi | yatsaṅketakāle pratibimbakamanubhūtaṃ śrotrā vakrā vā na tadvyavahārakāle'nubhūyate | tasya kṣaṇakṣayitvena ciraniruddhatvāt | yacca vyavahārakāle'nubhūyate na tatsaṅketakāle dṛṣṭam | anyasyaiva tadānīmanubhūyamānatvāt | nacānyatra saṅketādanyatra vyavahāro yukto'tiprasaṅgāditi || 1208 || 1209 || [16.1210.1] "svasya svasye"tyādinā pratividhatte | [16.1210.2] "svasya svasyāvabhāsasya vedane'pi sa varttate | bāhyārthādhyavasāye yaddvayorapi samo yataḥ || 1210 ||" [16.1210.3] nahi paramārthato jñānākāro'pi śabdānāṃ vācyatayā'bhīṣṭo yena tatra saṅketāsambhavaścodyate, yataḥ sarva evāyaṃ śābdo vyavahāraḥ svapratibhāsānurodhena taimirikadvayadvicandradarśanavadbhrānta iṣyate, kevalamarthaśūnyābhijalpavāsanāprabodhācchabdebhyo'rthāvasāyivikalpamātrotpādāt | tatpratibimbakaṃ śabdānāṃ vācyamityabhidhīyate jananāt, natvabhidheyatayā | tatra yadyapi svasya svasyaivāvabhāsasya vaktṛśrotṛbhyāṃ paramārthataḥ saṃvedanaṃ, tathāpi taimirikadvayasyeva bhrāntibījasya tulyatvāddvayorapi vaktṛśrotrorbāhyārthādhyavasāyastulya eva | tathāpi vakturayamabhimāno varttate — yamevāhamarthaṃ pratipadye tamevāyaṃ pratipadyata iti | evaṃ śroturapi yojyam | ekārthādhyavasāyitvaṃ kathamanayorvaktṛśrotroḥ parasparaṃ viditamiti cet, yadi nāma paramārthato na viditam, tathāpi bhrāntibījasya tulyatvādastyeva paramārthataḥ svapratibhāsānurodhena taimirikadvayavadbhrānta evāyaṃ vyavahāra iti niveditametat | tenaikārthādhyavasāyavaśātsaṅketakaraṇamupapadyata eva || 1210 || [16.1210.4] atra dṛṣṭāntamāha — "timiropahatākṣo hī"tyādi | [16.1211.1] "timiropahatākṣo hi yathā prāha śaśidvayam | svasamāya tathā sarvā śābdī vyavahṛtirmatā || 1211 ||" [16.1211.2] "svasamāye"ti | ātmatulyāyāparasmai taimirikāyetyarthaḥ || 1211 || [16.1212.1] nacāpyānarthakyaṃ saṅketasyeti darśayati — "vyāpakatvaṃ ce"ti | [16.1212.2] "vyāpakatvaṃ ca tasyedamiṣṭamādhyavasāyikam | mithyāvabhāsino hyete pratyayāḥ śabdanirmitāḥ || 1212 || iti śabdārthaparīkṣā |" [16.1212.3] saṅketavyavahārāptakālavyāpakatvaṃ ca vaktṛśrotṛbhyāmadhyavasitārthapratibimbakasyāvasāyavaśādeveṣṭaṃ, na paramārthataḥ, vyavahārakāle'pi vaktṛśrotroḥ pūrvāparakāladṛṣṭayorarthayoraikyābhimānāt | atha paramārthataḥ kasmānneṣṭamityāha — "mithyāvabhāsina" ityādi || 1212 || {17 pratyakṣalakṣaṇaparīkṣā} [17.1213.1] tatra pramāṇe svarūpaphalagocarasaṅkhyāsu pareṣāṃ vipratipattiścaturvidhā | tannirākaraṇena spaṣṭaṃ pramāṇalakṣaṇamādarśayituṃ "spaṣṭalakṣaṇasaṃyuktapramādvitayaniścita"mityetatsamarthanārthamāha — "pratyakṣa"mityādi | [17.1213.2] "pratyakṣamanumānaṃ ca yadupādhiprasiddhaye | parairuktaṃ na tatsiddhamevaṃlakṣaṇakaṃ hi tat || 1213 ||" [17.1213.3] "upādhiprasiddhaya" iti | guṇadravyakriyājātisamavāyādyupādhiprasiddhaye | parairiti | vaiśeṣikādibhiḥ | "eva"miti | vakṣyamāṇam || 1213 || [17.1214.1] tatra savikalpakamajñānasvabhāvaṃ vā cakṣurādikaṃ pratyakṣaṃ pramāṇamiti pratyakṣasvarūpavipratipattiḥ, tannirākaraṇena tallakṣaṇamāha — "pratyakṣaṃ kalpanāpoḍhamabhrāntami"ti | [17.1214.2] "pratyakṣaṃ kalpanāpoḍhamabhrāntamabhilāpinī | pratītiḥ kalpanā klṛptihetutvādyātmikā na tu || 1214 ||" [17.1214.3] tatra jñānasya kalpanāpoḍhatvamabhrāntatvaṃ cānūdya pratyakṣatvaṃ vidhīyate, sarvatraiva lakṣyasya vidhīyamānatvāt | yathā — yaḥ kampate so'śvattha iti | lakṣyamatra pratyakṣam | tallakṣaṇasyaiva prastutatvāt | natu kalpanāpoḍhābhrāntalakṣaṇaṃ prakṛtaṃ, yena tadvidhīyata iti syāt | kalpanāpratiṣedhācca jñānasya sāmarthyalabdhatvāt, avatsā dhenurānīyatāmiti yathā vatsapratiṣedhena godhenoḥ, ityato jñānamiti noktam | kā punaratra kalpanā'bhipretā ? yadapoḍhaṃ jñānaṃ pratyakṣamityāha — "abhilāpinī pratītiḥ kalpane"ti | atha yasyāṃ klṛptihetutvādyātmikāyāṃ śaṅkarasvāmiprabhṛtayo vistareṇa doṣamuktavantaḥ sāpi kiṃ gṛhītavyā uta netyāha — "klṛptihetutvādyātmikā natvi"ti | gṛhyata iti śeṣaḥ | tena tadāśrayeṇa ye doṣāḥ pareṇoktāste tatpakṣānaṅgīkārādeva nāvatarantītyuktaṃ bhavati | klṛptirvyapadeśastaddhetutvaṃ jātyādīnāmiti boddhavyam, yato jātyādiviśeṣamantareṇa na vyapadeśo'sti | ādiśabdena śabdasaṃsargacittaudārikasūkṣmatāhetū vitarkavicārau tathā grāhyagrāhakakalpanetyevamādi grahītavyam | abhilāpo — vācakaḥ śabdaḥ, sa ca sāmānyākāraḥ, sa vidyate yasyāḥ pratibhāsataḥ sā tathoktā || 1214 || [17.1215.1] kutaḥ punarīdṛśī pratītiḥ siddhetyāha — "śabdārthe"tyādi | [17.1215.2] "śabdārthaghaṭanāyogyā vṛkṣa ityādirūpataḥ | yā vācāmaprayoge'pi sābhilāpeva jāyate || 1215 ||" [17.1215.3] vṛkṣa ityādirūpato yā vācāmaprayoge'pīti sambandhaḥ | yadi vā — pūrveṇa śabdārthaghaṭanāyogyā vṛkṣa ityādirūpata iti sambandhaḥ | anena pratyakṣata eva kalpanāyāḥ siddhimādarśayati sarvaprāṇabhṛtāmanusiddhatvādvikalpasya || 1215 || [17.1216.1] tathāhyābālamasāvitikarttavyatāhetutayā siddhaiveti darśayati — "atīte"tyādi | [17.1216.2] "atītabhavanāmārthabhāvanāvāsanānvayāt | sadyojāto'pi yadyogāditikarttavyatāpaṭuḥ || 1216 ||" [17.1216.3] atīto bhavaḥ — atītaṃ janma, tatra nāmārthabhāvanā — śabdārthābhyāsaḥ, tenāhitā yā vāsanā — sāmarthyaṃ, tasyā anvayaḥ — anugamo yato bālasyāpyasti, tenābhilāpinī pratītistasyāpi bhavatyeva | yasyāḥ — kalpanāyā yogāt itikarttavyatāyāṃ smitaruditastanapānapraharṣādilakṣaṇāyāṃ, paṭuḥ — caturo bhavati | ato'nayā kāryabhūtayā yathoktā kalpanā bālasyāpyanumīyata eva | yathoktam — "itikarttavyatā loke sarvaśabdavyapāśrayā | yāṃ pūrvāhitasaṃskāro bālo'pi pratipadyata" iti | sā punaḥ sanmūrcchitākṣarākāradhvaniviśiṣṭamantarmātrāviparivarttinamarthaṃ bahirivādarśayantī teṣāṃ samupajāyate, yayā paścātsaṅketagrahaṇakuśalā bhavanti || 1216 || [17.1216.4] "cinte"tyādinā bhūyaḥ pratyakṣataḥ kalpanāsiddhimāha | [17.1217.1] "cintotprekṣādikāle ca vispaṣṭaṃ yā pravedyate | anuviddheva sā śabdairapahnotuṃ na śakyate || 1217 ||" [17.1217.2] "tasyāśce"tyādinā śābdavyavahārākhyakāryaliṅgato'pi siddhimāha | [17.1218.1] "tasyāścādhyavasāyena bhrāntā śabdārthayoḥ sthitiḥ | anyāyogādasattve'syāḥ sedṛśyapi ca sambhavet || 1218 ||" [17.1218.2] yatastāttvikī śabdārthavyavasthā pūrvairniṣiddhā, bhrānteti ca vyavasthāpitā | yadi cāsyāḥ kalpanāyā asattvaṃ syāttadā sā — śabdārthavyavasthā, īdṛśyapi — bhrāntāpi, na sambhavet, tadabhiprāyavaśāttasyāvyavasthānāt | anyeṣāṃ ca svalakṣaṇādīnāṃ bāhyānāṃ vācyatvenāyogasya pratipāditatvāt || 1218 || [17.1219.1] nanu cānye'pi na kevalamabhilāpinīṃ pratītiṃ kalpanāṃ varṇayanti, kintu jātiguṇakriyādisambandhayogyāmapi | sā kasmānna gṛhyata ityāha — "jātyādī"tyādi | [17.1219.2] "jātyādiyojanāyogyāmapyanye kalpanāṃ viduḥ | sā jātyāderapāstatvādadṛṣṭeśca na saṅgatā || 1219 ||" [17.1219.3] "adṛṣṭeśce"ti | jātyāderiti sambandhaḥ | ayaṃ cābhyupagamya jātyādīnparihāra uktaḥ || 1219 || [17.1220.1] "jātyādī"nāmityādinā tadevādṛṣṭatvaṃ samarthayate | [17.1220.2] "jātyādīnāmadṛṣṭatvāttadyogāpratibhāsanāt | kṣīrodakādivaccārthe ghaṭanā ghaṭate katham || 1220 ||" [17.1220.3] "kṣīrodakādivacce"ti | yathā kṣīrodakādermiśrībhūtasya vivekenāpratibhāsanānna ghaṭanā śakyate kartuṃ tadvajjātyādīnāṃ sattve'pi vivekenāśrayādapratibhāsanānna śakyate tadāśrayeṇa sahetyarthaḥ || 1220 || [17.1221.1] yadi tarhi jātyādiyojanā kalpanā na yuktaiva, tatkathaṃ lakṣaṇakāreṇoktaṃ nāma jātyādiyojanā kalpaneti, āha — "heye"tyādi | [17.1221.2] "heyopādeyaviṣayakathanāya dvayoktitaḥ | parāparaprasiddheyaṃ kalpanā dvividhoditā || 1221 ||" [17.1221.3] tatra heyā jātyādiyojanā paraprasiddhā kalpanā, upādeyā svaprasiddhā nāmayojanākalpanā, iti darśanāya dviprakārā'pi kalpanā nirdiṣṭā | kathamavagamyata ityāha— dvayoktitaḥ — yasmānnāma ca jātyādayaśca nāmajātyādayasteṣāṃ yojanetyevaṃ vargadvayamuktam, anyathā nāmādiyojanā yadi vā jātyādiyojanetyeva vācyaṃ syāt | nacedaṃ parigaṇanam, ādiśabdavaiphalyaprasaṅgāt || 1221 || [17.1222.1] nanu ca kalpanā jñānadharmaḥ, tadvirahapratipādanameva prakṛtaṃ, pratyakṣādhikārāt, nārthadharmavirahapratipādanam | nāmajātyādīnāṃ ca yā yojanā tadvadbhiḥ sā'rthagato dharmaḥ, na jñānasya, tataścāprastutābhidhāyitvaṃ lakṣaṇakārasyeti codyamāśaṅkyāha — "nāmādiyojanā ceya"miti | [17.1222.2] "nāmādiyojanā ceyaṃ svanimittamanantaram | ākṣipya varttate yena tena nāprastutābhidhā || 1222 ||" [17.1222.3] anantaram — avyavahitaṃ nimittaṃ, yattasyāḥ kāraṇam | tatpunarāviṣṭābhilāpā pratītiḥ | sā ca vastudvayānusamdhānākārotpattitastathā yojaneti vyapadiśyate, naiva tu kaścitkaṃcidyojayati, nirvyāpāratvātsarvadharmāṇām | tasyākṣepo dvābhyāṃ prakārābhyām | tābhyāṃ yojanā yato bhavati sā tathoktā | gamakatvādvaiyadhikaraṇye'pi ca bahuvrīhiḥ | kāraṇe kāryopacārādvā | upacārasya na prayojanaṃ tadanyakāraṇebhyo viśiṣṭakāryakāriṇaḥ svabhāvakhyāpanam || 1222 || [17.1223.1] athavā — yojyate'nayeti yojanā, nāmajātyādīnāṃ yojaneti samāsaṃ kṛtvā'bhilāpinyeva kalpanā nirdiṣṭetyadoṣa iti darśayati — "nāmajātyādaya" ityādi | [17.1223.2] "nāmajātyādayaḥ sarve yojyante vā'nayeti sā | tathoktā kalpanā proktā pratītirabhilāpinī || 1223 ||" [17.1223.3] yadvetyādinā parihārāntaramāha — [17.1224.1] "yadvā svamatasiddhaiva kevalā kalpanoditā | sarvatra nāmnā yukto'rtha ucyata iti yojanāt || 1224 ||" [17.1224.2] yadyevaṃ kathamayamācāryīyo vṛttigrantho nīyate | tadyathā — yadṛcchāśabdeṣu nāmnā viśiṣṭo'rtha ucyate ḍittha iti, jātiśabdeṣu jātyā gauriti, guṇaśabdeṣu guṇenaśukla iti, kriyāśabdeṣu kriyayā pācaka iti, dravyaśabdeṣu dravyeṇa daṇḍī viṣāṇīti | anena hi granthena jātyādiviśeṣaṇayuktasyāpyarthasyocyamānatvaṃ pṛthakprakāśitamityata āha — "sarvatre"tyādi | "sarvatre"ti | jātyādiśabdeṣvapi | etaduktaṃ bhavati — yathā yadṛcchāśabdeṣu prayujyamāneṣu nāmnā viśiṣṭo'rtha ucyate, evaṃ jātyādiśabdeṣu gaurityādiṣu nāmnā viśiṣṭo'rtha ucyate ityetat sarvatra granthe yojanīyamiti || 1224 || [17.1225.1] kathaṃ tarhi jātyā guṇena kriyayā dravyeṇa vetyetadaparaṃ tṛtīyāntaṃ yojanīyamityāha — "taistvi"tyādi | [17.1225.2] "taistu karaṇavibhaktyā sāphalyamanubhūyate | nāmno jātyādibhiḥ seyamityartho'dhyavatiṣṭhate || 1225 ||" [17.1225.3] jātyā karaṇabhūtayā nāmnā viśiṣṭo'rtha ucyate gauriti, tathā guṇādibhiḥ, ityevaṃ tairjjātyādibhiḥ karaṇavibhaktyā sambandhātsāphalyamanubhūyate | yadyevaṃ, nāmajātyādiyojanetyatra sūtre kathaṃ sambandhaḥ kārya ityāha — "nāmno jātyā"dibhiriti yojaneti śeṣaḥ | "seya"miti | anena samāsārthalabhyāṃ kalpanāmeva nirdiśati | jātyādibhiryojanā jātyādiyojanā, nāmno jātyādiyojanā seyaṃ nāmajātyādiyojanetyayaṃsamāsārtho'dhyavatiṣṭhata iti yāvat || 1225 || [17.1226.1] yadyevaṃ yadṛcchāśabdeṣu jātyādīnāṃ pravṛttinimittānāmabhāvādavyāpinī vyavasthā bhavedityāśaṅkyāha — "yadṛcchāśabdavācyāyā" iti | [17.1226.2] "yadṛcchāśabdavācyāyā jāteḥ sadbhāvato na ca | avyāptirasya mantavyā prasiddhestu pṛthakśrutiḥ || 1226 ||" [17.1226.3] etaduktaṃ bhavati — ye'pyete ḍitthādayaḥ śabdā yadṛcchāśabdatvena pratītāste'pi janmanaḥ prabhṛtyāmaraṇakṣaṇādanuvarttamānāḥ pratikṣaṇabhedabhinnamasādhāraṇabhedena vastu gamayitumaśaktāḥ kālaprakarṣamaryādāvacchinnavastusamavetāṃ jātimabhidheyatvenopādadate | anyathā hi bālādyavasthābhedaparicchinnavastubhāgaviṣayatayā nirūḍhāḥ kathaṃ vṛddhādyavasthopahitabhedamapi vastu pratipādayeyuḥ | yeṣāmapi na kṣaṇiko dehaḥ — kiṃ tarhi ? kālāntarāvasthāyīti darśanam, teṣāmapi yathākālamapacīyamānāvayavasambandhādavayavāpacayādvā'nyadanyaddravyamavasthābhedeṣviti siddham | pariṇatidarśane'pi yadavasthābhedasambaddhaṃ vastu tacchabdavācyatayā pratijñātaṃ tataścāvasthāntaraṃ samāśrayeta tadeva vastu tena śabdena nābhidhīyeta, yathā payasi viniścitābhidhānaśaktiḥ kṣīraśabdo na dadhni pravarttate, tathā śarīre'pi nāvasthāntare pravartteteti jātiravaśyābhyupagantavyā | athavāmā bhūdvastubhūtā jātistathā'pi nāvyāpinī vyavasthā | tathāhi — ta eva bhedā avi vakṣitabhedāḥ sāmānyamiti sarvatra jātiśabdairupādīyanta iti yadṛcchāśabdā jātiśabdebhyaḥ pṛthaglakṣaṇakāreṇa nirdiṣṭā ityāha — "prasiddhestvi"ti | gavādayo hi śabdāloke jātiśabdatayā pratītāḥ, citrāṅgadādayastu saṃjñāśabdatveneti pṛthagvacanam 1226 [17.1226.4] "nanvi"tyādinā paraścodayati | [17.1227.1] "nanvanyāpohavācyatvājjātiśabdastu kevalaḥ | vivakṣāparatantratvādvivakṣāśabda eva vā || 1227 ||" [17.1227.2] "satyamityā"dinā pratividhatte | [17.1228.1] "satyaṃ lokānuvṛttyedamuktaṃ nyāyavidedṛśam | iyāneva hi śabdo'sminvyavahārapathaṃ gataḥ || 1228 ||" [17.1228.2] "iyāneva hī"ti | pañcaprakāraḥ saṃjñājātiguṇakriyādravyaśabdabhedena || 1228 || [17.1229.1] nanu yadi svamatasiddhaiva kalpanā'bhipretā kimarthaṃ tarhi "anye tvarthaśūnyaiḥ śabdaireva viśiṣṭo'rtha ucyate" ityanena granthena pṛthakkhamatasiddhā kalpanā paścādupavarṇitā''cāryeṇetyāha — "te tu jātyādaya" iti | [17.1229.2] "te tu jātyādayo neha lokavadvayatirekiṇaḥ | ityetatpratipattyarthamanye tvityādivarṇitam || 1229 ||" [17.1229.3] etaduktaṃ bhavati — na sāvaleyādivyaktivyatiriktā jātyādayaḥ pāramārthikāḥ santi sāṃvṛtāsta ityasyārthasya pratipādanārthamuktamidaṃ lakṣaṇakāreṇa, natu pṛthagaparāṃkalpanāṃ darśayitumiti | "anya" iti | bauddhāḥ | arthaśūnyairiti | jātyādinirapekṣairapohamātragocaraiḥ śabdaiḥ | ityācāryagranthasyārthaḥ || 1229 || [17.1230–1233.1] na kevalamasmābhiriyamabhilāpinī pratītiḥ kalpanā'bhyupagatā, parairapyavaśyābhyupagantavyā, anyathā jagadavyavahāryameva syāditi darśayannāha — "jātyādiyojanāṃye'pī"ti | [17.1230–1233.2] "jātyādiyojanāṃ ye'pi kalpanāṃ samupāśritāḥ | tairabhyupeyā niyataṃ pratītirabhilāpinī || 1230 ||" [17.1230–1233.3] "anyathā yojanābhāvādyuktayoriva bhāvayoḥ | svātantryeṇa paricchedātkalpanā naiva kalpyate || 1231 ||" [17.1230–1233.4] "evaṃ vā vyavahāryaṃ syātsarvaṃ viśvamidaṃ tataḥ | jātyādirūpasaṃsṛṣṭaṃ vyavahāryamidaṃ matam || 1232 ||" [17.1230–1233.5] "jātyādiyojanā śabdayojanā'vyabhicāriṇī | evaṃ cocyata ityetatphalavajjāyate vacaḥ || 1233 ||" [17.1230–1233.6] jātiguṇakriyādravyayojanāyāmapi kalpanāyāṃ parairabhyupagatāyāṃ nāmayojanaiva kalpanā | tathāhi — tatra jātyādivyavacchinnaṃ vastu nāmnaiva viśiṣṭaṃ gṛhyate, anyathā hi svātanñyeṇānekapadārthagrahaṇavadyojanābhāvātkathaṃ kalpanā bhavet, tataśca mūkameva jagatsyāt | ataeva ca daṇḍayuktaṃ puruṣaṃ paśyannapi na tāvaddaṇḍīti yojayati yāvannanāmabhedaṃ smarati | yata eva śabdayojanayā sarvā yojanāvyāptā, ataeva cācāryīyaṃ"jātyā viśiṣṭo'rtha ucyate gaurityādiṣu yaducyata" iti vacanaṃ tatsaphalaṃ bhavet | anyathā vinā nāmnā kathamucyata iti syāt | abhidhānakriyāyāḥ śabdadharmatvāt || 1230 || 1231 || 1232 || 1233 || [17.1234.1] tasmādityādinā kalpanāsiddhimupasaṃharati | [17.1234.2] "tasmātsamastasiddhāntasaṃsthitānāṃ pravādinām | avivādādayatnena sādhyeyaṃ kalpanā matā || 1234 ||" [17.1234.3] lakṣaṇakārasya kalpanāṃ dvirūpāṃ nirdiśato'bhiprāyamāha — "etadāgūrye"ti | [17.1235–1236.1] "etadāgūrya sakalaṃ nāmajātyādivarṇanam | matayoḥ svānyayoritthamupādānamihākarot || 1235 ||" [17.1235–1236.2] "tebhyo'smākabhiyāneva bheda ityevamabruvan | anye tvityādikaṃ vākyamanantaramado jagau || 1236 ||" [17.1235–1236.3] heyopādeyaviṣayakathanaṃ jātyādiyojanāṃ vinā nāmayojanāṃ vinā bhāvinītyādi pūrvopavarṇitam | "nāmajātyādivarṇana"miti | akaroditi sambandhaḥ | svānyayostu matayorupādānaṃ heyopādeyaviṣayakathanāya || 1235 || 1236 || [17.1237.1] nyāyamukhagranthastarhi kathaṃ neya ityāha — "eva"mityādi | [17.1237.2] "evaṃ nyāyamukhagrantho vyākhyātavyo diśā'nayā | jñānamityabhisambandhātpratītistatra coditā || 1237 ||" [17.1237.3] tatrāyaṃ nyāyamukhagranthaḥ— "yat jñānamartharūpādau viśeṣaṇabhidhāyakābhedopacāreṇāvikalpakaṃ tadakṣamakṣaṃ prati varttata iti pratyakṣam" viśeṣaṇaṃ jātyādi, abhidhāyakaṃ nāma, tayorabhedopacāro jātyādimadbhiḥ saṃjñinā ca | abhedopacāragrahaṇamupalakṣaṇam yatrāpi bhedena grahaṇamasya gotvamasyedaṃ nāmeti, tatrāpi kalpaneṣyata eva | nanu cānupratītiḥ kalpaneti noktaṃ, tatkathaṃ yathoktakalpanā labhyata ityāha — "jñānamityabhisambandhā"diti | etaduktaṃ bhavati — kalpanāvaiparītyena jñānameva pratyakṣatvena darśayatā jñānadharmatvaṃ kalpanāyā darśitam | tathācāyamartho bhavati — yajjñānaṃ nāmādyabhedopacāreṇāvikalpakaṃ tatpratyakṣaṃ, yattu jñānaṃ tathāvikalpakaṃ tatkalpanātmakatvānna pratyakṣamiti sāmarthyādabhilāpinī pratītiḥ kalpaneti pratyakṣavaiparītyena sidhyati evaṃ parāparamataṅgraho darśita iti || 1237 || [17.1238.1] yadvā svamatopavarṇanameva kevalamācāryeṇa kṛtamityādarśayati — "yadve"tyādi | [17.1238.2] "yadvā viśeṣaṇaṃ bhedo yenānyāpohakṛcchrutiḥ | jātyādīnāṃ vyavacchedamanena ca karotyayam || 1238 ||" [17.1238.3] bhedo viśeṣaṇaṃ vyāvṛttirityarthaḥ | tasyābhidhāyakaṃ, na jātyādīnāṃ, tasyābhedopacāra iti vigrahaḥ || 1238 || [17.1239–1242.1] nanu ca yadi pratītirabhilāpinī kalpanā, sā dharmiṇī, naca dharmyantare dharmyantarasya prasaṅgo yena tanniṣedhastaddharmatayā kriyata ityasambandhābhidhānam | tathā yadi pratyakṣaṃ kalpanāpoḍham, katvaṃ (thaṃ ?) tatpratyakṣaśabdenocyata iti, anabhidheyārthaḥ kila kalpanāpoḍhārtha iti manvānāḥ pare bhargabhāradvājaprabhṛtayaścodayanti | etacca sarvaṃ parihṛtameveti yojayannāha — "evaṃ pratītirūpā ce"tyādi | [17.1239–1242.2] "evaṃ pratītarūpā ca yadevaṃ kalpanā matā | tādātmyapratiṣedhaśca pratyakṣasyopavarṇyate || 1239 ||" [17.1239–1242.3] "tadā'dhyakṣādiśabdena vācyatve'pi na bādhyate | kalpanāviraho'dhyakṣe na hi sā śabdavācyatā || 1240 ||" [17.1239–1242.4] "anyathā rūpagandhādeḥ savikalpakatā bhavet | ato nāspadamevedaṃ yadāhuḥ kudhiyaḥ pare || 1241 ||" [17.1239–1242.5] "yadi pratyakṣaśabdena pratyakṣamabhidhīyate | kathaṃ tatkalpanāpoḍhamayuktaṃ gamyate katham || 1242 ||" [17.1239–1242.6] "tādātmyapratiṣedha" iti | yatraiṣā kalpanā nāsti tatpratyakṣamityanena granthenalakṣaṇakārastādātmyapratiṣedhaṃ karoti | evaṃbhūtaṃ kalpanātmakaṃ yajjñānaṃ na bhavatītyarthaḥ | natvādheyaniṣedhamiti prathamaṃ tāvadacodyam | dvitīyamapyacodyameva, yato nānabhidheyārthaḥ kalpanāpoḍhārtho varṇitaḥ | kiṃ tarhi ? avikalpakārthaḥ | avikalpakamapi jñānaṃ yadyapyabhidhīyate śabdenādhyavasāyānurodhāt | tathāpi rūpādivanna vikalpakatāṃ yāsyatīti yatkiṃcidetat || 1239 || 1240 || 1241 || 1242 || [17.1243.1] syādetat — bhavatvevaṃ yathopavarṇitā kalpanā | kalpanāpoḍhaṃ tu kathaṃ siddhamityāha — "pratyakṣami"tyādi | [17.1243.2] "pratyakṣaṃ kalpanāpoḍhaṃ vedyate'tiparisphuṭam | anyatrāsaktamanasā'pyakṣairnīlādivedanāt || 1243 ||" [17.1243.3] anena svasaṃvittyā pratyakṣataḥ kalpanāvirahaḥ siddha ityādarśayati || 1243 || [17.1244.1] syādetadasāveva viṣayāntaravyāsakto vikalpaḥ purasthaṃ nīlādi pratipadyata ityāha — "nāsāveve"tyādi | [17.1244.2] "nāsāveva vikalpo hi tamarthaṃ pratipadyate | atītādyabhidhātyāgāttannāmaghaṭanāptitaḥ || 1244 ||" [17.1244.3] yadi hi sa eva vikalpastamarthaṃ pratipadyeta tadā'tītādyarthābhidhānatyāgena tasyaiva nīlādernāma yojayet | ekatrābhilāpadvayasaṃsargāpratīteratītādyabhidhātyāgādityuktam | tasyābhimukhībhūtasya nāma, tannāma, tasya ghaṭanā — yojanā, tasyā āptiḥ — prāptiḥ | prasaṅga iti yāvat || 1244 || [17.1245.1] syānmatam — anya eva tarhi vikalpastadā tamarthaṃ pratipadyata ityevaṃ kasmānna vijñāyata ityāha — "tadā tannāme"tyādi | [17.1245.2] "tadā tannāmasaṃsargī vikalpo'styaparo na ca | dṛśyasyāpratisaṃvitteraniṣṭeśca dvayoḥ sakṛt || 1245 ||" [17.1245.3] anena yathākramaṃ pratyakṣavirodham, abhyupagamavirodhaṃ ca sakṛdvikalpadvayapratijñāyāmāha — "dvayo"riti | vikalpayoriti śeṣaḥ || 1245 || [17.1246.1] vikalpetyādinopasaṃharati | [17.1246.2] "vikalpakamato jñānasahabhāvyanubhūyate | tasmādindriyavijñānamakalpanamidaṃ sphuṭam || 1246 ||" [17.1246.3] vikalpasahabhāvitvamasiddhamiti kadācitparo brūyādatastadāśaṅkayannāha — "krameṇe"tyādi | [17.1247.1] "krameṇaivopajāyante vijñānānīti cenmatam | sakṛdbhāvābhimānastu śīghravṛtteralātavat || 1247 ||" [17.1247.2] yadi krameṇopajāyante kathaṃ yugapatpravedyanta ityāha — "sakṛdbhāvābhimāna"stviti | alāta ivālātavat | yathā'lāte śīghrabhramaṇātsakṛccakrākārā pratītistaddarśanānāṃ ghaṭanādevaṃ jñānānāṃ śīghrotpattitaḥ sakṛdbhāvābhimāna iti | athavā — alātaśabdena viṣayiṇi jñāne viṣayopacārāttadviṣayāṇi jñānānyucyante | pūrvavadvatiḥ || 1247 || [17.1248.1] neti pūrvapakṣaṃ pratikṣipati | [17.1248.2] "na tadā'bhimukhībhūtabhāvanāmānuṣaṅgavān | vikalpo vidyate dṛśya ityevoktaṃ na .. nā || 1248 ||" [17.1248.3] evaṃ manyate — na sakṛdbhāvaprasādhanamatra prakṛtam, kiṃ tarhi ? | dhiyaḥ kalpanāvirahaḥ | sa cānyatra gatacittasyāpyabhimukhībhūtapadārthānubhavakāle tannāmasaṃsargiṇo vikalpasyopalabdhilakṣaṇaprāptasyānupalabdhyā sidhyatīti nātra kiṃciddūṣaṇamuktam | tathāhi yadi nāma krameṇa jñāne saṃvedyete natu vikalpaḥ saṃvedyata iti na prakṛtasya vyāghātaḥ || 1248 || [17.1249.1] na cāyaṃ sakṛdbhāvābhimāno'pi bhrānta ityādarśayannāha — "bhrānti"rityādi | [17.1249.2] "bhrāntistadabhimānaśca tadvyaktaṃ ca nirantaram | tadeva cārthavijñānayaugapadyamataḥ sphuṭam || 1249 ||" [17.1249.3] bhrāntirneti prakṛtaṃ saṃbandhanīyam | "tadabhimāna" iti | tasya — sakṛdbhāvasyābhimāna iti vigrahaḥ | bādhakapramāṇavaśādvibhrāntivyavasthānaṃ, nacātra bādhakamasti, yena bhrāntiḥ syāt | kathaṃ nāstītyāha — "tadvyaktaṃ ca nirantara"miti | tadityabhimukhībhūtārthasaṃvedanaṃ nirantaraviṣayāntarāsaktacittasamakālaṃ spaṣṭamanubhūyate | tadeva cedṛśamarthavijñānaṃ pratyakṣamucyata iti kuto bhrāntiḥ || 1249 || [17.1250–1253.1] na kevalaṃ sakṛdbhāvasya bhrāntatvavyavasthāṃ prati na kiṃcitsādhakamasti, pratyuta bādhakamastīti darśayannāha — "narttakī"tyādi | [17.1250–1253.2] "narttakīdṛṣṭyavasthādāvakhilaṃ vedyate sakṛt | bahubhirvyavadhāne'pi bhrāntiḥsā cā(ścedā?)śuvṛttitaḥ 1250" [17.1250–1253.3] "latātālādibuddhīnāmatyarthaṃ laghuvarttanam | sakṛdbhavābhimāno'taḥ kimatrāpi na varttate || 1251 ||" [17.1250–1253.4] "śuddhe ca mānase kalpe vyavasīyeta na kramaḥ | alpā ca sarvabuddhīnāmāśuvṛttiścirāsthiteḥ || 1252 ||" [17.1250–1253.5] "ataḥ sarvatra viṣaye na kramagrahaṇaṃ bhavet | sakṛdgrahaṇabhāsastu bhavecchabdādibodhavat || 1253 ||" [17.1250–1253.6] ekaikā dhīḥ pañcabhirdhībhirvyavadhīyamānā'pi narttakīdarśanādyavasthāyāmavyavahitevapratibhāti | tathāhi — yadaiva narttakīmutpaśyati tadaiva gītādiśabdaṃ śṛṇoti, karpūrādirasamāsvādayati, nāsikāpuṭavinyastakusumāmodaṃ jighrati, vyajanānilādisparśaṃ ca spṛśati, vastrābharaṇādidānādi ca cintayati | tataśca yadi bahubhirvyavadhāne'pi buddhīnāṃ sakṛdbhāvabhrāntirāśūtpattibalādupajāyate, tadā latā tālaḥ saro rasa ityevamādāvekaikajñānavyavadhānādvarṇaśrutīnāmatyarthaṃ laghuvarttanamastīti sakṛdvarṇapratibhāsaḥ prāpnoti | tataśca saro rasa ityādau śabde śrūyamāṇe śrutibhedo'rthapratītibhedaśca na syāt | kiṃca — buddhervijātīyacakṣurādivijñānāvyavahite nānāvidyārthacintārūpe vikalpe samutpadyamāne śīghravṛttirastīti na kramavyavasāyaḥ prāpnoti | sarvāsāṃ ca buddhīnāṃ kṣaṇikatvena cirānavasthānādāśuvṛttirastīti kasyacidarthasya na kramavatī pratītiḥ syāt | "śabdādibodhava"diti | narttakīprekṣāvasthāyāṃ śabdādisaṃvedanavat || 1250 || || 1251 || 1252 || 1253 || [17.1254–1256.1] yaścāyamalātavaditi dṛṣṭāntaḥ sa sādhyavikala iti darśayannāha — "alāte'pī"tyādi | [17.1254–1256.2] "alāte'pi sakṛdbhrāntiścakrābhāsā pravarttate | na dṛśāṃ pratisandhānādvispaṣṭaṃ pratibhāsanāt || 1254 ||" [17.1254–1256.3] "tathāhi pratisandhānaṃ smṛtyaiva kriyate natu | darśanena vyatītasya viṣayasyānavagrahāt || 1255 ||" [17.1254–1256.4] "yaścāsyā viṣayo nāsau vinaṣṭatvātparisphuṭaḥ | tataḥ parisphuṭo nāyaṃ cakrābhāsaḥ prasajyate || 1256 ||" [17.1254–1256.5] yato neyaṃ mānasī bhrāntiḥ kramavarttinī darśanāni ghaṭayantī samupajāyate, kiṃ tarhi ?, sakṛdekaivendriyajā cakrākārā bhrāntiḥ sāmagrīviśeṣabalādutpadyate, vispaṣṭapratibhāsatvāt | nahi vikalpānubaddhasya spaṣṭapratibhāsitvaṃ yuktam | tathāhi — ghaṭanā kriyamāṇā smṛtyaiva kriyate, nendriyajñānena, tasya vastusannidhānabalabhāvino'tītārthagrahaṇāsāmarthyāt | yaścāsyāḥ smṛterviṣayo nāsau parisphuṭaḥ, kasmāt ? vinaṣṭatvāt | tasmādaspaṣṭābhatvaprasaṅgānneyaṃ mānasī bhrāntiḥ | kiṃ tarhi ?, indriyajā, iti sādhyavikalo dṛṣṭāntaḥ || 1254 || 1255 || 1256 || [17.1257–1260.1] evaṃ pratyakṣato dhiyaḥ kalpanāvirahaṃ pratipādya sāṃpratamanumānataḥ pratipādayati — "yadi ce"tyādi | [17.1257–1260.2] "yadivā yasya bhāvasya yadrūpasthitikāraṇam | na vidyate na tattvena sa vyavasthāpyate budhaiḥ || 1257 ||" [17.1257–1260.3] "avidyamānasāsnādiryathā karko gavātmanā | viśeṣaṇaviśiṣṭārtha grahaṇaṃ na ca vidyate || 1258 ||" [17.1257–1260.4] "savikalpakabhāvasya sthiterākṣe nibandhanam | vipakṣaḥ śābaleyādiranyathā'tiprasajyate || 1259 ||" [17.1257–1260.5] "nacāprasiddhatā hetorjātyādeḥ pratiṣedhataḥ | bhedena cāparicchedānnacāstyevaṃ viśeṣaṇam || 1260 ||" [17.1257–1260.6] prayogaḥ — yasya yadrūpa vyavasthitau nimittaṃ nāsti na tattathā prekṣāvadbhirvyavahartṛbhirvyavasthāpyate, tadyathā — avidyamānagoprajñaptinimittabhūtakakudādisamudāyaḥ karko gotvena | nāsti ca pratyakṣasya nīlādyasādhāraṇaviṣayabalenotpadyamānasya savikalpakabhāvavyavasthitau viśeṣaṇaviśiṣṭārthagrahaṇaṃ nimittamiti kāraṇānupalabdhiḥ | vaidharmyeṇa śābaleyabāhuleyādayaḥ | sarvathā sarvasya vyavasthānaprasaṅgo vyavasthāpayituścāprekṣāpūrvakāritāprasaṅgo bādhakaṃ pramāṇamiti saṃkṣepārthaḥ | karkaḥ — śuklo'śvaḥ | "jātyāde"riti | viśeṣaṇasyeti śeṣaḥ | santu nāma vastubhūtā jātyādayastathā'pi nāsiddhateti darśayannāha — "bhedena cāparicchedā"diti | viśeṣyatvenābhimatādrūpāderityadhyāhāryam | yadi nāma bhedenāparicchedo jātastathāpi viśeṣaṇaṃ kasmānna bhavatītyāha — "nacāstyeva"miti | bhedenāparicchinnam | tasmādviśeṣaṇaviśiṣṭārthagrahaṇaṃ na vidyata ityasya hetornāsiddhatā || 1257 || 1258 || 1259 || 1260 || [17.1261–1263.1] syādetanmābhūjjātyādikaṃ viśeṣaṇaṃ, śabdasvarūpameva tu viśeṣaṇaṃ bhaviṣyatītyāha — "nāmāpī"tyādi | [17.1261–1263.2] "nāmapi vācakaṃ naiva yacchabdasya svalakṣaṇam | svalakṣaṇasya vācyatvavācakatve hi dūṣite || 1261 ||" [17.1261–1263.3] "adhyāropitamevāto vācyavācakamiṣyate | anāropitamarthaṃ ca pratyakṣaṃ pratipadyate || 1262 ||" [17.1261–1263.4] "svalakṣaṇasya sadbhāve sadbhāvāttadabhāvataḥ | vyavadhānādibhāve ca tasyāpi vyatirekataḥ || 1263 ||" [17.1261–1263.5] nahi svalakṣaṇe saṅketaḥ, nāpi śabdasvalakṣaṇe, tayorvyavahārakāle'nanvayāt | naca svalakṣaṇavyatirekeṇānyacchabdasvarūpamasti | nacāsaṅketito'rthaḥ śabdena yojyate'tiprasaṅgāt | nāpi śabdayojanamantareṇa vikalpaḥ | tasmādadhyāropita eva vācyavācakabhāvo na pāramārthikaḥ | syādetadāropitemevārthaṃ tarhi pratyakṣaṃ pratipadyamānaṃ savikalpakaṃ bhaviṣyatītyāha — "anāropitami"tyādi | "tadabhāvata" iti | tasyāpi vyatirekata iti sambandhaḥ | tasya svalakṣaṇasyābhāvāttasyāpi pratyakṣasya vyatirekato'bhāvāditi yāvat | kadā svalakṣaṇasyābhāva ityāha — "vyavadhānādī"ti | ādiśabdenadeśakālaviprakarṣādiḥ || 1261 || 1262 || 1263 || [17.1264.1] "aśakyasamaya" ityādinā pramāṇāntaramapyāha — [17.1264.2] "aśakyasamayo hyātmā nīlādīnāmananyabhāk | teṣāmataśca saṃvittirnābhijalpānuṣaṅgiṇī || 1264 ||" [17.1264.3] nīlādīnāmātmā — svabhāvaḥ, aśakyasamayaḥ — aśakyasaṅaketaḥ | kathamiti praśne kāraṇamāha — "ananyabhāgi"ti | ananyabhāk — asādhāraṇaḥ | vyavahārakālāpratyupasthāyīti yāvat | vyavahārārthatvātsamayasyeti nātra śabdasaṅketaḥ | kiṃca — viṣayīkṛte cāyaṃ samayo bhavati nāviṣayīkṛte, na tāvadanutpannaṃ pratyakṣaṃ nīlādyatmānaṃviṣayīkaroti, utpannaṃ cābhilāpamādāya yojayet | utpattikāle'bhilāpagrahaṇakāle ca kṣaṇikatvānna viṣayeṇāpi pratyakṣaṃ viṣayīti kena kutra yojanamityato'pyaśakyasamayo nīlādīnāmātmā | "teṣā"miti | nīlādīnām | "nābhijalpānuṣaṅgiṇī"ti | nāviṣṭābhilāpā | tatra prayogaḥ — yadyatrāgṛhītasamayaṃ na tattatra savikalpakaṃ bhavati, tadyathā — cakṣurvijñānaṃ gandhe, agṛhītasamayaṃ ca pratyakṣaṃ nīlādyātmanīti vyāpakaviruddhopalambhaḥ || 1264 || [17.1264.4] "nanvi"tyādinā prathame hetau sumaterdigambarasya matenāsiddhatāmāśaṅkate | [17.1265–1267.1] "nanu nāmādikaṃ mābhūttasya grāhyaṃ viśeṣaṇam | tathā'pyasiddhatā hetornaiva vyāvarttete yataḥ || 1265 ||" [17.1265–1267.2] "arthāntaravyavacchinnarūpeṇāgrahaṇaṃ yadi | arthamātragraho vā syādagraho vā ghaṭe yathā || 1266 ||" [17.1265–1267.3] "ghaṭāntaravyavacchinnarūpeṇāgrahaṇaṃ yadi | ghaṭamātragraho vā syādagraho vā ghaṭasya vai || 1267 ||" [17.1265–1267.4] sa hi sāmānyaviśeṣātmakatvenobhayarūpaṃ sarvaṃ vastu varṇayati | sāmānyaṃ ca dvirūpam | viśeṣeṇāvacchinnaṃ yathā gotvādi, anavacchinnaṃ yathā sattāvastutvādi | tatra yadanavacchinnamekarūpaṃ tadālocanāmātrasya nirvikalpakapratyakṣasya gocaraḥ | itaratpunaḥ savikalpakasyetyeṣā tasya prakriyā | kumārilastu — ālocanājñānaṃ nirvikalpakaṃ vyaktisvalakṣaṇaviṣayaṃ varṇayati | sāmānyaviṣayaṃ tu savikalpakaṃ pratyakṣam | tatra sumatiḥkumārilādyabhimatālocanāmātrapratyakṣavicāraṇārthamāha | tadvādīdaṃ praṣṭavyaḥ | kiṃ tadindriyasya puraḥsthitamarthamātraṃ svena rūpeṇārthāntarā'sambhavinā viśiṣṭaṃ gṛhyate ? neti | yadyasau brūyānneti | atrocyate — arthāntaravyavacchinnarūpeṇāgrahaṇaṃ yadi — vivakṣitādarthādyadarthāntaraṃ, tato vyavacchinnaṃ — tatrāvidyamānaṃ vivakṣitārthasthaṃ rūpaṃ — svabhāvaḥ, tena viśiṣṭasya yadi tasyārthasyāgrahaṇamiṣyate, tadā tadarthamātragraho vā syāt — yattadarthamātramarthāntarāsambhavisvabhāvarahitaṃ tasyaiva grahaṇaṃ syāt | atha tadapi na gṛhyate, tadā, agraho vā — agrahaṇameva syāt | ghaṭe yatheti nidarśanamuktaṃ tacchlokāntareṇa vyācaṣṭe — "ghaṭāntare"tyādi | avadhīkṛtaghaṭāsambhavinā rūpeṇa yadi tasya ghaṭasyāgrahaṇaṃ tadā ghaṭamātragraho vā syāt — kenacidrājatatāmrādinā viśeṣeṇāviśiṣṭasya ghaṭamātrasya grahaṇaṃ syāt | ghaṭamātrasyāpi grahaṇaṃ na bhavati tadā kasyacidapyabhimatasyāpi na grahaṇaṃ syādityagraho vā ghaṭasya vai | evamatrāpi dārṣṭāntike viśeṣāgrahaṇe'rthamātragrahaṇaṃ na grahaṇaṃ vā syādityekāntaḥ || 1265 || 1266 || 1267 || [17.1268.1] atha pūrvakaḥ pakṣaḥ, atrāha — "grāhyāntare"tyādi | [17.1268.2] "grāhyāntaravyavacchinnaṃ bhāvena grāhi cenmatam | savikalpakavijñānaṃ bhavedvṛkṣādibodhavat || 1268 ||" [17.1268.3] yadi paratrāsambhavinā svarūpeṇa viśiṣṭārthagrāhīndriyajñānamabhipretaṃ tadā savikalpakaṃ prāpnoti, kenacidrūpeṇa viśiṣṭārthagrāhitvāt, vṛkṣoyamityādibodhavat || 1268 || [17.1269.1] syānmatam — nārthamātraṃ nāma kiṃcidasti yatsvarūpeṇa viśiṣya gṛhyate | kiṃ tarhi ? yattadviśiṣṭaṃ rūpaṃ tava mama viśeṣābhimataṃ tadevāsti gṛhyate ceti, ata āha — "viśeṣo'spaṣṭasāmānyo naca kaścana vidyata" iti | [17.1269.2] "viśeṣo'spṛṣṭasāmānyo na ca kaścana vidyate | grahaṇe cettadaspaṣṭaṃ vibhāvatvānna gṛhyate || 1269 ||" [17.1269.3] atra mātraṃ nāma sāmānyamucyate, yattatsattetyākhyāyate, tannirapekṣo na kaścidviśeṣo vidyate, yo gṛhyeta tatra | etatsyāt — tvanmatyā yadyapi tadasti sāmānyaṃ,grahaṇakāle tu tanna spṛśyata ityāha — "grahaṇe cettadaspaṣṭaṃ vibhāvatvānna gṛhyata" iti | grahaṇakāle yadi tatsāmānyaṃ sattākhyaṃ indriyajñānena na spṛśyate, viśeṣamātrameva gṛhyate, tadā tadviśeṣamātraṃ gṛhyamāṇaṃ bhāvarahitaṃ sattākhyasvabhāvavikalaṃ niḥsvabhāvaṃ prāptamiti nendriyajñānagrāhyaṃ syāt, vibhāvatvāt — vigatabhāvatvāt | viyatpuṣpavaditi || 1269 || [17.1270.1] "viśiṣṭaviṣayo bodhaḥ kalpanā neti sāhasam | na viśeṣaṇasamvandhādṛte vaiśiṣṭyasambhavaḥ || 1270 ||" [17.1270.2] tasmādviśiṣṭaviṣayo bodho'tha na kalpanā nāstīti sāhasametadbhavatāṃ pramāṇabādhitamabhyupagacchatāmityupasaṃhāraḥ | atraivopapattimāha — "na viśeṣaṇe"tyādi | nahi daṇḍasambandhamantareṇa tadvānbhavati, tadvadviśiṣṭo'pi viśeṣasambandhamantareṇa na yuktaiti bhāvaḥ | tasmādyadviśeṣaṇasambandhagrahaṇaṃ tatsavikalpamiti | prayogaḥ — vinādāspadībhūtaṃ viśiṣṭaviṣayaṃ jñānaṃ savikalpakaṃ, viśiṣṭaviṣayatvāt, paṭo'yamityādijñānavaditi || 1270 || [17.1271.1] "sajātīye"tyādinā pratividhatte | [17.1271.2] "sajātīyavijātīyavyāvṛttārthagrahānmataḥ | viśiṣṭaviṣayo bodho na viśeṣaṇasaṅgateḥ || 1271 ||" [17.1271.3] yadatra yadi vyatiriktaviśeṣaṇasambandhāt (iti) viśiṣṭaviṣayatvāditi hetvarthaḥ, tadā na siddho hetuḥ, tathāhi — na bauddhasya viśeṣaṇaṃ nāma kiṃcidasti | yena tatsa mbandhagrahaṇādviśiṣṭaviṣayo bodhaḥ syāt, kiṃ tarhi sajātīyavijātīyebhyo vyāvṛttasyārthamātrasya grahāt — grahaṇānmato viśiṣṭaviṣayo bodhaḥ || 1271 || [17.1272.1] kathaṃ tarhi viśiṣṭatvamasya vaiśiṣṭyamasyetyādi vyapadeśo vyatirekīvetyāha — "bheda" ityādi | [17.1272.2] "bhedo vaiśiṣṭyamuktaṃ hi na viśeṣaṇasaṅgtiḥ | bhinnamityapi tadvācā nānuviddhaṃ pratīyate || 1272 ||" [17.1272.3] bhedaḥ sajātīyavijātīyebhyo vyāvṛttiḥ | sā ca nānyā vyāvṛttādbhāvāt, bhāva eva hi bhedāntarapratikṣepeṇa tanmātrajijñāsāyāṃ tathocyate | syādetat — yadi vijātīyasajātīyebhyo bhinnasya vastuno grahaṇaṃ niyamena tarhi savikalpakaṃ grahaṇaṃ prāptaṃbhinnametadityevamākārapravṛttatvāt | anyathā kathaṃ tadviṣayaṃ syādyadyanyākārapravṛttaṃ bhavet, nahyanyākārapravṛttaṃ tadviṣayaṃ yuktamatiprasaṅgādityāśaṅkyāha — "bhinnamityapi tadi"tyādi || 1272 || [17.1273.1] kathaṃ tarhi bhinnamityabhidhīyata ityāha — "svabhāvāpare"tyādi | [17.1273.2] "svabhāvāparaniḥśeṣapadārthavyatirekiṇi | gṛhīte sati tasmiṃstu vikalpo jāyate tathā || 1273 ||" [17.1273.3] svabhāvādapare ye niḥśeṣāḥ padārthāstebhyo vyatirekiṇi vyāvṛtte gṛhīte satyasādhāraṇanīlādyākārapratibhāsanātpaścādbhedādhyavasāyī śabdākārānusmṛto bhinnamityabhilapannutpadyate vikalpaḥ | nacedastvabhilāpasvabhāvaṃ tatsaṃsṛṣṭātmatattvaṃ vā, yena bhinnamityabhinnamiti nāmnā saṃyojyagrahaṇe sati gṛhītaṃ syāt | tasmādasiddha eva hetuḥ 1273 [17.1273.4] atha vyāvṛttivaśādviśiṣṭa iti kṛtvā viśiṣṭaviṣayatvāditi hetvarthaḥ, nārthāntaraviśeṣaṇasambandhāt | tadā'pi svato naikāntiko heturiti darśayannāha — "viśeṣaṇe"tyādi | [17.1274.1] "viśeṣaṇānavacchinnaṃ paraiḥ sāmānyamiṣyate | nirvikalpakavijñānagrāhyaṃ tatrāpyataḥ samam || 1274 ||" [17.1274.2] dvirūpaṃ hi sāmānyaṃ viśeṣaṇāvacchinnarūpamanavacchinnarūpaṃ ca | tatra yadanavacchinnarūpaṃ tanmirvikalpakavijñānagrāhyamiṣṭam | tatrāpi — sāmānye | ata etadvikalpakavijñānagrāhyatvaṃ tulyam || 1274 || [17.1274.3] kathamityāha — "viśeṣāddhī"tyādi | [17.1275.1] "viśeṣāddhi viśiṣṭaṃ tatsāmānyamavagamyate | tadgrāhakamataḥ prāptaṃ vijñānaṃ savikalpakam || 1275 ||" [17.1275.2] yaddhyasmādviśeṣādviśiṣṭaṃ — vyāvṛttaṃ, tatsāmānyaṃ pratīyate | anyathā sāmānyameva na syāttato yadi na vyāvartteta | tataścāsyāpi sāmānyasya viśeṣādvyāvṛttasya grāhaṃka vijñānaṃ savikalpakaṃ prāpnoti, viśiṣṭaviṣayatvāt | na ca bhavati tvanmatena | tatmātsvato'naikānta iti || 1275 || [17.1276.1] atra kila tenaina sumatinā svayamāśaṅkya sāmānyena hetoranaikāntikatvaṃ parihṛtaṃ tadevādarśayati — "nirviśeṣa"mityādi | [17.1276.2] "nirviśeṣaṃ gṛhītaścedbhedaḥ sāmānyamucyate | tato viśeṣātsāmānyaviśiṣṭatvaṃ na yujyate || 1276 ||" [17.1276.3] nahi sāmānyaṃ kiṃcidasti viśeṣebhyo vyatiriktasvarūpaṃ, yatsvarūpeṇa viśiṣṭaṃ gṛhyamāṇaṃ savikalpakavijñānagocaraḥ syāt, kintu nirviśeṣaṃ gṛhītā bhedā eva sāmānyamityucyante | pratiniyatasvarūpanirapekṣāḥ pratīyamānāḥ sāmānyaśabdābhidheyā iti yāvat | tataśca kutastasmādviśeṣātsāmānyasya viśiṣṭatvam, yena tadgrāhakasya savikalpanā bhavet || 1276 || [17.1277.1] kathaṃ tarhi sāmānyaviśeṣayorasaṅkīrṇā vyavasthetyāha — "vaiṣamye"tyādi | [17.1277.2] "vaiṣamyasamabhāvena jñāyamānā ime kila | prakalpayanti sāmānyaviśeṣasthitimātmani || 1277 ||" [17.1277.3] eta eva hi bhedāḥ samaviṣamatayā saṃprajñāyamānā yathākramaṃ sāmānyaviśeṣābhidhānābhidheyatāmanubhūya sāmānyaviśeṣavyavahārayorviṣayabhedaṃ prakalpayanti || 1277 || [17.1278–1279.1] "vaiṣamyasamabhāvo'ya"mityādinā pratividhatte | [17.1278–1279.2] "vaiṣamyasamabhāvo'yaṃ pravibhakto yadīṣyate | sāmānyasya viśiṣṭatvaṃ tadavasthaṃ viśeṣataḥ || 1278 ||" [17.1278–1279.3] "athāvibhakta evāyamasaṅkīrṇā sthitiḥ katham | anyonyāparihāreṇa sthitergatyantaraṃ naca || 1279 ||" [17.1278–1279.4] "pravibhakta" iti | amiśraḥ | anyadeva sāmānyamanya eva viśeṣa iti yāvat | sāmānyasya viśeṣato viśiṣṭatvamityupalakṣaṇam | tathā viśeṣasyāpi sāmānyato viśiṣṭatvameva | dvayorapi parasparasvabhāvavivekena pravibhaktatvāt | "asaṅkīrṇā sthiti"riti | amiśrībhūtā | yathoktaṃ tenaiva sumatinā — "sattādisāmānyasvabhāvānuviddha eva viśeṣaḥ sākṣātkriyate nānyathā, tato viśaṣṭaviṣayatvameva viśeṣyasya yuktaṃ rūpam, sāmānyaṃ punaraśeṣaviśeṣanirapekṣaṃ sākṣātkartuṃ śakyata ityaviruddhamasyāvikalpaviṣayatva" miti | iyamasaṅkīrṇā sthitirna syāt | na pravibhakto nāpravibhakta iṣyata iti cedāha — "anyonye"tyādi | anyonyāparihārasthitilakṣaṇānāmekasvabhāvaniṣedhasyāparavidhināntarīyakatvānna rāśyantaramasti || 1278 || 1279 || [17.1280–1281.1] api ca nirviśeṣaṃ gṛhītā bhedā iti parasparavyāhatamiti darśayannāha — "viśeṣātmātirekeṇe"tyādi | [17.1280–1281.2] "viśeṣātmātirekeṇa nāparaṃ bhedalakṣaṇam | tadrūpāsparśane teṣu grahaṇaṃ kathamucyate || 1280 ||" [17.1280–1281.3] "tadrūpasparśane cāpi bhedāntaravibhedinaḥ | gṛhītā iti vijñānaṃ prāptameṣu vikalpakam || 1281 ||" [17.1280–1281.4] bhedebhyo hi nānyo viśeṣaḥ, tasya ca viśeṣasya sāmānyagrāhiṇā jñānenāsaṃsparśe kathaṃ bhedāstena gṛhītā bhaveyuḥ, agṛhītasvabhāvāvyatirekāttepyagṛhītā eveti bhāvaḥ | atha gṛhītā iti matam, tadā tadrūpasaṃsparśane — bhedarūpasaṃsparśane grahaṇe, gṛhītāvyatirekādgṛhītasvabhāvavadviśeṣo'pi gṛhīta eveti, eṣu — bhedeṣu, yatsāmānyaviṣayatvenābhimataṃ jñānaṃ tadvikalpakaṃ prāptam || 1280 || 1281 || [17.1282–1283.1] kiṃ ca — mābhūnnāma sāmānyasya viśeṣāvyatirekāttato viśiṣṭatvaṃ, tathāpi śaśaviṣāṇādernirūpākhyāttasya viśiṣṭatvamastyeveti vikalpajñānagrāhyaṃ syāt, naca bhavati, tasmādanaikāntikatvameveti darśayannāha — "nirupākhyācce"tyādi | [17.1282–1283.2] "nirupākhyācca sāmānyaṃ viśeṣaṃ saṃpratīyate | ato vikalpakajñānagrāhyaṃ tadapi te bhavet || 1282 ||" [17.1282–1283.3] "nāsatastadviśiṣṭaṃ cetkibhidānīṃ tadātmakam | no cettathāpi vaiśiṣṭyaṃ tasmādasya na kiṃ matam || 1283 ||" [17.1282–1283.4] syādetat — sāmānyasyābhāvato na viśeṣaḥ saṃbhavati, nāpi sādṛśyam | tathāhi— yanna kiṃcitso'bhāvaḥ kalpyate, tacca tādṛśaṃ sāmānyato naiva viśiṣṭaṃ nāpi samaṃ, bhāvatvaprasaṅgāt | tathāhi — yadi tacchūnyaṃ sāmānyato viśiṣṭaṃ syāttadapi vastveva syāt | nahyavastuno viśeṣākhyasvabhāvaḥ sambhavati, na ca viśeṣākhyaṃ svabhāvamantareṇa viśiṣṭaṃ śakyaṃ vaktum | nāpi samaṃ vastutvaprasaṅgāt | nahyavastunaḥ kenacitsamānaṃ rūpaṃ bhavati, naca samānarūpamantareṇa samaṃ yuktamatiprasaṅgāt | tasmātsāmānyasya śūnyamavadhiṃ kṛtvā na samatvaṃ viśiṣṭatvaṃ vā yuktam | tathāhi — yo yamavadhiṃ kṛtvā samo viśiṣṭo vā bhavati tena so'pyavadhiḥ samo viṣamaśca dṛśyate | yadi hi so'vadhistena samo viṣamo vā na dṛśyeta, itaropyavadhimānsamo viṣamo vā na dṛśyeta || 1282 || 1283 || [17.1284–1285.1] kiṃca nābhāvo nāma kaścidbhāvavyatirikto'sti bhāva eva tu bhāvāntaraṃ na bhavatītyabhāva ākhyāyate, tatkuto'sya vaiśiṣṭyamityetatsarvaṃ sumatinoktamāgūryāha — "atadātmakameveda"mityādi | [17.1284–1285.2] "atadātmakamevedaṃ vaiśiṣṭyaṃ vastuno'pi hi | nāsadrūpaṃ ca sāmānyaṃ tadviśiṣṭaṃ na te katham || 1284 ||" [17.1284–1285.3] "tasmātsvalakṣaṇe jñānaṃ yatkiṃcitsaṃpravarttate | vākpathātītaviṣayaṃ sarvaṃ tannirvikalpakam || 1285 ||" [17.1284–1285.4] vastuno'pi hi sakāśādyadavastuno viśiṣṭatvaṃ tatkhalu nānyat kiṃcit | kiṃ tarhi tattvaniṣedhaḥ, atadātmatvameva, lakṣaṇabheda iti yāvat | taccāsato'pi śaśaviṣāṇādeḥsakāśātsāmānsya tulyameva | tathāhi — asacchaśaviṣāṇādi sarvārthakriyāvirahalakṣaṇaṃ, sāmānyaṃ tu na tatheṣṭamiti vispaṣṭamasya tato vaiśiṣṭyam | tataścāsato'pisakāśādvaiśiṣṭyaṃ syānnaca vastutvaprasaṅgo'sata iti yatkiṃcidetat | yaduktaṃ — nābhāvo nāmānya evetyādi, tatra tena svabhāṣitasyaivārtho na vivecitaḥ | tathāhi — bhāva eva tu bhāvāntaraṃ na bhavatītyukte bhāvāntarāttasya viśeṣa ukto bhavati, tato vyāvṛttisaṅkīrtanāt | tadetaddhyāndhyavijṛmbhitamityalaṃ prasaṅgena | "tasmā"dityādinā pramāṇaphalopasaṃhāraḥ || 1284 || 1285 || [17.1286–1288.1] "asti hyālocanājñāna"mityādinā kaumārilamatopadarśanena yasya yadrūpavyavasthitau nimittaṃ nāstītyādau prayoge hetoḥ pakṣaikadeśāsiddhatvamāśaṅkate | [17.1286–1288.2] "asti hyālocanājñānamādyaṃ cennirvikalpakam | bālamūkādivijñānasadṛśaṃ śuddhavastujam || 1286 ||" [17.1286–1288.3] "na viśeṣo na sāmānyaṃ tadānīmanubhūyate | tayorādhārabhūtā tu vyaktirevāvasīyate || 1287 ||" [17.1286–1288.4] "tataḥ paraṃ punarvastu dharmairjātyādibhiryayā | buddhyā'vasīyate sāpi pratyakṣatvena saṃmatā || 1288 ||" [17.1286–1288.5] tathāhi — sarvaṃ pratyakṣaṃ pakṣīkṛtaṃ, tatra ca sarvatra pratyakṣākhye dharmiṇi savikalpakavyavasthitau nāsti ca viśeṣaṇaviśiṣṭārthagrahaṇaṃ nimittamityasya hetorasiddhiḥ, ālocanājñānavyatirekeṇānyatra pratyakṣe sāmānyādiviśeṣaṇaviśiṣṭārthagrahaṇasya vidyamānatvāt | athālocanājñānameva pakṣīkṛtya heturabhidhīyate tadā siddhasādhyateti manyate, paraḥ | "bālamūkādivijñānasadṛśa"miti | bālavijñānasadṛśaṃ mūkādivijñānasadṛśam | ādiśabdena saṃmūrchitaparigrahaḥ | abhilāpaviśeṣarahitatvamātreṇa sāmyam | śuddhatvaṃ punarvastunaḥ sāmānyadvayaviviktatvāt | tadeva dvitīyena ślokena spaṣṭayati — "na viśeṣa" ityādi | "viśeṣa" iti | avāntarasāmānyaṃ gotvādi | "sāmānya"miti | mahāsāmānyaṃ vastutvādi | "tayorādhārabhūte"ti | anena śuddhaṃ vastu darśitam | "tataḥ para"mityādinā tāmeva pakṣaikadeśāsiddhatāṃ hetorabhivyanakti — "tataḥ para"miti | śuddhavastugrahaṇottarakālaṃ yayā buddhyā vastu vyavasīyate jātyādibhirviśeṣaṇaiḥ sāpi pratyakṣatvena saṃmateti yojyam | jātyādibhirityanena viśeṣaṇaviśiṣṭārthagrahaṇaṃ darśayati | anena cānadhigatārthādhigantṛtvaṃ hetoścāsiddhatoktā bhavati || 1286 || 1287 || || 1288 || [17.1289.1] "punaḥ punarvikalpe'pi yāvānadhigamo bhavet | tatsambandhānusāreṇa sarvaṃ pratyakṣamiṣyate || 1289 ||" [17.1289.2] "punaḥ puna"riti | tṛtīyādau kṣaṇe | "yāvā"niti | anadhigatārthādhiganteti śeṣaḥ | "tatsambandhānusāreṇe"ti | tasyākṣasya sambandhānusāreṇa || 1289 || [17.1290.1] syādetat — yadi prathamato'kṣavyāpārakāle sakalajātyādidharmasamanvitaṃ vastu na bhāsate, tattarhyuttarakālamapi na bhāsetāviśeṣādityāha — "na hi praviṣṭamātrāṇā"mityādi | [17.1290.2] "na hi praviṣṭamātrāṇāmuṣṇādgarbhagṛhādiṣu | arthā na pratibhāntīti gamyante nendriyaiḥ punaḥ || 1290 ||" [17.1290.3] "uṣṇā"diti | prabhāsvarāt | praviṣṭamātrāṇāmiti yojyam | "gamyante nendriyai"riti | api tu gamyanta eveti kākvā darśayati || 1290 || [17.1291.1] evaṃ dṛṣṭāntaṃ prasādhya dārṣṭāntike upasaṃharannāha — "yathe"tyādi | [17.1291.2] "yathā tvābhāsamātreṇa pūrvaṃ jñātvā svarūpataḥ | paścāttatra vibuddhyante tathā jātyādidharmataḥ || 1291 ||" [17.1291.3] yathā garbhagṛhe ābhāsamātraṃ gṛhītvā paścādviśeṣato nīlamityādinā jānāti, evaṃ svarūpataḥ pūrvaṃ jñātvā paścājjātyādidharmataḥ pratyakṣavānbhaviṣyatītyadoṣaḥ || 1291 || [17.1292.1] evaṃ tarhi yadyālocanājñānādūrdhvaṃ punaḥ punaryāvānadhigamastasya prāmāṇyaṃ tadā''locanājñānena yadi kaścidālocya paścādakṣiṇī nimīlya jātyādidharmato vikalpayati, tadā'syāpūrvādhigamostīti tasyāpi pratyakṣatā syādityāha — "yadi tvi"tyādi | [17.1292.2] "yadi tvālocya saṃmīlya netre kaścidvikalpayet | na syātpratyakṣatā tasya sambandhānanusārataḥ || 1292 ||" [17.1292.3] "ālocye"ti | ālocanājñāne jñātvā | "netre" iti | saṃmīlyeti sambandhaḥ | "sambandhānanusārata" iti | akṣasambandhadvāreṇānutpatteḥ | yathoktaṃ tenaiva kumārilena— "evaṃ samāne'pi mārga yatrākṣasambandhaphalānusāraḥ | pratyakṣatā tasya, tathā ca loke vināpyado lakṣaṇataḥ prasiddha"miti || 1292 || [17.1293–1294.1] "tadi"tyādinā pratividhatte | [17.1293–1294.2] "tadayuktaṃ yadi jñānaṃ tatpravṛttaṃ svalakṣaṇe | anāviṣṭābhilāpaṃ tajjātyādigrahaṇe'pi hi || 1293 ||" [17.1293–1294.3] "tathā(cā)vācyamevedaṃ sādhitaṃ prāk svalakṣaṇam | tasminvṛttaṃ ca vijñānaṃ niyataṃ nirvikalpakam || 1294 ||" [17.1293–1294.4] jātyādigrahaṇe'pītyapiśabdo'bhyupagame | ekadā tāvajjātyādīnāṃ nirastatvānna santyeva na iti kutastadgahaṇe prāmāṇyam, santu nāma, tathāpi tadgrahaṇe ālocanājñānavaduttarakālabhāvināṃ jñānānāṃ svalakṣaṇaviṣayatvādavikalpataiva, jātyādīnāṃ svalakṣaṇādavyatirekasyābhyupagatatvāditi bhāvaḥ | prayogaḥ — yatsvalakṣaṇagrārhi tadavika lpakaṃ, yathā''locanājñānam, svalakṣaṇagrāhi cottarapratyakṣatvenābhimataṃ jñānamitisvabhāvahetuḥ | prasaṅgasādhanaṃ cedaṃ, nacānaikāntikatā hetoḥ, yato'vācyamevedaṃ svalakṣaṇamiti prāganyāpohe prasādhitam | nāpi viruddhatā sapakṣe bhāvāt || 1293 || || 1294 || [17.1295.1] syādetat — jātimātraviṣayatvādasiddho heturityāha — "jātimātre"tyādi | [17.1295.2] "jātimātragrahe tu syādekāntena vibhinnatā | viśeṣaṇasya naitacca parairiṣṭaṃ yathoditam || 1295 ||" [17.1295.3] "ekāntena vibhinnatā viśeṣaṇasye"ti | viśeṣyāditi śeṣaḥ | "naitaśca parairiṣṭami"ti | ekāntena viśeṣaṇaviśeṣyayorvibhinnatvam | kathaṃ neṣṭamityāha — "yathodita"miti | tenaiveti śeṣaḥ || 1295 || [17.1296.1] kiṃ tadityāha — "yadī"tyādi | [17.1296.2] "yadi hyekāntato bhinnaṃ viśeṣyātsyādviśeṣaṇam | svānurūpāṃ tadā buddhiṃ viśeṣye janayetkatham || 1296 ||" [17.1296.3] paryāyeṇa bhedasyāpyabhyupagatatvā"dekāntata" ityāha | tathāhi — bhinnābhinnasvabhāvājātyādayastasyeṣṭā naikāntato bhinnā nāpyabhinnāḥ | tathācāha— "buddhibhedānna caikatvaṃ rūpādīnāṃ prasajyate | ekānekatvamiṣṭaṃ vā sattārūpādibhedata" iti | punaścoktam — "sthitaṃ naiva hi jātyādeḥ paratvaṃ vyaktito hi na" iti | paratvamiti | anyatvam | "svānurūpā"miti | viśeṣaṇasvarūpoparaktām | yato viśeṣaṇoparaktaṃ viśeṣyaṃ grāhayadviśeṣaṇamucyate, anyathā viśeṣaṇa(tva)syānupapannatvāditi bhāvaḥ | yathoktam— "svabuddhyā yena rajyeta viśeṣyaṃ tadviśeṣaṇam" iti || 1296 || [17.1297.1] athāpi syāt — svasāmānyalakṣaṇaviṣayatvenobhayaviṣayatvātkevalasvalakṣaṇamātraviṣayatvamasiddhamevottareṣāṃ jñānānāmityāha — "svasāmānyātmano"rityādi | [17.1297.2] "svasāmānyātmanoryuktaṃ jñānaṃ caikaṃ na vedakam | savikalpānyathābhāve prāktanāparavinna hi || 1297 ||" [17.1297.3] svalakṣaṇasāmānyalakṣaṇayornaikaṃ jñānaṃ vedakaṃ yuktam | tathāhi — tadekaṃ jñānaṃ savikalpakaṃ vā syādavikalpakaṃ vā, tatra savikalpakabhāve — savikalpakatve sati, prāktanasya — pūrvoktasya svalakṣaṇasya, vit — vedanaṃ, na prāpnoti | "anyathābhāva" iti | nirvikalpakapakṣe | "apara"syeti | sāmānyātmanaḥ, vit — vittirna syāt || 1297 || [17.1297.4] evaṃ tāvatsvalakṣaṇaviṣayatva itareṣāṃ jñānānāmavikalpatā prāpnotīti sādhitam | idānīṃ bhavatu nāma savikalpatvaṃ tathāpi gṛhītagrāhitvānna teṣāṃ prāmāṇyaṃ yuktamitipratipādayannāha — "ekāntene"tyādi | [17.1298.1] "ekāntenānyatābhāvājjātyādyādyena cedgatam | vijñātārthādhigantṛtvātsmārttajñānasamaṃ param || 1298 ||" [17.1298.2] tathāhi — jātyādervyaktito naivānyatvamekānteneṣṭam | yathoktam — "sthitaṃ naiva hi jātyādeḥ paratvaṃ vyaktito hi na" iti | tataścādyenaivālocanājñānena jātyādi gṛhītamiti smārttajñānavadadhigatārthādhigantṛtvātparaṃ jātyādidharmaniścayajñānamapramāṇameva yuktamiti | prayogaḥ — yadgṛhītagrāhi jñānaṃ na tatpramāṇaṃ, yathā smṛtiḥ, gṛhītagrāhī ca pratyakṣapṛṣṭhabhāvī vikalpa iti vyāpakaviruddhopalabdhiḥ || 1298 || [17.1299–1300.1] tadatra yadi samāropaviṣayavyavacchedana gṛhītamiti hetvarthastadā hetorasiddhatā, atha yathākathaṃcidgṛhītatvāditi hetvarthastadā'numānenānekānta ita darśayannāha — "saṃmugdhe"tyādi | [17.1299–1300.2] "saṃmugdhānekasāmānyarūpeṇādhigame sati | naiva cenniścitaṃ vastu niścayastūttarottaraḥ || 1299 ||" [17.1299–1300.3] "samāropavyavacchedaviṣayatvādyathā'numā | samāropavyavacchedaviṣayo niścayastathā || 1300 ||" [17.1299–1300.4] tathāhi — prathamaṃ saṃbhugdharūpeṇālocanājñānenādhigataṃ, nahi niścitarūpeṇa, uttarottarastu niścayaḥ pramāṇaṃ, samāropavyavacchedaviṣayatvādanumānavat | yathā pratyakṣeṇa gṛhīte śabdādau dharmiṇi kṛtakatvādinā'nityatvaniścayo bhavanpramāṇaṃ bhavati, tathā samāropavyavacchedaviṣayo niścayo bhaviṣyati | tathāhi bhavatāmatrāvivādaḥ — "samāropavyavacchedaviṣayo niścaya" iti | yathoktam— "niścayāropamanasorbādhyabādhakabhāvataḥ | samāropaviveke'sya pravṛttiriti gamyate" || iti || 1299 || 1300 || [17.1301–1303.1] "ne"tyādinā pratividhatte | [17.1301–1303.2] "na samāropavicchedaviṣayatvena mānatā | anumāyāḥ pramāṇatvaprasaṅgena smṛterapi || 1301 ||" [17.1301–1303.3] "pratyakṣānantarodbhūtasamāropaṇavāraṇāt | iṣṭaṃ tu laiṅgikaṃ jñānaṃ pramāṇaṃ na tadasti te || 1302 ||" [17.1301–1303.4] "gauḥśuklaścalatītyādau pratyakṣānantaraṃ na hi | samāropo'tra vijñāne vedyate yanniṣidhyate || 1303 ||" [17.1301–1303.5] pravṛttasamāropavyavacchedenānumānasya prāmāṇyaṃ, na tu punaḥ samāropaviṣayavyavacchedamātreṇa, smṛterapi prāmāṇyaprasaṅgāt, naca tatpratyakṣasamanantarabhāvino gauḥ śuklaścalatītyādervikalpasya pravṛttasamāropanivāraṇamasti, antarā samāropasyānutpannatvāt | kathamanutpannatvamiti cedāha — "gauri"tyādi | nahi vikalpo'saṃvidita utpadyata ityupalabdhilakṣaṇaprāptasyānupalabdhyā siddhamanutpannatvaṃ samāropasya || 1301 || 1302 || || 1303 || [17.1304–1305.1] evaṃ tāvadetatsarvaṃ jātyādikamabhyugamyoktam, idānīṃ jātyādayaḥ paramārthato na santyeva kutastadviṣayatayā pratyakṣasya savikalpatā bhaviṣyatīti darśayannāha — tattvetyādi | [17.1304–1305.2] "tattvānyatvobhayātmānaḥ santi jātyādayo na ca | yadvikalpakavijñānaṃ pratyakṣatvaṃ prayāsyati || 1304 ||" [17.1304–1305.3] "anvayāsatvato bhedādbhedenāpratibhāsanāt | anyonyaparihāreṇa sthiteścānyatvatattvayoḥ || 1305 ||" [17.1304–1305.4] vyaktibhyo hi jātyādayaḥ kadācidavyatiriktā vyatiriktā vā vyatiriktāvya"tiri"ktatvenobhayātmāno vā | na tāvadādyaḥ pakṣaḥ — anvayāsatvataḥ — anvayābhāvāt | anekavastvanugataṃ hi rūpaṃ sāmānyamucyate, na caivaṃ vyaktayaḥ parasparamanvāviśanti, yena tā eva sāmānyaṃ bhaveyuḥ | anvāveśe vā viśvamekameva rūpaṃ jātamitisāmānyasyaivābhāvaprasaṅgaḥ, anekādhāratvāttasya | nāpi dvitīyaḥ pakṣaḥ — bhedādbhedenāpratibhāsanāt — "bhedā"diti | vyakteḥ | nacāpratibhāsamānaṃ pratyakṣībhavati | yathoktam— "vyaktayo nānuyantyanyadanuyāyi na bhāsate | jñānādavyatiriktaṃ ca kathamarthāntaraṃ vrajet" || iti | nāpi tṛtīyaḥ pakṣaḥ — anyonyaparihāreṇa sthiteranyatvatattvayoḥ pakṣayoḥ | yauhi parasparaparihāreṇa sthitalakṣaṇau tayorya ekaḥ pratiṣedhaḥ so'paravidhināntarīyakaḥ | parasparaparihāreṇa vā'nyatvatattve vyavasthite, anyatarasvabhāvavyavacchedenānyatarasya paricchedāt | tasmānnāsti tṛtīyarāśisambandhaḥ || 1304 || || 1305 || [17.1306.1] nanu ca yadyavikalpaṃ pratyakṣaṃ kathaṃ tena vyavahāraḥ, tathāhi — idaṃ sukhasādhanamidaṃ duḥkhasyeti yadi niścinoti tadā tayoḥ prāptiparihārāya pravarttate | kiṃca — anumānānumeyavyavahārābhāvaśca prāpnoti | tathāhi — anumānakāle'vaśyaṃ dharmī dharmo vā pramāṇāntareṇa niścito gṛhītavyaḥ | sa ca na pratyakṣeṇāniścayātmakena niścito gṛhītuṃ śakyate | nāpyanumānena, anavasthādoṣāt | nacānyatpramāṇāntaramastīti sarvavyavahārocchedaḥ prāpnoti | tasmādanumānādivyavahārapravṛttito liṅgādanumānabādhiteyamavikalpakapratijñeti yaścodayettaṃ pratyāha — "avikalpamapī"tyādi | [17.1306.2] "avikalpamapi jñānaṃ vikalpotpattiśaktimat | niḥśeṣavyavahārāṅgaṃ taddvāreṇa bhavatyataḥ || 1306 ||" [17.1306.3] "taddvāreṇe"ti | vikalpadvāreṇāvikalpakamapi niścayahetutvena sakalavyavahārāṅgaṃ bhavati | tathāhi — pratyakṣaṃ kalpanāpoḍhamapi sajātīyavijātīyavyāvṛttamanalādikamarthaṃ tadākāranirbhāsotpattitaḥ paricchindadutpadyate | tacca niyatarūpavyavasthitavastugrāhitvādvijātīyavyāvṛttavastvākārānugatatvācca tatraiva vastuni vidhipratiṣedhāvāvirbhāvayati — analo'yaṃ nāsau kusumastabakādiḥ, iti | tayośca vikalpayoḥ pāramparyeṇa vastuni pratibandhādasaṃvāditve'pi na prāmāṇyamiṣṭam | dṛśyavikalpayorekatvādhyavasāyena pravṛtteranadhigatavasturūpādhigamābhāvāt | ataeva vikalpadvayahetutvāttṛtīyaprakārābhāvasūcanāyāpi nimittatāṃ pratipadyate | tathāhi — yadyatra kvacitpravṛttaṃ ta(tta)tpratibhāsitvāttatparicchinatti, tadanyasya tatrānupalambhāttatastadvyavacchinatti | sarvabhāvānāṃ ca dṛśyatadanyatvena dvairāśye vyavasthāpanātprakārāntarābhāvaṃ ca sūcayati | yadyevaṃ — pratyakṣeṇaiva śabdādau dharmiṇi gṛhītatvādanityatvādeḥ tatrānumānavikalpaḥ pravarttamānaḥ pramāṇaṃ na prāpnoti | naiṣa doṣaḥ | pratyakṣamutpannamapi yatrāṃśe'vasāyaṃ janayati sa evāṃśo vyavahārayogyo gṛhīta ityabhidhīyate, yatra tu bhrāntinimittavaśātsamāropapravṛtterna vyavasāyaṃ janayitumīśaṃ sa vyavahārāyogyatvādgṛhīto'pyagṛhītaprakhya iti tatrānumānasya pravṛttasamāropavyavacchedāya pravarttamānasya prāmāṇyaṃ bhavati, na punaḥpratyakṣānantarabhāvivikalpasya, tasya pravṛttasamāropavyavacchedābhāvāt | kiṃ punaḥ kāraṇaṃ — sarvato bhinne vasturūpe anubhavotpattāvapi tathaiva na smārtto niścayo bhavati | ucyate | kāraṇāntarāpekṣatvāt, na hyanubhūta ityeva niścayo bhavati | tasyā'bhyāsārthitvāpāṭavādikāraṇāntarāpekṣatvāt | yathā janakādhyāpakāviśeṣe'pi pitaramāyāntaṃ ddaṣṭvā pitā me āgacchati nopādhyāya iti niścineti || 1306 || [17.1306.4] atra bhāviviktādayo vikalpotpādadvāreṇāpi vyavahārāṅgatvaṃ vighaṭayanto yatpramāṇayanti taddarśayati — "nāvikalpa"mityādi | [17.1307.1] "nāvikalpaṃ vikalpe cecchaktaṃ(ca śaktaṃ ?) viṣayabhedataḥ | akalpatvācca rūpādijñānavaccakṣurādivat || 1307 ||" [17.1307.2] nendriyavijñānaṃ savikalpakamanovijñānakāraṇaṃ bhinnaviṣayatvādrūpasparśādijñānavat,nirvikalpakatvācca, cakṣurādivaditi | viṣayabhedaka ityatra hetau dṛṣṭānto rūpādijñānavaditi, akalpatvādityatra tu cakṣurādivaditi || 1307 || [17.1308.1] "tadatre"tyādinā dūṣaṇamāha — [17.1308.2] "tadatra na virodho'sti vikalpena sahānayoḥ | nacāpi viṣayo bhinnastadarthādhyavasāyataḥ || 1308 ||" [17.1308.3] ubhayorapi hetvoranaikāntikatā, sādhyaviparyayeṇa saha hetvorvirodhānupadarśanāt | "anayo"riti | hetvoḥ | "nacāpi viṣayo bhinna" ityanena satyapi saviṣayatve vikalpasya viṣayabhedata ityasya hetorasiddhatāmāha || 1308 || [17.1309.1] paramārthatastu nirviṣayo vikalpastadāpi sutarāmasiddhateti darśayannāha — "vastutastvi"tyādi | [17.1309.2] "vastutastu nirālambo vikalpaḥ saṃpravarttate | tasyāsti viṣayo naiva yo vibhidyeta kaścana || 1309 ||" [17.1309.3] "rūpaśabdādī"tyādinā rūpādijñānavadityasya dṛṣṭāntasya sādhyavikalatāmāha | [17.1310.1] "rūpaśabdādibuddhīnāmastyevānyonyahetutā | tato'prasiddhasādhyo'yaṃ dṛṣṭāntaḥ samudīritaḥ || 1310 ||" [17.1310.2] rūpaśabdādijñānānāṃ parasparasamanantarapratyayabhāvena kāraṇatvasya vidyamānatvāt || 1310 || [17.1311.1] punarapi viṣayabhedata ityasya hetorvipakṣe sadbhāvopadarśanenānaikāntikatāmāha — "agnidhūmādī"tyādi | [17.1311.2] "agnidhūmādibuddhīnāṃ kāryakāraṇabhāvataḥ | vyabhicāro'pi vispaṣṭametasminnupalabhyate || 1311 ||" [17.1311.3] "etasminni"ti | viṣayabhedata ityatra hetau | yathāgnyādiliṅgibuddherdhūmādiliṅgabuddhirviṣayabhede'pi kāraṇaṃ tathātrāpi bhaviṣyatīti hetoranaikāntikatvam || 1311 || [17.1311.4] evaṃ kalpanāpoḍhatvaṃ pratyakṣasya prasādhyābhrāntagrahaṇe prayojanamāha — "keśoṇḍrake"tyādi | [17.1312.1] "keśoṇḍrakādivijñānanivṛttyartamidaṃ kṛtam | abhrāntagrahaṇaṃ taddhi bhrāntatvānneṣyate pramā || 1312 ||" [17.1312.2] abhrāntamatrāvisaṃvāditvena draṣṭavyam, natu yathā'vasthitālambanākāratayā | anyathā hi yogācāramatenālambanāsiddherubhayanayasamāśrayeṇeṣṭasya pratyakṣalaṇasyāvyāpitā syāt | avisaṃvāditvaṃ cābhimatārthakriyāsamarthārthaprāpaṇaśaktikatvam, natu prāpaṇameva pratibandhādisambhavāt | yadyevamabhrāntagrahaṇamevāstu, kiṃ kalpanāpoḍhagrahaṇeneti cet | na | anumānavikalpasyāpi pratyakṣatvaprasaṅgāt || 1312 || [17.1313–1314.1] "mānasaṃ tadapītyeka" iti | [17.1313–1314.2] "mānasaṃ tadapītyeka naitadindriyabhāvataḥ | bhāvāttadvikṛtāvasya vikṛteścopalambhataḥ || 1313 ||" [17.1313–1314.3] "sarpādibhrāntivaccedamanaṣṭe'pyakṣaviplave | nivartteta manobhrānteḥ spaṣṭaṃ ca pratibhāsanāt || 1314 ||" [17.1313–1314.4] na tadarthamabhrāntagrahaṇaṃ yuktaṃ kartumiti teṣāmabhiprāyaḥ | nanu ca bhavatu nāma mānasam, tathāpyabhrāntagrahaṇaṃ karttavyameva, nahyanenendiyajñānasyaiva pratyakṣalakṣaṇaṃ kartumārabdham, kiṃ tarhi ? mānasasyāpi yogijñānādeḥ, tatra ca svapnāntikasyāpi nirvikalpakatvamasti spaṣṭapratibhāsitvāt, natvabhrāntatvamiti tannivṛttyarthamabhrāntagrahaṇaṃ yuktameva | satyametat | kiṃtvindriyabhrāntirapi sambhavatyato'yamayuktaṃ eṣāṃ pakṣa itīndriyajatvapratipādanāyāha — "naita"dityādi | indriyabhāve sati bhāvādindriyavikāre copaghātalakṣaṇe vikārasyopahatilakṣaṇasyopalambhāttadanyendriyabuddhivadindriyajeyaṃ keśoṇḍrakādibuddhiḥ | kiṃca — yadi manobhrāntiḥ syāttato manobhrāntereva kāraṇānnivarttetānivṛtte'pyakṣaviplave | "sarpādibhrāntiva"diti dṛṣṭāntaḥ | spaṣṭapratibhāsā ca na prāpnotītyayamaparaḥ prasaṅgaḥ | nahi vikalpānuviddhastu spaṣṭārthapratibhāsitā, sāmānyollekhenaiva tasya pravṛtteḥ || 1313 || 1314 || [17.1315–1320.1] "tadbhāve"tyādinā parakīyaṃ dūṣaṇamāśaṅkate | [17.1315–1320.2] "tadbhāvabhāvitā sākṣādasiddhā vyabhicāriṇī | pāramparyeṇa sā tasyāṃ smṛtibuddhau samanvayāt || 1315 ||" [17.1315–1320.3] "tadvikāravikāritvaṃ pāramparyodbhaveṣvapi | kāryeṣu dṛśyate loke vyaktaṃ vegasarādiṣu || 1316 ||" [17.1315–1320.4] "mānasyo bhrāntayaḥ sarvā nivarttante vicārataḥ | ityasminvyabhicāritvaṃ bhāvasāmānyabuddhibhiḥ || 1317 ||" [17.1315–1320.5] "vastusvalakṣaṇe naitāḥ pravarttante svabhāvataḥ | evaṃ tadvinivṛttiścettulyaṃ candradvayādiṣu || 1318 ||" [17.1315–1320.6] "na sattāvinivṛttiścetsamaṃ sāmānyabuddhiṣu | naceśvarādibhrāntīnāṃ tanmatābhiniveśinām || 1319 ||" [17.1315–1320.7] "yuktikoṭiśrave'pyasti nivṛttiḥ pratyuta svayam | naitā yuktaya ityevaṃ te vadanti jaḍāḥ punaḥ || 1320 ||" [17.1315–1320.8] atra yadi sākṣāttadbhāvabhāvitvaṃ hetustadā'nyatarāsiddhatā hetoḥ, nahi parasya sākṣādindriyādutpattirbhrānteḥ siddhā, tasyā eva sādhyatvāt | atha sāmānyena tadbhāvabhāvitvaṃ hetustadā'naikāntikatā, smṛtibuddhau vipakṣabhūtāyāmapi tadbhāvabhāvitvasya samaṃdhayā(pāramparyā ?)dvidyamānatvāt | yacca tadvikāravikāritvaṃ tadapi sākṣādasiddham, pāramparyeṇāpyupādīyamānamanaikāntikameva | yato'śvāyāṃ gardabhena jātasya vegasarasya kalalādyavasthāvyavadhāne'pi gardabharūpānukāreṇa tadvikāritvasya paścāddarśanādato nāsmātsākṣādutpattiḥ sidhyati | mānasī ca bhrāntirvicārānnivartata ityatrāpyanaikāntikatvaṃ bhāvasāmānyabuddhibhiḥ | nahi bhavatāṃ yuktyā sāmānyābhāvamavagacchatāmapi bhāveṣu ghaṭādiṣu bhāva iti vā sāmānyamiti vā sāmānyākāro vikalponivarttate | atha manyase — nivarttanta eva yuktyā vicārayataḥ sāmānyabuddhayaḥ svalakṣaṇe naitāḥ pravarttanta ityanenākāreṇeti | tadaitadapyanuttaram | candradvayādibuddhayo'pi yuktyā vicārayataḥ svalakṣaṇe naitāḥ pravarttanta ityanenākāreṇa nivarttanta eva | naca tāvatā mānasyo bhavanti | sattā tāsāṃ na nivarttata iti cettattulyaṃ sāmānyabuddhibhiḥ | nahi tāsāmapi svabhāvo nivarttate || 1315 || 1316 || 1317 || || 1318 || 1319 || 1320 || [17.1321–1323.1] "tadbhāvabhāvite"tyādinā pratividhatte | [17.1321–1323.2] "tadbhāvabhāvitā sākṣānna siddhā'bhrāntacetasā | vyavadhānaṃ na siddhaṃ hi na hi tadvedyate'ntarā || 1321 ||" [17.1321–1323.3] "anyārthāsaktacitto'pi dvicandrādi samīkṣate | avicchinnamato nāsti pāramparyasamudbhavaḥ || 1322 ||" [17.1321–1323.4] "bhāvasāmānyabuddhīnāṃ pratisaṃhārasambhave | nivṛttiḥ saṃbhavatyeva svecchayeśamaterapi || 1323 ||" [17.1321–1323.5] nāsiddhā, api tu siddhaiva, kasmāt ?, abhrāntenaikacandracetasā vyavadhānāsiddheḥ | tasyopalabhyasyāntarāse'nupalabhyamānatvāt | etadevā"nyārthe"tyādinā spaṣṭīkurute | avicchinnaṃ dvicandrādīti sambandhanīyam | ata eva tadvikāravikāritvasyāpyavyabhicāraḥ | nahi tadapi vyavahitaṃ, yena vegasarādibhirvyabhicāraḥ syāt | bhāvasāmānyabuddhīnāmapi yadecchāyā saṃhāraṃ kurute tadā nivṛttirastyeva | natu keśoṇḍrakādibuddhīnāmicchayā saṃhāraḥ saṃbhavatīti nānaikāntikatā | indriyajñānasyāpi cakṣuṣīcchayā nimīlite nivṛttiricchāvaśātsambhavatīti cet | nahi samanantaramicchānivṛttau nivarttate cakṣurvijñānam | kiṃ tarhi ? | cakṣurnimīlanaṃ tāvadicchāvaśādbhavati, tato nivṛtte cakṣuṣi tajjñānaṃ nivarttate, mānasī tu bhrāntiḥ sākṣādicchāvaśānnivarttata iti na samānam | itthaṃ caitadavaseyaṃ — yataḥ praṇihite cakṣuṣi draṣṭumaniṣyamāṇo'pyartho dṛśyata evāto necchāyāścakṣurādijñāne sākṣātsāmarthyam || 1321 || 1322 || 1323 || [17.1324.1] "pītaśaṅkhādibuddhīnāṃ vibhrame'pi pramāṇatām | arthakriyā'visaṃvādādapare saṃpracakṣate || 1324 ||" [17.1324.2] kecittu svayūthyā evābhrāntagrahaṇaṃ necchanti | bhrāntasyāpi pītaśaṅkhādijñānasya pratyakṣatvāt | tathāhi na tadanumānamaliṅgajatvāt | pramāṇaṃ cāvisaṃvāditvāt | ata evācāryadiṅnāgena lakṣaṇe na kṛtamabhrāntagrahaṇam | bhrānti(:) saṃvṛtti(:)sājñānamanumānetyādinā pratyakṣābhāsanirdeśādavisaṃvādikalpanāpoḍhamityevaṃdhamiṣṭamācāryasya lakṣaṇam | sataimiramiti tu timiraśabdo'yamajñānaparyāyaḥ | timiraghnaṃ ca mandānāmiti yathā | timire bhavaṃ taimiraṃ visaṃvādakamityarthaḥ || 1324 || [17.1325–1326.1] "tanne"tyādinā pratividhatte | [17.1325–1326.2] "tannādhyavasitākārapratirūpā na vidyate | tatrāpyarthakriyāvāptiranyathā'tiprasajyate || 1325 ||" [17.1325–1326.3] "keśādipratibhāse ca jñāne saṃvādibhāvataḥ | ālokāderatastasya durnivārā pramāṇatāḥ || 1326 ||" [17.1325–1326.4] prāmāṇyaṃ hi bhavaddvābhyāmākārābhyāṃ bhavati, yathāpratibhāsamavisaṃvādādyathādhyavasāyaṃ vā | tatreha na yathāpratibhāsamavisaṃvādaḥ pītasya pratibhāsanāttasya yathābhūtasyāprāpteḥ | nāpi yathādhyavasāyamavisaṃvādaḥ, pītasyaiva viśiṣṭārthakriyākāritvenādhyavasāyāt, na ca tadrūpārthakriyāprāptirasti | na cānadhyavasitārthāvisaṃvādenāpi prāmāṇyamatiprasaṅgat | keśādijñāne'pi hyanadhyavasitā''lokādiprāpteḥ || 1325 || || 1326 || [17.1327.1] atha manyase — yadyapi varṇo'dhyavasito na prāpyate, saṃsthānaṃ tu prāpyata evetyata āha — "na varṇe"tyādi | [17.1327.2] "na varṇavyatiriktaṃ ca saṃsthānamupapadyate | bhāsamānasya varṇasya na ca saṃvāda iṣyate || 1327 ||" [17.1327.3] subodham || 1327 || [17.1328–1329.1] "yadyākāra"mityādinopacayamāha — [17.1328–1329.2] "yadyākāramanādṛtya prāmāṇyaṃ ca prakalpyate | arthakriyā'visaṃvādāttadrūpo hyarthaniścayaḥ || 1328 ||" [17.1328–1329.3] "ityādigaditaṃ sarvaṃ kathaṃ na vyāhataṃ bhavet | vāsanāpākahetūtthastasmātsaṃvādasambhavaḥ || 1329 ||" [17.1328–1329.4] naiva hyarthakriyā'visaṃvāditvamātreṇākāramanapekṣya prāmāṇyaṃ kalpanīyam, viṣayākārasyāprāmāṇyaprasaṅgat | "tadrupa" iti | jñānasthābhāsarūpaḥ | ādiśabdena yathā yathā hyarthasyākāraḥ śubhrāditvena sanniviśate tadrūpaḥ sa viṣayaḥ pramīyata ityādikamācāryīyaṃ vacanaṃ virudhyata iti darśayati | arthakriyāsaṃvādastu pūrvārthānubhavabāsanāparipākādeva pramāṇāntarādbhavatītyavaseyam | pītaśaṅkhajñānasya vāsanāparipākahetuḥ śukla eva śaṅkhastadādhipatyena tatparipākāt | vāsanāparipākahetutaḥ samutthānaṃ yasyāvisaṃvādasya sa tathoktaḥ || 1328 || 1329 || [17.1330.1] sukhādīnāṃ kathaṃ saṃvedanapratyakṣatetyāha — "mānase"tyādi | [17.1330.2] "mānasendriyavijñānanirvikalpatvasādhane | yo nyāyaḥ sa sukhādīnāmavikalpatvasādhakaḥ || 1330 ||" [17.1330.3] "yo nyāya" iti | aśakyasamayatvādiḥ | mānasasya yadyapi nokto nyāyastathāpi ya indriyajñāne nyāyo'śakyasamayatvaṃ sa tasyāpi tulya eva | yadvā yogijñānamiha mānasaṃ, tacca vakṣyamāṇam | siddhāntaprasiddhatvānmānasasyātra na lakṣaṇaṃ kṛtaṃ | pramāṇenābādhitatvamācāryeṇaiva pratipāditamiti na pratipādyata iti bhāvaḥ || 1330 || [17.1331.1] "avedakā" ityādinā vaiśeṣikamatamāśaṅkate | [17.1331.2] "avedakāḥ parasyāpi svavidbhājaḥ kathaṃ nu te | ekārthāśritavijñānavedyāstvete bhavanti cet || 1331 ||" [17.1331.3] na kevalaṃ svasaṃvedanā na bhavanti, bāhyasyāpyarthasyāvedakāḥ || na jñānasvabhāvā iti yāvat | ekasminnātmani samavetena tu jñānena vedyanta iti teṣāṃ siddhāntaḥ || 1331 || [17.1332–1339.1] "nairantarye"tyādinā pratividhatte | [17.1332–1339.2] "nairantaryapravṛtte hi bāhyavastūpalambhate | sukhādi vedyate kasmāttasminkāle nirantaram || 1332 ||" [17.1332–1339.3] "mānasenaiva yadvedyamiṣyate cetasā na ca | tatkāle tasya sadbhāvaḥ kramajanmopavarṇanāta || 1333 ||" [17.1332–1339.4] "janmaiva yaugapadyena neṣyate na punaḥ sthitiḥ | iti cenna sthitistasya kṣaṇabhaṅgaprasādhanāt || 1334 ||" [17.1332–1339.5] "āśuvṛtteḥ sakṛdbhrāntiriti cetsā'pyapākṛtā | vispaṣṭapratibhāso hi na syātsmaraṇagocare || 1335 ||" [17.1332–1339.6] "sātāsātādirūpā ca sā bhrāntiryadi kalpyate | tadā prāptā sukhādīnāṃ sattā tanmātralakṣaṇā || 1336 ||" [17.1332–1339.7] "yadā ca yogino'nyeṣāmadhyakṣeṇa sukhādikam | vidanti tulyānubhavāttadvatte'pi syurāturāḥ || 1337 ||" [17.1332–1339.8] "svasminnapi hi duḥkhasya sattaivānubhavo na te | kiṃ tu tadviṣayaṃ jñānaṃ taccāsti parasantatau || 1338 ||" [17.1332–1339.9] "paraduḥkhānumāne ca tulyametattathāhi tat | (anumānaṃ sa)viṣayaṃ varṇyate na tvagocaram || 1339 ||" [17.1332–1339.10] anena pratijñāyāḥ pratyakṣaviruddhatāmāha | yadā bāhyavastvavalambanajñānasamakālaṃsukhādayo'nubhūyante, tadā katamenaikārthāśrayiṇā jñānena vedyeran, na tāvattenaiva bāhyā lambane na cakṣurādijñānena, tasya bāhyālambanatvāt, antaḥsaṃvedyamānatvācca sukhādīnāṃ mānasenaiva cetasā vedyatveneṣṭatvāt | naca tasminkāle mānasasya cetasaḥ saṃbhavaḥ, krameṇaiva jñānānyutpadyanta ityabhyupagamyate | athāpi syājjanmaiva jñānānāṃ krameṇābhyupagataṃ na sthitiriti | etaccāsamyak | sarvajanmināṃ kṣaṇikatvasya prasādhitatvāt | āśu vṛttyā sakṛdbhrāntirapi yā sā'pāstaiva pūrvam | kiñca — āhlādaparitāpirūpeṇa spaṣṭaḥ pratibhāso na prāpnoti, vikalpaviṣayatve sati sukhādīnāṃ mānasenaiva cetasā vedyatvenābhyupagapagamāt | tasya ca savikalpakatvāt | na ca vikalpānubaddhasya spaṣṭārthapratibhāsitā | asmābhistu svaviṣayānantaraviṣayasahakāriṇondriyajñānena janitasyaiva pratyakṣatvenābhyupetatvāt | api ca grāhyatve sati sukhādīnāṃ vicchinnapratibhāsitā syānnīlādivat | na ca jñānādvicchinnasya śātādirūpasyopalabdhiḥ | jñānābhedena śātādirūpasya grahaṇaṃ bhrāntiriti cet | evaṃ tarhi siddhā sukhādīnāṃ sattā svasaṃvidrūpā | śātādirūpamātralakṣaṇatvātsukhādīnām | tadrūpatā cejjñānasya siddhā, siddhā jñānasvabhāvāḥ sukhādayaḥ | vyatiriktānāṃ tvasiddhatvādbhrāntyasiddheḥ | śātetyanukūlā, tadviparītā tvaśātā, ādiśabdenopekṣā gṛhyate | yadi ca svasantānotpattilakṣaṇaiva sukhādīnāṃ sattā sa eva teṣāmanubhava iti nābhyupagamyate | kiṃtutadviṣayajñānotpattistadā yogināṃ parakīyaṃ sukhādi gṛhṇatāṃ tadanubhavināmiva tulyāturāvasthā syāt | bhinnasantānavarttitvānna tulyāvastheti na vaktavyam | nahi svasantānavarttittvaṃ teṣāmanugamo'bhyupagataḥ | kiṃ tarhi ? | tadviṣayajñānotpattiḥ | sāca parasantānagrāhiṇāmapyastīti samānaḥ prasaṅgaḥ | athobhayamanubhave sukhādīnāṃ kāraṇamaṅgīkriyate tadā svasantānavarttitvenānubhave siddhaṃ sukhādīnāmātmasaṃvedanam | evaṃ hi svasantānavarttitvaṃ nimittaṃ parasantānavarttibhyaśca viśeṣakaṃ bhavati | yadi svasaṃvidrūpā bhavanti yeṣāṃ tarhi na yoginaḥ siddhā mīmāṃsakādīnāṃ teṣāṃ kathaṃ taiḥ prasaṅga ityāha — "pare"tyādi | nahi bauddhānāmiva pareṣāṃ nirviṣayaṃ paramārthato'numānam | tataśca paraduḥkhānumāne tulyo'nubhavo'numāturapi syāt || 1332 || 1333 || 1334 || || 1335 || 1336 || 1337 || 1338 || 1339 || [17.1340.1] "sukhādītyeva gamyante sukhaduḥkhādayo na tu | jñānamityeva gamyante tanna jñānaṃ ghaṭādivat || 1340 ||" [17.1340.2] śaṅkarasvāmyāha — na jñānasvabhāvāḥ sukhādayaḥ, jñānamityavyapadeśyatvāt, ghaṭādivaditi || 1340 || [17.1341.1] "yadyeva"mityādinā dūṣaṇamāha — [17.1341.2] "yadyevaṃ samayānyatve jñānamityapi no gatiḥ | cetasyasti tataḥ prāptā tatrāpyajñānatā tadā || 1341 ||" [17.1341.3] yadi saṅketānyatvena svabhāvānyatvaṃ syāt, evaṃ sati yadā jñāne'pi kaścidajñānamiti samayaṃ kuryāttadā jñānamityapi cetasi vyapadeśo nāstīti prāptā jñāne'pyajñānatā bhavataḥ || 1341 || [17.1342–1343.1] "vyaktaṃ prakāśarūpatvānno cedevaṃ prasajyate | sukhaduḥkhādike tulyaṃ tacca sarvamidaṃ na kim || 1342 ||" [17.1342–1343.2] "bhūtārthabhāvanodbhūtaṃ kalpanābhrāntivarjitam | vakṣyāmo yogivijñānaṃ sādhanairvimalairalam || 1343 ||" [17.1342–1343.3] atha prakāśātmakaṃ jñānaṃ spaṣṭamanubhūyata iti nājñānatā syādeva sati sukhādiṣvapi sarvametatsamānam | hetuścānenaiva vyabhicārī(ti)na kiṃcidetat | "vakṣyāma" iti | sarvajñasiddhau || 1342 || 1343 || [17.1344.1] pramāṇaphalavipratipattinirākaraṇāyāha — "viṣaye"tyādi | [17.1344.2] "viṣayādhigatiścātra pramāṇaphalamiṣyate | svavittirvā pramāṇaṃ tu sārūpyaṃ yogyatāpi vā || 1344 ||" [17.1344.3] bāhye'rthe prameye viṣayādhigamaḥ pramāṇaphalaṃ, sārūpyaṃ tu pramāṇam | svasaṃvittāvapi satyāṃ yathākāramasya prathanāt | jñānātmani tu prameye svasaṃvittiḥ phalam, yogyatā pramāṇam | savyāpārapratītatāmupādāya jñānasyaiva sā tādṛśī yogyatā | yena tadevātmānaṃ vedayate na ghaṭādaya iti yogyatayā karaṇabhūtayaivātmaprakāśakaṃ lakṣyate jñānamiti yogyatāyāḥ svasaṃvedane prāmāṇyam | taduktam— "tatrāpyanubhayātmatvātte yogyāḥsvātmasaṃvidaḥ | iti sā yogyatā mānamātmā meyaḥ phalaṃ svavit ||" iti || 1344 || [17.1345.1] "chedana" ityādinā kaumārilacodyamāśaṅkate | [17.1345.2] "chedane svadiraprāpte palāśe na chidā yathā | tathaiva paraśorloke chidayā naikateti cet || 1345 ||" [17.1345.3] bhinnapramāṇaphalavādinaṃ prati bauddhenoktam — yadi pramāṇaphalayorbhedo'bhyupagamyate tadā bhinnaviṣayatvaṃ syātpramāṇaphalayoḥ | na caitadyuktam | nahi paraśvādike chedane khadiraprāpte sati palāśe chedo bhavati | tasmātpramāṇaphalayorekaviṣayatvādabheda iti | atroktaṃ kumārilena— "viṣayaikatvamicchaṃstu yaḥ pramāṇaṃ phalaṃ vadate | sādhyasādhanayorbhedo laukikastena bādhitaḥ || chedane svadiraprāpte na palāśe chidā yathā | tathaiva paraśorloke chidayā saha naikatā ||" iti | chedyate'neneti chedanam || 1345 || [17.1346.1] "ne"tyādinottaramāha | [17.1346.2] "na vyavasthāśrayatvena sādhyasādhanasaṃsthitiḥ | nirākāre tu vijñāne sā saṃsthā na hi yujyate || 1346 ||" [17.1346.3] nīlāspadaṃ saṃvedanaṃ na pītasyeti viṣayāvagativyavasthāyā arthasārūpyameva nibandhanaṃ nānyaditi vyavasthāpyavyavasthāpakabhāvena sādhyasādhanavyavasthā, notpadyotpādakabhāvena, yasmānna pāramārthikaḥ kartṛkaraṇādibhāvo'sti, kṣaṇikatvena nirvyāpāratvātsarvadharmāṇām | jñānaṃ hi viṣayākāramutpadyamānaṃ viṣayaṃ paricchindadiva savyāpāramivābhāti | ayamevārthaprāpaṇavyāpāro jñānasya, na tvavinābhāvitvamātram | nahibījādyavinābhāvino'ṅkurādayo na bhavanti | ye(na) jñānameva pramāṇaṃ syāt | tasmātsākārameva jñānaṃ pramāṇaṃ na nirākāramiti vyavasthayā prāmāṇyena pradarśyate | vyavasthā ca tatpṛṣṭalabdhena vikalpena veditavyā || 1346 || [17.1347.1] "ata utprekṣita" ityādinā lokaprasiddhyabādhāmāha | [17.1347.2] "ata utprekṣito bhedo vidyate dhanurādivat | utpādyotpādakatvena vyavastheyaṃ tu neṣyate || 1347 ||" [17.1347.3] "dhanurā"divaditi | dhanurvidhyati dhanuṣā vidhyati dhanuṣo niḥsṛtya śaro vidhyatīti yaccaikasya dhanuṣaḥ kartṛtvādayaḥ kalpitā na virudhyante tathehāpīti || 1347 || [17.1348.1] "viśliṣyamāṇasandhau ca darvādau paraśucchidā | praviśannucyate tena tatraikatvamavasthitam || 1348 ||" [17.1348.2] paraśunā ca vṛkṣādeśchidā nirūpyamāṇā chedyadravyānupraveśalakṣaṇaivāvatiṣṭhate sa cānupraveśaḥ paraśorātmagata eva dharma iti paramārthataśchidayā sahaikatvamiti nāsti virodhaḥ || 1348 || [17.1348.3] vyavasthāyāmityādinaitaddarśayati | [17.1349.1] "vyavasthāyāṃ tu jātāyāṃ kalpyatāmanyathāpi hi | utpādyotpādakatvena saṃsthānavidhirucyate || 1349 ||" [17.1349.2] yathā kumārilena paricchedaphalatvetyādinā granthenotpādyotpādakabhāvena pramāṇaphalavyavasthākṛtā, tathā'smākamapyavirodhinyeva | yathoktamācāryeṇa— "tatrāpi hi pratyakṣatvopacāro'viruddhaścakṣurādiṣu tatkāraṇeṣvi"ti | etāvattu brūmaḥ — avaśyamādau vyavasthādvāreṇaiva sādhyasādhanasaṃsthā karttavyā, na hyavyavasthāpya saṃvidbhedaṃ viṣayabhedena niyamena pravṛttiryuktā, saṃvidbhedavyavasthāyāśca sārūpyameva nibandhanamiti sāmarthyādevāyātaṃ sārūpyasya sādhakatamatvaṃ, sārūpyādeva ce jñānasya pravarttakatvam | pravarttakasya ca pramāṇatvaṃ pravṛttikāmena nirūpyate, na vyasanitayā | yathoktam— "arthakriyārthaṃ hi sarvaḥ pramāṇamapramāṇaṃ cānveṣate prekṣāvāni"ti | yato yenaivāṃśena pravarttakatvaṃ jñānasya bhavati sa eva darśanīyaḥ, na cotpādyotpādakabhāvena pramāṇaphalavyavasthāyāṃ pravarttakāṃśaḥ sārūpyaṃ gamyate, tataśca niṣphalamevotpādadvāreṇa pramāṇavyavasthānaṃ syāt | ataevācāryeṇaitaddvāreṇa pramāṇavyavasthānaṃ na pravṛttyaṅgamiti matvaivopacāra āśritaḥ | tasmājjātāyāṃ tu vyavasthāyāṃ sā'nyathā'pyutpādyotpādakabhāvena kalpyatām | tathā'pyadoṣa eveti || 1349 || [17.1350–1351.1] "paricchede"tyādinā tadeva kaumārilaṃ phalavyavasthānaṃ darśayati | [17.1350–1351.2] "paricchedaphalatvena vṛttasyānantarasya hi | kāraṇatvaṃ mataṃ jñāne pramāṇe tu phalaṃ param || 1350 ||" [17.1350–1351.3] "svasaṃvittiphalatvaṃ cenniṣedhānnaiva yujyate | māne ca viṣayākāre bhinnārthatvaṃ prasajyate || 1351 ||" [17.1350–1351.4] "vṛttasye"ti | pravṛttasya cakṣurāderityarthaḥ | "phalaṃ para"miti | hānopādonāpekṣābuddhilakṣaṇam | idamaparamuktaṃ kumārilenaiva — svasaṃvedanasya niṣedhāttasya pramāṇaphalatvamayuktam | viṣayākārasya ca prāmāṇye sati pramāṇaphalayorbhinnaviṣayatvaṃ prasajyate | tathāhi — viṣayākāro bāhyaviṣayaḥ svasaṃvedanaṃ tu jñānasvarūpaviṣayamiti || 1350 || || 1351 || [17.1350–1351.5] sarvetyādinā pratividhatte — [17.1352.1] "sarvāvittiprasaṅgena sā niṣeddhuṃ na śakyate | bhinnārthatvaṃ na cehāsti svavidapyarthavinmatā || 1352 ||" [17.1352.2] "apratyakṣopalambhasya nārthadṛṣṭiḥ prasidhyati" iti sarvārthāpratyakṣatvaprasaṅgānna śakyate svasaṃvittirniṣeddhum | nāpi bhinnaviṣayatvaprasaṅgo yuktaḥ, yataḥ svasaṃvittirapyarthasaṃvittiriṣṭā, tatkāryatvāt | natu tanmayatvena | svasaṃvittistu tādrūpyāditi na virodhaḥ || 1352 || [17.1353–1355.1] "svātirikte"tyādinā śaṅkarasvāmī pramāṇayati | [17.1353–1355.2] "svātiriktakriyākāri pramāṇaṃ kārakatvataḥ | vāsyādivaccedvaiphalyamanyaddhyapi phalaṃ matam || 1353 ||" [17.1353–1355.3] "uktanyāyena vāsyāderanyadasti phalaṃ na ca | kārakatvaṃ ca no siddhaṃ janakatvavivakṣayā || 1354 ||" [17.1353–1355.4] "sthāpakatvavivakṣāyāṃ na virodho'sti kaścana | tenānaikāntiko heturvirodhāpratipādanāt || 1355 ||" [17.1353–1355.5] ātmavyatiriktakriyākāri pramāṇaṃ kārakatvādvāsyādivaditi | "vaiphalya"mityādinā dūṣayati | viphalaṃ, siddhasādhyatādoṣāt | yato'nyadapi janyaṃ phalaṃ paricchedetyādinā kathitam | hiśabdo hetau | vāsyādivaditi ca sādhyavikalo dṛṣṭāntaśchidayā sahaikatvasya pratipāditatvāt | kārakatvāditi ca janyajanakatvavivakṣāyāmasiddho hetuḥ, sthāpakatvenaiveṣṭatvāt | sādhanasya sthāpakatvavivakṣāyāmapyanaikāntiko virodhābhāvāt | sāmānyavivakṣāyāmanaikāntika eva, virodhasyānupadarśitatvāt || 1353 || || 1354 || 1355 || [17.1356–1357.1] nanu ca yadi viṣayākāraṃ jñānaṃ syāttadā bhavedviṣayasārūpyasya prāmāṇyam, yāvatā grāhyaviṣayasamānākāraṃ samānasvabhāvaṃ jñānamupapadyate, naiva tathā, grāhyājjātyantaratvādrūparasayorivetyāha — "grāhye"tyādi | [17.1356–1357.2] "grāhyasādhāraṇākāraṃ tasmājjātyantaratvataḥ | rasarūpādivajjñānaṃ naiva cedupapadyate || 1356 ||" [17.1356–1357.3] "nyāyānusaraṇe sarvamasmābhirupavarṇitam | idamanyacca vispaṣṭaṃ grāhyagrahavivecane || 1357 ||" [17.1356–1357.4] vijñānavādanyāyānusāribhirasmābhiretadiṣṭameveti na kiṃcitkṣīyate | tathāhi — yatkiṃcididamaspaṣṭaṃ bhavatā grāhyadūṣaṇamabhihitam | idaṃ tu spaṣṭaṃ grāhyavivecanāya sādhanamabhidhīyate'smābhiḥ | grāhye graho'bhiniveśastasya vivecanamapanayanam || 1356 || || 1357 || [17.1358.1] kiṃ tatspaṣṭaṃ sādhanamityāha — "sarve"tyādi | [17.1358.2] "sarvātmanā hi sārūpye jñānamajñānatāṃ vrajet | sāmyaṃ kenacidaṃśane sarvaṃ syātsarvavedakam || 1358 ||" [17.1358.3] yāvadbhyo vijātīyebhyo vyāvṛttastāvadbhya eva jñānamapītīdaṃ sarvātmanā sārūpyam | katipayapadārthavyāvṛttistvaṃśena sārūpyam || 1358 || [17.1359–1361.1] kathaṃ tarhyarthasārūpyasya prāmāṇyamuktamityāha — "kintvi"tyādi | [17.1359–1361.2] "kintu bāhyārthasadbhāvavāde sārūpyasambhavaḥ | dhruvamabhyupagantavya ityarthaṃ sa prakāśitaḥ || 1359 ||" [17.1359–1361.3] "nirbhāsijñānapakṣe hi grāhyādbhede'pi cetasaḥ | pratibimbasya tādrūpyādbhāktaṃ syādapi vedanam || 1360 ||" [17.1359–1361.4] "yena tviṣṭaṃ na vijñānamarthāsārūpyabhājanam | tasyāyamapi naivāsti prakāro bāhyavedane || 1361 || iti pratyakṣalakṣaṇaparīkṣā |" [17.1359–1361.5] "sa" iti | sārūpyasambhava ākāro vā | nirbhāsā — viṣayasārūpyaṃ, tadyasyāsti tannirbhāsi | "grāhyā"diti | bāhyādarthāt | "pratibimbasye"ti | jñānākārasya | "tādrūpyā"diti | viṣayasārūpyāt | "bhākta"miti | upacaritam | "vedana"miti | arthasyeti śeṣaḥ | bhājanam — āśrayaḥ | viṣayavipratipattistu sāmānyasya vastubhūtasya nirākaraṇādvastuviṣayatveneṣṭasya pratyakṣasya nānyaḥ svalakṣaṇādviṣayo'stīti sāmarthyādupadarśitatvānna pṛthaṅnirākṛtā | ye tvāhurayuktamevedaṃ pratyakṣalakṣaṇam, lakṣaṇaṃ hi pramāṇasya praṇīyate, api nāma tena rūpeṇopalakṣya pramāṇaṃ tataḥ pareṣāṃ pravṛttiḥ syāditi, na tu vyasanitayā, na ca kalpanāpoḍhatvādinopalakṣitasyāpi pravarttakatvaṃ nivarttakatvaṃ vā samasti loka iti | tadasamyak | nahi svecchayā vastūnāṃ svabhāvavyavasthānāṃ kartuṃ labhyaṃ, yenānyathā praṇīyeta lakṣaṇam, api tu yathāvasthitameva vastusvarūpamanūdya prasi ddhasvabhāvaviśeṣapratipipādayiṣayā lakṣaṇaṃ praṇayanti tadvidaḥ | yathā pṛthivyāḥ khaṣkhaṭasvaṃ (kharatvam ?) | anyathā hyasambhavitādoṣeṇa duṣṭaṃ syāt | naca pratyakṣasya kalpanāpoḍhābhrāntatvābhyāmanyallakṣaṇamupalakṣakamasti | tathāhi — tadavaśyamabhrāntamaṅgīkarttavyaṃ pramāṇatvāt | kalpanāpoḍhaṃ ca sākṣātsvalakṣaṇaviṣayatvāt | svalakṣaṇasya cāśakyasamayatvena tatsaṃvitteranabhijalpatvasya prasādhitatvāt | ato nyāyānuyātameva lakṣaṇameva tadācakṣate kuśalāḥ | na cāpyato lakṣaṇātprekṣāvatāṃ pravṛttinivṛttī na bhavataḥ | tathāhi — ghaṭotkṣepaṇasāmānyasaṅkhyādijñānasya pratyabhijñāpratyayasya ca tathā pītaśaṅkhādijñānasya paraiḥ pratyakṣatvenopakalpitasya yathāyogaṃ savikalpakatvena bhrāntatvena vā pratyakṣatvamavadhārya tadviṣayatvenopakalpitasya saṅkhyādervastutvābhiniveśānnivartante | yacca nirdeśyaṃ nīlādi svalakṣaṇaṃ tadeva vastvityavasāya tatra pravarttante | yathāca nirvikalpasyāpi pratyakṣasya pravarttakatvaṃ tathā prāguktameva | yadyevaṃ kalpanāpoḍhatvamevaikaṃ lakṣaṇaṃ kartuṃ yuktaṃ natvabhrāntamiti | tathāhi — pravṛtteḥ prāgyadeva siddhaṃ rūpaṃ tadevapravṛttikāmānāṃ lakṣaṇatvena praṇetuṃ yuktaṃ nāprasiddhamasattulyatvāttasya | nacābhrāntatvaniścayo'rthakriyāsaṃvādātprāgasti, na hyarvāgdarśanāstatkāryādhigamamantareṇa yathārthatāṃ jñānasya jñātumīśate, teṣāṃ nityaṃ padārthaśakteḥ kāryānumeyatvāt | yathopadarśitārthaprāpaṇasāmarthyalakṣaṇatvācca yathārthatāyāḥ | na cottarakālaṃ yathārthatāvadhāraṇe'pi sāphalyamasti, tataḥ punarapravṛtteḥ | tadetadacodyam | tathāhi — keśoṇḍrakādibuddhīnāmapiprāmāṇyaprasaṅgānmābhūdativyāpitā lakṣaṇadoṣa ityato'vaśyakaraṇīyamabhrāntagrahaṇamityuktam | yaścāpi pravṛtteḥ prāganiścayaheturarvāgdarśitvamucyate, so'pyanaikānta eva | ko hyatra pratibandho yadarvāgdarśibhirna kvacitsāmarthyaṃ niścitavyamiti | evaṃ hi nakiṃcittairniśceyamiti prāptam | tataścācetanatvameva teṣāmāyātam | yāvatā paśuśiśavo'pyabhyāsabalādudbhūtabhūtajñānavāsanāvṛttayaḥ sukhasya sādhanametadetadasukhasyeti pravṛtteḥ prāgapi niścitya prapātādi pariharantaḥ stanādi copādadānāḥ saṃdṛśyanta eva | tathāhyabhūtamapi bhāvayatāṃ kāmaśokabhayādyupaplutacetasāmanapekṣitasādharmyādismṛterabhyāsasya sphuṭapratibhāsasya jñānotpādanasāmarthyamupalabhyata eva | yatra tu punarnābhyāsastatra teṣāṃkāryānumeyaiva śaktirna tu sarvatra | etena dhūmādiliṅganiścayo'pi vyākhyātaḥ | yatastatrāpi tada(de ?)tatkāryasya dhūmādeḥ prakṛtyā parasparamatyantaviviktasvabhāvatvāt, tadvivekaniścayasya cābhyāsādihetutvālliṅganiścayasambhavādato nānumānapratikṣepaḥ | na nvādyāyāṃ pravṛttau satyāmabhyāsaḥ sidhyati, yāvatā saiva kathaṃ bhavatīti vaktavyam | ucyate | saṃśayāt | saṃśayahetoḥ pratyakṣasya kathaṃ tatra prāmāṇyamiti cet | niścayahetorapi kathaṃ prāmāṇyam | avasāyotpādanādarthinastatra pravarttanāditi cet | tadetatsaṃśayahetorapi tulyam | yadyapi tatra pratīyamānārthitārthākāraviparīto vyavasāyaḥ, tathāpi na tenākāreṇa tasya pratyakṣasya pravarttakatvam, tathā'vasitasyānarthitatvāt | nāpi nivarttakatvaṃ, pratīyamānaprārthitārthādhyavasāyahetutvenārthinaḥ pravarttanāt | anyathā hi saṃśayahetoḥ pratyakṣādarthī na pravartteta nāpi nivartteteti prāptaṃ, na caivaṃ bhavati, api tvarthināmasambhāvitānarthodayānāmarthitayā pravṛttereva balīyastvam | anena cāṃśena niścayahetoḥ pratyakṣādasya na kaścidviśeṣaḥ | yatra tvekāntena pratīyamānārthaviparītākārāvasāyahetutvameva, avasāyānutpādakatvaṃ vā, tatra tasya sarvathārthino'pravarttanādaprāmāṇyameveti yuktaṃ vaktuṃ, nānyatretyalam || 1359 || 1360 || 1361 || {18 anumānaparīkṣā} [18.1362–1363.1] anumānasyedānīṃ lakṣaṇamāha — "svapare"tyādi | [18.1362–1363.2] "svaparārthavibhāgena tvanumānaṃ dvidheṣyate | svārthaṃ trirūpato liṅgādanumeyārthadarśanam || 1362 ||" [18.1362–1363.3] "trirūpaliṅgavacanaṃ parārthaṃ punarucyate | ekaikadvidvirūpo'rtho liṅgābhāsastato mataḥ || 1363 ||" [18.1362–1363.4] anumānaṃ svārthaparārthabhedena dvividham | tatra svārthaṃ yatrirūpālliṅgātpakṣadharmatvaṃ sapakṣe sattvaṃ vipakṣācca sarvato vyāvṛttirityevaṃlakṣaṇādanumeyārthaviṣayaṃ jñānaṃ tadātmakaṃ boddhavyam | parārthaṃ tu yathoktatrirūpaliṅgaprakāśakavacanātmakaṃ draṣṭavyam | athānumānābhāsasya kiṃ lakṣaṇaṃ noktamityāha — "ekaike"tyādi | nityaḥ śabdaḥ kṛtakatvānmūrttatvādaprameyatvādityekaikarūpo yathākramaṃ pakṣadharmatvasapakṣasattvavipakṣavyāvṛttimātrasya vidyamānatvāt | tatra dvidvirūpo yathā — dhvaniranityaścākṣuṣatvācchrāvaṇatvādamūrtatvāditi yathākramaṃ pakṣasattvasapakṣasattvavipakṣavyāvṛttimātrābhāvāt | taduktam— "kṛtakatvāddhvanirnityo mūrttatvādaprameyataḥ | amūrttaśrāvaṇatvābhyāmanityaścākṣuṣatvataḥ ||" iti || || 1362 || 1363 || [18.1362–1363.5] "anyathe"tyādinā pātrasvāmimatamāśaṅkate — [18.1364.1] "anyathā'nupapannatve nanu dṛṣṭā suhetutā | nāsati tryaṃśakasyāpi tasmātklībāstrilakṣaṇāḥ || 1364 ||" [18.1364.2] sa hyāha | anyathā'nupapannatvaṃ eva śobhano heturna tu punastrilakṣaṇaḥ | tathāhyasatyanyathānupapannatve tryaṃśakasyāpi tatputratvāderna dṛṣṭā suhetutā | tasmāt klībāḥ — asaktāḥ, trilakṣaṇā hetava iti | "anyathe"ti | sādhyena vinā'nupapannatvaṃ, hetoḥ sādhya eva sattvamityarthaḥ || 1364 || [18.1365.1] "anyathe"tyādinā savistaramanvayavyatirekasaṃdarśanenānyathānupapannatvaikalakṣaṇaṃ hetuṃ samarthayate | [18.1365.2] "anyathā'nupapannatvaṃ yasyāsau heturiṣyate | ekalakṣaṇakaḥ so'rthaścaturlakṣaṇako na vā || 1365 ||" [18.1365.3] ekaṃ lakṣaṇamanyathā'nupapannatvaṃ yasyāsti sa ekalakṣaṇaḥ | sa eva laukikaiḥ parīkṣakairvā heturiṣyate, nānyaḥ | arthāpattyā tu pakṣadharmatvāditrayamanenaivākṣipyata iticaturlakṣaṇako'pi vā bhavatu | na vā caturlakṣaṇo yasmātkvacidekalakṣaṇo dvilakṣaṇastrilakṣaṇo'pi vā nyāyyaḥ, yasmādanyathānupapattirekaṃ lakṣaṇaṃ tenaikalakṣaṇa iti vyapadiśyate, anyathā'nupapattisahitāṃ sajātīyasiddhatāṃ vijātīyavyāvṛttiṃ cābhisamīkṣya dvilakṣaṇaḥ, anyathānupapannatvaṃ sajātīyavṛttiḥ sādhyavipakṣācca vyāvṛttiriti trilakṣaṇaḥ | na tu pakṣadharmatvādilakṣaṇadharmatrayayogātrilakṣaṇaheturiṣyate | tasya samyagjñānaṃ prati hetutvānupapatteḥ || 1365 || [18.1366.1] athavā prādhānyādanyathā'nupapattināmadheyenaivaikalakṣaṇavyapadeśo na tu pakṣadharmatvādibhisteṣāmaprādhānyādakiñcitkaratvādvetyetaddarśayannāha — "yathe"tyādi | [18.1366.2] "yathā loke triputraḥ sannekaputraka ucyate | tasyaikasya suputratvāttathehāpi ca dṛśyatām || 1366 ||" [18.1366.3] nanu cāvinābhāvasambandhātrirūpasyaiva suhetutā yuktetyāha — "avine"tyādi | [18.1367.1] "avinābhāvasambandhastrirūpeṣu na jātucit | anyathā'sambhavaikāṅgahetuṣvevopalabhyate || 1367 ||" [18.1367.2] anyathāsambhava ekamaṅgaṃ yeṣāṃ te tathoktāste ca te hetavaścetyanyathāsambhavaikāṅgahetavaḥ || 1367 || [18.1367.3] "anyathe"tyādinā yathoktamevārthaṃ nigamayati | [18.1368–1369.1] "anyathānupapannatvaṃ yasya tasyaiva hetutā | dṛṣṭāntau dvāvapi stāṃ vā mā vā tau hi na kāraṇam || 1368 ||" [18.1368–1369.2] "nānyathānupapannatvaṃ yatra tatra trayeṇa kim | anyathā'nupapannatvaṃ yatra tatra trayeṇa kim || 1369 ||" [18.1368–1369.3] "dṛṣṭāntā"viti | sādharmyavaidharmyalakṣaṇau | "na kāraṇa"miti | sādhyapratipatteḥ | anyathā'nupapannatvaṃ yatretyasyānantaraṃ nānyathānupapannetyasyārddhasya pāṭhaḥ karttavyaḥ || || 1368 || 1369 || [18.1370.1] trirūpe'vinābhāvasambandhābhāvaṃ darśayannāha — "sa śyāma" ityādi | [18.1370.2] "sa śyāmastasya putratvāddṛṣṭā śyāmā yathetare | iti trilakṣaṇo heturna niścityai pravarttate || 1370 ||" [18.1370.3] "tatraike"tyādinaikalakṣaṇasyaiva hetoḥ sāmarthyaṃ darśayatyudāharaṇaprapañcena — [18.1371.1] "tatraikalakṣaṇo heturdṛṣṭāntadvayavarjitaḥ | kathiñcidupalabhyatvādbhāvābhāvau sadātmakau || 1371 ||" [18.1371.2] bhāvābhāvau kathaṃcitsadātmakau kathaṃcidupalabhyatvāt | atra na sādharmyavaidharmyadṛṣṭāntau bahirbhūtau prayogātmakāvarthātmakau vā vidyete | bhāvābhāvātmakasya sarvapadārtharāśeḥ pakṣīkṛtatvāt | tadvyatiriktasya cānyasyābhāvāt | pakṣadharmasyānyathānupapannatvādavyatirekāccaikalakṣaṇa evāyam | "kathañci"diti | jñeyatvādinā kenacitparyāyeṇetyarthaḥ | "sadātmakā"viti | atrāpi kathañciditi sambandhanīyam | tenāyamartho bhavati — kathañcidupalabhyatvātkathañcitsadātmakāviti || 1371 || [18.1372–1379.1] idānīṃ dvilakṣaṇasya hetorudāharaṇānyāha — [18.1372–1379.2] "candratvenāpadiṣṭatvānnācandraḥ śaśalāñchanaḥ | iti dvilakṣaṇo heturayaṃ cāpara ucyate || 1372 ||" [18.1372–1379.3] "patatkīṭakṛteyaṃ me vedanetyavasīyate | patatkīṭakasaṃsparśapratilabdhodayatvataḥ || 1373 ||" [18.1372–1379.4] "cakṣū rūpagrahe kārye sadā'tiśayaśaktimat | tasminvyāpāryamāṇatvādyadi vā tasya darśanāt || 1374 ||" [18.1372–1379.5] "kathañcidasadātmāno yadi vā'tmaghaṭādayaḥ | kathañcinnopalabhyatvātkharasambandhiśṛṅgavat || 1375 ||" [18.1372–1379.6] "kathañcana sadātmānaḥ śaśaśṛṅgādayo'pi ca | kathañcidupalabhyatvādyathaivātmaghaṭādayaḥ || 1376 ||" [18.1372–1379.7] "tvadīyo vāpi tatrāsti veśmanītyavagamyate | bhāvatkapitṛśabdasya śravaṇādiha sadmani || 1377 ||" [18.1372–1379.8] "anyathā'nupapattyaiva śabdadīpādivastuṣu | apakṣadharmabhāve'pi dṛṣṭā jñāpakatā'pi ca || 1378 ||" [18.1372–1379.9] "tenaikalakṣaṇo hetuḥ prādhānyādgamako'stu naḥ | pakṣadharmādibhistvanyaiḥ kiṃ vyarthaiḥ parikalpitaiḥ || 1379 ||" [18.1372–1379.10] nācandraḥ śaśī candraḥ śaśīti vā pakṣaḥ, loke sampradāyaprasiddhacandravyapadeśāccandratvenāpadiṣṭatvāditi vā hetuḥ, vaidharmyeṇa loṣṭādi | ayaṃ cāparo dvilakṣaṇa ucyate — patatkīṭakakṛteyaṃ mama vedanā patatkīṭakasaṃsparśapratilabdhodayatvāt | patataḥ kīṭakasya pataṅgasya sparśena pratilabdha udaya utpādo yayetyarthaḥ | sāmānyavivakṣā cātrānyapadārthe draṣṭavyā, tena ṭābna bhavati | vidyamānarūpagrahaṇasādhakatamaśaktikaṃ cakṣuḥ, anupahatatve sati rūpadidṛkṣāyāṃ prekṣāpūrvakāriṇā karaṇatvena vyāpāryamāṇatvāt, rūpaparicchedanadarśanādvā | vaidharmyeṇa śrotrādi | "tasye"ti | rūpasya | atra triṣvapi hetuṣvasatyānyeṣu sādharmyadṛṣṭāntābhāvāddvirūpatvam | ātmaghaṭādayaḥ kathaṃcidasadātmānaḥ kathaṃcidanupalabhyamānatvātkharaviṣāṇavat | atra vaidharmyadṛṣṭānto na vidyate | ghaṭādiḥ sarvobhāvātmako rāśiḥ kathaṃcidasadātmakatvena pratijñānaḥ, abhāvaśca sādharmyadṛṣṭāntatvenopanyastaḥ | na ca bhāvābhāvavyatiriktaṃ tṛtīyamasti, yatra sādhyavyavacchedapūrvakaḥ sādhanavyavacchedo nirdiśyeta | kharaviṣāṇādayo vā kathañcitsadātmakāḥ kathañcidupalabhyamānatvādātmaghaṭādivat | atrāpi pūrvakayaiva yuktyā vaidharmyadṛṣṭāntābhāvo yojanīyaḥ | pratipadyamānatvadīyapitṛkamidaṃ gṛhaṃ, śrūyamāṇatvadīyapitṛkasvaratvāt | atra kila sādharmyadṛṣṭānto nāstīti dvirūpatā | tathā śabdadīpādīnāṃ dhūmādiliṅgavajjñāpakatvaṃ dṛṣṭamasatyapi pakṣadharmatve, na hi śabdadīpādayo ghaṭādyarthagatā dharmāḥ, athaca pratīyate śabdādeḥ sakāśādartha iti vipakṣābhāvo'nyathānupapannatvaṃ ceti dvirūṃpo hetuḥ || 1372 || 1373 || 1374 || 1375 || 1376 || 1377 || 1378 || || 1379 || [18.1380.1] "ta"dityādinā pratividhatte | [18.1380.2] "tadidaṃ lakṣaṇaṃ hetoḥ kiṃ sāmānyena gamyate | jijñāsitaviśeṣe vā dharmiṇyatha nidarśane || 1380 ||" [18.1380.3] tatra sādhyenāvinābhāvitvaṃ hetoḥ sāmānyena vā syāddharmiviśeṣaparigrahādviśeṣeṇa vā syāt | dharmiviśeṣapa"ri"grahādviśeṣe'pi jijñāsitaviśeṣasādhyadharmiṇi vā syāddṛṣṭāntadharmiṇi vetīyantaḥ pakṣāḥ sambhāvyante || 1380 || [18.1381.1] tatra prathame pakṣe doṣamāha — "sāmānyene"tyādi | [18.1381.2] "sāmānyena gate tasminnevaṃ cetsādhyadharmiṇi | hetoḥ sattvaṃ prakāśyeta na vivakṣitasiddhibhāk || 1381 ||" [18.1381.3] na hyavinābhāvitvamātreṇaiva vinā pakṣadharmatvaṃ śabde dharmiṇi cākṣuṣatvamanityatvasya gamakaṃ dṛṣṭamityayuktaḥ prathamaḥ pakṣaḥ | "na vivakṣitasiddhibhāgi"ti | sādhyadharmiṇi na vivakṣitāṃ siddhiṃ bhajedityarthaḥ || 1381 || [18.1382–1383.1] kathamityāha — "tadyathe"ti | [18.1382–1383.2] "tadyathā cākṣuṣatvasya nāśenāvyabhicāritā | sāmānyena gatā tacca dhvanau tasya na sādhanam || 1382 ||" [18.1382–1383.3] "tasya dharmiṇi sadbhāvaḥ khyāpyate cettathā sati | saiva trirūpatā''yātā bhavatāmapi darśane || 1383 ||" [18.1382–1383.4] "tacce"ti | cākṣuṣatvam | "tasye"ti | nāśasya | sādhanam — gamakam | atha mābhūdyathoktadoṣa iti tasya hetoḥ sādhyadharmiṇi sadbhāva āśrīyate | evaṃ sati tadeva trirūpatvaṃ hetulakṣaṇamasmadīya bhavaddarśane'pi jātam || 1382 || 1383 || [18.1384.1] kathamityāha — "anyathe"tyādi | [18.1384.2] "anyathā'nupapattyā di(hi ?) vyatirekānvayau gatau | tasya dharmiṇi sadbhāvātpakṣadharmatvasaṃśrayaḥ || 1384 ||" [18.1384.3] anvayaḥ — sapakṣe sattvaṃ, vyatirekaḥ — vipakṣāsattvam, saṃśrayaṇaṃ saṃśrayaḥ, parigraha iti yāvat || 1384 || [18.1384.4] "ācāryai"rityanena tanmatāvirodhaṃ pratipādayati | [18.1385.1] "ācāryairapi nirddiṣṭamīdṛksaṃkṣepalakṣaṇam | grāhyadharmastadaṃśena vyāpto heturitīdṛśam || 1385 ||" [18.1385.2] "grāhyadharma" iti | grāhyasya sādhyadharmiṇo dharmaḥ pakṣadharma iti yāvata || 1385 || [18.1386–1388.1] "athe"ti dvitīyaṃ pakṣamāha — [18.1386–1388.2] "athedaṃ lakṣaṇaṃ hetordharmiṇyevāvagamyate | yataḥ pramāṇānnāsiddhiḥ sādhyasyāpi tato na tu || 1386 ||" [18.1386–1388.3] "sādhyasyāpratipattau hi hetorapi na niścayaḥ | ato nirarthako heturanyataḥ sādhyasiddhitaḥ || 1387 ||" [18.1386–1388.4] "anyonyāśrayadoṣaśca hetoḥ sādhyasya niścaye | dvayoranyarāsiddhāvanyasyāpyaviniścaye || 1388 ||" [18.1386–1388.5] atha sādhyadharmiṇyeva sādhyāvinābhāvitvaṃ hetoryattadeva hetulakṣaṇaṃ yathāha— "vinā sādhyādadṛṣṭasya dṛṣṭānte hetuteṣyate | parairmayā punardharmiṇyasaṃbhūṣṇorvinā'munā || arthāpatteśca śābaryā bhaikṣavāścānumānataḥ | anyadevānumānaṃ no narasiṃhavadiṣyate || " "dharmi"ṇīti | sādhyadharmiṇi | amunā sādhyadharmeṇa vinā sādhyadharmiṇyasambhavanaśīlasyetyarthaḥ | evaṃ tarhi yata eva pramāṇāddhetuḥ sādhyāvinābhūtaḥ sādhyadharmiṇi siddhastata eva sādhyamapi siddhamiti vyartho hetuḥ | atha sādhyaṃ na siddhaṃ tadā heturapi na siddha eva, yasmātsādhyadharmiṇi sādhyāvinābhāvitā hetulakṣaṇam, taccāvinābhāvitvaṃ sādhyāsiddhau na siddhamityasiddho hetuḥ, ubhayasiddhināntarīyakatvādavinābhāvitvasya | anyataḥ pramāṇātsādhyasiddhau hetuḥ siddha iti cet, kiṃ tadānīṃ hetunā, sādhyasya siddhatvāt | hetoḥ sakāśātsādhyasya niścaye karttavye'nyonyāśrayadoṣaśca syāt | kathamityāha — "dvayo"rityādi | hetusiddhipūrvikā sādhyasiddhiḥ, tadarthatvāddhetoḥ, hetośca sādhyāvinābhāvalakṣaṇasya sādhyasiddhipūrvikā siddhiriti vyaktamitaretarāśrayatvam || 1386 || 1387 || 1388 || [18.1389.1] tṛtīyapakṣamāha — "nidarśane'pī"ti | [18.1389.2] "nidarśane'pi tatsiddhau na syāddharmiṇi sādhyadhīḥ | na hi sarvopasaṃhārāttasya vyāptirviniścitā || 1389 ||" [18.1389.3] nidarśane — sādhyadharmivyatirikte dṛṣṭāntadharmiṇītyarthaḥ | "tatsiddhā"viti | hetusiddhau | etaduktaṃ bhavati — yadi sādhyadharmivyatirekeṇānyatraiva dṛṣṭāntadharmiṇi hetoravinābhāvitvamiṣyate, natu sarvopasaṃhāreṇa saha sādhyadharmiṇā,tatkathaṃ sādhyadharmiṇi hetoḥ sakāśātsādhyapratipattiḥ syāt | kathaṃca na syādityāha — "nahī"tyādi || 1389 || [18.1390.1] "yo'pī"tyādinā sāmpratamudāharaṇāni dūṣayate | [18.1390.2] "yo'pyayaṃ heturatroktaḥ kathañcidupalambhataḥ | iti nāstyeva viṣayaḥ sandigdho'syeti niṣphalaḥ || 1390 ||" [18.1390.3] yo'yaṃ kathaṃcidupalambhata iti heturuktaḥ, asau niṣphalaḥ, sandigdhasya viṣayasyābhāvāt | siddhasādhyatvāditi yāvat | na hi siddho viṣayo hetoriṣyate | kiṃ tarhi ? | saṃdigdhaḥ | tathāhi — saṃdigdhe hetuvacanāt | vyastavatsiddho'pi hetoranāśraya eva, siddhatvātsādhyasyeti || 1390 || [18.1391.1] atha syāt — saṃdigdha eva hetoratrāpi viṣayo'stīti, ata āha — "bhāvasye"tyādi | [18.1391.2] "bhāvasya hi tadātmatvaṃ sarvaireva viniścitam | kathaṃcittasya sādhyatvaṃ kimitthamabhidhīyate || 1391 ||" [18.1391.3] kathaṃcitsadātmakatvaṃ bhāvasya sarvairyadā niścitameva tadā bhavatā kimitthamabhidhīyate kathañcitsadātmako bhāva iti | "tadātmatva"miti | sadātmatvam | bhāvasyetyupalakṣaṇamabhāvasyāpi | kathaṃcit — prameyādirūpeṇa sadātmatvaṃ niścitameveti vyartho hetuḥ || 1391 || [18.1392–1393.1] atha sāṅkhyādīnāmasiddhamataḥ sādhyata ityāha — "sarve"tyādi | [18.1392–1393.2] "sarvabhāvaikyavāde'pi vikārātmādibhedataḥ | kenacidviśadātmatvamātmanā saṃprakāśyate || 1392 ||" [18.1392–1393.3] "sarvabhāvagataṃ ye'pi niḥsvabhāvatvamāśritāḥ | te'pi tattvata ityādi viśeṣaṇamupāśritāḥ || 1393 ||" [18.1392–1393.4] sarvabhāvānāmaikyavādaḥ sāṅkhyīyo yasminvāde sthitastaireva sāṅkhyaiḥ kenacidātmanā svabhāvena tadātmatvaṃ saṃprakāśyata eva | kathamityāha — "vikarātmādibhedata" iti | vikārātmā vikārasvabhāvaḥ | ādiśabdena prakṛtirasaṅkīrṇā sukhaduḥkhādisvabhāvā puruṣāśca parasparataḥ prakṛteśca bhinnā gṛhyante | ye'pīti | mādhyamikāḥ | te'pi tattvata iti saviśeṣaṇaṃ sarvabhāvānāṃ nissvabhāvatvamāśritāḥ, natu sarvathā | darśana(sa)mutpādādīnāmabhyupagamācca | "tattvata" iti | nyāyataḥ | ādiśabdātparamārthata ityādergrahaṇam | avaśyaṃ caitadabhyupagantavyaṃ sarvaireva bhāvasya kathaṃcitsadātmatvaṃ niścitamiti || 1392 || 1393 || [18.1394.1] "kathaṃcidupalabhyatvamanyathā nahi sidhyati | vyavahārasya sādhyatve prasiddhaṃ syānnidarśanam || 1394 ||" [18.1394.2] anyathaivamaniṣyamāṇe kathaṃcidupalabhyamānatvādityayaṃ heturapi na sidhyati | pūrvaṃ siddhasādhyatā hetudoṣa uktaḥ | idānīṃ tvasiddhatoktā | atha vyavahāraḥ sādhyate, tadā yatra pūrvaṃ vyavahāraḥ kṛtastatprasiddhaṃ nidarśanaṃ sambhavatīti trirūpa eva syāt | anyathā nidarśanābhāve sopi vyavahāro na siddhyet || 1394 || [18.1395.1] dvitīyaprayoge dūṣaṇamāha — "candre"tyādi | [18.1395.2] "candratvenāpadiṣṭatvaṃ sapakṣe'pyanuvarttate | kvacinmāṇavake yadvā karpūrarajatādike || 1395 ||" [18.1395.3] "māṇavaka" iti | puruṣe || 1395 || [18.1396.1] nanu ca yadi candraprasādhanāya trirūpo hetuḥ sambhavati | kathaṃ tarhi yo'candratvaṃ śaśini pratijānīte taṃ prati candratvasādhanāya lokasya bruvato'numānābhāva ācāryeṇokto "yatrāpyasādhāraṇatvādanumānābhāve śābdaprasiddhena viruddhenārthenāpohyate yathā'candraḥ śaśī sattvāditi nāsau pakṣa"ityetena granthenetyāśaṅkyāha — "candratvasādhana" iti | [18.1396.2] "candratvasādhane hetāvasādhāraṇatā bhavet | prasiddhivyatireke ca vasturūpasamāśraye || 1396 ||" [18.1396.3] "vasturūpasamāśraya" iti | vastusadasattānurodhini sādhane | atrāsādhāraṇoktā, natu prasiddhilakṣaṇe hetau | tasyecchānurodhitvādastyevānvayaḥ | yasmādasau vipratipannaḥ sarvapratītyapalāpī na śakyate prasiddhilakṣaṇena caṃdratvaṃ pratipādayitum | na cānyalliṅgamasti vastubalapravṛttaṃ, yena caṃdratvaṃ śaśini pratipādyeta, candrādivyapadeśasyecchāmātrānurodhitvenāvastudharmatvāditi taṃ pratyadṛṣṭāntakamanumānamuktam | yathoktam "candratāṃ śaśino'nicchankāṃ pratītiṃ sa vāñchati | iti taṃ pratyadṛṣṭāntaṃ tadasādhāraṇaṃ matam" iti | acandrasādhana iti kvacitpāṭhaḥ | tatraivamiti sambandhaḥ | pūrvapakṣavādinā ya ukto'candraḥ śaśī sattvāditi hetustasminnacaṃdrasādhanahetau pūrvapakṣavādinā prokte sati candratvasādhanāya taṃ prati pravṛttasyottarapakṣavādino'sādhāraṇatā'numānābhāve kāraṇamācāryeṇoditaṃ "yatrāpyasādhāraṇatvādanumānābhāva" ityādinā prasiddhivyatiriktaṃ vastubalapravṛttaṃ liṅgamāśrityeti || 1396 || [18.1397.1] tṛtīye'pi hetāvāha — "patadi"tyādi | [18.1397.2] "patatkīṭakṛtatvasya na viśeṣaḥ samīkṣyate | patatkīṭakasaṃsparśapratilabdhodayasya ca || 1397 ||" [18.1397.3] "na viśeṣaḥ samīkṣyata" iti | hetupratijñayoḥ | pratijñārthaikadeśo heturiti yāvat | tathāhi — atra viśiṣṭakīṭahetutvaṃ vedanāyāḥ sādhyatveneṣṭam, tadeva ca śabdāntareṇa hetunoktamiti na viśeṣo hetupratijñayoḥ || 1397 || [18.1398–1399.1] atha matam — yadā patata ityetadviśeṣaṇaṃ nopādīyate pratilabdhodayatvādityeva tu sāmānyaṃ heturucyate tadā na pratijñārthaikadeśatetyāha — "patata" ityādi | [18.1398–1399.2] "patato'syeti kāryaṃ hi dhruvaṃ hetorviśeṣaṇam | anyathā vyabhicāritvaṃ durnivāraṃ prasajyate || 1398 ||" [18.1398–1399.3] kīṭāntarakṛtayā vedanayā vyabhicāro mā bhūditi viśeṣaṇaṃ kāryam || 1398 || [18.1398–1399.4] "kāryatāvyavahārastu tasya vismaraṇe sati | yadi sādhyastrirūpaḥ syātpūrvasiddhanidarśanāt || 1399 ||" [18.1398–1399.5] atha kāryakāraṇavyavahāro vismṛtaṃ prati sādhyate, tathāsati trirūpo hetuḥ syādagnidhūmādeḥ prasiddhakāryakāraṇasya dṛṣṭāntatvena vidyamānatvāt || 1399 || [18.1400.1] cakṣūrūpetyādāvāha — "cakṣuṣa" ityādi | [18.1400.2] "cakṣuṣo dharmirūpasya sattā tāvadaniścitā | tasyāśca sādhanaṃ yuktaṃ nāsiddhyādiprasaṅgataḥ || 1400 ||" [18.1400.3] tasyāśca sādhanaṃ yuktaṃ neti chedaḥ | asiddhyādītyādiśabdena vyabhicāravirodhayorgrahaṇam | sattāyāṃ sādhyāyāṃ sarvo heturdoṣatrayaṃ nātivarttate | tathāhi — bhāve dharme hetāvasiddhatā, ubhayadharme'naikāntikatā, abhāvadharme viruddhatā | yathoktam— "nāsi ddherbhāvadharmo'sti vyabhicāryubhayāśrayaḥ | dharmo viruddho bhāvaśca sā sattā sādhyate katham ||" iti | atha cakṣuṣi dharmiṇi cakṣurvijñānotpādanaśaktiḥ sādhyate, tadāpi śaktiḥ sattetyādeḥ paryāyatvāttatsādhane sattāsādhanaprasaṅgaḥ | vyatireke'pi tasyā atīndriyatvenāsiddhatvādāśrayāsiddho hetuḥ syāt | evaṃ rūpagrahaṇādityayamapyapakṣadharmatvādasiddho draṣṭavyaḥ || 1400 || [18.1401.1] kathaṃ tarhi bhavatāmapi cakṣurādīndriyasiddhirityāha — "kintvi"tyādi | [18.1401.2] "kintu rūpādibhāve'pi cakṣurjñānaṃ na jāyate | kadācittena tanmātraṃ na heturiti gamyate || 1401 ||" [18.1401.3] "kadācidi"ti | nimīlitalocanāvasthāyām | na hyasmābhirāhatya cakṣurādīdantayā sādhyate, apitu jñānaṃ keṣucidrūpādiṣu satsvanvayavyatirekāvanubhavadṛśyate, tasya kāraṇāntarāpekṣitā tanmātrāsambhavitā ca sādhyata iti tadeva jñānaṃ dharmīti nāsiddhyādidoṣaḥ | yattatkāraṇāntaraṃ taccakṣuriti vyavahriyate | siddhāntāśrayastu bhedavyavahāraḥ || 1401 || [18.1402.1] syādetat — bhavatu yathoktayā nītyā vijñānasya dharmitvam, tathāpi dvirūpa eva heturityāha — "svahetvi"ti | [18.1402.2] "svahetuniyatodbhūtiraṅkurādiśca vidyate | tasmindṛṣṭānta evaṃ ca vailakṣaṇyamatisphuṭam || 1402 ||" [18.1402.3] svahetuniyatā — hetupratibaddhā,udbhūtiryasyāsau sa tathoktaḥ | evaṃbhūtāḥ svakāraṇāyattajanmāno'ṅkurādayaḥ kādācitkā dṛṣṭāntatvena sambhavantīti yāvat | evaṃ ca prayogaḥ kāryaḥ | ye yatsannidhāne kādācitkāste na tanmātrasambhavinaḥ, kāraṇāntarasavyapekṣakāśca, tadyathā — satsvapi kṣityādiṣu bījasannidhānāsannidhānābhyāmaṃnvayavyatirekiṇo'ṅkurādayaḥ, satsvapi rūpādiṣu kādācitkaṃ cakṣurjñānaṃ nimīlitānimīlitāvasthāyāmiti vyāpakaviruddhopalabdhiḥ pratiṣedhe | vidhau tu svabhāvahetuḥ || 1402 || [18.1403.1] kathaṃcidityādāvāha — "kathaṃ"ciditi | [18.1403.2] "kathaṃcidasadātmatvasādhane ca ghaṭādiṣu | pūrvavaddhetuvaiphalyamaprasiddhiśca dṛśyate || 1403 ||" [18.1403.3] atrāpi siddhasādhyatā, kenacitprakāreṇa ghaṭādīnāmasattvasya siddhatvāt | atha na siddham, anupalabhyamānatvādityayaṃ heturapi na sidhyatītyasiddho heturiti pūrvavadvācyaṃ dūṣaṇaṃ yathā sadātmatvasādhane hetāvuktam || 1403 || [18.1404–1405.1] yaduktaṃ vipakṣābhāvādvaidharmyadṛṣṭānto nāstītyatrāha — "asti ce"tyādi | [18.1404–1405.2] "asti cātrāpi vispaṣṭaṃ vaidharmyeṇa nidarśanam | tadeva teṣāṃ svaṃ rūpaṃ prayāti hi vipakṣatām || 1404 ||" [18.1404–1405.3] "kathaṃcana sadātmatvasādhanepi nirātmasu | iṣṭasiddhirasiddhiśca vaidharmāptistathaiva ca || 1405 ||" [18.1404–1405.4] yena rūpeṇopalabhyante ghaṭādayastena rūpeṇa sadātmatvaṃ teṣāmiṣṭameva yadā tadā sa eva svabhāvasteṣāṃ vaidharmyadṛṣṭānto bhavedeva | tasminsvabhāve'nupalabhyamānatvasya hetornivṛttatvāt | evaṃ kathaṃcanetyatrāpi prayoge tulyā iṣṭasiddhyādayaḥ | "nirātma"sviti | abhāveṣu | "vaidharmyāpti"riti vaidharmyasya sādhyanivṛttilakṣaṇasya sādhanābhāvenāptirvyāptiḥ | "tathaive"ti | svabhāvasya vaidharmyasambhavena || 1404 || 1405 || [18.1406–1407.1] tvadīyetyādāvāha — "pitṛśabde"tyādi | [18.1406–1407.2] "pitṛśabdaśruteryā'pi veśmanaḥ pratipādyate | pitṛsaṃbandhitā tatra vyakto hetustrilakṣaṇaḥ || 1406 ||" [18.1406–1407.3] "kvacidvipratisaṃbaddhaḥ svaraḥ prāgupalakṣitaḥ | tasyānanubhave pūrvaṃ durddharā hetvasiddhatā || 1407 ||" [18.1406–1407.4] "tasye"ti | pitṛsambaddhasyānyatra kvacitpradeśe'nanubhave satyasiddho hetuḥ syāt || 1406 || 1407 || [18.1408–1415.1] "yasmi"nnityādinā tadeva trairūpyamādarśayati | [18.1408–1415.2] "yasminprāgupalabdhaśca nopalabdhaśca yatra saḥ | anvayo vyatireko vā vispaṣṭaṃ tatra dṛśyate || 1408 ||" [18.1408–1415.3] "śabdastu jñāpayatyarthaṃ naiva bāhyaṃ kathaṃcana | anyathāsambhavābhāvādvilakṣāgamakastvasau || 1409 ||" [18.1408–1415.4] "tasyāṃ ca pratipādyāyāṃ vailakṣaṇyamatisphuṭam | vivakṣāsaṃmukhībhāve na hi śabdaḥ prayujyate || 1410 ||" [18.1408–1415.5] "dīpastu jñāpako naiva nīlāderliṅgabhāvataḥ | jñānotpādanayogyasya jananāttu tathocyate || 1411 ||" [18.1408–1415.6] "jñāpake liṅgarūpe ca pakṣadharmādi cintyate | anyathā cakṣurādīnāṃ kasmādetanna codyate || 1412 ||" [18.1408–1415.7] "anyathānupapattyā'pi cākṣuṣatvaṃ na sādhakam | pakṣadharmaviyogena klībāstenaikalakṣaṇāḥ || 1413 ||" [18.1408–1415.8] "ekarūpatayoktānāṃ dvairūpyaṃ copalakṣitam | dvirūpatvena coktānāṃ trairūpyaṃ pakṣadharmataḥ || 1414 ||" [18.1408–1415.9] "anyathā'nupapattyaiva cākṣepāditi cenna tat | śabdādāvanyathāpīṣṭe cākṣuṣatve'tha nāstyasau || 1415 ||" [18.1408–1415.10] śabdasya bāhyārthāpekṣayā'nyathānupapannatvamasiddhamiti taṃ pratyaliṅgatvamicchāmātravṛttitvāttasya, atha buddhiparivarttinamarthamapekṣya,tadā trailakṣaṇyamastyeva dhūmasyeva, yato vivakṣāyā asammukhībhāve śabdasyāprayogāttatkāryatvāddhūmavajjātavedase gamaka iṣṭa eva, natu vācakarūpeṇa | pradīpastu liṅgadvāreṇa dhūmavanna jñāpaka iṣṭaḥ | kiṃ tarhi ? | vijñānajananayogyaghaṭādyutpādanena jñāpako rūḍho natu liṅgatveneti tasya liṅgabhūtasya pakṣadharmatvādicintā na yuktaiva | anyathā cakṣurādīnāmapi pakṣadharmatvādi codanīyaṃsyāt | anyathetyādi prakṛtārthopasaṃhāraḥ | yataścākṣuṣatvamanityatvāvinābhāvyapi śabdetadanityatvaṃ na sādhayati, yataścāvaśyaṃ sarvatra pakṣadharmatvamāśrayaṇīyam, ataḥ pakṣadharmatvāśrayaṇādekarūpatayoktānāṃ dvairūpyamāvaśyakaṃ, dvirūpatayā coktānāṃ trairūpyaṃ tata eva pakṣadharmata ityekalakṣaṇā eva klībā hetavaḥ | na caitadvaktavyamanyathānupapattyaiva pakṣadharmādaya ākṣiptā ataḥ pṛthak svātantryeṇa na teṣāṃ lakṣaṇatvamiti | yataḥ pakṣadharmatvamantareṇāpyanyathānupapannatvamastīti svayamevoktam— "anyathānupapattyaiva śabdadīpādivastuṣvapakṣadharmabhāve'pi dṛṣṭā jñāpakatāpi ce"ti | cākṣuṣatve cānityatvānyathānupapanne'pyasau pakṣadharmo nāstītyanekānta eva || 1408 || 1409 || 1410 || 1411 || || 1412 || 1413 || 1414 || 1415 || [18.1416.1] yaduktaṃ sa śyāmastatputratvādityeṣa trilakṣaṇo'pi na niścityai pravarttata ityatrāha — "tatputre"tyādi | [18.1416.2] "tatputratvādihetūnāṃ sandigdhavyatirekataḥ | na trailakṣaṇyasadbhāvo vijātīyāvirodhataḥ || 1416 ||" [18.1416.3] tatputraśca bhaviṣyati naca śyāma iti nātra kaścidvirodha iti saṃdigdhavipakṣavyāvṛttikatvānnāyaṃ trilakṣaṇa ityasiddho dṛṣṭāntaḥ || 1416 || [18.1417–1418.1] syādetata — astyeva virodhaḥ | kāraṇābhede sati yadi kāryaṃ bhiddeta nirhetukaṃ syādityāha — "karme"tyādi | [18.1417–1418.2] "karmāhārādihetūnāṃ sarvathāpi viśeṣataḥ | sambhāvyate'nyathābhāvastatputratve'pi tasya hi || 1417 ||" [18.1417–1418.3] "nāyaṃ svabhāvaḥ kāryaṃ vā dṛśyasyādṛṣṭireva vā | naca tadvyatiriktasya bhavatyavyabhicāritā || 1418 ||" [18.1417–1418.4] śubhādikarmaviśeṣāduṣṇaśītādyāhārāvasthābhedāccānyathābhāvo gaurāditvaṃ saṃbhāvyata iti kuto virodhaḥ, kāraṇabhedasya siddhatvāt | apica tatputratvāditi nāyaṃ svabhāvaheturyathā kṛtakatvaṃ, nahi kṛtakatvasyānyattattvamasti muktvā'nityatvam navvevaṃ tatputratvasyānyaḥ svabhāvo nāsti, yataḥ paṃcopādānaskaṃdhātmakasya kaṃcidapekṣya tatputra iti vyapadeśo natu śyāmatvasya | nāpi kāryahetuḥ | kāryakāraṇabhāvāsiddheḥ | nāpyanupalabdhirvidhiviṣayatvāt | virodhābhāvācca na śyāmetaravarṇābhāvasiddhiḥ | nacaitadvyatiriktaṃ liṅgamastyanyatra pratibandhābhāvāt | naca pratibandhamantareṇa gamakatvamatiprasaṅgāttasmānnāyaṃ heturnāpi trilakṣaṇa iti kuto'vyabhicāraḥ | dṛśyasyādṛṣṭirupalabdhilakṣaṇaprāptānupalabdhiḥ || 1417 || 1418 || [18.1419–1421.1] "na"nu cetyādinā'vyāpitāṃ lakṣaṇadoṣamāha — [18.1419–1421.2] "nanu cāvyabhicāritvamanyeṣāmapi dṛśyate | kumudānāṃ vikāsasya vṛddhiśca jaladheryathā || 1419 ||" [18.1419–1421.3] "liṅgaṃ candrodayo dṛṣṭa ātapasya ca bhāvataḥ | chāyāyāḥ parabhāgeṣu sadbhāvaḥ saṃpratīyate || 1420 ||" [18.1419–1421.4] "tamasyulmukadṛṣṭau ca dhūma ārātpratīyate | kṛttikodayataścāpi rohiṇyāsattikalpanā || 1421 ||" [18.1419–1421.5] yathā candrodayātkumudavikāsasamudravṛddhyoranumānam | ādigrahaṇātsūryodayātpadmavikāśasya, ātapasadbhāvātparvatādiṣu parabhāge cchāyānumitiḥ, evaṃ dūrāttamasyulmukamarddhadagdhakāṣṭhakhaṇḍakaṃ dṛṣṭvā dhūmapratītiḥ, tathā kṛttikānakṣatrodayādrohiṇīnakṣatrasyāsa nnatvaṃ pratīyate yato'śvinīmārabhya yathāpāṭhaṃ krameṇaiva nakṣatrāṇāmudaya iti prasiddham | na cāsya sarvasya hetutrayāntarbhāvo'stīti tatkimucyate na tadvyatiriktasya bhavatyavyabhicāriteti || 1419 || 1420 || 1421 || [18.1422–1423.1] atrottaramāha — "tadatre"tyādi | [18.1422–1423.2] "tadatra hetudharmasya tādṛśo'numitairmatāḥ | jātāstadekakālāste sarve bodhādayo'pare || 1422 ||" [18.1422–1423.3] "kāryātkāraṇasaṃsiddhiriyamevaṃvidhānataḥ | sambandhānupapattau ca sarvasyāpi gatirbhavet || 1423 ||" [18.1422–1423.4] yasmātkāraṇātte bodhādayaḥ — kumudavikāśādayo jātāḥ — utpannāḥ | kiṃviśiṣṭāḥ ? | tadekakālāḥ — taiścandrodayātapolmukairekakālāstādṛśasya hetudharmasya — hetuviśeṣasyānumitairmatāḥ | etaduktaṃ bhavati — yadeva kāraṇaṃ candrodayādīnāṃ kumudabodhādisamānakālotpannānāṃ tadeva kumudabodhādiṣu sahakārikāraṇatāṃ pratipadyata iti te candrodayādayastathābhūtaṃ svakāraṇamanumāpayanto'rthān samānakālabhāvīnyapi kumudabodhādīnyanumāpayanti, natu sākṣādityevaṃvidhaṃ kāryahetāvevāntarbhavatīti | avaśyaṃ caitadvoddhavyam — yadi punarapratibandhādeva gamayanti tadā yatkiṃcidgamayeyurapratibaddhatvenāviśiṣṭatvāt | tasmādatrāpi pratibandho vācyaḥ | sa ca yathoktakāryakāraṇabhāvalakṣaṇa eva bhavati || 1422 || 1423 || [18.1424–1425.1] rohiṇyāsattyā tarhi kṛttikodayasya kaḥ pratibandha ityāha — "prabhañjane"tyādi | [18.1424–1425.2] "prabhañjanaviśeṣaśca kṛttikodayakāraṇam | yaḥ sa eva hi santatyā rohiṇyāsattikāraṇam || 1424 ||" [18.1424–1425.3] "hetudharmapratītiśca tatpratītirato matā | tatpratītiḥ svatantrā'sti na tu kācidihāparā || 1425 ||" [18.1424–1425.4] prabhañjano vāyuḥ | atrāpyekasāmagryadhīnatvāddhetudharmānumānamiti | yathoktam — "ekasāmagryadhīnatvaṃ svarūpādessato gatiḥ | hetudharmānumānena dhūmendhanavikāravat ||" iti || 1424 || 1425 || [18.1426.1] atha pratibimbādbimbasya yā gatistasyā na kvacidantarbhāvo'styavastutvātpratibimbasya | tasmādavyāpi lakṣaṇamityāśaṅkyāha — "liṅgā"ccetyādi | [18.1426.2] "liṅgācca pratibimbākhyādanumānaṃ pravarttate | yadbimbaviṣayaṃ yuktaṃ tatrānyatkāryaliṅgajāt || 1426 ||" [18.1426.3] "sahaikatre"tyādinā codakābhiprāyamāśaṅkate | [18.1427.1] "sahaikatra dvayāsattvānna vastupratibimbakam | tatkathaṃ kāryatā tasya yuktā cetpāramārthikī || 1427 ||" [18.1427.2] avastutve hetuḥ sahaikatra dvayāsattvāditi | yatraiva pradeśe ādarśarūpaṃ dṛśyate pratibimbakaṃ ca tatraiva, na caikatra pradeśe rūpadvayasyāsti sahabhāvaḥ, sapratighatvāt, ataḥ sahaikatra dvayo rūpayoḥ sattvaṃ na prāpnoti | tasmādbhrāntiriyam | athavā — "sahaikatra dvayāsattvā"diti | katamasya dvayasya ? | ādarśatalasya candrapratibimbasya ca | anyatraiva deśe ādarśatalaṃ bhavati, anyatraivāntargataṃ candrapratibimbakaṃ dṛśyate kūpa ivodakam | anyatra cotpadyamānaṃ kimityanyatropalabhyate | ato nāstyeva kiṃcidvastubhūtaṃ pratibimbakaṃ nāma | sāmagryāstu tasyāstādṛśaḥ prabhāvo'yaṃ tathā taddarśanam | acintyā hidharmāṇāṃ śaktiprabhedā iti || 1427 || [18.1428–1429.1] "mūrtte"tyādinā pariharati | [18.1428–1429.2] "mūrttasya pratibimbasya yadyapyasya na vastutā | tadābhāsaṃ tu vijñānaṃ kenāvastu bhaviṣyati || 1428 ||" [18.1428–1429.3] "tasyaiva cātra liṅgatvaṃ kāryaṃ ceṣṭaṃ tadeva hi | bimbādhipatyādetaddhi nirālambaṃ pravarttate || 1429 ||" [18.1428–1429.4] jñānamevātra tathābhūtaṃ kāryaṃ liṅgamabhipretaṃ, natu bāhyaṃ pratibimbākhyaṃ vastu || 1428 || || 1429 || [18.1430.1] kathamuktaṃ trirūpaliṅgavacanaṃ parārthaṃ punarucyata iti,yāvatā pakṣanigamopanayavacanamapyanyaiḥ parārthamanumānaṃ kīrttitam | etadeva darśayannāha — "pratijñe"tyādi | [18.1430.2] "pratijñādivaco'pyanyaiḥ parārthamiti varṇyate | asādhanāṅgabhūtatvātpratijñā'nupayoginī || 1430 ||" [18.1430.3] "asādhane"tyādinā pratividhatte | siddhiḥ sādhanaṃ, prameyādhigatiriti yāvat, tasyāṅgabhūtam — kāraṇam, tasya pratiṣedho'sādhanāṅgabhūtatvam | tasmādasādhanāṅgabhūtatvādanupayoginī na prayoktavyetyarthaḥ | anupayoginī — akāraṇabhūtetivyākhyānepratijñārthaikadeśaḥ syāt || 1430 || [18.1430.4] kathamasādhanāṅgamityāha — "asambandhā"dityādi | [18.1431–1433.1] "asambandhānna sākṣāddhi sā yuktārthopapādikā | asaktasūcanānnāpi pāramparyeṇa yujyate || 1431 ||" [18.1431–1433.2] "sādhyasādhanadharmasya viṣayasyopadarśanāt | dṛṣṭāntapadavattveṣa sādhanāṅgaṃ yadīṣyate || 1432 ||" [18.1431–1433.3] "abhyanujñādivākyena nanvatra vyabhicāritā | niṣphalaṃ ca tadā yatra viṣayasyopadarśanam || 1433 ||" [18.1431–1433.4] asaktasaṃsūcakatvaṃ tu sādhyasyaivābhidhānāt | etaduktaṃ bhavati — śabdānāmarthena saha sambandhābhāvānna tāvatsākṣādupayujyate, nāpi hetuvacanavatpāramparyeṇa, saktāsaṃsūcakatvāditi | yathoktam— "tatpakṣavacanaṃ cakrurabhiprāyanivedane | prāpaṇaṃ saṃśayotpattestataḥ sākṣānna sādhanam || sādhyasyaivābhidhānena pāramparyeṇa nāpyalam ||" iti | kecinmanyante — sādhyasādhanadharmayorviṣayopadarśanārthamanavayavabhūtā'pi satī dṛṣṭāntapadavatpratijñā prayoktavyeti | "yato rūpadvayaṃ śeṣaṃ dṛṣṭāntena pradarśyate" iti vacanāt | dṛṣṭāntapadaṃ pṛthaganavayavabhūtamapi pakṣadharmavyatiriktarūpadvayapradarśanārthameva prayujyata iti | tānpratyāha — "dṛṣṭānte"tyādi | abhyanujñāvākyam — evaṃ kuru śabdamanityaṃ sādhayeti | ādiśabdenājñābhyarthanāvākyaṃ gṛhyate | evambhūtasyāpi vākyasya prayoganirdeśārthaṃ nirdeśaḥ syāt, nahyebhirapi vinā'kāṇḍa eva sādhanasya pravṛttiḥ sambhavatīti | "niṣphala"miti | vināpi tena sādhyapratīteḥ | tathāhi — yatkṛtakaṃ tatsarvamanityaṃ kṛtakaśca śabda ityetāvanmātre prokte'nityaḥ śabda iti pratītirbhavatyantareṇāpi pratijñāvacanam || 1431 || 1432 || 1433 || [18.1434.1] "sapakṣādiṃvyavasthā cetkathaṃ pakṣāprayogataḥ | nātastrairūpyamapyasti tadapekṣānibandhanam || 1434 ||" [18.1434.2] sapakṣādivyavasthā tarhi katham | tathāhi — sādhyadharmasāmānyena samāno'rthaḥ sapakṣa ityucyate | tadabhāvaḥ prasādhitaścāsapakṣa iti | asati hi pratijñānirdeśe tadapekṣānibandhanaṃ sapakṣāśrayanibandhanaṃ trairūpyamapi nāstīti sarvamālūnavistī(kī ?)rṇaṃ syāditi || 1434 || [18.1435.1] "ne"tyādinā pratividhatte | [18.1435.2] "na sādhanābhidhānesti sapakṣādivikalpanā | śāstre tu pravibhajyante vyavahārāya te tathā || 1435 ||" [18.1435.3] tathāhyavyutpannasapakṣādivyavahāro bhaṭādirapi yatra dhūmastatra vahnirdhūmaścātretyetāvanmātramukto'vadhāritānvayavyatirekaḥ sapakṣādivyavahāramantareṇaiva vahniṃ pratipadyata eva, tasmānna sādhanakāle sapakṣādivyavasthā'sti | kutra tarhi sapakṣādivyavahāra ityāha — "śāstre" tviti || 1435 || [18.1436.1] yadi vā sādhanābhidhānakāle'pi tadvyavasthā kriyamāṇā na virodhinīti pratipādayati — "prakṛte"tyādi | [18.1436.2] "prakṛtārthāśrayā sā'pi yadi vā na virudhyate | na vādyakāṇḍa evāha parasyāpi hi sādhanam || 1436 ||" [18.1436.3] yadyapi sādhanābhidhānakāle pratijñāprayogo nāsti, tathāpi prakṛtamarthaṃ sādhyadharmiṇaṃ samāśritya sā vyavasthā kriyamāṇā na virudhyata eva | nacaitadvaktavyaṃ sādhanakāle prakṛta evārtho nāstīti, yato na, akāṇḍa eva — aprastāva eva, parasyāpi — pratijñāprayogavādinaḥ, vādī sādhanamāha || 1436 || [18.1437.1] bhavatu nāma jijñāsitaviśeṣo dharmī prakṛtaḥ, tathāpi sā kriyamāṇā vyavasthā prakṛtaṃ dharmiṇamāśritya kathaṃ karttavyetyāha — "jijñāsite"ti | [18.1437.2] "jijñāsitaviśeṣe hi varttanātpakṣadharmatā | sapakṣastatsamānatvādvipakṣastadabhāvataḥ || 1437 ||" [18.1437.3] subodham || 1437 || [18.1438–1439.1] udāharaṇāpekṣastathetyupasaṃhāro na tatheti vā sādhyasyopanaya ityupanayalakṣaṇam | tatropanayavacanaṃ na sādhanam, uktahetvarthaprakāśatvāt, dvitīyahetuvacanavadityācāryadignāgapādaiḥ pramāṇite, bhāviviktādayo hetvasiddhyarthamāhuḥ — na svalu pakṣadharmatvaṃ pratijñānantarabhāvinā hetuvacanena prakāśyate, kāraṇamātrābhidhānāt | anityaḥ śabdo bhavati kṛtakatvāt, tatpunaḥ kṛtakatvaṃ kiṃ śabde'sti nāstīti ceti, tasyāstitvamupanayātpratīyate | athavā pratibimbanārthamupanayanaṃ, pūrvaṃ hi hetuvacanena nirviśeṣaṃ kṛtakatvaṃ śabde nirdiṣṭaṃ, tena dṛṣṭānte pradarśitasādhyāvinābhāvitvasya kṛtakatvasyopanayenapratibimbanamuṣanasā ( mupanayāt ? ) darśyate — tathāca kṛtakaḥ śabda iti | tasmādviśeṣadyotanānna punaruktateti | atrāha — "pratijñe"tyādi | [18.1438–1439.2] "pratijñānabhidhāne ca kāraṇānabhidhānataḥ | karttavyopanayasyoktirna sadbhāvaprasiddhaye || 1438 ||" [18.1438–1439.3] "prāgukte bhāvamātre ca paścādvyāpteḥ prakāśanāt | vivakṣitārthasaṃsiddherviphalaṃ pratibimbakam || 1439 ||" [18.1438–1439.4] "sadbhāvaprasiddhaya" iti | hetordharmiṇīti śeṣaḥ | ayamatrārthaḥ — pratijñāprayogasya yathoktayā nītyā niṣiddhatvāttatsamanantarabhāvikṛtakatvādikāraṇābhidhānaṃ nāstyeva | tataśca kāraṇābhidhānapūrvasyopanayasyoktirna karttavyaiva | athopanayasyoktiḥ pakṣadharmatvaprasādhanāya kriyate, tadā kāraṇābhidhānasya phalamanyadvaktavyam | tatraitatsyātkāraṇatvapratipādanameva phalamiti | tanna | tenaiva tāvatpratipāditena ko'rtho yato'nyathā'pi sādhyasiddhirbhavatyeveti darśitameva | tasmātpakṣadharmatvapratipādanaṃ muktvā nānyatphalaṃ śakyate hetuvacanasya vaktum | tadā prathamatastenaiva hetuvacanena pakṣadharmatve pratipādite tatpratipādanāyopanayanamupādīyamānaṃ sphuṭatarameva punarūktatāṃ prakāśayatīti kuto'siddhatā hetoḥ | pratibimbanamapi vyarthameva, yatastasminpakṣadharmamātre hetuvacanena prāgukte sati sādhyadharmeṇa ca tasya vyāptau kathitāyāṃ vivakṣitārthasaṃsiddherucyamānaṃ sphuṭatarameva punaruktatāmāvahatīti kuto'trāpyasiddhatā hetoḥ || 1438 || 1439 || [18.1440.1] tatra hetvapadeśātpratijñāyāḥ punarvacanaṃ nigamanamiti nigamanalakṣaṇam | tasmādanitya ityādau tasmādityanena hetoḥ sāmarthyamudāharaṇaprasiddhamapadiśya yatpratijñārthaṃ punarvacanaṃ kriyate tannigamanam | nigamyante'nena pratijñāhetūdāharaṇopanayā ekārthatayā samarthyante sambadhyanta iti nigamanam | tatra pratijñāprayoga eva tāvannāsti, kutastadanuvādātmakasya nigamanasyetyato nigamanaṃ na sādhanāvayavaḥ | tatrācāryadiṅnāgapādairuktam — nigamanaṃ punaruktatvādeva na sādhanamiti | atrodyotakarādayaḥ prāhuḥ — na paunaruktyamatra, yasmātsādhyanirdeśaḥ pratijñā, nigamanaṃ tu siddhanirdeśaḥ, | na ca nigamanena vinā siddhirasti | tathāhi — tena vinā tadanyāvayavoktāvapi śaṅkā na nivarttate kimanityaḥ śabda iti, atastadāśaṅkānivṛttyarthaṃ vācyaṃ, nigamanaṃ pṛthagiti | tadatrāha — "trirūpe"tyādi | [18.1440.2] "trirūpahetunirdeśasāmarthyādeva siddhitaḥ | na viparyayaśaṅkāsti vyarthaṃ nigamanaṃ tataḥ || 1440 ||" [18.1440.3] anityatvena pradarśitāvinābhāvi kṛtakatvaṃ yadā śabde dharmiṇi niścitaṃ, kutastatra viparyayasya nityatvasya śaṅkā, nahi jvalajjvalanajvālākalāpaparigate pariniścitātmani bhūtattve śaityāśaṅkā kartuṃ yuktā svasthacetasaḥ | nāpi nigamanādvacanamātrānniryuktikāttu sā vinivarttate || 1440 || [18.1441.1] aviddhakarṇastvāha— "viprakīrṇaiśca vacanairnaikārthaḥ pratipādyate | tena sambandhasidhyarthaṃ vācyaṃ nigamanaṃ pṛthak |" iti atrāha — "sambaddhai"riti | [18.1441.2] "sambaddhaireva vacanaireko'rthaḥ pratipādyate | nātaḥ sambandhasiddhyarthaṃ vācyaṃ nigamanaṃ pṛthak || 1441 ||" [18.1441.3] hetoḥ sādhyena tādātmyatadutpattilakṣaṇe sambandhe pratipādite'rthadvāreṇa sambaddhaireva pakṣadharmānvayavyatirekavacanaireko'rthaḥ sāmarthyādyathāsamīhitaḥ pratipādyata iti | yadyapi viprakīrṇāni vacanāni, tathāpi sambaddhānyevaikārthopasaṃhāreṇeti na tatsambandhasiddhaye pṛthagnigamanaṃ vācyam || 1441 || [18.1442.1] "dvaividhyamanumānasya kecidevaṃ pracakṣate | viśeṣadṛṣṭasāmānyaparidṛṣṭatvabhedataḥ || 1442 ||" [18.1442.2] "keci"diti | "kumārilādayaḥ" | te hi — dvividhamanumānaṃ viśeṣatodṛṣṭaṃ sāmānyatodṛṣṭaṃ ceti varṇayanti || 1442 || [18.1443–1446.1] tatra viśeṣatodṛṣṭaṃ kataradityāha — "pratyakṣe"tyādi | [18.1443–1446.2] "pratyakṣadṛṣṭasambandhaṃ yayoreva viśeṣayoḥ | gomayendhanataddeśaviśeṣādimatiḥ kṛtā || 1443 ||" [18.1443–1446.3] "taddeśasthena tenaiva gatvā kālāntare'pi tam | yadā'gniṃ budhyate tasya pūrvabodhātpunaḥ punaḥ || 1444 ||" [18.1443–1446.4] "sandihyamānasadbhāvavastubodhātpramāṇatā | viśeṣadṛṣṭametacca likhitaṃ vindhyavāsinā || 1445 ||" [18.1443–1446.5] "agnidhūmāntaratve tu vācye sāmānyatomitau | sāmānyadṛṣṭamekāntādgantetyāditya ucyate || 1446 ||" [18.1443–1446.6] ayamarthaḥ — pūrvaṃ kaścitkvacitpradeśaviśeṣe vahnidhūmaviśeṣau pratyakṣeṇa gṛhītvā kālāntareṇa dūraṃ gato vā yadā punaḥpunastameva dhūmaviśeṣaṃ dṛṣṭvā tameva vahniṃ pūrvaṃ pari gṛhītamanumimīte tadviśeṣatodṛṣṭamanumānam, pūrvapratyakṣagṛhītaviśeṣaviṣayatvāt | nacagṛhītagrāhitvādapramāṇam, yataḥ kiṃ vahnirāste parinivṛtto veti sandehavinivṛtteradhikāyā vidyamānatvāt | iti piṇḍārthaḥ | avayavārthastūcyate — "pratyakṣadṛṣṭasambandha"miti | kaḥ sambandhaḥ | atrocyate | śabarasvāminā'numānalakṣaṇamuktam — anumānaṃ jñātasambandhasyaikadeśadarśanādekadeśāntare'sannikṛṣṭe buddhiḥ | taddvividhaṃ pratyaṃkṣadṛṣṭasambandhaṃ sāmānyatodṛṣṭasambandhaṃ ca | pratyakṣadṛṣṭasambandho yathā — dhūmākṛtidarśanādagnyākṛtervijñānam | sāmānyatodṛṣṭaṃ yathā — devadattasya gatipūrvikāṃ deśāntaraprāptimupalabhyādityasya gatismaraṇamiti | tatra kumārila etatpratyakṣatodṛṣṭasambandhamanumānaṃ vyācikhyāsurāha — "pratyakṣe"tyādi | pratyakṣe dṛṣṭasambandhamanumānamevaṃ pracakṣata iti sambandhaḥ | yataḥ pūrvasminnanantaraśloke evaṃ pracakṣata iti prakṛtam | "yayo"riti | yayorevāgnidhūmaviśeṣayorviṣayabhūtayorgomayendhanaviśeṣabuddhiḥ kṛtā — utpāditā puruṣeṇa — gomayendhanaprabhavāvetāvagnidhūmāviti, tathā parvatādideśaviśeṣamatiḥ kṛtā — etatparvatādideśaviśeṣasthābetāvagnidhūmāviti | gomayamindhanaṃ yayoragnidhūmayostau gomayendhanau, sa deśo yayostau taddeśau gomayendhanau ca tau taddeśau ceti vigrahaḥ | tāveva viśeṣau tāvādī yeṣāṃ sarjasaralasallakīvanaprabhṛtīnāṃ vahnyādiviśeṣāntarāṇāṃ tāni gomayendhanataddeśaviśeṣādīni | teṣu matiriti saptamī(ti)yogavibhāgātsamāsaḥ | sā — evambhūtāpratyakṣā matiryena pramātrā kṛtā — utpāditā, sa taddeśasthena tenaiva dhūmādinā liṅgena tamevāgniṃ kālāntareṇa yadā budhyate | punaḥ punariti sambandhaḥ | tadā tasya bodhasya pūrvabodhātpratyakṣātmakātpramāṇatā — pramāṇāntaratetyarthaḥ | athavā — pūrvabodhātkāraṇāttameva vahniṃ budhyata iti sambandhaḥ | kimāste vahnirāhosvinnivṛtta ityevaṃ sandihyamānaḥ sadbhāvo yasya vastunastattathā, tacca tadvastu ceti tattathā, tasya bodha iti vigrahaḥ | etacca yathoktaṃ pratyakṣadṛṣṭasambandhamanumānaṃ viśeṣato dṛṣṭamanumānamityevaṃ vindhyavāsinā gaditam | sāmānyato dṛṣṭamāha — "agnidhūme"tyādi | bhāṣyakāreṇa hi sāmānyatodṛṣṭānumāne deśāntaraprāptyā''dityagatismaraṇamudāhṛtam | tatredaṃ codyaṃ bhavati — "nanu" cāgnyantare dhūmāntare ca sāmānyadharmasamāśrayeṇa yadā'numitiḥ kriyate tadā sāmānyatodṛṣṭamanumānamagnidhūmayorastyeva, kimiti bhāṣyakāreṇāgnidhūmau buddhau viparivarttamānatvena pratyāsannāvṛtsṛjyā''ditya eva sāmānyatodṛṣṭāvudāhṛta ityetaccodyamāśaṅkya kumārilo bhāṣyakārābhiprāyaṃ varṇayannāha — "agnidhūmāntara" iti | sāmānya to'numitau — sāmānyatodṛṣṭānumāne udāharaṇatvenāgnidhūmāntaratve vācye yadbhāṣyakāreṇādityodāharaṇaṃ kṛtaṃ tatsarvakālamādityagaterapratyakṣatvādekāntenātrā''dityagatau sāmānyatodṛṣṭamevānumānaṃ sambhavati na viśeṣatodṛṣṭamiti manyamānenāsaṅkīrṇaṃviṣayaṃ darśayitumāditya evodāharaṇatvenocyate, na punaragnidhūmayoḥ sāmānyatodṛṣṭasyaivānumānasyābhāvāditi || 1443 || 1444 || 1445 || 1446 || [18.1447–1448.1] "tadatre"tyādinā dūṣaṇamāha — [18.1447–1448.2] "tadatra kṣaṇabhaṅgasya vyāpinaḥ pratipādanāt | prāktanasyaiva tenaiva nānumānasya sambhavaḥ || 1447 ||" [18.1447–1448.3] "kalpitaṃ cettadekatvaṃ prabandhaikyavivakṣayā | na tasyāvasthitiḥ kācidvastutvaṃ naca bhāvikam || 1448 ||" [18.1447–1448.4] "vyāpina" iti | agnidhūmādisakalapadārthavyāpakasya | satyapi kṣaṇikatve prabandhaikatvādekatvamiti cedāha — "kalpita"miti | tadā kalpitamekatvaṃ na pāramārthikaṃ, paramārthatastu na kasyacidavasthitiḥ | tataśca taddeśasthena tenaivetyetanna yujyate | nāpikalpitasya vastutvaṃ, tataśca sandihyamānasadbhāvavastubodhādityasambaddhaṃ syāt || 1447 || || 1448 || [18.1449.1] athāpi syātkalpanāsamāropitamevaikyamāśritya viśeṣato dṛṣṭamākhyātam, na bhāvikamityāha — "nace"tyādi | [18.1449.2] "naca nirviṣayaṃ jñānaṃ yuṣmābhiranumanyate | vikalpitārthatāyāṃ ca vyaktaṃ nirviṣayaṃ bhavet || 1449 ||" [18.1449.3] syādetadyadyapi vyaktirvināśinī jātistvanapāyinī vidyate,tataśca bhāvikamekatvaṃ bhaviṣyati, naca nirviṣayatvamityāha — "vyaktirūpe"tyādi | [18.1450–1455.1] "vyaktirūpasya nāśe'pi tiṣṭhatyevākṛtistayoḥ | yadi na kṣaṇabhaṅgāpterbhāve tasyā api dhruvam || 1450 ||" [18.1450–1455.2] "pratyakṣadṛṣṭaḥ sambandho yayoreva viśeṣayoḥ | ityayaṃ niyamaścokto yuṣmābhiḥ kena hetunā || 1451 ||" [18.1450–1455.3] "dṛṣṭvaikadānumānena tasyaiva hyanumā punaḥ | pramāṇaṃ neṣyate kasmātko viśeṣo hi pūrvake || 1452 ||" [18.1450–1455.4] "vijñātārthādhigantṛtvānna pramāṇamidaṃ yadi | smārttavatprāktano'pyetatsamānaṃ kiṃ na vīkṣyate || 1453 ||" [18.1450–1455.5] "antarālapravṛttasya sandehasya nivarttanāt | ādhikyaṃ tatra cedetadatrāpi sadṛśaṃ na kim || 1454 ||" [18.1450–1455.6] "tasmātkimasti nāstīti sandehavinivṛttikṛt | sa eveti nirākāṅkṣametatsāmānyadarśanam || 1455 ||" [18.1450–1455.7] ākṛtiḥ — jātiḥ | yadītyabhyupagame | jātivyaktyoḥ pareṇaikyasyeṣṭatvātkuto vyaktivināśe jāteravasthānaṃ saṃbhavati, anyathā bhinnayogakṣematvādekāntena tayorbhedo'bhyupagantavyaḥ syāt | "bhāva" iti | ayamabhyupagamavāda eva | ekadā tāvajjātirvistareṇa nirastaiveti kutastasyāḥ sattvam | bhāve'pi — sattve'pi | tasyā api kṣaṇabhaṅgaḥ prāpnoti | vyāpinaḥ kṣaṇabhaṅgasya prasādhanāt | api ca — yadā'numānaparicchinnaṃ punarapi tata eva liṅgāttameva vahniṃ paricchinatti, tadā'pi viśeṣato dṛṣṭaṃ kiṃ na varṇitam, yena pratyakṣato dṛṣṭa iti viśeṣaṇamiṣṭam | adhigatārthādhigantṛtvāditi cet | na | pratyakṣadṛṣṭe'pi tattulyam | antarālavarttisandehanivarttanamadhikaṃ pratyakṣadṛṣṭe'stīti cenna | anumānadṛṣṭe'pi samānamādhikyam | tasmātsarvatraiva sāmānyato dṛṣṭameva kṣaṇakṣayiṣu bhāveṣvanumānaṃ na viśeṣato dṛṣṭaṃ nāma || 1450 || 1451 || || 1452 || 1453 || 1454 || 1455 || [18.1456.1] "na pramāṇamiti prāhuranumānaṃ tu kecana | vivakṣāmarpayanto'pi vāgbhirābhiḥ kudṛṣṭayaḥ || 1456 ||" [18.1456.2] "keci"diti | bārhaspatyādayaḥ | "ābhi"riti | nānumānaṃ pramāṇamityevaṃrūpābhiḥ | anena svavacanavirodhamāha | tathāhi — vacanālliṅgādvivakṣā pratīyata iti manyamānena parasmai svābhiprāyanivedanāya vyāharatā darśitamanumānasya prāmāṇyam, naca tatpramāṇamiti bruvatā tadeva pratiṣiddhamitītaretaravyāghātaḥ | etacca dūṣaṇaṃ paścādvyaktīkariṣyate || 1456 || [18.1457–1459.1] "trirūpaliṅgapūrvatvātsvārthaṃ mānaṃ na yujyate | iṣṭaghātakṛtā janyaṃ mithyājñānaṃ yathā kila || 1457 ||" [18.1457–1459.2] "bhāvādananumāne'pi na cānumitikāraṇam | dvairūpyamiva liṅgasya trairūpyaṃ nāstyato'numā || 1458 ||" [18.1457–1459.3] "anumānavirodhasya viruddhānāṃ ca sādhane | sarvatra sambhavātkiñca viruddhāvyabhicāriṇaḥ || 1459 ||" [18.1457–1459.4] tatra tāvaccārvākāḥ pramāṇayanti — svārthānumānaṃ pramāṇaṃ na bhavati, trirūpaliṅgapūrvatvānmithyājñānavat | parārthāścakṣurādayaḥ saṅghātatvācchayanāsanādyaṅgavadityetasyeṣṭavighātakṛtaḥ kila trirūpatvānmithyājñānametajjanyaṃ trirūpaliṅgajamiti | naca trairūpyamanumitikāraṇam, ananumāne'pi bhāvāddvairūpyavat | apica sarvatra sādhane'numānavirodhaḥ sambhavati | tadyathā — vivakṣitasādhyadharmo dharmiviśeṣaṇaṃ na bhavati etatsamudāyaikadeśatvāddharmisvarūpavat | anena hi sarvamanumānaṃ niranumānīkṛtam | sarvatra cānumāne kṛte viśeṣaviruddhānāṃ sambhavastadyathā — anityaḥ śabdaḥ kṛtakatvādghaṭavaditi kṛte kaścidviśeṣaviruddhamudbhāvayet | yathā'yaṃ heturanityatvaṃ sādhayati tathā''kāśaguṇatvābhāvamapītyevamādi | sarvatra ca viruddhāvyabhicārī sambhavati | tadyathā — anityaḥ śabdaḥ kṛtakatvādghaṭavaditi kṛte kaścidviruddhāvyabhicāriṇamāha — nityaḥ śabdaḥ śrāvaṇatvācchabdatvavaditi | evamādistattvaṭīkāyāmudāharaṇaprapañco draṣṭavyaḥ || 1457 || 1458 || || 1459 || [18.1460–1462.1] tathā bhartṛharirāha — [18.1460–1462.2] "avasthādeśakālānāṃ bhedādbhinnāsu śaktiṣu | bhāvānāmanumānena prasiddhiratidurlabhā || 1460 ||" [18.1460–1462.3] "vijñātaśakterapyasya tāṃ tāmarthakriyāṃ prati | viśiṣṭadravyasambandhe sā śaktiḥ pratibadhyate || 1461 ||" [18.1460–1462.4] "yatnenānumito'pyarthaḥ kuśalairanumātṛbhiḥ | abhiyuktatarairanyairanyathaivopapādyate || 1462 ||" [18.1460–1462.5] avasthādeśakālabhedena padārthānāṃ śaktayo bhinnāḥ | ato na śakyate'numānāttadbhāvaniścayaḥ kartum, na hyevaṃ śakyate'numānātpratyetum — devadatto bhārodvahanasamartho na bhavati, devadattatvādbālāvasthadevadattavaditi | atra hyavasthābhedena śaktibhedasambhavādvyabhicāraḥ | tathā deśabhedenāmalakīkharjūrādīnāṃ rasavīryavipākabhedo dṛśyate, tatra naivaṃ śakyate kartum — sarvā''malakī kaṣāyaphalā, anubhūyamānāmalakīvaditi | tathā kālabhedena kūpodakādīnāṃ śītoṣṇādibhedaḥ sambhavati, tatra sarvā āpaḥ śītā iti na śakyate niścayaḥ kartum | ityevamādi | "avasthādeśakālānā"miti bhedādityetadapekṣya ṣaṣṭhī | bhāvānāmiti prasiddhyapekṣayā | tathā tṛṇādiṣu niścitadahanasāmarthyasyāgnerabhrapaṭale tatsāmarthyaṃ pratihanyate, na ca tatraivamanumātuṃ śakyate — abhrapaṭalamagninā dahyate pārthivatvāttṛṇādivaditi | tathā'nyenānyathā pratipādito'rthaḥ punarabhiyuktatareṇānyenānyathā pratipādyata ityaniṣṭā || 1460 || 1461 || 1462 || [18.1463–1467.1] "parārthamanumānaṃ tu na mānaṃ vakrapekṣayā | anuvādānna tenāsau svayamarthaṃ prapadyate || 1463 ||" [18.1463–1467.2] "śrotṛvyapekṣayā'pyetatsvārthamevopapadyate | śrotradarśanamūlāyāḥ ko viśeṣo hi saṃvidaḥ || 1464 ||" [18.1463–1467.3] "na parārthānumānatvaṃ vacasaḥ śrotrapekṣayā | śrotṛsantānavijñānahetutvajñāpakatvataḥ || 1465 ||" [18.1463–1467.4] "yathendriyasya sākṣācca nānumeyaprakāśanam | tasmādasyāvinābhāvasambandhajñānavanna tat || 1466 ||" [18.1463–1467.5] "athocyate parārthatvaṃ paravyāvṛttyapekṣayā | tadapyayuktaṃ svārthepi parārthatvaprasaṅgataḥ || 1467 ||" [18.1463–1467.6] anyaḥ punarāha — parārthamanumānaṃ vakrapekṣayā'nuvādatvānna pramāṇam | śrotrapekṣayā tu svārthameva, ko hi viśeṣaḥ śrotradvāreṇa tamarthaṃ pratipadyate darśanadvāreṇa ceti | yathā darśanendriyasya vyāpāre sati parārthavyapadeśo na bhavati, evaṃ śrotrendriyavyāpāro'pi mābhūditi | darśanam — cakṣurindriyam | dṛśyate'neneti kṛtvā | "saṃvida" iti | jñānasya | tathā na śrotrapekṣayā vacanasya parārthānumānatvam, śrotṛsantānavarttijñānahetutvāt, jñāpakatvādvā, indriyavaditi | śrotṛsantānavijñānahetutvaṃ ca jñāpakatvaṃ cetidbandvena hetudvayanirdeśaḥ | yathendriyasyeti dṛṣṭāntanirdeśaḥ | ayamaparaḥ prayogaḥ — na parārthānumānatvaṃ vacanasya śrotrapekṣayā, sākṣādanumeyā'prakāśakatvāt, avinābhāvasambandhajñānavat | "tasmā"diti | sākṣādanumeyāprakāśakatvāt | yasmātsākṣādanumeyāprakāśakatvaṃ tasmānna śrotrapekṣayā vacasaḥ prāmāṇyamavinābhāvasambandhajñānavaditivākyārthaḥ | avinābhāvaḥ sādhyena sādhanasya, sa eva sambandhaḥ sādhyena yasya liṅgasya tasya jñānamiti vigrahaḥ | atha paravyāpārāpekṣayā taducyate parārtha iti | tathā 'pyayuktaṃ, svārthe'pi parārthatvaprasaṅgāt, āpekṣikatvātparatvasya, pārāvāravat || 1463 || || 1464 || 1465 || 1466 || 1467 || [18.1468.1] "trirūpaliṅge"tyādinā pratividhatte — [18.1468.2] "trirūpaliṅgapūrvatvaṃ nanu saṃvādilakṣaṇam | tallakṣaṇaṃ ca mānatvaṃ tatkiṃ tasmānniṣidhyate || 1468 ||" [18.1468.3] tatra prathame prayoge trirūpaliṅgapūrvatvādityasya hetorviruddhatāmāha — "saṃvādilakṣaṇa"miti | saṃvāditvamanena lakṣyata iti kṛtvā | yatastrirūpaliṅgajaṃ yajjñānaṃ tatpāramparyeṇa vastuni pratibaddhamato'visaṃvādakaṃ pratyakṣavat | yathāha — "liṅgaliṅgidhiyorevaṃ pāramparyeṇa vastuni | pratibandhāttadābhāsaśūnyayorapyavañcanam ||" iti | "tallakṣaṇaṃ ce"ti | avisaṃvādalakṣaṇam | yathāha — "pramāṇamavisaṃvādijñāna"miti | nahi pratyakṣe'pi tatpramāṇavādinā'nyatpramāṇavyavasthānibandhanaṃ śakyamādarśayitumanyatrāvisaṃvādāt | sa ca trirūpaliṅgajanye'pyastīti kimiti tasmātrirūpaliṅgapūrvatvādavisaṃvāditvahetoḥ prāmāṇyaṃ niṣidhyate | etena sādhyasādhanayorarthato virodha uktaḥ | tathāhi — yatra trirūpaliṅgapūrvatvaṃ tatrāvisaṃvāditvaṃ yatrāvisaṃvāditvaṃ tatra prāmāṇyaṃ, prāmāṇyāprāmāṇyayośca parasparaparihārasthitalakṣaṇo virodha iti sāmarthyādviruddho heturnirdiṣṭaḥ || 1468 || [18.1469–1471.1] "mithyājñāna"mityādinā dṛṣṭāntasya sādhyavikalatāmāha | [18.1469–1471.2] "mithyājñānaṃ samānaṃ ca pūrvapakṣavyapekṣayā | iṣṭaghātakṛtā janyaṃ jñānamuktaṃ na vastutaḥ || 1469 ||" [18.1469–1471.3] "vastusthityā hi tajjñānamavisaṃvādi niścitam | vādīṣṭaviparītasya pramāṇamata eva tat || 1470 ||" [18.1469–1471.4] "ato viruddhatā hetordṛṣṭānte cāpyasādhyatā | etenaiva prakāreṇa dvitīye hetvasiddhatā || 1471 ||" [18.1469–1471.5] yato vādīṣṭaviparītasādhanāttadapi pramāṇameva, anyathā hi sādhyāntaramapekṣya sarvadaiva sarvasya yadyaprāmāṇyaṃ vyavasthāpyeta, pratyakṣe'pi prasaṅgaḥ syāt | pūrvapakṣāpekṣayā tu tanmithyājñānamuktam na vastusthityā | pūrvasya — prathamavādinaḥ pakṣaḥ, pūrvapakṣaḥ — tasya vyapekṣeti vigrahaḥ | yo hyanādheyātiśayaikaparārthatvaṃ cakṣurādīnāmicchati tadabhiprāyāpekṣayā mithyājñānamucyate | anityānekavijñānādihetutvena cakṣurādīnāṃsiddhatvāt | "viruddhate"ti | trirūpaliṅgapūrvatvasyāpramāṇe kvacidapyabhāvāt | pramāṇe tu tatraiveṣṭavighātakṛtā janye jñāne bhāvāt | nanu ca lokāyataṃ prati viruddhasādhane karttavyedṛṣṭānto na siddha eva | nahīṣṭavighātakṛjjanyaṃ jñānaṃ pramāṇamicchati paraḥ, nacānyatarāsiddho dṛṣṭānto bhavati | ya eva tūbhayaniścitavācī sa eva sādhanadūṣaṇamiti nyāya(yāt ?) ucyate — yadyapi pareṇātra prāmāṇyaṃ neṣṭaṃ vācā, tathāpyasaṃvāditvaṃ tvaśakyāpahnavatvādiṣṭameva, tadicchatāṃ sāmarthyātprāmāṇyamapi tena vastusthityā'bhyupagantavyamiti vastubalaprakṛtyā viruddha udbhāvyate na parābhyupagamānurodhena | athavā viruddhahetusaṃsūcanādviruddhaḥ | tatra viruddho hetu — yadavisaṃvādi tatpramāṇaṃ yathā pratyakṣaṃ, saṃvādi ca trirūpaliṅgajanyaṃ jñānamiti svabhāvahetuḥ | nacāsiddho niḥsvabhāvatvānirhetutvaprasaṅgāt, pratyakṣāprāmāṇyaprasaṅgānnaikāntikaḥ | "asādhyate"ti | nātra sādhyamastītyasādhyastadbhāvo'sādhyatā | sādhyavikalateti yāvat | "dvitīya" iti | naca trairūpya ityādau | "hetvasiddhate"ti | ananumāne kvacidapyabhāvāt | "etenaive"ti | trirūpaliṅgetyādinā nyāyena || 1469 || 1470 || 1471 || [18.1472–1474.1] anumānavirodhasyetyādau parihāramāha — "yattādātmye"tyādi | [18.1472–1474.2] "yattādātmyatadutpattyā sambandhaṃ pariniścitam | tadeva sādhanaṃ prāhuḥ siddhaye nyāyavādinaḥ || 1472 ||" [18.1472–1474.3] "anumānavirodhādirīdṛśe'sti na sādhane | naiva taddhyātmahetubhyāṃ vinā sambhavati kvacit || 1473 ||" [18.1472–1474.4] "parasparaviruddhau na dharmau naikatra vastuni | yujyete sambhavo nāto viruddhāvyabhicāriṇaḥ || 1474 ||" [18.1472–1474.5] "īdṛśa iti" | tādātmyatadutpattipratibaddhe | "ātmahetubhyā"miti | svabhāvena kāraṇena ca vinā yathākramaṃ talliṅgaṃ na bhavati niḥsvabhāvatvanirhetutvaprasaṅgāt | yaduktam — vivakṣitaḥ sādhyadharmo na dharmiviśeṣaṇamiti, tatra yadi sādhyadharmo na dharmiviśeṣaṇaṃ tadā samudāya eva nāstīti tataścaitatsamudāyaikadeśatvādityasiddho hetuḥsyāt | yaccoktam — sarvatrānumāne viśeṣaviruddhānāṃ sambhava iti tadayuktam | yataḥ sādhyaviparyayasādhanādbiruddha iṣyate, naca viśeṣaḥ sādhayitumiṣṭaḥ | vastubalapravṛttā numāne viṣaye na viruddhāvyabhicārī ca sambhavati | ekasmindharmiṇi parasparaviruddhadharmadvayaprasaṅgāt || 1472 || 1473 || 1474 || [18.1475–1477.1] yaduktamavasthādeśakālānāmityādi, tatrāha — "abhyaste"tyādi | [18.1475–1477.2] "abhyastalakṣaṇānāṃ ca samyagliṅgaviniścaye | anumāvṛttiranyā tu nānumetyabhidhīyate || 1475 ||" [18.1475–1477.3] "avasthādeśakālānāṃ bhedādbhinnāsu śaktiṣu | bhāvānāmanumānena nātaḥ siddhiḥ sudurlabhā || 1476 ||" [18.1475–1477.4] "yatnenānumito'pyarthaḥ kuśalairanumātṛbhiḥ | nānyathā sādhyate so'nyairabhiyuktatarairapi || 1477 ||" [18.1475–1477.5] supariniścitaṃ liṅgaṃ gamakamiṣyate na saṃdigdham, nahi dhūmo bāṣpādirūpeṇa sandihyamāno vahnerniścāyako bhavati | liṅganiścaya eva kathamiti cet | abhyāsāt | yathā maṇirūpādiṣu tadvidām | tathāhi — vivecayantyeva bāṣpādibhyo dhūmādīnabhyastatatsvalakṣaṇāḥ | a(tha)vivecya pravṛttāścaite prāpnuvantyeva vahnim | tasmādyataḥ suvivecitaṃ liṅgaṃ na vyabhicarati, tenāvasthādibhedabhinnānāṃ siddhirna durlabhā | nāpi suvivecitālliṅgātpariniścito'rtho'nyathā śakyate kartum | nahi dhūmātsupariniścitādanumitasya vahneranyathābhāvaḥ śakyate kartum, ekasya viruddhasvabhāvadvayāyogāt | yaccoktaṃ — na devadatto bhārodvahanasamartha ityādi, yaccābhrapaṭalaṃ vahninā dahyata iti, talliṅgameva na bhavati trairūpyābhāvāt | nahyadarśanamātreṇa vipakṣāddhetorvyāvṛttiḥ śakyate kartum | yadāha— "nacādarśanamātreṇa vipakṣādvyatirekitā" iti | kiṃ tarhi | tādātmyatadutpattisambandhaniyamādavinābhāvaniyamaḥ | yadāha— "kāryakāraṇabhāvādvā svabhāvādvā niyāmakāt | avinābhāvaniyamo'darśanānna na darśanāt" iti || nacātra tādātmyatadutpattisambandho'sti || 1475 || 1476 || 1477 || [18.1478.1] syādetat — supariniścitaṃ liṅgaṃ na vyabhicaratītyetadeva kuto nahyatra yuktirastītyāha — "nahi svabhāva" ityādi | [18.1478.2] "nahi svabhāvaḥ kāryaṃ vā svabhāvātkāraṇādṛte | bhedānimittatāprāpteste vinā'sti na cānumā || 1478 ||" [18.1478.3] dvividhameva hi liṅgaṃ yaduta svabhāvaḥ kāryamiti | anupalabdhestu svabhāve'nta rbhāvaḥ | naca svabhāvakāraṇākhyena liṅginā vinā tayorliṅgayoḥ sambhavo'sti, yena vyabhicāraḥ syāt | kasmānna sambhatra ityāha — bhedānimittatāprāpteḥ — bhedaścānimittatā ca tayoḥ prāptiḥ | svabhāvahetorbhedo'svabhāvatā prāpnoti, kāryahetoranimittatvaṃ nirhetukatvaṃ prāpnoti, naca svabhāvakāryavyatirekeṇānyalliṅgamiṣṭamanyatrāpratibandhādavinābhāvāyogāt | "te vine"ti | svabhāvakārye | dvivacanāntametat || 1478 || [18.1479–1481.1] yaduktaṃ parārthanumānaṃ tu mānamiti tatrāha — "trirūpaliṅge"tyādi | [18.1479–1481.2] "trirūpaliṅgavacasaḥ saktasaṃsūcakatvataḥ | yatparārthānumānatvamuktaṃ tacchrotrapekṣayā || 1479 ||" [18.1479–1481.3] "gauṇaṃ sāṅketikaṃ caivamanumānatvamāśritam | saktasaṃsūcakatvena tena nātiprasajyate || 1480 ||" [18.1479–1481.4] "nānumānaṃ pramāṇaṃ cedviphalā vyāhatistava | na kaścidapi vādo hi vivakṣāṃ pratipadyate || 1481 ||" [18.1479–1481.5] vacanasya yatparārthānumānatvamuktaṃ tacchrotrapekṣā, tena vakrapekṣābhāvī doṣo na bhavati | śrotrapekṣayā'pi trirūpaliṅgasūcanādupacāreṇānumānakāraṇatvātsamayādvā'numānatvamuktam | saktasaṃsūcaka evānumānasaṃjñāniveśāt | tenendriyasyāvinābhāvitvasambandhajñānasya ca parārthānumānatvaprasaṅgādatiprasaṅgo na bhavati, tayoḥ saktasaṃsūcakatvābhāvāt | ata eva darśanamūlāyāḥ saṃvidaḥ sakāśādasyā viśeṣaḥ | tathāhi — darśanajñānena sākṣāddhūmāderliṅgasya pratītirna tu śrotrajñānena, tena hi śabda eva sākṣādgṛhyate, naca śabdo dhūmavadbāsyārthasya liṅgaṃ vivakṣāpratibaddhasya bāhyena sambandhāsiddheḥ | kevalaṃ tasya dhūmāderliṅgasya saṃsūcakatvena saṅketavaśāttathādhyava(sā)yivikalpotpatterbāhyārthāpekṣayā parārthamiti varṇyate | vivakṣāyāṃ tu gamyāyāṃ śrotrapekṣayā svārthameva bhavati | tathāhi — tatkāryatvāddhūmavadvivakṣāyāṃ gamaka iṣyate | na vācakatvena | tato jñānāpratīteḥ | "viphalā vyāhṛti"riti | nānumānaṃ pramāṇamityeṣā | tathāhi na kaścitpratipādyastadvacanādvivakṣāṃ pratipadyate | anena svavacanavirodhamāha | etacca pūrva varṇitameva || 1479 || 1480 || 1481 || [18.1482–1483.1] purandarastvāha — lokaprasiddhamanumānaṃ cārvākairapīṣyata eva, yattu kaiścillaukikaṃ mārgamatikramyānumānamucyate tanniṣidhyata iti | etadāśaṅkya dūṣayannāha — "laukika"mityādi | [18.1482–1483.2] "laukikaṃ liṅgamiṣṭaṃ cenna tvanyaiḥ parikalpitam | nanu loko'pi kāryāderhetvādīnavagacchati || 1482 ||" [18.1482–1483.3] "tattvatastu tadevoktaṃ nyāyavādibhirapyalam | tallaukikābhyanujñāte kiṃ tyaktaṃ bhavati svayam || 1483 ||" [18.1482–1483.4] "nanu loko'pī"ti | hetvādīnavagacchatīti sambandhaḥ | kāryāderityādiśabdātsvabhāvagrahaṇam | evaṃ hetvādīnityatrāpi svabhāvagrahaṇameva | bahuvacanaṃ tu vyaktibhedāt | yadeva liṅgaṃ tādātmyatadutpattipratibaddhāllokārtha pratipadyate tadevoktaṃ liṅgamasmābhiḥ, tadabhyanujñāne kiṃ tyaktaṃ syādyasyānumānatvaniṣedho bhavet || 1482 || 1483 || [18.1484.1] athāpi syānnaivāsmākaṃ kiṃcidanumānamiṣṭaṃ, kiṃtu pareṇa tatpramāṇamiṣṭaṃ,tadabhyupagamānmama viphalā vyāhṛtirna bhavatīti, atrāha — "apramāṇene"tyādi | [18.1484.2] "apramāṇena caitena paraḥ kiṃ pratipadyate | apramāṇakṛtaścāsau pratyayaḥ kīdṛśo bhavet || 1484 ||" [18.1484.3] kutaścāyaṃ niścayo jātaḥ pareṇa tatpramāṇamabhyupagatamiti, nahi parābhyupagamaḥ pratyakṣaḥ, na cānyattava pramāṇamasti, yena niścayaḥ syāt | bhavatu nāma niścayaḥ, tathā'pi tenāpramāṇena parābhyupagatena kimiti paraḥ pratipadyate, na vai vyasanametat | athāpi syādyathā ripuhastādācchidya khaṅgaṃ tenaiva sa eva ripurnipātyate, evaṃ pareṇayatpramāṇatvenābhyupagataṃ tadeva gṛhītvā paro nirākriyata ityāśaṅkyāha — "apramāṇakṛta" iti | etaduktaṃ bhavati — yadi mohātpareṇāpramāṇameva pramāṇamiti kṛtvā saṃgṛhītaṃkathaṃ tenāpramāṇena parasya samyagjñānotpādanaṃ śakyate kartu, samyagjñānaphalatvātpramāṇasya | nahi mohātkhaḍga iti kṛtvā gṛhītena yenakenacicchedakena paraśchettuṃ śakyata iti na samāno dṛṣṭāntaḥ || 1484 || [18.1485–1486.1] aviddhakarṇastatvaṭīkāyāmāha — nanu vā pramāṇena kimiti paraḥ pratipādyate, ubhayasiddhaṃ hi pratipādakaṃ bhavatīti | tadetadayuktam | yasmādvacanātmakamanumānaṃ naca vaktuḥ pramāṇam, atha ca vaktā tena paraṃ pracipādayati,parapratipādanārthatvātprayāsasya | nāvaśyamubhayasiddhena prayojanamiti | tadāśaṅkate — "anumāna"mityādinā | [18.1485–1486.2] "anumānaṃ pramāṇaṃ cedvakturna vacanātmakam | prakāśayati tenāyaṃ yathā tadvadidaṃ bhavet || 1485 ||" [18.1485–1486.3] "ajñātārthāprakāśatvādapramāṇaṃ tadiṣyate | navaktuḥsūcakatvena tāvakīnaṃ tathā natu || 1486 || ityanumānaparīkṣā |" [18.1485–1486.4] "aya"miti | vaktā | "teneti" | vacanātmakena | "ajñāte"tyādinā dūṣaṇamāha — nahi vacanasya vakrapekṣayā saṃsūcanādaprāmāṇyamiṣṭaṃ, kiṃ tarhi ? | ajñātārthāprakāśanāt | vaktuḥsūcakatvamasyāstyeva | tvadīyaṃ tvanumānaṃ na vaktuḥsaṃsūcakamityasamānametat | anyathā hyubhayasiddhameva bhavet | tasmānnyāyādanapetaṃ pramāṇaṃ sarveṣāṃ yuktaṃ pratyakṣavaditi nyāyyam || 1485 || 1486 || <19–pramāṇāntaraparīkṣā> {19.1 śābdavicāraḥ} [19.1.1487.1] idānīṃ pramāṇadvitayaniyamasādhanārthaṃ saṅkhyāvipratipattikaraṇārthamāha — "nanvi"tyādi | [19.1.1487.2] "nanu śabdapramāṇādipramāṇāntarasambhavāt | nirdiṣṭaṃ lakṣaṇaṃ kasmāddvayoreva pramāṇayoḥ || 1487 ||" [19.1.1487.3] anenāvyāpitāṃ pramāṇalakṣaṇasya doṣaṃ pramādvitayaniścitamityatra dvitayāvadhāraṇavaiphalyaṃ cāha || 1487 || [19.1.1488.1] "ucyata" ityādinā pariharati | [19.1.1488.2] "ucyate na dvayādanyatpramāṇamupapadyate | pramāṇalakṣaṇāyogādyoge cāntargamādiha || 1488 ||" [19.1.1488.3] "antargamādihe"ti | asminneva pramāṇadvaye | etaduktaṃ bhavati — pramāṇadvayādanyasyapramāṇalakṣaṇamavisaṃvāditvaṃ nāstyeva, sati cātraivāntarbhāvātpṛthaṅnocyate pramāṇāntaramiti || 1488 || [19.1.1489–1491.1] tatra kathamanyeṣāmaprāmāṇyaṃ prāmāṇye vā kathamihāntarbhāva ityetaddvayaṃ pratipādayati | atra śābdopamārthāpattyabhāvayuktyanupalabdhisambhavaitihyapratibhākhyānipramāṇāntarāṇi parairabhyupagatāni | tatra śābdamadhikṛtyāha — "śabdajñānā"dityādi | [19.1.1489–1491.2] "śabdajñānātparokṣārthajñānaṃ śābdaṃ pare jaguḥ | taccākartṛkato vākyāttathā pratyayinoditāt || 1489 ||" [19.1.1489–1491.3] "idaṃ ca kila nādhyakṣaṃ parokṣaviṣayatvataḥ | nānumānaṃ ca ghaṭate tallakṣaṇaviyogataḥ || 1490 ||" [19.1.1489–1491.4] "dharmī dharmaviśiṣṭo hi liṅgītyetatsuniścitam | na bhavedanumānaṃ ca yāvattadviṣayaṃ na tat || 1491 ||" [19.1.1489–1491.5] tatra śabarasvāmī śābdalakṣaṇamāha — śabdajñānādasannikṛṣṭe'rthajñānaṃ śābdamiti | śabdasvalakṣaṇagrahaṇāduttarakālaṃ parokṣe'rthe yadutpadyate jñānaṃ tacchabdādāgatamiti kṛtvā śābdapramāṇam | tacca dvividham | apauruṣeyaśabdajanitaṃ pratyayitapuruṣavākyajaṃ ca | etacca pratyakṣādbhinnaṃ parokṣaviṣayatvāt | nāpyanumānaṃ trairūpyābhāvāt | tathāhi — sādhyadharmaviśiṣṭo dharmī anumeya iṣyate, na kevalo nāpi dharmamātram, yāvacca taddharmitvena dharmiviṣayaṃ liṅgaṃ nāvadhāryate na tāvadanumānasya pravṛttiḥ sambhavati | yāvatpakṣadharmatvāvadhāraṇā na bhavati na tāvadanumānamiti yāvat || 1489 || 1490 || || 1491 || [19.1.1492.1] saiva pakṣadharmatvāvadhāraṇā kiṃ na bhavatītyāha — "yaśce"ci | [19.1.1492.2] "yaścātra kalpyate dharmī prameyo'sya sa eva ca | nacānavadhṛte tasmiṃstaddharmatvāvadhāraṇā || 1492 ||" [19.1.1492.3] yaścātra śābde kalpyate vṛkṣādidharmī sa eva prameyastasyaiva pratipādyatvāt | dharmyevātra prameyo na dharmaviśiṣṭo dharmīti yāvat | tasmindharmiṇi anavadhṛte — aniścite kathaṃ taddharmatvaṃ niścīyate || 1492 || [19.1.1493.1] "prāksa cetpakṣadharmatvādgṛhītaḥ kiṃ tataḥ param | pakṣadharmādibhirjñātairyana syādanumānatā || 1493 ||" [19.1.1493.2] kiṃ ca — yadi cāsau dharmī pakṣadharmatvaniścayātprāgjñātastadā niṣphalaḥ pakṣadharmatvadiniścaye prayatnaḥ,dharmipratipattyartho hi sarvaḥ prayāsaḥ, sa cetpratipannaḥ kimidānīṃ pakṣadharmatvādinirūpaṇaprayāsena | abhyupagamya caitadabhihitam | naca śabdovṛkṣāderdharmiṇo dharmaḥ, vaktṛdeśe'vadhāryamāṇatvāt || 1493 || [19.1.1494.1] evaṃ tāvatpakṣadharmatvābhāvaḥ pratipāditaḥ, idānīmanvayābhāvaṃ pratipādayannāha — "anvayo nace"tyādi | [19.1.1494.2] "anvayo naca śabdasya prameyeṇa nirūpyate | vyāpāreṇa hi sarveṣāmanvetṛtvaṃ pratīyate || 1494 ||" [19.1.1494.3] "nirūpyata" iti | niścīyate | "vyāpāreṇe"ti | sadbhāvena, sattayeti yāvat | etaduktaṃ bhavati — vidyamānasyaivānvetṛtvaṃ nāvidyamānasyeti || 1494 || [19.1.1494.4] etadeva darśayannāha — "yatre"tyādi | [19.1.1495.1] "yatra dhūmo'sti tatrāgnerastitvenānvayaḥ sphuṭam | natvevaṃ yatra śabdo'sti tatrārtho'stīti niścitam || 1495 ||" [19.1.1495.2] yatra dhūmastatrāvaśyaṃ yato vahnirityato'sau vahniranvetā bhavati dhūmasya, natvevaṃ śabdasyārthenānvayaḥ || 1495 || [19.1.1496–1497.1] kathaṃ nāstīti pratipādayannāha — "na tāva"diti | [19.1.1496–1497.2] "na tāvattatra deśe'sau na tatkāle ca gamyate | bhavennityavibhutvāccetsarvaśabdeṣu tatsamam || 1496 ||" [19.1.1496–1497.3] "tena sarvatra dṛṣṭatvādvyatirekasya cāgateḥ | sarvaśabdairaśeṣārthapratipattiḥ prasajyate || 1497 ||" [19.1.1496–1497.4] na tāvattatra śabdākrānte deśe'rthasya sadbhāvaḥ | tathāhi — piṇḍakharjurādiśabdo'nyatra pāṭaliputrādau śrūyate, naca tatra deśe piṇḍakharjūrādirasti | tathā nāpi śabdakāle'rtho'vaśyaṃ sambhavati, dilīpamahāsammatādiśabdā varttamānāstadarthastu bhūto bhaviṣyaṃśceti kuto'rthaiḥ śabdasyānvetṛtvam | atha matam — nityatvācchabdānāṃ sarvakālamavasthiterarthena saha na bhinnakālatā, nāpi bhinnadeśatā, vyāpitvātsarvadeśeṣvavasthiteḥ, ato nityavibhutvādbhavedanvayaḥ śabdānāmiti | tatra sarvaśabdeṣu tannityavibhutvaṃ tulyamiti kṛtvā pratiniyatena śabdena pratiniyatārthābhidhānaṃ na prāpnoti | kiṃ tarhi ? | yena kenacicchabdena sarvasyaivārthasyābhidhānaṃ syāt, tenārthena saha sarvatra deśe kāle vā sarvaśabdasya dṛṣṭatvāt | vyatirekaḥ — sādhyābhāve sādhanābhāvaḥ, tasya | "agate"riti | anupalambhāt | nityavibhutvādeva || 1496 || 1497 || [19.1.1498.1] "tasmādananumānatvaṃ śābde pratyakṣavadbhavet | trairūpyarahitatvena tādṛgviṣayavarjanāt || 1498 ||" [19.1.1498.2] "tasmā"dityupasaṃhṛtya pramāṇaṃ darśayati | ananumānatvaṃ śābda iti sādhyanirdeśaḥ | trairūpyarahitatveneti hetuḥ | pratyakṣavaditi dṛṣṭāntaḥ | tādṛgviṣayavarjanāditi hetusamarthanam | yādṛśo dhūmādiliṅgajasyānumānasya viṣayo dharmaviśiṣṭo dharmī tena tādṛśā viṣayeṇa varjanāt — rahitatvāditi yāvat || 1498 || [19.1.1499.1] bhavatu nāma trairūpyarahitatvādanumānādanyatvaṃ, prāmāṇyaṃ tvasya śabdasya kathamityāha — "agnihotre"tyādi | [19.1.1499.2] "agnihotrādivacanādakampajñānajanmataḥ | tatpramāṇatvamapyasya nirākartuṃ na pāryate || 1499 ||" [19.1.1499.3] saṃśayaviparyāsarahitatvādakampaṃ niścalam | bādhakapramāṇābhāvātpramāṇaṃ pratyakṣādivaditi yāvat | tathā cāha śabarasvāmī — na ca svargakāmo yajetetyato vacanātsandigdhamavagamyate bhavati svargo na vā bhavatīti | na ca niścitamavagamyamānamidaṃ mithyā syāt, yo hi janitvā pradhvaṃsate naitadevamiti sa mithyāpratyayaḥ, nacaiṣa deśāntare kālāntare puruṣāntare viparyeti, tasmādavitathaḥ | yattu laikikaṃ vacanaṃ taccetpratyayitātpuruṣādindriyaviṣayaṃ vā tadavitathameva | athāpratyayitādatīndriyaviṣayaṃ vā tatpuruṣabuddhiprabhavamapramāṇam, aśakyaṃ hi puruṣamātreṇa jñātumiti || 1499 || [19.1.1500.1] "tatre"tyādinā — taccākartṛkato vākyādityetasminprathame śābde lakṣaṇe'sambhavitāṃ lakṣaṇadoṣamāha | [19.1.1500.2] "tatrākartṛkavākyasya sambhavārthāvasaṅgatau | tasmādasambhavi proktaṃ prathamaṃ śābdalakṣaṇam || 1500 ||" [19.1.1500.3] akartṛkasya hi vākyasya sambhavo nāstyeva, vyāpinaḥ kṣaṇabhaṅgasya sādhitatvāt | vakṣyamāṇayuktyā vā | satyapi vā sambhave na tasyārthavattvaṃ sambhavati, ato'kartṛkādvacanātparokṣo'rtho'yaṃ jñāta ityasyāsambhavādasambhavi pramāṇalakṣaṇam || 1500 || [19.1.1501.1] kathaṃ punarakartṛkaṃ vākyaṃ nāstītyāha — "śakte"tyādi | [19.1.1501.2] "śaktāśaktasvabhāvasya sarvadā hyanuvarttanāt | tadā tadbhāvivijñānaṃ bhavenno vā kadācana || 1501 ||" [19.1.1501.3] tatrākartṛkaṃ vākyaṃ śaktaṃ vā syāt — jñānajanane, kadācidaśaktaṃ veti pakṣadvayam | prathame pakṣe tasya śaktasya svabhāvasyānuvarttanānnityaṃ tadbhāvivijñānaṃ prāpnoti | tatra prayogaḥ — yadapratibaddhasāmarthyaṃ yasminkarttavye, tatkarotyeva, yathā'ntyā kāraṇasāmagrī, apratibaddhasāmarthyaṃ cākartṛkaṃ vākyaṃ jñānajanane sarvakālamiti svabhāvahetuḥ | athavā — yadavikalakāraṇaṃ tadbhavatyeva, yathā'vikalakāraṇo'ṅkuraḥ, avikalakāraṇaṃ cāpauruṣeyavākyabhāvivijñānamiti svabhāvahetuḥ | dvitīye'pi pakṣe tasyāśaktasya svabhāvasyasarvakālamanuvarttanācca na kadācittadbhāve vijñānaṃ syāt, yathā vikalakāraṇo'ṅkuraḥ || 1501 || [19.1.1501.4] kathamarthavattvaṃ na saṅgacchata ityāha — "dveṣe"tyādi | [19.1.1502–1503.1] "dveṣamohādayo doṣā yathā mithyātvahetavaḥ | kṛpāprajñādayo'pyevaṃ jñātāḥ satyatvahetavaḥ || 1502 ||" [19.1.1502–1503.2] "tadāśrayanarābhāve na tayorapi sambhavaḥ | ānarthakyamataḥ prāptaṃ vacasyapuruṣāśraye || 1503 ||" [19.1.1502–1503.3] dvābhyāṃ prakārābhyāmarthavattā bhavati, (aviparītārthatvena) viparītārthatvena vā, tṛtīyarāśyabhāvāt | tasyāśca buddherdviprakārāyā apyarthavattāyā guṇadoṣau kāraṇamityanvayavyatirekābhyāṃ niścitam | tathāhi — yathā rāgādidoṣaparītapuruṣo mṛṣāvādī dṛṣṭastathākṛpādiguṇayuktaḥ satyavāgdṛṣṭaḥ | tayośca guṇadoṣayoḥ samyaktvamithyātvahetvorāśrayaḥ puruṣaḥ, tataśca puruṣanivṛttau guṇadoṣanivṛttiḥ, guṇadoṣanivṛttau samyaktvamithyātvayorapyabhāvaḥ, tadabhāve prakārāntarāsambhavādānarthakyamapauruṣeye vacasi prāptam | kāraṇābhāvāt | nahi kāraṇamantareṇa kāryasya sambhavo yuktaḥ, nirhetutvaprasaṅgāt | tataścadeśakāladravyādiniyamo na syāt | prasaṅgasādhanametaddraṣṭavyam | anyathā hi svātantryeṇa sādhane dṛṣṭavirodhaḥ syāt | tathāhi— "agnihotraṃ juhuyātsvargakāmaḥ" ityādivākyādarthapratītirbhavantyupalabhyata eva, naca dṛṣṭamapahnotuṃ śakyate | nacākartṛkatvamubhayasiddhamityasiddhaśca hetuḥ syāt | prasaṅgasādhane tu dvayamapyaduṣṭam | tathāhi — yadyapaurūṣeyatvamabhyupagamyate vedasya tadā''narthakyamabhyupagantavyam | arthavattvahetoḥ puruḥ ṣasyābhāvāt | nacānarthakyam, ataḥ syātpauruṣeya eveti prasaṅgena pradarśyate || 1502 || || 1503 || [19.1.1504–1507.1] etadeva prasaṅgasādhanaṃ samarthayituṃ dṛṣṭavirodhābhāvaṃ pratipādayannāśaṅkāpūrvakamāha — "arthe"tyādi | [19.1.1504–1507.2] "arthapratītito no cedeṣā vyākhyānato bhavet | svatantro hi pumāndṛṣṭo vyācakṣāṇo'rthamicchayā || 1504 ||" [19.1.1504–1507.3] "bhūtārthadyotane śaktiḥ prakṛtyaiva sthitā'sya cet | ajñātasamayasyāpi bhavedarthagatistataḥ || 1505 ||" [19.1.1504–1507.4] "prakṛtyā dīpako dīpo na saṅketamapekṣate | samayāntarabhāve ca tasmādarthāntare gatiḥ || 1506 ||" [19.1.1504–1507.5] "nahi saṅketabhāve'pi dīpo gandharasādikam | prakāśayati vijñātuṃ sā śaktirnaca śakyate || 1507 ||" [19.1.1504–1507.6] "no ce"diti | ānarthakyamiti sambandhaḥ | tataśca dṛṣṭavirodhaḥ pratijñāyā iti bhāvaḥ | satyaṃ syāddṛṣṭavirodho yadi vedādevārthapratītirupadeśamantareṇopajāyate, yāvataiṣā'rthapratītirvyākhyātuḥ sakāśātsamavaṃśādbhavet | na vedātkevalātsamayanirapekṣāt | tathāhi — vedārthaṃ mīmāṃsakādiḥ svecchayā vyācakṣāṇo dṛṣṭaḥ, naca svābhāvikasyārthasya puruṣecchānurodhitvaṃ yuktam | tatraitatsyāt — nahi puruṣeṇāpūrvo'rthaḥ svecchayā kathyate, kiṃ tarhi ? | ya eva hi svābhāviko vyavasthitaḥ sa eva puruṣeṇa prakāśyate iti tena bhavatyeva dṛṣṭavirodha iti | evaṃ tarhi yadi prakṛtyā'sya vedasya bhūtārthadyotane śaktiḥ sthitā tadā saṅketānabhijñasyāpi tato vedavākyādarthapratītiḥ prāpnoti | saṅketasāpekṣo vedo'rthapratītiheturna kevala iti cet | tanna | nahi prakṛtyā'rthapratītihetavo dīpādayaḥ saṅketamapekṣante | anyathā saṅketasyaivānvayavyatirekābhyāmarthapratītau sāmarthyaṃ syāt, na svābhāvikasya sambandhasya | kiṃca — bhavatu nāma saṅketasahāyādarthapratītistathāpi doṣa ityāha — "samaye"tyādi | mīmāṃsakoparacitātsamayānniruktakārādyuparacitaḥ samayaḥ samayāntaraṃ tasya sadbhāve sati prakṛtādarthādarthāntare tataḥ śabdātpratītirna prāpnoti | nahi pradīpo'prakāśyaṃ gandharasādikaṃ saṅketavaśātprakāśayitumīśaḥ | bhavatu nāmārthāntare vṛttiḥ samayavaśāttathā'pi — prāmāṇyaṃ na sidhyatīti pratipādayati — "vijñātu"miti | puruṣecchāvaśādyadyarthāntare'pi śabdasya pravṛttistadā sāṅkaryātsā bhūtārthadyotanaśaktirniścetuṃ na śakyate iti kathaṃ tata iṣṭārthapratipattirbhavet | athavā'nyathā vyākhyāyate | yāsau prakṛtyā bhūtārthadyotanaśaktiḥ sākadācidekārthaniyatā vā syādanekārthaniyatā veti pakṣadvayam | tatraikārthaniyamapakṣe doṣamāha — "samayāntarabhāva" iti | dvitīye'pyāha — "vijñātuṃ sā śaktirnacaśakyata" iti | sāṅkaryāditi bhāvaḥ | yathoktam— "girāmekārthaniyame na syādarthāntare gatiḥ | anekārthābhisambandhe viruddhavyaktisambhavaḥ ||" iti || 1504 || || 1505 || 1506 || 1507 || [19.1.1508–1509.1] evaṃ prathamaṃ śābdalakṣaṇamasambhavīti pratipādyākampajñānajanmata ityasya hetorasiddhatābhupasaṃhāreṇa darśayannāha — "ata" ityādi | [19.1.1508–1509.2] "ato'rthapratyayāyogāttasya niḥkampatā kutaḥ | sa tu sāmayiko yuktaḥ puṃvāgbhūtānna bhidyate || 1508 ||" [19.1.1508–1509.3] "nyāyajñairna tayoḥ kaścidviśeṣaḥ pratipadyate | śrotriyāṇāṃ tvakampo'yamajñātanyāyavartmanām || 1509 ||" [19.1.1508–1509.4] apauruṣeyatve sati yathoktanītyā'rthapratītireva na sambhavati yadā, tadā kutastasyā akampatvam | yaścāyamarthapratyayo bhavannupalabhyate vedavākyātsa tu sāṅketika evayukta iti pūrvaṃ pratipāditam "eṣā vyākhyānato bhave"dityādinā | itaścāyaṃ sāṅketika eva yukta iti | yasmādvaidikaṃ vākyaṃ puṃvāgbhūtāt — puṃvāktvaprāptāt na bhidyate | pauruṣeyavacanānna bhidyate iti yāvat | etadapi kuta ityāha — "nyāyajñairi"tyādi | "tayo"riti | vaidikapauruṣeyayoḥ | sarvaprakāreṇa puruṣaiḥ śakyakaraṇatvānna kaścidviśeṣovaidikasya laukikāt | śrotriyāṇāmityupahasati || 1508 || 1509 || [19.1.1510.1] dvitīye'pi "yadvā pratyayitoditā"dityetasmiñśābdalakṣaṇe'sambhavitāṃ lakṣaṇadoṣamāha — "āpte"tyādi | [19.1.1510.2] "āptānaṅgīkṛtereva dvitīyamapi na kṣamam | śābdalakṣaṇamiṣṭau vā so'yamityaviniścitaḥ || 1510 ||" [19.1.1510.3] mīmāṃsakaiḥ kṣīṇadoṣapuruṣānabhyupagamādāpto nāṅgīkṛta eveti kutastadvacanasya prāmāṇyaṃ syāt | "na kṣama"miti | na yuktam | asambhavīti yāvat | athā'pyāpta iṣyate, tadā tasyāptasyeṣṭau satyāṃ śṛṅgagrāhikayā'yamasāvityāpto na niścita ityasatprakhya eva | nahyanyaguṇadoṣaniścaye pramāṇamasti teṣāmatīndriyatvāt | kāyavāgvyavahārāścānyathā'pi buddhipūrvaṃ kriyanta iti kutastadvacanasya prāmāṇyam, asāṅkaryeṇārvāgdarśibhisteṣāmanavadhāraṇāt || 1510 || [19.1.1511–1512.1] "prāyaḥ saṃpratyayo dṛṣṭo yadvākyāttasya gṛhyate | parokṣapratipattyarthaṃ vākyaṃ pratyayataḥ sa cet || 1511 ||" [19.1.1511–1512.2] "nānyatra pratyayābhāvātpūrvamapratyayo'pi hi | ekatrāskhalite tatra sarvatra niyamo na hi || 1512 ||" [19.1.1511–1512.3] athāpi syādyasya puruṣasyākṣīṇadoṣasyāpi sato vākyādbāhulyena saṃpratyayo dṛṣṭaḥ so'smābhiḥ pratyayita iṣṭo na kṣīṇadoṣaḥ, tasmāttasya pratyayitasya vākyaṃ gṛhyate, śā bdalakṣaṇe tenāsambhavitā na sambhavatīti | etadapyasamyak | nahyekatrāvisaṃvādamātropalambhātsarvatra tathābhāvaniyamo yukto vyabhicārasya sambhāvyamānatvādanyathā vyabhicārilakṣaṇaṃ syāt || 1511 || 1512 || [19.1.1513–1514.1] evaṃ tāvaddviprakāramapi śābdalakṣaṇaṃ viśeṣeṇa duṣṭaṃ pratipādya sāmānyaṃ dūṣaṇamāha — "vacasā"mityādi | [19.1.1513–1514.2] "vacasāṃ pratibandho vā ko bāhyeṣvapi vastuṣu | pratipādayatāṃ tāni yenaiṣāṃ syātpramāṇatā || 1513 ||" [19.1.1513–1514.3] "bhinnākṣagrahaṇādibhyo naikātmyaṃ na tadudbhavaḥ | vyabhicārānna cānyasya yujyate'vyabhicāritā || 1514 ||" [19.1.1513–1514.4] nahi vācyairvastubhiḥ saha kaścittādātmyalakṣaṇastadutpattilakṣaṇo vā pratibandho vacasāmasti, yena tāni vastūni pratipādayatāmeṣāṃ vacasāṃ prāmāṇyaṃ syāt | tatra tāvanna tādātmyalakṣaṇaḥ pratibandho'sti, bhinnākṣagrahaṇādibhyo hetubhyaḥ | tatra bhinnākṣagrahaṇaṃ bhinnendriyeṇa grahaṇam | tathāhi — śrotrendriyeṇa śabdo gṛhyate'rthastu cakṣurādinā | ādiśabdena kāladeśapratibhāsakāraṇabhedo gṛhyate | kumārilastvāha — bhinnendriyagrāhyātvādbhinnamityanaikāntikametattathāhi — ekaṃ rūpaṃ yadā bahavaḥ paśyanti tadā bhinnendriyagrāhyatvādrūpasya bhedaḥ prāpnoti | athāpi syāccakṣurindriyajāterabhedādekendriyagrāhyatvameveti | evaṃ tarhi sattāyā anekendriyagrāhyatve'pīndriyajāterabhedādabhinnendriyagrāhyatvamastīti siddhamekatvam | tasmādbuddhibhedābhedābhyāṃ padārthabhedābhedavyavasthā nendriyabhedābhedābhyāmiti | āha ca— "na cānekendriyagrāhyaṃ bhinnatāṃ pratipadyate | mābhūdbhinnaśarīrasthagrāhyatvādrūpabhinnatā || jātyabhedādabhedaścedindriyatvena tatsamam | tulyabuddherato bhinnā na sattendriyabhedataḥ ||" iti | etaccāsamyak — buddhibhedādbhede'pi sādhye samānatvāt | tathāhyatrāpi śakyata evaṃ vaktum — buddhibhedādvastubhedaityanaikāntikametat | tathāhi — yadā bahava ekaṃ rūpaṃ paśyanti, tadā buddhibhedo'styevānekacakṣurjñānotpatteḥ | naca tadā rūpasya bhedaḥ | yadi cakṣurvijñānajāterabhedādekatvaṃ parikalpyate, evaṃ tarhi rūparasādīnāmapyekatvaṃ prāpnoti | satyapi tadbuddhibhede vijñānajāterabhedāt | tataśca yaduktam— "buddhibhedānna caikatvaṃ rūpādīnāṃ prasajyata" iti tadvyāhanyeta | tasmājjātyuttarametat | atha satyapi svalakṣaṇabhede yādṛśe lakṣaṇa bhede yādṛśo loke bhedābhedavyavahāraḥ prasiddhaḥ, ekānekapratyavamarśahetutvena tādṛśaubuddhibhedābhedāvupādīyete | indriye'pi sarvaṃ samānamityalaṃ prasaṅgena | "na tadudbhava" iti | nāpi tadutpattilakṣaṇasambandho vyabhicārāt | arthābhāve'pi vivakṣāmātrādbhāvāt | nacānyasya tadutpattirahitasyāvyabhicāritā'styatiprasaṅgāt | tasmānna vācye'rthe śabdasya pramāṇyam || 1513 || 1514 || [19.1.1515.1] yadyevaṃ kathamuktam— "na pramāṇāntaraṃ śābdamanumānāttathāhi saḥ (tat ?) | kṛtakatvādivatsvārthamanyāpohena bhāṣate" iti | etadāśaṅkya yathānumāne'ntarbhāva iṣṭastathā pratipādayannāha — "vacobhya" ityādi | [19.1.1515.2] "vacobhyo nikhilebhyo'pi vivakṣaiṣā'numīyate | pratyakṣānupalambhābhyāṃ taddhetuḥ sā hi niścitā || 1515 ||" [19.1.1515.3] "nikhilebhya" iti | pauruṣeyatvenāpyabhimatebhyaḥ | sā ca vivakṣā tatkāryatvādvacanātpratīyate | natu vācyatayā | yasmādātmasantāne'nvayavyatirekābhyāṃ vacasāṃ hetuḥ sā vivakṣā niścitā | yattūktamanyāpohena bhāṣata iti tatra bhāṣaṇaṃ dyotanaṃ jñāpanamiti yāvat | tathācāsya vivaraṇam — "tatkṛtakatvādivadarthāntarasambaddhena vyavacchedena dyotayatī"ti | avaśyaṃ caitadvijñeyamanyathā kṛtakatvādivaditi sādhanavikalo dṛṣṭāntaḥ syāt | nahi kṛtakatvāderbhāṣaṇaṃ sambhavati, tasya śabdadharmatvāt | tataścānyāpohenabhāṣaṇāditi heturasādhāraṇaḥ syāt || 1515 || [19.1.1516–1517.1] nanu ca vivakṣāyāmapi śabdasya naiva prāmāṇyaṃ yuktam | tathāhi — na tāvadvivakṣāviśeṣe prāmāṇyaṃ vyabhicārāt | bhrāntasyānyavivakṣāyāmanyavākyadarśanāt | nāpi vivakṣāsāmānye, vaiphalyāt | nahi vivakṣāmātravijñānaṃ kvacidvyavahārāṅgatāṃ pratipadyate | tato'rthaviśeṣāniścayāt | etadāśaṅkya "bhrāntasye"tyādinā, vivakṣāviśeṣe tāvatprāmāṇyamāha — "bhrāntābhrānte"tyādi | [19.1.1516–1517.2] "bhrāntasyānyavivakṣāyāṃ vākyaṃ cedanyadīkṣyate | tathā vivakṣamapyetatta(kṣāsāmānyeta?)smānnaiva pravarttate 1516" [19.1.1516–1517.3] "bhrāntābhrāntaprayuktānāṃ vailakṣaṇyaṃ parisphuṭam | vidagdhāḥ prakṛtādibhyo niścinvanti girāmalam || 1517 ||" [19.1.1516–1517.4] avaśyaṃ hi bhrāntābhrāntaprayuktānāṃ vailakṣaṇyamaṅgīkarttavyam, anyathā na kāraṇa bhedo bhedakaḥ syāt | tacca vailakṣaṇyaṃ kuśalāḥ puruṣā niścinvantyeva prakṛtādibhyaḥ | prakṛtam — prakaraṇam | ādiśabdenāvyākulatā mukhaprasannatādi gṛhyate || 1516 || || 1517 || [19.1.1518–1519.1] vailakṣaṇyameva girāṃ kathamityāha — "vailakṣaṇyena hetūnā"miti | [19.1.1518–1519.2] "vailakṣyaṇyena hetūnāṃ viśeṣaṃ tāsu ye na tu | avagacchanti doṣo'yaṃ teṣāṃ liṅgasya nāsti tu || 1518 ||" [19.1.1518–1519.3] "sandihyamānavapuṣo dhūmasyāpyekadā'nyathā | bhāvānniścayakāle'pi na syāttejasi liṅgatā || 1519 ||" [19.1.1518–1519.4] kāraṇabhedāditi yāvat | tasmātsuvivecitaṃ kāryaṃ na kāraṇaṃ vyabhicaratīti bhavatyeva vivakṣāviśeṣe prāmāṇyam | ye punastāsu liṅgabhūtāsu gīrṣu viśeṣaṃ nāvadhārayanti teṣāmayaṃ doṣo natu liṅgasya | nahi liṅgaṃ sattāmātreṇa gamakamiṣyate, kiṃ tarhi ?, niścitam | tasmātpratipatturdoṣo'yam | anyathā hi kvacidbāṣpādirūpeṇa sandihyamānasya dhūmasyānyatvābhāvādagamakatvānniścitasyāpi vahnau sādhye na liṅgatā prāpnoti | apica yadā sarva evāyaṃ śābdo vyavahārastaimirikadvayadvicandradarśanavatsvapratibhāsānurodhena bhrānta eveṣyate, tadā kathaṃ vivakṣāviśeṣe vyabhicārodbhāvanādaprāmāṇyaprasañjanaṃ syāt, tatra vivakṣāviśeṣe pāramārthikasya prāmāṇyasyānabhyupagamāt | tathācāha — "saṅketāpekṣayā tasya hṛdi kṛtvā prakāśanam | anumānatvamuddiṣṭaṃ natu tattvavyapekṣayā ||" iti || 1518 || 1519 || [19.1.1520.1] vivakṣāsāmānye'pi sādhye prāmāṇyaṃ pratipādayannāha — "teṣā"mityādi | [19.1.1520.2] "teṣāmapi vivakṣāyāḥ kevalāyā virudhyate | nānumaikāntasadbhāvātprāṇitādiprasiddhaye || 1520 ||" [19.1.1520.3] teṣāmapi bhrāntābhrāntaprayuktānāṃ sarveṣāṃ vivakṣāsāmānye nānumānatvavirodhaḥ, ekāntasadbhāvāt — avyabhicārāt | naca — "sānnidhyatastasya puṃsaścintāmaṇeriva | nissaranti yathākāmaṃ kuḍyādibhyo'pi deśanāḥ ||" ityanenābhyupagamena vyabhicāra āśaṅkanīyaḥ | yatastatrāpi vivakṣaivādyā karaṇam | pūrvapraṇidhānāhitasaṃskārabalenaiva tatravacanapravṛtteḥ | tathāhi — atyabhyastagranthaścādyāyā(syādhyāyā ?)dikāle'nyadvikalpayate'(to' ?)pi vacanapādaviharaṇādikriyāpravṛtteḥ | nahi pūrvasamīhā na teṣāṃ kāraṇa manyathā hi gopālaghaṭikādau dhūmopalambhāddhūmāderapi liṅgasya vyabhicāritvaṃ codanīyaṃ syāt | tasmātsarvatraiva kāryaliṅgadeśakālādyapekṣayā na vyabhicāraḥ sambhavītyekāntasadbhāva eva | naca vaiphalyam, prāṇitādisiddhaye pravṛtteḥ sāphalyasambhavāt | ādiśabdena kāraṇadoṣādayo gṛhyante || 1520 || [19.1.1521–1522.1] bhavatu nāma vivakṣāṃ prati śabdasya prāmāṇyam | tathāpi ko'tra dharmī kiṃ sādhyaṃ kathaṃ vā sambandhaḥ siddho yena trairūpyasadbhāvenānumāne'ntarbhāvānna pramāṇāntaratvaṃ syādityāha — "vivakṣāyā"miti | [19.1.1521–1522.2] "vivakṣāyāṃ ca gamyāyāṃ vispaṣṭaiva trirūpatā | puṃsi dharmiṇi sā sādhyā kāryeṇa vacasā yataḥ || 1521 ||" [19.1.1521–1522.3] "pādapārthavivakṣāvānpuruṣo'yaṃ pratīyate | vṛkṣaśabdaprayoktṛtvātpūrvāvasthāsvahaṃ yathā || 1522 ||" [19.1.1521–1522.4] puruṣo dharmī yatra vaktā dṛśyate, sā — vivakṣā sādhyā, svasantāne ca sambandhaḥ pūrvaṃ siddhaḥ | yatra tu vaktā na dṛśyate tatra pradeśo dharmī puruṣaviśiṣṭaḥ sādhyaḥ | tathāhi — pradeśasyāpi śabdakāraṇatvamastyeva | parvatakuharādāvanyādṛśaśabdaśravaṇāt || 1521 || 1522 || [19.1.1523–1525.1] "ato yatra parairbāhye trairūpyādi nirākṛtam | śabdānāmiṣyate tatra naivāsmābhiḥ pramāṇatā || 1523 ||" [19.1.1523–1525.2] "yatra tveṣāmabhīṣṭeyaṃ vyaktaṃ tatra trirūpatā | vivakṣāyāṃ tu sādhyāyāṃ trailakṣaṇyaṃ prakāśitam || 1524 ||" [19.1.1523–1525.3] "evaṃ sthite'numānatvaṃ śabde dhūmādivadbhavet | trairūpyasahitatvena tādṛgviṣayasattvataḥ || 1525 || iti śābdavicāraḥ |" [19.1.1523–1525.4] "ata" ityādinā bāhyāpekṣayā śabdasyānumānatve sādhye trairūpyarahitatvenetyasya hetorvaiphalyamāha siddhasādhyatayā | vivakṣāpekṣayā tvasiddhatāṃ "yatre"tyādinā prāha | tāṃ prati śabdasya trairūpyasya prakāśitatvāt || 1523 || 1524 || 1525 || {19.2 upamānavicāraḥ} [19.2.1526–1527.1] upamānamadhikṛtyāha — "kīdṛgi"tyādi | [19.2.1526–1527.2] "kīdṛggavaya ityevaṃ pṛṣṭo nāgarikairyadā | bravītyāraṇyako vākyaṃ yathā gaurgavayastathā || 1526 ||" [19.2.1526–1527.3] "etasminnupamānatvaṃ prasiddhaṃ śābare punaḥ | asyāgamābahirbhāvādanyathaivopavarṇitam || 1527 ||" [19.2.1526–1527.4] kīdṛśo gavaya ityevaṃ pṛṣṭasya yadvākyaṃ yādṛśo gaustādṛśo gavaya iti, asya vākyasyopamānatvaṃ vṛddhanaiyāyikānāṃ prasiddham | śābare tu bhāṣye śabarasvāminā śābda evāsyāntarbhāvānna yuktaṃ pṛthakpramāṇāntaratvamīdṛśasyopamānasyeti matvā'nyādṛśamevopamānaṃ varṇitam | upamānamapi sādṛśyamasannikṛṣṭe'rthe buddhimutpādayati | yathā gavayadarśanaṃ gosmaraṇasyetyamunā granthena || 1526 || 1527 || [19.2.1528–1530.1] enameva vyācikhyāsurāha — "gāṃ dṛṣṭve"tyādi | [19.2.1528–1530.2] "gāṃ dṛṣṭvā'yamaraṇyānyāṃ gavayaṃ vīkṣate yadā | bhūyo'vayavasāmānyabhājaṃ vartulakaṇṭhakam || 1528 ||" [19.2.1528–1530.3] "tadā'sya gavayajñānaṃ rūpamātrāvabodhakam | pratyakṣameva yaccāpi viśeṣeṇa vikalpakam || 1529 ||" [19.2.1528–1530.4] "gavā sadṛśarūpo'yaṃ paśurityetadīdṛśam | akṣavyāpārasadbhāve jāteḥ pratyakṣamiṣyate || 1530 ||" [19.2.1528–1530.5] pūrvaṃ gāṃ dṛṣṭvā paścādaraṇyaṃ gato yadā gavayaṃ paśyati, kiṃviśiṣṭam, bhūyo'vayavasāmānyabhājam — bhūyāṃsyavayavasāmānyāni bhajata iti kṛtvā, vartulakaṇṭhakam — sāsnārahitam, tadā yatprathamaṃ gavayasvarūpamātragrāhi nirvikalpakamālocanājñānamutpadyate tattāvatpratyakṣam | yaccāpi gavā sadṛśo'yaṃ paśurityevamākāraṃ viśeṣeṇa vikalpayadutpadyate tadapi pratyakṣameva, akṣavyāpāreṇotpatteḥ || 1528 || 1529 || 1530 || [19.2.1531.1] syādetatsmaraṇabalādasadeva sādṛśyaṃ vikalpayadutpadyate nākṣavyāpāreṇetyāśaṅkyāha — "tatra yadyapī"tyādi | [19.2.1531.2] "tatra yadyapi gāṃ smṛtvā tajjñānamupajāyate | sannidhergavayasthatvādbhavedindriyagocaram || 1531 ||" [19.2.1531.3] yadyapi smṛtipūrvakaṃ tatsādṛśyagrāhi jñānaṃ, tathāpi gavayasthatvena sannihitatvā tsādṛśyamindriyagocaraḥ | sannidhiḥ — sannihitatvam | gavayasthatvāditi sannihitatve hetuḥ | yasmādgavayasthaṃ sādṛśyaṃ tasmādasya sannidhiḥ || 1531 || [19.2.1532.1] nanu ca dviṣṭhatvātsādṛśyasya kathamekatra gavaye'sya grahaṇaṃ yuktamityāha — "sāmānyavaddhī"tyādi | [19.2.1532.2] "sāmānyavaddhi sādṛśyaṃ pratyekaṃ ca samāpyate | pratiyoginyadṛṣṭe'pi yasmāttadupalabhyate || 1532 ||" [19.2.1532.3] sāmānyena tulyaṃ varttata iti sāmānyavat | yadyapi sādṛśyaṃ dviṣṭhaṃ tathā'pi sāmānyavatpratyekaṃ samāptamiti kṛtvā pratiyogini gavādāvadṛṣṭe'pi sannihitatvādekatrāpyupalabhyata eva || 1532 || [19.2.1533.1] syādetat — yadi sādṛśyaṃ vastu bhavettadopalabhyeta yāvatā tadevāsya vastutvaṃ na siddhamityāha — "sādṛśyasye"tyādi | [19.2.1533.2] "sādṛśyasya ca vastutvaṃ na śakyamapabādhitum | bhūyo'vayavasāmānyayogo jātyantarasya tat || 1533 ||" [19.2.1533.3] bhūyasāṃ gavādiśṛṅgādyavayavasāmānyānāṃ gavayādijātyantareṇaikavyaktisamavāyalakṣaṇaḥ sambandhaḥ sādṛśyam | sambandhaśca sambandhibhyo nātyantaṃ bhinnaḥ, sambandhādipratyayābhāvaprasaṅgāt | sajātīyasya sarvāvayavasāmānyasadbhāvātsādṛśyaṃ nāstīti jñāpanārthaṃ jātyantaragrahaṇam || 1533 || [19.2.1534.1] sāmpratamupamāyāḥ svarūpaṃ darśayannāha — "tasyā"miti | [19.2.1534.2] "tasyāmeva vyavasthāyāṃ yadvijñānaṃ pravarttate | paśunaitena tulyo'sau gopiṇḍa iti sopamā || 1534 ||" [19.2.1534.3] anena paridṛśyamānena paśunā sadṛśo gaurityevamākāraṃ parokṣagoviṣayaṃ yajjñānamupajāyate tadupamānaṃ pramāṇam || 1534 || [19.2.1535.1] prameyamasya darśayannāha — "tasmā"dityādi | [19.2.1535.2] "tasmādyatsmaryate tatsyātsādṛśyena viśeṣitam | prameyamupamānasya sādṛśyaṃ vā tadāśritam || 1535 ||" [19.2.1535.3] yasmādyathoktalakṣaṇayuktamupamānaṃ, tasmādyadgavādi smaryate gavayādisādṛśyaviśiṣṭaṃ, tadupamānasya prameyam | yadvā sādṛśyamātraṃ gavādisamāśritam || 1535 || [19.2.1535.4] nanu ca pratyakṣeṇa sādṛśyamupalabdhaṃ, gauśca smṛtyā viṣayīkṛta eva, tatkimanyadadhikaṃ prameyamasti, yadadhigamādupamānasya prāmāṇyaṃ syādityāha — "pratyakṣeṇe"ti | [19.2.1536.1] "pratyakṣeṇāvabuddhe ca sādṛśye ca gavi smṛte | viśiṣṭasyānyato'siddherupamāyāḥ pramāṇatā || 1536 ||" [19.2.1536.2] yadyapi pratyakṣeṇa sādṛśyaṃ gṛhītaṃ, gauśca smṛtyā viṣayīkṛtaḥ, tathāpi sādṛśyaviśiṣṭasya gopiṇḍasyānyataḥ pratyakṣātsmaraṇāccāsiddhatvāt | upamānasya tadadhigame prāmāṇyam || 1536 || [19.2.1537.1] atraiva dṛṣṭāntamāha — "pratyakṣe'pī"ti | [19.2.1537.2] "pratyakṣe'pi yathā deśe smaryamāṇe'pi pāvake | viśiṣṭaviṣayatvena nānumānāpramāṇatā || 1537 ||" [19.2.1537.3] yathā pradeśādau dharmiṇi pratyakṣe'pi smṛtyā cāgnau gṛhīte'pi vahniviśiṣṭapradeśādiviṣayatvānnānumānasyāprāmāṇyamapi tu prāmāṇyameva, tadvadupamānasyāpīti || 1537 || [19.2.1538–1540.1] athāpi syādbhavatu pramāṇamupamānaṃ, tatkathaṃ pratyakṣādeḥ pṛthak pramāṇamityāha — "nahī"ti | [19.2.1538–1540.2] "nahi pratyakṣatāsiddhaṃ vijñānasyopapadyate | indriyārthābhisambandhavyāpāravirahāttadā || 1538 ||" [19.2.1538–1540.3] "trairūpyānupapatteśca naca tasyānumānatā | pakṣadharmādi naivātra kathañcidavakalpate || 1539 ||" [19.2.1538–1540.4] "(prāggogataṃ hi sādṛśyaṃ na) dharmatvena gṛhyate | gavaye gṛhyamāṇaṃ ca na gavāmanumāpakam || 1540 ||" [19.2.1538–1540.5] na tāvatpratyakṣaṃ yuktamindriyārthābhisambandhenānutpatteḥ | nāpyanumānaṃ trairūpyābhāvāt | tathāhi — atra pakṣadharmaḥ sādṛśyaṃ vā parikalpyate, paridṛśyamāno gavayādirvā, tacca sādṛśyaṃ liṅgatvena parikalpyamānaṃ gogataṃ vā kalpyeta gavayagataṃ vetipakṣadvayam | tatra na tāvadgavādiprameyasthasya sādṛśyasya liṅgatvaṃ, gavayadarśanātprāktasyāgṛhītatvāt | nacāgṛhītasya liṅgatvaṃ yuktamatiprasaṅgāt | gayavasthaṃ tarhi sādṛśyaṃ liṅgaṃ bhaviṣyati, tatra tasya gṛhītatvādityaha — gavaye gṛhyamāṇaṃ ca na gavāmanumāpakam, vyadhikaraṇatvātkākasya kārṣṇyādivat || 1538 || 1539 || 1540 || [19.2.1538–1540.6] gavayadarśanādūrdhvaṃ tarhi gavi gṛhītatvādetatsthaṃ liṅgaṃ bhaviṣyatītyāha — "pratijñe"ti | [19.2.1541.1] "pratijñārthaikadeśātvādgogatasya na liṅgatā | gavayaścāpyasambandhānna goliṅgatvamṛcchati || 1541 ||" [19.2.1541.2] sādṛśyasya prameyatvānna yuktaṃ tasyaiva liṅgatvam | gavayastarhi liṅgaṃ bhaviṣyatītyāha — "gavaya" iti | atrāpi vyadhikaraṇatvānna gavayasya liṅgatvam || 1541 || [19.2.1541.3] prāmāṇyaṃ tarhi mābhūdupamānasyetyāha — "na cāpramāṇami"tyādi | [19.2.1542.1] "na cāpramāṇaṃ tajjñānamajñātārthaprakāśanāt | gavayādarśanātpūrvaṃ tatsādṛśyānavagrahāt || 1542 ||" [19.2.1542.2] pūrvaṃ gavayasādṛśyaviśiṣṭasya goragrahaṇāt | ajñātasya sādṛśyopādhergoḥ prakāśanamastīti yuktaṃ prāmāṇyam || 1542 || [19.2.1543–1545.1] "prameye"tyādinā pratividhatte | [19.2.1543–1545.2] "prameyavastvabhāvena nābhipretā'sya mānatā | bhūyo'vayavasāmānyayogaḥ sādṛśyamasti cet || 1543 ||" [19.2.1543–1545.3] "sāmānyāni nirastāni bhūyastā teṣu sā kutaḥ | taiśca yogaḥ pramāṇaṃ cedasti tatpratipādakam || 1544 ||" [19.2.1543–1545.4] "sāmānyasya ca vastutvaṃ pratyakṣagrāhyatā'pi ca | abhāvānyaprameyatvādasādhāraṇavastuvat || 1545 ||" [19.2.1543–1545.5] prameyābhāvāt ṣaṭpramāṇavyatiriktapramāṇavadato nopamānaṃ pramāṇam | bhūyo'vayavasāmānyayogātmakaṃ sādṛśyamasti prameyamato heturasiddha iti cet | tanna | sāmānyaparīkṣāyāṃ sāmānyānāṃ nirastatvānna teṣāṃ bhūyastvam | nāpi tairyogo'stīti nāsiddhatā hetoḥ | syādetat — astyeva sāmānyapratipādakaṃ pramāṇamato'siddha eva hetuḥ | tatredaṃ pramāṇam — sāmānyaṃ vastu, tathā pratyakṣagrāhyam, iti pratijñādvayam | abhāvānyaprameyatvāditi hetuḥ | abhāvātprameyādanyaprameyasvabhāvatvādityarthaḥ | asādhāraṇavastuvaditi dṛṣṭāntaḥ | asādhāraṇavastutvalakṣaṇam || 1543 || 1544 || 1545 || [19.2.1546.1] "abhāve"tyādinā dūṣaṇamāha — [19.2.1546.2] "abhāvapakṣanikṣiptasāmānyārthapravādinām | asiddhirādyasādhye ca pratijñārthaikadeśatā || 1546 ||" [19.2.1546.3] sāmānyārthetyatrārthaśabdaḥ prameyavacanaḥ pratijñādvaye'pi bauddhānāmasvabhāvasāmānyavādināmabhāvādanyatvaṃ sāmānyasyāsiddhamiti hetorasiddhiḥ | pratijñārthaikadeśabhāvaścādye sādhye vastulakṣaṇe | tathāhi — abhāvādanyadvastvena bhavati, abhāvavyavacchedalakṣaṇatvādbhāvasya, tadeva śabdāntareṇa hetutvenopāttam | tadeva ca sādhyamiti pratijñārthaikadeśatā || 1546 || [19.2.1547–1548.1] kiṃ ca — smṛtisvabhāvatvādvā na pramāṇamupamānaṃ, smṛtyantaravat | tatra smṛtisvabhāvatvaṃ pratipādayannāha — "eva"mityādi | [19.2.1547–1548.2] "evaṃ tu yujyate tatra gorūpāvayavaiḥ saha | gavayāvayavāḥ kecittulyapratyayahetavaḥ || 1547 ||" [19.2.1547–1548.3] "tatrāsya gavaye dṛṣṭe smṛtiḥ samupajāyate | asakṛt dṛṣṭapūrveṣu gorūpāvayaveṣviyam || 1548 ||" [19.2.1547–1548.4] "ataeva turaṅgādau tatsādṛśyena no matiḥ | varttate gavaye dṛṣṭe ko viśeṣo'nyathā punaḥ || 1549 ||" [19.2.1547–1548.5] prakṛtyaivāsatyapi sādṛśyākhye vastuni kecidgavayāvayavā gogatairavayavaiḥ saha tulyapratyavamarśavikalpahetavaḥ, na sādṛśyaṃ nāmārthāntaramanyatra tulyapratyavamarśahetubhyo'vayavebhyaḥ, tebhyo'rthāntarasya buddhāvapratibhāsanāt | tasmādgavayadarśanādgogatāvayaveṣveva bhūyodarśanabalātsmṛtirūpameva jāyate jñānaṃ, natu sādṛśyākhyavastugrāhi | anyathā hi turagādāvapi bhūyo'vayavasāmānyayogo'stīti tatrāpi gavayadarśanādgavīva matiḥ kiṃ na pravartteta | nahyatra kaścidviśeṣo'sti, ubhayatrāpi sādṛśyasadbhāvāt | "anyathe"ti | yadyasakṛnna dṛṣṭāḥ syuḥ | smṛtitve tu nāyaṃ doṣo yadevāsakṛddṛṣṭapūrvaṃ tatraiva smṛtirbhavati | pratiniyataśaktitvācca smṛtiprabodhahetūnām || 1547 || 1548 || || 1549 || [19.2.1550.1] syādetat — bhavatu smṛtistathāpi smṛtireva kasmādapramāṇamityāha — "vijñāte"tyādi | [19.2.1550.2] "vijñātārthaprakāśatvānna pramāṇamiyaṃ tataḥ | pramāṇāntarabhāvastu kuta eva bhaviṣyati || 1550 ||" [19.2.1550.3] "iya"miti | smṛtiḥ || 1550 || [19.2.1551–1553.1] abhyupagamya sādṛśyasya vastutvaṃ paramatenaivopamānāprāmāṇyamāha — "astu ve"tyādi | [19.2.1551–1553.2] "astu vā vastu sādṛśyaṃ tattu sāmānyavadgavi | pratiyoginyadṛṣṭe'pi dṛṣṭameva puraḥsthitam || 1551 ||" [19.2.1551–1553.3] "tathāca smṛtirūpatvaṃ na kathañcinnivarttate | sattāmātreṇa vijñātaṃ sādṛśyaṃ ca gavātmani || 1552 ||" [19.2.1551–1553.4] "gavayena tu sādṛśyamityevaṃ na viniścitam | pramiṇotyupamānaṃ tu vailakṣaṇyaṃ tataḥ smṛteḥ || 1553 ||" [19.2.1551–1553.5] bhavatu sādṛśyaṃ vastugati ca sāmānyamiva sarvātmanā parisamāptaṃ, tathāpi gavayadarśanātpūrvaṃ gavi puro'vasthite pratyakṣeṇa gṛhyamāṇe tato'vyatirekāttadapi puro'vasthitaṃ sādṛśyaṃ gṛhītameva gosvarūpavat | anyathā hyavyatireko na siddhyati | tataśca gṛhītagrahaṇātsmṛtirūpatvānna pramāṇam | athāpi syātsattāmātreṇa pūrvaṃ sādṛśyaṃ gṛhītam,etadgavayenaitatsādṛśyaṃ gorityanena rūpeṇa na gṛhītaṃ | upamānaṃ tvanenākāreṇa pramiṇoti, tataḥ smṛtirūpatvamasiddhamiti || 1551 || 1552 || 1553 || [19.2.1554.1] tatrāha — "yadi nāme"tyādinā | [19.2.1554.2] "yadi nāma gṛhītaṃ no nāmnā tenaiva tatpurā | gṛhītaṃ tu svarūpeṇa yadasyātmābhidhīyate || 1554 ||" [19.2.1554.3] yadi nāma gavayena sādṛśyamityanena nāmnā viśiṣṭaṃ godravyaṃ gavayadarśanātpūrvaṃ na gṛhītaṃ, svarūpeṇa tu gṛhītameva | yastasya svabhāvaḥ sa gṛhīta iti yāvat | kiṃ tatsvarūpamityāha — "yadasyātmābhidhīyata" iti | yatsvarūpaṃ tasya gopiṇḍasyātmetyamidhīyate | tena — svarūpeṇa svabhāvalakṣaṇena tadgṛhītamiti yāvat || 1554 || [19.2.1555.1] yadi nāma gṛhītaṃ tataḥ kimityāha — "na nāma rūpa"mityādi | [19.2.1555.2] "na nāma rūpaṃ vastūnāṃ yattasyāgrahaṇe sati | parijñātātmatattvānāmapyavijñātatā bhavet || 1555 ||" [19.2.1555.3] nahi vastūnāṃ svarūpaṃ nāma bhavati, yena tasya nāmnaḥ pūrvamagrahaṇe gṛhītasyāpi vastuno na grahaṇaṃ syāt | viśeṣataśca niścayātmakapratyakṣavādino na gṛhītamityevaṃ na yuktaṃ vaktum || 1555 || [19.2.1556.1] "etāvatā ca leśena pramāṇatvavyavasthitau | neyattā syātpramāṇānāmanyathā'pi pramāṇataḥ || 1556 ||" [19.2.1556.2] kiñcaḥ — anena tulya iti jñānādetāvatā leśena pramāṇāntarakalpanāyāmatiprasaṅgaḥ syāt | "pratyakṣamanumānaṃ ca śābdaṃ copamayā saha | arthāpattirabhāvaśca ṣaḍete sādhyasādhakāḥ ||" iti neyattā syātpramāṇānām || 1556 || [19.2.1557–1558.1] tamevātiprasaṅgaṃ darśayannāha — "tarupaṅktyādī"tyādi | [19.2.1557–1558.2] "tarupaṅktyādisaṃdṛṣṭāvekapādapadarśanāt | dvitīyaśākhivijñānādādyo'sāviti niścayaḥ || 1557 ||" [19.2.1557–1558.3] "pramāṇāntaramāsaktaṃ sādṛśyādyanapekṣaṇāt | gṛhītagrahaṇānno cetsamānamupamāsvapi || 1558 ||" [19.2.1557–1558.4] ādiśabdena pipīlikādipaṅktigrahaṇam | tarupaṅktyādidarśanakāle prathamavṛkṣagrahaṇādādyo'yaṃ vṛkṣa iti niścayo nopajāyate | dvitīyavṛkṣopalabdhau tu satyāmādye śākhinyādyo'yaṃ śākhīti yo'yaṃ jāyate niścayaḥ sa pramāṇāntaraṃ syāt | kasmāt | sādṛśyādyanapekṣaṇāt | sādṛśyaṃ nāpekṣata iti nopamānamidam | akṣavyāpārānapekṣaṇānna pratyakṣam | liṅgānapekṣaṇānnānumānam | śabdanirapekṣatvānna śābdam | anyathā'nupapadyamānadṛṣṭaśrutārthānapekṣatvānnārthāpattiḥ | pramāṇaprameyanivṛttyanapekṣaṇānnābhāvaḥ | tathā — asmātpūrvamidaṃ paścāddīrghaṃ hrasvamidaṃ mahat | ityevamādivijñāne pramā'niṣṭā prasajyate | iti vaktavyam | smṛtitvādgṛhītagrahaṇānna pramāṇāntarametaditi cet | "samānamupamāsvapi" | gṛhītagrāhitvam | upamāsviti vyaktibhedādbahuvacanam || 1557 || || 1558 || [19.2.1559–1560.1] "gavayasyopalambhe ca turaṅgādau pravarttate | tadvaisādṛśyavijñānaṃ yattadanyā pramā na kim || 1559 ||" [19.2.1559–1560.2] "abhāvāntargataṃ no cennaivaṃ bhāvāvalambanāt | anyonyābhāvatāyāṃ vā samaṃ sādṛśyabuddhiṣu || 1560 ||" [19.2.1559–1560.3] kiñca — yathā gavayadarśanādgavi sādharmyajñānaṃ pramāṇāntaraṃ vyavasthāpyate, tathā gavayadarśanātturaṅgādau vaisādṛśyasya vijñānamapi kasmānna pramāṇāntaraṃ vyavasthāpyeta | abhāvapramāṇāntarbhāvānna pramāṇāntaramiti cet | naitadyuktam | kasmāt | bhāvāvalambanāt | abhāvasyābhāvaviṣayatvāt | syādetat | vaisādṛśyaṃ hi sādṛśyābhāvaḥ, tasmādastyevābhāvāntargatirityāha — "anyonye"tyādi | anyonyābhāvatāyāṃ satyāṃ yadya bhāvarūpaṃ prameyaṃ vyavasthāpyate tadā, samaṃ — tulyametadīdṛśaṃ prameyaṃ, sādṛśyabuddhiṣu — upamānatveneṣṭāsu || 1559 || 1560 || [19.2.1561.1] kathamityāha — "sādṛśyasye"tyādi | [19.2.1561.2] "sādṛśyasya viveso hi yathā tatra pramīyate | sarvāvayavasāmānyaviveko gamyate tathā || 1561 ||" [19.2.1561.3] yathā tatra vaidharmyajñāne sādṛśyavivekaḥ pratīyate tathā sādharmyajñāne'pi sarvāvayavasāmānyaviyogo gamyata ityabhāvāntarbhāvaḥ syādvaisādṛśyajñānavat || 1561 || [19.2.1562.1] atraivopapattimāha — "bhūya" ityādi | [19.2.1562.2] "bhūyo'vayavasāmānyayogo yenādhigamyate | sarvāvayavasāmānyayoge tattvaṃ prasajyate || 1562 ||" [19.2.1562.3] yeneti kāraṇopadeśaḥ | yena — yasmāt, sādharmyajñāne bhūyo'vayavāsāmānyayogo'vagamyate | natu sarvāvayavasāmānyayogastasmādatrāpyanyonyābhāvaḥ | anyathā yadi sarvāvayavasāmānyayogaḥ syāt, tadā tattvaṃ — gotvaṃ gavayasya prasajyeta || 1562 || [19.2.1563.1] "śrutātideśavākyasya samānārthopalambhane | saṃjñāsambandhavijñānamupamā kaiścidiṣyate || 1563 ||" [19.2.1563.2] "kaiści"diti | naiyāyikaiḥ | ta evamupamānasya lakṣaṇamāhuḥ— "prasiddhasādharmyātsādhyasādhanamupamāna"miti | prasiddhaṃ sādharmyaṃ prasiddhena vā sādharmyaṃ yasya sa prasiddhasādharmyo gavayaḥ, tasmāt — tamāśritya, sādhyasya — saṃjñāsaṃjñisambandhasya, sādhanaṃ — siddhiḥ, upamānam | tathāhyāgamāhitasaṃskārasmṛtyapekṣātsādharmyajñānātsamākhyāsambandhapratipattirupamānamityayamevārtho'nyairanyathā nirdiṣṭaḥ | gauriva gavaya ityatideśavākyamāgamaḥ, tenāhito yaḥ saṃskārākhyo guṇaḥ, tato yā'tideśavākyārthasmṛtirupajāyate'raṇye gavayadarśanāt, tāmapekṣate yatsādharmyajñānaṃ tattathoktam | samākhyā — saṃjñā, śabda iti yāvat | tena sahārthasya yaḥ sambandhaḥ tasya pratipattirupamānamiti tulya evārthaḥ || 1563 || [19.2.1564–1565.1] "tatrāpī"tyādinā dūṣaṇamāha — [19.2.1564–1565.2] "tatrāpi saṃjñāsambandhapratipattiranākulā | tasyātideśavākyasya tadaiva śravaṇe yadi || 1564 ||" [19.2.1564–1565.3] "tathā parigṛhītārthagrahaṇānna pramāṇatā | smṛterivopamānasya karaṇārthaviyogataḥ || 1565 ||" [19.2.1564–1565.4] tatrātideśavākyaśravaṇakāle saṃjñāsaṃjñisambandhapratipatteḥ pūrvamevotpannatvātpaścādutpadyamānāyāṃ gṛhītagrahaṇānna pramāṇatvaṃ smṛtivat | syādetadgṛtīgrāhitvaṃ, bhaviṣyatiprāmāṇyaṃ ceti, ko'tra virodha ithyāha — "karaṇārthaviyogata" iti | karaṇārthaḥ — sādhakatamatvam, aniṣpādite karmaṇi pravṛttyā || 1564 || 1565 || [19.2.1566.1] syādetat — pūrvaṃ saṃjñāsambandhapratipattirna jātaiva, tato gṛhītagrahaṇādityasi"ddhoheturi"tyāha — "atha se"ti | [19.2.1566.2] "atha sā naiva saṃjātā tathā'pi pratipadyate | so'yaṃ yasya mayā saṃjñā saṃśruteti kathaṃ tadā || 1566 ||" [19.2.1566.3] yadi pūrvaṃ na saṃjātā saṃjñāsambandhapratipattirabhaviṣyattadā'yamasau gavayo yasma mayā pūrvaṃ saṃjñā śrutetyevamākārāpratipattirnodāyiṣyata || 1566 || [19.2.1567.1] atraivopapattimāha — "tathā hī"ti | [19.2.1567.2] "tathā hyaśrutatatsaṃjño gavayasyopalambhane | tannāma śrutamasyeti na jñātuṃ kaścana prabhuḥ || 1567 ||" [19.2.1567.3] aviddhakarṇastvāha — āgamātsāmānyena pratipadyate viśeṣapratipattistūpamānāditi | atastanmatamāśaṅkate — "upayuktopamāna" iti | [19.2.1568.1] "upayuktopamānaścettulyatvagrahaṇe sati | viśiṣṭaviṣayatvena sambandhamavagacchati || 1568 ||" [19.2.1568.2] upayuktamupamānamatideśavākyaṃ yasya sa tathoktaḥ || 1568 || [19.2.1569.1] asyaivārthaṃ dvitīyena ślokenācaṣṭe — "āgamāddhī"ti | [19.2.1569.2] "āgamāddhi sa sambandhaṃ vetti sāmānyagocaram | viśiṣṭaviṣayaṃ taṃ tu vijānātyupamāśrayāt || 1569 ||" [19.2.1569.3] viśiṣṭo viṣayo gavayaḥ || 1569 || [19.2.1570.1] "nanvi"tyādinā pratividhatte | [19.2.1570.2] "nanvanyatra na saṃjñāyāḥ sambandhasyāvabodhane | tasyā hyarthāntare bodho yujyate'tiprasaṅgataḥ || 1570 ||" [19.2.1570.3] netyasya yujyata ityanena sambandhaḥ | nahyanyatra saṃjñāsambandhapratipattau satyāṃ tasyāḥ saṃjñāyā arthāntare pratipattiryuktā'tiprasaṅgat || 1570 || [19.2.1571–1573.1] tamevātiprasaṅgaṃ darśayannāha — "nahī"ti | [19.2.1571–1573.2] "nahi citrāṅgade kaścittannāmagrahaṇe sati | kālāntareṇa taṃ śabdaṃ vetti cārukirīṭini || 1571 ||" [19.2.1571–1573.3] "tasmātprāg yatra tenedaṃ vikalpapratibimbake | jñātaṃ nāma bahirbuddhyā sāmānyamiti saṃjñite || 1572 ||" [19.2.1571–1573.4] "gavayasyopalambhe'pi tatraiva pratipadyate | dṛśyakalpāvibhāgajño bāhya ityabhimanyate || 1573 ||" [19.2.1571–1573.5] aṅgadaḥ — kaṭakākhyāmābharaṇam | citro'ṅgado yasyāsau tathoktaḥ | nahi citrāṅgado yaḥ sa devadatta ityuktaḥ kaścitkālāntare taṃ citrāṅgadaśabdaṃ cārukirīṭini yajñadatte pratipadyate | kiriṭaṃ — mukuṭaṃ, cāru ca tat kiriṭaṃ yasyāsti sa tathoktaḥ | tasmānmābhūdatiprasaṅga iti | yatraivārthe vikalpasamāropite bāhyārthavyavasāyinyā buddhyā gṛhītaṃnāma — saṃjñā, gavayopalambhe'pi tatraiva tannāma pratipadyate, natu bāhye svalakṣaṇe gavayākhye | tadeva ca vikalpapratibimbakaṃ sāmānyamiti vyavahriyate | tatparikalpitam | tasya nirākṛtatvāt | kathaṃ tarhi bāhyasvalakṣaṇābhimāna ityāha — "dṛśye"tyādi || 1571 || || 1572 || 1573 || [19.2.1574.1] atha svalakṣaṇe śabdādipravṛttau ko virodha ityāha — "eva"mityādi | [19.2.1574.2] "evaṃ ca pratipattavyaṃ yatsvalakṣaṇagocarāḥ | vikalpā dhvanayaścāpi vistareṇa nirākṛtāḥ || 1574 ||" [19.2.1574.3] yataḥ śabdārthaparīkṣāyāṃ vistareṇa svalakṣaṇagocaratvaṃ śabdānāṃ vikalpānāṃ ca nirākṛtam, tasmādvikalpasamāropita eva śabdārthaḥ || 1574 || [19.2.1575–1576.1] "teṣāṃ tadgocarotve'pi bhavatyevānumaiva vā | trirūpaliṅgajanyatvamasya caivaṃ pratīyate || 1575 ||" [19.2.1575–1576.2] "yo gavā sadṛśo'sau hi gavayaśrutigocaraḥ | saṅketagrahaṇāvastho buddhistho gavayo yathā || 1576 ||" [19.2.1575–1576.3] bhavatu vā teṣāṃ vikalpaśabdānāṃ svalakṣaṇagocaratvam | tathā'pyanumāna evānta rbhāvānnopamānaṃ pramāṇāntaram | kathaṃ trirūpaliṅgajatvamantareṇāsyānumāne'ntarbhāva ityāśaṅkya trirūpaliṅgajanyatvaṃ pratipādayannāha — "trirūpe"tyādi | gosadṛśatvaṃ hetuḥ, gavayaśrutigocaratvaṃ sādhyadharmaḥ, saṅketagrahaṇakāle vikalpabuddhipratibhāsī buddhistho gavayo dṛṣṭāntaḥ | dṛśyamāno gavayo dharmī || 1575 || 1576 || [19.2.1577.1] syādetat — gauriva gavaya ityetasminsaṅketakāle gavayo buddhau na samārūḍha eva | tataścāsiddho dṛṣṭānta ityāha — "buddhistho'pī"tyādi | [19.2.1577.2] "buddhistho'pi na cettasyāmavasthāyāṃ bhavedasau | kriyate samayaḥ kasminnayaṃ ca sadṛśo gavā || 1577 ||" [19.2.1577.3] na kevalaṃ na cakṣurgocara ityapi śabdārthaḥ | yadi buddhau gosārūpyānugataṃ na kiṃcitpratibhāseta tadā'yaṃ sadṛśo gaveti kimāśritya saṅketaḥ kriyeta, kriyate casamayaḥ, tasmādbuddhistho gosārūpyānugata ākāraḥ, kaścitsamayakāle pratibhāsate ityabhyupagantavyam || 1577 || [19.2.1578–1580.1] evaṃ tāvacchabdārthayoḥ sambandhaṃ prameyamupamānasyābhyupagamya gṛhītagrahaṇādanumānāntarbhāvāccāprāmāṇyamasya pratipāditam | sāmprataṃ sambandhivyatiriktaḥ sambandho'paro nāsti, tau ca sambandhinau pramāṇāntareṇāgṛhītau, tathāhi — samayakāle śrotrajñānena śabdo gṛhītaḥ, paścācca gavayaścakṣuṣā purovarttī gṛhītastatkimaparaṃ prameyamasti, yenopamānasya prāmāṇyaṃ syāditi | etatpratipādayannāha — "na sambandhī"tyādi | [19.2.1578–1580.2] "na sambandhyatiriktaśca sambandho'stīti sādhitam | prāgeva samaye śabdo gṛhītaḥ śrotracetasā || 1578 ||" [19.2.1578–1580.3] "cakṣuṣā dṛśyate cāsāvagrato'vasthitaḥ paśuḥ | pṛthagvijñātayoreṣā yuktā na ghaṭanā pramā || 1579 ||" [19.2.1578–1580.4] "gṛhītapratisandhānātsugandhimadhuratvavat | tannāmayogasaṃvittiḥ smārttatāṃ nātivarttate || 1580 ||" [19.2.1578–1580.5] anena gṛhītagrahaṇādaprāmāṇyamāha — "sādhita"miti | guṇapadārthaparīkṣāyām | syādetat — yadyapi pṛthaksambandhinau gṛhītau śrotrādicetasā, tayośca ghaṭanopamayā kriyate, tasmāddhaṭanayā prāmāṇyamupamānasya syādityāha — "pṛthagi"tyādi | "sugandhimadhurādiva"diti | saptamyarthe vatiḥ | yathā yadetadvastvanubhūyamānaṃ tanmadhuraṃ tatsugandhī tyādau viṣaye gṛhītasaṃyojanātmakaṃ jñānaṃ na pramāṇaṃ tathedamupi na bhavitumarhatītyarthaḥ | tat — tasmāt, nāmayogasaṃvittiḥ — saṃjñāsambandhajñānaṃ, smārttatāṃ nātivarttate — yathoktanītyā || 1578 || 1579 || 1580 || [19.2.1581.1] syādetat — nahi saṃjñāsambandhaḥ sādharmyadvāreṇa kvacitkriyate, kiṃ tarhi ?, sākṣātsaṃjñinamupadarśyāyaṃ gaurityevaṃ kriyamāṇo dṛṣṭaḥ, natu parokṣaviṣaya ityāha — "anante"tyādi | [19.2.1581.2] "anantopāyajanyāśca samākhyāyogasaṃvidaḥ | sādharmyamanapekṣyāpi jāyante narapādiṣu || 1581 ||" [19.2.1581.3] "samākhyāyogasaṃvida" iti | saṃjñāsambandhajñānāni | "narapādiṣvi"ti | rājādiṣu || 1581 || [19.2.1582–1583.1] tadevānantopāyajanyatvaṃ pradarśayitumudāharaṇamāha — "sitātapatre"tyādi | [19.2.1582–1583.2] "sitātapatrāpihitabraghnapādo narādhipaḥ | teṣāṃ madhya iti prokta upadeśaviśeṣataḥ || 1582 ||" [19.2.1582–1583.3] "kālāntareṇa taddṛṣṭau tannāmāsyeti yā matiḥ | sā tadā'nyāpramā prāptā sādharmyādyanapekṣaṇāt || 1583 ||" [19.2.1582–1583.4] yathāhi kaścitkaṃcidbrūte — gaccha bhrātaramunā kāryeṇa, paśya narādhipatiṃ bahubhirgajaturagādhirūḍhaiḥ puruṣaiḥ saha gacchantamiti | sa pratyāha — kasteṣāṃ madhye narādhipatiriti | sa kathayati — sitātapatreṇāpihitā vradhnapādāḥ — ādityaraśmayo yasya sa, teṣāṃ madhye narādhipatiriti | tasya tamupadeśaṃ gṛhītvā gatasya dṛṣṭvā taṃ yathoktaviśeṣaṇaviśiṣṭaṃ rājānamayamasau narādhipatināmeti yā buddhirutpadyate sā'pi bhavanmatena pramāṇāntaramāpatitam | kasmāt ? | sādṛśyādyanapekṣaṇāt | anena pramāṇaṣaṭākanantarbhāvaṃ darśayati || 1582 || 1583 || [19.2.1584–1586.1] aviddhakarṇastu — dve eva pramāṇe, svalakṣaṇasāmānyalakṣaṇābhyāṃ cānyatprameyaṃ nāstīti, etadvighaṭanārthaṃ pramāṇayati — pratyakṣamanumānavyatiriktapramāṇāntarasadvitīyaṃ pramāṇatvāt, anumānavat | anumānaṃ vā pratyakṣavyatiriktapramāṇāntarasadvitīyaṃ pramāṇatvāt, pratyakṣavat | tathā svalakṣaṇaṃ sāmānyalakṣaṇavyatiriktaprameyārthāntarasadvitīyaṃ prameyatvāt, sāmānyalakṣaṇavat | sāmānyalakṣaṇaṃ vā svalakṣaṇavyatiriktaprameyāntarasadvitīyaṃ prameyatvāt, svalakṣaṇavaditi | etadevāha — "anya" iti | [19.2.1584–1586.2] "anyaḥ pramāntarāstitvaṃ sādhayatyanumābalāt | pratyakṣamanumābhinnapramāṇāntarasaṅgatamṣa || 1584 ||" [19.2.1584–1586.3] "anumāvatpramāṇatvādanumā'pyevameva ca | (naiva)mapratibandho'yaṃ heturbādhāprakāśanāt || 1585 ||" [19.2.1584–1586.4] "catuṣṭvaṃ ca pramāṇānāṃ vyāhanyetaivameva te | yattatra parihāraste sa evātra bhaviṣyati || 1586 || iti upamānavicāraḥ |" [19.2.1584–1586.5] saṅgataṃ — sambaddhaṃ, sadvitīyamiti yāvat | upalakṣaṇametatprameyāntarasādhanasyāpiboddhavyam | sādhyavipakṣe hetorbādhakasyāprakāśanānna sādhyasādhanayoḥ pratibandha upadarśita ityanaikāntikāḥ sarva eva hetavaḥ, saṃdigdhavipakṣavyāvṛttikatvāt | kiṃca — pratyakṣānumānopamānaśābdāni catvāri pramāṇānīti saṅkhyāniyamo vyāhanyena, anenaive prakāreṇa pramāṇāntarasadbhāvāt | tathāhi śakyamidamabhidhātum — pratyakṣamanumānopamānaśābdavyatiriktapramāṇāntarasadvitīyaṃ pramāṇatvādanumānavaditi | yaccāpiprameyatraividhyamiṣṭaṃ — sāmānyaṃ viśeṣaḥ sāmānyaviśeṣavāniti, tadapi vyāhanyeta, tenaiva prakāreṇa prameyāntarasādhanasambhavāt | yo'tra bhavataḥ parihāraḥ so'smākamapi bhaviṣyatītyalaṃ bahunā || 1584 || 1585 || 1586 || {19.3 arthāpattiparīkṣā} [19.3.1587.1] arthāpattimadhikṛtyāha — "pramāṇaṣaṅke"tyādi | [19.3.1587.2] "pramāṇaṣaṭkavijñāto yatrārtho nānyathā bhavan | adṛṣṭaṃ kalpayatyanyaṃ sā'rthāpattirudāhṛtā || 1587 ||" [19.3.1587.3] yatra deśakālādau pratyakṣānumānopamānaśābdārthāpattyabhāvalakṣaṇaiḥ ṣaḍbhiḥ pramāṇaiḥ paricchinno'rtho'nyathā nopapadyate yadyevaṃbhūto'rtho na bhavedityevaṃ yā parokṣārthaviṣayā kalpanā sā'rthāpattiḥ pramāṇam | "udāhṛte"ti | śabarasvāminā | yathoktam— "dṛṣṭaḥ śruto vārtho'nyathā nopapadyata ityadṛṣṭakalpanā | tadyathā — jīvati devadatte gṛhādarśanena bahirbhāvakalpane"ti || dṛṣṭaḥ — śābdavyatiriktapramāṇapañcakādhigataḥ, śrutaḥ — śābdapramāṇāvagataḥ || 1587 || [19.3.1588–1589.1] tatra ṣaṭpramāṇapūrvikāyā arthāpatteryathākramamudāharaṇānyāha — "tatre"tyādi | [19.3.1588–1589.2] "tatra pratyakṣato jñātāddāhāddahanaśaktitā | vahneranumitātsūrye yānāttacchaktiyogitā || 1588 ||" [19.3.1588–1589.3] "śaktayaḥ sarvabhāvānāṃ kāryārthāpattisādhanāḥ | apūrvāstāśca gamyante sambandhagrahaṇādṛte || 1589 ||" [19.3.1588–1589.4] tatra pratyakṣapūrvikā'rthāpattiryathā — pratyakṣeṇa dāhamanubhūya vahnerdāhaśaktikalpanā | anumānapūrvikā yathā — deśāntaraprāptyā'numitādgamanātsūryasya gamanaśaktiyogakalpanā | śaktayaśca sarvadā sarvapadārthānāṃ kāryārthāpattisādhanā iti | iyamapyarthāpattiḥ kadācitpratyakṣapūrvikaiva, yadā pratyakṣeṇa kāryamupalabhya kāraṇasya śaktiravagamyate | yadā tvanumānādinā kāryamavagamya kāraṇaśaktiravagamyate tadā'numānādipūrvikā bhavati kāryārthāpattiḥ | kāryasyānyathā'nupapattiḥ sādhanaṃ pramāṇaṃ yāsāṃ tāstathoktāḥ | naca kāraṇaśaktiḥ pūrvameva gṛhīteti śakyaṃ vaktum, yasmādapūrvāstāśca śaktayo gamyante sarvadaiva | tenādhigatārthādhigantṛtvaṃ nāstīti bhavatyeva prāmāṇyam | tatraitatsyātkāryeṇaliṅgenānumeyāḥ, śaktayo nārthāpattipramāṇagamyā ityāha — "sambandhagrahaṇādṛta" iti | yasmātsambandhagrahaṇamantareṇa gamyante tasmānnānumeyāḥ || 1588 || 1589 || [19.3.1590.1] tameva sambandhagrahaṇābhāvaṃ pratipādayannāha — "nace"ti | [19.3.1590.2] "na cāsāṃ pūrvasambandho na vā'nyo gṛhyate'dhunā | kāryaiḥ saha yataḥ syātāṃ pakṣadharmānvayāviha || 1590 ||" [19.3.1590.3] na cāsāṃ śaktīnāmanumānakālātpūrvaṃ kāryaiḥ saha sambandho gṛhīto yathā vahnidhūmayormahānasādau, tāsāmatīndriyatvāt | anenānvayābhāva uktaḥ | nāpyadhunā'numānakāle gṛhyate sambandho'tīndriyatvādeva | anena pakṣadharmābhāva uktaḥ | nahi kāraṇādhāraśaktīnāṃ kāryaṃ dharmo'yukteḥ || 1590 || [19.3.1591.1] "śrotrādiśaktipakṣe vā yāvān hetuḥ prayujyate | sarvo'sāvāśrayāsiddho dharmyasiddheḥ prasajyate || 1591 ||" [19.3.1591.2] kiṃca yadā śrotrādigatāḥ śaktayaḥ pakṣīkriyante tadā śrotrādiśaktipakṣe yāvānhetuḥ prayujyate śaktisādhanāya sarvo'sau heturāśrayāsiddhaḥ syāt, āśrayabhūtānāṃ śaktīnāmasiddhatvāt | tasmātkāryārthāpattisādhanāḥ sarvāḥ śaktayo nānumeyāḥ || 1591 || [19.3.1592.1] "pīno divā na bhuṅkte cetyevamādivacaḥśrutau | rātribhojanavijñānaṃ śrutārthāpattirucyate || 1592 ||" [19.3.1592.2] tatra śābdapramāṇapūrvikārthāpattiryathā — pīno devadatto'kṛtarasāyato divā na bhuṅkteityevamādivacanaśravaṇādarvāgrātrau bhuṅkta ityevamādyarthakalpanā || 1592 || [19.3.1593–1598.1] syānmatam — pīno devadatto divā na bhuṅkte ityasyaiva vākyasyāyamarthaḥ pratīyate rātrau bhuṅkta ityata āha — "na rātryādipadārthaśce"ti | [19.3.1593–1598.2] "na rātryādipadārthaśca divāvākye ca gamyate | na divādipadārthānāṃ saṃsargo rātribhojane || 1593 ||" [19.3.1593–1598.3] "na bhedo yena tadvākyaṃ tasya syātpratipādakam | anyārthavyāpṛtatvācca na dvitīyārthakalpanā || 1594 ||" [19.3.1593–1598.4] "tasmādvākyāntareṇāyaṃ buddhisthena pratīyate | tenānāgāmikatve'pi yattadvākyaṃ pratīyate || 1595 ||" [19.3.1593–1598.5] "pramāṇaṃ tasya vaktavyaṃ pratyakṣādiṣu yadbhavet | natvanuccarite vākye pratyakṣaṃ tāvadiṣyate || 1596 ||" [19.3.1593–1598.6] "nānumānaṃ nahīdaṃ hi dṛṣṭaṃ tena saha kvacit | yadi tvanupalabdhepi sambandhe liṅgateṣyate || 1597 ||" [19.3.1593–1598.7] "taduccāraṇamātreṇa sarvavākyagatirbhavet | sambandharahitatvena nānyatastadviśiṣyate || 1598 ||" [19.3.1593–1598.8] dvividho hi vākyārtho bhavet, yaduta saṃsargo bhedaśca | tatra saṃsargaḥ parasparaṃ padārthānāmabhedaḥ kṣīrodakavat | bhedaśca vyavacchedyavyavacchedakabhāvenāvasthānam | yadvāniyatasādhyasādhanasambandhaḥ saṃsargaḥ | bhedo vijātīyavyāvṛttiḥ | so'yaṃ dviprakāro'pi vākyārtho na sambhavati | tathāhi — divādīnāṃ padānāṃ ye'rthā divādayasteṣāṃ na saṃsargarūpo rātribhojanārthaḥ, atyantavilakṣaṇatvāt | nāpi bhedarūpo divādipadānāmarātryādivyavacchedenāpravṛtteḥ | atha matam — rātrau bhuṅkta ityayamaparo dvitīyo'rthodivādivākyasyaivetyāha — "anyārthe"ti | divādibhojanapratiṣedha evopakṣīṇatvānnaśakrotyaparaṃ tadaiva rātryādibhojanapratipādanaṃ kartumiti na dvitīyārthakalpanā | tasmādvākyāntarasyāyamartho rātrau bhuṅkta iti | "buddhisthene"ti | aśābdatvaṃ darśayati — "anāgamikatve"pīti | aśābdatve'pi | yathoktanītyā śābdatvābhāvasya pratipāditatvāt | yattadrātrau bhuṅkta ityetadvākyaṃ pratīyate tasya vākyasya grāhakaṃ pramāṇaṃ vaktavyam | yatpramāṇaṃ pratyakṣādīnāmanyatamadbhavet | naca bhavati | tasmātpramāṇāntaramevedamiti bhāvaḥ | tadeva pratyakṣādīnāmanyatamatvamasya nirākurvannāha — "natvi"tyādi | tatrānuccāritasya rātribhojanavākyasya na yuktaṃ pratyakṣatvamaśrūyamāṇatvāt | nāpyanumānatvaṃ sambandhābhāvāt | tathāhi — nedaṃ rātribhojanavākyaṃ tena divāvākyena saha kvaciddṛṣṭaṃ, yena sambandho bhavet | nāpyanyalliṅgamasti | athāpi syādanupalabdhe'pi sambandhe liṅgatvamasya bhaviṣyatītyāha — "yadī"ti | yadi hyasiddhasambandhasya liṅgatvaṃ bhavettadādivāvākyoccāraṇādaśeṣavākyapratipattirbhavet, na rātribhojanavākyasyaiva | kasmāta ? | yataḥ sambandharahitatve satyanyato vākyādrātribhojanavākyaṃ na viśiṣyate | sambandhābhāvātsarvameva vākyamaviśiṣṭamiti yāvat || 1593 || 1594 || 1595 || || 1596 || 1597 || 1598 || [19.3.1599.1] upamānapūrvikāmāha — "gavaye"tyādi | [19.3.1599.2] "gavayopamitā yā gaustajjñānagrāhyaśaktatā | upamābalasambhūtasāmarthyena pratīyate || 1599 ||" [19.3.1599.3] gavayenopamitasya gopiṇḍasya yeyamupamānajñānena grāhyaśaktatā sā upamānabalena yatsambhūtaṃ sāmarthyamarthāpattistena mīyate || 1599 || [19.3.1600–1601.1] arthāpattipūrvikāmāha — "abhidhe"tyādi | [19.3.1600–1601.2] "abhidhā nānyathā siddhyediti vācakaśaktatām | arthāpattyā'vagamyaiva tadananyagateḥ punaḥ || 1600 ||" [19.3.1600–1601.3] "arthāpattyantareṇaiva śabdanityatvaniścayaḥ | anityo hi na saṅketavyavahārānuvṛttimān || 1601 ||" [19.3.1600–1601.4] abhidhānamabhidhā | arthapratipādanamiti yāvat | sā śabdasya anyathā — vācakaśaktyā vinā, na siddhyedityevaṃ bodhakaśaktām, avagamya — buddhvā, tadananyagateḥ — tasyābodhakaśakteranyā gatirnāsti śabdanityatvamantareṇeti, punararthāpattyantareṇaiva śabdasya nityatvaniścayaḥ | kathaṃ punarnityatvamantareṇābhidhā na siddhyatītyāha — "anityo hī"tyādi | tathāhi — saṅketakāle dṛṣṭasya yadi vyavahārakāle'nuvṛttirna bhavet | tadā saṅketakaraṇamanarthakameva syāt | vyavahārārthatvāttasya | yaścānuvarttate vyavahārakāle śabdastena saha pūrvaṃ sambandhasyāgṛhītatvāt | athavā — "tadananyagate"riti | tasya —vyavahārakālabhāvinaḥ śabdasya, saṅketakāladṛṣṭācchābdādananyagateravyatirekaniścayāt | kathamavyatirekaniścaya ityāha — "anityo hī"tyādi || 1600 || 1601 || [19.3.1602–1606.1] abhāvapūrvikāmarthāpattimāha — "pramāṇe"tyādi | [19.3.1602–1606.2] "pramāṇābhāvanirṇītacaitrābhāvaviśeṣitāt | gehāccaitrabahirbhāvasiddhiryā tviha varṇitā || 1602 ||" [19.3.1602–1606.3] "tāmabhāvotthitāmanyāmarthāpattimudāharet | pakṣadharmādyanaṅgatvādbhinnaiṣā'pyanumānataḥ || 1603 ||" [19.3.1602–1606.4] "bahirdeśaviśiṣṭe'rthe deśe vā tadviśeṣite | prameye yo grahābhāvaḥ pakṣadharmastvasau katham || 1604 ||" [19.3.1602–1606.5] "jīvataśca gṛhābhāvaḥ pakṣadharmo'tra kalpyate | tatsaṃvittirbahirbhāvaṃ na cābuddhvopajāyate || 1605 ||" [19.3.1602–1606.6] "gehābhāvastu yaḥ śuddho vidyamānatvavarjitaḥ | sa mṛteṣvapi dṛṣṭatvādbahirvṛtterna sādhakaḥ || 1606 ||" [19.3.1602–1606.7] pratyakṣādeḥ pramāṇasyābhāvena nivṛttyā nirṇīto niścito yaścaitrābhāvastena viśeṣitādgehāt, iha gehe caitro nāstītyataḥ, caitrasya jīvane sati, yā bahirbhāvasiddhiḥ — bahiścaitro vidyata ityevaṃniścayarūpā, iha — bhāṣye, varṇitā — śabarasvāminā, tadanyāsāmarthāpattīnāmupalakṣaṇārthamudāhṛteti yāvat | yathā — jīvati devadatte, gṛhe'darśanena bahirbhāvasyādṛṣṭasya kalpaneti | idamabhāvapūrvikāyā arthāpatterudāharaṇam | prāyeṇāsyāstārkikairanumānatvamiṣṭamiti tannirākaraṇamāha — "pakṣe"tyādi | yataḥ pakṣadharmādayo'syā nāṅgaṃ na kāraṇam, ato bhinnaivaiṣā'numānāt, pratyakṣavat | tathāhi — bahirdeśena viśiṣṭo'rthaścaitrādiḥ, caitrādinā vā viśiṣṭo bahirdeśaḥ, tasmin dvividhe'pi prameye sati, gṛhe caitrāderarthasyābhāvo yaḥ kathaṃ vyadhikaraṇaḥ sanpakṣadharmo bhavet | naiva bhavedityabhiprāyaḥ | api ca gṛhābhāvaḥ pakṣadharmatvena kalpyamānaḥ kadācijjīvatodevadattasya yo gṛhābhāvaḥ sa kalpyate, sāmānyena veti pakṣadvayam | tatra prathame pakṣe doṣamāha — "jīvata" ityādi | "tatsaṃvittiriti" | tasya — jīvato devadattasya saṃvittiḥ — niścayaḥ, sā devadattasya bahirbhāvamabuddhvā na jāyate | anena hetorasiddhatāṃ siddhau vā siddhasādhyatāmāha | dvitīye'pi pakṣe hetoranaikāntikatvaṃ, mṛteṣvapi devadattādiṣu teṣāṃ gṛhābhāvasya dṛṣṭatvāditi darśayannāha — "gehābhāva"stviti | "vidyamānatve"ti | jīvattā || 1602 || 1603 || 1604 || 1605 || 1606 || [19.3.1607.1] evaṃ ṣaṭprakārā'rthāpattiḥ | tatra catasṛbhiḥ śaktiḥ prameyā, ekayā śabdanityatā, aparayā bahirvyavasthitaṃ dravyam | "tatre"tyādinā dūṣaṇamāha — atra lakṣaṇaṃ tāvadayuktam | tathāhi — tenādṛṣṭena vinā dṛṣṭaśrutādiko'rtho nopapadyata ityadṛṣṭakalpanā | tatredaṃ nirūpyate | kiṃ tenādṛṣṭena saha kvaciddṛṣṭaśrutasyārthasya sambandho dṛṣṭo atha na ? | yadi tu dṛṣṭaḥ, anumānatvaprasaṅgaḥ, sambandhadarśanopāyatvāt | atha na saṃsiddhaḥ, evaṃ tarhi vahnerdāhakatvavadadāhakatvamapi kalpanīyam, adṛṣṭasambandhatvenāviśeṣāt | atha matamadāhakatvena saha vahneradṛṣṭatvānnādāhakatvaṃ kalpyata iti | evaṃ tarhi dāhakatvamapi na kalpanīyam, tenāpi saha kvacidadṛṣṭatvāt | tasmātsambandhe siddhe sati sambandhinamavinābhāvinaṃ dṛṣṭvā dvitīyasya sambandhinaḥ kalpanā yuktā | evaṃ ca kalpyamāne sambandhadarśanopāyatvādanumāna evāntarbhāvaḥ syāt | udāharaṇānyapyayuktāni | tatra tāvatpratyakṣādiprasiddhasyārthasya catasṛbhirarthāpattibhiḥ śaktiḥ pratīyata ityatra sādhāraṇaṃ dūṣaṇamāha — "tatra śaktātirekeṇe"tyādi | [19.3.1607.2] "tatra śaktātirekeṇa na śaktirnāma kācana | yā'rthāpattyā'vagamyeta śaktaścādhyakṣa eva hi || 1607 ||" [19.3.1607.3] yataḥ śaktiranyā na vastunaḥ sakāśāt, sa ca śaktaḥ padārthaḥ pratyakṣa eveti gṛhītagrahaṇādeva na pramāṇam | adhyakṣagrahaṇamupalakṣaṇam || 1607 || [19.3.1608–1610.1] "dāhā"dīnāmityādinā pratyakṣapūrvikāyā arthāpatterudāharaṇasya viśeṣeṇa dūṣaṇamāha — [19.3.1608–1610.2] "dāhādīnāṃ tu yo hetuḥ pāvakādiḥ samīkṣyate | asaṃśayāviparyāsaṃ śaktiḥ kā'nyā bhavettataḥ || 1608 ||" [19.3.1608–1610.3] "vyatirikte tu kāryeṣu tasyā evopayogataḥ | bhāvo'kāraka eva syādupayoge na bhedinī || 1609 ||" [19.3.1608–1610.4] "arthakriyāsamarthaṃ hi svarūpaṃ śaktilakṣaṇam | evamātmā ca bhāvo'yaṃ pratyakṣādvyavasīyate || 1610 ||" [19.3.1608–1610.5] "asaṃśayāviparyāsa"miti kriyāviśeṣaṇametat | atha vyatiriktā śaktirabhyupagamyate — tadā kāryeṣu śakterevopayogādbhāvasyākārakatvaṃ prāpnoti tataścāvastutva prasaṅgaḥ | arthakriyākāritvalakṣaṇatvādvastutvasya | atha mābhūdavastutvaprasaṅga ityupayogo'ṅgīkriyate tadā tasminnupayoge'ṅgīkriyamāṇe na tarhi sā śaktirbhedinī — bhinnā | kasmāt ? | yenārthakriyāsamarthaṃ yadrūpaṃ — svabhāvaḥ, saiva śaktirnānyadaparaṃ śaktilakṣaṇam | yastu bhāvasya śaktiriti vyatirekivadvyapadeśaḥ sa bhedāntarapratikṣepeṇa tanmātrajijñāsāyāṃ bhāva eva tathocyate || 1608 || 1609 || 1610 || [19.3.1611.1] syādetannārthakriyākāritvaṃ śakterlakṣaṇaṃ, kiṃ tarhi ? | anyadevetyāha — "anye"tyādi [19.3.1611.2] "anyalakṣaṇasaṃsiddhau pramāṇaṃ naca kiñcana | jñātenāpi na tenārtho rūpāttatkāryasiddhitaḥ || 1611 ||" [19.3.1611.3] anyasya śaktilakṣaṇasya saṃsiddhau na kiṃcitpramāṇamasti yatpramāṇamabhāvātsarvasāmarthyavirahalakṣaṇādenāṃ śaktiṃ viśeṣayet | naca tena tathābhūtenārthakriyārthināṃ jñātenakiñcitprayojanamasti | rūpāt — upayogino bhāvasya svabhāvādeva, arthakriyāsiddheḥ | yathoktam — arthakriyāsamarthasya vicāraiḥ kiṃ tadarthanām | śaṇḍhasya rūpavairūpye kāminyāḥ kiṃ parīkṣayeti || 1611 || [19.3.1612.1] "kāryārthāpattigamyaṃ cedaparaṃ śaktilakṣaṇam | na kāryasyānyathābhāvādbhavatyetaddhi bhāvataḥ || 1612 ||" [19.3.1612.2] syādetat — astyevānyacchakterlakṣaṇam — yaduta nityaṃ kāryānyathānupapattyā yadgamyaṃ rūpaṃ sā śaktiriti, kāryānumeyatvaṃ śakterlakṣaṇam | naitadyuktaṃ śaktilakṣaṇam | kasmāt ? | kāryasyānyathābhāvāt | anyathāpi — vyatiriktaśaktimantareṇa, kāryasyopapatteḥ | kathamityāha — "bhavatyetaddhi bhāvata" iti | etatkāryaṃ yasmāt bhāvāt — padārthāt,bhavati — utpadyate, tasmādanyathā'pi kāryasyāstitvasambhava iti kiṃ vyatiriktayā śaktyā kalpitayā || 1612 || [19.3.1613–1614.1] "jalādivyatirikto hi pratyakṣaḥ pāvakaḥ kṣamaḥ | dāhādau tatkimanyena sāmarthyena prayojanam || 1613 ||" [19.3.1613–1614.2] etadevārthaṃ spaṣṭīkurvannāha — "jalādī"tyādi || 1613 || [19.3.1613–1614.3] "naikāntena vibhinnā cecchaktiḥ sā'pyubhayātmikā | na virodhādbhavetsā ca pratyakṣā'nanyatā'pi yat || 1614 ||" [19.3.1613–1614.4] syādetat — bhavatyeṣa doṣo yadyasmābhirekāntena padārthācchaktirbhinnā'bhyupagamyate | kiṃ tarhi ? | bhinnābhinnatvenobhayātmiketyetacca na yuktam | kasmādityāha — virodhāt | yadi vyatiriktā, kathamavyatiriktā tadaiva, athāvyatiriktā, kathaṃ vyatirikteti,vyāhatametadyadanyonyaparihārasthitalakṣaṇayordharmayorekasmindharmiṇi yugapadupalayanam | idameva khalvanyatvaṃ yattanna bhavatyātmāntaravadityāveditametat | bhavatu nāmobhayātmatvaṃ śakteḥ, tathā'pi sā śaktirubhayātmikā pratyakṣaiva, yasmādananyatā'pi śakteḥ padārthāddṛṣṭā, naikāntenānyatvameva, yenāpratyakṣatā bhavet | tataśca nityaṃ kāryagamyatvaṃ śakterityetadvyāhanyeta || 1614 || [19.3.1615.1] "pratyakṣatve sthite cāsyāmanumeyatvavāraṇam | kṣataye naiva yenāsminviṣaye nānumeṣyate || 1615 ||" [19.3.1615.2] apica— "śaktayaḥ sarvabhāvānāṃ kāryārthāpattisādhanā" ityādi yadetadanumeyatvavāraṇaṃ śakteḥ kṛtam, tatra kṣataye'smākam | kasmāt ? yena — yasmāt asminpratyakṣaviṣaye nānumānamiṣyate'smābhiḥ, parokṣārthapratipattirūpatvādanumānasya | anenasiddhasādhyatāmāha || 1615 || [19.3.1616.1] yaduktaṃ— "śrotrādiśaktipakṣe ce"ti, atrāha — "ye tvi"tyādi | [19.3.1616.2] "ye tu śrotrādayo bhāvāḥ pratyakṣasya na gocarāḥ | teṣāṃ sattaiva liṅgena gamyate śaktilakṣaṇā || 1616 ||" [19.3.1616.3] nanu ca sattā tu sādhyata eveti pūrvaṃ pratipāditam, tatkathaṃ sattā gamyata ityucyata ityāha — "kāraṇāntare"tyādi | [19.3.1617.1] "kāraṇāntarasāpekṣaṃ taddhi śabdādivedanam | bhāve'pyanyasya taddhetorabhāvādaṅkurādivat || 1617 ||" [19.3.1617.2] nahyāhatya sattā sādhyate kiṃ tarhi ? kāraṇāntarasāpekṣatvaṃ śrotrādijñānasya dharmiṇaḥ sādhyate, anyasya manaskārādestaddhetoḥ śrotrādijñānahetorbhāve'pyabhāvācchrotrādijñānasya | prayogaḥ — yadyasminsatyapi kadācidbhavati, tatkāraṇāntarasāpekṣaṃ, yathā kṣityādau satyapi kadācidaṅkuraḥ | satyapi manaskārādau kadācidbhavati śrotrajñānamiti svabhāvahetuḥ | tasmin kāraṇāntarasāpekṣatve sādhite yatkāraṇāntaraṃ tat śrotrādi prasiddhamityanena prakāreṇa sattā gamyata ityucyate, na tvāhatyetyadoṣaḥ || 1617 || [19.3.1618–1619.1] yaduktam— "anumitātsūrye yānā"diti, atrāha — "upādāne"tyādi | [19.3.1618–1619.2] "upādānāsamāne ca deśe jātirnirantaram | raverdeśāntaravyāptyā jvālāderiva gamyate || 1618 ||" [19.3.1618–1619.3] "sthirātmano viśeṣatvānnānyatheyaṃ prasajyate | tasya deśāntaraprāptiḥ śaktistvanyā nirākṛtā || 1619 ||" [19.3.1618–1619.4] anenānumānāntarbhāvamāha | tathāhi — yasya yasya deśāntaraprāptirupalabhyate, tasya svopādānakāraṇadeśaparihāreṇa jātiḥ, yathā jvālāderdeśāntaraṃ prāpnuvataḥ, deśāntaraprāptiśca raberiti svabhāvahetuḥ | na cāyamanaikāntikaḥ, yataḥ sthirātmana ekarūpasya bhāvasya neyaṃ deśāntaraprāptiryuktā, pūrvadeśāpratiniyatasvabhāvāparityāgāt | tyāge vā'pūrvotpattireveti | idameva bādhakaṃ pramāṇam | syādetacchaktau sādhyāyāmiyamarthāpattirudāhṛtā, notpattau, tatkathamasyā arthāpatteranumānāntarbhāva ucyata ityāha — "śaktistvanyā nirākṛ"teti || 1618 || 1619 || [19.3.1620.1] pīno diktyodau śrutārthāpattyudāharaṇe prāha — "pīna" ityādi | [19.3.1620.2] "pīno divā na bhuṅkte cetyasminnarthe na niścayaḥ | dveṣamohādibhiryogādanyathā'pi vadetpumān || 1620 ||" [19.3.1620.3] anena śābdapramāṇapūrvakatvasyāsiddhatāmāha || 1620 || [19.3.1621.1] syādetannahi vākyenārthagatimapekṣya vākyāntarākṣepaḥ kriyate | kiṃ tarhi ? | kevalenaiva | tacca pratyakṣataḥ siddhamevetyāha — "arthagatyanapekṣeṇe"ti | [19.3.1621.2] "arthagatyanapekṣeṇa yadi vākyāntaraṃ punaḥ | sārthamākṣipyate tena syādākṣepo vacontare || 1621 ||" [19.3.1621.3] arthagatirnāpekṣyata ityarthagatyanapekṣaṃ vākyaṃ, tena kevalena vākyamātreṇa yadi sārthakaṃvākyāntaramākṣipyate, tadā syādākṣepo vaco'ntare — rātribhojanavākyādanyasyāpivākyāntarasyākṣepaḥ prāpnoti | sambandharahitatvenāviśeṣāt | atha vastupratibandhādarthamākṣipatītyarthagatyapekṣaṇe taddoṣaḥ || 1621 || [19.3.1622.1] "athe"tyādinā — pārābhiprāyamāśaṅkate | [19.3.1622.2] "athopagamarūpeṇa tatrārthagatiriṣyate | pramāṇāntarato yadvā bhavatvarthagatistataḥ || 1622 ||" [19.3.1622.3] atha mābhūdatiprasaṅga iti nyāyādarthagatimapekṣya paropagamanarūpeṇārthagatiriṣyate, parasya vakturāptatvenābhyupagatatvāt | yadvā — pramāṇāntarataḥ pratyakṣāderjñānaṃ pīno devadatto divā na bhuṅkta iti | atra pratividhatte — "bhavatvi"tyādi | bhavatvarthasya rātribhojanasya gatistataḥ — divābhojanavaikalyena viśeṣitātpīnatvāt | natu vākyāntarasyabuddhisthasya gamakatvam, evaṃ satyanumāna evāntarbhāvānna pramāṇāntaratvaṃ syādityabhiprāyaḥ || 1622 || [19.3.1623.1] tamevāntarbhāvaṃ darśayannāha — "kṣape"tyādi | [19.3.1623.2] "kṣapābhojanasambandhī pumāniṣṭaḥ pratīyate | divābhojanavaikalyapīnatvena tadanyavat || 1623 ||" [19.3.1623.3] iṣṭaḥ — vivakṣitaḥ puruṣaviśeṣo rātribhojanaviśiṣṭaḥ | bhojanavaikalye sati pīnatvāditi hetuḥ | tadanyapuruṣavaditi dṛṣṭāntaḥ | kāryahetuścāyam || 1623 || [19.3.1624.1] kathamatra kāryakāraṇabhāvaḥ siddha ityāha — "bhojane" ityādi | [19.3.1624.2] "bhojane sati pīnatvamanvayavyatirekataḥ | niścitaṃ tena sambaddhādvastuno vastuto gatiḥ || 1624 ||" [19.3.1624.3] agnidhūmayorivānvayavyatirekābhyāṃ pīnatvabhojanayoḥ kāryakāraṇabhāvo niścito yatastasmādvastunaḥ pīnatvātkāryatvena sambandhādvastuto bhojanasya gatiryuktā | natu vākyādapratibaddhādvākyāntarasya pratītiryuktā'tiprasaṅgāt || 1624 || [19.3.1625.1] tamevātiprasaṅgaṃ darśayitumāha — "sarvasambandhe"tyādi | [19.3.1625.2] "sarvasambandhaśūnyaṃ hi kathaṃ vākyaṃ pratīyate | ekasmādvākyataḥ sarvaṃ pratīyetānyathā punaḥ || 1625 ||" [19.3.1625.3] sarveṇa sambandhena tādātmyatadutpattilakṣaṇena śūnyaṃ rahitaṃ vākyaṃ kathaṃ pratīyeta | naiva | anyathā yadi sarvasambandhaśūnyamapi pratīyeta tadā yataḥkutaścidekasmādvastuno ghaṭādeḥ sarvaṃ ghaṭādi pratīyeta | nacaivam | tasmātpratibandhātpratipattirabhyupagantavyā || 1625 || [19.3.1626.1] "tathāhī"tyatiprasaṅgameva samarthayate | [19.3.1626.2] "tathāhyasati sambandhe sati cānavadhārite | gamyamānamidaṃ vākyaṃ prasajyetāpramāṇakam || 1626 ||" [19.3.1626.3] sati sambandha ityabhyupagamaḥ | ekadā tāvannāstyeva vākyasya vākyāntareṇa sa mbandhaḥ, sannapyanavadhāritaḥ sambandho'satprakhya eva | tataścānavadhārite sambandhe pratīyamānamapramāṇakaṃ syāt — nirnibandhanapratītikaṃ ( syāt ) nirnibandhanā cetpratītiḥ sarvaṃ sarvasmātpratīyetetyatiprasaṅgo'nivārya eva || 1626 || [19.3.1627.1] "sambaddhasye"tyādinā paravacanāvakāśamāśaṅkate | [19.3.1627.2] "sambaddhasya pramāṇatvaṃ sthitaṃ no cennṛpājñayā | pratyakṣasya pramāṇatvaṃ kathaṃ vā saṅgatiṃ vinā || 1627 ||" [19.3.1627.3] tatra paro brūte sambaddhasya prāmāṇyamiti yadi, paraṃ nṛpājñaiveyam, natvatra kācidyuktiḥ | tathāhi — sambaddhasya pramāṇatvamiti yadi nṛpājñā na bhavet, kathaṃ tarhi pratyakṣasya prāmāṇyaṃ saṅgatiṃ vinā — sambandhamantareṇeti vaktavyam || 1627 || [19.3.1628–1629.1] atrottaramāha — "nanvi"ti | [19.3.1628–1629.2] "nanvasambaddhagamyatve kimanyasyāpi no gatiḥ | nahi sambandhaśūnyatve viśeṣaḥ kaścanekṣyate || 1628 ||" [19.3.1628–1629.3] "sambandhādeva mānatvamadhyakṣe'pi vyavasthitam | saṃvādo hi pramāṇatvaṃ sa cārthādātmalābhataḥ || 1629 ||" [19.3.1628–1629.4] nanvasambaddhaṃ yadi gamyeta tadā'tiprasaṅgaḥ syādaviśeṣādityatra bhavatā na kiñciduttaraṃ dattam | yaccoktaṃ kathaṃ pratyakṣasya vinā sambandhena prāmāṇyamiti, tadapyasaṅgatameva | tathāhi — sambandhaṃ vinā na kenacitpratyakṣaprāmāṇyamabhyupagatam | kiṃ tarhi ? | sambandhādeva mānatvamadhyakṣepi — pratyakṣepi vyavasthitam | atropapattimāha — "saṃvādohī"tyādi | arthaprāpaṇaśaktiḥ saṃvādaḥ prāmāṇyam | sa ca saṃvādo niyamena pratyakṣasya kathaṃ yukto yadi tato'rthāttasyātmalābho na bhavet || 1628 || 1629 || [19.3.1630.1] anyathā ko doṣa ityāha — "ataddheto"riti | [19.3.1630.2] "ataddhetorahetośca tatsaṃvādo na yujyate | niyamena samastānāṃ saṃvādo vā'nyathā bhavet || 1630 ||" [19.3.1630.3] so'rtho heturyasya sa tathā, na taddheturataddhetuḥ | anyahetuka iti yāvat | tasmādataddhetoḥ pratyakṣādahetorvā sarvahetuvaikalyena tatsaṃvādaḥ — arthasaṃvādaḥ, na niyamena syāt | kiṃ tarhi ? | samastānāṃ — sarveṣāmarthānāṃ, saṃvādaḥ syādityatrāpi samānaḥ prasaṅgaḥ || 1630 || [19.3.1630.4] athavā — pīno devadatto divā na bhuṅkta ityetadanvayavākyaṃ kāryaliṅgamātmīyaṃ kāraṇaṃ vivikṣāṃ viśiṣṭāmanumāpayanhetudharmānumānena dhūme vana(dhūmenendhana ?)vikāravatsāmarthyādrātrau bhuṅkta ityetadvyatirekavākyamapi gamayati, natu sākṣāditi pratipādayannāha — "dvitīye"tyādi | [19.3.1631.1] "dvitīyavākyanirbhāsā vivakṣā vā'numīyate | etenānvayavākyācca vyatirekagatirmatā || 1631 ||" [19.3.1631.2] "etene"ti | hetudharmānumānena natu sākṣāt | yasmādanvayavākyāttādṛśī vivakṣā gamyate, yasyāṃ vyatirekavākyamapi nirbhāsate | anyathā yadi rātribhojanaṃ vivakṣāyāṃ nārūḍhaṃ syāt, bhojanapratiṣedhamātraṃ kevalaṃ pratipādayitumiṣṭaṃ tadā devadatto na bhuṅkta ityevoktaṃ syāt | natu divā, pīna iti | "vyatirekagati"riti | vyatirekavākyagatiḥ || 1631 || [19.3.1632.1] gavayopamitā yā gaurityatrāha — "upamāyā" iti | [19.3.1632.2] "upamāyāḥ pramāṇatve vistareṇa nirākṛte | arthāpattestadutthāyā vāritaiva pramāṇatā || 1632 ||" [19.3.1632.3] bhavatu copamāyāḥ prāmāṇyam, tathāpyupamānapūrvikāyā arthāpattergṛhītagrahaṇānna yuktaṃ pṛthakprāmāṇyaṃ, vyatiriktasya śaktilakṣaṇasya prameyasyābhāvāditi pratipādayannāha — "upamāne"tyādi | [19.3.1633–1634.1] "upamānapramāṇasya gaustvālambanamiṣyate | svasattayaiva cālambyaṃ svajñānajanakaṃ matam || 1633 ||" [19.3.1633–1634.2] "tatkimatrānyayā śaktyā yadgatyarthamapekṣyate | arthāpatteḥ pramāṇatvamupamānasamāśrayam || 1634 ||" [19.3.1633–1634.3] "yadgatyartha"miti | śaktipratītyartham | śeṣaṃ subodham || 1633 || 1634 || [19.3.1635.1] abhidhānānyathetyādāvarthāpattipūrvikāyā arthāpatterudāharaṇasyānaikāntikatvamāha — "ananyatve"tyādi | [19.3.1635.2] "ananyatvaviyoge'pi śabdānāṃ na virudhyate | arthapratyāyanaṃ yadvatpāṇikampādikāraṇam || 1635 ||" [19.3.1635.3] yathāhyanityānāmapi pāṇikampākṣinikocādīnāmarthapratyāyanaṃ na viruddhaṃ tathā śa bdānāmananyatvaviyoge'pi na virudhyata evetyanaikāntikamevaitadudāharaṇam | tatrānyatvamanityatvaṃ, nānyatvamananyatvaṃ — nityatvamiti yāvat || 1635 || [19.3.1636.1] nanu coktam — anityo hi na saṅketavyavahārānuvṛttibhāgiti, atrāha — "tulye"tyādi | [19.3.1636.2] "tulyapratyavamarśasya hetutvātkampanaṃ yathā | pratyāyakatvaṃ śabdānāṃ tathaiva na virudhyate || 1636 ||" [19.3.1636.3] yadyapi svalakṣaṇānāṃ kṣaṇikatvādanvayo nāsti, tathā'pi kānicitsvalakṣaṇāni prakṛtyā pāramparyeṇābhedākārasya bhrāntasya pratyavamarśajñānasya kāraṇāni bhavanti santyekatvena gṛhyamāṇāni pratyāyakāni bhavanti saṅketavaśāt | "yathākampanam" | pratyāyakamiti śeṣaḥ || 1636 || [19.3.1637.1] yathā kampanamityasya dṛṣṭāntasya paraḥ sādhyavikalatāmudbhāvayannāha — "pratyakṣe"tyādi | [19.3.1637.2] "pratyakṣadravyavarttinyo dṛśyante nanu yāḥ kriyāḥ | tāsāṃ varṇavadeveṣṭaṃ nityatvaṃ pratyabhijñayā || 1637 ||" [19.3.1637.3] yathā varṇānāṃ pratyabhijñayā nityatvamiṣṭamasmābhiḥ | tathā pāṇyādikarmaṇāmapītyanityatvena sādhyena vikalo dṛṣṭānta ityavyabhicāra eva || 1637 || [19.3.1638.1] yadyevaṃ nityatve sati pāṇyādikarmaṇāṃ kimiti nityamupalabdhirna jāyata ityatrāha — "vyañjake"tyādi | [19.3.1638.2] "vyañjakābhāvataścāsāṃ santatānupalambhatā | yadevotpādakaṃ vaḥ syāttadeva vyañjakaṃ matam || 1638 ||" [19.3.1638.3] "āsā"miti | kriyāṇām | "santatānupalambhatā" | yathā bhavatāmutpādakābhāvānnityopalabdhirna bhavati, tathā'smākaṃ vyañjakābhāvāditi samānaḥ parihāra iti parasyābhiprāyaḥ || 1638 || [19.3.1639–1640.1] "naiva"mityādinā pratividhatte | [19.3.1639–1640.2] "naivamapratibaddhe hi sāmarthye santataṃ bhavet | tajjñānaṃ tadviyoge tu naiva syāttatkadācana || 1639 ||" [19.3.1639–1640.3] "tataśca vyañjakāstāsāṃ saṅgacchante na hetavaḥ | pratyabhijñā tu nityatve pūrvameva nirākṛtā || 1640 ||" [19.3.1639–1640.4] atra dvayī kalpanā, yāstāḥ kriyā abhivyaṅgyā iṣṭastāḥ prakṛtyā jñānotpādanasamarthā vā syurnavā | tatra sāmarthye sati, santataṃ — nityaṃ, tadbhāvi jñānaṃ prāpnoti | tāsāṃ samarthasya svabhāvasya nityatvena kenacidapratibaddhatvāt | anādheyātiśayasya viśeṣamanādhāya pratibaddhumaśakyatvāt | athāsāmarthyaṃ, tadā tadviyoge — sāmarthyaviyoge, naiva tadbhāvi jñānaṃ syāditi kiṃ vyañjakasya sāmarthyam | tasmāttāsāṃ kriyāṇāṃ nityatveneṣṭānāṃ na kathaṃcitsaṅgacchante vyañjakatvena kalpitā hetavaḥ | anityānāṃ tvapūrvasvabhāvotpattirvyañjakāditi nyāyyāstān prati vyañjakāḥ | yaccoktam— "tāsāṃ varṇavadeveṣṭaṃ nityatvaṃ pratyabhijñaye"tyatrāha — "pratyabhijñe"ti | nityatve sādhye hetutvena pratyabhijñopanyastā sā pūrvaṃ sthirabhāvaparīkṣāyāṃ nirākṛtā || 1639 || 1640 || [19.3.1641–1643.1] yaduktam— "pramāṇābhāvanirṇītacaitrābhāvaviśeṣitāt" ityatrāha — "gehe"tyādi | [19.3.1641–1643.2] "gehābhāvāttu caitrasya bahirbhāvo na yujyate | maraṇāśaṅkayā yasmādanyathā'pyupapadyate || 1641 ||" [19.3.1641–1643.3] "jīvataścedgṛhābhāvo bahirbhāvaprasiddhaye | arthāpattyāvaho hyetannaiva tatrāpyaniścayāt || 1642 ||" [19.3.1641–1643.4] "veśmanyapaśyataścaitraṃ na hyarvāgdarśitaḥ pramā | tasya jīvanasambandhe kathaṃcidapi varttate || 1643 ||" [19.3.1641–1643.5] "anyathā'pī"ti | bahirbhāvamantareṇopapadyate gehe caitrābhāvaḥ | anenānaikāntikatvamāha | atha jīvato devadattasya yo gṛhābhāvaḥ sa ihārthāpattyudāharaṇe hetutvenocyate nābhāvamātram | naivaṃ yuktam | kasmāt ? | tatrāpi devadattajīvane saṃśayātsaṃdigdhāsiddhatā hetoḥ syāt | aniścaye kāraṇamāha — "veśmanī"ti | tasya caitrasya jīvane niścāyakapramāṇābhāvādarvāgdarśinaḥ saṃśaya eva || 1641 || 1642 || 1643 || [19.3.1644.1] athāpi syāt — yadi nāmārvāgdarśinaḥ pratyakṣapramāṇaṃ caitrasya jīvanaviṣaye nāsti, anumānādi tu vidyata evetyāha — "athe"tyādi | [19.3.1644.2] "atha śabdādinā tasya jīvattāniścaye sati | sadmanyabhāve'bhāvācca niścite'syāḥ pramāṇatā || 1644 ||" [19.3.1644.3] "śabdā"dineti | taduccāritaśabdaḥ śrūyate, pratyayito vā tasminkāle kuḍyādyantaritastapasyankathayati jīvati caitra iti | abhāvācca — pramāṇātpratyakṣādinivṛttirū pāt, sadmani — gṛhe, caitrābhāvaniścaye sati, siddho jīvanaviśiṣṭaścaitrābhāva iti,bhavedevāsyā abhāvotthāyā arthāpatteḥ pramāṇatā || 1644 || [19.3.1645–1647.1] "tadā'pī"tyādinā pratividhatte | [19.3.1645–1647.2] "tadā'pi gehāyuktatvaṃ dṛṣṭyā'dṛṣṭerviniścitam | atastatra bahirbhāvo liṅgādevāvasīyate || 1645 ||" [19.3.1645–1647.3] "sadmanā yo hyasaṃsṛṣṭo niyataṃ bahirastyasau | gehāṅgaṇasthito dṛṣṭaḥ pumān dvāri sthitairiva || 1646 ||" [19.3.1645–1647.4] "vipakṣo'pi bhavatyatra sadanāntargato naraḥ | arthāpattiriyaṃ tasmādanumānānna bhidyate || 1647 || ityarthāpattiparīkṣā |" [19.3.1645–1647.5] anenānumānāntarbhāvamāha | tathāhi — caitro'tra dharmī, tasya bahirbhāvaḥ sādhyaḥ, jīvane sati gṛhāsaṅgo hetuḥ kāryaḥ | gṛhāṅgaṇasthitaḥ pumān sādharmyadṛṣṭāntaḥ | gṛhāntargatastu vaidharmyadṛṣṭāntaḥ | sadanaṃ — gṛham | vyāptirdṛṣṭāntābhyāmeva niścitā | nacāsiddho hetuḥ | yato gehāyuktatvaṃ tāvaddṛśyānupalabdhyā niścitam, jīvanaṃ tu parābhyupagamātsiddham | paramārthatastu saṃdigdho hetuḥ | nahi jīvattāniścāyakaṃ kiṃcitpramāṇamasti | nanu ca śabdādirastītyuktam | evaṃ tarhi yata eva śabdādeḥ pramāṇājjīvanaṃ niścitaṃ tata eva bahirbhāvaḥ siddha iti kimarthāpattyā karttavyam | tasmāt — parābhyupagamāt | siddhaṃ hetumabhyupagamyānumāne'ntarbhāvaḥ pratipādita arthāpatteḥ || 1645 || 1646 || 1647 || {19.4 abhāvavicāraḥ} [19.4.1648.1] abhāvamadhikṛtyāha — "pramāṇe"tyādi | [19.4.1648.2] "pramāṇapañcakaṃ yatra vasturūpe na jāyate | vastusattāvabodhārthaṃ tatrābhāvapramāṇatā || 1648 ||" [19.4.1648.3] tatra mīmāṃsakānāṃ sadasallakṣaṇayorbhāvābhāvayorvastutvaṃ, sarvasya ca padārthasya sadasadrūpeṇa dvyātmakatvamityabhyupagamaḥ | tatra sadasadrūpeṇobhayātmake vastuni vyavasthite,yasminvasturūpe — vastvaṃśe'sadrūpākhye, pramāṇapañcakamarthāpattiparyantaṃ na jāyate | kimartham ? | vastusattā'vabodhārtham — vastunaḥ sattāṃśāvabodhārtham | tatra — abhāvāṃśe prameye, abhāvasya pramāṇatā | anena viṣayo'sya kevalo nirdiṣṭo natu svarūpam || 1648 || [19.4.1649.1] svarūpamasya tarhi kīdṛśamityāha — "pratyakṣāde"rityādi | [19.4.1649.2] "pratyakṣāderanutpattiḥ pramāṇābhāva iṣyate | sā''tmano'pariṇāmo vā vijñānaṃ vā'nyavastuni || 1649 ||" [19.4.1649.3] pratyakṣāderarthāpattiparyantasyānutpattiḥ pramāṇābhāva iṣyate | pramāṇābhāva iti ṣaṣṭhītatpuruṣaḥ karmadhārayo vā | kvacitpāṭhaḥ pramāṇe'bhāva iti | tatra nirdhāraṇe saptamī, jātāvekavacanam | pramāṇānāṃ madhye'bhāvaḥ pramāṇamityarthaḥ | yathoktaṃ śabarasvāminā — abhāvo'pi pramāṇābhāvo nāstītyarthasyāsannikṛṣṭasyeti | atha keyamanutpattirityāha — "sā''tmano'pariṇāmo vā vijñānaṃ vā'nyavastunī"ti | sā — pratyakṣāderanutpattiḥ, niṣedhyābhimataghaṭādipadārthajñānarūpeṇāpariṇataṃ sāmyāvasthamātmadravyamucyate | ghaṭādiviviktabhūtalajñānaṃ vā || 1649 || [19.4.1650.1] nanu cābhāva iti vastuviraha ucyate | tatkathaṃ vastutvamasya, nahi vastu viraho bhavatītyāśaṅkya vastutvamabhāvasya pratipādayannāha — "pramābhāvā"diti | [19.4.1650.2] "pramābhāvācca vastūnāmabhāvaḥ saṃpratīyate | caturdhā ca vibhinno'sau prāgabhāvādibhedataḥ || 1650 ||" [19.4.1650.3] yadi pramāṇābhāvo vastu na bhavettataśca sarvasāmarthyaśūnyatvādasyeti tato nābhāvapratītiḥ syāt, prāgabhāvādibhedena caturdhā ca bhedo'bhāvasya na syāt, nacaivam,tasmādabhāvapratītyanyathānupapattyā caturdhā bhedena lokasya vyavahārānyathānupapattyā cābhāvasya vastutvam | etaccārthāpattyākhyaṃ pramāṇadvayamityeke | anye tu caturdhā ca vibhinno'sāvityetadanumānamiti varṇayanti | evaṃ ca pramāṇayanti — abhāvo vastu,bhidyamānatvāt, ghaṭādivaditi || 1650 || [19.4.1651–1654.1] kathaṃ punarasya caturdhā bheda iti pratipādayannāha — "kṣīre dadhī"tyādi | [19.4.1651–1654.2] "kṣīre dadhyādi yannāsti prāgabhāvaḥ sa kalpyate | nāstitā payaso dadhni pradhvaṃsābhāvalakṣaṇam || 1651 ||" [19.4.1651–1654.3] "gavi yo'śvādyabhāvaśca so'nyonyābhāva ucyate | pararūpaṃ na tasyāsti nāstitā'syātmanā tataḥ || 1652 ||" [19.4.1651–1654.4] "śiraso'vayavā nimnā vṛddhikāṭhinyavarjitāḥ | śaśaśṛṅgādirūpeṇa so'tyantābhāva iṣyate || 1653 ||" [19.4.1651–1654.5] "na ca syādvyavahāro'yaṃ kāraṇādivibhāgaśaḥ | prāgabhāvādibhedena nābhāvo vidyate yadi || 1654 ||" [19.4.1651–1654.6] kṣīramṛdādau kāraṇe dadhighaṭādilakṣaṇaṃ kāryaṃ nāstītyevaṃ yatpratīyate loke sa prāgabhāva ucyate | yadi tu prāgabhāvo na bhavet, kṣīrādau dadhyādikāryaṃ bhavedeva | evaṃdadhni kṣīrākhyasya yannāstitvamayaṃ pradhvaṃsābhāvaḥ | anyathā dadhni kṣīraṃ bhavedeva | gavādau vastvāderabhāvo'nyonyābhāva ucyate | yasmāttasya gavādeḥ pararūpamaśvādisvabhāvo nāsti, tasmāttayoranyonyābhāva ucyate | anyathā gavādau bhavedevāśvādi yadyanyonyābhāvo na bhavet | śaśaśiraso'vayavā nimnā vṛddhikāṭhinyābhyāṃ rahitā viṣāṇādirūpeṇātyantamasanto'tyantābhāva ucyate | yadyapi cātra vastuvṛtteranyonyābhāvastathā'pi lokaprasiddhyoktamatyantābhāva iti | prāyeṇa hi loke sāmānādhikaraṇyenaivetaretarābhāvavyavahāraḥ, yathā — gaurayaṃ nāśva iti | natu śaśīyaṃ na viṣāṇamityevam | yadi tvatyantābhāvo na bhavet, śaśe śṛṅgaṃ bhavedeva | tathācāha kṛmārilaḥ— "kṣīre dadhi bhavedeva dadhni kṣīraṃ ghaṭe paṭaḥ | śaśe śṛṅgaṃ pṛthivyādau caitanyaṃ mūrttirātmani || apsu gandho rasaścāgnau vāyau rūpeṇa tau saha | vyomni sasparśakāste ca na cedasya pramāṇatā ||" iti | tatra — caitanyam — ātmā | mūrttiḥ — kāṭhinyam | rūpeṇa tau saheti | tau — gandharasau, rūpasahitau vāyau syātām | sasparśakāsta iti | te — rūparasagandhāḥ saha sparśena vyomni — ākāśe syuḥ | kiṃca — naca syātkāraṇādivibhāgena lokavyavahāro yadyabhāvasya prāgabhāvādibhedena bhedo na syāt | yathā — yo dadhyarthī sa kṣīropādānaṃ karoti, natu kṣīrārthī dadhyupādānam, tathā gavārthī nāśvamupādatte, nāpyaśvārthī gām | ityevamādikāraṇādivibhāgena vyavahāraḥ || 1651 || || 1652 || 1653 || 1654 || [19.4.1655.1] athāpi syādyadi nāma caturddhā bhedo'sya jātastathāpi vastutvena bhavitavyametatkuta ityāha — "na cāvastuna" ityādi | [19.4.1655.2] "na cāvastuna ete syurbhedāstenāsya vastutā | kāryādīnāmabhāvaḥ sa yo bhāvaḥ kāraṇādinā || 1655 ||" [19.4.1655.3] na hyavastuno bhedo yukto vastvadhiṣṭhānatvāttasya | tasmādabhāvo vastu | kīdṛśaṃ punarasya vastutvamityāha — "kāryādīnā"miti | kṣīrādeḥ kāraṇasya yo bhāvaḥ sa eva dadhyādeḥ kāryasyābhāvaḥ, kāryasya dadhyāderyo bhāvaḥ sa eva kṣīrādeḥ kāraṇasyābhāvaityetadabhāvavastutvam || 1655 || [19.4.1656.1] punarapyanumānena vastutvamasya pratipādayannāha — "yadve"tyādi | [19.4.1656.2] "yadvā'nuvṛttivyāvṛttibuddhyorgrāhyo yataḥ svayam | tasmādgavādivadvastu prameyatvācca gamyatām || 1656 ||" [19.4.1656.3] abhāvo vastviti pakṣaḥ, anuvṛttivyāvṛttibuddhigrāhyatvātprameyatvācceti hetudvayaṃ, gavādivaditi dṛṣṭāntaḥ || 1656 || [19.4.1657.1] tatrānuvṛttibuddhiścaturṣvapyabhāvo'bhāva ityekākāraḥ pratyayaḥ | vyāvṛttibuddhiḥ prāgabhāvo'yaṃ na pradhvaṃsābhāva ityādibhedākāraḥ pratyayaḥ | tatra kumārilena trividho'bhāvo varṇitaḥ | ātmano'pariṇāma ekaḥ, padārthāntaraviśeṣajñānaṃ dvitīyaḥ, "sā''tmano'pariṇāmo vā vijñānaṃ vā'nyavastunī"ti vacanāt, pramāṇanivṛttimātrātmakastṛtīyaḥ,trilakṣaṇena yā buddhirjanyate sā'numeṣyate | "nacānutpattirūpasya kāraṇādhīnatā kvaci"diti vacanāt | tatraitasmiṃstṛtīye'bhāve codyamāśaṅkya pariharannāha — "mānaṃ kathamabhāvaśce"diti | [19.4.1657.2] "mānaṃ kathamabhāvaścetprameyaṃ cātra kīdṛśam | meyo yadvadabhāvo hi mānamapyevamiṣyatām || 1657 ||" [19.4.1657.3] athocyate kathaṃ pratyakṣānutpattilakṣaṇo'bhāvaḥ pramāṇamiti | atrocyate — "prameyaṃcātra kīdṛśa"miti | abhāvarūpaṃ prameyamiti cet | evaṃ tarhi yathābhūtaṃ prameyaṃ tathābhūtameva pramāṇamitīṣyatām | tatkimucyate — mānaṃ kathamabhāva iti | nahi lakṣaṇaṃ pramāṇaṃ (na) yuktam || 1657 || [19.4.1658–1659.1] bhavatvabhāvasya prāmāṇyaṃ pratyakṣādibhyastu bhedo'sya kathaṃmityāha — "abhāve"tyādi | [19.4.1658–1659.2] "abhāvaśabdavācyatvātpratyakṣādeśca bhidyate | pramāṇānāmabhāvo hi prameyāṇāmabhāvavat || 1658 ||" [19.4.1658–1659.3] "abhāvo vā pramāṇena svānurūpeṇa mīyate | prameyatvādyathā bhāvastasmādbhāvātmakātpṛthak || 1659 ||" [19.4.1658–1659.4] pratyakṣādīnāṃ pramāṇānāmabhāvaḥ pramāṇaṃ pratyakṣādibhyo bhinnam, abhāvaśabdavācyatvāt, prameyābhāvavat | athavā — abhāvākhyaprameyo dharmī, tasya svānurūpapramāṇaprameyatvaṃ sādhyaṃ, prameyatvāditi hetuḥ, bhāvākhyaprameyo dṛṣṭāntaḥ | yacca svānurūpaṃ pramāṇaṃ tadbhāvātmakātpratyakṣāderanyaditi siddham || 1658 || 1659 || [19.4.1660.1] "tadatre"tyādinā pratividhatte | [19.4.1660.2] "tadatra nityasattvasya pariṇāmo nirākṛtaḥ | tadviparyayasadbhāvaḥ kādācitko na yujyate || 1660 ||" [19.4.1660.3] anenātmano'pariṇāmo veti prathamasyābhāvalakṣaṇasyāsambhavitāmāha | tathāhi — paryudāsavṛttyā pariṇāmaviparīto'pariṇāmaḥ kādācitko'bhipreto lakṣaṇatvena | anyathā hi yadi kādācitko nābhipretaḥ paryudāsavṛttyā syāt, tadā sarvadaiva vastuno'stitvapratītiḥ syāt | sa cāpariṇāmo yathokto na sambhavatyātmanaḥ, yasmānnityasattvasya pariṇāmo nirākṛtastasmātkutastasya viparītasyāpariṇāmasya paryudāsavṛttyā saṃśrayaṇaṃ bhavet | tatra — sattva ātmā, nityaścāsau sattvaśceti nityasattvaḥ | yadvā — nityaṃ sattvaṃ — sattā yasya sa tathoktaḥ | nitya iti yāvat | "tadviparyayasadbhāva" iti | tasya pariṇāmasya viparyayo'pariṇāmaḥ sa kādācitko na yuktaḥ | kiṃ tarhi sarvadā bhavennityaikarūpatvādātmaikaḥ || 1660 || [19.4.1661.1] atha matam — apariṇāmo na pariṇāmaviparītavastvātmakaḥ | kiṃ tarhi? | pariṇāmapratiṣedhamātrātmakaḥ | tena nāsambhavi lakṣaṇaṃ bhavatīti, atrāha — "tatpratikṣepe"tyādi | [19.4.1661.2] "tatpratikṣepamātrātmā sa cedatra vivakṣitaḥ | sarvadā vastutā'stitve gamyetāsyānivarttanāt || 1661 ||" [19.4.1661.3] tasya pariṇāmasya pratikṣepaḥ pratiṣedhaḥ, sa eva tanmātraṃ, tadevātmā svabhāvo yasyā'pariṇāmasya sa tathoktaḥ | asyeti | pratikṣepātmano'pariṇāmasya nityaikarūpatvādātmanaḥ pariṇāmābhāvāt || 1661 || [19.4.1662–1664.1] "astu ve"tyabhyupagamyāpariṇāmamativyāpitāṃ lakṣaṇadoṣamāha | [19.4.1662–1664.2] "astu vā'pariṇāmo'sya tathāpi vyabhicāritā | svāpamūrcchādyavasthāsu tadbhāve'pyarthasambhavāt || 1662 ||" [19.4.1662–1664.3] "pratyayāntarasadbhāve tadviviktānyadarśanāt | ghaṭajñānādirūpeṇa tasyāsāviṣyate yadi || 1663 ||" [19.4.1662–1664.4] "dvitīyādasya kaḥ pakṣādviśeṣo'bhihitastadā | yadvikalpena nirdiṣṭaṃ pakṣadvayamidaṃ tvayā || 1664 ||" [19.4.1662–1664.5] "vyabhicārite"ti | ativyāpitā | mūrcchādītyādiśabdena vyavadhānaparāṅmukhādyavasthā gṛhyante | "tadbhāve'"pīti | ghaṭādijñānarūpeṇāpariṇatātmadravyasadbhāve'pi | arthālambanapratyayavyatiriktapratyayāntarasadbhāve sati ghaṭādiviviktapradeśajñānamevāpariṇāmaiṣyate | ghaṭādijñānarūpeṇāpariṇatatvāt | "tasye"ti | ātmanaḥ | "asā"viti | apariṇāmaḥ | evaṃ sati vijñānaṃ vā'nyavastunītyetasmāddvitīyātpakṣādasya viśeṣo noktaḥ syāt | tataśca pakṣadvayanirdeśo'narthakaḥ syāt || 1662 || 1663 || 1664 || [19.4.1665.1] anyavastunītyādinā dvitīye'bhāvalakṣaṇe vyabhicāritāmāha | [19.4.1665.2] "anyavastuni vijñāne vṛtte sarvasya nāstitā | adṛśyasyāpi gamyeta dvitīyābhāvasaṃśraye || 1665 ||" [19.4.1665.3] "adṛśyasyāpī"ti | deśakālasvabhāvaviprakṛṣṭasya | "dvitīyābhāva" iti | vijñānaṃ vā'nyavastunītyetasmin || 1665 || [19.4.1666.1] "tattulyayogyarūpasya kāraṇāntarasannidhau | tadviviktānyavijñāne nāstitā cetpratīyate || 1666 ||" [19.4.1666.2] athāpi syānna sarvasyādṛṣṭasyābhāvaḥ sādhya iṣṭaḥ | kiṃ tarhi ? | tattulyayogyarūpasya — tenopalabhyena ghaṭādiviviktapradeśena tulyaṃ rūpaṃ yogyatā yasya sa tathoktaḥ | upalabdhilakṣaṇaprāptasyeti yāvat | "tadviviktānyavijñāna" iti ghaṭādiviviktapradeśajñāne || 1666 || [19.4.1667–1670.1] "śakye"tyādinā pratividhatte | [19.4.1667–1670.2] "śakyadarśanavastvābhapratyakṣasyaiva nāstitā | evaṃ sati samākhyeyo nānyeṣāṃ vyabhicāriṇī || 1667 ||" [19.4.1667–1670.3] "anyavastuni vijñānaṃ jātaṃ vā jñāyate katham | apratyakṣā matā buddhiryenārthāpattito yadi || 1668 ||" [19.4.1667–1670.4] "sāpi jñānātmikaiveti tasyā api kuto gatiḥ | arthāpattyantaraproktāvanavasthā prasajyate || 1669 ||" [19.4.1667–1670.5] "yadi vastu pramābhāvo meyābhāvastathaiva ca | pratyakṣe'ntargato bhāvastathāsati kathaṃ na te || 1670 ||" [19.4.1667–1670.6] śakyadarśanasya — upalabdhilakṣaṇaprāptasya vastunaḥ, ābhākāro yasya tattathā, śakyadarśanavastvābhaṃ ca tatpratyakṣaṃ ceti karmadhārayaḥ | "nānyeṣā"miti | anumānādīnām | yatasteṣāṃ parokṣa evārtho viṣayaḥ | naca teṣāṃ nivṛttau parokṣasya deśakālasvabhāvaviprakṛṣṭasya nivṛttirastīti | ato vyabhicāriṇī teṣāṃ nivṛttiḥ | tataśca pratyakṣāderanutpattirityatrādigrahaṇamanarthakaṃ syāt | apica tadanyavastuni vijñānaṃ yadi niścitaṃ bhavedevaṃ pratiyogino'bhāvaṃ sādhayatītyevamavaśyābhyupagantavyam | anyathā hi sattāmātreṇa tato'bhāvasiddhau satyāṃ sarvasya puṃsastasmādekapuruṣotpannādapi jñānādabhāvasiddhiprasaṅgaḥ syāt | tatra yena mīmāṃsakenāpratyakṣā buddhirabhyupagatā tena tadeva tadanyavastuni jātaṃ vijñānaṃ kathaṃ jñāyeta | naiva | "arthāpattito yadī"ti | jñāyata iti prakṛtena sambandhaḥ | yathoktam — ajñāte'rthe buddherasiddherarthajñānālliṅgāttadbuddhiranumīyata iti | atra hi liṅgavacanamanyathā'nupapattivācakam | arthajñānādanyathā'nupapannādityarthaḥ | anumīyate — pramīyata iti yāvat | evaṃ tarhi sā'pyarthāpattirjñānātmiketi tasyā api kuto gatiriti vaktavyam | anyasyā arthāpatteriti cedevaṃ satyanavasthā syāt | kiṃca — yadi vastutvamabhāvasyābhyupagamyate tadā yathā pramāṇābhāvo vastu tathā prameyābhāvo'pīti, tataścābhāvo vastutvātpratyakṣa eva kimiti nābhyupagamyate | yena tadadhigataye'nyatpramāṇāntaramabhāvākhyaṃ parikalpyeta || 1667 || 1668 || || 1669 || 1670 || [19.4.1671.1] "kāryādīnā"mityādinā pratyakṣāntargatatvameva samarthayate | [19.4.1671.2] "kāryādīnāmabhāvo hi bhāvo yaḥ kāraṇādinā | sa cāparaviviktātmā pratyakṣeṇaiva gamyate || 1671 ||" [19.4.1671.3] tathācoktam — kāryādīnāmabhāvo hi bhāvo yaḥ karaṇādineti, sa ca kāraṇāderbhāvo'paraviviktātmā — kāryādiviviktasvabhāvaḥ, pratyakṣa eveti kimabhāvasyāparaṃ prameyamasti yena pramāṇāntaraṃ syāt | prayogaḥ — yasya yato vyatiriktaṃ prameyaṃ nāsti tattato na pramāṇāntaraṃ, yathā saptamaṃ pramāṇaṃ, nāsti ca prameyaṃ pratyakṣaprameyādvyatiriktamabhāvasyeti vyāpakānupalabdhiḥ || 1671 || [19.4.1672–1673.1] atra paro hetvasiddhimudbhāvayannāha — "svarūpe"tyādi | [19.4.1672–1673.2] "svarūpapararūpābhyāṃ nityaṃ sadasadātmake | vastuni jñāyate kiṃcidrūpaṃ kaiṃścitkadācana || 1672 ||" [19.4.1672–1673.3] "pratyakṣādyavatāraśca bhāvāṃśo gṛhyate yadā | vyāpārastadanutpatterabhāvāṃśe jighṛkṣite || 1673 ||" [19.4.1672–1673.4] syātprameyābhāvo yadyekātmakameva vastu syāt, yāvatā svarūpapararūpābhyāṃ yathākramaṃ sadasadātmatvenobhayātmakaṃ vastu, tasminnubhayātmake vastuni sthite, kiṃcidrūpaṃ — svabhāvaḥ, kaiścitpramāṇairjñāyate, na sarvaṃ sarvaiḥ | etadeva darśayati — "pratyakṣe"tyādi | bhāvāṃśo yadā gṛhyate tadā pratyakṣādīnāṃ pañcānāṃ vyāpāro nābhāvasya, abhāvāṃśe grahītumiṣṭe, tadanutpattervyāpāraḥ — teṣāṃ pratyakṣādīnāmanutpatterabhāvasyeti yāvat || 1672 || || 1673 || [19.4.1674.1] syādasiddhatā hetoryadyekasyobhayātmakatvaṃ syāt, yāvatā viruddhamekasyobhayātmatvamiti pratipādayannāha — "svarūpameve"tyādi | [19.4.1674.2] "svarūpameva vastūnāṃ nanu vyāvṛttamiṣyate | tenātmanā sadetacca pratyakṣamamunā'tmanā || 1674 ||" [19.4.1674.3] nahi pararūpeṇa vastu vastvantarādvyāvṛttaṃ, kiṃ tarhi ?, svarūpeṇa, ataśca svarūpameva — svabhāva eva vastūnāṃ vastvantarādvyāvṛttamupalabhyate | svasvabhāvāvasthānāt | yena cātmanā vyāvṛttaṃ tena tadvastu sadeva nāsat | etacca vastu pratyakṣamamunā'nyavyāvṛttenātmaneti na dvitīyarūpopalabdhiḥ || 1674 || [19.4.1675–1677.1] evaṃ tāvatpratyakṣaviruddhamubhayātmakatvapratijñānamudbhāvitam, idānīmanumānaviruddhaṃ pratipādayannāha — "arthakriye"ti | [19.4.1675–1677.2] "arthakriyāsamarthaṃ ca sadanyadasaducyate | samāveśo na caikatra tayoryukto virodhataḥ || 1675 ||" [19.4.1675–1677.3] "svasādhyāyāṃ samarthaṃ cedanyasyāmakṣamaṃ nanu | tadetaddhi dvirūpatvaṃ naivaikatrāsti vastuni || 1676 ||" [19.4.1675–1677.4] "anyadevāsamarthaṃ tu yadyanyasyābhitīṣyate | dve tadā vastunī prāpte tannaikasya dvirūpatā || 1677 ||" [19.4.1675–1677.5] yadarthakriyākāri tatsat, yathā sattvenābhimataṃ rūpaṃ, a(na)rthakriyākāri cāsattvenābhimataṃ rūpamiti svabhāvahetuḥ | yau ca parasparaviruddhau na tayorekasminvastuniyugapadupalayanaṃ, yathā chāyātapayoḥ śītoṣṇayorvā, parasparaviruddhe ca sadasadrūpe, iti vyāpakaviruddhopalabdhiḥ | "svasādhyāyā"mityādinā paro hetorasiddhimudbhāvayati | tathāhi — tadevaikaṃ vastu svasādhyāyāmarthakriyāyāṃ samartham, anyasādhyāyāṃ tvasamarthaṃ, tataścārthakriyākāritvalakṣaṇo heturasiddhaḥ | nahi parasādhyāmarthakriyāmapekṣyārthakriyākāritvaṃ vastunaḥ siddham | naca sadasadrūpayoḥ parasparavirodhaḥ, apekṣābhedāt | tathāhi — svasādhyāmarthakriyāmapekṣya saducyate, anyasādhyāṃ tvapekṣyāsaditi, yadi tu svasādhyāmevāpekṣyāsaducyeta syātparasparavirodhaḥ | atra parihāramāha — "nanu tadeve"ti | yadeva svasādhyāyāṃ samarthaṃ vastusvarūpaṃ tadeva parasādhyāyāmasamarthaṃ nānyat | nahyapekṣābhedena śabdabhedādvastu bhidyate | niraṃśatvāttasya | taditi | tasmādarthe tat | tasmāt naikatra dvirūpatvamasti | athānyadeva rūpamanyasādhyāyāmarthakriyāyāmasamarthaṃ natu tadevetyāha — "anya"deveti | evaṃ tarhi yadarthakriyāsamarthaṃ tadekaṃ vastu, yaccāsamarthaṃ taddvitīyamiti vastudvayameva kevalaṃ bhavatā pratipāditam, natvekasyobhayātmatvam || 1675 || || 1676 || 1677 || [19.4.1678.1] pramāṇanivṛttimātrātmake tṛtīye'bhāvalakṣaṇe dūṣaṇamāha — "abhāvasye"tyādi | [19.4.1678.2] "abhāvasya ca vastutve pūrvamaṅgīkṛte sati | nīrūpatā punastasya kimarthamupavarṇyate || 1678 ||" [19.4.1678.3] "pūrvamaṅgīkṛta" iti | sā'tmano'pariṇāmo vā vijñānaṃ vā'nyavastunīti vacanāt | "nīrūpatā punastasye"ti | mānamapyevamiṣyatāmiti vacanādviṣayādhigamalakṣaṇatvātpramāṇasya na yuktaṃ nīrūpasya prāmāṇyamiti vakṣyamāṇo'bhiprāyaḥ || 1678 || [19.4.1679.1] tamevābhiprāyaṃ darśayannāha — "nīrūpasye"tyādi | [19.4.1679.2] "nīrūpasya hi vijñānarūpahānau pramāṇatā | na yujyate prameyasya sā hi saṃvittilakṣaṇā || 1679 || |" [19.4.1679.3] seti | pramāṇatā | yatprameyādhigatirūpaṃ na bhavati na tatpramāṇaṃ, yathā ghaṭādi, prameyādhigatiśūnyaścābhāva iti vyāpakānupalabdhiḥ || 1679 || [19.4.1680–1683.1] syādetaccakṣurādayo na prameyādhigatirūpāḥ, atha ca prameyādhigatihetutvātpramāṇamucyante, tadvadabhāvopītyanaikāntiko heturityāha — "taddhetutvā"dityādi | [19.4.1680–1683.2] "taddhetutvātpramāṇaṃ ceccakṣurādivaducyate | na nīrūpasya hetutvasambhavo'sti kadācana || 1680 ||" [19.4.1680–1683.3] "jñānarūpaviviktaśca so'bhāvo gamyate katham | tadgocarapramābhāvādevaṃ tarhyanavasthitiḥ || 1681 ||" [19.4.1680–1683.4] "vastvabhāvātpramāṇasya pramābhāvācca vastunaḥ | nāstitā yadi gamyeta bhavedanyonyasaṃśrayaḥ || 1682 ||" [19.4.1680–1683.5] "tasmādekasya yā dṛṣṭiḥ saivānyādṛṣṭirucyate | sā ca svatantrasaṃsiddhiḥ svarūpeṇājaḍatvataḥ || 1683 ||" [19.4.1680–1683.6] naca pramāṇahetutvādupacāreṇa kalpanā yuktā, yato nīrūpasya sarvasāmarthyavirahalakṣaṇatvānna hetutvasambhavo yuktaḥ | sambhave vā nīrūpatāhāniprasaṅgāt | tasyāviśeṣāttadbhāve vijñānānuparamaprasaṅgācca | kiṃca — nāsiddhasya gamakatvaṃ yuktamatiprasaṅgāditi pūrvamuktam, sā ca tasyābhāvasya siddhiḥ kathamiti vaktavyam, na tāvatsvata eva tasya siddhiḥ, prameyābhāvasyāpi svata eva siddhiprasaṅgāt | tataścābhāvakalpanā vyarthāsyāt, prameyābhāvasiddhyarthatvāttasyāḥ, tasya ca prameyābhāvasya pramāṇābhāvavatsvata eva siddhatvāt | nāpi svasaṃvittyā tasya siddhiḥ, yato jñānarūpavivikto'sau kathaṃ svasaṃvittyā gamyeta | jñānātmana eva tayādhigamāt | athānyasmāttadviṣayapramāṇābhāvāttatsiddhiḥ, tasyāpi tadviṣayasya pramāṇābhāvasya kathaṃ siddhiḥ ?, tasyāpyanyataḥ siddhāvanavasthā syāt | yathoktam — "anyathārthasya nāstitvaṃ gamyate'nupalambhataḥ | upalambhasya nāstitvamanyenetyanavasthiti"riti | atha mābhūdanavasthitiḥ, prameyābhāvāttasya siddhirabhyupagamyate | evaṃ satītaretarāśrayatvaṃ prāpnoti | tathāhi — vastunaḥ prameyasyābhāvātpramāṇābhāvasiddhiḥ tasya siddhau ca prameyābhāvasiddhiriti sphuṭataramevātrāvataratītaretarāśrayadoṣaḥ | tadayaṃ gaḍupraveśe'kṣatārāvinirgamaḥ | tasmādekopalabdhirevānyasyānupalabdhiriti nābhāvo nāma pṛthakpramāṇaṃ pratyakṣāt | syādetatsā'pyekopalabdhiḥ kathaṃ siddhā, tatrāpyabhāvavatsamānaprasaṅga ityāha — "sā ce"tyādi | sā caikasya dṛṣṭiḥ svayameva svatantrā siddhā nānyata iti nānavasthāprasaṅgaḥ | kasmāt ? | svarūpeṇa — prakṛtyaiva, ajaḍarūpatvāt — prakāśasvabhāvatvāt | naca sattāmātreṇa saṃvittāvatiprasaṅgo'nyeṣāmatadrūpatvāt || 1680 || 1681 || 1682 || 1683 || [19.4.1684–1687.1] atha parato buddhisaṃsiddhau kaḥ pradveṣa ityāha — "buddheri"tyādi | [19.4.1684–1687.2] "buddheraparataḥ siddhirliṅgādbuddhyantarādapi | anyathā'nupapattervā sarvathā'pi na sambhavaḥ || 1684 ||" [19.4.1684–1687.3] "trayaparyanuyogasya pratyekaṃ sati sambhave | anavasthitayo bahvyo visarpiṇyaḥ syuratra te || 1685 ||" [19.4.1684–1687.4] "tulyayogyātmanastasmādekasyaivopalambhanāt | asanniścayayogyatvamanyeṣāṃ saṃpratīyate || 1686 ||" [19.4.1684–1687.5] "ekasya kasya saṃvittāvacandraṃ gamyate nabhaḥ | sarvaśabdavivekaśca kvacinniścīyate katham || 1687 ||" [19.4.1684–1687.6] kecilliṅgasamadhigamyāṃ buddhimicchanti, tacca liṅgamarthajñānaṃ vā kriyārūpaṃ indriyārtho vā vyakto vā viṣaya ityādikam | kecidbuddhyantarapratyakṣāṃ buddhimicchanti, na svasaṃvidrūpāṃ, svātmani kāritva(karmatva ?)virodhāt | kecijjñātārthānyathānupapattyā, jñāto'rtho na siddhyati yadi buddhirna bhavet, tasya svayaṃ jaḍarūpatvāt | ataḥ pakṣatrayamuktam | tasya liṅgāditrayasya yaḥ pratyekaṃ paryanuyogaḥ, tasyāpi liṅgādeḥ kutaḥ siddhiriti, tasya sambhave sati bahvyo'navasthitayaḥ prasarpanti | tathāhi — tadapi liṅgāditrayaṃ buddherasiddhāvasiddhamiti tasyāpi parataḥ siddhiranveṣṭavyā, tatrāpyaparaliṅgādisamāśrayaṇe sarvatra paryanuyoge cānavasthāprasaṅgaḥ | tasmādekasyopalambhādanyeṣāmasattvaṃ pratīyate, taddeśakālasya niṣedhe karttavye tulyayogyātmanāmeva niṣedhaḥ kāryaḥ | anyeṣāṃ tatra niṣeddhumaśakyatvāt | tādātmyaniṣedhe tu sarvasyaiva niṣedhaḥ kāryo dṛṣṭaḥ, tadanyatvena sarvasya vyavasthāpanāt | tadātmā na parātmeti kṛtvā | nanu cākāśe candrābhāvaṃyadā'dhyavasyati tadā naikasya tatropalambhaḥ yenocyate ekopalāmbhādanyābhāvasiddhiriti, na hyākāśaṃ nāma kiṃcitparamārthato'sti, yaccandraviviktaṃ dṛśyeta | yadapi parairvastu satkalpitaṃ, tadapyatīndriyaṃ, yaśca kvacitpradeśe śabdābhāvaniścayaḥ, sa kasyopalambhāt | na tāvadbhūbhāgopalambhāditi vaktavyam, tasya śabdenātulyayogyāvasthatvāt | tathāhi — bhūbhāgaścākṣuṣaḥ, śabdastu śrāvaṇaḥ, tulyayogyāvasthayośca parasparāpekṣamanyatvamiṣṭam, ekajñānasaṃsargiṇo'parasparāpekṣamanyatvamiti vacanāt | nāpi kālasyopalambhāditi vācyam, nahi parā(dā ?)rthavyatiriktaḥ kālo'sti yasyopalambhaḥ syāt | yo'pi parairiṣṭāṃśa(sso')pyatīndriyaḥ || 1684 || 1685 || 1686 || 1687 || [19.4.1688–1689.1] "prakāśe"tyādinā pratividhatte | [19.4.1688–1689.2] "prakāśatamaso rāśestameva vyoma manyate | pratipattā yato'nyasya na sattvaṃ na ca darśanam || 1688 ||" [19.4.1688–1689.3] "sarvaśabdaviveko'pi kāryādṛṣṭeḥ pratīyate | sā ca siddhā'ntato'nyeṣāṃ vijñānānāṃ svavedanāt || 1689 ||" [19.4.1688–1689.4] "rāśe"riti | saṃvittāviti sambandhaḥ | yasmāttameva prakāśatamaso rāśimākāśamiti pratipattā pratipadyate, nānyat | tathāhi — divā niśi vedamindranīlasaṅkāśamidaṃ jaladharanikāśamiti vā pratipadyate | na cākāśasya parikalpitasya varṇasaṃsthānādirasti | "tato'nyasye"ti | prakāśatamorāśivyatirekeṇa paraparikalpitasyākāśasyāsattvāt | sattvevā'tīndriyatvāt | sarvaśabdaviveko'pi śrotrajñānasya kāryasyānupalabdhyā gamyate | sā cānupalabdhiranyeṣāṃ cakṣurādijñānānāṃ saṃvedanātsiddhetyastyevātrāpyekopalambho'nyavijñānasaṃvedanalakṣaṇaḥ | nanu nahi kāryasattayā kāraṇasattā vyāptā, yena sā kāryasattā nivarttamānā tāmapi nivarttayet | yato nāvaśyaṃ kāraṇāni varddhati (arthavanti ?) bhavanti | na brūmaḥ sarvā kāraṇasattā kāryasattayā vyāpteti, kiṃ tarhi ?, viśiṣṭaivā'pratibaddhasāmarthyalakṣaṇā, tasyā evātra niṣedhaḥ kriyate, na sarvasyāḥ | tathāhi — yatrāpi kevalapradeśopalambhāddhaṭābhāvasiddhiḥ, sāpi ghaṭopalambhākhyakāryānupalabdhireva | yata upalabdhilakṣaṇaprāptasyaiva ghaṭasyābhāvaḥ sādhyate, na sarvasya | kaścopalabdhilakṣaṇaprāptaḥ ? | ya evāpratibaddhasāmarthyaḥ | yata upalabdhilakṣaṇaṃ svabhāvaviśeṣo varṇitaḥ — yaḥ svabhāvaḥ sa pratyakṣa eva bhavatīti | anyathā hyatrāpi ghaṭopalabdhyā ghaṭasattā na vyāptā syāttataścāvyāpakasya nivṛttau nāvyāptasya nivṛttiriti tato ghaṭābhāvo na siddhyet | tasmātsarvaiva svabhāvānupalabdhirasadvyavahārahetuḥ | paramārthataḥ kāryānupalabdhireva draṣṭavyā || 1688 || 1689 || [19.4.1690.1] "ittha"mityādinā'bhāvaśabdavācyatvādityasya hetoranaikāntikatvamāha — [19.4.1690.2] "itthaṃ ca vasturūpatve sthite'bhāvapramātmanaḥ | abhāvaśabdavācyatvamantarbhāve'pyabādhitam || 1690 ||" [19.4.1690.3] itthamiti | ekasya yā dṛṣṭiḥ saivānyā dṛṣṭirucyata ityādinā | "antarbhāve'pyabādhi"tamiti | abhāvasya pratyakṣāntarbhāve'pyabhāvaśabdavācyatvamaviruddhamityarthaḥ | etena hetorvipakṣādavyāvṛttimāha || 1690 || [19.4.1691.1] "abhāvo vā pramāṇena svānurūpeṇa mīyate | ityatra siddhasādhyatvaṃ tādṛśyastyanurūpatā || 1691 || ityabhāvavicāraḥ |" [19.4.1691.2] "tādṛśyastyanurūpateti" | anyopalabdhilakṣaṇānupalabdhirabhāvaḥ ( iti ) | yaccāpyeke codayanti — nanu vastvabhāvamātrālambanasya pratyayasya pratyakṣādau na kvacidantarbhāvo'sti, vastuvirahamātrālambanatvādasya, pratyakṣādeśca vastuviṣayatvāt | nacāsyāprāmāṇyamavisaṃvāditvāt, nahi bhavadbhirvastūnāṃ niranvayaṃ vināśamicchadbhirvastuviraho neṣyata iti | tadapyanena pratyuttkam | nahī tena vikalpe(na) taddeśakālādiviśeṣaṇarahitamabhāvamātramālambyate | kiṃ tarhi | kvaciddeśādau ghaṭādi nāstītyanena rūpeṇa saviśeṣaṇameva | tacca kevalasyaiva deśādergrahaṇasāmarthyādevaṃ bhavatīti na pṛthagasya prāmāṇyam, pratyakṣagṛhītasyaiva kevalasya deśādestathā vikalpanāt | satyapi vā nirviśeṣaṇasyābhāvasya grahaṇe na tadgrāhiṇo jñānasya prāmāṇyaṃ yuktamavastuviṣayatvāt | arthakriyārthināṃ ca pramāṇacintāyā vastvadhiṣṭhānatvāditi yatkiṃcidetat || 1691 || {19.5 yuktyanupalabdhivicāraḥ} [19.5.1692–1695.1] yuktyanupalabdhī adhikṛtyāha — "asminsatī"tyādi | [19.5.1692–1695.2] "asminsati bhavatyeva na bhavatyasatīti ca | tasmādato bhavatyeva yuktireṣā'bhidhīyate || 1692 ||" [19.5.1692–1695.3] "pramāṇāntarameveyamityāha carako muniḥ | nānumānamiyaṃ yasmāddṛṣṭānto'tra na labhyate || 1693 ||" [19.5.1692–1695.4] "upalabdhyā yayā yo'rtho jñāyate tadabhāvataḥ | nāstitvaṃ gamyate tasyānupalabdhiriyaṃ matā || 1694 ||" [19.5.1692–1695.5] "pramāṇāntarameṣā'pi dṛṣṭāntādyanapekṣaṇāt | dṛṣṭānte'pi hi nāstitvamanayaiva prasiddhyati || 1695 ||" [19.5.1692–1695.6] tadbhāvabhāvitvena yatkāryatāpratipattiriyaṃ yuktiḥ, iyaṃ ca savikalpakatvānna pratyakṣaṃ, nāpyanumānaṃ, dṛṣṭāntābhāvāt, tathāhi — dṛṣṭānto'pi — ata eva tadbhāvabhāvitvāttatkāryatāpratipattiḥ, tatrāpi dṛṣṭānto'nveṣaṇīyastatrāpyapara ityanavasthā syāt, tasmātpramāṇāntarameveyamityāha carako — vaidyaḥ | tathā yā copalabdhinivṛttyā nāstitvapratītiriyamanupalabdhiḥ | asyā api pramāṇāntaratve yuktivadeva nyāyo'nveṣaṇīyaḥ || 1692 || 1693 || 1694 || 1695 || [19.5.1696.1] "kārye"tyādinā pratividhatte | [19.5.1696.2] "kāryakāraṇatābhāvapratipattirna saṃyatā | tadatrāsyāṃ na bhedo'sti sādhyasādhanayoryataḥ || 1696 ||" [19.5.1696.3] kāryakāraṇabhāvo'bhāvaśceti kāryakāraṇatābhāvau, tayoḥ pratipattiriti vigṛhya samāsaḥ, tatra kāryakāraṇatāpratipattiryuktyā, abhāvapratipattiranupalabdhyeti yathākramaṃ sanbandhaḥ | "asyā"miti | yuktāvanupalabdhau ca pramādvaye'pi na sādhyasādhanayorbhedaḥ || 1696 || [19.5.1697.1] kathamityāha — "tadbhāve"tyādi | [19.5.1697.2] "tadbhāvabhāvitāṃ muktvā na hetuphalatā'parā | dṛśyādṛṣṭiṃ vihāyānyā nāstitā na pratīyate || 1697 ||" [19.5.1697.3] yuktau tāvanna sādhyasādhanayorbhedaḥ, tathāhi — tadbhāvabhāvitā hetuḥ, kāryakāraṇatā sādhyā, na cānayorbheda upalabhyate, paryāyatvāttarupādapavat | anupalabdhāvapi ca na bhedaḥ, tathāhi — yadyupalambhanivṛttimātraṃ vivakṣitaṃ tadā tasyāsiddhatvātpūrvavadanavasthādidoṣo vācyaḥ | athānyopalabdhirevānupalabdhistadā dṛśyānupalabdhāvevāntarbhāvaḥ | anayā ca nābhāvaḥ sādhyate, tasya pratyakṣeṇaiva siddhatvāt | ata evāha — dṛśyādṛṣṭiṃ vihāyetyādi || 1697 || [19.5.1698.1] atha mataṃ nābhyāṃ kāryakāraṇatā'bhāvau sādhyete, kiṃ tarhi, vyavahāra iti, tatrāha — "tadbhāvavyavahāra" ityādi | [19.5.1698.2] "tadbhāvavyavahāre tu yogyatāyāḥ prasādhane | saṅketakāle vijñāto vidyate'rtho nidarśanam || 1698 || iti yuktyanupalabdhivicāraḥ |" [19.5.1698.3] tayorhetuphalatābhāvayorbhāvastadbhāvastatra vyavahāro yaḥ sa tadbhāvavyavahāraḥ | jñānābhidhānapravṛttilakṣaṇamanuṣṭhānaṃ tasminyogyatā sādhyate | prayogaśca — ye yadvyāpārānantaraniyatopalabhyasvabhāvāste tatkāryavyavahārayogyāḥ, tadyathā saṅketakālānubhūtāḥkulālādivyāpārānantaropalabhyasvabhāvā ghaṭādayaḥ, tathāca tālvādivyāpārānantaraniyatopalabhyasvabhāvāḥ śabdā iti svabhāvahetuḥ | tathānupalabdhāvapi vyavahāresādhye prayogaḥ — yeṣāmupalabdhilakṣaṇaprāptābhimatānāṃ yeṣvanupalabdhiste tadabhāvavyavahārayogyāḥ, tadyathā viṣāṇābhāvavyavahārayogyāḥ śaśaśamastakādayaḥ, upalabdhilakṣa ṇaprāptābhimatānāṃ parābhimatasāmānyādipadārthānāmanupalabdhiśca tadāśrayatveneṣṭeṣu sāvaleyādiṣviti svabhāvānupalabdhiḥ | tadviviktānāṃ sāvaleyādīnāmupalambhānnāsiddhiḥ, nāpyanaikāntikatā hetorabhivyakternirākariṣyamāṇatvāt, etāvanmātranibandhanatvāccābhāvavyavahṛteḥ, nāpi viruddhatā sapakṣe bhāvāditi || 1698 || {19.6 sambhavavicāraḥ} [19.6.1699.1] tatra sambhavaśca lakṣaṇayā samudāyaḥ | sambhavapratipattau samudāyipratipattiḥ | yathā — sahasrasadbhāve jñāte śatādisattāpratipattiḥ | idaṃ ca kila dṛṣṭāntābhāvānnānumānam | [19.6.1699.2] atra dūṣaṇamāha — "samudāye"tyādi | [19.6.1699.3] "samudāyavyavasthāyā hetavaḥ samudāyinaḥ | śatādisambhavajñānaṃ sahasrātkāryaliṅgajam || 1699 || iti sambhavavicāraḥ |" [19.6.1699.4] yasmātsamudāyibhyo'nyasya samudāyasyābhāvātsamudāyavyavasthāyāḥ samudāyina eva kāraṇaṃ tasmātsahasrācchatādisaṃbhavapratītiḥ kāryaliṅgajaiva || 1699 || {19.7 aitihyādivicāraḥ} [19.7.1700.1] anye tvaitihyādi ca pramāṇāntaramicchanti, tatrānirdiṣṭavaktṛkaṃ pravādapāramparyamaitihyam | yathā — iha vaṭe yakṣaḥ prativasatīti | aniyatadeśakālamākasmikaṃ sadasatsūcakaṃ jñānaṃ pratibhā | yathā — kumāryā e bhavati, adya me bhrātā āgamiṣyatīti | tacca kila tathaiva bhavatīti pramāṇam | atra dūṣaṇamāha — "aitihye"tyādi | [19.7.1700.2] "aitihyapratibhādīnāṃ bhūyasā vyabhicāritā | naivedṛśāṃ pramāṇatvaṃ ghaṭate'tiprasaṅgataḥ || 1700 || ityaitihyādivicāraḥ |" [19.7.1700.3] ādiśabdena pratyabhijñādīnāṃ grahaṇam | teṣāmapi paraiḥ kaiścitpramāṇatvena gṛhītatvāt | "atiprasaṅgata" iti | svapnāntikasyāpi kadācitsatyatādarśanātpramāṇāntaratvaṃsyāt || 1700 || [19.8.1701.1] evaṃ vistareṇa pramāṇāntaraṃ nirākṛtya saṅkṣepeṇa nirākurvannāha — "athave"tyādi | [19.8.1701.2] "athavā'sthāna evāyamāyāsaḥ kriyate yataḥ | pratyakṣaśca parokṣaśca dvidhaivārtho vyavasthitaḥ || 1701 ||" [19.8.1701.3] dvividha eva hyarthaḥ pratyakṣaḥ parokṣaśca || 1701 || [19.8.1702–1708.1] nanu cāparo'pyasti pratyakṣāpratyakṣaḥ, naiva pratyakṣo nāpyapratyakṣa ityāha — "ubhaye"tyādi | [19.8.1702–1708.2] "ubhayānubhayātmā hi naivāsau yujyate paraḥ | ekasyaikatra vijñāne vyāhate hi kriyākriye || 1702 ||" [19.8.1702–1708.3] "sākṣāddhi jñānajanakaḥ pratyakṣo hyartha ucyate | yathoktaviparītastu parokṣaḥ kṛtibhirmataḥ || 1703 ||" [19.8.1702–1708.4] "ādyārthaviṣayaṃ tāvannedaṃ śābdopamādikam | pratyakṣe'ntargatiprāptervaiphalyaṃ vā smṛteriva || 1704 ||" [19.8.1702–1708.5] "parokṣaviṣayatve'pi sarveṣāṃ viṣayaḥ katham | yadi sākṣātparokṣo'yaṃ na syātpratyakṣavastuvat || 1705 ||" [19.8.1702–1708.6] "paravyapāśrayeṇāpi pratipattau kimasya sā | sambaddhetarato no vā bhedābhāsā na vā tathā || 1706 ||" [19.8.1702–1708.7] "asambaddhāttadudbhūtāvavyavasthā prasajyate | na ca saṃgacchate vyāptirbhedābhāsā bhavedyadi || 1707 ||" [19.8.1702–1708.8] "parokṣaviṣayā yāvatsambaddhārthasamāśrayā | aparāmṛṣṭatadbhedā pratītiranumā sphuṭā || 1708 || iti pramāṇāntaraparīkṣā |" [19.8.1702–1708.9] na hyekasyānyonyapratyanīkānekadharmasampāto yuktaḥ, ekatvahāniprasaṅgāt, tathāhi — viśiṣṭasyāvyavadhānena yathāgṛhītārthāvasāyakāraṇasya jñānasya sākṣālliṅgādivyavadhānaṃ vinā janako'rthaḥ pratyakṣa ucyate | evaṃ ca kṛtvā kṣaṇikaḥ śabda ityādijñānamapratyakṣārthamiti siddham | nacaikasya padārthasyaikatra kriyākriye yukte, yena vijñānajanakatvājanakatvābhyāṃ pratyakṣāpratyakṣasvabhāvo bhavet | nāpyanubhayasvabhāvo yuktaḥ, ekasvabhāvaniṣedhasyāparasvabhāvavidhināntarīyakatvādvastunaḥ | anekasya tu naikatra kriyā kriyāvirodhaḥ, yathā rūparasayoścakṣurvijñāne, tathaikasyānekasmin, yathā rūpasya cakṣuḥśrotravijñānayoḥ, tadartha"mekasyaikatre"ti cāha | tasmāddvividha evārthaḥ | tatra śabdādīnāṃ prāmāṇyaṃ bhavatpratyakṣe vārthe bhavetparokṣe veti pakṣadvayam | na tāvadādye'rthe, kasmātpratyakṣentargatiprāpteḥ, śābdādīnāmabhinnārthaviṣayatvāt | atha pratyakṣeṇādhigate satyuttarakālaṃ taiḥ punaradhigamaḥ kriyate, ata āha — "vaiphalyaṃ vā" | gṛhītagrahaṇātsmṛtivadaprāmāṇyaprasaṅgāt | dvitīye'pi pakṣe sa parokṣo'rtho viṣayo bhavansākṣādvā syādvyavadhānādvāparāśrayeṇa, tatra tāvanna sākṣāttasyāparekṣatvaprasaṅgātpratyakṣārthavat | yasmādata evāsau parokṣa ucyate yataḥ sākṣānna jñānaṃ janayati, sākṣātsa cejjñānaṃ janayetkathamasau parokṣa iti vacanīyametat | parāśrayeṇāpi parokṣārthapratipattiḥ sambaddhādvā syādasambaddhādvā, bhedābhāsā vā syādabhedābhāsā veti catvāraḥ pakṣāḥ sambhavanti | bhedābhāsāyathā — dhūmasāmānyāttārṇapārṇādivahniviśeṣapratītiḥ | abhedābhāsā yathā — dhūmādvijātīyaparāvṛttavahnimātrādhyavasāyinī | tatrāsambandhātpratipattāvavyavasthā syāt,yataḥ kutaścitsarvaḥ pratīyeta | atha bhedābhāsā, tadā vyāptiḥ sādhyena hetorna saṅgaccheta, viśeṣeṇānvayāyogāt | tataścānaikāntikaṃ syāt | athābhedābhāsā tadā'numāna evāntarbhāva iti pratipādayannāha — "parokṣaviṣaye"tyādi | "aparāmṛṣṭatadbhede"ti | bhedapratibhāsaśūnyā vijātīyaparāvṛttārthamātrādhyavasāyinī | yathā dhūmādvahnimātrapratītiḥ | evambhūtā cetspaṣṭamevānumānaṃ, sambandhadarśanopāyatvāt, dhūmādvahnipratītivat || 1702 || 1703 || 1704 || 1705 || 1706 || 1707 || 1708 || {20 syādvādaparīkṣā} [20.1709.1] "aṇīyasāpi nāṃśena miśrībhūtāparātmaka"mityetatsamarthanārthaṃ codyopakramapūrvakamāha — "nanvi"tyādi | [20.1709.2] "nanvanekātmakaṃ vastu yathā mecakaratnavat | prakṛtyaiva sadādīnāṃ ko virodhastathā sati || 1709 ||" [20.1709.3] yaduktam— "arthakriyāsamarthaṃ ca sadanyadasaducyate | samāveśo na caikatra tayoryukto virodhataḥ ||" iti | tadatrāhrīkādayaścodayanti | sarvameva vastu sāmānyaviśeṣātmakatvenānekātmakaṃ, yathā śabalābhāsaṃ ratnaṃ, tatkathaṃ sadādīnāṃ virodhaḥ, yenocyate"samāveśo na caikatre" ti | ādiśabdena kriyākriyaikatvādayo gṛhyante | yadyapi cedaṃ codyaṃ nanu tadevetyādinā parihṛtaṃ, tathāpi vistareṇa pratipādanāya vādāntaraṃ vā darśayituṃ punarucyate || 1709 || [20.1710.1] tatra sāmānyaviśeṣātmakatvasādhanāya yathākramamahrīkaḥ prayogadvayamāha — "bhāva" iti | [20.1710.2] "bhāvo bhāvāntarātulyaḥ khapuṣpānna viśiṣyate | atulyatvavihīnaścettebhyo bhinno na siddhyati || 1710 ||" [20.1710.3] kiṃcidvivakṣitaṃ vastu ghaṭādi, sa yadi ghaṭādirbhāvaḥ paṭādinā bhāvāntareṇātulyaḥ syāt — tato yadi vyāvṛttaḥ syāt, tadā khapuṣpānna tasya viśeṣaḥ syāt, sarvathā vastvantarādvyāvṛttatvāt, naca vastvantarādvyāvṛttasyānyā gatiḥ sambhavati khapuṣpatāṃ muktvā | tasmāttasya vastunaḥ khapuṣpātulyatvamabhyupagacchatā bhāvāntaratulyatvaṃ vastutvaṃ nāma sāmānyamabhyupagantavyamiti siddhaṃ sāmānyātmakatvam | viśeṣātmakatvaṃ tarhi kathamiti cedatrocyate — "atulyatvavihīnaścettebhyo bhinno na siddhyati" — sa eva ghaṭādirbhāvo yadi paṭādinā bhāvena yadatulyatvaṃ tena vihīnaḥ syāt, tena ghaṭādinā yadyatulyo na bhavediti yāvat | tadā'yaṃ ghaṭo'yaṃ ca paṭa iti padādibhyo ghaṭādirbhinno na siddhyet, svasvarūpavat | bhidyate ca | tasmādviśeṣātmakatvamapi siddham || 1710 || [20.1711–1713.1] "sarvathā'pī"tyādinā'syaiva prayogadvayasyārthaṃ vistareṇa samarthayate | [20.1711–1713.2] "sarvathā'pi hyatulyatve hyabhiprete'sya vastunaḥ | vastvantareṇa niyataṃ vastutvamavahīyate || 1711 ||" [20.1711–1713.3] "vastuno hi nivṛttasya kvānyā sambhavinī gatiḥ | lakṣyate nāstitāṃ muktvā tārāpathasarojavat || 1712 ||" [20.1711–1713.4] "tasmātkhapuṣpātulyatvamicchatā tasya vastunaḥ | vastutvaṃ nāma sāmānyameṣṭavyaṃ tatsamānatā || 1713 ||" [20.1711–1713.5] "anyathā hi na sā buddhi"rityādinā sāmānyātmakatvasādhanāyopapattyantaramāha | [20.1714–1716.1] "anyathā hi na sā buddhirbalibhugdaśanādiṣu | varttate niyatā tveṣā bhāveṣveveti kiṃ kṛtam || 1714 ||" [20.1714–1716.2] "sārūpyānniyamo'yaṃ cetsāmānyaṃ ca tadeva naḥ | svabhāvānugatā śaktiranenaivopavarṇitā || 1715 ||" [20.1714–1716.3] "atyantabhinnatā tasmāddhaṭate naiva kasyacit | sarvaṃ hi vasturūpeṇa bhidyate na parasparam || 1716 ||" [20.1714–1716.4] "anyathe"ti | yadi ca bhāvo bhāvāntarātulyaḥ syāttadā kimiti ghaṭādiṣveva bhāvo bhāva ityabhinnā buddhirbhavati natu kākadantādiṣviti tatra kāraṇaṃ vaktavyam, sārūpyaṃ kāraṇamiti cettadeva tarhi sāmānyamiti siddhaṃ, sāmānyaparyāyatvātsārūpyasya | anuyāyinī śaktirasti ghaṭādiṣveva, na kākadantādiṣu, ataḥ svabhāvānugatā śaktiḥ kāraṇamiti cet | sā'pyanenaiva sārūpyeṇopavarṇitā — vyākhyātā | sārūpyavadatrāpi samānamuttaramiti yāvat | tasyā eva sāmānyarūpatvaprasaṅgāt | tasmādvasturūpeṇa sarvaṃ ghaṭādi parasparamabhinnamiti siddham || 1714 || 1715 || 1716 || [20.1717–1719.1] bhedasamarthanārthamāha — "avadhīkṛta" ityādi | [20.1717–1719.2] "avadhīkṛtavastubhyo vairupyarahitaṃ yadi | tadvastu na bhavedbhinnaṃ tebhyo'bhedastadātmavat || 1717 ||" [20.1717–1719.3] "tebhyaḥ svarūpaṃ bhinnaṃ hi vairūpyamabhidhīyate | vairūpyaṃ na ca bhinnaṃ cetyetadanyonyabādhitam || 1718 ||" [20.1717–1719.4] "tasmādbhinnatvamarthānāṃ kathaṃcidupagacchatā | vairūpyamupagantavyaṃ viśeṣātmakatā'pyataḥ || 1719 ||" [20.1717–1719.5] "avadhīkṛtebhya" iti | paṭādibhyo'rthāntarebhyo yadi ghaṭādi vairūpyeṇa rahitaṃ bhavettadā'bhedāttebhyaḥ paṭādibhyastaddhaṭādi bhinnaṃ na bhavedātmasvarūpavadabhinnatvaprasaṅgāt | tathāhi — tebhyaḥ paṭādibhyo yadvibhinnaṃ svarūpaṃ ghaṭādīnāṃ tadeva khalu vairūpyamucyate nānyat | tataśca satyapi vairūpye paṭādīnāṃ naca ghaṭādibhyo bhedo'stīti svavacanavyāhatiḥ, bhedavairūpyayoḥ paryāyatvāt || 1717 || 1718 || 1719 || [20.1720–1721.1] evaṃ sāmānyaviśeṣātmakaṃ prasādhya tayoḥ sāmānyaviśeṣayorasāṅkaryeṇa vyavahārahetutvaṃ pratipādayannāha — "vastvekātmakameveda"miti | [20.1720–1721.2] "vastvekātmakamevedamanekākāramiṣyate | te cānuvṛttivyāvṛttibuddhigrāhyatayā sthitāḥ || 1720 ||" [20.1720–1721.3] "ādyā ete'nuvṛttatvātsāmānyamiti kīrttitāḥ | viśeṣāstvabhidhīyante vyāvṛttatvāttato'pare || 1721 ||" [20.1720–1721.4] ayamatra paramārthaḥ — mecakaratnavadekameva vastvanekākāram, te cākārāḥ kecidanuvṛttibuddhigrāhyāḥ kecidvyāvṛttibuddhigrāhyāḥ | tatra ye'nuvṛttibuddhigrāhyāste'nuvṛttatayāsāmānyamiti kīrttyante, ye tu tato'pare vyāvṛttibuddhigrāhyāste vyāvṛttatvādviśeṣā iti kalpyante, tatrānuvṛttibuddhirbhāvo bhāva ityādyabhedākārā, vyāvṛttibuddhirghaṭo'yaṃ na paṭa ityevamādibhedākārā || 1720 || 1721 || 1722 || [20.1720–1721.5] tadatra pratividhatte "parasparasvabhāvatva" ityādi | [20.1722–1723.1] "parasparasvabhāvatve syātsāmānyaviśeṣayoḥ | sāṅkaryaṃ tattvato nedaṃ dvairūpyamupapadyate || 1722 ||" [20.1722–1723.2] "parasparāsvabhāvatve'pyanayoranuṣajyate | nānātvamevambhāve'pi dvairūpyaṃ nopapadyate || 1723 ||" [20.1722–1723.3] atra pakṣadvayam, kiṃ yadeva sāmānyaṃ sa eva viśeṣaḥ, āhosvidanyatsāmānyamanyo viśeṣa iti | tatra prathame pakṣe sāmānyaviśeṣayoḥ parasparasvabhāvatve sāṅkaryaṃsyāt | tataścedaṃ "sāmā"nyamayaṃ viśeṣa iti vibhāgābhāvātparamārthata ekasya vastuno dvairūpyaṃ nopapadyate | atha mābhūtsāṅkaryamiti dvitīyaḥ pakṣaḥ samāśrīyate | tatra parasparāsvabhāvatve'pyaṅgīkriyamāṇe nānātvaṃ — svabhāvabhedaḥ sāmānyaviśeṣayoḥ saṃprasajyate | evaṃ hyanayorasāṃkaryaṃ bhavedyadyanayornānātvaṃ syāt, tataścaivambhāve'pi — nānātve'pi vastudvayameva kevalaṃ jātamiti naikasya vastuno dvairūpyaṃ yuktam | athāpi syāt — yadi nāma sāmānyaviśeṣayoḥ parasparaṃ svabhāvaviveko jātastathāpi sāmānyaviśeṣātmakaṃ vastvabhinnameveti | tadetattu parasparaviruddham | tathāhi — ekasmādvastunaḥ sāmānyaviśeṣayorabhede'ṅgīkriyamāṇe kathamanayoḥ parasparaṃ svabhāvavivekaḥ siddhyet, ekasmādabhedetayorapyabhedaprasaṅgādekavastusvabhāvavat | sāmānyaviśeṣayośca parasparaṃ svabhāvaviveke'ṅgīkriyamāṇe tābhyāmabhinnamekaṃ vastu na siddhyet, tābhyāmabhinnatvāttasyāpyekatvenābhimatasya dvitvaprasaṅgātsāmānyaviśeṣasvarūpavat | tasmādekamubhayātmakamiti parasparavyāhatametat || 1722 || 1723 || [20.1724–1725.1] "satyapī"tyādinā sumatermatamāśaṅkate | [20.1724–1725.2] "satyapyekasvabhāvatve dharmabhedo'tra siddhyati | bhedasaṃsthā(')virodhaśca yathā kārakaśaktiṣu || 1724 ||" [20.1724–1725.3] "na dṛṣṭe'nupapannaṃ ca yatsāmānyaviśeṣayoḥ | aikātmye'pīkṣyate bhedalokayātrānuvarttanam || 1725 ||" [20.1724–1725.4] sa hi codyopakrame parihāraṃ kilātrāha — tatsāmānyaviśeṣayoḥ parasparasvabhāvavirahānabhyupagame saṅkīrṇatā prāpnoti | naiṣa doṣaḥ | tayorekasvabhāvatayā satyāmapi saṅkīrṇatāyāṃ dharmabhedaḥ prasiddhyati kārakaśaktivat | tathāhi — balāhako vidyotate, balāhakādvidyotata, ityādikāryabhedādbhidyamānātmānaḥ kāraṇaśaktayaḥ samupalabhyante dravyasvabhāvāvyatiriktatayā saṅkīrṇatāyāmapi satyām | tadanabhyupagame lokaśāstravi"rodho"'vaśyambhāvī | apica | na hi dṛṣṭe'nupapannaṃ nāma | tathāhi — sāmānyaviśeṣayorekavastusvabhāvatve'pyasaṅkīrṇatāyā bhede'pi lokayātrānuvarttanamupalabhyata eva | bhedena lokayātrā bhedalokayātrā, sā'nuvarttyate yenaikātmyena tattathoktam | prayogaḥ — ekasya vastuno yo bhedavyavahāraḥ sa dharmabhedanibandhanaḥ, yathā kārakaśaktiṣu, bhedavyavahāraścāyamekasminvastuni sāmānyaviśeṣalakṣaṇa iti svabhāvahetuḥ || 1724 || 1725 || [20.1726.1] "nanvi"tyādinā pratividhatte | [20.1726.2] "nanu satyekarūpatve dharmabhedo na siddhyati | akalpito vibhedo hi nānātvamabhidhīyate || 1726 ||" [20.1726.3] anena hetorviruddhatāmāha | iṣṭaviparītasādhanāt | tathāhi — pāramārthiko dharmabhedo vādinaḥ sādhayitumiṣṭaḥ, sa cākalpito dharmabhedo na siddhyati, vastuna ekatvābhyupagamāt, tasya caikasya vastuno bhedavirodhāt, yato bheda iti nānātvamabhidhīyate, yacca nānā tatkathamekaṃ syāt || 1726 || [20.1727.1] dṛṣṭānte na kevalaṃ sādhyaśūnyatā, api tu sādhyaviparyayeṇa heturvyāpta iti darśayannāha — "nānātmatva"mityādi | [20.1727.2] "nānātmatvaṃ ca śaktīnāṃ vivakṣāmātranirmitam | ekatattvātmakatve hi na bhedo'trāpi yuktimān || 1727 ||" [20.1727.3] syādetat — yadyapi bheda iti nānātvamabhidhīyate, tadeva nānātvamekasya vastuno bhāvikaṃ kathaṃ viruddhaṃ, yena tadviparītaṃ sādhayadviruddhaṃ bhavedityāha — "eka"mityādi | [20.1728–1729.1] "ekamityucyate taddhi yattadeveti gīyate | nānātmakaṃ tu tannāma na tadbhavati yatpunaḥ || 1728 ||" [20.1728–1729.2] "tadbhāvaścāpyatadbhāvaḥ parasparavirodhataḥ | ekavastuni naivāyaṃ kathañcidavakalpyate || 1729 ||" [20.1728–1729.3] yattadetaditi tattvena vidhīyate tadekamityucyate, yathā caitanyapuruṣayoḥ | vastunaḥ satastattvaniṣedhe nānātvaṃ, yathā bhūtacaitanyayoḥ | tataśca vidhipratiṣedhayorekatrāyogāttadbhāvalakṣaṇātadbhāvalakṣaṇayorekatvanānātvayoḥ parasparavirodha iti kalpita evaikasya dharmabhedaḥ || 1728 || 1729 || [20.1730.1] kathaṃ tadbhāvātadbhāvayorvirodha ityāha — "vidhāne"tyādi | [20.1730.2] "vidhānapratiṣedhau hi parasparavirodhinau | śakyāvekatra no kartuṃ kenacitsvasthacetasā || 1730 ||" [20.1730.3] syādetat — dharmabhedakalpanāyāḥ kiṃ nibandhanam, avaśyaṃ cāsyā bhinnena nibandhanena bhāvyam, anyathā vastusāṅkaryaṃ syāt | tataśca yattadbhinnaṃ nibandhanaṃ sa eva ca pāramārthiko dharmabhedo'smākamityāha — "sajātīye"tyādi | [20.1731–1732.1] "sajātīyavijātīyānekavyāvṛttavastunaḥ | tatastataḥ parāvṛtterdharmabhedastu kathyate || 1731 ||" [20.1731–1732.2] "ekasyāpi tato yuktā kalpitāsaṅkhyarūpatā | vāstavaṃ naikabhāvasya dvairūpyamapi saṅgatam || 1732 ||" [20.1731–1732.3] sajātīyavijātīyaṃ ca tadanekaṃ ceti karmadhārayaḥ, tasmādvyāvṛttaṃ ca tadvastu ceti vigrahaḥ | tasyaikasya vastunaḥ, tatastataḥ — sajātīyādvijātīyācca, yā parāvṛttiḥ, sādharmabhedavyavasthāyā nibandhanam | tasmādyataḥ kalpitā'pyanekatā sambhavati, tasmādvāstavaṃ dvairūpyamekasya na saṅgatam | apiśabdena sāmānyena dharmabhedapūrvakatvamātre sādhye siddhasādhyatāmapi sūcayati || 1731 || 1732 || [20.1733–1735.1] syādetat — narasiṃhādibhiranekāntaḥ, tathāhi narasiṃhādaya ekasvabhāvā api bhāvikena dvairūpyeṇāviruddhāḥ samupalabhyanta ityāha — "narasiṃhādaya" iti | [20.1733–1735.2] "narasiṃhādayo ye hi dvairūpyeṇopavarṇitāḥ | teṣāmapi dvirūpatvaṃ bhāvikaṃ naiva vidyate || 1733 ||" [20.1733–1735.3] "sa hyanekāṇusandohasvabhāvo naikarūpavān | yaccitraṃ na tadekaṃ hi nānājātīyaratnavat || 1734 ||" [20.1733–1735.4] "aikye syānna dvirūpatvānnānākārāvabhāsanam | makṣikāpadamātre'pi pihite'nāvṛtiśca na || 1735 ||" [20.1733–1735.5] ādiśabdena mecakaratnādiparigrahaḥ | "sa hī"ti | narasiṃhaḥ | sandohaḥ — samūhaḥ | rūpamasyāstīti rūpavān | ekena rūpavāniti vigrahaḥ | anena dṛṣṭāntasya prativādyasiddhatāmāha | nahi bauddhaṃ prati narasiṃha eko'vayavī siddhaḥ, anekāṇusamūhatvāt | tatraikatvanirākaraṇe pramāṇamāha — yaccitraṃ na tadekaṃ, yathā nānājātīyaratnasamūhaḥ, citraśca narasiṃha iti, svabhāvaviruddhopalambho vyāpakaviruddhasya vā | aikye sati dvirūpatvanimittanānākārāvabhāsānupapattirbādhakaṃ pramāṇam, pratibhāsabhedanibandhanatvādbhedavyavasthāyāḥ | ekadeśāvaraṇe sarvāvaraṇaprasaṅgaśca bādhakaṃ pramāṇam, na hyekasyāvṛtatvamanāvṛtatvaṃ ceti yugapadviruddhadharmasaṃsargo yuktaḥ || 1733 || 1734 || 1735 || [20.1736–1737.1] yadyanekāṇusamūhamātraṃ narasiṃhaḥ kathaṃ tarhi dvirūpānugataika(va)stvadhyavasāyī pratyaya ityāha — "nṛsiṃhe"tyādi | [20.1736–1737.2] "nṛsiṃhabhāgānusyūtapratyabhijñānahetavaḥ | te cāṇavaḥ prakṛtyaiva viśiṣṭapratyayodbhavāt || 1736 ||" [20.1736–1737.3] "etenaiva prakāreṇa citraratnādayo gatāḥ | nānātmanā hi vaicitryamekatvena virudhyate || 1737 ||" [20.1736–1737.4] nṛsiṃhayorye bhāgāstairanusyūtaṃ nirbhāsīkṛtaṃ yatpratyabhijñānaṃ tattathoktam, evambhūtasya pratyabhijñānasya yadā prakṛtyaiva ta evāṇavo hetavo bhavanti, tadā kimaparamavayavinā kalpitena | sā ca tādṛśī prakṛtiḥ kutasteṣāmiti cedāha — "viśiṣṭapratyayodbhavāt" —viśiṣṭātkāraṇādutpatteḥ | tatra viśiṣṭaḥ pratyayo gativiśeṣasaṃvarttanīyaṃ karma, svajātisamudbhūtaḥ kalalādiśca | anenaiva tarasiṃhavicāreṇa mecakaratnādayo gatāḥ — vyākhyātāḥ, iti na teṣāṃ pṛthak dūṣaṇaṃ vaktavyam || 1736 || 1737 || [20.1738–1744.1] yaduktam— "sarvaṃ ca vasturūpeṇa bhidyate na paraspara"mityatrāha — [20.1738–1744.2] "arthakriyāsamarthatvaṃ vastutvamabhidhīyate | yadi tasyānugāmitvaṃ sarvaṃ syātsarvakāryakṛt || 1738 ||" [20.1738–1744.3] "eko'rthajanakastasya bhāvaḥ sāmarthyayogataḥ | taccāviśiṣṭamanyasminnityanutpādakaḥ katham || 1739 ||" [20.1738–1744.4] "nīlādyeva ca vastutvamanugāmi yadīṣyate | sitapītādyapi prāptaṃ nīla(saṃ)sādhyakāryakṛt || 1740 ||" [20.1738–1744.5] "ekameva tato jātaṃ dvitīyātmavivarjitam | sarvaṃ viśvamato naikamanekākāramasti naḥ || 1741 ||" [20.1738–1744.6] "tadeva cenna vastutvaṃ kaṇāśimatasattvavat | naikasyānekarūpatvameva vaḥ syādvibhedataḥ || 1742 ||" [20.1738–1744.7] "viruddhadharmasaṅgaśca vastūnāṃ bhedalakṣaṇam | kathañcidanyatheṣṭopi na bhedo nīlapītayoḥ || 1743 ||" [20.1738–1744.8] "anugāmyanyathābhāvātsa ca sāmānyabhedayoḥ | vidyate tatkathaṃ nāsti tayorbhedaḥ parisphuṭam || 1744 ||" [20.1738–1744.9] arthakriyākāri yadrūpaṃ tadvastutvamucyate nānyat, taccetsarvatrānugāmi sarvaṃ sarvārthakriyākāri prāpnoti tenaiva hi rūpeṇa sarve janakā iṣyante | tasya ca sarvatrāviśiṣṭatvāditi yatkiṃcidyataḥ kutaścidutpadyeta | kiṃca yadetannīlapītādi, tadeva kiṃ vastutvamāhosvidanyat | yadi tadeva tadā tasyānugāmitvātsitapītādyapi nīlasādhyavastrarañjanādyarthakriyākāri prāpnoti | apica dvitīyasya svabhāvasyābhāvātsarvaṃ jagadekameva vastujātamiti, ekamanekākāramiti pratijñānārthahāniḥ syāt | athānyadeva vastutvaṃ nīlādibhyaḥ, kaṇādābhimatasattvavat | yathā kaṇāśinaḥ — kaṇādasya, abhimataṃ sattākhyaṃ vyatiriktaṃ vastutvaṃ nāmeti | evamapi sutarāmekasyānekatvamayuktam, ekāntenaiva bhedāt | kiṃca — yau viruddhadharmasaṃsargiṇau tau bhinnau yathā śītoṣṇau, viruddhadharmasaṃsargaśca sāmānyaviśeṣayorvidyate'nugāmyanyathābhāvāditi spaṣṭa eva tayorbhedaḥ | anyathābhāvaḥ — ananugāmitvam | yadi ca viruddhadharmasaṃsarge'pi bhedo neṣyate, tadānīlapītayoryo'pyayaṃ kathaṃcidaviśeṣarūpeṇa bheda iṣṭaḥ sa na syāt "buddhibhedānna caikatvaṃ rūpādīnāṃ prasajyata" iti vacanāt kumārilena nīlādīnāṃ bhedasyopavarṇitatvāt || 1738 || 1739 || 1740 || 1741 || 1742 || 1743 || 1744 || [20.1745–1746.1] "yathe"tyādinā kaumārilamatena punarapyanaikāntikatvamudbhāvayati | [20.1745–1746.2] "yathā kalmāṣavarṇasya yatheṣṭaṃ varṇanigrahaḥ | citratvādvastuno'pyevaṃ bhedābhedāvadhāraṇe || 1745 ||" [20.1745–1746.3] "yadā tu śabalaṃ vastu yugapatpratipadyate | tadā'nyānanyabhedādi sarvameva pralīyate || 1746 ||" [20.1745–1746.4] kalmāṣavarṇaḥ — śabalo varṇaḥ | tasya yathā nīlamiti vā pītamiti vā lohitamiti vetyādinā yatheṣṭaṃ varṇanigraho — rūpāvadhāraṇaṃ, tathā citrasya — anekarūpasyavastunaḥ svapararūpābhyāṃ sadasadātmanaḥ sāmānyaviśeṣarūpābhyāṃ dvyātmana icchāvaśādbhedābhedāvadhāraṇe | yadā bhedamavadhārayitumicchati tadā tamavadhārayati, yadā tu yugapatsāmānyaviśeṣātmakaṃ vastu ku(jha?) giti pratipadyate tadā'nyānanyabhedādicodyaṃ pralīyate | nāvataratītyarthaḥ | pratyakṣeṇa śabalasya vastunaḥ pratīyamānatvāt | tatredamanyānanyādicodyam — bhinnebhyo'śvādipiṇḍebhyo'nanyatvātsāmānyasyāpi piṇḍavatsvarūpabhedaprasaṅgaḥ, sāmānyādvāpyabhinnatvādabhedo bhedānāṃ sāmānyasyeva prasajyate | tathā bhedābhedau parasparaṃ sāmānyaviśeṣayoḥ kathaṃ viruddhau syātām | ādiśabdenaikatvānekatve parasparaviruddhe, tathā tadeva sāmānyaṃ sa eva viśeṣa, ityevamādi grahītavyam || 1745 || || 1746 || [20.1747.1] yadyevaṃ sarvatraiva śabalasya pratītiḥ syānnatu kramayaugapadyābhyāmityāśaṅkyāha — "vastuna" ityādi | [20.1747.2] "vastuno'nekarūpasya rūpamiṣṭaṃ vivakṣayā | yugapatkramavṛttibhyāṃ nānyosti vacasāṃ vidhiḥ || 1747 ||" [20.1747.3] yugapat krameṇa vā yadasya sāmānyaviśeṣādirūpaṃ vyavasthāpyate, tadvivakṣāvaśāt | yadā yaugapadyena sadasadrūpe vivakṣati sāmānyaviśeṣarūpaṃ vā tadā tasya rūpaṃ vyavasthāpyate | atha krameṇa vivakṣati sadrūpamasadrūpaṃ sāmānyaviśeṣaṃ vā tadā'sya tadvyavasthāpyate | sarvameva hi tasya svarūpaṃ kramākramābhyāṃ vyapadiśyate, vicitraratnakośa ivamarakatapadmarāgādiriti | atha kramākramau muktvā'nyena prakāreṇa kasmānna nirdiśyata ityāha — "nānyo'sti" vacasāṃ "vidhi"riti | yugapatkramavṛttibhyāmityapekṣaṇīyam | vidhiḥ — prakāraḥ || 1747 || [20.1748–1749.1] "naiva"mityādinā pratividhatte | [20.1748–1749.2] "naivaṃ citratvamekatvaṃ pratiṣiddhaṃ hyanantaram | anekarūpaṃ vaicitryamekatvenāsahasthitam || 1748 ||" [20.1748–1749.3] "te hi yāvanta ākārāstasminvastuni bhāvikāḥ | tāvantyevā(tha) jātāni vastunītyekanāsti1749 ||" [20.1748–1749.4] ekaṃ citramiti parasparaviruddhametaditi "yaccitraṃ na tadeka"mityādinā pratipāditam | yato vicitramityanekatvamucyate | ekatvānekatvayośca parasparaparihārasthitilakṣaṇo virodhaḥ | tasmānnaikasminbhāvikā bahava ākārāḥ sambhavanti | athāpi syustathāpyekasyānekatvaṃ na pratipāditameva tathāhi tāvantyevāparāṇi vastūni jātānīti | yadi paraṃ bhāvikatvena pratipāditaṃ syāt | na tvekasyānekatvaṃ, parasparavirodhāt || 1748 || 1749 || [20.1750.1] yaduktaṃ— "vastuno hi nivṛttasya kā'nyā sambhāvinī gati"rityatrāha — "ekasmādi"tyādi | [20.1750.2] "ekasmādvastuno'nyatve tādātmyavikalaṃ bhavet | nākāśapuṣpasaṅkāśaṃ taddhyapyarthakriyākṣamam || 1750 ||" [20.1750.3] yadi hi vastumātrātparāvṛttirhetutvena kriyate khapuṣpāviśeṣatve sādhye tadā heturasiddhaḥ, nahi ghaṭasya vastumātrādvyāvṛttiḥ siddhā, kiṃ tarhi ?, svasvabhāvaṃ muktvā'nyasmādvastuviśeṣāt | atha vastuviśeṣādvyāvṛttirhetutvenopādīyate tadā'naikāntiko hetuḥ | tathāhi — ekasmāddhaṭādervastuno vyāvṛttaṃ ghaṭādikaṃ vastu paratādātmyavikalaṃsiddhyennatu sarvathā niḥsvabhāvaṃ tasyāpyarthakriyākāritvāt || 1750 || [20.1751–1752.1] "śakta"mityādinaitadevānaikāntikatvaṃ samarthayate | [20.1751–1752.2] "śaktaṃ rūpaṃ na caikasya vastuṣvanyeṣu varttate | kāryopalambhanirbhāsabhedāderiti varṇitam || 1751 ||" [20.1751–1752.3] "atadvastvātmakatvaṃ tu tadaśleṣeṇa yujyate | nāviśeṣamavastutvaṃ vastulakṣaṇabhāvataḥ || 1752 ||" [20.1751–1752.4] yadi hyarthakriyāsāmarthyalakṣaṇaṃ vastutvaṃ nāmānuyāyi syāttato vyāvṛttasya niḥsvabhāvatā syādarthakriyāsāmarthyalakṣaṇatvādvastunaḥ, yāvatā śaktaṃ rūpaṃ yadekasya nīlādestadanyeṣu sitādiṣu na varttata iti pūrvamuktam, "nīlādyeva ca vastutvamanugāmi yadīṣyata" ityādinā | kasmāt ? | kāryabhedādupalambhanirbhāsabhedācca | upalambho jñānaṃtasya nirbhāsa ākāraḥ | ādiśabdenotpādasthitinirodhādayo gṛhyante | tasmāttadaśle ṣeṇa hetunā'tadvastvātmakamityeva sādhayituṃ yujyate, nāviśeṣaṃ — nirviśeṣaṇam, avastutvaṃ sādhayituṃ yuktam | kutaḥ ? | tatrāpyarthakriyākāritvasya vastulakṣaṇasya bhāvāt || 1751 || 1752 || [20.1753–1754.1] nanu cātyantabhede sati kathamanugāmī vastuvastviti pratyayo bhavet | kathaṃ ca khapuṣpādbhedo vastunaḥ siddhyati | yadi sādṛśyaṃ na bhavedityāha — "tada"pītyādi | [20.1753–1754.2] "tadapyarthakriyāyogyamiti vastviti kalpane | asamarthaparāvṛttiḥ sādṛśyaṃ tadvikalpitam || 1753 ||" [20.1753–1754.3] "tataścātyantabhede'pi tulyatā'sti vikalpitā | bhāvo bhāvāntaraistulyaḥ khapuṣpāttadviśiṣyate || 1754 ||" [20.1753–1754.4] "asamarthaparāvṛtti"riti | asamarthāḥ — vandhyāsutādayaḥ, tebhyaḥ parāvṛttiratadātmatā | yataśca sādṛśyaṃ kalpitamasti, tasmādyaduktaṃ "bhāvo bhāvāntarātulya" iti tadasiddham || 1753 || 1754 || [20.1755–1757.1] "nanvi"tyādinā sumateścodyamāśaṅkate | [20.1755–1757.2] "nanu yenātmanā vastu samānāparavastunaḥ | vyāvṛttaṃ tatsajātīyaistenaiva sadṛśaṃ yadi || 1755 ||" [20.1755–1757.3] "vijñāyeta vijātīyairapi tulyatayā tadā | tasyātmano'viśiṣṭatvānna ca tajjñāyate tathā || 1756 ||" [20.1755–1757.4] "sajātīyāsamāno'pi tasmādyena bhavatyayam | ātmanā tatsamānaśca tayorbhedaḥ svabhāvayoḥ || 1757 ||" [20.1755–1757.5] sa āha — yenātmanā sajātīyavijātīyābhyāṃ vyāvṛttaṃ vastu tenaivātmanā tadvastu yadi sajātīyaiḥ sadṛśaṃ bhavettadā vijātīyairapi tulyatayā vijñāyeta, tasyātmano'viśiṣṭatvāt | naca jñāyate | tasmādyena svabhāvena sajātīyāsamānopi bhavati, yena ca svabhāvena tatsadṛśo bhavati tayoḥ svabhāvayorbhedo'bhivāñchitavyaḥ | nanu sa yadisajātīyaḥ kathaṃ tenāsamāno bhavati, atha tenāsamāno bhavati kathaṃ sajātīya, iti parasparavyāhatametat | naiṣa doṣaḥ | yataḥ pareṇa sarvameva vastu sāmānyaviśeṣātmakamiṣṭam, tasmādvastutvādinā sāmānyena sarvameva sajātīyamityucyate, viśeṣarūpeṇa tadeva vijātīyamiṣṭamiti, tadapekṣayā punarasamāna ityabhidhīyata ityadoṣaḥ | "samānā" "paravastuna" iti | samānaṃ ca tadaparaṃ ceti samānāparavastu | aparamityasamānaṃ śe ṣaṃ sugamatvānna vibhaktam || 1755 || 1756 || 1757 || [20.1758.1] "tenaive"tyādinā pratividhatte — [20.1758.2] "tenaivāsau svabhāvena samāna iti gamyate | ekapratyavamarśasya hetutvenānyabhedataḥ || 1758 ||" [20.1758.3] tenaiva svabhāvena samāna ityucyate | ekapratyavamarśapratyayakāraṇatvāt | etaduktaṃ bhavati — ye hyekapratyavamarśaṃ prati kāraṇabhāvaṃ na pratipadyante ta evāsamānā iti vyavahriyante, ye tu pratipadyante te samānā iti || 1758 || [20.1759.1] atha tasyaivaikapratyavamarśasya hetavaḥ kimiti sarve na bhavanti, bhedasyāviśiṣṭatvādityāśaṅkyāha — "eke"tyādi | [20.1759.2] "ekapratyavamarśasya hetavaḥ kecideva hi | samartharūpaniyamādbhede'pyakṣāmṛtādivat || 1759 ||" [20.1759.3] nahi svabhāvāḥ paryanuyogamarhanti kasmādagnirdahatyuṣṇo vā nodakamiti | evaṃ tu yuktaṃ vaktuṃ kuto'syāyaṃ svabhāva iti, nirhetukatve tvanapekṣasya niyamāyogenātiprasaṅgāt | tasmātsvahetoriti vaktavyaṃ, tasyāpi kuta ityanādihetuparamparā | akṣamindriyam | amṛtaṃ guḍūcī | ādiśabdaḥ pratyekamabhisambadhyate | yathā guḍūcyādīnāmevajvarādiśamane śaktirnānyeṣām, indriyaviṣayālokamanaskārādīnāṃ ca viśiṣṭajñānotpādane, tathaikapratyavamarśe'pi keṣāṃcideva śaktiniyama iti | yadvā'kṣaśabdena vibhītakasyābhidhānam, ādiśabdaḥ samudāyena sambadhyate || 1759 || [20.1760–1762.1] "nanu nīlā"dītyādinā dṛṣṭāntāsiddhimāśaṅkate | [20.1760–1762.2] "nanu nīlādivijñānajananaṃ locanaṃ katham | vyāvṛttarūpabhāgeva nīlādibhyo yadīṣyate || 1760 ||" [20.1760–1762.3] "nīlādijñānajanakānnīlāderbhedavadyathā | śrotraṃ na tasya janakaṃ tathā cakṣurapīṣyatām || 1761 ||" [20.1760–1762.4] "janakāddhi parāvṛttaḥ ko'paro janako bhavet | bhāvastasmātpadārthānāmanvayo'pīti niścayaḥ || 1762 ||" [20.1760–1762.5] yadi nīlādibhyo vyāvṛttirūpabhāgeva locanamiṣyate, nānuvṛttibhāgityavadhāraṇe nāha | tadā nīlādivijñānajanakaṃ locanaṃ na prāpnoti, tajjanakasvabhāvātparāvṛttatvāt | yo hi yajjanakasvabhāvātparāvṛttaḥ sa tajjanako na bhavati, yathā nīlādijñānajanakānnīlādervyāvṛttaṃ śrotraṃ na tasya nīlādijñānasya janakam | nīlādijñānajanakācca nīlādervyāvṛttaṃ cakṣuriti vyāpakaviruddhopalabdhiprasaṅgaḥ | nacaivaṃ bhavati | tasmādviparyayaḥ | yo hi yajjanakaḥ sa tajjanakasvabhāvāparāvṛttaḥ | yathā nīlajñānajanakaṃ nīlaṃ svasmātsvabhāvāt | nīlajñānajanakaṃ ca cakṣuriti svabhāvahetuḥ | evaṃ nīlādayo'pi pakṣatvena vācyāḥ | tasmādasti bhāvānāmanvaya iti prasaṅgaviparyayeṇa dṛṣṭāntāsiddhimāha || 1760 || 1761 || 1762 || [20.1763.1] athāpi syāt — tato vyāvṛttaṃ ca bhaviṣyati tajjanakaṃ cetyanaikāntikaṃ prasaṅgasādhanamityāha — "anyathe"tyādi | [20.1763.2] "anyathā nirviśiṣṭatvādbhedena śravaṇādyapi | janakaṃ tasya kiṃ neṣṭaṃ cakṣū rūpādibhedavat || 1763 ||" [20.1763.3] śrotrādīnāmapi nīlādijñānajanakatvaprasaṅgo viparyaye bādhakaṃ pramāṇaṃ bhedenāviśiṣṭatvāt | nīlāṃdibhyo yo bhedaścakṣuṣastena bhedena śrotrādīnāṃ cakṣurādinā tulyatvāt | yathā cakṣurnīlādervyāvṛttaṃ tathā śrotramapīti yāvat || 1763 || [20.1764–1775.1] "vyāvṛtti"rityādinā pratividhatte | [20.1764–1775.2] "vyāvṛttiścakṣurādīnāṃ na siddhā janakādiyam | aviśeṣeṇa yatteṣāmādhā(tmā?)pi janako mataḥ || 1764 ||" [20.1764–1775.3] "svabhāvānnaca bhāvānāṃ vyāvṛttirupapadyate | svabhāvāddhi parāvṛttau naiḥsvābhāvyaṃ prasajyate || 1765 ||" [20.1764–1775.4] "anyasmājjanakātteṣāṃ vyāvṛttirupavarṇyate | atajjanakarūpatvaṃ vācyaṃ tacceṣṭameva naḥ || 1766 ||" [20.1764–1775.5] "na hyapyutpādakaṃ tasya svarūpeṇaiva varṇyate | niyatāstatra te sarve svahetubhyaḥ samutthitāḥ || 1767 ||" [20.1764–1775.6] "ekātmānugatatvāttu yadyekajanakā ime | ātmaikatrāpi sostīti kimanyaiḥ sahakāribhiḥ || 1768 ||" [20.1764–1775.7] "viśeṣāntaravaikalyādeke na janakaṃ yadi | nanu bhedādaśaktāste'bhede vā vikalāḥ katham || 1769 ||" [20.1764–1775.8] "yathā tvayaṃ viśeṣepi na sarvaṃ sarvakāraṇam | nānātvasyāviśeṣepi tathaiva niyamo bhavet || 1770 ||" [20.1764–1775.9] "bhede'pi janakaḥ kaścitsvabhāvaniyamādbhavet | anvaye tveka ekasya janako'janakaśca kim || 1771 ||" [20.1764–1775.10] "bhedo'pyatrāsti cedastu sa kiṃ tasyaiva vastunaḥ | nahi tasyānvayādanyo nanu bhedo na kārakaḥ || 1772 ||" [20.1764–1775.11] "sa eva bhāvikaścārtho yo nāmārthakriyākṣamaḥ | sa ca nānveti yo'nveti kāryaṃ tasmānna jāyate || 1773 ||" [20.1764–1775.12] "yaṃ cātmānamabhipretya pumāneṣa pravartate | vidyete tadgatāveva bhedābhedāvakalpitau || 1774 ||" [20.1764–1775.13] "anyathā hyātmanā bhedo vyāvṛttyā ca samānatā | astyeva vastu nānveti pravṛttyādiprasaṅgataḥ || 1775 ||" [20.1764–1775.14] aviśeṣeṇa tajjanakasvabhāvātparāvṛttimātraṃ yadi hetutvena varṇyate tadā na siddho hetuḥ | nahi cakṣurādīnāṃ nīlādijñānajanakātsvabhāvādaviśeṣeṇa vyāvṛttiḥ siddhā | yatasteṣāmapi cakṣurādīnāṃ yaḥ svabhāvaḥ so'pi janaka iṣṭaḥ | ko hyatra niyamastenaiva tatkāryaṃ karttavyaṃ nānyeneti, anyo'pi kuryātsopīti na virodhaṃ paśyāmaḥ | yadi tu punaraviśeṣeṇa vyāvṛttiḥ syāttadā svasvabhāvādapi syāttataśca niḥsvabhāvatāprasaṅgaḥsyāt | tasmānna svabhāvādbhāvānāṃ vyāvṛttiryuktā | atha svasvabhāvaṃ muktvā'nyasmājjanakādvā vyāvṛttiścakṣurādīnāṃ sā hetutvenābhimatā, tadā'naikāntikatā hetoḥ, tadāhyanyasmātsvabhāvādvyāvṛttastatsvabhāvo mābhūt, na tu tadajanakaḥ | yataḥ sarva eva svarūpeṇaiva janako na pararūpeṇa, yena cātmīyena svabhāvenāsau janaka iṣyate tasmācca na vyāvṛtta iti kathamajanakaḥ syādityanaikāntikatā hetoḥ | athātatsvabhāvatā paryudāsavṛttyā sādhyate, tadā siddhasādhyatā, parasparaṃ bhāvānāṃ svabhāvavivekasyeṣṭatvāt | "atajjanakarūpatva"miti | sa cāsau janakaśca tajjanako rūpādiḥ, tasya rūpaṃ svabhāvaḥ, sa yasya nāsti so'tajjanakarūpastadbhāvastatvam | tasya — anyasya yajjanakarūpaṃ tena rahitatvamiti yāvat | athavā — tacca tajjanakaṃ ceti tajjanakaṃ, tajjanakaṃ ca tadrūpaṃ ceti karmadhārayaṃ kṛtvā nañā bahuvrīhiḥ kāryaḥ | tripado vā bahuvrīhiḥ | athai kasminkārye karttavye sa eva teṣāṃ cakṣurādīnāṃ parasparāsaṅkīrṇo janakaḥ svabhāvaḥ kuta āyāto yena ta eva tu kārye niyatāḥ syurityāśaṅkyāha — "niyatā" iti | yaduktaṃ bhedena nirviśiṣṭatvācchravaṇādyapi janakaṃ tasya kiṃ neṣṭamiti, tadanena parihṛtam | tasmātsvabhāvaniyamādbhede'pi kaścijjanako bhavennāpara iti na kiṃcidviruddham | yadi tupunarekasvabhāvānugatatvena bhinnā api cakṣurādayo janakāḥ syustadaikasteṣāṃ svabhāvo janaka ekasminnapi kāraṇe'stīti tata evaikasmātkāryotpattiḥ syāt | tataśca śeṣasahakārikāraṇavaiyarthyaprasaṅgaḥ syāt | atha viśeṣāntaravaikalyānnaikasmātkāryotpattiriti cet, ye te viśeṣā vikalā iṣyante teṣāmaśaktatvāt, kasmāt ?, bhedāt — samarthābhimatādanuyāyinaḥ svabhāvādanyatvāditi yāvat, nacāśaktasya vaikalye kāryānutpattiryuktā, kasyacidanutpattiprasaṅgāt | athāpi syāt — nahyasmābhiḥ sāmānyaviśeṣāṇāṃparasparamatyantabheda iṣṭaḥ, tataśca bhedādityasiddho heturityāha — "abhede vā vikalāḥ katha"miti | sāmānyādviśeṣāṇāmabhede'ṅgīkriyamāṇe na tarhi vaktavyaṃ viśeṣāntaravaikalyādekaṃ na janakamiti | atastasminsāmānye tiṣṭhatyavikale sati tadavyatirekiṇāṃ viśeṣāṇāmapi vaikalyāsiddhiḥ | nahi yo yadekayogakṣemo na bhavati sa tatsvabhāvo yuktaḥ | apica samāna evāyaṃ prasaṅgo bhavatāmapi, anvayasyāviśiṣṭatvātkimiti sarvaḥ sarvaṃ na janayet | yathā bhavatāmanvayasyāviśeṣe'pi sarvaṃ sarvasya janakaṃ na bhavati tathā'smākamapīti yatkiñcidetat | kiṃca — bhedāviśeṣe'pi kaścijjanayati nāpara iti janakasvabhāvapratiniyamādevaṃ bhavet, ekasya yaḥ svabhāvo nāsau parasyeti kṛtvā, nacaivaṃ sati kiṃcidvirudhyate | yadā tvanugatasyaikātmano janakatvaṃ tadaikasyaikasminkārye janakatvamajanakatvaṃ ceti kathaṃ vidhipratiṣedhau yuktāvekādhārau | bhinnādhikaraṇau tu na viruddhāvityata "ekasye"tyāha | athāpi syānnāsmābhirekāntenānvaya eveṣṭo yenaikasyaikatra janakatvājanakatvavirodhaḥ syāt | kiṃ tarhi ? | bhedo'pyatrāsti | tenājanakatvaṃ na viruddhamiti | astu bhedaḥ, sa kiṃ janakasvabhāvādbhedastasyaivānugatasyajanakātmano'bhīṣṭaḥ, āhosvidanyasyeti vaktavyam | na tāvattasyaiva, nahi svabhāvādbhāvasya parāvṛttiryukta, niḥsvabhāvatvaprasaṅgāt | nāpyanyasya, bhede tasya janakasvabhāvasyāvikalasyājanakatvaṃ yuktamatiprasaṅgāt | bhavatu vā tasyaiva svasvabhāvādbhedastathā'pyekasya janakatvājanakatvavirodho na parihṛta eva | tathāhi — bhedādapi tasyaikasyākārako bhavet | nanu nānyo'nvayāt, kiṃ tarhi ?, sa evānvayastataśca sa evaikasya janakatvājanakatvavirodhastadavastha eva | anvetītyanvayo janaka eva svabhāva ucyate | nanvityabhimukhīkaraṇam | api ca — anvayavyatirekābhyāṃ viśeṣebhya eva kāryasiddhesta eva svalakṣaṇayuktāḥ, na sāmānyārtham, kriyākārilakṣaṇatvādvastutvasya, tataśca kiṃ sāmānyaṃ svalakṣaṇādbhinnāmāhosvidabhinnamiti kimarthakriyārthinastatra bhedābhedacintayā, yasmādyameva svabhāvamarthakriyāyogyamabhisandhāyaiṣa pumānarthakriyārthī pravarttate, tadgatāveva bhedābhedau cintyete'rthakriyārthibhirna vyasanitayā | anyathā hi yadyakalpitau bhedābhedau neṣyete, tadā tasyārthakriyāyogyasyātmanā — svena rūpeṇa bhedaḥ pāramārthiko'styeva, vyāvṛttyā ca vikalpabuddhipratibhāsā'nurodhinyā kṛtavyavasthā sāmānyatā'dhyavasitatadbhāvā'styevetyavivāda eva | iyataivārthakriyārthino bhedasāmānyacintā samāpteti kimanarthakriyākāriṇaḥ sāmānyasya bhedābhedacintayā | athāpi syādvastveva sāmānyamastu, kiṃ parikalpitayā vyāvṛttyetyāha — "vastvi"tyādi | yadi paṭādirūpaṃ ghaṭādiranviyāt, tadā madhūdakādyāharaṇārthī paṭādāvapi pravartteteti pravṛttyādeḥ prasaṅgaḥ syāt | ādiśabdāttulyotpattinirodhādiprasaṅga || 1764 || 1765 || || 1766 || 1767 || 1768 || 1769 || 1770 || 1771 || 1772 || || 1773 || 1774 || 1775 || [20.1776.1] atha saugatairiva parairapīdamiṣyate — tasmādyato yato'rtho nāvyāvṛttastannibandhanā jātibhedāḥ prakalpante tadviśeṣāvagāhina iti, atrāha — "kalpanāracitasye"tyādi | [20.1776.2] "kalpanāracitasyaiva vaicitryasyopavarṇane | ko nāmātiśayaḥ prokto vipranirgranthakāpilaiḥ || 1776 ||" [20.1776.3] "vaicitryasye"ti | bhedasya || 1776 || [20.1777–1778.1] "varddhamānakabhaṅgene"tyādinā kumārilamatamāśaṅkate | [20.1777–1778.2] "varddhamānakabhaṅgena rucakaḥ kriyate yadā | tadā pūrvārthinaḥ śokaḥ prītiścāpyuttarārthinaḥ || 1777 ||" [20.1777–1778.3] "hemārthinastu mādhyasthyaṃ tasmādvastu trayātmakam | notpādasthitibhaṅgānāmabhāve syānmatitrayam || 1778 ||" [20.1777–1778.4] sa hyāha — utpādasthitināśasvabhāvatvātsarvameva vastu tryātmakam | ekasmādapi prītyādikāryatrayadarśanāt, tathāhi — yadā varddhamānakaṃ bhaṅktvā rucakaḥ kriyate, tadā varddhamānakārthinaḥ śoka utpadyate, rucakārthinaḥ prītiḥ suvarṇārthinastu mādhyasthyam | yadi ca vastvekarūpameva syāt, tadaikākāraiva buddhiḥ syāt, na triprakārā | varddhamānakarucakau — bhājanaviśeṣau || 1777 || 1778 || [20.1779.1] syādetat — yadi nāma tryātmakaṃ vastviti siddhyati, tathā'pi nāśādirūpeṇa tryātmakamityetatkuta ityāha — "na nāśena vine"tyādi | [20.1779.2] "na nāśena vinā śoko notpādena vinā sukham | sthityā vinā na mādhyasthyaṃ tena sāmānyanityatā || 1779 ||" [20.1779.3] "tena sāmānyanityate"ti | yasmāt sthityādinā na mādhyasthyaṃ, tena — mādhyasthyasya sthityavinābhāvitvena, sāmānyasyāpi — savarṇatvasya, nityatā pratīyate 1779 || [20.1780–1783.1] "ityeta"dityādinā pratividhatte | [20.1780–1783.2] "ityetadapi no yuktamasāmānyāśrayatvataḥ | utpādasthitibhaṅgānāmekārthāśrayatā na hi || 1780 ||" [20.1780–1783.3] "samānakālatāprāpteḥ parasparavirodhinām | idaṃ tu kṣuṇabhaṅgitve sati sarvamanākulam || 1781 ||" [20.1780–1783.4] "varddhamānakabhāvasya kaladhautātmanaḥ katham | ananvaye vināśe hi kasyacicchokasambhavaḥ || 1782 ||" [20.1780–1783.5] "sarvathā pūrvarūpasya rucakasya tadātmanaḥ | janmanyutpadyate prītirnāvasthānaṃ tu kasyacit || 1783 ||" [20.1780–1783.6] asāmānyāśrayatvata ityetadgrahaṇakavākyam | asya vyākhyānamutpādasthitītyādi | yadi hi vastvekamapyutpādādisvabhāvena tryātmakaṃ syāttadā yugapatparasparavirodhina utpādasthitivināśāḥ prāpnuvanti, naca virodhināmekatra yugapadbhāvo yuktaḥ, anyathā hi virodhitvameva na syāt | kathaṃ tarhi matitrayasyotpattiryukteti cet, yathā yuktātathā śrūyatāmiti darśayannāha — "idaṃ tvi"ti | varddhamānātmako bhāvo varddhamānakabhāvaḥ, sa kiṃviśiṣṭaḥ, kaladhautātmā — kaladhautaṃ suvarṇaṃ sa evātmā svabhāvo yasyeti vigrahaḥ, tasya svataḥ — svarasena, vināśe sati kasyacittadarthinaḥ śoka utpadyate | apūrvasya turucakākhyabhāvasya tadātmano — hemātmanaḥ, janmani — utpāde sati, kasyacidrucakādhyavasitasya prītirutpadyate | natu kasyacitsuvarṇātmano'vasthānamasti niranvayatvādutpādavināśayoḥ || 1780 || 1781 || 1782 || 1783 || [20.1780–1783.7] yadyevaṃ kathaṃ tarhi mādhyasthyabuddhirityāhi — "śātakumbhe"tyadi | [20.1784–1785.1] "śātakumbhātmakau bhāvau yadā paśyati mūḍhadhīḥ | samānāparabhāvena sthiratvaṃ manyate tadā || 1784 ||" [20.1784–1785.2] "hemno'vasthitarūpatve tadrūpaṃ rucakādyapi | pūrvottarādyavasthāsu dṛśyetānekatā'nyathā || 1785 || iti syādvādaparīkṣā |" [20.1784–1785.3] śātakumbhātmakau suvarṇasvabhāvau varddhamānarucakākhyau bhāvau krameṇa yadā paśyati mūḍhamatiḥ, paśyannapi svabhāvavivekaṃ sadṛśāparotpattivipralabdho vivecayitumaśaktatvādataeva samānāparabhāvena bhrāntinimittena vipralabdho'vasthādvaye'pi hemnaḥ sthiratvaṃ manyate | "samānāparabhāve"neti | ahemavyāvṛttimātrasādharmyeṇa samānasyāparasya bhāva utpādaḥ samānāparabhāvaḥ | kathaṃ punaravasīyate samānāparabhāvena vipralabdhaḥ sthiratvaṃ manyate, na tu punarvastuna eva tathābhāvādityāha — "hemna" ityādi | yadi hemnaḥ sthiratvaṃ syāttadā tadavyatiriktaṃ rucakādyapi varddhamānāvasthāsu dṛśyeta, upalabdhilakṣaṇaprāptatvāt | anyathā — yadi rucakasya varddhamānāvasthāyāṃ na dṛṣṭirvarddhamānasya rucakāvasthāyāmupalabdhilakṣaṇaprāptasya, tadānīṃ tayoḥ parasparato bhedaḥ, tataśca tābhyāmavyatirekācca tatsvabhāvavaddhemno'pi bhedaḥ siddhaḥ syādityālocyāha — "anekatā'nyathe"ti | yaccāvadhīkṛtavastubhya ityādi bhedasādhanamuktaṃ tatra siddhasādhyataiveti dūṣaṇamucyate || 1784 || 1785 || {21 traikālyaparīkṣā} [21.1786.1] asaṅkrāntimityasya samarthanārthamāha — "heme"tyādi | [21.1786.2] "hemno'nugamasāmyena sthiratvaṃ manyate tadā | avasthābhedavānbhāvaḥ kaiścidbauddhairapīṣyate || 1786 ||" [21.1786.3] nā'vasthānaṃ tu kasyacidityatredaṃ codyam | nanu kathamidamucyate nāvasthānaṃ tu kasyaciditi, yāvatā kaiściddharmatrātaprabhṛtibhirbauddhairapi kālatrayāvasthito bhāva iṣṭo'vasthābhedāt, hemānugamasādharmyeṇa || 1786 || [21.1787–1790.1] etadeva dvitīyena ślokena darśayati | [21.1787–1790.2] "avasthābhedabhāve'pi yathā varṇyaṃ jahāti na | hemādhvasu tathābhāvo dravyatvaṃ tyajatyayam || 1787 ||" [21.1787–1790.3] "atītājātayorjñānamanyathā'viṣayaṃ bhavet | dvayāśrayaṃ ca vijñānaṃ tāyinā kathitaṃ katham || 1788 ||" [21.1787–1790.4] "karmātītaṃ ca niḥsattvaṃ kathaṃ phaladamiṣyate | atītānāgate jñānaṃ vibhaktaṃ yogināṃ ca kim || 1789 ||" [21.1787–1790.5] "na dravyāpohaviṣayā atītānāgatāstataḥ | adhvasaṅgraharūpādibhāvādervarttamānavat || 1790 ||" [21.1787–1790.6] tatra bhāvānyathāvādī bhadantadharmatrātaḥ, sa kilāha — dharmasyādhvasu varttamānasya bhāvānyathātvameva kevalaṃ natu dravyasyeti | yathā suvarṇadravyasya kaṭakakeyūrakuṇḍalādyabhidhānanimittasya guṇasyānyathātvaṃ na suvarṇasya, tathā dharmasyānāgatādibhāvādanyathātvam | tathā hi — anāgatabhāvaparityāgena varttamānabhāvaṃ pratipadyate dharmo, varttamānabhāvaparityāgena cātītabhāvam, natu dravyānyathātvaṃ, sarvatra dravyasyāvyabhicārāt | anyathā'nya evānāgate'nyo varttamāno'nyo'tīta iti prasajyate | kaḥ punarbhāvasteneṣṭaḥ ? | guṇaviśeṣaḥ, yato'tītādyabhidhānajñānapravṛttiḥ | lakṣaṇānyathāvādī bhadantaghoṣakaḥ | sa kilāha | dharmo'dhvasu varttamāno'tīto'tītalakṣaṇayukto'nāgatapratyutpannābhyāṃ lakṣaṇābhyāmaviyuktaḥ, yathā puruṣa ekasyāṃ striyāṃ raktaḥ śeṣāsvavirakta evamanāgatapratyutpannāvapi vācye | asya hyatītādilakṣaṇavṛttilābhāpekṣo vyavahāra iti pūrvakādbhedaḥ | avasthānyathāvādī bhadantavasumitraḥ | sa kilāha — dharmo'dhvasu varttamāno'vasthāmavasthāṃ prāpyānyo'nyo nirdiśyate'vasthāntarato, na dravyataḥ, dravyasya triṣvapi kāleṣvabhinnatvāt | yathā mṛdguḍikā ekāṅke prakṣiptā ekamityucyate, śatāṅke śataṃ, sahasrāṅke sahasraṃ, tathā kāritre'vasthito bhāvo varttamānastataḥ pracyuto'tītastadaprāpto'nāgata iti | asya vyavasthāpekṣayā vyavahāro yathā mṛdguḍikāyāṃ, nahitasyāḥ svabhāvānyathātvaṃ bhavati, kiṃ tarhi ?, sthānaviśeṣasambandhātsaṅkhyābhidyotakaṃsaṃjñāntaramutpadyate | anyathānyathiko buddhadevaḥ, sa kilāha — dharmo'dhvasu varttamānaḥ pūrvāparamapekṣyānyonya ucyata iti | yathaikā strī mātā cocyate duhitā ceti | asya pūrvāparāpekṣo vyavahāraḥ, yasya pūrvamevāsti nāparaḥ so'nāgataḥ, yasya pūrvamasti aparaṃ ca sa varttamānaḥ, yasyāparameva na pūrvaṃ so'tīta, ityete catvāraḥ sarve'stivādā bhāvalakṣaṇā'vasthānyathānyathikasaṃjñitāḥ | tatra prathamaḥ pariṇāmavāditvātsāṅkhyamatānna bhi dyate | yastasya pratiṣedhaḥ so'syāpi draṣṭavyaḥ | tathāhi — pūrvasvabhāvāparityāgena vā pariṇāmo bhavet, parityāgena vā | yadyaparityāgena tadā'dhvasaṅkaraprasaṅgaḥ | atha parityāgena, tadā sadā'stitvavirodhaḥ | dvitīyasyāpi vādino'yaṃ saṅkara eva, sarvasya sarvalakṣaṇayogāt | puruṣastvarthāntarabhūtarāgasamudācārādrakta ucyate'viraktaśca samanvāgamamātreṇa, natu dharmasya lakṣaṇasamudācāro lakṣaṇasamanvāgamo vā prāptilakṣaṇo'sti, anyatvaprasaṅgāllakṣaṇasya prāptivaditi na sāmyaṃ dṛṣṭāntasya dārṣṭyāntikena tṛtīyasya kāritreṇādhvavyavastheti tasya vistareṇa dūṣaṇaṃ vakṣyate | caturthasyāpyekasminnevādhvani trayo'dhvānaḥ prāpnuvati | tathāhi | atīte'dhvani pūrvapaścimau kṣaṇāvatītānāgatau madhyamaḥ kṣaṇaḥ pratyutpanna iti | eṣā dūṣaṇadigeṣāṃ spaṣṭā | tṛtīyamevārabhyabhūyastraikālyaparīkṣā''rabhyate | hemadṛṣṭāntena tu siddhāntopakṣepamātraṃ kṛtam, natu dharmatrātadarśanamevābhimatam | tathāca vakṣyati "kāritreṇa vibhāgo'yamadhvanāṃ yatprakalpyata" iti | naca dharmatrātasya kāritreṇādhvavyavasthā, kiṃ tarhi ?, vasumitrasya | tatra yadyatītānāgataṃ na syāt, abhūnmahāsammato bhaviṣyati śaṅkhaścakravarttītyatītājātayorvijñānaṃ nirālambanameva syāt | tataśca vijñānameva na syādālambanābhāvāditi bhāvaḥ | tathāhi — prativastu vijñaptyātmakaṃ vijñānam, asati ca jñeye na kiñcidanena jñeyamityavijñānameva syāt | kiñci — dvayaṃ pratītya vijñānamutpadyata iti bhagavatoktam "katamaddvayam, cakṣūrūpāṇi yāvanmanodharmā" iti | asati cātītānāgate tadālambanaṃ vijñānaṃ dvayaṃ pratītya na syādityāgamavirodhaḥ | apicātītaṃ karma phaladaṃ na syādyadi tanniḥsattvaṃ sattāśūnyaṃ bhavet, phalotpattikāle vipākahetorabhāvāt | nacāsataḥ kāryotpādanaśaktirasti, sarvasāmarthyavirahalakṣaṇatvādasattvasya | kiṃca — āsīnmāndhāno brahmadatto, bhaviṣyati śaṅkhaścakravarttī maitreyastathāgata, ityādinā vibhāgena yogināmatītādiviṣayaṃ vibhaktaṃ vijñānaṃ na syāt | na hyasatāṃ vibhāgo'sti | tasmādatītānāgatā bhāvāḥ śrīharṣādayo na dravyapratiṣedharūpāḥ, adhvasaṃgṛhītarūpāditvenopādiṣṭatvādvarttamānavat | uktaṃ hi bhagavatā— "atītaṃ cedbhikṣavo rūpaṃ nābhaviṣyannaśrutavānāryaśrāvako'tītarūpe'napekṣo'bhaviṣyat | yasmāttarhyastyatītaṃ rūpaṃ tasmācchutavānāryaśrāvako'tītarūpe'napekṣo bhavatīti vistaraḥ tathā yatkiṃcidrūpamatītamanāgatādi tatsarvamabhisaṃkṣipya rūpaskandha iti saṅkhyāṃ gacchatī"tyādi | adhvanā saṅgraho yeṣāṃ te'dhvasaṅgrahā rūpādayaḥ | ādiśabdena vedanādiparigrahaḥ | teṣāṃ bhāvo rūpāditvam | atrāpyādiśabdena duḥkhasamudayānityānātmāditvenopadiṣṭatvāditi gṛhyate || 1787 || 1788 || 1789 || 1790 || [21.1791–1793.1] athāpi syāt — ākāśavatsadāvasthitatvādatītādivyavasthā tarhi kathamityāha — "nacaiva"mityādi | [21.1791–1793.2] "nacaivamiha mantavyamadhvabhedaḥ kuto nvayam | kāritreṇa vibhāgo'yamadhvanāṃ yatprakalpyate || 1791 ||" [21.1791–1793.3] "kāritre varttate yo hi varttamānaḥ sa ucyate | kāritrātpracyuto'tītastadaprāptastvanāgataḥ || 1792 ||" [21.1791–1793.4] "phalākṣepaśca kāritraṃ dharmāṇāṃ janakaṃ na tu | na vākṣepostyatītānāṃ nātaḥ kāritrasambhavaḥ || 1793 ||" [21.1791–1793.5] yataḥ saṃprāptakāritro varttamāna ucyate, uparatakāritro'tītaḥ, aprāptakāritro'nāgata ityadhvānaḥ kāritreṇa vyavasthitāḥ | kiṃ punaratra kāritramamipretam, yadi darśanādilakṣaṇo vyāpāraḥ, yathā pañcānāṃ cakṣurādīnāṃ darśanādikam — yataścakṣuḥ paśyati śrotraṃ śṛṇoti ghrāṇaṃ jighrati jihvā svādayatītyādivijñānasyāpi vijñātṛtvaṃ, vijānātīti kṛtvā rūpādīnāmindriyagocaratvam | evaṃ sati pratyutpannasya tatsabhāgasya cakṣuṣo nidrādyavasthāyāṃ kāritrābhāvādvarttamānatā na syāt | atha phaladānagrahaṇalakṣaṇaṃ kāritram — yathā cakṣuṣā sahabhavā dharmā jātyādayaḥ puruṣakāraphalam, anantarotpannaṃ cakṣurindriyaṃ puruṣakāraphalamadhipatiphalaṃ niṣyandaphalaṃ ca, etatphalaṃ jananātprayacchaddhetubhāvāvasthānādgṛhṇaccakṣurvarttamānamucyata iti | evaṃ tarhyatītānāmapi sabhāgasarvatragavipākahetūnāṃ phaladānābhyupagamādvarttamānatvaprasaṅgaḥ | atha samastameva phaladānagrahaṇalakṣaṇaṃ kāritramiṣyate | evamatītasya sabhāgahetvāderarddhavarttamānatvaprasaṅgaityetaddoṣabhayādācāryasahantabhadra āha — dharmāṇāṃ kāritramucyate phalākṣepaśaktiḥ, natu phalajananaṃ, nacātītānāṃ sabhāgahetvādīnāṃ phalākṣepo'sti, varttamānāvasthāyāmevākṣiptatvāt | nacākṣiptasyākṣepo yukto'navasthāprasaṅgāt | tasmādatītānāṃ na kāritrasambhava iti nāsti lakṣaṇasaṅkara iti || 1791 || 1792 || 1793 || [21.1794–1796.1] "tai"rityādinā pratividhatte | [21.1794–1796.2] "taiḥ kāritramidaṃ dharmādanyattadrūpameva vā | abhyupeyaṃ yadanyā'sti gatiḥ kācinna vāstavī || 1794 ||" [21.1794–1796.3] "anyatve varttamānānāṃ prāgūrdhvaṃ vā'svabhāvatā | hetutvasaṃskṛtatvādeḥ kāritrasyeva gamyatām || 1795 ||" [21.1794–1796.4] "anyathā nityatāpattiḥ svabhāvāvasthiteḥ sadā | naitadrūpātiriktaṃ hi vidyate nityalakṣaṇam || 1796 ||" [21.1794–1796.5] tatkāritraṃ dharmādanyadvā syādananyadveti tairabhyupagantavyam, anyānanyayoranyonyaparihārasthitalakṣaṇatvāt | ekaniṣedhasyāparavidhināntarīyakatvāt | nānyā vastuno gatirasti | tatra yadyanyattadā varttamānānāṃ prāgūrdhvāvasthayoḥ niḥsvabhāvatā prāpnoti | hetutvasaṃskṛtatvāddhetoḥ kāritravat | ādiśabdena vastutvādayo gṛhyante | anyathā yadi prāgūrdhvaṃ ca niḥsvabhāvatā na syāttadā sarvasya saṃskṛtasya nityatā prāpnoti, svamāvasya sarvadā vyavasthitatvāt | naca sadāsattvavyatirekeṇa nityatvalakṣaṇamasti yadāha— "nityaṃ tamāhurvidvāṃso yaḥ svabhāvo na naśyatī" ti || 1794 || 1795 || || 1796 || [21.1797–1798.1] syādetat — yadi nāma nityatā śaktiḥ | hetutvasaṃskṛtatvādestu hetoḥ kathaṃ sādhyavipakṣeṇa virodha ityāha — "nityasye"tyādi | [21.1797–1798.2] "nityasya hetutā pūrvaṃ kramākramavirodhataḥ | niṣiddhā saṃskṛtatvaṃ hi vyaktaṃ nitye nirāspadam || 1797 ||" [21.1797–1798.3] "skandhādivyatiriktasya kāritrasyopavarṇane | svasiddhāntavirodhaśca durnivāraḥ prasajyate || 1798 ||" [21.1797–1798.4] "pūrva"miti | sthirabhāvaparīkṣāyām | sarvasya ca saṃskṛtasyānityatvābhyupagamātsaṃskṛtatvaṃ nitye na sambhavatīti spaṣṭamevāvasīyate | kiṃca — skandhāyatanavyatiriktasya kāritrasyopavarṇane siddhāntavirodhaḥ, tathāhi bhagavatoktam "sarvaṃ sarvamiti brāhmaṇa yaduta pañcaskandhā dvādaśāyatanāni, aṣṭādaśadhātava" iti || 1797 || || 1798 || [21.1799–1800.1] "ananyatve'pi kāritraṃ dharmādavyatirekataḥ | svarūpamiva dharmasya prasaktaṃ sārvakālikam || 1799 ||" [21.1799–1800.2] "tataścādhvavibhāgo'yaṃ tadvaśānna prakalpyate | na hi tasya cyutiḥ prāptiraprāptirvā vibhāgataḥ || 1800 ||" [21.1799–1800.3] athānanyatkāritramabhyupagamyate tadā dharmasvarūpavattadavyatirekāttadapi sārvakālikaṃ prāpnoti | tataśca kāritrātpracyuto'tītastatprāpto varttamānastadaprāpto'nāgata iti kāritravaśādayamadhvavibhāgo na syāt | yato'sya kāritrasya yadi vibhāgena yadi prāptyaprāptayaḥ syustadā syādayamadhvavibhāgaḥ, ga ca tāni vibhāgena sambhavanti, sadāvasthitaikarūpasya vibhāgābhāvāt || 1799 || 1800 || [21.1801.1] "kāritrāvyatirekādvā dharmaḥ kāritravadbhavet | pūrvāparavyavacchinnamadhyamātrakasarvavān || 1801 ||" [21.1801.2] kiñca — kāritrādavyatiriktatvāddharmo'pi pūrvāparakoṭiśūnyasattāyogī prāpnoti kāritravat | pūrvāparavyavacchinnaṃ — pūrvāparakoṭiśūnyaṃ, madhyamātrakaṃ ca tatsarvaṃ ceti vigrahaḥ | tadasyāstīti tadvān || 1801 || [21.1802–1803.1] "kāritra"mityādinā parasparaviruddhābhyupagamodbhāvanenopahasati | [21.1802–1803.2] "kāritraṃ sarvadā nāsti sadā dharmaśca varṇyate | dharmānnānyacca kāritraṃ vyaktaṃ devaviceṣṭitam || 1802 ||" [21.1802–1803.3] "kāritrāntarasāpekṣā tatrāpyadhvasthitiryadi | tulyaḥ paryanuyogo'yaṃ nanu sarvatra dhāvati || 1803 ||" [21.1802–1803.4] evaṃ tarhi rūpādidharmo na sadāstīti prasaktaṃ kāritrādavyatiriktatvādityāha — "sadā dharmaśce"ti | evamapi dharmādanyatkāritraṃ prasajyata ityāha — "dharmānnānyaccakāritram" | devāḥ — īśvarādayaḥ, te hi yuktāyuktamanālocya svātantryeṇaiva varttanta iti, teṣāṃ yathāceṣṭitaṃ yuktinirapekṣaṃ svātantryeṇa pravṛttistadvadetaditi yāvat | kiṃca — yadi kāritrasya kāritramantareṇānāgatāditvamiṣyate, na tarhi vaktavyamadhvānaḥ kāritreṇa vyavasthitā iti, vyabhicārāt | yathā kāritrasya svarūpasattāpekṣayā'nāgatāditvaṃ vyavasthāpyate, evaṃ bhāvānāmapyanāgatāditvaṃ bhaviṣyatīti kiṃ kāritrakalpanayā | atha mābhūdvyabhicāradoṣa iti kāritrasyāpi kāritramabhyupagamyate, tadā tatrāpi vyatirekādicintayā tulyaḥ paryanuyogaḥ | anavasthādoṣaśca || 1802 || 1803 || [21.1804–1805.1] yaduktamananyatve'pi kāritraṃ sārvakālikaṃ prāpnoti dharmasvarūpavadaviśeṣāditi | atra bhadantasahantabhadra āha — [21.1804–1805.2] "svarūpādvyatirikto'pi dṛṣṭaḥ sapratighatvavat | viśeṣaścedidaṃ naiva prakṛtasyopakārakam || 1804 ||" [21.1804–1805.3] "nahi sapratighatvādiḥ padārthasyānugāminaḥ | kādācitko mataḥ kaścidbhāvasyaiva tathodbhavāt || 1805 ||" [21.1804–1805.4] svarūpādvyatiriktopi viśeṣako dharmo dṛṣṭo yathā sapratighatvādiḥ pṛthivyādīnām, te hi padārthatvenāviśiṣṭā api sapratighā apratighāḥ sanidarśanā anidarśanā itisvarūpādvyatiriktairdharmairviśiṣṭāḥ pratīyante tadvatkāritreṇāpi dharma iti | tadetatprakṛtānupakārakam | tathāhi — idamatra prakṛtam, padārthātkāritrasyābhede'bhyupagamyamāne satyekasyaiva padārthasyātmabhūtakāritrasyāviśeṣāttadvaśādayamadhvavibhāgo nāvakalpata iti | pṛthivyādayastu parasparamanyonyalakṣaṇabhedāsaṅgābhinnā iti yuktaṃ yatkecitsapratighā bhavanti kecidapratighā eva yathā vedanādayaḥ | natu ya evāpratighāsta eva sapratighā iti, yato na kaścideko'nugāmī padārthātmāsti, pṛthivyādīnāṃ yatsapratighatvādidharmaḥ kādācitko bhavet | kiṃ tarhi ?, bhāvasya niravayavasya tathā sajātīyavijātīyavyāvṛttasyodbhava iti na svarūpāvyatirikto dharma ekasya bhedako yuktaḥ || 1804 || 1805 || [21.1806.1] kathaṃ rūpasya sapratighatvamiti vyatirekīva vyapadeśo yadi svarūpāvyatirikto dharmo bhedako na bhavedityāha — "anākṣipte"tyādi | [21.1806.2] "anākṣiptānyabhedena bhāva eva tathocyate | tadrūpasyeti śabdena cetaso vāsanāpi ca || 1806 ||" [21.1806.3] "anākṣiptānyabhedene"ti | bhedāntarapratikṣepeṇetyarthaḥ | "tathocyata" iti | vyatirekīva | "ta"diti | sapratighatvam | "śabdene"ti | rūpasya (sa)pratighatvamityanena | atra dṛṣṭāntamāha — "cetaso vāsanāpice"ti | apiceti samudāyo nipāta ivārthe dṛṣṭavyaḥ || 1806 || [21.1807–1809.1] punaḥ sa evāha — na kāritraṃ dharmādanyat, tadvyatirekeṇa svabhāvānupalabdheḥ, nāpi dharmamātram, svabhāvāstitvepi kadācidabhāvāt | na ca na viśeṣaḥ, kāritrasyaprāgabhāvāt, santānavat | yathā dharmanairantaryotpattiḥ santāna ityucyate, na cāsau dharmavyatiriktastadavibhāgena gṛhyamāṇatvāt, naca dharmamātram, ekakṣaṇasyāpi santānatvaprasaṅgāt, naca nāsti, tatkāryasadbhāvāditi | āha ca — santatikāryaṃ ceṣṭaṃ, na vidyate sāpi santatiḥ kācit | tadvadavagaccha yuktyā kāritreṇā'dhvasaṃsiddhimiti, atrāha — "tattvānyatve"tyādi | [21.1807–1809.2] "tattvānyatvaprakārābhyāmavācyamatha varṇyate | santānādīva kāritraṃ syādevaṃ sāṃvṛtaṃ nanu || 1807 ||" [21.1807–1809.3] "ataśca kalpitatvena tatkvacinnopayujyate | kārye santativadyasmādvastvevārthakriyākṣamam || 1808 ||" [21.1807–1809.4] "sannidhānaṃ ca tasyedaṃ bhāvikaṃ neti tatkṛtam | adhvatrayavyavasthānaṃ tātvikaṃ nopapadyate || 1809 ||" [21.1807–1809.5] "santānādīve"ti | ādiśabdena samūhādiparigrahaḥ | yathā santānibhyastattvānyatvenāvācyatvātpudgalavatsantāno niḥsvabhāvaḥ (tathā kāritraṃ nissvabhāvaṃ) syāt, svabhāve hi sati tattvamanyatvaṃ vā'vaśyambhāvi, tataśca tatkāritraṃ kalpitatvānna kvacitkārye santativadupayujyeta | nahi kalpitasya santānasya kvacitkārye'styupayogastasyaniḥsvabhāvatvāt | svabhāvapratibaddhatvātkāryodayasya | tasmādvastveva santānisvabhāvamarthakriyākṣamam | na santānaḥ kalpitaḥ | tataśca kāritrasya prajñaptisattvātprāganu paścādapi na paramārthataḥ sannidhānamastīti tadvaśādadhvatrayavyavasthānamapi kalpitameva syānnabhāvikam || 1807 || 1808 || 1809 || [21.1810–1815.1] tathāpi syādbhavatu kāritraṃ prajñaptisat, tatkṛtaṃ cāpyadhvavyavasthānaṃ prajñaptisat, tataśca ko doṣa ityāha — "kāritrākhye"ti | [21.1810–1815.2] "kāritrākhyā phalākṣepaśaktiryā śabdagocarā | śaktereva ca vastutvātsā prajñaptisatī katham || 1810 ||" [21.1810–1815.3] "yaccedamiṣyate rūpaṃ dāhapākādikāryakṛt | atītānāgatāvasthaṃ kiṃ tadevābhyupeyate || 1811 ||" [21.1810–1815.4] "tadeva cetkathaṃ nāma tasyaivaikātmanaḥ sataḥ | akriyā ca kriyā cāpi kriyāviratirityapi || 1812 ||" [21.1810–1815.5] "ekasminnirviśiṣṭesminparasparaparāhatāḥ | prakārāḥ kathamete hi yujyante nāma vastuni || 1813 ||" [21.1810–1815.6] "ekāvasthāparityāge parāvasthāparigrahāt | naivaitannirviśiṣṭaṃ cedvastvadhvasviti kalpyate || 1814 ||" [21.1810–1815.7] "kiṃ vai bhāvādvibhidyante'vasthā nākartṛtāptitaḥ | tāsāmeva hi sadbhāvātkāryasattopalabhyate || 1815 ||" [21.1810–1815.8] phalākṣepaśaktirhi dharmāṇāṃ kāritramiti bhavatā varṇitam | sāca phalākṣepaśaktiḥ prajñaptisatī (kathaṃ) bhavet | naiva bhavediti yāvat | tataśca tadvaśādadhvavyavasthānaṃtāttvikameveṣṭaṃ bhavatīti bhāvaḥ | kiṃca — yadetaddāhapākādyarthakriyākāri vahnyādirūpamupalabhyate, kiṃ tadevātītānāgatāvasthamāhosvidanyat | yadi tadeva, kathamekasminnirviśiṣṭe'sminrūpādike vastunyakriyādayaḥ parasparaviruddhā dharmā yujyante | yena yathākramamanāgatavarttamānātītavyavasthā syāt | yadi hi viruddhadharmādhyāse'pyekatvaṃ syāt, utsannā tarhi bhedavyavasthā, tataśca sarvameva jagadekameva syāt | ekatve ca sahotpattyādiprasaṅgaḥ | athāpyavasthāparityāgaparigrahabhedena bhinnatvādadhvasu vastu na nirviśiṣṭamiti kalpate, evamapi kiṃ tā avasthā bhāvādbhinnā āhosvidabhinnā iti vaktavyam | para āha — neti | midyante bhāvāditi sambandhaḥ | kasmāt ?, bhāvasyākarttṛtāptitaḥ — akarttṛtvaprasaṅgāt | anvayavyatirekābhyāṃ tāsāmevāvasthānāṃ kāryaṃ prati sāmarthyasiddheḥ || 1810 || 1811 || 1812 || 1813 || 1814 || 1815 || [21.1816–1820.1] atra dūṣaṇamāha — "abheda"mityādi | [21.1816–1820.2] "abhedamanumanyante kathamadhvasu vastunaḥ | tā abhūtvā bhavantyaśca naśyantyaśca tadātmikāḥ || 1816 ||" [21.1816–1820.3] "avasthāyāṃ ca madhyāyāṃ svarūpeṇaiva kārakam | tattadeva svarūpaṃ ca daśayoranyayorapi || 1817 ||" [21.1816–1820.4] "tadā kriyākriyābhraṃśau kathamasya tayormatau | pararūpeṇa kartṛtve prāptā'syākartṛtā punaḥ || 1818 ||" [21.1816–1820.5] "atītānāgatāvasthamanyaccedanalādikam | tatsāṅkaryādidoṣo'yamasminpakṣe nirāspadaḥ || 1819 ||" [21.1816–1820.6] "tadidānīmabhūtvaiva kāryayogyaṃ prajāyate | na ca tiṣṭhati bhūtveti siddhā'syānanvayātmatā || 1820 ||" [21.1816–1820.7] vastunaḥ sakāśādabhedaṃ kathamavasthā (sva)numanyante — pratipadyante | naiva | yasmādabhūtvā bhavantyavasthā bhūtvā ca vinaśyanti | naca tathā vastviṣṭam, sarvadā'stitvābhyupagamāt | tataśca kathaṃ tā abhūtvā bhavantyo vinaśyantyaśca tadātmikā yuktāḥ | naiva | bhinnayogakṣematvāt | anyathā hi tadātmatvenāsāmapi sadā'stitvaprasaṅgo vastu svabhāvavat, tato'vyatirekādvastuno vā'bhūtvābhāvādiprasaṅgo'vasthāsvarūpavat | bhavatu cāvasthābhedaparakalpanā, tathāpi viruddhadharmādhyāso na parihṛta eva, tathāhi — vastu madhyāvasthāyāṃ kiṃ svarūpeṇa kārakamāhosvitpararūpeṇa, yadi svarūpeṇa tadeva svarūpamanyayorapi daśayoratītānāgatāvasthayorastīti kathamasya kārakasvabhāvasya kriyākriyābhraṃśau syātām | atha pararūpeṇa, tadā'syākartṛtā punaḥ prāptetyavastutvaprasaṅgaḥ | evaṃ tāvattadeva vahnyādirūpamatītānāgatāvasthāyāṃ na yuktam | athānyat, asminpakṣe na bhavatyekatra kriyākriyādiparasparaparāhatadharmasāṅkaryādidoṣaḥ, bhinnatvādvastunaḥ | kiṃ tu yattaddāhapākādikāryayogyamanalādikaṃ vastu tadabhūtvā jāyate, bhūtvā ca vigacchatīti sadā'stitvābhyupagamavirodhaḥ syāt, anvayābhāvāt || 1816 || 1817 || || 1818 || 1819 || 1820 || [21.1821.1] syādetat — yadyapi kāryayogyamabhūtvā jāyate, bhūtvā ca vigacchatīti, tathāpyatītānāgatāvasthāyāmakāryayogyaṃ vastu vidyata eva, tataśca na sadā'stitvābhyupagamavirodha ityāha — "sa eve"ti | [21.1821.2] "sa eva bhāviko bhāvo ya evāyaṃ kriyākṣamaḥ | sa ca nāsti tayoryosti na tasmātkāryasambhavaḥ || 1821 ||" [21.1821.3] sa eveti | arthakriyākṣamaḥ | "tayo"riti | atītānāgatāvasthayoḥ | yostīti | akāryayogyaḥ || 1821 || [21.1822–1828.1] athāpi syāt — atītasya sabhāgahetvādeḥ kāryayogyatvamiṣyata eva, tataścāsiddhametanna tasmātkāryasambhava ityāha — "atītaśce"ti | [21.1822–1828.2] "atītaśca padārtho'yamabhūtvā bhavanātsphuṭam | varttamāno'nyavatprāptaḥ kādācitkatayāpi ca || 1822 ||" [21.1822–1828.3] "sadā sattvamasattvaṃ vā'hetutve'nyānapekṣaṇāt | hetorniyatasattvaśca varttamāno'rtha ucyate || 1823 ||" [21.1822–1828.4] "pratisaṅkhyānirodhādivailakṣaṇyaṃ parairmatam | saṃskṛtatvaṃ ca rūpāderjātisthityādiyogataḥ || 1824 ||" [21.1822–1828.5] "tatra jātirviśeṣaṃ kaṃ janayantyabhidhīyate | janikā'syeti tadrūpādajātādaparaṃ param || 1825 ||" [21.1822–1828.6] "aśakyotpādanastāvadananyo'tiśayastataḥ | sattvātprāgapi niṣpatterniṣpattyuttarakālavat || 1826 ||" [21.1822–1828.7] "anyastvatiśayo nāsti vyatirekādasaṅgateḥ | asatkāryaprasaṅgaśca tasya pūrvamasattvataḥ || 1827 ||" [21.1822–1828.8] "anyathātve sthitau nāśe cānyānanyavikalpayoḥ | jarādiviṣayā doṣā eta evānuṣaṅgiṇaḥ || 1828 ||" [21.1822–1828.9] "anyava"diti | avivādāspadībhūtavarttamānavat | "kādācitkatayā'pi ce"ti | varttamāno'nyavatprāpta iti sambandhaḥ | na cāyaṃ heturananvayaḥ, tathāhi — hetupratyayajanito yo'rthaḥ sa varttamāna ucyate, yaśca kādācitkaḥ so'vaśyaṃ hetupratyayanimittaḥ, yasmādahetukasya dve eva gatī, yaduta sadā sattvamasattvaṃ vā, anyānapekṣaṇāt, tasmādyaḥ kādācitkaḥ so'vaśyaṃ hetupratyayanirmitasattvaḥ, yaśca hetupratyayanirmitasattvaḥ so'vaśyaṃ varttamāna eveti siddham | varttamānatvena kādācitkatvasya vyāptiḥ | kiṃca — yadyatītānāgataṃ dravyato'sti tadā sarvasaṃskārāṇāṃ śāśvatatvaprasaṅgaḥ | tataśca pratisaṅkhyānirodhādibhyo rūpādīnāṃ viśeṣo na prāpnoti | atha rūpādeḥ saṃskṛtalakṣaṇayogātsaṃskṛtatvaṃ nākāśādīnāṃ, tena bhavati pratisaṅkhyānirodhādervailakṣaṇyaṃ rūpāderiti parairmataṃ, tadetadasamyak, tathāhi — jātirjarāsthitiranityatā ceti catvārīmāni saṃskṛtalakṣaṇāni | tatra jātirjanayati, sthitiḥ sthāpayati, jarā jarayati, anityatā vināśayatītyevaṃ jananādireṣāṃ vyāpāra iṣṭaḥ | tatra jātistāvatkaṃ viśeṣaṃ janayantī satyasya rūpāderjaniketyabhidhīyate, kiṃ tasmādrūpādeḥ paraṃ — vyatiriktamāhosvidaparam — avyatiriktaṃ viśeṣaṃ janayantīti pakṣadvayam | tatra na tāvadavyatiriktaṃ, yasmādasau viśeṣo jātivyāpārātprāgapi niṣpannatvādaśakyakriyaḥ, niṣpattyuttarakālavat | nahi niṣpannasya kriyāyuktā'navasthāprasaṅgāt | nāpi vyatirikto'tiśayaḥ kriyate, vyatireke hyasya rūpāderayamatiśaya iti sambandhāsiddheḥ | tathāhi — na tādātmyalakṣaṇaḥ sambandho vyatirekābhyupagamāt | anabhyupagame vā pūrvoktadoṣaprasaṅgāt | nāpi tadutpattilakṣaṇo jātereva tadutpatteḥ | na cānyaḥ sambandho'sti, ādhārādheyatvādīnāṃ tadutpattyantargatatvāt | atha tadutpattirabhyupagamyate, tanmātrabhāvino viśeṣasya nityotpattiprasaṅgājjātiḥ kiṅkarī syāt | jātimapekṣyotpādayatīti cet, na hyanupakā riṇyāṃ jātāvapekṣāyuktā'tiprasaṅgāt | upakāre vā tasyopakārasyātiśayavattatvānyatvacintāyāmanavasthāprasaṅgāt | tasmādvyatireke sati sambandho siddhyati | kiṃca — tasyātiśayasya pūrvamasatvādasatkāryamabhyupagataṃ bhavet | evaṃ jarayānyathātve kriyamāṇe sthityā'vasthiteranityatayā ca nāśe kriyamāṇe, eṣāmanyathātvādīnāmanyā'nanyavikalpe sati ye doṣāste jātivajjarādiṣvapi vācyāḥ || 1822 || 1823 || || 1824 || 1825 || 1826 || 1827 || 1828 || [21.1829–1830.1] "svakāryārambhiṇa ime sāmarthyaniyamātmanā | jātyādayaśca tadrūpaṃ prākpaścādapi vidyate || 1829 ||" [21.1829–1830.2] "samartharūpabhāvācca prārabhante na kiṃ tadā | svānurūpāṃ kriyāṃ tasyāḥ prārambhe cāmitādhvatā || 1830 ||" [21.1829–1830.3] kiṃca — jātyādīnāṃ svakāryārambhitvaṃ yattatsamarthasvabhāvaniyamādiṣṭaṃ, sa ca samarthaḥ svabhāvasteṣāṃ sarvadā'stīti sadaiva svakāryārambhitvaprasaṅgaḥ | naca hetupratyayavaikalyaṃ teṣāmapi sadāvasthitatvāt | tataścātītānāgatāvasthayorjātyādibhirjananādisvakāryakaraṇādekasminnevādhvanyaparimitādhvaprasaṅgaḥ || 1829 || 1830 || [21.1831–1832.1] "kiṃcātītādayo bhāvāḥ kṣaṇikāḥ syurna vā yadi | ādyāḥ punastayoḥ prāptā saivāparimitādhvatā || 1831 ||" [21.1831–1832.2] "yaḥ kṣaṇo jāyate tatra varttamāno bhavatyasau | utpadya yo vinaṣṭaśca so'tīto bhāvyanāgataḥ || 1832 ||" [21.1831–1832.3] apica — atītānāgatāḥ kṣaṇikā vā syurna vā kṣaṇikā iti pakṣadvayam | tatra yadyādyāḥ — kṣaṇikā iti yāvat, tadā saivāmitādhvatā prāptā | yaḥ kṣaṇa iti tāmeva darśayati || 1831 || 1832 || [21.1833–1834.1] "athāpyakṣaṇikāste syuḥ kṛtāntaste virudhyate | kṣaṇikāḥ sarvasaṃskārāḥ siddhānte hi prakāśitāḥ || 1833 ||" [21.1833–1834.2] athākṣaṇikā iti pakṣaḥ, evaṃ sati kṛtāntavirodhaḥ — kṛtāntaḥ siddhānta ucyate | tathāhi kṣaṇikāḥ sarvasaṃskārā iti siddhāntaḥ || 1833 || [21.1833–1834.3] "yuktibādhā'pi santaścenniyamātkṣaṇabhaṅginaḥ | varttamānā iva prāktu pratibandho'tra sādhitaḥ || 1834 ||" [21.1833–1834.4] kiṃca — na kevalaṃ siddhāntavirodho mānavirodho'pi pratijñāyāḥ | tathāhi — yatsattatsarvaṃ kṣaṇikaṃ yathā varttamānaṃ, santaścātītānāgatā iti niyamātkṣaṇabhaṅginaḥ prāptāḥ | prāktu — kṣaṇabhaṅgādhikāre, pratibandho'sya hetoḥ prasādhita iti nānaikāntikatvam | tathāhi — arthakriyākāritvaṃ sattvalakṣaṇam, akṣaṇikasya ca kramayaugapadyābhyāmarthakriyāvirodhādarthakriyānivṛttau tallakṣaṇasya sattvasya nivṛttiriti sādhyavipakṣānnivṛttaṃ sattvam || 1834 || [21.1835–1840.1] "arthakriyāsamarthāḥ syuratītānāgatā ime | na vā sāmarthyasadbhāve varttamānāstadanyavat || 1835 ||" [21.1835–1840.2] "avarttamānatāyāṃ tu sarvaśaktiviyoginaḥ | naṣṭājātāḥ prasajyante vyomatāmarasādivat || 1836 ||" [21.1835–1840.3] "tulyaparyanuyogāśca sarve vyomādayo'kṛtāḥ | anaikāntikatāklṛpterna tepi vinibandhanam || 1837 ||" [21.1835–1840.4] "niyamārthakriyāśaktirbhāvānāṃ pratyayodbhavā | ahetutve samaṃ sarvamupayujyeta sarvataḥ || 1838 ||" [21.1835–1840.5] "niyatārthakriyāśaktijanma pratyayanirmitam | varttamānasya bhāvasya lakṣaṇaṃ nānyadasti ca || 1839 ||" [21.1835–1840.6] "atītānāgatānāṃ ca tadakhaṇḍaṃ samasti vaḥ | tatkiṃ na varttamānatvamamīṣāmanuṣajyate || 1840 ||" [21.1835–1840.7] kiṃca — ime'tītānāgatā arthakriyāsamarthā vā syurna vā samarthā iti pakṣau | yadi samarthāstadā sāmarthyasadbhāve varttamānāḥ prāpnuvanti, avivādāspadībhūtavarttamānavat | prayogaḥ — ye ye'rthakriyāsamarthāste varttamānāḥ, yathā'vivādāspadībhūtā varttamānāḥ, arthakriyāsamarthāścātītādaya iti svabhāvahetuprasaṅga | na cāyamanaikāntikaḥ, yato varttamānatvanivṛttau naṣṭājātānāṃ sarvasāmarthyaviyogitvaṃ prasajyeta, ākāśāmbhoruhavat | prayogaḥ — ye varttamānā na bhavanti te kvacitsamarthā api na bhavanti, yathā vyomāmbhoruhaṃ, na bhavanti cātītādayo varttamānā iti vyāpakānupalabdhiḥ | nacākāśapratisaṅkhyānirodhāpratisaṅkhyānirodhairasaṃskṛtairanekāntasteṣāmapi pakṣīkaraṇāt | ato'naikāntikatvakalpanāyā nātinibandhanam | tathāhi — yeyaṃ pratiniyatārthakriyā śaktirbhāvānāṃ sā pratyayodbhavetyaṅgīkarttavyam, anyathā yadi nirhetukā syāttadā niyamahetorabhāvātpratiniyatā śaktirbhāvānāṃ na syāt | tataśca sarvaṃ sarvasminkārye upayujyeta | tasmātkṛ(tasmādakṛ ?) tākāśādīnāṃ sāmarthyaniyamo na yukta iti na tairanaikāntikatvakalpanāyā nibandhanam | naca prathame hetau saṃdigdhavipakṣavṛttikatā, yasmānniyatāyāmarthakriyāyāṃ yā śaktistasyā yadetajjanma hetupratyayanirmitaṃ tadeva varttamānasya lakṣaṇam, etacca varttamānatvalakṣaṇamavikalamatītādiṣvapyastīti nimittāntarābhāvātkimiti varttamānatā (na) prasajyate || 1835 || 1836 || 1837 || 1838 || || 1839 || 1840 || [21.1841.1] "svargāpavargasaṃsargayatno'yamaphastataḥ | īhāsādhyaṃ na kiñciddhi phalamatropalakṣyate || 1841 ||" [21.1841.2] kiṃca — yasyātītānāgataṃ dravyato'sti tasya phalamapi nityamastīti svargāpavargaprāptyartho yatno viphalaḥ syāt, īhāsādhyasya kasyacitphalasyābhāvāt | kiṃ tatra vrataniyamādilakṣaṇāyā īhāyāḥ sāmarthyaṃ syāt | utpādane sāmarthyamiti cet | utpādanaṃtarhyabhūtvā bhavatīti siddham | atha tadapyasti, kasyedānīṃ kva sāmarthyam | varttamānīkaraṇasāmarthyamiti cet | kimidaṃ varttamānīkaraṇaṃ nāma | deśāntarākarṣaṇaṃ cet | nityaṃ tarhi vastu prasaktaṃ, sarvadā'vasthitatvāt | arūpāṇāṃ vedanādīnāṃ niṣkriyatvātkathamākarṣaṇaṃ bhavet | yacca tadākarṣaṇaṃ tadabhūtvā bhavatīti siddham | svargaḥ sumerupṛṣṭhādiḥ apavargo mokṣaḥ, tayoḥ praptiḥ saṃsargaḥ tatra yatno vrataniyatādiḥ || 1841 || [21.1842.1] "atha nārthakriyāśaktisteṣāmabhyupagamyate | yadyevamata evaiṣāmasattvaṃ vyomapuṣpavat || 1842 ||" [21.1842.2] atha nārthakriyāsamarthā iti dvitīyapakṣa āśrīyate | evaṃ tarhyata evārthakriyāśūnyatvādasattvaṃ prāpnoti khapuṣpavat | sarvasāmarthyavivekalakṣaṇatvādasattvasya || 1842 || [21.1843.1] evaṃ tāvadatītānāgatānāmasattāsādhakaṃ pramāṇamabhidhāya sattāsādhakaṃ pramāṇamapākartumāha — "hetava" ityādi | [21.1843.2] "hetavo bhāvadharmāstu nāsiddhe siddhibhāginaḥ | varttamānatvasiddhervā viruddhā dharmibādhanāt || 1843 ||" [21.1843.3] hetavo hi pūrvoktā adhvasaṃgṛhītatvādityādaya āśrayāsiddhāḥ, atītāderdharmiṇo' siddhatvāt | yathāha — "nāsiddhe bhāvadharmo'stī"ti | athāpi siddhāḥ syuḥ, tathāpivarttamānatvasiddherdharmasvarūpaviparītasādhanādviruddhā hetavaḥ || 1843 || [21.1844–1845.1] kathamidānīmadhvasaṃgṛhītatvamatītānāgatānāṃ rūpādīnāṃ nirdiṣṭam, nahi śaśaviṣāṇamatyantāsadatītamanāgataṃ vā vyavasthāpyata ityāha — "bhūtve"tyādi | [21.1844–1845.2] "bhūtvā yadvigataṃ rūpaṃ tadatītaṃ prakāśitam | sati pratyayasākalye bhāvi yattadanāgatam || 1844 ||" [21.1844–1845.3] "sattve tu varttamānatvamāsajyeteti sādhitam | vidyamānatvamātraṃ hi varttamānasya lakṣaṇam || 1845 ||" [21.1844–1845.4] subodham || 1844 || 1845 || [21.1846.1] rūpavedanādibhāvastarhi kathaṃ nirdiṣṭa ityāha — "rūpāditva"mityādi | [21.1846.2] "rūpāditvamatītāderbhūtāṃ tāṃ bhāvinīṃ tathā | adhyāropya daśāmasya kathyate na tu bhāvataḥ || 1846 ||" [21.1846.3] "tāṃ daśā"miti | tāmavasthām || 1846 || [21.1847.1] dvyāśrayaṃ tarhi kathaṃ vijñānamuktamityāha — "dvayaṃ pratītye"ti | [21.1847.2] "dvayaṃ pratītyavijñānaṃ yaduktaṃ tattvadarśinā | seṣṭā saviṣayaṃ cittamabhisandhāya deśanā || 1847 ||" [21.1847.3] dvividhaṃ hi vijñānaṃ sālambanamanālambanaṃ ca, yatsālambanaṃ tadabhisandhāya dvyāśrayavijñānadeśanā bhagavataḥ || 1847 || [21.1848.1] atha nirālambanamapi jñānamastīti kathamavasitamityāha — "nityeśvarādī"tyādi | [21.1848.2] "nityeśvarādibuddhīnāṃ naivālambanamasti hi | śabdanāmādidharmāṇāṃ tadākāraviyuktitaḥ || 1848 ||" [21.1848.3] ādiśabdena pradhānakālādayaḥ parikalpitā gṛhyante | na caitanmantavyaṃ śabdādyālambanā imā buddhaya iti kathayati — "śabdanāmādī"tyādi | tasyeśvarāderākāro nityatvasakalahetutvādiḥ, yastayā buddhyā'dhyavasīyate, tenākāreṇa viyogaḥ śabdasya nāmno vā viprayuktasaṃskāraviśeṣasya | ādiśabdena nimittādeḥ paropagatasyārthapratibimbakādisvabhāvasya || 1848 || [21.1849.1] yadi tarhi nirviṣayamapi vijñānamasti tatkathaṃ jñānamiti vyapadiśyate, tathāhi vijānātīti vijñānamiti gīyate, asati ca vijñeye kiṃ vijñānaṃ syādityāha — "bodhānugatimātreṇeti" | [21.1849.2] "bodhānugatimātreṇa vijñānamiti cocyate | sā cāsyājaḍarūpatvaṃ prākāśyātparikalpitam || 1849 ||" [21.1849.3] bodhānugamo'pi vinā bodhena (na) sambhavatīti cedāha — "sā ce"ti | sā bodhānugatiḥ | asya vijñānasya | kimucyate ?, yattadajaḍarūpatvam, prakāśyavastvantarābhāvātprakāśāntaravirahācca nabhovarttyālokavatprakāśarūpatvādabhidhīyate bodharūpateti || 1849 || [21.1850.1] karmātītaṃ ca kathaṃ phaladamityatrāha — "vipākahetu"rityādi | [21.1850.2] "vipākahetuḥ phalado nātīto'bhyupagamyate | sadvāsitāttu vijñānaprabandhātphalamiṣyate || 1850 ||" [21.1850.3] vāsitaṃ paramparayā phalotpādanasamarthamutpāditam || 1850 || [21.1851.1] yadyevaṃ kathamuktaṃ bhagavatā, "asti tatkarma yatkṣīṇaṃ niruddhaṃ vipariṇatamityāha" — "tāmeve"ti | [21.1851.2] "tāmeva vāsanāṃ cetaḥsantatāvadhikṛtya tat | asti karmeti nirdiṣṭaṃ bhaktyā mūlavināśavat || 1851 ||" [21.1851.3] "bhaktye"ti | upacāreṇa | yathā mūladravyaprasūtasya hiraṇyādeḥ phalaprabandhasya sa(ma)bhāve vinaṣṭamapi mūladravyamavinaṣṭamityucyate tadvatkarmāpi || 1851 || [21.1852.1] upacāreṇa deśanāyāḥ kiṃ prayojanamityāha — "ucchedadṛṣṭī"ti | [21.1852.2] "ucchedadṛṣṭināśāya caivaṃ śāstrā prakāśitam | anyathā śūnyatāsūtre deśanā nīyate katham || 1852 ||" [21.1852.3] nāstyatītaṃ karmetyukte pāramparyeṇa yatphalotpādanasāmarthyamāhitamatītena karmaṇā tasyāpyabhāvaṃ pratipadyerannityucchedadṛṣṭimāpannāḥ syurvineyā ityasti karmetyuktaṃ bhagavatā | anyathā hi yadyatītaṃ svarūpeṇa syāttadā paramārthaśūnyatā sūtre deśanā kathaṃ nīyate | cakṣurutpadyamānaṃ na kutaścidāgacchati niruddhyamānaṃ na kkacitsannicayaṃ gacchatīti hicakṣurabhūtvā bhavati bhūtvā ca prativigacchatīti | varttamāne'dhvanyabhūtvā bhavatīti cenna | adhvano bhāvānarthāntaratvātta evādhvānastathā'vasthitivacanāt | atha svātma nyabhūtvā bhavati, tathā siddhamanāgataṃ cakṣurnāstīti | apica sadā'vasthitatve saṃskārāṇāṃ hetuphalayorabhāvāt duḥsamudayasatyābhāvaḥ, tadabhāvānnirodhamārgayorapi, tataśca satyacatuṣṭayābhāvātparijñāprahāṇasākṣākriyābhāvanā na yujyante, tadabhāvācca phalasthānāṃ pratipannakānāṃ ca pudgalānāmabhāva iti sakalameva pravacanaṃ nirudhyata iti nātītādivastujātakalpanā sādhvī || 1852 || [21.1853–1856.1] atītānāgatajñānaṃ vibhaktaṃ yogināṃ kathamityatrāha — pāramparyeṇetyādi | [21.1853–1856.2] "pāramparyeṇa sākṣādvā kāryakāraṇatāṃ gatam | yadrūpaṃ varttamānasya tadvijānanti yoginaḥ || 1853 ||" [21.1853–1856.3] "anugacchanti paścācca vikalpānugatātmabhiḥ | śuddhalaukikavijñānaistatvato'viṣayairapi || 1854 ||" [21.1853–1856.4] "taddhetuphalayorbhūtāṃ bhāvinīṃ caiva santatiṃ | tāmāśritya pravarttante'tītānāgatadeśanāḥ || 1855 ||" [21.1853–1856.5] "samastakalpanājālarahitajñānasantateḥ | tathāgatasya varttante'nābhogenaiva deśanāḥ || 1856 || iti traikālyaparīkṣā |" [21.1853–1856.6] atītārthāpekṣayā kāryatāṃ gatam, anāgatāpekṣayā kāraṇatām | "vikalpānugatātmabhi"riti | savikalpairityarthaḥ | "tattvato'viṣayai"riti | āviṣṭābhilāpairjñānaiḥ svalakṣaṇasyāviṣayīkaraṇāt | tat — tasmāt | hetuphalayoḥ santatiṃ bhūtāṃ bhāvinīṃcāśritā atītādideśanā yogināmapariśuddhānāṃ pravarttante | bhagavatastu tathāgatasya śuddhalaukikamapi jñānaṃ nāsti, nityasamāhitatvātsarvāvidyāprahāṇena | vikalpasya cāvidyāsvabhāvatvāt | yadāha— "vikalpaḥ svayamevāyamavidyārūpatāṃ gataḥ | svākāraṃbāhyarūpeṇa yasmādāropya varttate ||" iti tasya pūrvapraṇidhānapuṇyajñānasambhārasāmarthyādavāptacintāmaṇisadṛśātmabhāvasyānābhogenaiva deśanāḥ pravarttante || 1853 || || 1854 || 1855 || 1856 || {22 lokāyataparīkṣā} [22.1857.1] anādyantamityetatsamarthanārthaṃ codyopakramapūrvakamāha — yadītyādi | [22.1857.2] "yadi nānugatobhāvaḥ kaścidapyatra vidyate | paralokastadā na syādabhāvātparalokinaḥ || 1857 ||" [22.1857.3] kāściditi | ātmādiḥ | tatrātmanaḥ pūrvaṃ pratiṣiddhatvādabhāvādeva nānugāmitvaṃ, vijñānādīnāṃ ca kṣaṇikatvātraikālyaparīkṣāyāṃ cānvayasya niṣiddhatvānnānvayaḥ || 1857 || [22.1858–1859.1] natu dehādayaḥ paralokino bhaviṣyantītyāha — "dehe"tyādi | [22.1858–1859.2] "dehabuddhīndriyādīnāṃ pratikṣaṇavināśane | na yuktaṃ paralokitvaṃ nānyaścābhyupagamyate || 1858 ||" [22.1858–1859.3] "tasmādbhūtaviśeṣebhyo yathā śuktasurādikam | tebhya eva tathā jñānaṃ jāyate vyajyate'thavā || 1859 ||" [22.1858–1859.4] ādiśabdena vedanāsaṃjñāsaṃskārāṇāṃ grahaṇam | "nānyaścābhyupagamyata" iti | ātmā | tallokāyatapakṣānulomanameva jñā(jā?)tam | tathāhi tasyaitatsūtraṃ — "paralokino'bhāvātparalokābhāva" iti | tathāhi — pṛthivyāpastejovāyuriti catvāritattvāni tebhyaścaitanyamiti | tatra kecidvṛttikārā vyācakṣate — utpadyate tebhyaścaitanyam, anye'bhivyajyata ityāhuḥ, ataḥ pakṣadvayamāha — "jāyate vyajyate'thave"ti | śuktamāmlatvam | "sure"ti | madajananaśaktiḥ | ādiśabdena mūrchādijananasāmarthyaparigrahaḥ || 1858 || 1859 || [22.1860.1] nanu cakṣurādīni viṣayāṃśca "rūpādīnpra"tītya vijñānamutpadyata ityatipratītametat,tatkathamucyate tebhya eva vijñānamityāha — "sanniveśaviśeṣa" iti | [22.1860.2] "sanniveśaviśeṣe ca kṣityādīnāṃ niveśyate | dehendriyādisaṃjñeyaṃ tattvaṃ nānyaddhi vidyate || 1860 ||" [22.1860.3] tathā ca teṣāṃ sūtram — tatsamudāye viṣayendriyasaṃjñeti | nahi mahābhūtavyatirekeṇendriyādīni santi, tatsaṃsthānaviśeṣa eva tatprajñapteḥ | naca saṃsthānaṃ nāmānyatsaṃsthānibhyaḥ | idaṃ ca mahābhūtacatuṣṭayaṃ pratyakṣasaṃsiddham | na caitadvyatirekeṇānyattatvamasti pratyakṣasiddham | naca pratyakṣādanyatpramāṇamasti, yenānyasya paralokādeḥ saṃsiddhiḥ syāt || 1860 || [22.1861–1862.1] "kāryakāraṇatā nāsti vivādapadacetasoḥ | vibhinnadehavṛttitvādgavāśvajñānayoriva || 1861 ||" [22.1861–1862.2] "na vivakṣitavijñānajanyā vā matayo matāḥ | jñānatvādanyasantānasambaddhā iva buddhayaḥ || 1862 ||" [22.1861–1862.3] apica — yadyatītadehavarttinaścetasaḥ prathamajanmacittaṃ prati kāraṇabhāvaḥ syāt, maraṇacittasya cāgāmicittaṃ prati, tadā cittapratibandhānuparamātparalokakalpanā syāt,yāvatā prathamayostāvadvivādāspadībhūtayoścetasorna kāryakāraṇatā'sti bhinnadehavarttitvāt, gavāśvavarttinoriva jñānayoḥ | athavā — janmabuddhayo dharmiṇyaḥ, tāsāmatītadehavartticaramavijñānajanyatvapratiṣedhaḥ sādhyaḥ, jñānatvāditi sāmānyaṃ hetuḥ, anyasantānavarttinyo buddhayo nidarśanam | prayogastvevam — yadi jñānaṃ, na tadvivakṣitātītadehavartticaramajñānajanyam, jñānatvāt, yathā'nyasantānavartti jñānam | jñānarūpāścemā vivakṣitadehavarttinyo janmabuddhaya iti viruddhavyāptopalabdhiḥ vivakṣitavijñānajanya(tva)viruddhena jñānatvasya vyāptatvāt || 1861 || 1862 || [22.1863.1] evaṃ tāvadatītajanmaniṣedhaḥ kṛtaḥ | sāmpratamanāgatajanmaniṣedhāyāha — "sarāgasye"tyādi | [22.1863.2] "sarāgamaraṇaṃ cittaṃ na cittāntarasandhikṛt | maraṇajñānabhāvena vītakleśasya tadyathā || 1863 ||" [22.1863.3] sarāgasya maraṇacittaṃ cittāntaraṃ na pratisandhatte, maraṇacittatvādarhaccaramacittavaditi vyāpakaviruddhopalabdhiḥ | "vītakleśasya tadyathe"ti | maraṇajñānam || 1863 || [22.1864.1] kutastarhi cittasyotpattirityāha — "kāyādeve"tyādi | [22.1864.2] "kāyādeva tato jñānaṃ prāṇāpānādyadhiṣṭhitāt | yuktaṃ jāyata ityetatkambalāśvataroditam || 1864 ||" [22.1864.3] tathāca sūtram — kāyādeveti | kambalāśvataroditamiti || 1864 || [22.1865–1868.1] nanu ca kāyāniṣpattāvapi kalalādyavasthāyāṃ vijñānamastyeva mūrchitam, taccātītadehavijñānajanyatayā siddham, kathaṃ kāyādeveti niyama ityāha — "kalalādiṣvi"tyādi | [22.1865–1868.2] "kalalādiṣu vijñānamastītyetacca sāhasam | asañjātendriyatvāddhi na tatrārtho'vagamyate || 1865 ||" [22.1865–1868.3] "na cārthāṃvagateranyadrūpaṃ jñānasya yujyate | mūrcchādāvapi tenāsya sadbhāvo nopapadyate || 1866 ||" [22.1865–1868.4] "nacāpi śaktirūpeṇa tadā dhīravatiṣṭhate | nirāśrayatvācchaktīnāṃ sthitirna hyavakalpate || 1867 ||" [22.1865–1868.5] "jñānādhārātmano'sattve deha eva tadāśrayaḥ | ante dehanivṛttau ca jñānavṛttiḥ kimāśrayā || 1868 ||" [22.1865–1868.6] indriyārtho hi vijñānotpatteḥ kāraṇam, arthādhigamarūpatvājjñānasya, kalalādyavasthāyāṃ cendriyārthayorabhāvātkathaṃ tatkāryaṃ vijñānaṃ syāditi kāraṇānupalabdhyā mūrcchādyavasthāyāṃ vijñānābhāvaḥ siddha iti samudāyārthaḥ | naca śaktirūpeṇa tadā vijñānamastīti kalpayituṃ yuktaṃ, jñānāśrayasyātmano naiyāyikādiprakalpitasya vijñānaprabandhasya vā tadānīmabhāvāt | naca nirāśrayā śaktiryuktā | tasmātsāmarthyāddeha evatadānīmāśrayaḥ | anyasya jñānādhārātmanaḥ — jñānādhārasva bhāvasya vijñānaprabandhasyātmano vā tadānīmasattvāt | tataścānte maraṇāvasthāyāṃ dehasyāśrayasya nivṛttau nirāśrayaṃ kathaṃ jñānamavatiṣṭheteti siddho'nāgatajanmābhāvaḥ || 1865 || 1866 || 1867 || || 1868 || [22.1869–1871.1] "tadanantarasambhūtadehāntarasamāśrayaḥ | yadi deho'paro dṛṣṭaḥ kathamastīti gamyate || 1869 ||" [22.1869–1871.2] "bhinnadehapravṛttaṃ ca gajavājyādicittavat | ekasantatisambaddhaṃ tadvijñānaṃ kathaṃ bhavet || 1870 ||" [22.1869–1871.3] "eko jñānāśrayastasmādanādinidhano naraḥ | saṃsārī kaścideṣṭavyo yadvā nāstikatā parā || 1871 ||" [22.1869–1871.4] athāpi syānmaraṇasamanantarasamudbhūtamantarābhavikaṃ dehamāśritya cittavṛttirbhaviṣyatīti, tadetadasamyak | nahi maraṇānantaramaparo deha utpadyamāno dṛṣṭaḥ | nacādṛṣṭasyāstitvaniścayo yuktaḥ | tasyāsadvyavahāraviṣayatvāt | nacaikasantānavarttinaścetaso dehāntarasamāśrayaṇaṃ yuktam, gajavājyādicittavadekasantānasambandhitvahāniprasaṅgāt | prayogaḥ — yadbhinnadehapravṛttaṃ vijñānaṃ na tadekasantānasambaddhaṃ, yathā gajavājinościttaṃ,bhinnadehavṛttaṃ cāntarābhāvamaraṇabhavayościttamiti vyāpakaviruddhopalambhaprasaṅgaḥ | nacaivaṃ, tasmādviparyayaḥ | yadekasantānasambaddhaṃ tadbhinnadehapravṛttaṃ na bhavati, yathā gajacittamaśvadehānāśritam, ekasantānasambaddhaṃ ca prāṇinaścittamiti viruddhavyāptopalabdhiḥ | bhinnadehapravṛttatvaviruddhenābhinnadehapravṛttatvenaikasantānasaṃbaddhatvasya vyāptatvāt | eka ityādyupasaṃhāraḥ | ādirutpādo nidhanaṃ nāśaḥ, na vidyete ādinidhane yasyāsā vanādinidhanaḥ | nara ityātmā | yadvā nāstikatā paretyanena paralokino'bhāvātparalokābhāva ityetatsūtraṃ sūcayati || 1869 || 1870 || 1871 || [22.1872–1877.1] "tadatre"tyādinā pratividhatte | [22.1872–1877.2] "tadatra paraloko'yaṃ nānyaḥ kaścana vidyate | upādānatadādeyabhūtajñānādisantateḥ || 1872 ||" [22.1872–1877.3] "kācinniyatamaryādā'vasthaiva parikīrtyate | tasyāścānādyanantāyāḥ paraḥ pūrva iheti ca || 1873 ||" [22.1872–1877.4] "dṛṣṭamātrasukhāsaktairyathaitāvati kalpyate | paraloko'nyadeśādistathā'trāsmābhirucyate || 1874 ||" [22.1872–1877.5] "yadi tadvyatiriktastu paraloko niṣidhyate | tadā sādhanavaiphalyaṃ tadasattve vivādataḥ || 1875 ||" [22.1872–1877.6] "santaternanvavastutvānnāvasthāntarasambhavaḥ | tatrāvasthāpito lokaḥ paro vā tāttvikaḥ katham || 1876 ||" [22.1872–1877.7] "naiva santatiśabdena kṣaṇāḥ santānino hi te | sāmastyena prakāśyante lāghavāya vanādivat || 1877 ||" [22.1872–1877.8] tatra ko'yaṃ paraloko nāma yasya bhavatā niṣedhaḥ kriyate, kiṃ vijñānādiskandhacatuṣṭayādupādānopādeyatvena kāryakāraṇabhūtādanya āhosvittadeva | na tāvadādyaḥ pakṣaḥ,tasyānabhyupetatvāt | nahyupādānopādeyabhūtāyā vijñānādisantateranyaḥ paraloko'trāsti, yasyābhyupagamaḥ syāt | kiṃ tarhi ? | tasyā jñānādisantateranādyanantāyāḥ kācideva varṣaśaṃtādyabadhirūpamaryādāvyavasthaiva paralokaḥ pūrva iheti vā vyavasthāpyate | yathā bhavadbhirdṛṣṭamātrasukhābhiṣaṅgādetāvatīndriyagocara evānyadeśādiḥ paralokāditvena kalpate | yathoktam— "etāvāneva puruṣo yāvānindriyagocaraḥ, tathā punaruktaṃdeśāntaraṃ kālāntaramavasthāntaraṃ vā paraloka" iti | yadi tu kāryakāraṇabhūtavijñānādisantānavyatiriktasya paralokasya niṣedhaḥ kriyate tadā siddhasādhyatvātsādhanavaiphalyaṃ, tathābhūtasya paralokasyānabhyupagatatvāt | nanu ca santateravastutvāttasyāmavasthāviśeṣo yovyavasthāpitaḥ sopyavastveva, tataśca tatra tasyāṃ santatāvavasthāviśeṣe'vasthāpito'yaṃ paraloko'pi na pāramārthikaḥ syāt | naiṣa doṣaḥ | santatiśabdena kṣaṇā eva vastu bhūtāḥ santānino vyavahāralāghavāya sāmastyena yugapatprakāśyante, vanādiśabdenevadhavādayaḥ || 1872 || 1873 || 1874 || 1875 || 1876 || 1877 || [22.1878–1885.1] kathaṃ tarhi santateravastutvaṃ pūrvamuktaṃ santānādīva kāritramityatra prastāva ityāha — "ekatvene"tyādi | [22.1878–1885.2] "ekatvenāvaklṛptatvānniḥsvabhāvatayā matā | tattvānyatvādyanirdeśyā viyatkamalapaṅiktavat || 1878 ||" [22.1878–1885.3] "sā cānādiranantā ca na siddhiṃ kathamṛcchati | yadyahetukametatsyāccittamādyatayā matam || 1879 ||" [22.1878–1885.4] "nityahetusamudbhūtaṃ nityaṃ satsvata eva vā | bhūtamātrodbhavaṃ vā'pi yadvā'nyajñānamātrajam || 1880 ||" [22.1878–1885.5] "garbhādāvādivijñānaṃ taccāhetu na yujyate | kādācitkatayā sattvaṃ sarvathā'syānyathā bhavet || 1881 ||" [22.1878–1885.6] "nāpi nityamanaḥkāladigīśātmādibhiḥ kṛtam | tata eva sadā sattvaprasaṅgāttadabhāvataḥ || 1882 ||" [22.1878–1885.7] "ekaṃ nityasvabhāvaṃ ca vijñānamiti sāhasam | rūpaśabdādicittānāṃ vyaktaṃ bhedopalakṣaṇāt || 1883 ||" [22.1878–1885.8] "kṣoṇītejojalādibhyo bhūtebhyo bhūtirasya na | vyaktirvā sarvacittānāṃ yaugapadyaprasaṅgataḥ || 1884 ||" [22.1878–1885.9] "sthirarūpaṃ parairiṣṭaṃ taddhi bhūtacatuṣṭayam | sahakārivyapekṣā'pi sthire pūrvamapākṛtā || 1885 ||" [22.1878–1885.10] yā tvekatvena kalpitā santatiḥ sā tattvānyatvābhyāmavācyatvādavastutvenābhimatā — ākāśāmbhoruhapaṅktivaditi, na tasyā avasthāviśeṣe paralokavyavasthā'smābhiḥ kriyate | athāsyā eva vijñānādisantateḥ paralokasaṃjñitāyāḥ pratiṣedhaḥ kriyate, tadā tasyāstāvatsvarūpaniṣedhadvāreṇa paralokaniṣedho na śakyate kartuṃ, dṛṣṭasyāpahnotumaśakyatvāt | kiṃ tarhi ? | anādyanantatvadharmaniṣedhadvāreṇa | sā ceyamanādyanantā kathaṃ na siddhyati | yadi yattajjanmacittamādyatayā mataṃ nirhetukaṃ vā syāt, nityavijñāneśvarādihetusamudbhūtaṃ vā, yadvā svata eva nityaṃ, bhūtamātrādutpannaṃ vā, anyasantā navarttijñānahatukaṃ veti pañca pakṣāḥ | yadi hi svasantānavarttipūrvapūrvajñānahetukaṃ pūrvameva cittaṃ syāttadā syādanāditā cittasantaternānyathetyabhiprāyeṇaiṣāṃ pakṣāṇāmupanyāsaḥ | tatra na tāvadādyaḥ pakṣo nityasattvādiprasaṅgāt | apekṣayā hi bhāvāḥkādācitkā bhavanti, yaśca nirhetukaḥ sa na kiṃcidapekṣyata iti kimiti virameta | nāpi dvitīyapakṣo'ta eva nityasattvaprasaṅgāt | kāraṇavaikalyāddhi kāryāṇāmasattvaṃ, yaccāvikalakāraṇaṃ tatkimiti na bhavediti vaktavyam | nāpi tṛtīyaḥ pakṣaḥ, kasmāt ?, tadabhāvataḥ — sadā sattvābhāvataḥ | ekamityādinā tameva tadabhāvaṃ darśayati | anena pratijñāyāḥ pratyakṣe virodhamāha | "kṣoṇī"tyādinā caturthaṃ pakṣaṃ nirākaroti | kṣoṇī — pṛthivī | nityeśvarādihetusamudbhavapakṣavadatrāpi tulyo doṣaḥ, yato mahābhūtacatuṣṭayaṃ parairnityamiṣṭam | naca sahakārikāraṇāpekṣaṇānukrameṇa nityādutpattiriti yuktaṃ vaktum, nityasyānupakāriṇi sahakāriṇi nāpekṣeti nirloṭhitaprāyatvāt || 1878 || || 1879 || 1880 || 1881 || 1882 || 1883 || 1884 || 1885 || [22.1886–1887.1] "atha kṣaṇikamevedaṃ parairapyabhidhīyate | kathaṃ svopagamasteṣāmevaṃ sati na bādhyate || 1886 ||" [22.1886–1887.2] "bādhyatāṃ kāmametattu nyāyyamityupagamyate | kṣaṇikaṃ sarvayuktibhyaḥ sarvabhāvaviniścitam || 1887 ||" [22.1886–1887.3] athedaṃ mahābhūtacatuṣṭayaṃ paraiścārvākaiḥ kṣaṇikamabhyupagamyate yathoktadoṣabhayāt tadā'pi doṣa evetyabhiprāyaḥ | tathāhi — na tāvadbuddhidehayoḥ kāryakāraṇabhāvasiddhaukiṃcitpramāṇamasti, parasya yena tadvyavahāraḥ siddhyet | prayogaḥ — yatra yadbhāvasiddhau na kiṃcitpramāṇamasti na tatra tadvyavahāraḥ prekṣāvatā kāryaḥ, yathā vahnau śītavyavahāraḥ | nāsti ca buddhidehayoḥ kāryakāraṇabhāvasiddhau kiṃcitpramāṇamiti vyāpakānupalabdhiḥ | nacāsiddhatā hetoḥ, tathāhi — pratyakṣānupalambhasādhanaḥ kāryakāraṇabhāvaḥ sa cānvayādvyatirekādvā viśiṣṭādeva niścīyate, na darśanādarśanamātreṇa | tatrānvayātkāryaniścaye karttavye yeṣāmupalambhe satyupalabdhilakṣaṇaprāptaṃ pūrvamanupalabdhaṃ sadupalabhyata ityevamāśrayaṇīyam, anyathā hi yadyupalabdhilakṣaṇaprāptamanupalabdhamityevaṃ nāpekṣeta, tadā tatra kāryasya prāgapi sattvamanyato vā deśe'pagamanaṃ (sambhāvyeta) | yenakāraṇātprāgavasthitāḥ kuṭyādayasteṣāṃ kāraṇatā na niṣiddhā syāt | upalabdhilakṣaṇa prāptānupalambhopadarśane tu sā niṣiddhā bhavati | tatra tasyā vyabhicārāt | evaṃ tāvadanvayātkāryaniścayaḥ | vyatirekādapi kāryaniścaye satsu tadanyeṣu samartheṣu taddhetuṣu yasyaikasyābhāve na bhavatītyevamāśrayaṇīyam, anyathā hi kevalaṃ tadabhāve na bhavatītyupadarśane sandigdhamatra tasya sāmarthyaṃ syāt, anyasyāpi tatsamarthasyābhāvāt, tataścaivamapi sambhāvyeta — anyadeva tatra samarthamasti, tadabhāvāttannivṛttaṃ, yatpunaretannivṛttau satyāmasya nivṛttirupalabhyate sā yadṛcchāsaṃvādaḥ | mātṛvivāhocitadeśajanmanaḥ piṇḍakharjūrasyānyatra deśe mātṛvivāhābhāve satyabhāvavat | tasmātsamartheṣvitiviśeṣaṇīyam | evaṃ hi tasyaiva kāraṇatvaṃ niścīyate, tadvyatirekasyaivānuvidhānāt | nahyanupakāriṇo vyatirekaḥ kenacidanuvidhīyate'tiprasaṅgāt | evamanvayavyatirekābhyāmasaṃdigdhaṃ kāryakāraṇatvaṃ pratīyate nānyathā | na cedṛśo'nvayo vyatireko vākāyacittayorniścito'sti | tathāhi — na tāvat svadehabuddhyoranvayaniścayaḥ śakyate kartu garbhādau prākrvittotpatteḥ kevalakāyopalambhābhāvāt, nahi cittamantareṇopalambho bhavati | paraśarīre'pi cetaso'nupalabdhilakṣaṇaprāptatvānna paurvāparyagrahaṇamasti | tato nānvayaniścayaḥ | nāpi vyatirekaniścayaḥ | tatrāpi hi na tāvadātmadehavyatirekeṇa svabuddhivyatireko jñātuṃ śakyaḥ, sarvathā svayamabhāvāt | nāpi paradehavyatirekeṇa tatsambandhinyā buddhervyatireko niścetuṃ pāryate | tadbuddheranupalabdhilakṣaṇaprāptatvena dehanivṛttāvapi buddhivyatireke saṃśayāt | ataeva kuṭyādau dehābhāve'pi na buddhivyatirekaniścayaḥ | tatrāpi tatsattāyāmanupalabdhilakṣaṇaprāptatvena saṃśayāt | parispandādikārya(ryā ?)darśanādapyabhāvaniścayo na yuktaḥ, nāvaśyaṃ (hi) kāraṇānāṃ kāryavattvāt (ttvam ?) apica dehaviśeṣaparigrahahetostṛṣṇāviparyāsalakṣaṇasya svakāraṇasyābhāvātkiṃ tatra kuṭyādau buddherabhāva āhosviddehavyatirekāditi saṃśayaḥ | tasmānnāsiddho hetuḥ | nāpi viruddhaḥ sapakṣe bhāvāt | nāpyanaikāntiko'tiprasaṅgāt, prekṣāvatvahāniprasaṅgācca | tava tarhi buddherna dehaḥ kāraṇamityatra kiṃ bādhakaṃ pramāṇamiti cenna, samastyeva pramāṇam | tathā ca manomaterna dehaḥ kāraṇamityatra svatantrā mānasī buddhirityādinā pramāṇamupadarśayiṣyati | tasyā eva dehāntarapratisandhānaṃ pratyādhipattyāddehānāśritatve siddhe paralokasiddheḥ | kiṃca — manomaterdehaḥ kāraṇaṃ bhavatu, eko'vayavirūpo vā bhavedaneko vā paramāṇusaṃcayātmakaḥ, yadvā — sendriyo'nindriyo vā, kimupādānakāraṇamāhosvitsahakārikāraṇamiti vikalpyate tatra na tāvadeko'vayavī yuktaḥ, tasya pūrvaniṣiddhatvāt | caturmahābhūtātmakatvahāniprasaṅgācca na hyekasya svabhāvacatuṣṭayaṃ yuktamanekavyavahārocchedaprasaṅgāt | na(ca) syādanekaparamāṇusaṃcayātmako'ṅgīkarttavyaḥ | te ca paramāṇavaḥ pratyekaṃ vā hetavaḥ syuḥ samuditā vā | na tāvatpratyekaṃ, pratibījāṅkurotpādavatpratiparamāṇuvikalpotpattiprasaṅgāt | nāpi samuditāḥ, nāsikādyekāṅgavaikalye'pi mānasānutpādāpatteḥ, kṣityādīnāmanyatarāpāye'ṅkurānutpattivat | nahi sāmagrīpratibaddhaṃ kāryamanyatarābhāve bhavati, tatpratibaddhasvabhāvatvahāniprasaṅgāt | atha yathā sannidhānaṃ sarve'pi caitanyasya hetavaḥ | evaṃ tarhi vikalāvikalāṅgadehajanitayorviśeṣeṇa bhavitavyaṃ kāraṇabhedāt | anyathā kāryasya bhedo nirhetukaḥ syāt | navā'vikalāṅgasya sataḥ paścādvikalāṅgatāyāmupajātāyāṃ kaścinmanomaterviśeṣo'sti | śrutādisaṃskārasya tadānīmapyavikalasyaivānuvṛtteḥ | gajādidehavarttinī ca manomatiratiśayavatī prāpnoti, na manuṣyadhīḥ | ye bālyaśarīramanujanmānaste mandadhiyaḥ, mahāśarīrāstu paṭudhiyaḥ | kāraṇasya nirhrāsātiśayābhyāṃ kāryasya nirhrāsātiśayayogadarśanāt | nahi yadbhedādyasya bhedo na bhavati, tattasya kāryaṃ yuktamatiprasaṅgāt | kāryabhedasya ca nirhetukatvaprasaṅgācca | nāpi sendriya iti pakṣaḥ | tathāhīndriyātpratyekaṃvā manomatiḥ syātsamastādvā | na tāvatpratyekam, ekaikendriyāpāye'pi manomateravikalatvāt | tathāhi — prasuptikādirogādinā kāryendriyādīnāmupaghāte'pi manodhīravikṛtaikā'vikalāṃ svasattāmanubhavati | naca yasya vikāre'pi yanna vikriyate tattatkāryaṃ yuktamatiprasaṅgāt | kiṃca — cakṣurādivijñānavatpratiniyatārthagrāhitā nirvikalpakatvamarthasannidhānasāpekṣapravṛttikatā ca prāpnoti, abhinnakāraṇatvāt | yugapadanekavikalpotpattiprasaṅgācca | nāpi samastāditi pakṣaḥ — ekendriyābhāve'pyabhāvaprasaṅgāt | ekasahakāryapāye'ṅkurādyapāyavat | nāpyanindriya iti pakṣaḥ, kalevaracyutasyāpi pāṇyādestaddhetutvaprasaṅgāt | viśiṣṭasya hetutve sendriya eveṣṭaḥ syāt | nahi sendriyādanyo viśiṣṭaḥ śakyate darśayitum | nāpyupādanakāraṇamiti pakṣaḥ | tathāhi — yaḥ kāryagatāśeṣaviśeṣānuyāyinaḥ svabhāvasya sadā cātmasattāpratyupasthānatastadupakārī yasya vikārāpādanamantareṇa kāryamaśakyavikāraṃ sa eva kāraṇaviśeṣa upādānatvena prasiddhaḥ | yathā pūrvapūrvo mṛdātmā kalāpa uttarottarasya ghaṭasaṃjñitasya kāryakalāpasyopādānam | ata eva yo yadvikārayitumicchati sa tadupādānavikāreṇaiva tadvikārayati nānyathā | na hyupādāne pūrvasminnapratibaddhasāmarthye sati kāryasyottarasyotpi tsunaḥ kenacitpratighātaḥ śakyeta kartum | yathā ghaṭāderuttarasyotpatsyamānasya kāryasya pūrvakaṃ mṛdātmānamapratibaddhya (ddhyā ?) samarthakṣaṇotpādanataḥ śakyate na vikārāpādānaṃ(?) kartum | sarvatraiva ca vikārotpādane'yameva kramo yadutāsamarthāntaropādānakṣaṇotpādanam(?) | anyathā na kiṃcitsākṣādviruddhaṃ sambhavati | yadi hi sambhavet kāryasyāpi kāraṇavikārāpādanavatsākṣādvikārāpādanaṃ syāt, nopādānavikārāpādanadvāreṇaiva | yatpunaḥ pradīpamadhikṛtyaiva deśāntaravarttinyāstatprabhāyā antarāvaraṇenavikārāpādanaṃ kriyate, tanna tasyāḥ sākṣātpradīpa upādāṃnakāraṇam | kiṃ tarhi ? | pūrvapūrvaḥ prabhākṣaṇaḥ | tathaivāsamarthakṣaṇāntarotpādanalakṣaṇavikārāpādanāt | āvaraṇena prabhā pratihanyate | yatpunarvastvadhikṛtyaiva yadvikāryate na tattadupādānaṃ, yathā gavayamadhikṛtya gaurvikāryamāṇaḥ | avikṛtya ca śarīraṃ manomateraniṣṭācaraṇādinā durmanaskṛtādilakṣaṇasya vikārasyopādānaṃ kriyata iti vyāpakaviruddhopalabdhiḥ | nanu cāhāraścāpā(pākā ?)dinā dehasya puṣṭyādivikāre sati rāgādilakṣaṇā manomatervikārāpattirdṛśyata eva | yadi nāma dṛśyate tataḥ kim | nahyetāvatā hetorasiddhatvam | tathāhi — yadavikāre'pi yasya vikārāpādanaṃ saṃbhavati na tattadupādānamityetāvanmātramiha vivakṣitam | saṃbhavanti ca kasyacidavasthāyāmaniṣṭācaraṇādinā dehavikārāpādanamantareṇaiva buddhervikārāpādanamiti kuto'siddhatvaṃ hetoḥ | nacāpyevambhūtātkādācitkāttadīyavikārānuvidhānāttadupādanatvaṃ yuktamatiprasaṅgāt | evaṃ hi viṣayasyāpyupādānatvaṃ syāt | tathāhi — śārdūlaśoṇitādibībhatsaviṣayadarśanādibalenāpi kasyacitkātaramanasaḥ saṃjāyata eva mohādilakṣaṇo manaso vikāraḥ, na caitāvatā sā manomatistadāśritā bhavati | kāmaśokādivitarkeṇa ca manasyupahate dehavikāradarśanāddehasyāpi tadupādānatāprasaṅgāt kintu niyamena sākṣācca yasyaiva yo vikāramanuvidhatte sa tadupādāno yuktaḥ | naca rāgādilakṣaṇo vikāro niyamena śarīrapoṣādito bhavati | kasyacitparipuṣṭaśarīrasyāpi pratisaṅkhyānavato'sambhavāt | tathā parikṣīṇavapuṣo'pyayonisaumanaskārabahulasya puṃsastiryaggatasya ca kasyacidapacitaparimāṇasyāpyatīva rāgādidarśanāt | naca yadabhāve'pi yadbhavati tattasya kāryaṃ yuktamatiprasaṅgāt | nāpi sākṣāddehādrāgādiḥ saṃbhavati, ayonisaumanaskādivyavahitatvāt | tathāhi — dehapuṣṭau satyāmantaśceṣṭavyalakṣaṇaviṣayopajanitasukhādyanubhavaḥ | tatrātmadehavatastasminsukhādau tatsādhane ca nityādiviparyāsaparigatamanaso mamedamanugrā hakamupaghātakaṃ cetyātmopakārakapratikṛtyādivikalpastatastatparitoṣadaurmanasyādisambhavastasmācca sukhādiviṣayādhyavasāyādiprasūtaya ityetaccānvayavyatirekābhyāṃ pratītameva | saumanasyādisambhava eva rāgādidarśanāt, satyapi puṣṭyādau tadasambhave cādarśanāt | ato na puṣṭyādi sākṣānmanomatervikārakam | ata eva ca sākṣādanupakāritvātsahakārikāraṇamapi na dehastasyā iti siddham | sākṣādevopakāriṇāmaṅkurādiṣu kṣityādīnāṃ sahakāritvaprasiddheḥ, anyathā'tiprasaṅgaḥ syāt | tasmātsajātīyapūrvabījaprabodhapravṛttaya eva rāgādayaḥ | dehapuṣṭiyauvanakālādayastu keṣāṃcitpratisaṅkhyānābhyāsavikalānāṃ tadvāsanāprabodhahetavo bhavanti | bhavatu vā sākṣādupakārī deho manomateḥsvopādānapravṛttāyāḥ kadācit | tathā'pi na dehanivṛttāvapi tasyā nivṛttiḥ siddhyati | yathā vahninivṛttāvapi na ghaṭādivinivṛttiḥ svopādānapravṛttatvāditi nāniṣṭāpattiḥ | nāpyanaikāntikatā hetoratiprasaṅgāt | nāpi viruddhatā sapakṣe bhāvāt | ato nopādānakāraṇaṃ dehaḥ | nāpi sahakārikāraṇamiti siddhaṃ manomateḥ pūrvapūrvabuddhiprabhavatvameva | syādetat — yayoḥ sahasthitiniyamastāvupādānopādeyabhūtau yathā pradīpaprabhe | asti ca sahasthitiniyamaḥ śarīramanovijñānayoriti svabhāvahetuḥ | tadayamanyatarāsiddho hetuḥ | virūpe dhātau śarīramantareṇāpi manomateravasthānābhyupagamāt | nāpīṣṭasiddhirmanomaterapi dehaṃ pratyupādānatvaprasaṅgāt | anaikāntikatā ca | hetubhedādapi sahāvasthānasambhavāt | yathā'gnitāmradravattayoḥ | tathāhi — vahnisahakāritāmraṃ dravattāmārabhate, na kevalam, evamihāpi dehasyopādānaṃ kalalādi manovijñānasahakāri dehamuttaramārabhate, ityatastayoḥ saha sthānaṃ nopādānopādeyabhāvādityato'nekānta eva | athāpi syāt — yadyapyuttarakālaṃ manodhīḥ pūrvapūrvabuddhiprabhavā bhavati, tathāpi yā prathamakālabhāvinī tasyā dehopādānatvādato nā'nāditvasiddhiriti | tadetadasamyak | na hyasyāḥ kalpanāyāḥ kiṃcitsādhakaṃ pramāṇamastīti pratipāditametat | bādhakamapi nāstīti cenna | vidyata eva bādhakam | tathāhi — yadi dehātsakṛdutpannā satī manodhīḥ paścātsajātisamudbhavā syāttadottarakālaṃ sarvadaiva pūrvapūrvamanovijñānasamudbhavaiva syāt, na vijātīyacakṣurādivijñānasamudbhavā, na hi dhūmo'gneḥ sakṛdudbhūya paścādanyato vijātīyādudbhavati | naca manomatiruttarakālaṃ manovijñānasamudbhavaivānubhūyate | kiṃ tarhi | aniyatasamanantarapratyayaprasavā | naca yadyataḥ prathamataramudayamāsādayatsamupalabdhaṃ tattato'nyato bhavitumarhati, ahetukatvaprasaṅgāt | prathamataraṃ vā niyatacakṣurādivijñānasamanantaramudayamāsādayantī manodhīranubhūyata iti | ato'pratiniyatavijñānamātrabhāvinīti siddham | kiṃca — yadi prathamakāla eva manomaterupādānakāraṇaṃ deho nottarakālaṃ tadā dehanirapekṣā sā kiṃ na pravartteta,nahyanupakāriṇi dehe tasyāḥ kācidapekṣā yuktā | yasyāpi tada(va ?)buddhyantarapūrvikā buddhistasyāpi kevalā kiṃ na pravarttata iti cenna | pravarttata eva | yathā virūpe dhātau | yā'nurūpe spṛhāvatī sā tatsāpekṣā varttata ityanupālambha eva | athottarakālaṃ dehasyāpyupakāritvamaṅgīkriyate tadā'nekavijñānaprabandhaprasavaprasaṅgaḥ | śarīrasyāparavijñānopādānabhūtasyāvikalasya tajjanakatvenāvasthitatvāt | tathāhi — yadyadevotpadyate dehādvijñānaṃ tattadaparaṃ pṛthakpṛthagvijñānaṃ santanotītyekasya prāṇinaḥ pratikṣaṇamaprameyavijñānasantānāḥ prasūyeran | nacaivamanubhavo'sti | athāpi syāduttarakālaṃ dehasya nopādānakāraṇatvena pṛthagupakāritvamiṣṭam | kiṃ tarhi ? | prabandhena svopādānataḥ pravarttamānāyā manodhiya uttarottarakāryaprasavaṃ prati sahakāritvādupakārī deha ityato na dehanirapekṣā sā pravarttata iti | etadapi mithyā | nahi yo yasya yathā janakatvena prasiddhaḥ sa taṃ janayannanyathā janayati viśeṣābhāvāt | tathāhyālokādiranupahatacakṣurvijñānaṃ pratyālambanabhāvena janakatvamanubhūya na punastasyānyathā janako bhavati | yadāha— "grāhyatāyā na khalvanyajjananaṃ grāhyalakṣaṇam | sākṣānna hyanyathā buddhe rūpādirupakāraka" iti | anyathā kāryasya kāraṇakṛtasvabhāvabhedābhedasya vyavasthānaṃ na syāt, tadgatopakārānanuvidhānāt | tataścāhetukatvaprasaṅgaḥ | naca prathamakālaṃ dehasya vijñānaṃ prati sākṣājjanakatvavyatirekeṇānyadupādānatvaṃ tvayā gṛhītam | kiṃ tarhi ? | sākṣādupakāritvameva | taccottarakālamapyastīti kiṃ nopādānakāraṇaṃ syāt | athānyatpūrvamapi mābhūtpaścādvadaviśeṣāt | nacottarakālamapi pūrvavijñānasahakārī deha evottarottarabuddherupādānaṃ bhaviṣyatīti śakyaṃ vaktum, pūrvaṃ vistareṇopādānatvasyaniṣiddhatvāt | prathamajanmabuddherapi buddhyantarapūrvakatvaprasaṅgāt | ataevānityabhūtapakṣepyetadācāryīyaṃ dūṣaṇaṃ sutarāṃ śliṣyati | yadāha— "dehātsakṛdutpannā dhīryadi svajātyā niyamyate | (?) parataścetsamarthasya dehasya viratiḥ kuta" iti | tasmātsiddhā manobuddheranāditā | athavā sarvaiva buddhiraviśeṣeṇānādiḥ siddhā | tathāhi — ādibuddhirbhavantī, akṣabuddhirvā bhavet, manobuddhirvā | na tāvadādyaḥ pakṣaḥ, suptamūrcchānyacittānāṃ satyapyakṣe'nuguṇamanaskārābhāvādakṣabuddheranutpatteḥ | ato na kevalamindriyamakṣabuddheḥ kāra ṇam | api tu manaskāraviśeṣasāpekṣamiti niścīyate | anvayavyatirekasamadhigamyatvātkāryakāraṇabhāvasya | na cāpi yato yatprathamataramutpadyamānaṃ niścitaṃ tattato'nyasmātprathamataramudayamāsādatyahetukatvaprasaṅgāt | dhūma ivānagneḥ | prathamataraṃ cākṣabuddhirutpadyamānā'nuguṇamanaskārasāpekṣaivotpadyata iti | tasmānna kevalamindriyamasyāḥ kadācitkāraṇamiti siddham | anyathā nirhetukatvaprasaṅgo bādhakaṃ pramāṇam | nāpi manobuddhiriti pakṣaḥ | nahi sā'kṣairanupalabdhe'rthe svātantryeṇa pravarttate, andhabadhirādyabhāvaprasaṅgāt | pravarttatāṃ vā, kiṃ sā savikalpikā, āhosvidavikalpiketi vaktavyam | tatra na tāvadādyaḥ pakṣaḥ | tathāhi — vikalpaḥ pravarttamānaḥ sarva eva bodhakaśabdākārānusyūta eva varttate, antarjalpākāratayā nityamanubhūyamānatvāt | sā cavācakaśabdākāratā vikalpasya saṅketagrahaṇavaśādvā bhavet, yadvā vācakātmanaḥ śabdarūpasya jñānātmadharmarūpatvādbodharūpavacchabdārthagrahaṇādveti vikalpāt | tatra na tāvatsaṅketagrahaṇāditi pakṣaḥ, pūrvaṃ saṅketasyāgṛhītatvāt | nāpi dvitīyaḥ pakṣaḥ | tathāhi — dvividhaḥ śabdātmā svalakṣaṇarūpaḥ sāmānyalakṣaṇarūpaśca, tatra yastāvatsvalakṣaṇarūpastasyāvācakatvānubhavākāratayā jñānasya savikalpakatvaṃ nāpyasau jñānasyātmagato dharmo nīlādivadbahīrūpeṇa bhāsanāt | anyathā hi nīlādīnāmapi jñānadharmatvaṃ syāt | aviśeṣāt | tataśca vijñānamātrameva viśvaṃ syāt na bhūtapariṇāmarūpam | nanu sākārajñānapakṣe nīlādiprakāro jñānasyātmagata eva dharmo bahīrūpeṇa bhāsate tatkimucyate bahīrūpeṇa bhāsanājjñānātmadharmo na bhavatīti | satyametat | kiṃtu bāhyārthoparāgitayā jñānasya tathā pratibhāsanānnātmagato'sau jñānasyeti vyavasthāpyate | kiṃ tarhi ? | bāhyasyaiveti | tatraiva tasya nijatvāt | jñāne tu tasyārthopadhānakṛtatvenāgantukatvāt | tasmānna svalakṣaṇarūpaḥ śabdātmā vācako nāpyasau jñānātmadharmaḥ | sāmānyalakṣaṇarūpastu yadyapi vācakastathāpyasau jñānātmadharmo na bhavati | bāhyaparaśabdasvalakṣaṇaśrotrāvaseye tasya yojyamānatvāt, na jñānātmani | na hyanyagataṃ sāmānyamanyatra yojyate, jñāne'tiprasaṅgāt | evaṃ hi gotvamaśvādāvapi yojyeta | nacāgṛhītaśabdasvalakṣaṇe dharmiṇi taddharmo bācakātmā yojayituṃ śakyate | dharmāṇāṃ dharmiparatantratayā svātantryeṇāgrahaṇāt | nāpi vikalpena svalakṣaṇātmā dharmī grahītuṃ śakyate | tasya sāmānyalakṣaṇaviṣayatvāt | tasmādanādisvalakṣaṇānubhavāhitavāsanāprabodhajanmāno vikalpā iti siddham | nāpi śabdārthagrahaṇāditi pakṣaḥ, na hyarthe śabdāḥ santi tadātmāno vā, avyutpannasyāpi pratītiprasaṅgāt | yatheṣṭamartheṣu niyogābhāvaprasaṅgācca | kiṃca — anityādirūpeṇārthasyāviśeṣe'pi na vikalpaḥ sarvānākārānyugapadvikalpayati | ākārāntaravyavacchedena pratiniyataikākāropagraheṇaiva vikalpasyotpatteḥ | ataścaikākāravikalpena kāraṇaṃ vaktavyam | na cābhyāsāttadanyadvaktuṃ śakyam, yathā kuṇapādivikalpānām | tataśca pūrvābhyāsavaśena vikalpakasya pravṛtteranādirvikalpakabuddhiriti siddham | athāvikalpiketi pakṣastadā na kadācidvikalpikā buddhirutpadyate | proktanītyā saṅketavaśāduttarakālamutpadyata iti cenna | nirvikalpakajñāne sthitasya bhraṃśaḥ (puṃsaḥ ?) saṅketasya karttumaśakyatvāt | tathāhi na yāvacchabdasāmānyamarthasāmānyaṃ vā buddhāvavabhāsate na tāvatsaṅketaḥ śakyate kartum | naca vikalpe vijñāne sāmānyaṃ pratyavabhāsate | yacca pratyavabhāsate svalakṣaṇaṃ na tatra tena vā saṅketaḥ kriyate | vyavahārārthatvāttasya | na ca saṅketakāladṛṣṭasya svalakṣaṇasya vyavahārakāle'sti saṃbhava iti na svalakṣaṇe saṅketakaraṇātpūrvaṃ vikalpo'vaśyābhyupagantavyaḥ | sa cābhyāsamantareṇa na siddhyatīti siddhā'nāditā | api ca — yadi pūrvajanmābhyāsāhitavāsanānvayātprathamajanmabhāvinī neṣyate buddhistadā sadyojātasya sataḥ śiśostiryaggatasyāpīdaṃ sukhasya sādhanamidaṃ duḥkhasyeti vyavasāyaḥ kathaṃ bhavet | yena sukhasādhanaṃ stanādikamanvicchati | taccālabhamāno rodanamārabhate, prāpya ca sahasā vyapagatarudito'bhyavahārādikriyāṃ kurute | na hyanena kadācitstanādeḥ kṣutpīḍādyupaśamanādihetutvamanubhūtam | nacāpiprapātapatanāderupahatikāraṇatā | yena sadyo jāto'pi vānarādiśiśuravapātapatanaprabhavaduḥkhānmaraṇabhīto māturatīva kroḍamāśliṣyati, prapātādisthānaṃ ca pariharati | nahyananubhūteṣṭāniṣṭasādhanaphalāni niyamena jihāsantyupāditsantevā'tiprasaṅgāt | ayaso'yaskāntāpasarpaṇadṛṣṭānto'pyayukta eva, nahi tannirhetukaṃ, sarvadā sattvādiprasaṅgāt | sahetukatve vā yathā tasya heturayaskānto nirdiśyate'nvayavyatirekasiddhastathā'syāpi hānopādānānuṣṭhānasya heturbhāvyaḥ | nacāsau nirdeṣṭuṃ śakyate, anyatrābhyāsāt | tasmātpūrvābhyāsakṛta evāyaṃ bālānāmiṣṭāniṣṭopādānaparityāgalakṣaṇo vyavahāra iti siddhā buddheranāditetyabhiprāyaḥ | tathāca svatantrā mānasītyādinā, apica stanapānādāvityādinā ca sādhāraṇaṃ dūṣaṇaṃ vakṣyatītyalaṃ bahunā | kiṃca — teṣāṃ — cārvākāṇāṃ kṣaṇikatvamabhyupagacchatām, svopagamaḥ — svasiddhānto bādhyate — bhūtānāṃ nityatvābhyupagamo bā(dhyate | ) || 1886 || 1887 || [22.1888.1] "yadi nyāyānurāgādvaḥ svapakṣe'pyanapekṣatā | bhūtānyeva na santīti nyāyo'yaṃ para iṣyatām || 1888 ||" [22.1888.2] atha yuktyupetatvātkṣaṇikatvamabhyupagamyate tadā vijñaptimātratānayastarhi para utkuṣṭo'bhyupagamyatāṃ, tatrāpi yuktyupetatvasyābhyupagamakāraṇasya tulyatvāt || 1888 || [22.1889.1] kathamityāha — "nāvayavyātmate"tyādi | [22.1889.2] "nāvayavyātmatā teṣāṃ nāpi yuktā'ṇurūpatā | ayogātparamāṇūnāmityetadabhidhāsyate || 1889 ||" [22.1889.3] "teṣā"miti | mahābhūtānām | "abhidhāsyata" iti | samanantarameva bahirarthaparīkṣāyām || 1889 || [22.1890.1] yadi na santyeva bhūtāni kathaṃ tarhi pratibhāsanta ityāha — "abahistattvarūpāṇī"tyādinā | [22.1890.2] "abahistattvarūpāṇi vāsanāparipākataḥ | vijñāne pratibhāsante svapnādāviva nānyataḥ || 1890 ||" [22.1890.3] "anyata" iti | vijñānādanyatra bāhya iti yāvat || 1890 || [22.1891.1] kathaṃ tarhi pṛthivītyādivyavahāro lokaśāstrayorityāha — "vijñānasyaive"tyādi | [22.1891.2] "vijñānasyaiva nirbhāsaṃ samāśritya prakalpyate | svapnamāyopamaṃ nedaṃ mahābhūtacatuṣṭayam || 1891 ||" [22.1891.3] yadi bhūtāni na santi kastarhi jñānaheturityāha — "tadanyasye"tyādi | [22.1892.1] "tadanyasya tadābhāse hetutvaṃ nopapadyate | prāgbhūtaṃ bhūtanirbhāsaṃ jñānaṃ tu janayetparama || 1892 ||" [22.1892.2] "tadanyasye"ti | tasmādvijñānādanyasya bhūtacatuṣṭayasya || 1892 || [22.1893–1896.1] evaṃ bhūtamātrodbhavaṃ tāvadādyaṃ cittaṃ na bhavatīti pratipāditam, idānīṃ ca anyavijñānamātrajamityetatpakṣanirākaraṇāyāha — "santānāntare"tyādi | [22.1893–1896.2] "santānāntaravijñānaṃ tasya kāraṇamiṣyate | yadi tatkimupādānaṃ sahakāryathavā'sya kim || 1893 ||" [22.1893–1896.3] "upādānamabhīṣṭaṃ cettanayajñānasantatau | pitroḥ śrutādisaṃskāraviśeṣānugamo bhavet || 1894 ||" [22.1893–1896.4] "upādānatadādeyadharmo'yaṃ yadvyavasthitaḥ | anvayavyatirekābhyāṃ niścitaśca svasantatau || 1895 ||" [22.1893–1896.5] "svopādānabalodbhūte sahakāritvakalpane | santānāntaracittasya na kācidvyāhatirbhavet || 1896 ||" [22.1893–1896.6] tat — santānāntaracittaṃ mātrādisaṃbandhi, upādānakāraṇaṃ vā syātsahakārikāraṇaṃ vā, na tāvadupādānakāraṇaṃ, putrajñānasantāne'pi mātāpitṛśrutādisaṃskārādiviśeṣānutpa(vṛ ?)ttiprasaṅgāt, yathā pitroreva svottarabuddhiṣu | yasmāduttareṣu kṣaṇeṣu yatpūrvakṣaṇasaṃskārānuvarttanam | evamupādānopādeyadharmo vyavasthitaḥ | svasantāne'nvayavyatirekābhyāṃ niścitatvāt | atha matam — yathaikasmātpradīpāddīpāntarotpattau na pūrvadīpasaṃskāreṇa sthaulyādilakṣaṇena viśiṣṭasyottarasya dīpasya saṃbhavaḥ, kiṃ tarhi ?, niḥsaṃskārasya pradīpamātrasyotpattiḥ, anyatastu tasya dīpāntarasya svetva(ndha ?)nādeḥ sakāśādviśeṣaḥ, tadvastu tadbuddheriti | tanna | yasmātpradīpādisaṃskāraḥ svāśraye'pi tāvatsantānamavabadhnāti | asthiratvāttasya | tathāhīndhanāya(pa ?)caye tasyaiva dīpasya ta(asa ?)ttvaṃdṛśyate | natvevamasthiraḥ śrutādisaṃskāraḥ, tasya cirakālamavasthānāt | ato na dīpādivanniḥsaṃskārasya buddhimātrasya sambhavo yuktaḥ | kiṃca — pradīpādau bahutarālpataramāṇusaṃcayotpādānukalpitau viśeṣāviśeṣau, na tvekasya vastulakṣaṇasya tatra viśeṣo'styaviśeṣo vā | iha tvekasminneva vastulakṣaṇe śrutādisaṃskāreṇa viśeṣo mātṛbuddhivarttini, aviśeṣastu sutabuddhivarttinīti kiṃ kena śāsyam | kiṃca — upādānakāraṇatve'yaṃ prasaṅga ucyate, na ca dīpāntaraṃ dīpāntarasyopādānakāraṇaṃ, bhinnasantānatvāditi yatkiṃcidetat | apica yeṣāṃ saṃsvedajātīnāṃ mātaiva nāsti teṣāṃ kathamanyavijñānajā buddhirityalaṃ prasaṅgena | atha sahakārikāraṇamiti pakṣastadā siddhasādhyatā || 1893 || || 1894 || 1895 || 1896 || [22.1897.1] "tasmā"dityanāditvasādhane pramāṇayati | [22.1897.2] "tasmāttatrādivijñānaṃ svopādānabalodbhavam | vijñānatvādihetubhya idānīntanacittavat || 1897 ||" [22.1897.3] prayogaḥ — yadvijñānavedanāsaṃjñāsaṃskāraskandhacatuṣṭyasvabhāvaṃ vastu tatsvopādānabalodbhūtaṃ vijñānāditvāt, yathā yauvanādyavasthāsu tadeva skandhacatuṣṭayam, vijñānādi svabhāvaśca prathamajanmacittādikalāpa iti svabhāvahetuḥ | tatrādivijñānamiti vijñānagrahaṇamupalakṣaṇaṃ | vedanādayo'pi gṛhītavyāḥ || 1897 || [22.1898.1] sādhyaviparyaye hetorbādhakaṃ pramāṇamāha — "anyahetvi"tyādi | [22.1898.2] "anyahetupratikṣepādahetutve ca saṃsthite | anyathā niyato dharmo nāyaṃ tasya prasajyate || 1898 ||" [22.1898.3] anyeṣāṃ nityamanaḥkāladigīśādīnāṃ pūrvaṃ pratikṣepātsvopādānasya cānabhyupagame'hetukatvaṃ syāt, tataścāyaṃ vijñānāditvalakṣaṇo niyato dharmo na syāt | ākasmikasya svabhāvasya niyāmakābhāvena pratiniyamāyogāt | ato nirhetukatve niyatavijñānādidharmānupapattirbādhakaṃ pramāṇaṃ kādācitkatvānupapattiśca || 1898 || [22.1899.1] evamatītaṃ janma prasādhyānāgatamapi prasādhayituṃ pramāṇayannāha — "maraṇe"tyādi | [22.1899.2] "maraṇakṣaṇavijñānaṃ svopādeyodayakṣamam | rāgiṇo hīnasaṅgatvātpūrvavijñānavattathā || 1899 ||" [22.1899.3] yatsarāgaṃ cittaṃ tatsvopādeyacittāntarodayasamarthaṃ sarāgatvātpūrvāvasthācittavat, sarāgaṃ ca maraṇacittamiti svabhāvahetuḥ | nacāsiddho hetuḥ, yato yadbhogādipratipakṣanairātmyadarśanaviyuktaṃ cittaṃ tatsarvaṃ sarāgameva pratipakṣaviyuktatvāt, suratābhogacittavaditi | nāpyanaikāntika etāvanmātrahetukatvāccintarodayasyetyavikalakāraṇānupapattirbādhakaṃ pramāṇam || 1899 || [22.1900.1] etadeva darśayati — "yena rūpeṇe"tyādi | [22.1900.2] "yena rūpeṇa vijñānaṃ janayatpariniścitam | prākpaścādapi tadbibhradakhaṇḍaṃ kiṃ na kārakam || 1900 ||" [22.1900.3] "tadbibhra"diti | svarūpam — svabhāvamiti yāvat || 1900 || [22.1901–1906.1] "parapakṣa" ityādinā prayogadvaye'pi dṛṣṭāntayoḥ sādhyavikalatāṃ codayati | [22.1901–1906.2] "parapakṣe ca tajjñānaṃ kāyādeveti saṃsthitiḥ | dṛṣṭāntau tatkathaṃ siddhau sādhyadharmasamanvitau || 1901 ||" [22.1901–1906.3] "nanu kāyasya hetutvaṃ prāgeva vinivāritam | cetaso yugapatprāpterabhāvāccātirekiṇaḥ || 1902 ||" [22.1901–1906.4] "aābhogaśubhacittādibhāvitvena viniścitam | smṛtirāgādivijñānaṃ tanniṣeddhuṃ na pāryate || 1903 ||" [22.1901–1906.5] "nirhrāsātiśayau dṛṣṭau buddhīnāṃ pū(rvabhāvinaḥ | )(śrutaśilpādikābhyāsaviśeṣahrāsavṛddhitaḥ) || 1904 ||" [22.1901–1906.6] "(manaskāre tu)viguṇe jñātavyārthāntarāgrahāt | jñānasya jñānahetutvaṃ na yāti vacanīyatām || 1905 ||" [22.1901–1906.7] "vi(bhinnadehavṛttitvāditi hetorasiddhatā | )(amūrtacetaso)vṛttiḥ kā vā kāyeṣvapātinaḥ 1906 ||" [22.1901–1906.8] tathāhi — svopādānodbhavatvaṃ svopādeyodayakṣamatvaṃ ca sādhyadharmaḥ | yasya ca nityaṃ kāyādeva vijñānamutpadyata iti darśanaṃ tasya na kvacidyathoktasādhyadharmatvasamanvitodṛṣṭāntaḥ siddha iti kathamidānīntanacittavatpūrvavijñānavadityetayordṛṣṭāntayorupanyāsa iti | naiṣa doṣaḥ | pūrvameva kāyasya hetutvaṃ niṣiddhaṃ "cetaso yaugapadyaprasaṅga" ityanena | apekṣaṇīyasya sahakārikāraṇasyātirekiṇo'bhāvāt, nityasyāpekṣānupapatteḥ | anityapakṣe tu pūrvoktaṃ varttamānaṃ ca dūṣaṇam | na cābhyupagamamātreṇa pramāṇasiddhasyāpyasiddhatvaṃ yuktamatiprasaṅgāt, tathāca na kiṃcitkasyacitsādhanaṃ syāt | yathā''ha — "nāniṣṭerdūṣaṇaṃ sarva" miti | kiṃca — yadā''bhogacittasamanantaraṃ smaraṇamutpadyamānaṃ supariniścitaṃ tadā śubhādicittādrāgaḥ | tathāhi — sā sundarīti taruṇīti tanūdarīti sumukhīti cetyādi śubhaṃ cintayatāṃ rāgiṇāṃ rāga utpadyate, tathā mamānenāpakṛtamathakariṣyatyayamapakarotītyādi cintayataśca dveṣa utpadyamāno niścitaḥ sa kathamapahnotuṃ śakyate viśeṣataḥ pratyakṣamātravādinā | tathā pūrvabhāvinaḥ śrutaśilpādyabhyāsaviśeṣasyotkarṣāpakarṣābhyāmuttarabuddhīnāṃ samutkarṣāpakarṣau dṛṣṭau, tathā'rthāntaravyāsaṅgena manaskāravaiguṇyādarthāntarāgrahaṇaṃ dṛṣṭamiti jñānasya jñānahetutvaṃ yuktiyuktatvādavacanīyam | na tu bhūtānāṃ, yuktivirodhāt | ata eva jñānasya jñānahetutvapratipādanāt | kāryakāraṇatetyādau prathame prasaṅge vibhinnadehavṛttitvādityasya hetorasiddhatā, tathāhi — yadi tāvadādhārādheyalakṣaṇā vṛttirabhipretā sā sutarāṃ cittasyāpatanadharmaṇaḥ kāyeṣvasiddhā, satyapi kāryakāraṇabhāve cittasyāmūrttatvenāpatanadharmakatvāt | na cāpatanadharmakasyādhāro yukto'kiṃcitkaratvāt || 1900 || 1901 || 1902 || 1903 || 1904 || || 1905 || 1906 || [22.1907–1908.1] jalādīnāṃ tarhi kiṃ kurvannādhāraḥ, syādityāh — "syādi"tyādi | [22.1907–1908.2] "syādāśrayo jalādīnāṃ patanapratiṣedhataḥ | cetasāmagatīnāṃ ca kimādhāraiḥ prayojanam || 1907 ||" [22.1907–1908.3] "tādātmyena sthitirvṛttiriha cetparikalpyate | sā'pyayuktā na hi jñānaṃ yuktaṃ kāyātmakaṃ tava || 1908 ||" [22.1907–1908.4] prakṛ(kṣi ?)tyādimūrttasya svopādānadeśaparihāreṇotpadyamānasyopādānadeśotpādahetutvādādhāro gamanapratibandhādvyavasthāpyate | na tvamūrttasya śakyaṃ tathā vyavasthāpayitum | atha tādātmyalakṣaṇā vṛttirabhipretā, sā'pi na siddhā | nahi tava bahirarthābhiniveśino vaktuṃ yuktaṃ kāyātmakaṃ vijñānamiti | mama tu yuktaṃ vijñānamātravādina ālayavijñānasvabhāvatvātkāyasyetyabhiprāyaḥ || 1907 || 1908 || [22.1909–1910.1] kasmānna yuktamityāha — "tādātmye" ityādi | [22.1909–1910.2] "tādātmye hi yathā kāyo vispaṣṭaṃ vedyate paraiḥ | rāgadveṣādiceto'pi tathā kiṃ na pravedyate || 1909 ||" [22.1909–1910.3] "svenaiva vedyate ceto dehastu svaparairapi | yau caivaṃ tau vibhidyete kukṣimūlanaṭāviva || 1910 ||" [22.1909–1910.4] tathāhi dehe gṛhyamāṇe parai rāgādīnāmapi grahaṇaṃ prāpnotyavyatirekāt | naca vipraśaktyā'nekāntaḥ, tasyāstadānīmapratyakṣatvāt | natu caitanyasyāpratyakṣatvaṃ, ātmanāpyagrahaṇaprasaṅgāt | kiṃca — yāvubhayaniścitaikaniścitau tau bhinnau yathā kukṣimūlānubhavanaṭau, ubhayaniścitaikaniścite ca dehacaitanye iti svabhāvahetuḥ | "svenaive"ti | ātmanaiva || 1909 || 1910 || [22.1911–1912.1] "advayajñānapakṣe tu nāyaṃ hetuḥ prasiddhyati | svasya svasyāvabhāsasya vedanāttimirādivat || 1911 ||" [22.1911–1912.2] "udayānantaradhvaṃsi nairantaryeṇa lakṣyate | cetodehasya tādrūpye kṣaṇikatvaṃ na kiṃ matam || 1912 ||" [22.1911–1912.3] yadyevaṃ vijñānamātravādapratikṣepo'nenaiva hetunā kriyamāṇo durvāraḥ syādityata āha — "nāyaṃ hetuḥ prasiddhyatī"ti | asiddhatā hetudoṣo bhavatīti | tathāhi — ubhayaniścitatvaṃ vijñānavādino na siddhaṃ svapratibhāsasyaiva sarvadā vedanāt | taimirikadvayadvicandradarśanavat | apica vilakṣaṇārthavittikāle nirantaramutpādasamanantaravināśi cittaṃ spaṣṭaṃ lakṣyate | tataśca dehasya tādrūpye'bhyupagamyamāne kṣaṇikatvaprasaṅgaḥ || 1911 || 1912 || [22.1913–1915.1] evaṃ tāvattādātmyalakṣaṇavṛttirna siddhā, atha tadutpattilakṣaṇā vṛttiḥ, sā ca tadutpattistadāśrayadvāreṇa vā syānmanovijñānasya, yathā cakṣurādivijñānasya cakṣurādyāśrayeṇa | tadavyabhicārādvā, yathā dhūmasyāgnyavyabhicāriṇaḥ | tadatra dvividhā'pi vṛttirasiddhā | tathāhi — manodhīrnendriyabuddhivatkāyāśritā, niyamena sākṣāttadvikārāvidhānāt | nāpi tadavinābhāvinī, virūpe dhātau kāyamantareṇāpi bhāvābhyupagamāt | tathā'pyabhyupagamya siddhatāṃ hetoranaikāntikatāmāha — "tadāśrayeṇa saṃbhūtestena vā'vyabhicārata" iti | [22.1913–1915.2] "tadāśrayeṇa saṃbhūtestena vā'vyabhicārataḥ | tatra vṛttiryadīṣyeta tathā'pi vyabhicāritā || 1913 ||" [22.1913–1915.3] "prāgavasthamapi jñānaṃ pratikṣaṇavinaśvare | dehavṛttaṃ karotyeva pratisandhiṃ nirantaram || 1914 ||" [22.1913–1915.4] "ekasantānabhāvena na cettatra vibhinnatā | anyannā'pyekasantānabhāvānmābhūdvibhinnatā || 1915 ||" [22.1913–1915.5] tathāhi — cittāntarapratisandhānasya cittadehavṛtteśca virodhābhāvāt, yathā maraṇakṣaṇātprāgavasthaṃ jīvadavasthābhāvivijñānaṃ pratisandhi karotyeva bhinnadehavṛttamapi, dehasyakṣaṇikatvādityanaikāntiko hetuḥ | athaikasantānatvena dehasyābhedādabhinnadehavṛttitvaṃ kalpyate tadā'ntarābhāvikadehe'pi samānam | tathāhi — pañcāyatanalakṣaṇo dehasantānasyāvasthābheda evāyamāmutriko dehaḥ, bālavṛddhāvasthābhedavat | dvitīye'pi prayogejñānatvādityasya hetoḥ sādhyavipakṣe bādhakapramāṇānupadarśanādanaikāntikatvaṃ spaṣṭameveti noktam || 1913 || 1914 || 1915 || [22.1916.1] sarāgamaraṇajñānamityādikaṃ tṛtīyaṃ prayogamadhikṛtyāha — "kṣīṇāsravasye"tyādi | [22.1916.2] "kṣīṇāsravasya vijñānamasandhānaṃ kuto matam | parakīyakṛtāntāccenna prāmāṇyāparigrahāt || 1916 ||" [22.1916.3] na vidyate cittāntarasandhānaṃ yasya tadasandhānam | anena dṛṣṭāntasyānyatarāprasiddhasādhyadharmatāmāha | tathāhi — cārvākasya kutaḥ prasiddhamarhatāṃ na cittāntaraṃ pratisa ndhatte maraṇacittamiti | athāpi syātparakīye bauddhe siddhānte paṭhyate kṣīṇā me jātiruṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ nāparamasmādbhavaṃ prajānāmīti, ataḥ siddhamasandhānamiti | tadetadayuktam — parakīyasya siddhāntasya prāmāṇyenāparigrahāllokāyatasyakathaṃ tathā'prāmāṇyena parigṛhītānniścayaḥ, paralokasyāpi niścayaprasaṅgāt | athānyata eva pramāṇāntarāttadavagataṃ tadeva tarhi kiṃ na sādhanamuktam, kimagamakena jāḍyasaṃsūcakenopanyastena, na hyanyasya tadasādhanaṃ yena tannābhidhīyate || 1916 || [22.1917–1918.1] siddhāntāśrayaṇenāpi kāṃścidbauddhāntprati sādhyadharmasamanvito na siddho dṛṣṭānta iti darśayannāha — "ye ceha sudhiya" ityādi | [22.1917–1918.2] "ye ceha sudhiyaḥ kecidapratiṣṭhitanirvṛtīn | jināṃstadyānaniṣṭhatvaṃ yānayośca pracakṣate || 1917 ||" [22.1917–1918.3] "tānpratyayamasiddhaśca sādhyadharmasamanvitaḥ | dṛṣṭāntaḥ prativādīṣṭasiddhāntāśrayaṇe'pi te || 1918 ||" [22.1917–1918.4] iheti | saugate pravacane | sudhiyo mahāyānikāḥ | keciditi mādhyamikāḥ | te hi buddhānāmapratiṣṭhitatvaṃ nirvāṇamāhuḥ | saṃsāranirvāṇayorapratiṣṭhānāt | śrāvakapratyekabuddhayānayośca buddhaikayānaniṣṭhatvamāhuḥ | "ekamevedaṃ yānaṃ yaduta mahāyāna"miti vacanāt || 1917 || 1918 || [22.1919.1] evaṃ dṛṣṭāntadoṣamuktvā'naikāntikatvaṃ sādhanadoṣamāha — "bādhakānabhidhānācce"ti | [22.1919.2] "bādhakānabhidhānācca sandigdhavyatirekitā | śaṅkyamānavijātīyasadbhāvādvyabhicāritā || 1919 ||" [22.1919.3] bādhakānabhidhānāditi sandigdhavyatirekitvasya hetuḥ | "śaṅkyamāne"tyādi tu vyabhicāritāyāḥ | vijātīye sadbhāvo vijātīyasadbhāvaḥ | kasya ? | hetoriti gamyate | śaṅkyamānaścāsau vijātīyasadbhāvaśceti vigrahaḥ | na vā maraṇatvaprasaṅgo bādhakaṃ pramāṇam, paramārthataḥ kasyacidātmādikasya mriyamāṇasyābhāvāt | kevalaṃ tu visadṛśasantānotpattau viśiṣṭanikāyasamākhyāvasthāviśeṣoparamālloke śāstre ca tathā vyavahāraḥ || 1919 || [22.1920–1922.1] yaduktaṃ kalalādiṣu vijñānamastītyetacca sāhasamityatrāha — "kalalādiṣvi"tyādi | [22.1920–1922.2] "kalalādiṣu vijñānamastītyetanna sāhasam | asañjātendriyatve'pi jñānaṃ tatra na kiṃ bhavet || 1920 ||" [22.1920–1922.3] "indriyārthabalodbhūtaṃ sarvaṃ vijñānamityadaḥ | sāhasaṃ vedyate yasmātsvapnādāvanyathā'pi tat || 1921 ||" [22.1920–1922.4] "rūpamarthagateranyadapyasya vyavasīyate | mūrchādāvapi tenāsya sadbhāva upapadyate || 1922 ||" [22.1920–1922.5] yadi sarvameva jñānamindriyārthabalenaiva jñāyate tadā sāhasaṃ bhavet, yāvatā svapnādyavasthāyāṃ nīlādipratibhāsaṃ manovijñānamasatyapi cakṣurādīndriye vinā'pi rūpādinārthena saṃvedyate | nacāpi tasya tadānīṃ kāyendriyamāśraya iti śakyaṃ vaktum, nīlādipratibhāsatvāt | kāyavijñānasya ca spraṣṭavyaviṣayatvāt | tasmādarthāvagatirūpaṃ sarvaṃ vijñānamityayuktam | tena mūrchādāvapi vijñānasadbhāvo na viruddhyate || 1920 || || 1921 || 1922 || [22.1923–1927.1] athāpi syācchaktirūpeṇāvasthānaṃ vijñānasyāviruddhaṃ svarūpeṇa tu viruddhamityāha — "na cāpī"ti | [22.1923–1927.2] "na cāpi śaktirūpeṇa tathā dhīravatiṣṭhate | svarūpeṇaiva buddhīnāṃ vyavasthānaṃ tadā matam || 1923 ||" [22.1923–1927.3] "suptamūrcchādyavasthāsu ceto neti ca te kutaḥ | niścayo vedanābhāvāditi cetsa kuto gataḥ || 1924 ||" [22.1923–1927.4] "yadītthaṃ bhavatastāsu niścayaḥ saṃpravarttate | na vedmi cittamityevaṃ sati siddhā sacittatā || 1925 ||" [22.1923–1927.5] "syānmataṃ yadi vijñānaṃ daśāsvāsvasti tatkatham | na smṛtiḥ pratibuddhādeḥ tadākārā bhavediti || 1926 ||" [22.1923–1927.6] "tadakāraṇamatyarthaṃ pāṭavāderasambhavāt | smaraṇaṃ na pravartteta sadyojātādicittavat || 1927 ||" [22.1923–1927.7] yadi hi suptamūrcchādyavasthāyāṃ cittaṃ nāstīti niścāyakaṃ kiṃcitpramāṇaṃ bhavedbhavedvirodhaḥ | svavedanānupalambho'sti niścāyakaṃ pramāṇamiti cenna | svasaṃvedanānupalambhaḥkutaḥ siddhaḥ | nahi tasyāmavasthāyāṃ saṃvedanābhāvaniścayo'sti | yadi ca tāsu mūrcchāvasthāsu na vedmyahaṃ cittamityevaṃ niścayaḥ pravarttate bhavatastadā tenaiva tathā pravṛttena niścayena sacittatā siddhā | athā'pi syādyadi svāpādyavasthāsu cittaṃ syātkimiti pratibuddhādeḥ puruṣasya smaraṇaṃ na bhavet | ādiśabdena vigatamūrcchasya vigatamadasyeti parigrahaḥ | tadetadasmaraṇamakāraṇamanubhūtābhāvasiddhaye | yadi hyanubhūta ityetāvanmātreṇaiva smaraṇaṃ syātsyādetat, yāvatā satyapyanubhave pāṭavābhyāsārthitvādivaikalyātsmaraṇaṃ na bhavati | yathā sadyojātādyavasthāyāmanubhūtasyāpi cittasya || 1923 || || 1924 || 1925 || 1926 || 1927 || [22.1928–1930.1] astitve'pi bhavatāṃ tarhi kiṃ pramāṇaṃ yadi smaraṇāpravṛttāvapi sandeha iti praticodayannāha — "yadyeva"mityādi | [22.1928–1930.2] "yadyevaṃ kathamastitvamasyāsu vyavasīyate | pūrvopavarṇitādeva hetorityavagamyate || 1928 ||" [22.1928–1930.3] "svapnamūrchādyavasthāsu cittaṃ ca yadi neṣyate | mṛtiḥ syāttatra cotpattau maraṇābhāva eva vā || 1929 ||" [22.1928–1930.4] "svatantrā mānasī buddhiścakṣurādyanapekṣaṇāt | svopādānabalenaiva svapnādāviva varttate || 1930 ||" [22.1928–1930.5] a"sye"ti | vijñānasya | "āsvi"ti | svāpādyavasthāsu | tatra pūrvopavarṇito hetuḥ — prabuddhādeḥ puruṣasyādivijñānaṃ svopādānabalodbhavaṃ vijñānatvādābhogādyanantarabhāvismārttādivijñānavat | nacāyamanaikāntiko hetuḥ, pūrvaṃ kāraṇāntaraniṣedhena pratibandhasya sādhitatvāt | kiṃca — yadi svāpādyavasthāyāṃ cittaṃ na bhavettadā maraṇameva syāt | atha tatra tathābhūte nirmūlamapagatavijñāne dehe punarutpattiriṣyate vijñānasya tadā tatrotpattāviṣyamāṇāyāṃ maraṇābhāvaḥ prāpnoti, mṛtasyāpi punarvijñānotpattiprasaṅgātsuptaprabuddhavat | manobuddhereva janmāntarapratisandhāne sāmarthyāt | tathācoktam — "chedasandhānavairāgyahānim....pattayaḥ | manovijñāna eveṣṭā" iti | ato manobuddhiḥ pūrvabuddhimātrāśrayeti pratipādayannāha — "svatantre"tyādi | svātanñye'napekṣyatvaṃ hetuḥ | sarvadaiveyaṃ manobuddhiḥ svopādānakāraṇamātrabhāvinī, svopādānavyatiriktacakṣurādikāraṇāntaparānapekṣaṇāt, svapnāvasthāvat || 1928 || 1929 || 1930 || [22.1931.1] "tathāhī"tyanena hetorasiddhatāṃ pariharati | [22.1931.2] "tathāhi na vikalpānāmindriyārthavyapekṣitā | tadavyāpārabhāve'pi bhāvādvyomotpalādiṣu || 1931 ||" [22.1931.3] "tadavyāpārabhāve'pī"ti | tayorindriyārthayoravyāpāre'pīti yāvat | nahi yadavyāpāre'pi yasya bhāvastattasya kāraṇaṃ yuktamatiprasaṅgāt || 1931 || [22.1932–1933.1] syādetadbhavatu vyomotpalādivikalpa indriyārthānapekṣastadabhāve'pi bhāvāt | yastu cakṣuṣi praṇihite nīlādau purovarttini viṣaye nīlametaditi vikalpaḥ pravarttate | sa kathamindriyārthānapekṣo yena pakṣaikadeśe'siddho heturna bhavedityāha — "tayo"rityādi | [22.1932–1933.2] "tayorbhāvepyatītādivikalpo yaḥ pravarttate | asadarthoparāgeṇa tulya evāvasīyate || 1932 ||" [22.1932–1933.3] "śabdārthapratibhāsitvādvasturūpaṃ na bhāsate | vikalpeṣviti sarvaṃ hi vistareṇopapāditam || 1933 ||" [22.1932–1933.4] "tayo"riti | indriyārthayoḥ | asadarthaḥ śūnya uparāgo nirbhāso yasyotprekṣitārthādivikalpasya so'sadarthoparāgo — vyomādivikalpaḥ | tena tulyo'yamapi nirviṣaya ityarthaḥ | katham ? | sarvo hi vikalpaḥ śabdollekhena pravṛtteḥ śabdārthāvabhāsī, yaśca śabdārthāvabhāsī na tatra vasturūpaṃ bhāsate vasturūpe śabdasyāpravṛtteḥ, tatra tasyāsaṅketitatvāditi vistareṇa śabdārthaparīkṣāyāṃ pratipāditam | sapakṣe sadbhāvānna viruddho hetuḥ, nāpyanaikāntikaḥ, svopādānānudbhavatve nirhetukatvaprasaṅgāt || 1932 || || 1933 || [22.1934.1] kāyāśritatvānna nirhetukatvamiti cedityāśaṅkyāha — "prasuptike"tyādi | [22.1934.2] "prasuptikādyavasthāsu śarīravikṛtāvapi | nānyathātvaṃ manobuddhestasmānneyaṃ tadāśritā || 1934 ||" [22.1934.3] prasuptikādirogopaghātena hi dehavikāro'pi manomateravikārādiyaṃ manomatirna dehāśritā, yadvikāreṇa niyamātsākṣādyanna vikriyate na tattadāśritaṃ, yathā govikāreṇāvikriyamāṇo'śvo na ca dehasya vikāreṇa niyamātsākṣādvikriyate manobuddhiḥ prasuptikāvasthāyāmiti vyāpakānupalabdhiḥ || 1934 || [22.1935–1936.1] "svalpīyasī"tyādinā tadāśritatvaṃ sākṣāttadvikāravikāritvena vyāptamiti darśayati | [22.1935–1936.2] "svalpīyasyapi netrādervikāre timirādike | cakṣurādyāśritā buddhirvikṛtaiva hi jāyate || 1935 ||" [22.1935–1936.3] "taddehasya vināśepi manodhīratadāśrayā | svopādānabalenaiva varttamānā'virodhinī || 1936 ||" [22.1935–1936.4] tasya cātra vyāpakasyābhāva iti siddhā dehānāśritā buddhiḥ | tattasmāddehanivṛttāvapi na nivarttayiṣyata ityavirodhaḥ | yo hi yadāśrito na bhavati tannivṛttau na niyamena tasya nivṛttiḥ | tadyathā gonivṛttau gavayasya na niyamena nivṛttiḥ | naca deho manomaterāśraya iti vyāpakānupalabdhiḥ || 1935 || 1936 || [22.1937–1938.1] yaduktaṃ maraṇānantarodbhūtadehāntaretyādinā ślokadvayena tatrāha — "kevalāpī"tyādi | [22.1937–1938.2] "kevalā'pi manobuddhiryadaivamavirodhinī | nāto'nyadehasadbhāvasiddhaye yatnino vayam || 1937 ||" [22.1937–1938.3] "naca śakyaniṣedho'sāvadṛṣṭāvapi saṃśrayāt | syādeṣā mandanetrasya svaccha(lpa ?)dhūmādyadṛṣṭivat || 1938 ||" [22.1937–1938.4] ayamatrābhiprāyaḥ — paraloko'tra sādhayitumiṣṭaḥ, sa ca kathaṃ na siddhyati, yadi buddhiranādyanantā siddhyet | asyā evāvasthāviśeṣaḥ paralokaprajñaptau | na tu dehe, āru(rū ?)pyadhātau dehābhāve'pi paralokābhyupagamāt | sā ceccittasantatiranādyanantā siddhā siddho naḥ paraloka iti nānyadehasiddhaye yatnaḥ kriyate'smābhirniṣphalatvāt | naca tasyādṛṣṭimātreṇa niṣedhaḥ śakyate kartum | tathā hyeṣā'dṛṣṭirjātiviśeṣe bhāvanādivaikalyānmandanetrasya bhavataḥ satyapi tasmindehe syādapi, nanu brūmo'(tanudhūmā ?)darśanavaditi nānupalabdhimātreṇa pratiṣedhaḥ siddhyati | tathāhi sajātiśuddhadivyākṣadṛśyottarābhavo varṇyate | ata eva sāṅkhyaparikalpitātivāhikaśarīrasyāpyapratikṣepaḥ | pūrvakālabhavasyāpi deśaviprakarṣānnopalambhaḥ syāt, dūrataradeśotpatteḥ, svabhāvaviprakarṣādvā, piśācādidehavat | aviprakarṣe'pyarvāgdarśinā so'yaṃ prāṇī pataṅgādyātmatāṃ gata iti niścetumaśakyatvāt | acintyaśaktibhaiṣajyopayogena parāvṛttadehavat || 1937 || 1938 || [22.1939–1941.1] kathaṃ tarhi bhinnāśrayāśrayāṇi jñānānyekasantānasambaddhānyucyanta ityāha — "bhinnadehāśritatve'pī"ti | [22.1939–1941.2] "bhinnadehaśritatve'pi tadviśeṣānukārataḥ | ekasantatisambaddhaṃ prācyajñānaṃ prabandhavat || 1939 ||" [22.1939–1941.3] "api ca stanapānādāvabhilāṣe pravarttate | udvega upaghāte ca sadyojanmabhṛtāmapi || 1940 ||" [22.1939–1941.4] "ruditastanapānādikāryeṇāsau ca gamyate | sa ca sarvo vikalpātmā sa ca nāmānuṣaṅgavān || 1941 ||" [22.1939–1941.5] "tadviśeṣānukārata" iti | tasya janmāntaravartino jñānasya yo viśeṣastamanukurvantyaihikāni jñānāni | tathā coktam— "abhyāsayogena śubhāśubhāni karmāṇisātmyena bhavanti puṃsām | yadaprayatnena vinopadeśājjanmāntare svapna ivācaranti ||" tatra yaduktaṃ cārvākeṇa — ihalokaparalokaśarīrayorbhinnatvāttadgatayorapi cittayornaikaḥ santāna ityādi | garbhādau prathamaṃ vijñānaṃ vivādagocarāpannaikasantānikaṃ na bhavatibhinnaśarīratvānmahiṣavarāhādivijñānavaditi | tadanena pratikṣiptaṃ bhavati | apica — ito'pi paralokaḥ siddhaḥ | tathāhi — yo yo vikalpaḥ sa śabdānubhavābhyāsapūrvakaḥ, vikalpatvāt, yauvanādyavasthābhāvivikalpavat | vikalpaścāyaṃ sadyojātānāṃ ... stanapānādyabhilāṣādivikalpa iti svabhāvahetuḥ | natāśrayāsiddho hetuḥ | yato ruditastanapānādikāryeṇāsau sadyojātānāṃ stanapānādyabhilāṣādirdharmau siddhaḥ | nahi śa(ra ?)ktividveṣādirūpeṇāvikalpayato ruditastanapānādisambhavo yuktaḥ | nāpi svarūpāsiddha iti pratipādayati — sa ca sarvo vikalpātmeti | saḥ — stanapānābhilāṣādiḥ | sarvo vikalpātmā — vikalpasvabhāvaḥ | prārthanādyakāratayā'nubhūyamānatvāt | nāpyanaikāntika iti darśayannāha — sa ca nāmānuṣaṅgavāniti | sa iti | vikalpaḥ | yasmātsarvo vikalpaḥ śabdollekhena pravṛtternāmānuṣaktaḥ | sa ca nāmānuṣaṅgo vikalpasya saṅketābhyāsamantareṇa na sambhavatīti pūrvaṃ vistareṇa pratipāditamsmābhiḥ || 1939 || 1940 || 1941 || [22.1939–1941.6] athāpi syādbhavatu nāma nāmānuṣaṅgo'bhyāsapūrvakastathā'pyasau neṣṭasādhanaḥ | kiṃ tarhi ? | aihalaukikābhyāsapūrvatvameva viparītaṃ sādhayatītyāha — na nāmarūpamityādi | [22.1942.1] "na nāmarūpamakṣyastamasminjanmani bidyate | teṣāṃ cānyabhavābhāve taducchedaḥ prasajyate || 1942 ||" [22.1942.2] etaduktaṃ bhavati | aihilaukikābhyāsaḥ sadyojātānāṃ pramāṇapratītibādhitaḥ | naca bādhyamānapratijñārthasya hetorviruddhatvaṃ yuktam, viruddho'sati bādhana iti nyāyāt | nāmarūpamiti | nāmro rūpam — bādha (vāca ?)kaḥ svabhāvo, buddhiparivarttyapi bāhyeṣu śabdeṣvadhyastaḥ | teṣāṃ ceti | sadyojātānāṃ | taduccheda iti | teṣāmabhilāṣādīnāmucchedastaducchedaḥ || 1942 || [22.1942.3] "tannāme"tyādinā yathoktaṃ pramāṇārthamupasaṃharati — [22.1943.1] "tannāmasaṃstavābhyāsavāsanābalabhāvyasau | teṣāṃ vikalparūpatvādvikalpa iva samprati || 1943 ||" [22.1943.2] "ta"diti | tasmādityarthaḥ || 1943 || [22.1944.1] "yannāme"tyādinā pramāṇaphalaṃ darśayati — [22.1944.2] "yannāmasaṃstavābhyāsavāsanāparipākajaḥ | vikalpo varttate teṣāṃ tatprasiddhaṃ bhavāntaram || 1944 ||" [22.1944.3] nānnaḥ — śabdasya, saṃstavaḥ — paricayo'nubhava iti yāvat, tasyābhyāsaḥ — punarutpādaḥ | yasminbhave nāmasaṃbhavābhyāso yannāmasaṃbhavābhyāsa iti, saptamīti yogavibhāgātsamāsaḥ | tenāhitā yā vāsanā tasyāḥ paripākaḥ svānurūpaḥ kāryotpādane vṛttilābhaḥ, tato jāta iti vyutpattikramaḥ | teṣāmiti | sadyojātānām || 1944 || [22.1945.1] "nāmābhyāse"tyādinā parakīyaṃ prasaṅgasādhanamāśaṅkate — [22.1945.2] "nāmābhyāsabalādeva yadi teṣāṃ pravarttate | tatkiṃ na visphuṭā vācaḥ smṛtirvā vāgmināmiva || 1945 ||" [22.1945.3] yadi pūrvasaṅketābhyāsādvikalpasya pravṛttistadā bāladārakasya pūrvasaṅketānusmaraṇaprasaṅgaḥ | nahyabhyāsānuvṛttiḥ smaraṇamantareṇa yuktā | vāgmināmiva vispaṣṭavākpravṛttiprasaṅgaśca | tataśca saṅketakaraṇānarthakyaṃ syāt | na caivaṃ bhavati | tasmātsmaraṇābhāvāt, vispaṣṭavāco'pravṛtteśca, pūrvābhyāsapūrvatvaṃ viruddhamiti prasaṅgaviparyayeṇa dharmasvarūpanirākaraṇamukhena pratijñādoṣamāha || 1945 || [22.1946.1] "paṭīyase"tyādinā prasaṅgaviparyaye ca hetoranaikāntikatvamāha — [22.1946.2] "paṭīyasopaghātena paripākākulatvataḥ | na syādāsāmiyaṃ vṛttiḥ sannipātadaśāsviva || 1946 ||" [22.1946.3] nahi pūrvābhyāsaḥ sarvadā smaraṇādinā vyāpto yena smaraṇādikaṃ pravarttayet | tannivṛttau vā nivartteta | yāvatā pūrvābhyāsānuvṛttiśca bhavenna ca smaraṇam, yathāsannipātāvasthāyām | tathā svapne'pi pūrvābhyāsānuvṛttirbhavenna ca smaraṇam | sannipātagrahaṇamupalakṣaṇam | "paṭīyase"ti | garbhaparivāsāt | "paripākākulatvata" iti | vāsanāparipākasyākulatvam | yathānubhūtapratiniyatadeśakālasvabhāvādibhedarūpeṇāpravṛttiḥ | tatra yaduktaṃ cārvākeṇa jātismaraṇamasiddham | ekagrāmāgatānāṃ sarveṣāṃ smaraṇāditi | tadanena pratikṣiptaṃ bhavati | tathāhi — ekagrāmāgatā api sarve na smaranti | satastatra kecana teṣāṃ madhye ye mandamatayaste muṣitasmṛtayo bhavantyeva | "āsā"miti | vācām || 1946 || [22.1947.1] "svalpīyānapī"tyādinā prasaṅgaviparyaye hetoḥ pakṣaikadeśāsiddhatāmāha — [22.1947.2] "svalpīyānapi yeṣāṃ tu nopaghāto mahātmanām | śrūyante visphuṭā vācasteṣāṃ sā ca smṛtiḥ sphuṭā || 1947 ||" [22.1947.3] "mahātmanā"miti | puṇyavatām || 1947 || [22.1948–1953.1] punarapi paralokasiddhāvupapattyantaramāha — "rāgadveṣādayaśce"tyādi | [22.1948–1953.2] "rāgadveṣādayaścāmī paṭavo'bhyāsayogataḥ | anvayavyatirekābhyāṃ bhavantaḥ pariniścitāḥ || 1948 ||" [22.1948–1953.3] "ihatyābhyāsarahitāste ye prathamabhāvinaḥ | ko heturjanmanasteṣāṃ yadi na syādbhavāntaram || 1949 ||" [22.1948–1953.4] "na hyālambanasānnidhyātteṣāṃ janmopapadyate | pratisaṅkhyānasadbhāve tadbhāve'pyatadudbhavāt || 1950 ||" [22.1948–1953.5] "pratisaṅkhyānivṛttau ca teṣāṃ prābalyadarśanāt | naṣṭājātepi viṣaye viparyāsābhivṛddhitaḥ(naḥ ?) || 1951 ||" [22.1948–1953.6] "śubhātmīyasthirādīṃśca samāropyāṅganādiṣu | rāgādayaḥ pravarttante tadrūpā viṣayā naca || 1952 ||" [22.1948–1953.7] "tadanālambanā eva sadṛśābhyāsaśaktitaḥ | ihatyā api varttante rāgāditvādyathottare || 1953 ||" [22.1948–1953.8] prayogaḥ — rāgadveṣerṣyāmadamānādīnāṃ tathā prajñākaruṇāmaitryādīnāṃ ca yatpāṭavaṃ tadabhyāsapūrvakam, yathehaiva janmani paṭumandayathoktaguṇasya puruṣasyābhyāsavaśāddṛṣṭam | asti dehādāvatra janmani teṣu teṣvadṛṣṭaihalaukikābhyāsasyāpi kasyacitpuruṣasya tatpāṭavamiti kāryahetuḥ | anvayavyatirekābhyāṃ kāryakāraṇabhāvasya niścitatvāditi nāsiddho hetuḥ | ataevāha — "anvayavyatirekābhyāṃ bhavantaḥ pariniścitā" iti | aparalaukikābhyāsapūrvatvasādhanādviruddho heturiti cenna | ihatyābhyāsarahitāste ye prathamabhāvinaḥ paṭavo rāgādaya ityayuktamaparalaukikābhyāsapūrvatvasādhanam | na cāhetukaṃ yuktam, nityaṃ sattvādiprasaṅgāt | tasmādyadi janmāntaraṃ (na) bhavetteṣām — rāgādīnāṃ paṭūnāṃ, janmanaḥ — utpatteḥ, ko hetuḥ syāt | tasmājjanmāntarīya evābhyāso heturiti siddhaḥ paralokaḥ | nacālambanaṃ kāraṇam, ālambanasya bhāve'pi rāgādīnāṃkadācidaśubhādipratisaṅkhyānasadbhāve satyanutpatteḥ | aśubhādyālambanā rāgādipratipakṣabhūtā prajñā pratisaṅkhyānam | asatyapyālambane rāgādīnāmutpattidarśanānna yukta ālambanavaśāttadbhāvaḥ | tathāhi — atītānāgate'pi viṣaye saṅkalpavaśādabhivṛddhasukhādiviparyāsasya puṃsaḥ pratisaṅkhyānanivṛttau teṣāṃ rāgādīnāṃ prabalatvaṃ dṛśyate | nahi yadbhāvābhāvayoryasya bhāvābhāvāviparyayastattasya kāraṇaṃ yuktamatiprasaṅgāt | ito'pinālambanavaśādbhāvādīnāṃ pravṛttiḥ | tathāhi — yadi yathālambanameva pravartterannevamālambanavaśātpravṛttāḥ syuryathā nīlādijñānaṃ na caivaṃ pravarttante | kiṃ tarhi — ātmīyanityasukhādyākārānanubhūtānevāropayanto'ṅganādiṣu pravarttante | na ca śubhādirūpā viṣayāḥ | na ca yadyadākāraśūnyaṃ tattasyālambanaṃ yuktamatiprasaṅgāt | tat — tasmādāropitaviṣayatvena nirālambanā rāgādayaḥ | tataśca siddhamādyāḥ prathamabhāvino'pīha janmani ye rāgādayaste sajātīyābhyāsavaśātpravarttanta iti || 1948 || 1949 || || 1950 || 1951 || 1952 || 1953 || [22.1954–1956.1] yadi tarhi viṣayā na kāraṇaṃ kathaṃ viṣayopanipāte rāgādaya utpadyamānā dṛśyanta ityāha — "viṣayopanipāta" ityādi | [22.1954–1956.2] "viṣayopanipāte tu sukhaduḥkhādisambhavāḥ | tasmātsamānajātīyavāsanāparipākajāḥ || 1954 ||" [22.1954–1956.3] "rāgadveṣādayaḥ kleśāḥ pratisaṅkhyānavidviṣām | ayoniśonama(saumanaḥ ?)skāravidheyānāṃ yathābalam 1955 ||" [22.1954–1956.4] "sākṣāttu viṣayā naiva rāgadveṣādihetavaḥ | ekaḥ kleśo hi tatra syātsarveṣāṃ tasya bodhavat || 1956 ||" [22.1954–1956.5] eṣa hi kramaḥ — viṣayopanipāte satīndriyajaṃ sukhamutpadyate | tasmācca sukhātpratisaṅkhyānavaikalye satyātmādiviparyāsalakṣaṇāyo'niśo(sau ?)manaskāre sthitānāṃ pūrvarāgādyāhitavāsanāparipāko bhavati tato rāgādayaḥ kleśāḥ pravarttanta iti na sākṣādviṣayāḥ kāraṇam | syādetat — svarāddhāntopavarṇanamātrameva kevalam, natvatra kācidyuktirityāha — "eka" ityādi | "eka" iti | ekākāraḥ | "tatre"ti | viṣaye | "tasye"ti | viṣayasya | "bodhava"diti | nīlādigrāhakākāravat | nacaikākārastatra kleśaḥ pravarttate | tathāhi — ekasminstrīrūpe kasyacidrāgaḥ kasyaciddveṣaḥ kasyacidīrṣyetyanekākārasyapravṛttirdṛśyate || 1954 || 1955 || 1956 || [22.1957.1] syādetanna pūrvābhyāsādiha janmanyādyarāgādayaḥ | kiṃ tarhi ? | anyeṣāṃ maithunādisamācāradarśanātparopadeśādvetyāha — "anyavṛttyupalambhene"tyādi | [22.1957.2] "anyavṛttyupalambhena parebhyaḥ śravaṇena vā | na ca teṣāmiyaṃ vṛttirvyabhicāropalambhanāt || 1957 ||" [22.1957.3] anyeṣāṃ vṛttiścaritamiti yāvat || 1957 || [22.1958.1] "adṛṣṭe"tyādinā tameva vyabhicāraṃ darśayati | [22.1958.2] "adṛṣṭāśrutavṛttāntā varāhahariṇādayaḥ | sabhāgagatisaṃparke prayāntyeva hi vikriyām || 1958 ||" [22.1958.3] vṛttānto maithunādisamudācāraḥ | sabhāgā sadṛśī gatiryāsāṃ varāhīprabhṛtīnāṃ tāstathocyante | tāmiḥ saha saṃparkaḥ samavadhānam | "vikri"yeti | viplutiḥ | maithunasamudācāra iti yāvat || 1958 || [22.1959.1] "saṃsārānucitā dharmāḥ prajñāśīlakṛpādayaḥ | svarasenaiva varttante tathaiva na madādivat || 1959 ||" [22.1959.2] avaśyaṃ caitadavaseyamabhyāsabalādeva rāgādīnāṃ svarasapravṛttiriti | tathāhi — ye prajñāśīlādayaḥ saṃsārānucitāḥ saṃsāre nābhyastāḥ te svarasenāyatnena na varttante | "madādiva"diti vaidharmyadṛṣṭāntaḥ | mado — darpaḥ | anyathā madādivatprajñādīnāmapi svarasena pravṛttiḥ syāt || 1959 || [22.1960–1961.1] kecidāhuḥ — śleṣmaṇaḥ sakāśādrāgaḥ pittāddveṣo vātāmmoha iti | tatrāha — "balāsādī"tyādi | [22.1960–1961.2] "balāsādiprabhāveṇa naca teṣāṃ samudbhavaḥ | pūrvavadvyabhicārasya sarvathā'pyupalambhataḥ || 1960 ||" [22.1960–1961.3] "tasmādete yadabhyāsapūrvakā ādyabhāvinaḥ | sa evānyabhavaḥ siddha iti nāstivatā hatā || 1961 ||" [22.1960–1961.4] tatra balāsaḥ — śleṣmā | "pūrvava"diti | yathā viṣayeṣu vyabhicāra uktaḥ "pratisaṅkhyānasadbhāve tadbhāve'pyatadudbhavādi"tyādinā | kiṃca — śleṣmādyupacayāpacayābhyāṃ narāgādīnāmupacayāpacayau bhavataḥ | naca yadbhedādyasya bhedo na bhavati tattasya kāryaṃ yuktamatiprasaṅgāt | tathā śleṣmaṇo'pi tīvradveṣo dṛṣṭo natu tīvrarāgaḥ, pittaprakṛtirapi tīvrarāgo dṛṣṭo na tīvradveṣādiriti sāṅkaryaṃ dṛśyate | na ca yamantareṇa yasya bhāvaḥ sa tasya heturyuktaḥ | yadavastho rāgī dṛṣṭastadavastho'pi dveṣītyato'pi vyabhicārānna śleṣmādidharmā rāgādayaḥ | tasmādityupasaṃhāraḥ | "yadabhyāsapūrvakā" iti | yasminnabhyāso yadabhyāsaḥ, sa pūrvakaṃ kāraṇaṃ yeṣāmiti vigrahaḥ || 1960 || 1961 || [22.1962–1963.1] "ihatye"tyādinā parakīyaṃ codyamāśaṅkate | [22.1962–1963.2] "ihatyābhyāsapūrvatve sādhye dṛṣṭeṣṭabādhanam | bhavāntarīyahetutve sādhyaśūnyaṃ nidarśanam || 1962 ||" [22.1962–1963.3] "aviśeṣeṇa sādhye tu hetorasya viruddhatā | tathaivānyabhavābhyāsahetutvavinivarttanāt || 1963 ||" [22.1962–1963.4] tatredaṃ codyam — aihalaukikābhyāsapūrvatvaṃ vā''dyabhāvināṃ sādhyaṃ, pāralaukikābhyāsapūrvatvaṃ vā, aviśeṣeṇa vā'bhyāsapūrvatvamātram, tasminsiddhe sāmarthyātpāralaukikābhyāsapūrvatvamiṣṭaṃ siddhaṃ bhavatīti, pakṣatrayam | tatra prathame pakṣe dṛṣṭeṣṭabādhanaṃ nahyādyabhāvināṃ rāgādīnāmihatyābhyāsapūrvatvaṃ dṛṣṭaṃ, nāpi ceṣṭaṃ paralokavādineti dṛṣṭeṣṭayorbādhanam | dvitīye'pi pakṣe sādhyavikalo dṛṣṭāntaḥ, nahi kvacillokāyatasya pāralaukikābhyāsapūrvatvasamanvito dṛṣṭānto'sti | tṛtīye'pi pakṣe viruddhatā hetoḥ, tathaiva — dṛṣṭāntavadeva, anyabhavābhyāsapūrvatvasyeṣṭasyābhāvasādhanāt || 1962 || || 1963 || [22.1964.1] "sāmānyenaive"tyādinā pratividhatte | [22.1964.2] "sāmānyenaiva sādhyatvaṃ naca hetorviruddhatā | nahi tena virodho'sya yena tadvinivarttayet || 1964 || iti lokāyataparīkṣā |" [22.1964.3] tṛtīya evātra pakṣo'bhipretaḥ, na ca hetorviruddhatā kasmāt ? | nahi tenānyabhavābhyāsapūrvatvenāsya rāgāditvasya kaścidvirodho'sti | yena tatpāralaukikābhyāsapūrvatvaṃ nivarttayet | apica — ayaṃ lokaḥ paraloka ityavasthābhedakṛtavyavasthāmātrametat | bālayauvanādibhedavat | anāditvaṃ tvanena prakāreṇa sādhyata iti nātrābhiniveṣṭavyam | (?) || 1964 || {23 bahirarthaparīkṣā} [23..1] pratibimbādisannibhamityetatpratītyasamutpādaviśeṣaṇasamarthanārthamidānīṃ vijñānavādīdamupakṣipati | tatra vijñaptimātramevedaṃ traidhātukaṃ, tacca vijñānaṃ pratisattvasantānabhedādanantamaviśuddhaṃ cānadhigatatattvānāṃ viśuddhaṃ ca prahīṇācaraṇānāṃ pratikṣaṇavisarāru ca sarvaprāṇabhṛtāmojāyate, natvekamevāvikāri yathopaniṣadvādināmiti vijñānavādināṃ bauddhānāṃ matam | tatrābhyāṃ prakārābhyāṃ vijñaptimātratābhīṣṭā, bāhyasya pṛthivyādisvabhāvasya grāhyasyābhāve grāhakatvasyāpyabhāvāt | satyapi vā santānāntare grāhyagrāhakalakṣaṇavaidhuryāt | tatra prayogaḥ — yadyajjñānaṃ tattat grāhyagrāhakatvadvayarahitaṃ jñānatvāt, pratibimbajñānavat, jñānaṃ cedaṃ svasthanetrādijñānaṃ vivādāspadībhūtamiti svabhāvahetuḥ | nacāvyāptirasya hetormantavyā | tathāhi — na tāvatpṛthivyādibāhyo'rtho'sya grāhyo vidyate, tasyaikānekasvabhāvaśūnyatvāt | prayogaḥ — yadekānekasvabhāvaṃ na bhavati na tatsattvena grāhyaṃ prekṣāvatā, yathā vyomotpalam, ekānekasvabhāvarahitāśca parābhimatāḥ pṛthivyādaya iti vyāpakānupalabdhiḥ | tṛtīyarāśyantarābhāvenaikatvānekatvābhyāṃ sattvasya vyāptatvādvyāpyavyāpakabhāvānupapattirviparyaye bādhakaṃ pramāṇamiti nānaikāntikatā'nantarasya hetoḥ | nāpi viruddhatā, sapakṣe bhāvāt | atrāsya hetorasiddhatāmudbhāvayan, yaccoktam"bhūtānyeva na santīti nyāyo'yaṃ para iṣyatā"miti — asyāśca pratijñāyāḥ pratyakṣādivirodhamādarśayan, prathamasya hetoravyāptimeva pratipādayituṃ para āha — "yadi jñānātirekeṇe"tyādi | [23.1965–1966.1] "yadi jñānātirekeṇa nāsti bhūtacatuṣṭayam | tatkimetannu vicchinnaṃ vispaṣṭamavabhāsate || 1965 ||" [23.1965–1966.2] "tasyaivaṃ pratibhāse'pi nāstitopagame sati | cittasyāpi kimastitve pramāṇaṃ bhavatāṃ bhavet || 1966 ||" [23.1965–1966.3] vicchinnamityanena jñānādvyatiriktasya grāhyasya siddhimādarśayati, vispaṣṭamityanena tu pratyakṣatām | etadeva prasaṅgena draḍhayannāha — "tasyaivami"tyādinā || 1965 || || 1966 || [23.1967–1969.1] "bhāsamāna" ityādinā pratividhatte | [23.1967–1969.2] "bhāsamānaḥ kimātmā'yaṃ bāhyo'rthaḥ pratibhāsate | paramāṇusvabhāvaḥ kiṃ kiṃ vā'vayavilakṣaṇaḥ || 1967 ||" [23.1967–1969.3] "na tāvatparamāṇūnāmākāraḥ prativedyate | niraṃśānekamūrttābha(nāṃ?) pratyayāprativedanāt || 1968 ||" [23.1967–1969.4] "vyapetabhāgabhedā hi bhāseranparamāṇavaḥ | nānyathā'dhyakṣatā teṣāmātmākārāsamarpaṇāt || 1969 ||" [23.1967–1969.5] tatra pratyakṣasiddho'rtho bāhyo bhavannaneko vā paramāṇuto'bhinno bhavet, eko vā tairārabdho'vayavī, sthūlo'nārabdho veti pakṣāḥ | tatra na tāvadādyaḥ, niraṃśānāmanekeṣāmaṇūnāṃ mūrttānāṃ grāhakasya pratyayasyāprativedanāt | nityaṃ sthūlākārasyaiva jñānasyānubhūyamānatvāt | pratyaye teṣāmaprativedanāditi saptamyantasya pāṭho'samastaḥ | prayogaḥ — yaḥ pratyakṣābhimate pratyaye na pratibhāsate svenākāreṇa, na sa pratyakṣatvena grahītavyaḥ, yathā gagananalinam, na pratibhāsate ca pratyakṣābhimate pratyaye sthūlākāropagrāhiṇi paramāṇuraneko mūrtta iti vyāpakānupalabdhiḥ | ātmākārapratibhāsitvena pratyakṣasya vyāptatvāt | tāmeva vyāptiṃ pratipādayannāha — "vyapete"tyādi || 1967 || 1168 || || 1969 || [23.1970–1971.1] athāpi syātsamuditā evotpadyante vinaśyanti ceti siddhāntānnaikaikaparamāṇupratibhāsa iti, yathoktaṃ bhadantaśubhaguptena — "pratyekaparamāṇūnāṃ svātantrye nāsti sambhavaḥ | ato'pi paramāṇūnāmekaikāpratibhāsanam ||" iti | tadetadanuttaramiti darśayannāha — "sāhityenā"pīti | [23.1970–1971.2] "sāhityenāpi jātāste svarūpeṇaiva bhāsinaḥ | tyajantyanaṃśarūpatvaṃ na cettā(naca tā ?) sudaśāsvamī || 1970 ||" [23.1970–1971.3] "labdhāpacayaparyantaṃ rūpaṃ naiṣāṃ samasti cet | kathaṃ nāma na te'mūrttā bhaveyurvedanādivat || 1971 ||" [23.1970–1971.4] "tāsu daśāsvi"ti | sahitāvasthāsu | kiṃca — yadi niraṃśāḥ paramāṇavo na tarhi mūrttā ityabhyupagantavyamiti svavacanavirodhaṃ pratijñāyāmāha — "labdhāpacaye"tyādi | labdho'pacayaparyanto yena rūpeṇa svabhāvena, tattathoktam | etaduktaṃ bhavati — yadyapacīyamānāvayavavibhāgenāpacīyamānasvabhāvā na bhavanti, yadi niraṃśā iti yāvat, tadā na mūrttā vedanādivatsiddhyanti, viśeṣābhāvāt || 1970 || 1971 || [23.1972.1] "tulye"tyādinā bhadantaśubhaguptasya parihāramāśaṅkate | [23.1972.2] "tulyāparakṣaṇotpādādyathā nityatvavibhramaḥ | avicchinnasajātīyagrahe cetsthūlavibhramaḥ || 1972 ||" [23.1972.3] sa hyāha — yathā sadṛśāparāparakṣaṇotpādādvipralabdhasya gṛhīte'pi pratyakṣeṇa śabdādau nityatvavibhramastathā paramāṇūnāmavicchinnadeśānāṃ sajātīyānāṃ yugapadgrahaṇe sthūla iti mānaso vibhramo bhavati | tataśca "niraṃśānekamūrttānāṃ pratyayāprativedanādi"tyasiddho heturiti || 1972 || [23.1973–1979.1] "svavyāpāre"tyādinā dūṣaṇamāha — "svavyāpārabalenaive"ti | [23.1973–1979.2] "svavyāpārabalenaiva pratyakṣaṃ janayedyadi | na parāmarśavijñānaṃ kathaṃ te'dhyakṣagocarāḥ || 1973 ||" [23.1973–1979.3] "kṣaṇikā iti bhāvāśca niścīyante pramāṇataḥ | aṇavastviti gamyante kathaṃ pītasitādayaḥ || 1974 ||" [23.1973–1979.4] "sūkṣmapracayarūpaṃ hi sthūlatvādādyacākṣuṣam | parvatādivadatrāpi samastyeṣā'numeti cet || 1975 ||" [23.1973–1979.5] "sthūlatvaṃ vastudharmo hi siddhaṃ dharmidvaye'pi na | na hyastyavayavī sthūlo nāṇavaśca tathāvidhāḥ || 1976 ||" [23.1973–1979.6] "atha deśavitānena sthitarūpaṃ tathoditam | tathā'pi bhrāntavijñānabhāsirūpeṇa saṃśayaḥ || 1977 ||" [23.1973–1979.7] "vaitathyātsa tathā no cedvyatireke'prasādhite | tasmādatiśayaḥ ko'sya kāryasaṃvādanaṃ yadi || 1978 ||" [23.1973–1979.8] "kāryāvabhāsivijñānasaṃvāde'pi nanūcyate | sāmarthyaniyamāddhetoḥ sa ca sambhāvyate'nyathā || 1979 ||" [23.1973–1979.9] liṅgāgamavyāpārānapekṣamityavadhāra(ṇe)na darśayati | tathāhi — pratyakṣamaviśeṣeṇotpannamapi sadyatraivāṃśe yathā parigṛhītākāraparāmarśaṃ janayati sa eva pratyakṣa iṣyate vyavahārayogyatayā, yatra tu na janayati tadgṛhītamapyagṛhītaprakhyam | tataśca nāsiddhohetuḥ | yataḥ pratyayāprativedanādityatra pratyakṣābhimate pratyaye parāmarśahetāvapratibhāsanādityayamartho'bhipretaḥ | yaccoktaṃ — sthūla iti mānasa eṣa vibhrama iti, tadapyasamyak | tathāhi — pramāṇenāṇau siddhe sati syādvibhramavyavasthā | yathā kṣaṇikatvasya pramāṇena siddhatvānnityatvagraho bhrānto vyavasthāpyate | naca tathā pramāṇena paramāṇavaḥ siddhāsteṣāmeva vicāryamāṇatvāt | naceyaṃ sthūlabhrāntirmānasī, spaṣṭapratibhāsanāt | naca vikalpānubaddhasya spaṣṭākāro yuktaḥ, sāmānyākārasyāspaṣṭatvāt | naca sāmānyākāramantareṇa vikalpo yuktaḥ | syādetat | anityatādivadaṇavo'pi siddhā eva pramāṇataḥ | tathāhi — yadyatsthūlaṃ tattatsūkṣmapracayātmakam, yathā parvatādayaḥ, sthūlaṃ cādyacākṣuṣamavayavidravyamiti svabhāvahetuḥ | cākṣuṣagrahaṇamacākṣuṣasya dvyaṇukādervyavacchedāya | tatra yadi sthūlatvāditi pāramārthikaṃ sthūlatvaṃ ca vastudharmamāśrityocyate hetustadā sādhyadharmiṇi dṛṣṭāntadharmiṇi ca dharmidvaye'pi prativādino na siddhaṃ sthūlatvamiti tadā heturasiddho dṛṣṭāntaśca sādhanavikalaḥ | atha yadetaddeśavitānena pratibhāsamānamavicāraramaṇīyamāgopālādi prasiddhaṃ rūpaṃ sthūlatvādityucyate tadā bhrānte'pi svapnādijñāne paramāṇupracayamantareṇāpi tathā pratibhāsi rūpamastīti hetoranaikāntikatā | athābhrāntatve satīti viśeṣaṇamupādīyate tadā vijñānavādinaṃ prati svasthanetrādijñānākārasya yāvatsvapnādijñānākārādvyatireko viśeṣo na prasādhyate tāvanna kvacidabhrāntatvaṃ siddhamiti viśeṣaṇamapyasiddham | syādetadastyeva svasthanetrādijñānasyasvapnādijñānādarthakriyāsaṃvādena viśeṣa iti | tatra ko'yamarthakriyāsaṃvādo nāma | yadi bāhyārthaprāptiḥ sā na siddhā bāhyārthāsiddhestasyaiva sādhyatvena prastutatvāt | athābhimatārthakriyāvabhāsijñānamevārthakriyāsaṃvādastadā'yamanyathā'pi bāhyārthālambanamantareṇāpi sambhāvyata iti tathā hetoranaikāntikataiva | kathamanyathā'pi saṃbhāvyataityāha — "sāmarthyaniyamāddhetori"ti | hetoḥ samanantarapratyayasya sāmarthyabhedaniyamāt | kaścideva hi samanantarapratyayaḥ kiṃcidvijñānaṃ janayituṃ samartho na sarvaḥ sarvam | yathā bhavatā bāhyo'rtha iti tata eva niyamaḥ siddhaḥ || 1973 || 1974 || || 1975 || 1976 || 1977 || 1978 || 1979 || [23.1973–1979.10] "tulya"mityādinā sumaterdigambarasya matenāprativedanādityasya hetorasiddhatāmudbhāvayati | [23.1980–1983.1] "tulyaṃ rūpaṃ yadā grāhyamatulyaṃ naiva gṛhyate | aṇūnāṃ dvayarūpatve tadā kiṃ nopapadyate || 1980 ||" [23.1980–1983.2] "tatsāmānyaviśeṣātmarūpatvātsarvavastunaḥ | tulyātulyasvarūpatvāddvirūpā aṇavaḥ smṛtāḥ || 1981 ||" [23.1980–1983.3] "samānaṃ tatra yadrūpaṃ tadakṣajñānagocaram | ekākāramato jñānamaṇuṣvevopapadyate || 1982 ||" [23.1980–1983.4] "asamānaṃ tu yadrūpaṃ yogipratyakṣamiṣyate | iti durmatayaḥ kecitkalpayanti samākulam || 1983 ||" [23.1980–1983.5] sa hyevamāha — sāmānyaviśeṣātmatvātsarvapadārthānāṃ tulyātulyarūpeṇa dvirūpāḥ paramāṇavaḥ | tatra samānaṃ yadrūpaṃ tadindriyairgṛhyate nāsamānam | tataścaikākāraṃ vijñānamaṇuṣvaviruddhamiti pratyakṣasiddhāḥ paramāṇava iti | "samākula"miti | apratiṣṭham | ekasyāpi rūpasya pratiniścitasyābhāvāt || 1980 || 1981 || 1982 || 1983 || [23.1984–1985.1] nanu ca dvirūpaṃ vastviti niścitarūpamuktameva, satyamuktamayuktaṃ tūktamiti darśayannāha | [23.1984–1985.2] "dve hi rūpe kathaṃ nāma yukte ekasya vastunaḥ | dve tadā vastunī prāpte aparaspararūpataḥ || 1984 ||" [23.1984–1985.3] "parasparātmatāyāṃ tu taddvairūpyaṃ virudhyate | viśeṣaścopalabhyeta cakṣurādibhirindriyaiḥ || 1985 ||" [23.1984–1985.4] tathāhi — dvābhyāṃ rūpābhyāṃ vastuno'nyānyatvāddve eva vastunī prāpte | rūpadvayasyaiva kevalasyāparāparasya (syāparasparasva ?)bhāvāttataśca naikasya dvirūpatvamuktam | ekasmādvā vastuno rūpadvayasyāvyatirekādekavastusvarūpavadrūpadvayasya parasparātmakataiveti kathamekaṃ dvirūpaṃ syāt | kiñca — sāmānyarūpāvyatirekādviśeṣarūpasyopalambhaprasaṅgaḥ | tataśceyamasaṅkīrṇā vyavasthā na prāpnoti — samānaṃ rūpamakṣajñānagocaro'samānaṃ tu yogipratyakṣamiṣyata iti || 1984 || 1985 || [23.1986–1987.1] kiñca — ekaṃ dvirūpamiti na kevalametatparasparavyāhataṃ idaṃ tu vyāhatataraṃ yatparasparaviruddharūpadvayātmakamekamiti darśayati — "paraspare"tyādi | [23.1986–1987.2] "parasparaviruddhātmanaikarūpaṃ kathaṃ bhavet |" [23.1986–1987.3] tathāhi — tulyātulye rūpe parasparaparihārasthitalakṣaṇe tatkathaṃ tadātmakamekaṃ bhavet | "saṃvitteśce"tyādinā kumārilamatamāśaṅkate | [23.1986–1987.4] "saṃvitteśca viruddhānāmekasminnāpyasambhavaḥ || 1986 ||" [23.1986–1987.5] "ekākāraṃ na ce(bhave ?)dekamiti neśvarabhāṣitam | tathāhi tadupetavyaṃ yadyathaivopalabhyate || 1987 ||" [23.1986–1987.6] sa hyāha — ekasminvastuni parasparaviruddhānāmākārāṇāmasambhava ityetannāsti | kasmāt ? | saṃvitteḥ kāraṇāt | tathāhi — ekākāreṇaivaikena vastunā bhavitavyamitineyamājñā rājñām, kiṃ tu yadyathopalabhyate tattathaivābhyupagantavyam | pratītinibandhanatvādvastuvyavasthāyāḥ | ekānekākārā ca sattārūpādibhedataḥ pratītirbhavantīsamupalabhyate | tasmāttathaiva vyavasthāpyata iti || 1986 || 1987 || [23.1988.1] "tanne"tyādinā pratividhatte | [23.1988.2] "tannāsato'pi saṃvitteḥ kambupītādirūpavat | viruddhadharmasaṅgāttu nānyadbhedasya lakṣaṇam || 1988 ||" [23.1988.3] evaṃ sati na kicidvijñānaṃ bhrāntaṃ syādbhedavyavahārocchedaprasaṅgaśca | atha bādhyamānatvātkasyacidbhrāntatvaṃ syāt | tadaikasminnanekavijñānaṃ bādhyamānaṃ kathamabhrāntaṃ bhavet | evaṃ tāvadaṇūnāṃ (na) pratyakṣato nāpyanumāna(taḥ)siddhiriti na bāhyārthāpahnave pratyakṣavirodhaḥ pratijñāyāḥ | nāpi hetorasiddhatā || 1988 || [23.1989.1] idānīṃ para ekānekasvabhāvarahitatvādityasya hetoḥ sandigdhāsiddhatāmudbhāvayannāha — "mābhū"dityādi | [23.1989.2] "mābhūtpramāṇataḥ siddhiraṇūnāmastu saṃśayaḥ | abhāva(niścaya)stveṣāṃ kathaṃ prekṣāvatāṃ bhavet || 1989 ||" [23.1989.3] "saṃyukta"mityādinā pratividhatte | [23.1990–1992.1] "saṃyuktaṃ dūradeśasthaṃ nairantaryavyavasthitam | ekāṇvabhimukhaṃ rūpaṃ yadaṇormadhyavarttinaḥ || 1990 ||" [23.1990–1992.2] "aṇvantarābhimukhyena tadeva yadi kalpyate | pracayo bhūdharādīnāmevaṃ sati na yujyate || 1991 ||" [23.1990–1992.3] "aṇvantarābhimukhyena rūpaṃ cedanyadiṣyate | kathaṃ nāma bhavedekaḥ paramāṇustathāsati || 1992 ||" [23.1990–1992.4] prayogaḥ — yadekānekasvabhāvarahitaṃ tadasadvyavahārayogyam, yathā viyadabjam, ekānekasvabhāvarahitāśca parābhimatāḥ paramāṇava iti svabhāvahetuḥ | na cāsiddho heturiti mantavyam | tathāhyekatvaṃ tāvadaṇūnāmasiddhaṃ, bhūdharādipracitarūpāṇāṃ digbhāgabhedasya vidyamānatvāt | tameva digbhāgabhedaṃ bhūdharādyupacayānyathānupapattyā paramāṇūnāṃ prasaṃjayannekatvaniṣedhaṃ tāvadāha — saṃyuktaṃ dūradeśasthamityādi | tatra kecidāhuḥ parasparaṃ saṃyujyante paramāṇava iti, sāntarā eva nityaṃ na spṛśantītyapare, nirantaratve tu spṛṣṭasaṃjñetyanye, tatraitasminpakṣatraye'pi madhyavarttinaḥ paramāṇorbahubhiḥ parivāritasya yadi digbhāgabhedo na syāttadā cittacaittādikalāpasyeva pracayo na syādanaṃśatvāt | tathāhi — yenaikarūpeṇaikāṇvabhimukho madhyavarttī paramāṇustenaivāparaparamāṇvabhimukho yadi syāttadā parivārakāṇāmaṇūnāmekadeśatvaprasaṅgātpracayo na syāt | prayogaḥ — yadekarūpaparamāṇvabhimukhasvarūpaṃ bhavettadekadeśam, yathā tasyaiva pūrvadeśasthitaḥ paramāṇuḥ, ekaprāsādābhimukhapūrvaprāsādavacca, ekarūpaparamāṇvabhimukhasvabhāvāśca sarve parivāryāvasthitāḥ paramāṇava iti svabhāvahetuḥ | ataḥ pracayo na syāt | athānyena rūpeṇābhimukhastadā digbhāgabhedasya vidyamānatvāddhaṭādivadekatvaṃ na prāpnoti | bhandataśubhaguptastu prāha — yathaikasvabhāvasyāsadadravyādivyāvṛttasyā'nekaṃ sāmānyaṃ na tattvena kalpyate, evamihāpi paramāṇūnāmanekavarttitvādanekatvaṃ kalpyate, na bhūtārthena | tathāhi — na dikpadārtho nāmāsti kaṇādādikalpitaḥ, tasyaikasvarūpatvādanekarūpaḥ pūrvādipratyayo na syāt | kevalamaṇava eva paurvāparyeṇāvasthitā dikśabdavācyāstataśca digbhāgabhedavattvāditi kevalaṃ bahubhiḥ parivāraṇamevoktaṃ syānna sāvayavatvamiti | tadetadasamyak | tathāhi — niravayavatvāccittasyevāṇūnāṃ paramārthato norddhvādhobhāgāḥ santīti bahubhiḥ parivāraṇameva na syāt, cittacaittādivat | tataśca parivārakāṇāmaṇūnāṃ paramārthenābhāvātkathaṃ taddvāreṇānekamadhyavarttitvaṃ yenānekatvaṃ deśakṛtaṃ kalpyeta | athāsatyapi paramārthata ūrddhvādhobhāgavattve bahubhiḥ parivāraṇaṃ syāttarhi cittacaittānāmapi syāt | tataśca paramāṇuvaccittādīnāmapi deśasthatvaṃ syāt | no cetparamāṇūnāmapi na syāt | tataśca pracayo na syāccittādivadityekāntaḥ | syādetat — yathā varttamāna cittakṣaṇasyātītānāgatābhyāṃ cittalakṣaṇābhyāṃ kālakṛtanairantaryamasti, atha ca varttamānacittakṣaṇasya (n)kalāmuhūrttādivatsāvayavatvam, evamaṇūnāṃ satyapi bahubhiḥ parivāraṇe na deśakṛtaṃ sāvayavatvaṃ bhaviṣyati | tadetadasamyak | nahi varttamānacittalakṣaṇasya pūrvottarābhyāṃ nairantaryaṃ paramārthato'sti, tadānīṃ tayorasattvāt | na cāsatā saha paurvāparyaṃ bhāvikaṃ yuktaṃ kevalaṃ sahabhūtayorna kāryakāraṇabhāvo'stīti taddvāreṇa parikalpya samutthāpitaṃ pūrvāparayoḥ kṣaṇayoḥ sattvaṃ prāk paścādabhāvavat | nacaivamaṇūnāṃ deśakṛtaṃ paurvāparyaṃ parikalpitaṃ pracayābhāvaprasaṅgāt | kiṃ ca — na tāvadahetukatvaṃ bhāvānāṃ yuktimat, nityaṃ sattvādiprasaṅgāditi | yo'pi sāṃvṛtatvaṃ bhāvānāṃ pratipannastenāpyavaśyaṃ sarvabhāvānāṃ sahetukatvameṣṭavyam | sati ca sahetukatve na tāvatsamakāle kāryakāraṇe yukte | nāpi prākkāryotpatteḥ, kāraṇasyāsattvenāsāmarthyāt | paścādapi kārye samutpanne hetoranupayogāt | ataḥ prāgbhāvaḥ sarvahetūnāmavaśyamaṅgīkarttavyaḥ | yathoktam — "asataḥ prāgasāmarthyātpaścāccānupayogataḥ | prāgbhāvaḥ sarvahetūnāṃ nāto'rthaḥ svadhiyā sahe"ti | tadevaṃ niraṃśatve'pi sarvabhāvānāṃ nyāyato'vasthitaṃ kālakṛtaṃ paurvāparyaṃ deśakṛtaṃ tu kathaṃ syādyadi sāvayavatvaṃ na syāditi codyate | athāsatyapi sāvayavatve deśakṛtaṃ paurvāparyaṃ yadi syāt, cittacaittyānāmapi syādaviśeṣādityuktam | mūrttatvakṛto'sti viśeṣa iti cenna | tadevāsiddhamasati sāvayavatve | kevalaṃ paryāyeṇa sāvayavatvamevoktaṃ syāt, nānyo viśeṣa iti yatkiṃcidetat | tasmātsarvabhāvānāṃ nyāyye kālakṛte paurvāparye sati yadetadaparamadhikaṃ kasyaciddeśakṛtaṃ paurvāparyaṃ tatsāvayavatvamantareṇa na sambhavatīti yuktamuktam | "digbhāgabhedo yasyāsti tasyaikatvaṃ na yujyate" ityalaṃ vistareṇa || 1990 || 1991 || 1992 || [23.1993–1997.1] atra kecidāhuḥ — evaṃ tarhyaṇīyāṃsaḥ pradeśāḥ santu paramāṇavastatrāpyavayavakalpanāyāṃ punarapi pradeśānāmevāṇutvaṃ bhaviṣyati, yadi paramanavasthaiva, natu punaḥ sāvayavatvaprasaṅgena śakyate'ṇūnāṃ prajñaptisattvamāpādayitum | athāpi prajñaptisatvam, evamapi niyamenaiva prajñaptyupādānamaṅgīkarttavyam | yattatprajñaptyupādānaṃ tasyaiva paramāṇutvaṃ bhaviṣyati | athāsattvamevāṇūnāṃ sādhyate, evamapi digbhāgabhedādityasiddhatvaṃ hetoḥ | nahi kharaviṣāṇādayotyantāsantaḥ pūrvādidigbhāgabhedavanto bhavanti | nāpīdaṃ prasaṅgasādhanaṃ digbhāgabhedasyānabhyupagatatvāditi | atra pratividhānamāha — apetetyādi | [23.1993–1997.2] "apetabhāgabhedaśca yaḥ parairaṇuriṣyate | tatraiveyaṃ kṛtācintā nāniṣṭāsambhavastataḥ || 1993 ||" [23.1993–1997.3] "bhāgānāṃ paramāṇutva maṅgīkurvanti te yadā | svapratijñācyutisteṣāṃ tadā'vaśyaṃ prasajyate || 1994 ||" [23.1993–1997.4] "prasaṅgasādhanatvena nāśrayāsiddhateha ca | parābhyupetayogādibalādaikyaṃ hyapohyate || 1995 ||" [23.1993–1997.5] "tadevaṃ sarvapakṣeṣu naivaikātmā sa yujyate | ekāniṣpattito'nekasvabhāvo'pi na sambhavī || 1996 ||" [23.1993–1997.6] "asanniścayayogyo'taḥ paramāṇurvipaścitām | ekānekasvabhāvena śūnyatvādviyadabjavat || 1997 ||" [23.1993–1997.7] avaśyaṃ hi pariniṣṭhitarūpaṃ kiṃcidvastu paramāṇutvena tadvādinā'ṅgīkarttavyam | anyathā hyanavasthāyāmanavadhāritarūpatvādanupākhyatvameva svayaṃ pratipāditaṃ syāt | tataśceṣṭasiddhireva parasya kṛtā syāt | tasmādyadeva pariniṣṭhitaṃ tvayā vyavasthāpitamaṇutvena tatraivānapāśritānavasthāvikalpe yadā cintā kriyate tadā kathamanavasthā, syādyadi paramanavasthayā svābhyupagamavirodhaḥ kṛtaḥ syāt | natu parasya kiṃcidaniṣṭamāpāditam | etāvataiva parasyeṣṭasiddheḥ prasaṅgasādhanamevedam | nacāsiddhatā hetoḥ | tathāhi pareṇa paramāṇūnāṃ saṃyuktatvaṃ nairantaryaṃ tathā bahubhiḥ sāntaraiḥ parivāraṇaṃ cetyabhyupagatamanyathā kathaṃ ca pratyayo bhavet, tataśca yadyapi digbhāgabhedo vācā nābhyupagatastathāpi saṃyuktatvādidharmābhyupagamabalādevāpatati | nahyasatyūrddhādhobhāgādibhede saṃyuktatvādipakṣatrayaṃ yuktaṃ cittādivadityuktam | yaccoktamaṇuprajñapteravaśyamupādānamaṅgīkarttavyam, yattadupādānaṃ sa eva paramāṇurbhaviṣyatīti | tadatrāstyeva mithyāśāstraśravaṇacintanāhitavāsanāparipāko vātāyanādireṇupratibhāsā buddhiraṇubhrānternibandhanam | nahi ya(ta)tprajñaptyāṃ ca tadeva kāraṇaṃ yuktamaprajñaptisattvaprasaṅgādanyathā''tmaprajñapterātmaiva kāraṇaṃ syāt, na skandhāḥ | tataścāṇuvadātmapratiṣedho'pi na syāt | evaṃ tāvadekatvaṃ paramāṇūnāmasiddham | tatsandehātmakatvāttasyeti nāsiddho'ṇūnāmabhāvavyavahāre sādhano hetuḥ || 1993 || 1994 || 1995 || 1996 || 1997 || [23.1998.1] evaṃ tāvadbāhyārthasyānekasvabhāvarahitatvaṃ prasādhyedānīmekasvabhāvarahitatvaṃ prasādhayannāha — "paramāṇorayogācce"tyādi | [23.1998.2] "paramāṇorayogācca na sannavayavī yataḥ | paramāṇubhirārabdhaḥ sa parairupagamyate || 1998 ||" [23.1998.3] yairapyanārabdhaḥ paramāṇubhissthūla iṣṭasteṣāṃ so'pi paramāṇuvaddigbhāgabhinnatvādeko na yuktaḥ, pāṇyādikampādau sarvakampādiprasaṅgāt | spaṣṭatvādbahuśaścarvitatvānna pṛthaktasya dūṣaṇamuktam | tadevaṃ bāhyārthāvyavahārasādhane yadekānekasvabhāvaṃ na bhavatītyādau prayoge nāsiddho heturiti siddho bāhyasya pṛthivyādergrāhyasyāsadvyavahārastadasiddhaugrāhakatvamapi jñānasya tadapekṣaṃ kalpitaṃ nāstīti siddhā vijñaptimātratā || 1998 || [23.1999.1] tadevamarthāyogādvijñaptimātratāṃ pratipādya samprati grāhyagrāhakalakṣaṇavaidhuryātpratipādayannāha — "anirbhāsa"mityādi | [23.1999.2] "anirbhāsaṃ sanirbhāsamanyanirbhāsameva ca | vijānāti naca jñānaṃ bāhyamarthaṃ kathañcana || 1999 ||" [23.1999.3] na nirākāreṇa nāpi sākāreṇa nāpi viṣayākārādanyākāreṇa bāhyasya grahaṇaṃ yuktam, anyaśca prakāro nāsti, tasmādātmasaṃvedanameva sadaiva jñānaṃ satyapi bāhyesantānāntara iti siddhyati vijñaptimātratā | kaiścidanyākāramapi jñānamanyākārasyārthasya saṃvedakamiṣṭam yathā kila pītākāramapi jñānaṃ śuklaśaṅkhagrāhīti | yathāha kumārilaḥ— "sarvatrālambanaṃ bāhyaṃ deśakālānyathātmakam | janmanyekatra bhinne vā sadā kālāntare'pi ca ||" iti atastṛtīyaṃ pakṣāntaramāśaṅkitam || 1999 || [23.2000.1] nanu cātmasaṃvedane'pyete'nirbhāsādayo vikalpāḥ kasmānnāvatarantītyāha — "vijñā"namityādi | [23.2000.2] "vijñānaṃ jaḍarūpebhyo vyāvṛttamupajāyate | iyamevātmasaṃvittirasya yā'jaḍarūpatā || 2000 ||" [23.2000.3] nahi grāhakabhāvenātmasaṃvedanamabhipretam, kiṃ tarhi ? svayam — prakṛtyā prakāśātmatayā, nabhastalavarttyālokavat || 2000 || [23.2001–2002.1] atha kasmādgrāhyagrāhakabhāvena neṣyata ityāha — "kriyākārakabhāvene"tyādi | [23.2001–2002.2] "kriyākārakabhāvena na svasaṃvittirasya tu | ekasyānaṃśarūpasya trairūpyānupapattitaḥ || 2001 ||" [23.2001–2002.3] "tadasya bodharūpatvādyuktaṃ tāvatsvavedanam | parasya tvartharūpasya tena saṃvedanaṃ katham || 2002 ||" [23.2001–2002.4] trairūpyam — vedyavedakavittibhedena || 2001 || 2002 || [23.2003.1] athāpi syādbāhyasyāpyātmasaṃvittivadvinaiva grāhyagrāhakabhāvena saṃvittirbhaviṣyatītyāha — "nahi tadrū"pamityādi | [23.2003.2] "nahi tadrūpamanyasya yena tadvedane param | saṃvedyeta vibhinnatvādbhāvānāṃ paramārthataḥ || 2003 ||" [23.2003.3] yadyapyasadādivyāvṛttyā sadādirūpamekaṃ bhāveṣu kalpyate tathā'pi tasya pratipādanārtham, paramārthato bhedādekatvaṃ nāstyevetyāha — "paramārthata" iti || 2003 || [23.2004.1] syādetadyadi nāma bhinno bāhyortho jñānāt, tathāpi vedyo bhaviṣyati jñānavadityāha — "bodharūpataye"tyādi | [23.2004.2] "bodharūpatayotpatterjñānaṃ vedyaṃ hi yujyate | na tvartho bodha utpannastadasau vedyate katham || 2004 ||" [23.2004.3] evaṃ svasaṃdavenaṃ prasādhya, bāhyasyedānīṃ yathā nirākāreṇa jñānena vedanamayuktaṃ tathā pratipādayannāha — "nirbhāsī"tyādi | [23.2005–2006.1] "nirbhāsijñānapakṣe tu tayorbhede'pi tattvataḥ | pratibimbasya tādrūpyādbhāktaṃ syādapi vedanam || 2005 ||" [23.2005–2006.2] "yena tviṣṭaṃ na vijñānamarthākāroparāgavat | tasyāyamapi naivāsti prakāro bāhyavedane || 2006 ||" [23.2005–2006.3] "pratibimbasye"ti | jñānākārasya | "tādrūpyā"diti | sārūpyāt | "bhākta"miti | amukhyam | "ayamapī"ti | amukhyastādrūpyādupakalpitaḥ || 2005 || 2006 || [23.2007.1] athāpi syādyathā khaṅgo hastyādikaṃ chinatti, yathā vā vahnirdāhyaṃ dahati, na caite khaṅgādayo hastyādirūpāḥ, tathā jñānamapratipannaviṣayākāramapi viṣayaṃ paricchetsyatīti, etat "syānmatiri"tyādinā śaṅkate | [23.2007.2] "syānmatirdantidāhyāderyathā'sijvalanādayaḥ | atādrūpye'pi kurvanti chedadāhādyadastathā || 2007 ||" [23.2007.3] chedadāhādītyetadapekṣya dantidāhyāderiti ṣaṣṭhī | ada iti | etajjñānam | ādiśabdena pradīpādayo nīlādīnāṃ yathāprakāśakā ityādi gṛhyate || 2007 || [23.2008.1] "tadida"mityādinottaramāha | [23.2008.2] "tadidaṃ viṣamaṃ yasmātte tathotpattihetavaḥ | santastathāvidhāḥ siddhā na jñānaṃ janakaṃ tathā || 2008 ||" [23.2008.3] khaṅgādayo hi hastyādīnāmutpādakā eva santo chedakāditvena prasiddhāstathāhi — khaṅgādidhārābhighāte viśliṣṭasandhayo gajāssamupajāyante tathā vahnisamparkādindhanamaṅgārādirūpam, evaṃ ghaṭādayo'pyālokavaśājjñānajananayogyā bhavanti, natvevaṃ jñānena viṣayasya kaścidupakāraḥ kriyate, kintu viṣayeṇaiva vijñānaṃ vispaṣṭamupajanyata iti kathamakiṃcitkaraṃ tasya vedakaṃ bhavet | naca tatkāryatvameva tadvedakatvaṃ vijñānasyeti yuktaṃ kalpayituṃ mābhūccakṣurādivedakatvamapyasyeti || 2008 || [23.2009–2010.1] bhadantaśubhaguptastvāha — vijñānamanāpannaviṣayākāramapi viṣayaṃ pra"tipadyate tatpari"cchedarūpatvāt, tasmānnāśaṅkā karttavyā kathaṃ paricchinatti kiṃvatparicchinattīti | āha ca— "kathañcidgrāhakaṃ taccettatparicchedalakṣaṇam | vijñānaṃ tena nāśaṅka kathaṃ tatkiṃvadityapī"ti | tadatrāha — "tatparicchede"tyādi | [23.2009–2010.2] "tatparicchedarūpatvaṃ vijñānasyopapadyate | jñānarūpaḥ paricchedo yadi grāhyasya saṃbhavet || 2009 ||" [23.2009–2010.3] "anyathā tu paricchedarūpaṃ jñānamiti sphuṭam | vaktavyaṃ naca nirdiṣṭamitthamarthasya vedanam || 2010 ||" [23.2009–2010.4] siddhe hi vyatiriktārthaparicchedātmakatve sati sarvametatsyattadeva tu na siddham | tathāhi — na jñānaṃ sattāmātreṇa paricchinatti sarvaparicchedaprasaṅgāt | nāpi tatkāryatayā, cakṣurāderapi paricchedāpatteḥ | naca sākārateṣṭā, yena tādrūpyādavibhaktaṃ bhavettatsaṃvedakam | tasmādgrāhyasya yaḥ paricchedaḥ sa yadi jñānarūpo bhavet, evaṃ jñānasyārthaparicchedarūpatvaṃ bhavet | anyathā kathamarthaparicchedarūpatvaṃ jñānasyeti spaṣṭamabhidhīyate | tataścārthasya paricchedādvyatirekāttu jñānātmataiva jāteti siddhā vijñaptimātratā | syādetat — ko'pyasya viśeṣo'sti yenārthameva paricchinatti na(sa ?)cedantayā nirdeṣṭuṃ na śakyata ityāha — "naca nirdiṣṭamitthamarthasya vedana"miti | bhavatītiśeṣaḥ | yadyapyasādhāraṇaṃ vastu sarvameva nirdeṣṭuṃ na śakyate, tathāpyudbhāvanāsaṃvṛttyā kathyata eva | anyathā hi rūpādīnāmapi viśeṣo na vaktavyaḥ syāt | nacetthamanavadhāritena rūpeṇārthasya saṃvedanaṃ jñānamiti vispaṣṭamasaṃśayaṃ nirdiṣṭaṃ bhavati | tasmādani rūpitena rūpeṇa bhāvavyavasthāne suvyavasthitā bhāvā iti yatkiṃcidetat || 2009 || || 2010 || [23.2011.1] syādetatparicchedyārthābhāve kasyāsau paricchedo bhavedityāha — "paricchedaḥ sa kasye"tyādi | [23.2011.2] "paricchedaḥ sa kasyeti naca paryanuyogabhāk | paricchedaḥ sa tasyātmā sukhādeḥ sātatādivat || 2011 ||" [23.2011.3] ātmaiva hi sa tasya prakāśātmatayā pariccheda ityucyate | yathā sukhādeḥ sātateti, nahi sukhasyeti vyatirekanirdeśamātreṇa tato'nyā sātatā bhavet | tasmādyadyapi nīlasya paricchedaḥ pītasyeti vā vyatirekīva vyapadeśastathāpi svabhāva eva sa tathā nīlādirūpeṇa prakāśamānatvā(tta)thocyate svasaṃvedanarūpatvājjñānasya || 2011 || [23.2012.1] atha ko'yaṃ svasaṃvidartho yadbalāttathocyata ityāha — "svarūpe"tyādi | [23.2012.2] "svarūpavedanāyānyadvedakaṃ na vyapekṣate | nacāviditamastīdamityartho'yaṃ svasaṃvidaḥ || 2012 ||" [23.2012.3] "vyāpṛtami"tyādinā svarūpavedanāyānyanna vyapekṣata ityatra kumārilaścodyamāśaṅkate | [23.2013.1] "vyāpṛtaṃ hyarthavittau ca nātmānaṃ jñānamṛcchati | tataḥ prakāśakatve'pi bodhāyānyatpratīkṣate || 2013 ||" [23.2013.2] sa hyāha — yadyapi jñānaṃ prakāśātmakaṃ, tathāpyātmaprakāśanāya paramapekṣate | natu svayamātmānamṛcchati — pratipadyate, tasyārthaprakāśana eva vyāpṛtatvāt | nahyekatravyāpṛtasya tadaparityāgenānyatra tadaiva vyāpāraṇaṃ yuktam || 2013 || [23.2014.1] atra pradīpena vyabhicaritāmāśaṅkya pakṣāntaramāha — "īdṛśami"tyādi | [23.2014.2] "īdṛśaṃ vā prakāśatvaṃ tasyārthānubhavātmakam | nacātmānubhavo'styasyetyātmano na prakāśakam || 2014 ||" [23.2014.3] natu cāsatyātmaprakāśātmakatve bāhyaprakāśakatvamapyasya kathaṃ vyavasthāpyata ityāha — "satī"tyādi | [23.2015.1] "sati prakāśakatve ca vyavasthā dṛśyate yathā | rūpādau cakṣurādīnāṃ tathā'trāpi bhaviṣyati || 2015 ||" [23.2015.2] yathā cakṣurādīnāṃ rūpādau viṣaye prakāśakatvavyavasthānamasatyapyātmaprakāśakatve,tathā'trāpi jñāne bhaviṣyati || 2015 || [23.2015.3] syādetatkimityātmānamantaraṅgaṃ parityajya bāhyameva prakāśayatītyāha — "prakāśakatva"mityādi | [23.2016.1] "prakāśakatvaṃ bāhyo'rthe śaktyabhāvāttu nātmani | śaktiśca sarvabhāvānāṃ naivaṃ paryanuyujyate || 2016 ||" [23.2016.2] kimityātmaprakāśane śaktirnāstītyāha — "śaktiśca sarvabhāvānāmi"tyādi | yathāha — "agnirdahati nākāśaṃ ko'tra paryanuyujyatām" iti || 2016 || [23.2017.1] "nanu ce"tyādinā pratividhatte | [23.2017.2] "nanu cārthasya saṃvittirjñānamevābhidhīyate | tasyāṃ tadātmabhūtāyāṃ ko vyāpāro'paro bhavet || 2017 ||" [23.2017.3] yaduktaṃ vyāpṛtaṃ hyarthavittāviti tadasaṃgatam, nahyarthavittiranyā jñānāt | tathāhivittirupalabdhirarthapratītirvijñaptiriti jñānamevaitaiḥ paryāyairabhidhīyate | tasyāṃ cārthavittau tadātmabhūtāyāṃ — jñānātmabhūtāyāṃ kīdṛśo'paro jñānasyārthasaṃvedanātmako vyāpāro bhavedātmyavyatirikto yenārthavittau vyāpṛtamiti bhavet | na cātmanyeva vyāpṛtiryuktā || 2017 || [23.2018–2019.1] syādetajjñānātmatvamevārthavitteḥ kathaṃ siddhaṃ, yena paryāyatā jñānārthasaṃvittyorityāha — "arthasyānubhavo" rūpamityādi | [23.2018–2019.2] "arthasyānubhavo rūpaṃ (tacca jñā)nātmakaṃ yadi | tadarthānubhavātmatvaṃ jñāne yuktaṃ nacāsti tat || 2018 ||" [23.2018–2019.3] "upetārthaparityāgaprasaṅgāttasya tu svataḥ | jāte'pyanubhavātmatve nārthavittiḥ prasiddhyati || 2019 ||" [23.2018–2019.4] arthasyānubhavo'vaśyaṃ rūpaṃ svabhāvo'ṅgīkarttavyaḥ | anyathā kathaṃ tatra jñānaṃ vyāpriyeta | nahyasati śaśaviṣāṇādau kasyacidvyāpāraṇaṃ yuktam | tataśca tadarthānubhavātmakaṃ rūpaṃ svabhāvo yadi jñānādavyatiriktaṃ bhavettadā jñāne'rthānubhavātmakatvaṃ yattaduktam — īdṛśaṃ vā prakāśatvaṃ tasyārthānubhavātmakamiti, tadyuktaṃ syāt | kadācinnirbadhyamāno'rthānubhavādavyatiriktaṃ jñānamabhyupagacchedapi para ityāha — "nacāsti tadi"ti | tat — jñānādavyatiriktatvamanubhavasya | upeto'rthaḥ — abhyupagato jñānasyātmasaṃvedanavirahalakṣaṇaḥ, tasya parityāgaprasaṅgaḥ | jñānasyārthānubhavāvyatirekābhyupagame svasaṃvittipra saṅgāt | syādetannārthānubhavātmatvājjñānasya prakāśakatvamiṣṭam, kiṃ tarhi ?, anubhavātmatvādeva kevalādityāha — "tasya tu svata" ityādi | tasya — jñānasya | yadyapyanubhavātmakatvameva kevalaṃ jātaṃ nārthānubhavātmatvaṃ tathā (ca) nīlasyeyaṃ saṃvittirna pītasyetyādibhedenārthasaṃvittirna siddhyet || 2018 || 2019 || [23.2020.1] kimiti na siddhyedityāha — "nahi tatre"tyādi | [23.2020.2] "nahi tatra parasyāsti pratyāsattirnibandhanam | yathā sākāravijñānapakṣe'rthapratibimbakam || 2020 ||" [23.2020.3] parasyeti | anākārajñānavādinaḥ | yasyedaṃ darśanamākāravānbāhyo'rtho nirākārā buddhiriti || 2020 || [23.2021.1] īdṛśaṃ vā prakāśatvaṃ tasyārthānubhavātmakamityatrāha — "prakṛtye"tyādi | [23.2021.2] "prakṛtyā jaḍarūpatvānnāsyātmānubhavo yadi | jñānasaṃvedanābhāvātparārthānubhavastadā(thā ?) || 2021 ||" [23.2021.3] yadi vijñānaṃ jaḍarūpatayā''tmānaṃ na saṃvedayate tadā tasya svato'pratyakṣatve'rthānubhavo'pyapratyakṣatayā na(i ?)ṣṭaḥ syāt || 2021 || [23.2022.1] syādetadyadi nāma jñānamapratyakṣam, arthānubhavo'pi kimityapratyakṣo bhavet | nahi rūpasyāpratyakṣatve śabdasyāpyapratyakṣatā syādityāha — "arthasyānubhavo nāme"tyādi | [23.2022.2] "arthasyānubhavo nāma jñānamevābhidhīyate | tasyāprasiddhirūpatve prasiddhistasya kā parā || 2022 ||" [23.2022.3] na hi jñānasyānyadrūpaṃ nirddhārayāmo'nyatrārthānubhavāt | anirddhārayantaḥ svavācamanyatvaṃ (svabhāvamanyaṃ taṃ ?) niścayaṃ vyavaharantaḥ svaparānu(n ?)vipralabhemahi | tasya jñānasyāprasiddharūpatve sati prasiddhistasyārthānubhavasya kā parā bhavet, naiva kācit || 2022 || [23.2023–2024.1] athāpi syājjñānāntareṇa tasya siddhirbhaviṣyatītyāha — "jñānāntareṇe"tyādi | [23.2023–2024.2] "jñānāntareṇānubhave so'rthaḥ svānubhave sati | pra(a ?)siddhaḥ siddhyasaṃsiddheḥ kadā siddho bhavetpunaḥ 2023" [23.2023–2024.3] "tajjñānajñānajātau cedasiddhaḥ svātmasaṃvidi | parasaṃvidi siddhastu sa ityetatsubhāṣitam || 2024 ||" [23.2023–2024.4] siddheḥ — jñānasya, asiddheḥ | pra(a ?)siddhavyaktikaṃ vyaktamiti (na) yujyate | tathāhi — na tāvadarthasya svānubhavakāle'pi siddhistadabhivyaktisvabhāvasyānubhavasyatadānīmasiddhatvātkadā tasya siddhirbhaviṣyatīti vaktavyam | tajjñānajñānajātau — arthajñānajñānotpattikāle, siddhirbhaviṣyatīti cet | etadatisubhāṣitam | yo hi nāma svānubhavakāle na siddhaḥ sa kathamasvā(nyā ?)nubhavakāleṃ setsyatīti || 2023 || || 2024 || [23.2025.1] siddhyatu nāma yadyanavasthā na bhavetsā tu durvāreti darśayannāha — "tasyāpyanubhava" ityādi | [23.2025.2] "tasyāpyanubhave('siddhe ?)prathamasyāpyasiddhatā | tatrānyasaṃvidutpattāvanavasthā prasajyate || 2025 ||" [23.2025.3] "tasye"ti | dvitīyasyārthajñānajñānasya | prathamasyeti | arthānubhavasya | "(a)siddhate"ti | nāsya siddhirastītyasiddhastadbhāvo'siddhatā || 2025 || [23.2026–2028.1] kiṃca yadi jñānāntareṇānubhavo'ṅgīkriyate tadā tatrāpi jñānāntare smṛtirutpadyata eva jñānajñānaṃ mamotpannamiti, tasyāpyapareṇānubhavo vaktavyaḥ, nahyananubhūte smṛtiryuktā, tataścemā jñānamālāḥ ko'nanyakarmā janayatīti vaktavyam | na tāvadarthastasya mūlajñānaviṣayatvāt | nāpīndriyālokau tayoścakṣurjñāna evopayogāt | nāpi nirnimittā, sadā sattvādiprasaṅgāt | saiva pūrvadhīruttarottarāṃ buddhiṃ janayatīti cedāha — "gocarāntare"tyādi | [23.2026–2028.2] "gocarāntarasaṃcārastathā na syātsa cekṣyate | gocarāntarasaṃcāre yadantyaṃ tatsvato'nyanaḥ || 2026 ||" [23.2026–2028.3] "na si(ddhyettasya cā)siddhau sarveṣāmapyasiddhatā | ataścāndhyamaśeṣasya jagataḥ saṃprasajyate || 2027 ||" [23.2026–2028.4] "antyasya tu svataḥsiddhāvanyeṣāmapi sā dhruvam | jñānatvādanyathā naiṣāṃ jñānatvaṃ syāddhaṭādivat || 2028 ||" [23.2026–2028.5] evaṃ hi viṣayāntarasaṃcāro na prāpnoti, tathāhi — pūrvapūrvā buddhiruttarottarasya jñānasya viṣayabhāvenāvasthitā pratyāsannā copādānakāraṇatayā tāṃ tādṛśīmantaraṅgikāṃ tyaktvā kathaṃ ca bahiraṅgamarthaṃ gṛhṇīyāt | nacāpyarthaḥ sannihito'pi tāṃ pratiroddhuṃ samarthastasya bahiraṅgatvāt | atha bahiraṅgo'pi san prativadhnīyāttadā na kadācit kaścidvṛ(dbu ?)ddhimanubhavet | tathāhi — na kācidavasthā'sti yasyāmartho na sannihita iti | smṛtirapyucchinnā syādanubhavābhāvāt | kiṃca — ye'tītādivikalpā viṣayasannidhānamantareṇa bhavanti teṣāṃ saṃcārakāraṇābhāvādvikalpaparaṃparāyāmāsaṃsāramavasthānānna kasyacidarthacintā syāt | bhavatu nāmārthāntarasaṃcāro'nupapadyamāno'pi | tathā'pi yattadanyajjñānaṃ tatkenānubhūyeteti vaktavyam | atha syāt — saivottarā buddhirarthāntaragrāhiṇī pūrvāṃ dhiyamarthaṃ cobhayamapi gṛhṇātīti, tadetadasamyak | tathāhi — yadā śabdajñānādanantaraṃ rūpagrāhi jñānaṃ bhavati tadā tasminrūpagrāhiṇi jñāne śabdajñānasya pratibhāsāttadā rūḍhasyāpi śabdasya pratibhāsaḥ prāpnoti | yasyāpi nirākārajñānaṃ tasyāpi na śabdagrahaṇamantareṇa tadgrāhakasya grahaṇaṃ yuktam, nahi daṇḍagrahaṇamantareṇa tadgrāhakasya daṇḍino grahaṇaṃ nyāyyamiti rūpagrāhiṇi cakṣurjñāne śabdasyāpi pratibhāsaḥ syāt | tathā cintājñānepyakārādiviṣayiṇi yathoktanītyā'bhilāpadvayamekasminnu(kta)krameṇa syāt | tathāhi — yadekāracintāsamanantaramakāraṃ cintayati tadā tadakāraṃcintājñānamikāragrāhakamapi cintayatīti svajñānasamārūḍhasyekārābhilāpasyākārābhilāpini jñāne pratibhāsaḥ prāpnoti | kiṃca — sarvameva vastu vāradvayaṃ pratibhāseta, svajñānakāle'vabhāsanāt | na caivaṃ pratibhāso'stītyayuktamuttarayā buddhyā dvayorgrahaṇam | athāpi syādekamantyaṃ jñānamananubhūtamasmṛtaṃ cāstāṃ ko doṣaḥ syādityāha — "gocarāntarasaṃcāra" iti | svasaṃvitteranabhyupagamānna svataḥ siddhatā,(nā)pi parataḥ, anavasthādoṣāt, tasyāntasyāsiddhau satyāṃ pūrvakasyāpyasiddhiḥ, apratyakṣopalambhakatvāt,tataścārthasyāpyasiddhiriti na kadācitkiṃcidupalabhyeta | tataścāndhyamāyātamaśeṣasya jagataḥ | athāntasya yathoktadoṣabhayātsvasaṃvittyā svata eva siddhirabhyupagamyate tadā tadvadeva sarvasya jñānatvāviśeṣātsvasaṃvidastu | prayogaḥ — yajjñānaṃ tadātmabodhaṃ pratyanapekṣitānyavyāpāraṃ jñānatvāt, antyajñānavat, jñānaṃ ca vivādāspadībhūtaṃ jñānamiti svabhāvahetuḥ | anyathā hi yatsvato na siddhastasya ghaṭādivajjaḍarūpatayā jñānatvameva hīyeteti bādhakaṃ pramāṇam || 2026 || 2027 || 2028 || [23.2029.1] sati prakāśakatve vyavasthā dṛśyate yathetyāha — vijñānaṃ janayadityādi | [23.2029.2] "vijñānaṃ janayadrūpe cakṣustasya prakāśakam | matu tasyāvabodhatvāttajjñānenāsya kopamā || 2029 ||" [23.2029.3] rūpaviṣayaṃ vijñānaṃ janayaccakṣū rūpasya prakāśakamucyate | vijñānaṃ tu na kiṃcidrūpe karoti virupasyaiva jñānakatvāt | nacākurvatkiṃcitprakāśakaṃ yujyate'tiprasaṅgāt | tasmāt | upamā — sādṛśyam || 2029 || [23.2030–2031.1] "yatsaṃvedana"mityādinā nīlādyākārataddhiyorabhedasādhanāya nirākārajñānavādinaṃ prati pramāṇayati | [23.2030–2031.2] "yatsaṃvedanameva syādyasya saṃvedanaṃ dhruvam | tasmādavyatiriktaṃ tattato vā na vibhidyate || 2030 ||" [23.2030–2031.3] "yathā nīladhiyaḥ svātmā dvitīyo vā yathoḍupaḥ | nīladhīvedanaṃ cedaṃ nīlākārasya vedanāt || 2031 ||" [23.2030–2031.4] yasya saṃvedanaṃ yatsaṃvedanam, tadeva yasya saṃvedanaṃ niyamena, nānyat, tasmāt — prathamayacchabdavācyāt | abhinnaṃ kṛtamekāntena | tat — dvitīyaṃ yacchabdavācyam | yadvā viparyayeṇābhedaḥ sādhyaḥ | etaduktaṃ bhavati | ( yat ) yasmādapṛthaksaṃvedanameva tattasmādabhinnaṃ, yathā nīladhīḥ svasvabhāvāt | yathā vā taimirikajñānapratibhābhāsī dvitīya uḍupaḥ — candramāḥ | nīladhīvedanaṃ cedamiti pakṣadharmopasaṃhāraḥ | dharmyatra nīlākārataddhiyau | tayorabhinnatvaṃ sādhyadharmaḥ | yathoktaḥ sahopalambhaniyamo hetuḥ | īdṛśa evācāryīye sahopalambhaniyamādityādau prayoge hetvartho'bhipretaḥ | tatra bhadantaśubhaguptastvāha — viruddho'yaṃ heturyasmāt— "sahaśabdaśca loke'nyo(syā ?)nnaivāne(nye ?)na vinā kvacit | viruddho'yaṃ tato heturyadyasti sahavedanam ||" iti | tadetasamyak | yasya vipakṣa eva bhāvaḥ sa viruddho hetuḥ | nacāsya vipakṣa eva, sapakṣe'pi bhāvāt | tathāhi — candradvayasya sahopalambhābhimāno'sti loke, naca tayorbhedo'sti paramārthataḥ | athaca saha śaśidvayopalambhātsaheti vaktāro bhavanti | evamihāpi jñānādavyatiriktamapi bahiriva bhāsamānamākāraṃ dvitīyaṃ kṛtvā kalpitabhedanibandhanaḥ sahaśabdaḥ prayuktaḥ | nahi sarvaḥ śābdo vyavahāro yathāvastuniveśī, yena sahaśabdaprayogamātreṇa vastupratibaddhasya liṅgasyānyatvaṃ syāt, yato virūddho heturbhavet | punaḥ sa evāha — yadi sahaśabda ekārthastadā heturasiddhaḥ — tathāhinaṭacandramallaprekṣāsu nahyekenaivopalambho nīlādeḥ | nāpi nīlatadupalambhayorekenaivopalambhaḥ | tathāhi — nīlopalambhe'pi tadupalambhānāmanyasantānagatānāmanupalambhāt | yadā ca sattvaṃ prāṇabhṛtāṃ sarve cittakṣaṇāḥ sarvajñenāvasīyante tadā kathamekenaivopalambhaḥ siddhaḥ syāt | kiṃ cānyopalambhaniṣedhe satyekopalambhaniyamaḥ siddhyati | nacānyopalambhapratiṣedhasambhavaḥ, svabhāvaviprakṛṣṭasya vidhipratiṣedhāyogāt | athasahaśabda ekakālavivakṣayā tadā buddhavijñeyacittena cittacaittaiśca sarvathā'naikāntikatāhetoḥ | yathā kila buddhasya bhagavato yadvijñeyaṃ santāntaracittaṃ tasya buddhajñānasya ca sahopalambhaniyame'(pya)styeva ca nānātvam, tathā cittacaittānāṃ satyapi sahopalambhe naikatvamityato'naikāntiko heturiti | tadetatsarvamasamyak | na hyatraikenaivopalambha ekopalambha ityayamartho'bhipretaḥ | kiṃ tarhi ? | jñānajñeyayoḥ parasparameka evopalambho na pṛthagiti | ya eva hi jñānopalambhaḥ sa eva jñeyasya ya eva jñeyasya sa eva jñānasyeti yāvat | naca naṭacandramallaprekṣāsu kaścijjñānopalambho'sti yo na jñeyopalambhakaḥ jñeyopalambho vā na jñānopalambhaka iti kuto'siddhatā | nāpi saṃdigdhāsiddhatā | tathāhi — yadevātmasaṃvedanaṃ jñānasya tadevārthasyeti pareṇāpi bāhyārthavādinā'ṅgīkṛtam | etenaikasyaivopalambha ekopalambha ityevaṃ vikalpya yo'siddhatādoṣa uktaḥ sa tatpakṣānaṅgīkṛterevāpāsto draṣṭavyaḥ | naca buddhasya bhagavataścittena parasantānavarttinaścittakṣaṇā avasīyate | tasya bhagavataḥ sarvāvaraṇavigamena grāhyagrāhakakalaṅkarahitatvāt | yathoktam— "grāhyaṃ na tasya grahaṇaṃ na tena jñānāntaragrāhyatayāpi śūnya" i(mi ?)ti | akṣuṇṇavidhānaṃ tvādhipatyamātreṇa | yathoktam — pūrvapraṇidhānāhitasatatānābhogavāhi parakāryamiti sarvārthakāritvātsarvajña iṣyata iti vakṣyati | tasmānnāsiddhatā hetoriti | nanu cācāryadharmakīrttinā "viṣayasya jñānahetutayopanidhiḥ prāgupalambhaḥ paścātsaṃvedanasyeti ce"dityevaṃ pūrvapakṣamādarśayatā — ekakālārthaḥ sahaśabdo'tra darśito natvabhedārthaḥ, ekakāle hi vivakṣite kālabhedopadarśanaṃ parasya yuktaṃ natvabhede satīti cenna | kālabhedasya vastubhedena vyāptatvātkāla(bhedopa)darśanamupalambhenānātvapratipādanārthameva sutarāṃ yuktam, vyāpyasya vyāpakāvyabhicārāt | nāpi buddhavijñeyacittenānaikāntiko hetuḥ, nahi tatraikopalambha(niyamo')sti, pṛthak pṛthaksarvaireva tasya cittasya saṃvedanāt | ataeva cittaviparyayavicārasteṣāmapi pratyekamātmana eva saṃvedanāt | athavā bhavatu bhagavaccittena paracittasya saṃvedanaṃ tathāpinānaikāntikatā | niyamena vyāvarttitatvāt | yayorhi parasparamupalambhanānātvamapi sambhavati tanniyamena vyāvarttitaṃ natu punarūpalambhānāṃ santānakāle bhedena svalakṣaṇā (nāṃ)nānātvam | tenāyamartho bhavati — yadupalambha eva yasyopalambho nānyo'pīti | naca bhagavajjñānopalambha evānyasantānagatacittopalambho nāpyanyasantānagatacittopalambha eva bhagavajjhānopalambhaḥ, api tvanyo'pi, pṛthaktvasya svasyāpi cittasya saṃvedanāt | ataeva na rūpālokairvyabhicāraḥ | kevalasyāpyālokadarśanāt | rūpasyāpyālokarahitasya kaiścitprāṇiviśeṣairupalambhāttasmādvipakṣe bhāvāsambhavānnānaikāntiko hetuḥ || 2030 || 2031 || [23.2032.1] syādetat — yadyapi vipakṣe sattvaṃ na niścitaṃ, saṃdigdhaṃ tu, tataścānaikānto hetuḥ saṃdigdhavipakṣavyāvṛttikatvat | tathāhi — viṣayaviṣayibhāvena niyatatvādanyathāpi sahopalambhaniyamaḥ sambhavatyeva, yato jñānasya grāhaka eva svabhāvo viṣayagrahaṇadharmakatvāttasya, viṣayasyāpi tadgrāhya eva svabhāvaḥ, tayoścaikasāmagryadhīnatvānnityaṃ saha bhāvitā | naca sahotpādāviśeṣe'pi cakṣurādīnāṃ viṣayatvaprasaṅgastathāvidhasvabhāvābhāvāt | tathāhi — sāmagryā nīlādiviṣayādhyavasāyarūpameva jñānaṃ janyate na cakṣurādyadhyavasāyarūpam | nīlādirapi tu tadadhyavasīyamānarūpo janito na cakṣurādiriti | āha ca— "nānyo'sti grāhako jñānāccākṣuṣairviṣayairvinā | ataśca sahasaṃvittirnābhedānnīlataddhiyoḥ || " "pūrvikaiva tu sāmagrī prajñānaṃ viṣayakṣaṇam | sā (ā ?) lokarūpavatkuryādyena syātsahavedanam ||" iti | atrāha — "na jñānātme"tyādi | [23.2032.2] "na jñānātmā parātmeti nīladhīvedane katham | nīlākārasya saṃvittistayorno cedabhinnatā || 2032 ||" [23.2032.3] nahi vyatiriktasya pratibandhamantareṇa sahopalambhaniyamo yukto'tiprasaṅgāt | nacātra vyatiriktasya saṃvedane kaścitpratibandho'sti | tathāhi — pratibandhobhavanbhavettādātmyaṃ tadutpattirvā | na tāvattādātmyamatra pareṇeṣṭam, tasyaiva sādhyatvāt | nāpi tadutpatteḥ sahavedanam, saha bhūtayoḥ kāryakāraṇabhāvābhāvāt | cakṣurādīnāmapyupalabdhiprasaṅgācca | nāpi pūrvasāmagrīvaśādyaugapadyamātreṇa viṣayaviṣayibhāvaḥ, cittacaityānāṃ cakṣurādīnāṃ ca parasparaṃ viṣayaviṣayitvaprasaṅgāt | nāpi sāmagryā pratiniyataviṣayaviṣayirūpeṇa janitatvānnātiprasaṅga iti yuktaṃ vaktum, viṣayaviṣayitvasyaiva vicāryamāṇatvenāsiddhatvāt | siddhe hi pratibandhe viṣayaviṣayibhāvo yukto yāvatā sa evaviṣayaviṣayibhāvavyavasthāyāṃ pratibandho vicāryate | naca tādātmyatadutpattivyatire keṇāparaḥ pratibandho'sti, yato viṣayaviṣayibhāvaḥ siddhyet | nāpi tādātmyatadutpattibhyāṃ viṣayaviṣayibhāvo yukta iti vicāritamato na vyatiriktasya kathaṃcitsahopalambho'stīti kutaḥ saṃdigdhavipakṣavyāvṛttikatā hetoḥ || 2032 || [23.2033.1] dvitīyamapi sākāratāsiddhye sādhanamāha — "saṃvedana"midamityādi | [23.2033.2] "saṃvedanamidaṃ sarvaṃ na cārthāntaragocaram | saṃvedanaṃ ca (nīlasya) svātmasaṃvedanaṃ yathā || 2033 ||" [23.2033.3] yadyatsaṃvedanaṃ tattajjñānānnārthāntaraviṣayaṃ yathā''tmasaṃvedanaṃ, saṃvedanaṃ cedaṃ nīlādyākārasyeti viruddhavyāptopalabdhiḥ | arthāntaragocaratvaviruddhenānarthāntaragocaratvena saṃvedanasya vyāptatvāt || 2033 || [23.2034–2035.1] tāmeva vyāptiṃ sādhayannāha — "mukhyato'rtha"mityādi | [23.2034–2035.2] "mukhyato'rthaṃ na gṛhṇāti svasvabhāvavyavasthiteḥ | arthākāroparāgeṇa viyogācca na bhaktitaḥ || 2034 ||" [23.2034–2035.3] "śuddhasphaṭikasaṃkāśamarthākārairanaṅkitam | yairiṣṭaṃ vedanaṃ kaiścididaṃ tānprati sādhanam || 2035 ||" [23.2034–2035.4] nirvyāpāratvātsarvadharmāṇāṃ na paramārthataḥ kasyacitkenacidgrahaṇaṃ, kevalaṃ prakāśarūpatayā tathā prathamānaṃ vijñānamātmano grāhakamucyate | nacaiva mukhyato'rthasya grāhakaṃ jñānaṃ yuktam, sarvabhāvānāṃ svasvabhāvavyavasthiteḥ, na hi tadātmā yaḥ so'parasyāpi | syādetat — nahi mukhyato yādṛśaṃ jñānasyātmasaṃvedanaṃ tādṛgevārthasyeṣṭam, kiṃ tarhi ?,svābhāsajñānajanakatvamevārthasya saṃvedyatvam, tataśca yadi mukhyaṃ saṃvedanaṃ hetutvenopādīyate tadā hetorasiddhatā, athāpi yathākathaṃcitsaṃvedanaśabdavācyatāsāmyāt | tathā'pi na tathāvidhādiṣṭasiddhiḥ, nahi gośabdasāmyādgavayādīnāṃ viṣāṇitvasiddhiḥ | atha jñānārūḍhaṃ nīlādyākāraṃ dharmiṇamāśritya sākārajñānapakṣe dvividho'pi heturabhipretastadā siddhasādhyatā | yathoktam — sākārajñānapakṣe ca tannirbhāsasya vedyatā | tasyābhede ca saṃsādhye siddhasādhanatā bhavet || ityetatsarvaṃ bhadantaśubhaguptasya codyamāśaṅkyāha — "arthākāroparāgeṇe"tyādi | arthākāro'rthasadṛśaścāsāvuparāgo nirbhāsaścetyarthākāroparāgaḥ | "ida"miti | dvividhamapi sādhanaṃ nirākāravādinaṃ pratiyatastena na siddhasādhyatā, nāpyupacāreṇānyasya saṃvedanamasti, upacāranibandhanābhāvāt || 2034 || 2035 || [23.2034–2035.5] evaṃ tāvadanirbhāsaṃ jñānaṃ na bāhyamarthaṃ vijānātīti pratipāditam | nāpi sanirbhāsamiti dvitīyaṃ pakṣamāśritya pratipādayannāha — "astu tarhī"tyādi | [23.2036.1] "astu tarhi sasārūpyaṃ vijñānaṃ bāhyavedakam | tasyāpi sarvathā'yogānna yuktā vedakasthitiḥ || 2036 ||" [23.2036.2] nahi bhāvikā ākāro yukto yatastadvaśādarthavyavasthānaṃ syāt | nacālīkena sākāreṇārthaḥ saṃvidito bhavet, bhrānte'pi jñāne tathāvidhasya bhāvāt || 2036 || [23.2037–2938.1] kathamalīkatvaṃ sākārāṇāmiti cedāha — "jñānā"dityādi | [23.2037–2938.2] "jñānādavyatiriktatvānnākārabahutā bhavet | tataśca tadbalenāsti nārthasaṃvedanasthitiḥ || 2037 ||" [23.2037–2938.3] "ākārāvyatiriktatvāt jñāne vā'nekatā bhavet | anyathā kathamekatvamanayoḥ parikalpyate || 2038 ||" [23.2037–2938.4] citrāstaraṇadarśane ekasmājjñānādavyatiriktatvājjñānasvarūpavadākārāṇāṃ bahutā na prāpnoti | evamākārāvyatiriktatvājjñānasyāpyanekatā prāpnoti | ye tu manyante samānajātīyānyapi jñānānyākārasaṅkhyānyeva bahūni citrāstaraṇādiṣu yugapatsamudbhavantyeva vijātīyarūpaśabdādijñānavaditi | tataśca prasaṅge siddhasādhyateti | teṣāṃ citrāstaraṇe yathā nīlādayo bahava ākārāḥ saṃvedyante | evamekākāre'pi sitādāvarvāgmadhyaparabhāgarūpā bahava ākārā iti tadātmakaṃ tatrāpi jñānamanekātmakaṃ prāpnoti | iṣyata eveti cet | kimidānīmekaṃ jñānaṃ bhavatīti vaktavyam | yadanavayavāṇuviṣayamiti cet | tadetadanubhavaviruddham | nahi kvacidanavayavamaṇurūpaṃ bhāsamānamālakṣyate jñāne | nāvā'pyamūrttānāṃ paurvāparyāvasthānaṃ deśakṛtaṃ yuktam | yena tasya satyatāprasiddhaye'nekajñānakalpanā sādhvī syāt | deśavitānapratibhāsasyālīkatve kathamākārāṇāṃ satyatā syānnāhi deśavitānāvasthitanīlādipratibhāsavyatirekeṇānyo nīlādijñānākāraḥ saṃvedyate | ato'nekajñānakalpanāvaiyarthyameva || 2037 || 2038 || [23.2039.1] dūṣaṇāntaramāha — "sarvātmane"tyādi | [23.2039.2] "sarvātmanā ca sārūpye jñāne'jñānāditā bhavet | sāmye kenacidaṃśena sarvaṃ syātsarvavedakam || 2039 ||" [23.2039.3] ajñānatā — jaḍarūpatvam | ādiśabdena nasarāgatā nasadveṣatetyādi gṛhyate || 2039 || [23.2039.4] anyanirbhāsamityetattṛtīyaṃ pakṣāntaramāśrityāha — "anyākāramapī"tyādi | [23.2040.1] "anyākāramapi jñānaṃ kathamanyasya vedakam | sarvaḥ syātsarvasaṃvedyo na hetuśca niyāmakaḥ || 2040 ||" [23.2040.2] athāpi syāt — yajjñānaṃ yena janitaṃ tattasyaiva saṃvedakaṃ bhavet, tena na sarvaḥ sarvasaṃvedyo bhaviṣyatītyāha — "na hetuśca niyāmaka" iti | cakṣurādīnāmapi saṃvedyatvaprasaṅgāditi bhāvaḥ || 2040 || [23.2041.1] "yathāhī"tyādinā bhadantaśubhaguptasya parihāramāśaṅkate | [23.2041.2] "yathāhi bhavatāṃ jñānaṃ nirākāraṃ ca tattvataḥ | vetti cābhūtamākāraṃ bhūtaṃ saṃrva tathaiva cet || 2041 ||" [23.2041.3] sa hyāha — yathaiva bhavatāṃ vijñānavādināṃ vijñānaṃ paramārthato nirākāram "adhātukanakākāśaśuddhivadbuddhiriṣyata" iti vacanāt, atha ca tamākāraṃ vetti, tathā bāhyamapīti || 2041 || [23.2042–2044.1] atrāha — "asādhāraṇa"mityādi | [23.2042–2044.2] "asādhāraṇamevedaṃ svarūpaṃ cittacaittayoḥ | saṃvedanaṃ tato'nyeṣāṃ na mukhyaṃ tatkathañcana || 2042 ||" [23.2042–2044.3] "ekasāmagryadhīnatvaṃ kāryakāraṇatādi ca | samāśritya bhavennāma bhāktaṃ bhūtasya vedanam || 2043 ||" [23.2042–2044.4] "nīrūpyasya tu bhāvasya naikasāmagryadhīnatā | nacānyattena naivāsti gauṇamapyasya vedanam || 2044 ||" [23.2042–2044.5] nahyabhūtasya mukhyasaṃvedanamasti | tathāhi — yadeva prakāśātmakamasādhāraṇamahaṅkārāspadaṃ sātādirūpeṇa prathate rūpamātmā cittacaittānāṃ tadeva teṣāṃ saṃvedanaṃ mukhyam | tatojñānātmano'nyeṣāmabhūtākārāṇāṃ na tanmukhyaṃ saṃvedanaṃ yuktam | teṣāmabhūtatvādeva | nāpi gauṇamupacāranimittābhāvāt | tathāhi — ekasāmagryadhīnatvaṃ, kāryakāraṇabhāvaḥ,ādiśabdena sārūpyam, etadupacāranibandhanaṃ bhavet | na cābhūtasyaitatsarvamasti | na cānyadastyupacāranimittam | kevalamavidyāvaśādaviṣayamevābhūtākāropadarśakaṃ jñānaṃbhrāntaṃ jāyate || 2042 || 2043 || 2044 || [23.2045–2046.1] sa eva tarhi vibhramo'satyākārasaṃvedane upacāranimittaṃ bhaviṣyatīti cet, atrāha — "athave"tyādi | [23.2045–2046.2] "athavā'bhūtamākāraṃ vettīti vyapadiśyate | vibhramānna hi tattvena vetti nirviṣayaṃ hi tat || 2045 ||" [23.2045–2046.3] "tvayā'pi yadi vijñānamevaṃbhūtasya vedakam | vibhramāducyate vyāptaṃ vyaktaṃ nirviṣayaṃ tava || 2046 ||" [23.2045–2046.4] "ta"diti | abhūtākārāviṣayatvenoktaṃ jñānaṃ | tathāhi — paramārthato nābhūtākāro'sti vedyaḥ, tasya hi vidhinā vedyatvopagame bhūtatvaprasaṅgāt || 2045 || 2046 || [23.2047.1] punaḥ sa evāha— "sākāraṃ tannirākāraṃ tulyakālamatulyajam | iti bauddhe'pi vijñāne kiṃ na cintā pravarttate ||" iti | yathā sākārādivijñānena nārthasya grahaṇaṃ yuktamiti cintā kriyate tathā bhagavato'pi jñānenārthasya grahaṇaṃ prati kiṃ na kriyataityatrāha — "sākāra"mityādi | [23.2047.2] "sākāraṃ tannirākāraṃ yuktaṃ nānyasya vedakam | iti bauddhe'pi vijñāne na tu cintā pravarttate || 2047 ||" [23.2047.3] nahi bhagavato jñānaṃ tasya grāhakamiṣyate yenātrāpi cintā kriyeta | yāvatā tasya sarvāvaraṇavigamānna grāhyagrāhakavikalpo'stītīṣṭam || 2047 || [23.2048.1] nanu ca yadyapi bāhyo'rtho nāsti grāhyastathāpi cittāntaramastyeva santānāntaravartti, tadbhagavajjñānasya kimiti grāhyaṃ na bhavet, atrāha — "anyarāgādī"ti | [23.2048.2] "anyarāgādisaṃvittau tatsārūpyasamudbhavāt | prāpnotyāvṛtisadbhāva aupalambhikadarśane || 2048 ||" [23.2048.3] anyasantānavartti rāgādisaṃvedanaṃ hi yadi, paraṃ sārūpyādeva yuktam, nānyathā, atiprasaṅgāt | tataśca yadi sarvātmanā sārūpyaṃ tadā bhagavato'pi jñānaṃ raktaṃ syāt | evaṃ sati kleśāvaraṇamaprahīṇaṃ syādityāvṛtisadbhāvaḥ prāpnoti | upalambhena carantītyaupalambhikāsteṣāṃ darśane — mate | yadvā — aupalambhike bhagavato darśane jñāne'bhyupagamyamāne satītyayamarthaḥ | athaikadeśena sārūpyaṃ tathāpi vdyākārasyāprahīṇatvājjñeyāvaraṇasadbhāvaḥ prāpnoti, grāhyākārakalaṅkitatvāt, tathāhyekasya dvairūpyaṃ bhāvikamayuktamiti tadavaśyaṃ bhrāntaṃ vyavasthāpanīyam | tataśca bhrāntibījasyādoṣasyālpasyāprahāṇādaprahīṇāvaraṇa eva bhagavānsyāt || 2048 || [23.2049–2050.1] yadi na kiṃcijjānāti kathaṃ tarhi sarvajñaḥ syādityāha — "kalpapādapava"dityādi | [23.2049–2050.2] "kalpapādapavatsarvasaṅkalpapavanairmuniḥ | akampo'pi karotyeva lokānāmarthasampadam || 2049 ||" [23.2049–2050.3] "tenādarśanamapyāhuḥ sarve sarvavidaṃ jinam | anābhogena niḥśeṣasarvavitkāryasambhavāt || 2050 ||" [23.2049–2050.4] "adarśana"miti | nāsya darśanamupalambho'stītyadarśanaḥ | pūrvapraṇidhānabalādanābhogena kalpatabha(rū ?)vadyathābhavyamaśeṣajagadarthasaṃpādanātsarvajñamāhurnopalambhabalāt | svabhāvāntarasya sarvathā'pyupalambhāyogāt || 2049 || 2050 || [23.2051.1] evaṃ bāhyārthaniṣedhakaṃ pramāṇamabhidhāya tatsādhakaṃ parapraṇītamupākartumāha — "dhiya" ityādi | [23.2051.2] "dhiyo'sitādirūpatve sā tasyānubhavaḥ katham | dhiyaḥ sitādirūpatve bāhyo'rthaḥ kiṃpramāṇakaḥ || 2051 ||" [23.2051.3] tathāhi — pratyakṣato bāhyārthasiddhiḥ syādanumānato vā, anyasya pramāṇasya sato'traivāntarbhāvāt | tatra na tāvatpratyakṣataḥ, tathāhi — pratyakṣābhimatena jñānena nirākāreṇa vārthasya grahaṇaṃ syātsākāreṇa vā | na tāvannirākāreṇa, pratyāsattinibandhanābhāvāt | dhiyo'sitādirūpatve sati sā dhīstasyārthasyānubhavaḥ kathaṃ bhavet, naiva bhavediti prāguktam | atha sākāreṇa tathā, nīlādyākārasyaivaikasya jñānagatasyopalambhādbāhyo'rthaḥ parokṣa eva bhavenna pratyakṣaḥ | nahi dve nīle kadācitsaṃvedyete, ekaṃ jñānapratibimbakamaparaṃ tadarpakamityevaṃ tāvanna pratyakṣataḥ siddhiḥ || 2051 || [23.2052.1] anumānatastarhi siddhirastviti cet | atra bhadantaśubhaguptaḥ pramāṇayati | yo jñānākāraḥ sa saṃvāditve sati, tathāvidhāparapadārthajanitastadyathā grāhaka ākārojñānākāraścāyamaviplutendriyasya nīlādipratibhāsaviśeṣaḥ saṃvādīti svabhāvahetuḥ | tadidamāśaṅkate — "nīlādī"tyādi | [23.2052.2] "nīlādipratibhāsasya saṃvāditvena sādhyate | jñānākāratayā tulyajātīyājjanma bodhavat || 2052 ||" [23.2052.3] "saṃvāditvene"ti | itthaṃbhūtalakṣaṇe tṛtīyā | saṃvāditvenopalakṣitā yā jñānākāratā tayā hetubhūtayā jñānākārasya tulyajātīyājjanma sādhyate | bodhavat — grāhakākāravadityarthaḥ || 2052 || [23.2052.4] "bāhyārthe"tyādinā dūṣaṇamāha | [23.2053–2054.1] "bāhyārthaprāpaṇaṃ yadvā tatsāmarthyaṃ yadīṣyate | saṃvāditvamasiddhaṃ tadbahirarthāpalāpinaḥ || 2053 ||" [23.2053–2054.2] "arthakriyāvasāye cetpatyaye hetuteṣyate | saṃvāditvaṃ tathā'pyetannirālambe'pi śakyate || 2054 ||" [23.2053–2054.3] tatra yadi bāhyārthaprāpaṇaṃ tatpramāṇaśaktirvā saṃvāditvaṃ hetuviśeṣaṇamabhipretaṃ tadā bahirarthāpalāpino vijñaptimātratāvādinastadasiddhamityanyatarāsiddho hetuḥ | athābhimatārthakriyāvabhāsipratyayahetutvaṃ saṃvāditvamiṣṭaṃ tadā viparyaye bādhakapramāṇānupadarśanātsaṃdigdhavipakṣavyāvṛttikatetyanaikāntiko hetuḥ | nirālambe'pi jñāne tathāvidhasaṃvāditvāvirodhāt || 2053 || 2054 || [23.2055–2056.1] avirodhameva samarthayitumāha — "yathā bāhyajalādīnā"miti | [23.2055–2056.2] "yathā bāhyajalādīnāṃ sāmarthyaṃ niyamo mataḥ | jñāneṣvapi tathaivaite saṃvido'vyatirekatā(naḥ ?) || 2055 ||" [23.2055–2056.3] "anumāpratibhāsena spaṣṭaḥ sādhāraṇo'pyayam | spaṣṭaṃ hutāśanādīnāṃ rūpaṃ tena samaṃ nahi || 2056 ||" [23.2055–2056.4] kiṃ cānumānajñānapratibhāsasya satyapi nirālambatve saṃvāditvamastīti niścitavipakṣasadbhāvātprameyatvādivatspaṣṭā sādhāraṇānaikāntikatā hetoḥ | syādetat — asiddhānirālambanatā'numānavikalpasyetyāha — "spaṣṭaṃ hutāśanādīnā"mityādi | prayogaḥ — yadyadākāraśūnyaṃ na tattadviṣayam, yathā rūpajñānaṃ na śabdaviṣayam, bāhyākāraśūnyaṃ cānumānamānamiti vyāpakaviruddhopalabdhiḥ | nacāsiddho hetuḥ | tathāhi — spaṣṭaṃ hutāśanādīnāṃ yattadrūpaṃ na tattena — anumānajñānākāreṇa samam — tulyam, tasyāspaṣṭatvāt | anyathā hi yathā pratiṣṭhitena tārṇapārṇādibhedato rūpeṇa pratyakṣe jñāne pratyavabhāsate, tathaivānumānajñāne'pi bhāseta, yāvatā pratiṣṭhitaṃ rūpamutsṛjya gamakānugasāmānyarūpeṇaiva bhāsate parokṣo bāhyādiranumāne | na caikasyākāradvayaṃ sāmānyaviśeṣātmakaṃ parasparaviruddhaṃ yuktamiti prākpratipāditam | nāpi viruddho hetuḥ sapakṣe bhāvāt | nāpyanaikāntiko'tiprasaṅgāt || 2055 || 2056 || [23.2057.1] "prameyatvādihetubhya" ityādinodyotakarasya pramāṇānyāśaṅkate | [23.2057.2] "prameyatvādihetubhyaḥ santānāntaracittavit | āntarānubhavādbhinnaṃ deśavicchedabhāsi cet || 2057 ||" [23.2057.3] sahyāha — yadetaddeśavicchedapratibhāsi nīlādikaṃ tadāntarānubhavādbhinnaṃ prameyatvāt, anityatvāt, kāryatvāt, pratyayatvāt, hetumattvāt, yathā santānāntaracittamiti || 2057 || [23.2058.1] "atrāpi vyabhicāritvaṃ na rūpeṇāsya cetasaḥ | tathāpī(hi ?)taddvicandrādyairasvasthanayanekṣitaiḥ || 2058 ||" [23.2058.2] "atrāpī"ti | sarveṣveva hetuṣu | vyabhicāritvam — anaikāntikatvam | āntarānubhave'pi prameyatvādīnāṃ sadbhāvāt, yathā — taimirikādijñāne pratibhāsibhirdvicandrādyairanaikāntikatā | prameyatvaṃ tu dvicandrādīnāṃ dvicandrādīti vikalpakajñānaviṣayatayā draṣṭavyam | naca yasminvijñāne te bhāsante tadapekṣayā teṣāmarthādhi(ga)mo(')kṣābhāvāt | yadāha — keśādinā yo'na(nāyanā ?)rthādhi(ga)mo(')kṣata iti || 2058 || [23.2059–2063.1] "anyathe"tyādinā kumārilasya matena vyabhicāraviṣayasyāsiddhimāśaṅkate | [23.2059–2063.2] "anyathā bāhya evārthaḥ saṃvedyaścedihocyate | ākāro bhāsamāno'sau na tadarthātmako nanu || 2059 ||" [23.2059–2063.3] "sa caivambhāsamāna tvādvijñānena pravedyate | bāhyasya tu nijaṃ rūpaṃ naivaṃ tatrāvabhāsate || 2060 ||" [23.2059–2063.4] "abhāsamāno vedyaśca kathaṃ nāmopapadyate | taṃ ca vettyanyathā ceti parasparavirodhi ca || 2061 ||" [23.2059–2063.5] "ataeva svavedyatvaṃ duḥsādhyaṃ naiva cetasām | ātmabhūtāvabhāsasya tathā saṃvittidarśanāt || 2062 ||" [23.2059–2063.6] "tasmādbuddhiriyaṃ bhrāntā kalpayantyarthameva na | kalpayatyanyathāsantaṃ tenātmānamavaśyati (vekṣate ?) 2063 ||" [23.2059–2063.7] sa hyāha — iha pītadvicandrādijñāne vyabhicāraviṣayatvenopanyasto bāhya eva śaṅkhādirarthaḥ pītādirūpeṇālambyate | tato vyabhicāro na siddha iti | atrāha — "ākāra" ityādi | ayamatra saṅkṣepārthaḥ — ya evākāro yasmin jñāne pratyavabhāsate sa eva tena saṃvedyata iti yuktam, anyathā hi sarvaṃ jñānaṃ sarvaviṣayaṃ syāt | pratibhāsamānatvena saṃvedyatvaṃ vyāptam | naca pītākāre jñāne śuklākāraḥ pratibhāsate, dṛśyābhimatasyānupalabdheriti vyāpakasya pratibhāsamānatvasya nivṛttau vyāpyasya saṃvedya(tvasya)nivṛttiriti | prayogaḥ — yo yasminnākāro na pratibhāsate na sa saṃvedyaḥ, yathā śabdajñāne na rūpam, na pratibhāsate ca pītākāre jñāne śuklaśaṅkharūpamiti vyāpakānupalabdhiḥ | "taṃ ca vettī"tyanena svavacanavirodhamāha | "ata eve"ti prasaṅgena svasaṃvittiṃ sādhayati | tena yajjaiminīyairiṣṭam — apratyakṣā no buddhirnirākārā ceti tadapāstaṃ bhavati | "tasmā"dityādinopasaṃhāraḥ | kalpayantī satī, arthamevānyathā santaṃ kalpayatītyevaṃ neti saṃbandhaḥ | anena ca kumāriloktaṃ pratiṣedhati || 2059 || 2060 || 2061 || || 2062 || 2063 || [23.2064–2068.1] "athe"tyādinā kumārilasyaiva pramāṇamālāmāha | [23.2064–2068.2] "atha yadgrāhakaṃ rūpaṃ tadgrāhyāttasya bhinnatā | tatsaṃvittāvasaṃvitte rasādigrāhakaṃ yathā || 2064 ||" [23.2064–2068.3] "grāhyaṃ tadgrāhakāccaivaṃ tatparāmṛśatā yataḥ | na parāmṛśyate'vaśyaṃ rasādigrāhakādivat || 2065 ||" [23.2064–2068.4] "dvayaṃ paraspareṇaiva bhinnaṃ sādhyaṃ rasādivat | aikyarūpeṇa vā'jñānātsantānāntarabuddhivat || 2066 ||" [23.2064–2068.5] "jñānaṃ svāṃśaṃ na gṛhṇāti jñānotpatteḥ svaśaktivat | grāhyatvapratiṣedhaśca dvayahīnā hi vāsanā || 2067 ||" [23.2064–2068.6] "caitrājñānaṃ tadudbhūtajñānāṃśagrāhyabodhakam | jñānatvānna bhavedyadvattasya dehāntarodbhavam || 2068 ||" [23.2064–2068.7] yadetadrūpe grāhakaṃ jñānaṃ tattasmāttadgrāhyādrūpādbhinnaṃ tasya rūpasya saṃvittau satyāṃ tasyāsaṃvitteḥ, yathā rasādigrāhakam | yadvā — grāhyaṃ rūpādi svagrāhakādbhinnaṃ tadgrāhakaṃ parāmṛśatā yato yasmānna parāmṛśyate, yathā rasādigrāhakāt | athavā — dvayam — rūpādi tadgrāhakaṃ ca parasparavibhinnam, ekataraparāmarśe satya (parasyā)parāmarśanāt, rasarūpādivat | ekatvenāparijñānādvā, santānāntaracittavat | athavā — na svāṃśagrāhakaṃjñānaṃ jñānādutpannatvāt | vāsanākhye(khyā ?) ca jñānaśaktiḥ | evaṃ jñānasya grāhyatvapratiṣedho'pi karttavyastadyathā — jñānāṃśo na jñānagrāhyo jñānādutpannatvāt | kathama sminnanantare prayogadvaye'pi sādhyadharmānvito dṛṣṭāntaḥ siddha ityāha — "dvayahīnā hi vāsane"ti | dvayena grāhyagrāhakatvena | athavā'paraḥ prayogaḥ — nacaitajjñānaṃ caitrajñānodbhūtajñānāṃśasya bodhakaṃ jñānatvāt | yadvattasya caitrajñānodbhūtajñānāṃśasya maitrādidehāntarodbhavaṃ jñānam || 2064 || 2065 || 2066 || 2067 || 2068 || [23.2069.1] "apṛthagvedanā"dityādinā dūṣaṇamāha | [23.2069.2] "apṛthagvedanātpūrvaṃ tadatra pratipāditāt | aikarūpyāparijñānaparyanteṣu na siddhatā || 2069 ||" [23.2069.3] apṛthagvedanāditi | nīlataddhiyoḥ sahopalambhaniyamāt | apratyakṣopalambhasya nārthadṛṣṭiḥ prasiddhyatītyataḥ svasaṃvitprasādhanena pratipāditāt, abhedasya nīlataddhiyoḥ prasādhitatvāt, aikarūpyāparijñānaparyantā hetavo na siddhāḥ || 2069 || [23.2070.1] "sabahi"rityādinā paraḥ siddhimudbhāvayati | [23.2070.2] "sabahirdeśasambaddha ityanena nanūcyate | grāhyākārasya saṃvittirgrāhakānubhavādṛte || 2070 ||" [23.2070.3] ākāravānbāhyo'rthaḥ sa bahirdeśasambaddhaḥ pratyakṣamupalabhyata ityanena granthena bhāṣyakṛtā śabareṇa grāhyasaṃvittirgrāhakānubhavādvināpīti pratipāditam | tataśca saṃvittāvasaṃvitterityetatsiddham || 2070 || [23.2071–2073.1] dvitīyādayo'pi hetavaḥ kathaṃ siddhā ityata āha — "na smarāmī"tyādi | [23.2071–2073.2] "na smarāmi mayā ko'pi gṛhīto'rthastadeti ca | smaranti grāhakotpādaṃ grāhyarūpavivarjitam || 2071 ||" [23.2071–2073.3] "tasmādabhinnatāyāṃ ca grāhye'pi smaraṇaṃ bhavet | grāhakasmṛtisadbhāve tatra tvevaiṣa gṛhyate || 2072 ||" [23.2071–2073.4] "anvayavyatirekābhyāṃ siddhaivaṃ bhinnatā tayoḥ | evaṃ ca hetavo'pyete prasiddhāḥ sādhyadharmiṇi || 2073 ||" [23.2071–2073.5] grāhyāsmaraṇe'pi grāhakasmṛtirdṛṣṭā, yadi ca tasmādgrāhakādekāntena grāhyasyābhinnatā syāttadā grāhye'pi smaraṇaṃ bhavet, grāhakavat, naca bhavati, tasmādbhinnayogakṣematvādbhinnau grāhyagrāhakau | syādetadbhavatyeva grāhye'pi smaraṇamityāha — "grāhakasmṛtisadbhāva" ityādi | "tatre"ti | grāhakasmṛtisadbhāvakāle | eṣa eva — grāhaka eva gṛhyate, na grāhyamityevakāro bhinnakramaḥ | "anvayavyatirekābhyā"miti | grāhyagrāhakasmaraṇayorbhāvābhāvābhyām | tathāhi — grāhakasmaraṇabhāve'pi grāhyasmṛterabhāvaḥ || 2071 || 2072 || 2073 || [23.2074.1] "aprasiddhopalambhasye"tyādinā pratividhatte | [23.2074.2] "aprasiddhopalambhasya nārthavittiḥ prasiddhyati | tanna grāhyasya saṃvittirgrāhakānubhavādṛte || 2074 ||" [23.2075.1] sa bahirdeśasambandhaḥ pratyakṣamupalabhyata ityasyānaikāntikatāmāha — "asvasthe"tyādi | [23.2075.2] "asvasthalocanairdṛṣṭaṃ tathā pītādyavekṣyate | niṣkṛṣṭaṃ grāhakāṃśācca saṃvedyaṃ na tathā param || 2075 ||" [23.2075.3] niṣkṛṣṭamityatra chedaḥ | "tathe"ti | yathā satyābhimataṃ pītādi bahirdeśasambaddhaṃ vispaṣṭamupalabhyate, tathā kāmalādyupahatanayanopalabdhamapi samīkṣyeta | yadi nāma samīkṣyate tataḥ kimityāha — grāhakāṃśācca saṃvedyaṃ neti chedaḥ | "grāhakāṃśā"diti | niṣkṛṣṭamityadhyāhāryam | saṃvedyaṃ neti bhavatīti śeṣaḥ | tenāyamartho bhavati — tacca pītādi taimirikādyupalabdhaṃ grāhakāṃśānniṣkṛṣṭaṃ pṛthaksaṃvedyaṃ na bhavati, atha ca bahirdeśasambaddhamupalabhyate, tasmādanaikāntikametat | "tathā para"miti | satyābhimatamapi pītādi | anena vicchinnaspaṣṭapratibhāsamātreṇa dvayorapi sāmyaṃ yojayati || 2075 || [23.2076.1] na smarāmi mayā ko'pītyatrāha — "alakṣite"tyādi | [23.2076.2] "alakṣitaviśeṣā ca bāhyarūpe ca sā smṛtiḥ | sarvato bhinnarūpe tu na sā'bhyāsādyasambhavāt || 2076 ||" [23.2076.3] anena grāhakasmaraṇe grāhyāsmaraṇasyāsiddhimāha | syādetat — yadi grāhye sā smṛtiḥ kimityalakṣitaviśeṣā bhavati | yāvatā yathaiva tadgrāhyaṃ sarvataḥ sajātīyavijātīyādbhinnaṃ tathaiva tatsmaret | evaṃ hi tadviṣayatā tasyāḥ syāt, anyathā kathamagṛhṇatī tadbhedaṃ tadviṣayā bhavet, atiprasaṅgādityāha — "sarvata" ityādi | etaduktaṃ bhavati | na tāvadvikalpasya yathā'vasthitavastugrahaṇasāmarthyaṃ, tasyāvastuviṣayatvāt | kevalaṃ tathābhūtapadārthānubhavabalādyatraivārthitvādayo niścayahetavaḥ santi tatra tadākārādhyavasāyī smārttaḥ pratyayo nirviṣaya eva | paramārthataḥ svapratibhāse'narthe'rthādhyavasāyena pravṛtterbhrānta eva sarvo jāyate | tasya tvadhyavasāyavaśena viṣayavyavasthā, na paramārthataḥ | naca grāhyādhyavasāyaḥ smṛterapi vidyate, kevalaṃ tathāvidhābhyāsapāṭavāderapratyāsatti tāratamyādikāraṇābhāvādalakṣitaviśeṣā bhavati, yena smaraṇāntarādviśiṣyate || 2076 || [23.2077–2078.1] syādetatkathamavasīyate grāhyādhyavasāyo'trāsti smṛterityāha — "gṛhīta" ityādi | [23.2077–2078.2] "gṛhīta iti ko'pyevaṃ nānyathā smaraṇaṃ bhavet | śuddhasphaṭikasaṃkāśaṃ vedyate smaraṇaṃ naca || 2077 ||" [23.2077–2078.3] "kambupītādivijñānairhetoḥ paścimayorapi | anaikāntikatā vyaktaṃ digeṣā'nyatra sādhane || 2078 ||" [23.2077–2078.4] yadi hyanupalakṣitaviśeṣaṃ grāhyamapi sā smṛtirnādhyavasyet, tadā ko'pi gṛhīta ityevamapi sāmānyākāreṇa grāhyapratyavamarśane na pravartteta | nacāpi kevalo grāhyākārānaṅkitamūrttitayā grāhakaḥ śuddhasphaṭikasaṃkāśaḥ smaryate | yenocyate— "smarantigrāhakotpādaṃ grāhyarūpavivarjitam" iti | tasmāttatsmaraṇe tadasmaraṇamasiddham || yau cajñānotpatterjñānatvāditīmau paścimau hetū tayoḥ pītaśaṅkhādijñānaṃ jñānotpannamapi satsvāṃśaṃ pītādyākāraṃ gṛhṇāti, yathā ca jñānamapi sat jñānāṃśasya pītādergrāhyasya bodhakaṃ bhavati, tathā'nyadapīti vyabhicāritā hetvoḥ | sādhitaṃ ca pītaśaṅkhādijñānasya nirālambanatvam, ataevātmagatasya pītādyākārasya vedanātsvasaṃvedanaṃ siddhamityetadapi pratipāditam | "eṣā digi"ti | anyatrāpi — bahirarthasādhane paropanyaste, eṣā — dūṣaṇadik | yaduttkaṃ pareṇa — kathamadvayaṃ sādhyatveneṣṭam, kiṃ bhāsamānasya nīlādyākārasya jñānarūpasya ca anubhavasiddhasyābhāvātkathamidaṃ nāma yojyate tathāsati sarvābhāvaprasaṅgaḥ syāt | atra vaktavyam | na sarvābhāvo yasmātsvavyatiriktasya grāhyasya pṛthivyādeḥ svalakṣaṇato'satvāt | santānāntarasya tu grāhyarūpeṇābhāvāt grāhyākāraśūnyaṃ tadapekṣya prakalpitaṃ tu yadvijñānasya kartṛtvaṃ vijānātīti vijñānamiti kṛtvā tasyābhāvādgrāhakākāraśūnyaṃ, na tu vijñānasvalakṣaṇasyāpi, sarvasya sarveṇābhāvāt | tathācoktam — "nīlapītādi yajjñāne bahirvadavabhāsate | tatra satyamato nāsti vijñeyaṃ tattvato bahiḥ || tadapekṣā ca saṃvittermatā yā kartṛrūpatā | sā na satyamataḥ saṃvidadvayeti vibhāvyata" iti | evaṃ ca kṛtvā, ayamapi prajñāpāramitāpāṭhaḥ sunīto bhavati— "vijñānaṃ vijñānasvabhāvena śūnyaṃ lakṣaṇaśūnyatāmupādāye"ti || 2077 || || 2078 || [23.2079.1] evaṃ — yadyat jñānamityādau maule prayoge hetoḥ sādhyena vyāptiṃ prasādhyopasaṃharati — "vivādāspada"mityādi | [23.2079.2] "vivādāspadamārūḍhaṃ vijñānatvādato manaḥ | advayaṃ vedyakartṛtvaviyogātpratibimbavat || 2079 ||" [23.2079.3] vivādāspadaviśeṣaṇenaitadāha — svasthanetrādivijñānamatra viśeṣaḥ sādhyadharmī, na sarvaḥ, sāmānyaṃ tu vijñānatvāditi hetuḥ, tena na pratijñārthaukadeśatā hetoriti | vedyakartṛtvaviyogādityadvayatvaviśeṣaṇam | vedyakartṛtvadvayaviraheṇādvayamiṣṭam, na tu sarvathā'bhāvādityarthaḥ | "pratibimbava"diti | viṣayiṇi viṣayopacārātpratibimbajñānaṃ pratibimbaśabdenoktam | yadvā — saptamyantādvatiḥ karttavyaḥ — tena jñānameva sāmarthyādādheyatayā labhyate | na cāsiddho heturbhedāntarapratikṣepeṇa svabhāvasyaiva tathā nirdeśānna jñātṛtvasya | nāpi viruddhaḥ sapakṣe bhāvāt || 2079 || [23.2080.1] "nanu ce"tyādinā'paro dṛṣṭāntasya sādhyavikalatāmudbhāvayati | [23.2080.2] "nanu ca pratibimbe'pi jñānaṃ sālambanaṃ matam | cakṣūraśminivṛttau hi svamukhādestathekṣaṇāt || 2080 ||" [23.2080.3] yasmānnāyanā raśmayo darpaṇāditalapratihatā nivarttamānāḥ svamukhādinā sambadhyante tataste tathā mukhādipratītihetavo bhavanti | ataḥ svamukhādereva tathā darpaṇādyantargatādirūpeṇekṣaṇaṃ bhavati | tataśca na pratibimbajñānaṃ grāhyagrāhakadvayarahitaṃ siddham || 2080 || [23.2081.1] "nābhimukhyene"tyādinā pratividhatte | [23.2081.2] "nābhimukhyena taddṛṣṭeḥ svamukhādestathekṣaṇam | pramāṇadeśabhedādidṛṣṭeścānyapadārthavat || 2081 ||" [23.2081.3] na svamukhādestathekṣaṇamābhimukhyena tasya svasukhāderdarśanāt | taddeśapramāṇavarṇādibhedena dṛṣṭeśca na svamukhādestathekṣaṇamiti sambandhaḥ | "anyapadārthava"diti | śabdādipadārthavat | etaduktaṃ bhavati — (yadi) mukhādigrāhakaṃ tajjñānaṃ syāttadā yathaiva tanmukhādi vyavasthitaṃ tathaiva gṛhṇīyāt, nahyanyākārasya jñānasyānyadgrāhyaṃ yuktamatiprasaṅgāt | yāvatā dakṣiṇābhimukhasthito darpaṇatalaṃ nibhālayannuttarābhimukhaṃ svamukhaṃ paśyati | tathā'lpīyasi darpaṇatale mahato'pi svamukhasyālpapratibimbakamupalabhyate tathādarpaṇatalasambaddhaṃ dūrādhaḥpraviṣṭamivekṣyate | naca tāvadbahalaṃ tathā''darśatalaṃ nāpi mukhādi tatsambaddham | tathā vimalasalile sarasi taṭāntasthitaśākhiśikhariṇāṃ pratibimbānyadhogataśākhādiśikharaśekharāṇyupalabhyante, naca te tathāsthitāḥ | tasmātpratibimbajñānaṃ na svamukhādigrāhakaṃ tadvilakṣaṇapratibhāsitvāt śabdajñānavat || 2081 || [23.2081.4] bhadantaśubhaguptastvāha— "dhīmātratvena saṃsādhye yajjñānatvādisādhanam | vijātīyāviruddhatvātsarvaṃ śeṣavaducyate ||" iti, taṃ pratyāha — "vijñānatva"mityādi | [23.2082–2084.1] "vijñānatvaṃ prakāśatvaṃ tacca grāhye nirāspadam | anirbhāsādyayogena vyāptistenāsya niścitā || 2082 ||" [23.2082–2084.2] "śaktāvanantare jñāne grāhyāṃśe viṣayasthitiḥ | tātvikī neṣyate'smābhistena mānaṃ samarthyate || 2083 ||" [23.2082–2084.3] "vijñāptimātratāsiddhirdhīmadbhirvimalīkṛtā | asmābhistaddiśā yātaṃ paramārthaviniścaye || 2084 || iti bahirarthaparīkṣā |" [23.2082–2084.4] pūrvameva hi — "anirbhāsaṃ sanirbhāsa"mityādinā vyāpteḥ prasādhitatvāt nānaikāntiko hetuḥ | ācāryadignāgapādairālambanapratyayavyavasthārthamuktam— "yadantarjñeyarūpaṃ tu bahirvadavabhāsate | so'rtho (vi) jñānarūpatvāttatpratyayatayā'pi ca ||" iti | anena hi grāhyāṃśe viṣayavyavasthā pratipāditā | punarapyuktam— "athavā śaktyarpaṇātkrameṇāpi so'rthāvabhāsaḥ svānurūpakāryotpattaye śaktiṃ vijñānādhārāṃ karotītyavirodha" iti | anenānantarajñāne svānurūpakāryotpattinimittaśaktisamarpaṇātkāraṇatvaṃ ca tasya pratibhāsasya samarthitam || atra tenaiva bhadantena dūṣaṇamuktam — "yadyapīndriyavijñaptergrāhyāṃśaḥ karaṇaṃ bhavet | atadābhatayā tasyā nākṣavadviṣayaḥ sa tu ||" ityādinā | atrāha — "śaktā"vityādi | śaktāvanantare jñāna iti vyadhikaraṇasaptamyau | "anantare jñāna" iti | samanantarapratyaye ālayākhye, yā śaktistathāvidhārthapratibhāsapratyayasamarthitā | "tātvikī neṣyata" iti | yataḥ paramāṇvādervyatiriktasyālambanatvaṃ na yujyata iti vistareṇa (pratipāditam) pratipādyā(ditaṃ cā ?)cāryeṇa— "mābhūtsarvathā''lambanapratiṣedhe pratitibādhā, tathā — ālambanādhipatisamanantarahetupratyayatva(sva ?)lakṣaṇāścatasraḥ pratyayitā iti sūtre vacanādabhyupetabādhāpīti, avirodhapratipādanāya yathāvidha ālambanapratyayo'bhipretaḥ sūtre loke ca tathā pratipāditaṃ saṃvṛttyā | na paramārthataḥ | paramārthatastu nirālambanāḥ sarva eva pratyayā" iti || 2082 || || 2083 || 2084 || {24 śrutiparīkṣā} [24.2085.1] svatantraśrutiniḥsaṅga ityetatsamarthanārthamāha — anya ityādi | [24.2085.2] "anye punarihājñānamalīmasadhiyo jaguḥ | cittamātratayā nāyaṃ yujyate śrutibādhanāt || 2085 ||" [24.2085.3] "anya" iti | jaiminīyāḥ | ta evamāhuḥ — codanaiva dharmādharmādivyavasthānibandhanamālokabhūtā sarvaprāṇabhṛtāṃ sādhāraṇaṃ cakṣuriva vyavasthitā | avaśyaṃ saiva dharmārthibhiḥ puruṣaiḥ prekṣāvadbhiḥ pramāṇatvenāśrayaṇīyā nānyatpuruṣapraṇītavacanādikam | tathāhi — puruṣasya rāgādibhiravidyayā ca parītacetaso vacanaṃ nālamatīndriyamarthamaviparītamavagamayitum | atastadvacanasamadhigamyo na dharmādiḥ | nāpyarvāgdarśinaḥ pratyakṣasamadhigamyaḥ, tasyātīnidriyatvenātyantaparokṣatvāt | tathāhi — iṣṭāniṣṭārthasādhanayogyatālakṣaṇau dharmādharmau | yathoktaṃ śābare bhāṣye— "ya eva śreyaskaraḥ sa eva dharmaśabdenocyate | kathamavagamyate ? | yo yāgamanutiṣṭhati taṃ janā dhārmika iti samācakṣate | yaśca yasya karttā sa tenākhyāyate, yathā pācako lāvaka iti | tena yaḥpuruṣaṃ niḥśreyasena saṃyunakti sa eva dharmaśabdenocyata" iti | tadanena dravyādīnāmiṣṭārthasādhanayogyatā dharma iti pratipāditaṃ bhavati | tathāhi — yāgaśabdena dravyaguṇakarmāṇi śreyasaḥ sādhanāni viśiṣṭānyucyante | tatra ca dharmaśabdapravṛttirdarśitā | yadyapi tāni dravyādīni pratyakṣāṇi svarūpato, naca śreyaḥsādhanatvena, tādrūpyeṇa ca teṣāṃ dharmatvamiṣyate na svarūpamātreṇa | yathoktam— "śreyo hi puruṣaprītiḥ sā dravyaguṇakarmabhiḥ | codanālakṣaṇaiḥ sādhyā tasmādeṣveva dharmatā || eṣāmaindriyakatve'pi na tādrūpyeṇa dharmatā | śreyaḥsādhanatā hyeṣāṃ nityaṃ vedātpratīyate || tādrūpyeṇa ca dharmatvaṃ tasmānnendriyagocaraḥ ||" iti | tādrūpyeṇa ceti | śreyaḥsādhanarūpeṇa | tasmādyogyatā dharma iti sthitam | dharmavaiparītyenādharmo'pi sāmarthyādaniṣṭārthasādhanayogyateti spaṣṭamavasīyate | naca yogyatāmarvāgdarśanaḥ pratyakṣīkartumīśaḥ | tasyāḥ sadaiva kāryānumeyatvāt | yadāha — "śaktayaḥ sarvabhāvānāṃ kāryārthāpattisādhanā" iti | anyathā hyarvāgdarśanatvameva hīyate | nāpi yogipratyakṣamatīndriyaviṣayaṃ pratyakṣatvāditarapratyakṣavat | nāpyanumānaṃ dharmādharmādhigamāya yuktam, pratītasambandhasyaiva vastunastena paricchedāt | dharmasya cātathābhatatvāt | nāpyupamānaṃ samarthaṃ dharmapratyāyane, tathā hyupamānaṃ sādṛśya masannikṛṣṭe buddhimutpādayati | yathā gavayadarśanaṃ gosmaraṇasya, naca dharmeṇa sadṛśaḥ kaścitpratītaḥ sambhavati | yatsādṛśyāttasyāvakalpanā bhavet | nāpyarthāpattiḥ kṣamā dharmādharmāvabodhane | tathāhi — dṛṣṭaḥ śruto vā'rtho'nyathā nopapadyata ityadṛṣṭārthakalpanā'rthāpattiḥ | naca dharmeṇa vinā kaścidartho nopapadyate, yato'sya kalpanā bhaviṣyati | abhāvo'pi pramāṇābhāvo nāstītyasyārthasya prasiddhaye prabhavati, na vidhau | tasmādabhāvavatrkasthau dharmādharmau yadi codanā na śaknuyāduddharttuṃ tenaiva grastau syātāmiti codanālakṣaṇo'rtho dharmādirnendriyādilakṣaṇaḥ | codanā hi bhūtaṃ bhavantaṃ bhaviṣyantaṃ sūkṣmaṃ vyavahitaṃ viprakṛṣṭamityevaṃjātīyakamarthaṃ śakto'bhyavagamayituṃ nānyatkiṃcanendriyam | ato'vaśyaṃ codanā pramāṇayitavyā | codaneti ca kriyāyāḥ pravarttakaṃ nivarttakaṃ ca vākyamāhuḥ | tathā — svargakāmo'gniṣṭomena yajeteti pravarttakam, na hiṃsyādbhūtānīti nivarttakam | tasyāśca prāmāṇyopāyaṃ bhavatāṃ vijñaptimātraṃ traidhātukamiti pratijñārthaḥ | sa na yujyate | kutaḥ ? | śrutibādhanāt | śrutyā vedena bādhanāt | cittavyatiriktāgrihotrādiprakāśanāt | svayaṃ ca cittavyatirekeṇāvasthānāt | cittamātratayetyupalakṣaṇam | tathā kṣaṇikatvanairātmyasarvajñavairāgyādipratijñā'pi bādhyata eva | tadviruddhārthaparidīpanenāvasthānāt || 2085 || [24.2086.1] syādetat — bādhyeta sarvametat, yadi tasyāṃ prāmāṇyaṃ siddhaṃ bhavatītyāha — "sā" hi"pramāṇa"miti | [24.2086.2] "sā hi pramāṇaṃ sarveṣāṃ narākṛtatayā sthitā | vaitathyaṃ pratipadyante pauruṣeyyo giro yataḥ || 2086 ||" [24.2086.3] avitathaṃ jñānaṃ pramāṇaṃ taddhetutvātsāpi pramāṇamucyate | kathamityāha — "narākṛtataye"ti | apauruṣeyatvāt | anenāvitathajñānahetutvaṃ vaitathyakāraṇarāgādidoṣagaṇābhāvena pratipādayati | prayogaḥ — yanmithyātvahetudoṣasaṃsargarahitaṃ tadavitathajñānakāraṇaṃ, yathā timirādidoṣānupaplutaṃ cakṣuḥ, mithyātvaheturāgādidoṣasaṃsargarahitaścāpauruṣeyatvādveda iti svabhāvahetuḥ | vaidharmyadṛṣṭāntenānaikāntikatāṃ pariharannāha — "vaitathya"miti | anena hi sādhanābhāvena sādhyābhāvasya vyāptimādarśayati | tathāhi — doṣā mithyātvahetavaḥ yatraiva sannidadhati tatraiva svakāryamithyātvamupasthāpayanti, nānyatra | kāraṇamantareṇa kāryasyāsambhavāt | sambhave vā'hetukatvaprasaṅgāt | nāpi tamantareṇa bhavatastatkāryatvaṃ yuktamatiprasaṅgādityato mithyātvadoṣayoḥ kāryakāraṇabhāvānupapattirahetuka tvaprasaṅgaśca mithyātvasyeti viparyaye bādhakaṃ pramāṇamiti nānaikāntikatā | prayogaḥ — yatra hi yatkāraṇaṃ nāsti tattatra na bhavati, yathā(pa)yasyavidyamānakāraṇo dhūmaḥ | nāsti ca vaitathyahetumohādidoṣagaṇaḥ śrutāviti kāraṇānupalabdhiḥ || 2086 || [24.2087.1] nāpyasiddhateti pratipādayannāha "doṣāḥ santī"tyādi | [24.2087.2] "doṣāḥ santi na santīti puṃvācyeṣu hi śaṅkyate | śrutau karturabhāvānnu doṣāśaṅkaiva nāsti naḥ || 2087 ||" [24.2087.3] doṣā hi puruṣāśritāstaddharmatvāt, tatkathaṃ te svāśrayamantareṇa bhaveyuḥ, saṃbhave vā'nāśritatvaprasaṅgāt | eṣa hyāśritadharmo yadāśrayānuvidhāyitvam | doṣāśrayaśca puruṣaḥ karttā, sa ca nivṛtto veda iti kuto doṣāśaṅkā | ye naṣṭāḥ (etena naṣṭā ?) saṃdigdhāsiddhatāpi || 2087 || [24.2088–2095.1] syādetat — doṣāśrayasya karturabhāvo'pi kathaṃ siddha ityatastadabhāvastadgrāhakapramāṇapañcakanivṛttyā pratipādayati — "karttā tāva"dityādi | [24.2088–2095.2] "karttā tāvadadṛṣṭaḥ sa kadā''pyāsīditīṣyate | adṛṣṭapūrvasambandhaḥ saṃpratyajñānahetukaḥ || 2088 ||" [24.2088–2095.3] "anumānavihīno'pi so'stīti parikalpyate | āgamo'pi na tatsiddhyai itaro'kṛtako'sti na || 2089 ||" [24.2088–2095.4] "svayamevāpramāṇatvātkṛtako'sya na bodhakaḥ | manvādivacanasyāpi tatkṛtaiva hi satyatā || 2090 ||" [24.2088–2095.5] "asambaddhastu vidviṣṭaḥ satyavādī kathaṃ bhavet | ato'nyakartṛko'pyasti vedakārāgamo na naḥ || 2091 ||" [24.2088–2095.6] "vedakārasadṛkkaścidyadi dṛśyeta samprati | tatastenopamānena karturapyupamā bhavet || 2092 ||" [24.2088–2095.7] "vedakārādṛte kiṃcinna siddhyetpramitaṃ yadi | arthāpattyā pratīyeta vedakārastato dhruvam || 2093 ||" [24.2088–2095.8] "nanu tena vinā kiṃcidvede yannopapadyate | asminsati hi bahveva prāmāṇyādi na siddhyati || 2094 ||" [24.2088–2095.9] "sa pañcabhiragamyatvādabhāvenaiva gamyate | tena durlabhabhāvo'sau pramāṇābhāvabādhanāt || 2095 ||" [24.2088–2095.10] na tāvatpratyakṣataḥ karttā vedasya siddhaḥ — tathāhi — ayamasāviti na śakyate śṛṅgagrāhikayā pratipādayitumidānīmanupalabhyamānatvāt | āsītkarttetyevaṃ tu kalpanīyaṃ, sa cādṛṣṭaḥ san kadāpyāsīditīṣyate, yattadapramāṇakamiti śeṣaḥ | nāpyanumānataḥ siddha ityāha — "adṛṣṭapūrve"tyādi | adṛṣṭapūrveṇa kartrā sambandho janyajanakabhāvalakṣaṇo yaḥ kriyate saṃprati vedasya vedanindakaiḥ so'jñānahetukaḥ, jñāpakapramāṇābhāvāt | na hyadṛṣṭena vahninā saha kaściddhūmasya sambandhaṃ grahītuṃ prabhuḥ | tasmādanumānavihīno'pi sa karttā kalpyate | apiśabdānna kevalaṃ pratyakṣavihīnaḥ | śābdapramāṇanivṛttimāha — "āgamo'pī"tyādi | vedasya vyatirekeṇākṛtakasyābhāvānna tāvadakṛtakaḥ | nāpi kṛtakastasya svayamevāpramāṇatvāt | tathāhi — kṛtako bhavannāgamo vedasambaddhamanuprabhṛtipuruṣakartṛko bhavet | tadasambaddhasādhyamuniprabhṛtipraṇīto vā, prathamapakṣamadhikṛtyāha — "manvādivacanasye"tyādi | "tatkṛtaive"ti | vedakṛtaiva | anena svataḥ prāmāṇyābhāvamāha | dvitīye pakṣe doṣamāha — "asambaddha"stviti | asambaddho vedena, tatrānadhikṛtatvāt | "anyakartṛka" iti | asambaddhapuruṣakartṛkaḥ | vedakārāgamo — vedakārapratipādakaḥ | upamānābhāvamāha — "vedakārasadṛ"gityādi | arthāpatterabhāvamāha — "vedakārādṛta" iti | "pramita"miti | pramitipramāṇaṣaṭakaparicchinnaṃ | "tena vine"ti | kartrā | "kiṃci"diti | pramitam | "asmi"nniti | karttari | prāmāṇyādītyādiśabdena dharmādivyavasthā | "abhāvenaive"ti | abhāvena pramāṇena nāstītyevaṃ gamyate | tasya pratiṣedhaviṣayatvāt | athavā abhāvena rūpeṇa nāstītyevaṃ gamyata iti yāvat | pramāṇābhāvāt | "pramāṇābhāvabādhanā"diti | pramāṇānāmabhāvo nivṛttiḥ | abhāvapramāṇamiti yāvat | tena bādhanāt | nāsti vedasya kartteti siddham || 2088 || 2089 || 2090 || || 2091 || 2092 || 2093 || 2094 || 2095 || [24.2096.1] syādetat — yadi vedasyāpauruṣeyatvamevaṃ prasādhya prāmāṇyaṃ prasādhyate, hanta tarhi parataḥ prāmāṇyaṃ prayuktaṃ vedasya, tathāhi na tāvadvedasya prāmāṇyaṃ pratīyate yāvadapauruṣeyatā na sādhyata ityāśaṅkyāha — "aprāmāṇye"tyādi | [24.2096.2] "aprāmāṇyanivṛttyarthā vedasyāpauruṣeyatā | yeṣṭā sā'pi tvavastutvātsādhanīyā na sādhanaiḥ || 2096 ||" [24.2096.3] anenaitadāha — na hyasmābhirasiddhaṃ prāmāṇyaṃ vidhirūpeṇa prasādhyate | kiṃ tarhi ? | pareṇa yadaprāmāṇyamāsaktaṃ tannivṛttiḥ kriyate | apavāde ca niraste svayamevotsargo'napoditaḥ siddho'vatiṣṭhate | nāpyapauruṣeyatvaṃ prasādhyate, yatastatsādhanadvāreṇa sāmarthyātparataḥ prāmāṇyaprasaṅgaḥ syāt | kiṃ tarhi ? | tasyāpauruṣeyatānivṛttimātralakṣaṇatvenāvastutvāt || 2096 || [24.2097.1] yadi na sādhyate kathaṃ tarhi svayaṃ sidhyatītyāha — "yannāme"tyādi | [24.2097.2] "yannāma tārkiko brūyātpauruṣeyatvasādhanam | tannirākaraṇātsiddhā vedasyāpauruṣeyatā || 2097 ||" [24.2097.3] nanu nirākṛte'pi parapakṣe svapakṣamasādhayataḥ pramāṇena kathaṃ tatsiddhiryena kṛtārthā vedavādino bhavantītyāha — "vastubhūtā"vityādi | [24.2098.1] "vastubhūtau hi yau pakṣau pradhānaparamāṇuvat | tayoranyatarāsiddhyā netaraḥ siddhyati svayam || 2098 ||" [24.2098.2] pradhānaparamāṇudityetadvyācaṣṭe — "pradhānakāraṇatvasye"tyādi | [24.2099.1] "pradhānakāraṇatvasya nirākṛtyāpi sādhanam | sādhyaṃ hetvantareṇaiva paramāṇukṛtaṃ jagat || 2099 ||" [24.2099.2] vaiśeṣikeṇa yadyapi sāṅkhyopanyastapradhānakāraṇajagatsādhanaṃ nirākṛtam, tathā'pi hetvantareṇaiva paramāṇukṛtaṃ jagatsādhanīyam, ihā'pyevaṃ bhaviṣyatīti || 2099 || [24.2100–2101.1] atrāha — "bhāvapakṣe"tyādi | [24.2100–2101.2] "bhāvapakṣaprasiddhyarthamucyate yattu sādhanam | tasminnirākṛte samyagabhāvaḥ siddhyati svayam || 2100 ||" [24.2100–2101.3] "yatpūrvāparayoḥ koṭyoḥ paraiḥ sādhanamucyate | tannirākaraṇaṃ kṛtvā kṛtārthā vedavādinaḥ || 2101 ||" [24.2100–2101.4] bhāvapakṣaḥ pauruṣeyatā, tannivṛttirabhāvapakṣaḥ | anyonyaparihārasthitalakṣaṇayoścaikapratiṣedhasyāparavidhināntarīyakatvādityabhāvaḥ svayaṃ siddhyatīti bhāvaḥ | tathāhi — vedasya pūrvāparayoḥ koṭyorutpādavināśalakṣaṇayoḥ siddhaye yadbauddhaiḥ sādhanamucyate tannirākaraṇamātreṇaiva vedāpauruṣeyatvasya koṭidvayaśūnyatālakṣaṇasya siddhāviṣṭasiddhyākṛtārthā vedavādinaḥ || 2100 || 2101 || [24.2102.1] nanu nirākṛte'pi tatsādhane vedasya nityatvaṃ vidhirūpaṃ yatnāntareṇa sādhanīyam, tatkathamasādhayanto vedasya nityatvaṃ kṛtārthā bhaveyurvedavida ityāha — "nityatvaṃ vasturūpami"tyādi | [24.2102.2] "nityatvaṃ vasturūpaṃ yattadasādhayatāmapi | svayaṃ bhavati tatsiddhiḥ pūrvapakṣadvaye hate || 2102 ||" [24.2102.3] pūrvapakṣadvayam — pūrvāparayoḥ koṭyoḥ sādhanam || 2102 || [24.2103.1] yathā pūrvapakṣadvaye hate nityatvasya svayaṃ siddhirbhavati taddarśayati — "pūrvā vedasyetyādi" | [24.2103.2] "pūrvā vedasya yā koṭiḥ pauruṣeyatvalakṣaṇā | parā vināśarūpā ca tadabhāvo hi nityatā || 2103 ||" [24.2103.3] pūrvāparakoṭidvayaparihārasthitalakṣaṇatvānnityatvasya, parasparaparihārasthitalakṣaṇayoścaikanirākaraṇasyāparasadbhāvanāntarīyakatvādityuktam || 2103 || [24.2104–2105.1] yadyevaṃ, yadi tadabhāvo nityatā, na tarhi vastudharmo nityatā prāpnotītyāha — "yannādau kriyata" iti | [24.2104–2105.2] "yannādau kriyate vedaḥ paścānnaiva vinaśyati | tadeva tasya nityatvaṃ jñeyaṃ tadapi cenmatam || 2104 ||" [24.2104–2105.3] "akṛtatvāvināśābhyāṃ nityatvaṃ hi vivakṣitam | tau cābhāvātmakatvena nāpekṣete svasādhanam || 2105 ||" [24.2104–2105.4] anena vastubhūtasya vedasyātmagata evāsau dharma iti pratipādayati | yadyevaṃ vastubhūtatvātsādhyaṃ tarhi nityatvaṃ prāptamiti paravacanāvakāśamāśaṅkate — "jñeya"mityādi | jñeyam — pramāṇena jñātavyam, sādhyamiti yāvat | "tau ce"ti | akṛtatvāvināśau | svarūpasya sādhanaṃ svasādhanam | abhāvasyāpi vastutvāvirodhātsatyapyakṛtāvināśitvalakṣaṇatve nityatvasya nāvastutvamiti bhāvaḥ || 2104 || 2105 || [24.2106.1] evaṃ tāvatpramāṇapañcakanivṛttyā vede karturabhāvasiddhyā yanmithyātvahetudoṣasaṃsargarahitamityasya hetornāsiddhiḥ, nāpi viruddhatā sapakṣe bhāvāt, vipakṣe cābhāvānnāpyanaikāntikatvamiti siddhaṃ vedasya prāmāṇyam || sāmprataṃ paraprayuktasya vedāprāmāṇyasādhanadvayasya vistareṇa dūṣaṇamārabhate | tatredaṃ sādhanadvayaṃ yadaindriyakaṃ prayatnānantarīyakaṃ ca, tadanityaṃ, yathā ghaṭaḥ, tathā ca śabdaḥ, iti svabhāvahetusāmānyena śabdasyānityatve siddhe vedasyāpyanityatvasiddhyā sāmarthyādasyāḥ puruṣavākyavanmithyātvaṃ setsya tīti parasya bauddhāderabhiprāyaḥ | atra śābdādipramāṇaiḥ pratijñābādhāṃ vistareṇa pratipādayati | tatra śābdapramāṇabādhāṃ tāvadāha — "vedavākyārtha"mityādi | [24.2106.2] "vedavākyārthamithyātvaṃ yo vadatyanumānataḥ | tasya vaidikavijñānabalātpakṣo nivarttate || 2106 ||" [24.2106.3] vedādāgataṃ vedikam — agnihotrātsvargo bhavatītyādi | tadbalātpakṣo nivarttate, tena bādhyamānatvāt | yathoktam— "na cāsya codanā syādvā naveti saṃśayitaṃ pratyayamutpādayati, naca mithyaitaditi kālāntare puruṣāntare deśāntare'vasthāntare vā punaravyapadeśyapratyayo bhavati | yo'pyanyapratyayaviparyāsaṃ dṛṣṭvā'trāpi viparyayaḥ siddhyatītyānumānikaḥ pratyaya utpadyate, so'pyanena pratyakṣeṇa virudhyamāno bādhyete"ti || 2106 || [24.2107.1] nanu ca tulyabalayoḥ kathamekenetarasya bādhā | atha tulyabalatve'pi bādhā, anumānena tarhi tasya kiṃ na bādhā syādityāha — "tacca pratyakṣatulyatvā"diti | [24.2107.2] "tacca pratyakṣatulyatvādvaidikaṃ balavattaram | na śakyamanumānena kathaṃcidapi bādhitum || 2107 ||" [24.2107.3] anumānaṃ kathaṃ tarhi tena bādhyata ityāha — "pratyakṣe"tyādi | [24.2108.1] "pratyakṣapakṣanikṣiptaṃ śāstrameva yataḥ sthitam | balavattaramityetadanumānasya bādhakam || 2108 ||" [24.2108.2] yathoktam— "pratyakṣastu vedavacanapratyayaḥ, na cānumānaṃ pratyakṣavirodhi pramāṇaṃ bhavatī"ti || 2108 || [24.2109–2010.1] kathamanumānādāgamasya balīyastvaṃ yena pratyakṣatulyatvaṃ tasyetyāha — "dṛṣṭāntanirapekṣatvā"diti | [24.2109–2010.2] "dṛṣṭāntanirapekṣatvāddoṣābhāvācca lāghavam | āgamasya pramāṇatve nānumānasya tādṛśam || 2109 ||" [24.2109–2010.3] "tenāgamānumānābhyāṃ yatrārthe saṃśayo bhavet | tatrāgamabalīyastvātkāryastenaiva nirṇayaḥ || 2110 ||" [24.2109–2010.4] "pramāṇatva" iti | lāghavāpekṣā viṣayasaptamī | "nānumānasya tādṛśa"miti | tasya dṛṣṭāntāpekṣatvāddoṣasadbhāvācca | doṣastu pratyakṣatulyena vaidikena jñānena bādhyamānatvāt || 2109 || 2110 || [24.2109–2010.5] nanu ca yadevobhayasiddhaṃ tadeva dūṣaṇaṃ bhavati, naca bauddhasyāgamaḥ pramāṇam, dve eva pramāṇe ityavadhāraṇāt, tatkathamasiddhenāgamaprāmāṇyena bādhā kriyate bauddhaṃ pratītyāśaṅkyāha — "mamāpramāṇa"mityādi | [24.2111–2116.1] "mamāpramāṇamityevaṃ vedo'rthaṃ bodhayannapi | vaktuṃ na dveṣamātreṇa śakyate satyavādinā || 2111 ||" [24.2111–2116.2] "dveṣādasammatatvādvā naca syādapramāṇatā | naca prītyabhyanujñābhyāṃ pramāṇamavakalpyate || 2112 ||" [24.2111–2116.3] "dviṣanto'pi ca vedasya naivāprāmāṇyakāraṇam | kiṃcijjalpanti ye naite bhaveyuḥ satyavādinaḥ || 2113 ||" [24.2111–2116.4] "dhāraṇādhyayanavyākhyākarmanityābhiyogibhiḥ | mithyātvaheturajñāto dūrasthairjñāyate katham || 2114 ||" [24.2111–2116.5] "abhiyuktā hi ye yatra tannibaddhaprayojanāḥ | tatratyaguṇadoṣāṇāṃ jñāne te'dhikṛtā yataḥ || 2115 ||" [24.2111–2116.6] "ye tu brahmadviṣaṃ pāpā vedāddūraṃ bahiṣkṛtāḥ | te vedaguṇadoṣoktīḥ kathaṃ jalpantyalajjitāḥ || 2116 ||" [24.2111–2116.7] evaṃ manyate — nahīcchāmātreṇa vastunaḥ siddhyasiddhī bhavataḥ, yenābhyupagamamātreṇa na siddhamāgamaprāmāṇyaṃ bhavet, kiṃ tarhi ?, pramāṇabalena yatsiddhaṃ taddūyorapi siddham, dṛḍhataraścāgnihotrādivākyātpratyaya iti pratipāditam, tatkathamapramāṇamiti śakyaṃ vaktum | kevalaṃ vāṅmātrametadbhavatām, niryuktikamiti saṅkṣepārthaḥ | "asammatatvā"diti | lokasyābhyanujñā — lokasammatatvam | "dūrasthā" iti | śākyādayo vedāt | taddhāraṇādikarmabahiṣkṛtatvāt | "tannibaddhaprayojanā" iti | tatra — vede, nibaddham — uktam,prayojanam — puruṣārtho yāgādilakṣaṇo yeṣāṃ te | "brahmadviṣa" iti | vedadviṣaḥ | tadudbhūtaṃ vā jñānaṃ brahma || 2111 || 2112 || 2113 || 2114 || 2115 || 2116 || [24.2117.1] athavā — mābhūdāgamato bādhā, tathā'pi duṣṭa eva pratijñārthaḥ, pratyakṣādibhirmānairbādhyamānatvāditi pratipādayannāha — "kiṃce"tyādi | [24.2117.2] "kiṃca śabdasya nityatvaṃ śrotrajapratyabhijñayā | vibhutvaṃ ca sthitaṃ tasya ko'dhyavasyedviparyayam || 2117 ||" [24.2117.3] anena pratyakṣato bādhāmāha | tathāhi — sarvakālaṃ sa evāyamiti pratyakṣābhijñāyamānatvānnityatvaṃ pratyabhijñākhyātpratyakṣasiddham | sarvatra deśe pratyabhijñānādvibhutvaṃ ca siddhamiti ko viparyayaṃ nityavibhutvayoradhyavasyet, naiva kaścit | nityatvavyāpitvaviparyayo'nityatvamavibhutvaṃ ca || 2117 || [24.2118.1] "tasmā"dityupasaṃharati — [24.2118.2] "tasmādvā sarvakāleṣu sarvadeśeṣu caikatā | pratyakṣapratyabhijñānaprasiddhā sā'sya bādhikā || 2118 ||" [24.2118.3] "sarvakāleṣvi"ti | atītānāgatavarttamāneṣu | "asye"ti | viparyayasya || 2118 || [24.2119–2120.1] "jvālāde"rityādinā pratyabhijñāyā vyabhicāramāśaṅkate | [24.2119–2120.2] "jvālādeḥ kṣaṇikatve'pi pratyabhijñeti cenna tat | tatra hi pratyabhijñeyaṃ sāmānyaṃ nityameva naḥ || 2119 ||" [24.2119–2120.3] "bhedabuddhistu yatrāṃśe syātkenacidupādhinā | na tatra pratyabhijñānaṃ bhedabuddhyā'vadhāritam || 2120 ||" [24.2119–2120.4] ādiśabdena lūnapunarjātānāṃ keśanakhatṛṇādīnāṃ nirjharādīnāṃ grahaṇam, yatastatrāpi pratyabhijñā'sti, ta evāmī keśāstānyeva tṛṇāni saiva nirjharadhārā tadeva sarito jalamiti | naitadasti | tatra hi sāmānyaṃ tejastvādi pratyabhijñāyate | tacca nityamiṣṭameveti kuto vyabhicāraḥ | yadapi vyaktirūpamanityaṃ tattu naiva pratyabhijñāyata iti kuto vyabhicāraḥ | "yatrāṃśa" iti | mandataratamādau | "kenacidupādhine"ti | mandatvorddhvagamanādinā | kathamavagatamityāha — "bhedabuddhyā'vadhārita"miti | bhinnabuddheretadavagatamityarthaḥ || 2119 || 2120 || [24.2121–2130.1] anumānairbādhāmāha — "deśakālādī"tyādi | [24.2121–2130.2] "deśakālādibhinnāśca gośabdavyaktibuddhayaḥ | samānaviṣayāḥ sarvā navā nānārthagocarāḥ || 2121 ||" [24.2121–2130.3] "gaurityutpadyamānatvātsampratyutpannabuddhivat | gośabdabuddhyā hyastanyā gośabdo'yaṃ prakāśitaḥ || 2122 ||" [24.2121–2130.4] "gośabdaviṣayatvena yathaivādya prasūtayā | iyaṃ vā taṃ vijānāti taddhetoḥ pūrvabuddhivat || 2123 ||" [24.2121–2130.5] "ubhe vā'pyekaviṣaye bhavetāmekabuddhivat | deśakālādibhinnā vā samastā gotvabuddhayaḥ || 2124 ||" [24.2121–2130.6] "ekagośabdajanyāḥ syurgodhītvādekabuddhivat | hyastanoccāraṇo vā'pi gośabdo'dyāpi vidyate || 2125 ||" [24.2121–2130.7] "gośabdajñānagamyatvādadyoccāritaśabdavat | gauriti śrūyamāṇo'dya hyo'pi śabdo mayā śrutaḥ || 2126 ||" [24.2121–2130.8] "hetoḥ pūrvoditādeva hya uccāritaśabdavat | śabdo vā vācako yāvānsthiro'sau dīrghakālabhāk 2127 ||" [24.2121–2130.9] "sambandhānubhavāpekṣajñeyajñānapravarttanāt | ya īdṛksa sthiro dṛṣṭo dhūmasāmānyabhāgavat || 2128 ||" [24.2121–2130.10] "asthirastu na sambandhajñānāpekṣo'vabodhakaḥ | tādātvikanimittatvāddīpavidyutprakāśavat || 2129 ||" [24.2121–2130.11] "śabdānityatvapakṣo'taḥ sarvairebhirvirudhyate | anumānairdṛḍhaiḥ siddhairnityāḥ śabdāstataḥ sthitāḥ || 2130 ||" [24.2121–2130.12] gośabdavyaktiṣu yā buddhayo deśakāladrutamadhyavilambitādipratibhedabhāsabhinnāstā ekārthaviṣayāḥ, nānārthaviṣayā navā bhavanti, gaurityākāropagrahaṇotpadyamānatvāt | sampratyutpannagobuddhivat | athavā — yā yā gośabdaviṣayā buddhiḥ sā'dyatanagośabdaviṣayā, gośabdaviṣayatvāt | adya prasūtagośabdabuddhivat | gośabdaviṣayā cahyastanī gośabdabuddhiriti svabhāvahetuḥ | athavā — ahyastanī gośabdabuddhirdharmiṇī,hyastanagośabdaviṣayatvaṃ sādhyadharmaḥ, gośabdaviṣayatvāditi hetuḥ, hyastanī gośabdabuddhirdṛṣṭāntaḥ | etadevāha — "iya"mityādi | iyamityadyatanī | "ta"miti | hyastanagośabdajñānopalabdhaṃ gośabdam | "taddheto"riti | gośabdaviṣayatvāt | athavā — ubhe hyastanyadyatanyau buddhī ekaviṣaye gośabdaviṣayatvādekagośabdabuddhivat | "ubhe ce"tyetadeva darśayati | hetuḥ prakṛtatvātsujñāta iti noktaḥ | athavā — samastā gotvabuddhayo deśā dibhedabhinnā ekagośabdajanyā godhītvādekagobuddhivat | pūrvaṃ gośabdaviṣayā buddhayo dharmiṇyaḥ, ekaviṣayatvaṃ ca sādhyam, idānīṃ ca gotvajātiviṣayā buddhayo dharmiṇyaḥ, ekagośabdajanyatvaṃ sādhyamiti viśeṣaḥ | hyastanamuccāraṇamasyeti hyastanoccāraṇaḥ | ayaṃ ca dharminirdeśaḥ | adyāpi varttanaṃ sādhyadharmaḥ śeṣaṃ subodham | gauriti śrūyamāṇo'dyeti dharminirdeśaḥ | tasya hyo'pi śravaṇaṃ sādhyadharmaḥ | "pūrvoditā"diti | gośabdajñānagamyatvāt | athavā — yāvānvācakaśabda ityayaṃ dharminirdeśaḥ | tasya dīrghakālabhāktvaṃ sādhyadharmaḥ | sambandhānubhavāpekṣajñeyajñānapravarttanāditi hetuḥ | sambandhānubhavamapekṣata iti sambandhānubhavāpekṣaṃ tacca tat jñeyajñānapravarttanaṃ ceti tathoktam | tasmātsthiro jñeyaḥ sthirasyaiva viśeṣaṇaṃ "dīrghakālabhāgi"ti | kālasthairyeṇa sthiratvamatrābhipretaṃ natu deśasthairyeṇa parvatāderiveti viśeṣaṇena darśayati | dhūmasāmānyabhāgavaditi dṛṣṭāntaḥ | svalakṣaṇasyānanvayānna liṅgatvamiti sāmānyabhāga eva dṛṣṭāntaḥ | "asthirastvi"tyādi vyatirekakathanam | "tādātvikanimittatvā"diti | tādātvikam — tāvatkālikaṃ vyavahārakālānuyāyi nimittaṃ sambandho yasya sa tathoktaḥ tadbhāvastattvam || 2121 || 2122 || 2123 || 2124 || 2125 || 2126 || || 2127 || 2128 || 2129 || 2130 || [24.2131–2132.1] nanu cānayā diśā ghaṭādīnāmapyekatvaṃ śakyate vaktum | tathāhi — sarvā deśakālādibhinnā ghaṭādivyaktibuddhayaḥ samānaviṣayā navā nānārthagocarāḥ | ghaṭa ityutpadyamānatvātsampratyutpannaghaṭabuddhivadityevamādi | nacaikatvaṃ ghaṭādīnāmiṣṭaṃ dṛṣṭaṃ vā | tasmādete sarva eva hetavo vyabhicāriṇa ityāśaṅkyāha — "ghaṭāderi"tyādi | [24.2131–2132.2] "ghaṭāderekatāpattau jātyeṣṭaṃ siddhasādhanam | vyaktīnāmekatāpattiṃ kuryāccedanayā diśā || 2131 ||" [24.2131–2132.3] "tathā dṛṣṭaviruddhatvaṃ vācyaṃ sarvapramāṇakam | yato'dhyakṣādibhirmānairvyaktibhedaḥ suniścitaḥ || 2132 ||" [24.2131–2132.4] yadi jātyā — jātirūpeṇa, ghaṭādīnāmekatvaṃ sādhyate prasaṅgena tadā siddhasādhanam | taduktam— "aṃśo hyetasya jātyākhyo nityo dhvaṃsītaro mata" iti | atha — vyaktirūpāṇāmekatvaṃ prasaṅgena sādhyate, tadāpi na vyabhicāraḥ | pratyakṣādibhirbādhitatvādasyāḥ pratijñāyāḥ | yasmādabādhitaviṣayatvena satīti sarve hetavaḥ saviśeṣaṇā ihābhipretāḥ | tatkuto vyabhicāra ityabhiprāyaḥ | "dṛṣṭaviruddhatva"miti | pratijñāyā iti śeṣaḥ | śeṣaṃ sugamam || 2131 || 2132 || [24.2133–2135.1] punarapi śabdānityatvapratijñāyā anumānārthāpattibhyāṃ bādhāmāha — "tatredamanumā" "nam" — yayorakṛtrimaḥ sambandhastāvakṛtrimau, yathā''kāśaparamāṇū, akṛtrimaśca sambandhaḥ śabdasya jātisaṃjñakenārthena vācyavācakabhāvalakṣaṇa iti svabhāvahetuḥ | asiddhiṃ pariharannāha — "kṛtrimatve ce"tyādi | [24.2133–2135.2] "kṛtrimatve ca sambandhastatprayogāpavarjanāt | tadekavyaktiniṣṭhatvānnaiva sārvatriko bhavet || 2133 ||" [24.2133–2135.3] "pārthivadravyasattvādilāṅgūlatvādisaṅkarāt | vinā prayogabhūyastvaṃ na syādgotvāvadhāraṇā || 2134 ||" [24.2133–2135.4] "tasmādakṛtrimaḥ śabdo na kadācidvinaśyati | nityena nityasambandhādākāśaparamāṇuvat || 2135 ||" [24.2133–2135.5] kṛtrimatve ca sambandhasyetyapekṣaṇīyam | yadi sambandhaḥ kṛtrimo bhavettadā tatprayogāpavarjanāta — śabdaprayogavināśāt, śabdasyāpi vināśa iti sārvatrikaḥ — sarvaprayogānuyāyī, na syāt | kutaḥ ?, tadekavyaktiniṣṭhatvāt — ekagovyaktiniṣṭhatvāt | tatrārthāpattiḥ — yeyaṃ saṃmukhe'nekasminnekasyāmapi govyaktau sāmānyasthite sati gośabdānniṣkṛṣṭasya gotvasyaiva pratipattiḥ, sā śabdamantareṇānupapannā | kathamityāha — "pārthive"tyādi | śābdapramāṇapūrvakeyamarthāpattiḥ | "tasmādakṛtrimaḥ śabda" ityanumānamupasaṃharati | "nityene"ti | jātisaṃjñākenārthena | nityaṃ sarvakālaṃ "sambandhāt" | yathā paramāṇūnāṃ nityenākāśeneti || 2133 || 2134 || 2135 || [24.2136–2138.1] arthāpatteranaikāntikatvaṃ pariharannāha — "saṃmukhānekasāmānye"tyādi | [24.2136–2138.2] "saṃmukhānekasāmānyaviṣayaśca sakṛcchrutaḥ | niṣkṛṣṭaṃ svārthavācitvaṃ gośabdo na prapadyate || 2136 ||" [24.2136–2138.3] "bahubhiḥ śravaṇaireṣa prāṇitvādīni varjayan | śuklādigamanādīni sāsnālāṅgūlatādi ca || 2137 ||" [24.2136–2138.4] "śāvaleyādikhaṇḍādivyaktīḥ svasvanibandhanāḥ | niṣkṛṣṭagotvavācitvaṃ cireṇa pratipadyate || 2138 ||" [24.2136–2138.5] yathoktaṃ bhāṣye— "nitye tu khalu vai śabde bahukṛtva uccāritaḥ śrutapūrvastvanyānyāsu goṣvanvayavyatirekābhyāmākṛtivacanatvamavagamayati tasmādapi nitya" iti | "vyaktīḥ svasvanibandhanā" iti | yathāsvaṃ bhedabhinnā ityarthaḥ | bhinnatvaṃ hi tāsāṃ bheda pratipattinibandhanam | tena svaṃ bhinnatvaṃ bhedapratipattinibandhanaṃ yāsāṃ tāḥ svanibandhanāḥ | varjayanniti sambandhaḥ || 2136 || 2137 || 2138 || [24.2139–2140.1] syādetat — yadi nāma cireṇa pratipadyate, tathāpi kathaṃ sarvakālabhāvitvaṃ sidhyati śabdasyetyāha — "tāvatkāla"mityādi | [24.2139–2140.2] "tāvatkālaṃ sthiraṃ cainaṃ kaḥ paścānnāśayiṣyati | sambhāvyate'sya nāśitvaṃ na bhūyo'nyena hetunā || 2139 ||" [24.2139–2140.3] "yathā śastrādibhiśchedājjarayā vā ghaṭādayaḥ | naṅkṣyantītyavagamyante naivaṃ śabde'sti kāraṇam || 2140 ||" [24.2139–2140.4] tāvatkālam — niṣkṛṣṭasvārthapratipādanakālam | nanu yathā ghaṭādīnāṃ tāvatkālaṃ sthirāṇāmapi mudgarādibhyaḥ paścādvināśastathā śabdasyāpi bhaviṣyatītyāha — "sambhāvyate'sye"tyādi | "bhūya" iti | punaḥ | yathā śastrādibhiśchedādvināśaṃ pratipadyante ghaṭādayo jarayā vā, naivaṃ śabde'sti kāraṇam | katham ?, amūrttatvāt, ghaṭādīnāṃ ca mūrttatvāditi bhāvaḥ || 2139 || 2140 || [24.2141.1] yaduktam— "ghaṭāderekatāpattau jātyeṣṭaṃ siddhasādhanam | vyaktīnāmekatāpattiṃ kuryāccedanayā diśā || tadā dṛṣṭaviruddhatvaṃ vācyaṃ sarvapramāṇakam ||" iti tadihāpi samānam — gādīnāmekatāpattau jātyeṣṭaṃ siddhasādhanamiti sarvaṃ vācyam | tathāhi — deśakālaprayoktṛbhedādgavādivyaktivadgādivarṇavyaktayo bahvyaḥ, tadādhāraṃ ca gotvādi, ta(dva)dgatvādyapi sāmānyamiṣṭamiti sarvaṃ samānamityāśaṅkyāha — "deśakālaprayoktṝṇā"mityādi | [24.2141.2] "deśakālaprayoktṝṇāṃ bhede'pi ca na bhedavān | gādivarṇo yatastatra pratyabhijñā parisphuṭā || 2141 ||" [24.2141.3] pratyabhijñākhyāttu pratyakṣādvyaktīnāmekatvaṃ siddham, nānumānaṃ pratyakṣavirodhe pramāṇībhavati, pratyakṣasya sarvapramāṇajyeṣṭhatvādityabhiprāyaḥ || 2141 || [24.2142.1] nanu drutamadhyavilambitādipratītibhedādbhedaḥ siddha eva vyaktīnām, tatkathamucyate pratyabhijñā parisphuṭetyāha — "nahi drutādibhede'pī"ti | [24.2142.2] "na hi drutādibhede'pi niṣpannā sampratīyate | gavyaktyantaravicchinnā gavyaktiraparā sphuṭā || 2142 ||" [24.2142.3] "niṣpanne"ti | akalpitā | "vicchinne"ti | bhinnā | gavyaktirgakāravyaktiḥ | pratyabhijñayaikīkṛtatvānna gavyaktiraparā'stīti bhāvaḥ || 2142 || [24.2142.4] nanu ca gatvādijātirevātra pratyabhijñāyate na vyaktistatkathaṃ vyakteḥ pratyabhijñetyāha — "gakāra" ityādi | [24.2143.1] "gakāro'tyantaniṣkṛṣṭagatvādhāro na vidyate | gānyabuddhyanirūpyatvātparakalpitagatvavat || 2143 ||" [24.2143.2] "gānyabuddhyanirūpya"tvāditi | gakārādanyo gānyaḥ, tasminbuddhistayā'nirūpyatvādagrāhyatvāt | "parakalpitagatvava"diti | niḥsāmānyāni sāmānyānīti pareṣāṃ siddhāntāt || 2143 || [24.2144.1] "varṇatvāccāpi sādhyo'ya"miti | [24.2144.2] "varṇatvāccāpi sādhyo'yaṃ khakārādivadeva ca | vyatirekasya cādṛṣṭernātra dṛṣṭaṃ nivarttakam || 2144 ||" [24.2144.3] gatvaniṣedha iti śeṣaḥ | tatra prayogaḥ — yo gavarṇasso'tyantaniṣkṛṣṭagatvādhāro na bhavati, yathā khakārādivarṇaḥ, varṇaścāyaṃ gakāra iti viruddhavyāptopalabdhiḥ | gatvādhāratvaviruddhena kila varṇatvasya vyāptatvāt | na cātra pratijñāyā dṛṣṭavirodhaityāha — "vyatirekasye"tyādi | vyatireko — bhedaḥ | dṛṣṭama — pratyakṣam || 2144 || [24.2145–2146.1] syādetat — bauddhaṃ prati siddhasādhyatā, tathāhi — ekatvabuddhiranyāpohanibandhanaiveṣṭā navyatiriktagatvanibandhanā, tataśca pratiṣiddhe'pi vyatirikte gatve naikatvabuddhivaśādekatvaṃ varṇasya siddhyati, anyāpohanibandhanatvāttasyetyāśaṅkyāha — "dvayasiddhastvi"ti | [24.2145–2146.2] "dvayasiddhastu varṇātmā nityatvādi yathaiva ca | kalpitasyeṣyate tadvatsiddhasyaivābhyupeyatām || 2145 ||" [24.2145–2146.3] "tenaikatvena varṇasya buddhirekopajāyate | viśeṣabuddhisadbhāvo bhavedvyañjakabhedataḥ || 2146 ||" [24.2145–2146.4] kimityubhayasiddhaṃ varṇātmānaṃ parityajya kalpitasyaivānyāpohasya nityatvānekatvavyāpitvādayo varṇyante, jātidharmavyavasthiteriti vacanāt | yuktaṃ yadevobhayasiddhaṃ tasyaiva kalpayitum, anyathā hyadṛṣṭakalpanāprasaṅgaḥ syāt | tasmādekatvādeva varṇasyaikāpratyabhijñābuddhirupajāyate | yadyevaṃ drutamadhyavilambitādiviśeṣabuddhiḥ kathaṃ bhavedityāha — "viśeṣabuddhī"tyādi | vyañjakā vāyavīyāḥ saṃyogavibhāgāḥ || 2145 || 2146 || [24.2147.1] nanu vāyoraśrotraviṣayatvāttadīyā api saṃyogavibhāgā aśrautrā eva | tatkathamagṛ hīte vyañjake vyaṅgyasya grahaṇaṃ bhavati nahyālokāgrahaṇe tadvyaṅgyasya ghaṭādergrahaṇaṃ yuktamiti manyamānaścodayati — "nanvi"tyādi | [24.2147.2] "nanu yasya dvayaṃ śrautraṃ tasya buddhidvayaṃ bhavet | bhavato'tīndriyatvāttu kathaṃ nādairviśeṣadhīḥ || 2147 ||" [24.2147.3] "yasye"ti | yasya — vaiyākaraṇāderghoṣātmako dhvanirvyañjako natu vāyavīyasaṃyogavibhāgātmakaḥ, tasya dvayam — vyaṅgyaṃ vyañjakaṃ ca śrotragrāhyamiti buddhidvayam — ekabuddhirviśeṣabuddhiśca bhavati | bhavatastu mīmāṃsakasya kathaṃ nādairvāyavīyasaṃyogavibhāgātmakairviśeṣadhīrbhavet, kutaḥ ?, atīndriyatvāt | nādānāmiti śeṣaḥ || 2147 || [24.2148.1] "nādene"tyādinā pratividhatte | [24.2148.2] "nādena saṃskṛtācchrotrādyadā śabdaḥ pratīyate | tadupaśleṣatastasya bodhaṃ kecitpracakṣate || 2148 ||" [24.2148.3] "tadupaśleṣata" iti | śabdopaśleṣataḥ | tasya — nādasya | bodhaṃ — grahaṇam | kecitpracakṣate — yadyapi kevalasya nādasya śrotreṇāgrahaṇam, tathāpi śabdopaśliṣṭasya tu grahaṇamastyeveti buddhidvayaṃ bhavedeveti teṣāṃ bhāvaḥ || 2148 || [24.2149.1] "naiva ve"tyanenāgrahaṇapakṣe'pi buddhidvayaṃ samarthayate | [24.2149.2] "naiva vā grahaṇe teṣāṃ śabde buddhistu tadvaśāt | saṃskārānukṛteścā'pi mahattvādyavabudhyate || 2149 ||" [24.2149.3] "teṣā"miti | nādānāṃ | vāyavīyasaṃyogavibhāgātmanām | kathamagṛhītavyavyañjake vyaṅgye buddhirbhavedityāha — "śabde buddhistu tadvaśā"diti | nādavaśāt | tatsattāmātreṇaiveti yāvat | bhavatu nāma svarūpamātragrahaṇaṃ mahattvādiviśeṣagrahaṇaṃ tu kathaṃ bhavatītyāha — "saṃskārānukṛteri"tyādi | yadā mahadbhirnādairmahānsaṃskāra ādhīyate śrotre, tadā mahattvaṃ pratīyate śabde | yadā tvalpairalpatvamityevaṃ saṃskārānukārāttaratamabhedo'pi yojyaḥ || 2149 || [24.2150–2153.1] nanu ca yadetanmahattvādi gṛhyate tadvyañjakasthameva bhavanmate na vyaṅgyastham, tacca vyañjakāgrahaṇādagṛhītameveti tatkathamagṛhītvā vyañjakasthaṃ mahattvādi śabde samāropayet | na hyaviṣayīkṛtasya jalādermarīcikādāvāropo bhavedityāha — "madhuraṃ tiktarūpeṇe"tyādi | [24.2150–2153.2] "madhuraṃ tiktarūpeṇa śvetaṃ pītatayā yathā | gṛhṇanti pittadoṣeṇa viṣayaṃ bhrāntacetasaḥ || 2150 ||" [24.2150–2153.3] "yathā vegena dhāvanto nāvārūḍhāśca gacchataḥ | parvatādīnprajānanti bhrameṇa bhramataśca tān || 2151 ||" [24.2150–2153.4] "maṇḍūkavasayā'ktākṣā vaṃśānuragabuddhibhiḥ | vyaktyalpatvamahattvābhyāṃ sāmānyaṃ ca tadāśrayam || 2152 ||" [24.2150–2153.5] "gṛhṇanti yadvadetāni nimittagrahaṇādvinā | vyañjakasthamabuddhvaivaṃ vyaṅgye bhrāntirbhaviṣyati || 2153 ||" [24.2150–2153.6] yathā pittadoṣeṇa madhurādikaṃ viṣayaṃ tiktādirūpeṇa gṛhṇantyagṛhītvaiva pittasvarūpam | yathāvā''śugamananauyānabhramaṇairāhitavibhramāḥ parvatādīngacchato bhramataśca paśyanti | yathāca maṇḍūkavasayā'ktacakṣuṣo vaṃśānuragarūpeṇa vīkṣante | yathā ca vyakteralpatvamahattvābhyāṃ sāmānyaṃ tadāśrayam — alpatvādyāśrayam, pratipadyante, sattākhyaṃ mahāsāmānyamalpaṃ tu gotvādīti | anyathā hi nityasarvagatatvena sarvasya tulyatvātkiṃkṛtaṃ sāmānyasyālpatvaṃ mahattvaṃ syāt | tasmādyadvadetāni madhurādīni tiktādirūpeṇa gṛhṇanti nimittasya pittādergrahaṇamantareṇa, tathā vyañjakasthaṃ mahattvādikamagṛhītvaiva śabde mahattvādibhrāntirbhaviṣyati | "abuddhve"ti | bhrāntikriyāpekṣayā samānakartṛtvam, anyathā tvāpratyayo na syāt || 2150 || 2151 || 2152 || 2153 || [24.2154–2155.1] atha kathamavagataṃ yeyaṃ hrasvamahattvādidhīḥ śabde bhavati sā paropādhikā, natu svata eva mahattvādibhedasadbhāvādityāha — "svato hrasvādibheda" ityādi | [24.2154–2155.2] "svato hrasvādibhedastu nityatvādervirudhyate | sarvadā yasya sadbhāvaḥ sa kathaṃ mātrikaḥ svayam || 2154 ||" [24.2154–2155.3] "tasmāduccāraṇaṃ tasya mātrākālaṃ pratīyatām | dvimātraṃ vā trimātraṃ vā na varṇo mātrikaḥ svayam || 2155 ||" [24.2154–2155.4] ādiśabdena dīrghaplutodāttānudāttasvaritaṣaḍājadibhedaparigrahaḥ | "nityatvādervirudhyata" iti | pratyabhijñayā nityatvasya siddhatvāditi bhāvaḥ || 2154 || 2155 || [24.2156–2157.1] "nanvi"tyādinā paramatenābhivyakterasiddhimāśaṅkate | [24.2156–2157.2] "nanu nādairabhivyaktirna śabdasyopapadyate | sā hi syācchabdasaṃskārādindriyasyobhayasya vā || 2156 ||" [24.2156–2157.3] "tatra sarvaiḥ pratīyeta śabdaḥ saṃskriyate yadi | nirbhāgasya vibhorna syādekadeśe hi saṃskriyā || 2157 ||" [24.2156–2157.4] sā'bhivyaktiḥ śabdasya bhavantī vāyavīyaiḥ saṃyogavibhāgaiḥ śabdasaṃskārādvā bhavet, indriyasaṃskārādvā, ubhayasya vā — śabdasyendriyasya ca saṃskārāt | tatra yadi śabdaḥ saṃskriyate tadā pāṭaliputrādāvekatra deśe saṃskṛtaḥ sarvadeśasthairgṛhyeta, yugapattasya sarvagatatvāt | athāpi syādekāṃśastasya saṃskṛto natu sarva ityāha — "nirbhāgasye"ti | niravayavo hi śabdo'mūrttatvāt, kathaṃ vibhutve'pi niravayavasyaikadeśena saṃskāraḥ syāt || 2156 || 2157 || [24.2158.1] athāpi syādādhārabhedānniravayavasyāpi sato bhedena saṃskāro bhaviṣyatītyāha — "nacāpī"ti | [24.2158.2] "nacāpyādhārabhedena saṃskāraniyamo bhavet | yataḥ śabdo nirādhāro vyomātmādivadeva ca || 2158 ||" [24.2158.3] vibhutvādākāśātmādivannirādhāraḥ śabdaḥ || 2158 || [24.2159.1] nanvākāśaguṇatvācchabdasya guṇāśca guṇinamāśritā ityākāśamādhāro'sti śabdasyetyāha — "athāpyākāśa"mityādi | [24.2159.2] "athāpyākāśamādhārastatrānavayave sati | na syātpradeśasaṃskāraḥ kṛtsnaśabdagaterapi || 2159 ||" [24.2159.3] tasyāpyākāśasyānavayavatvānnādhārapradeśabhedena saṃskārabhedo'sti | nanu ca yadyapyākāśamanavayavaṃ tathā'pi saṃyogibhedāt ghaṭākāśādivatkarṇaśaṣkulīparyantaparicchinnamākāśaṃ bhinnaṃ bhaviṣyatītyāha — "kṛtsnaśabdagaterapī"ti | na syātpradeśasaṃskāra iti sambandhaḥ | akhaṇḍa eva hi śabdaḥ pratīyate sā ca pratītirvyomaikadeśasaṃskṛtau na syāt || 2159 || [24.2160.1] kathamityetadeva nigamayannāha — "nahī"tyādi | [24.2160.2] "nahi sāmastyarūpeṇa yāvadvyoma vyavasthitaḥ | śakyate sakalo boddhumekadeśena saṃskṛtaḥ || 2160 ||" [24.2160.3] nahyākāśaṃ vyāpya vyavasthitaḥ śabdastadekadeśena saṃskṛtaḥ śakyate sakalo jñātum || 2160 || [24.2160.4] indriyasaṃskārapakṣe dūṣaṇamāha — "ākāśaśrotrapakṣa" ityādi | [24.2161–2162.1] "ākāśaśrotrapakṣe ca vibhutvātprāptitulyatā | dūrabhāve'pi śabdānāmiha jñānaṃ prasajyate || 2161 ||" [24.2161–2162.2] "śrotrasya caivamekatvaṃ sarvaprāṇabhṛtāṃ bhavet | tenaikaśrutivelāyāṃ śṛṇuyuḥ sarva eva te || 2162 ||" [24.2161–2162.3] yeṣāṃ khaṃ śrotramiti pakṣasteṣāmekatvādvibhutvācca nabhasaḥ sarvaśabdaistulyā prāptiriti dūrasthasyāpi śabdasya grahaṇaṃ prāpnoti | śrotrasya ca sarvaprāṇabhṛtāmekatvaṃ syāt | tataścaiko yadā śṛṇoti tadaiva sarvairapi śrūyeta, abhinnatvācchrotrasya | ekāśravaṇe sarveṣāmaśravaṇadoṣaśca vaktavyaḥ || 2161 || 2162 || [24.2163.1] syādetat — dharmādharmābhisaṃskṛtayā karṇaśaṣkulyā paricchinnamākāśaṃ śrotram, ataḥ karṇaśaṣkulimatyākāśadeśe śrotravyavasthiterdoṣadvayamapīdamanāspadaṃ yadvibhutvātprāptitulyatā śrotrasya caikatvaṃ sarvaprāṇabhṛtāṃ bhavediti | atrāha — "tasyānavayavatvā"diti | [24.2163.2] "tasyānavayavatvācca na dharmādharmasaṃskṛtaḥ | nabhodeśo bhavecchrotraṃ vyavasthādvayasiddhaye || 2163 ||" [24.2163.3] nahyanavayavasya paramārthataḥ ekadeśāḥ santi | yena kaścideva nabhodeśaḥ śrotraṃ bhavet | vyavasthādvayam — prāpteratulyatvavyavasthā, śrotrānekatvavyavasthā ca | yadvā — śabdasyagrahaṇāgrahaṇe vyavasthādvayam || 2163 || [24.2164–2165.1] "sakṛcca saṃskṛtaṃ śrotraṃ sarvaśabdānprabodhayet | ghaṭāyonmīlitaṃ cakṣuḥ paṭaṃ nahi na buddhyate || 2164 ||" [24.2164–2165.2] "etadeva prasaktavyaṃ viṣayasyāpi saṃsmṛtau | samānadeśavṛttitvātsaṃskārasyāviśeṣataḥ || 2165 ||" [24.2164–2165.3] kiṃca — sakṛt — ekavāraṃ saṃskṛtaṃ śrotraṃ sarvaśabdānprabodhayet — grāhayet | tasya sarvaśabdasādhāraṇatvāt | teṣāṃ ca śabdānāṃ vibhutvenābhinnayogyadeśatvāt | syādetatpratipattyarthameva vakrā śrotuḥ śrotramabhisaṃskṛtaṃ tameva śabdaṃ tacchrotraṃ grāhayennānyamityāha — "ghaṭāye"tyādi | nahi na budhyate, api tu budhyata eva, tulyatvāddeśayogyatāyā iti bhāvaḥ | sarvaśabdagrahaṇaṃ kathamityāha — "samānadeśavṛttitvātsaṃskārasyāviśeṣata" iti | sarve'pi hi śabdā vibhutvena samānākāśadeśavṛttayaḥ, tataścaiṣāṃ saṃskāro'— pyaviśiṣṭa eveti sarvagrahaṇaprasaṅgaḥ | kvacitpāṭhaḥ — "saṃskāro hyaviśeṣataḥ" iti, tatra hiśabdo hetau | aviśeṣata iti | ādyāditvāttṛtīyāntāttasiḥ | tataścāyamartho bhavati — aviśeṣeṇa yasmācchabdānāṃ saṃskāraḥ kṛtaḥ, samānadeśavṛttitvāt, tataḥsarvaśabdagrahaḥ prāpnotīti || 2164 || 2165 || [24.2166.1] syādetat — yadyapyaviśeṣeṇa saṃskāraḥ, tathāpi ya eva jighṛkṣitaḥ śrotrā śabdaḥ sa eva gṛhyate nānya iti, atrāha — "sthiravāyvi"tyādi | [24.2166.2] "sthiravāyvaṃpanītyā ca saṃskāro'sya bhavan bhavet | dṛṣṭamāvaraṇāpāye taddeśe'syo(śastho ?)palambhanam || 2166 ||" [24.2166.3] dvividho hi vāyuḥ sthiro'sthiraśca, tatra yaḥ sthiraḥ sadyanāva(ghanāndha ?) kāravat śabdamāvṛtyāste | tasya ca vaktṛprayatnasamutthena vāyunā saṃyogavibhāgā utpadyante | taiśca saṃyogavibhāgaistasya sthirasya vāyorapanayaḥ kriyate sa eva ca śabdasya saṃskāro nānyaḥ svalakṣaṇapuṣṭyādiḥ, tasya nityatvenaikarūpatvāt | tataḥ kimityāha — "dṛṣṭa"mityādi | "dṛṣṭa"miti | lokaśāstrayoḥ | yathā ghaṭāderandhakārāpagame sati puro'vasthitasyānabhīṣṭasyāpyupalabdhirbhavatyeva yogyadeśāvasthānāt || 2166 || [24.2167.1] yaduktam— "tatra sarvaiḥ pratīyeta śabdaḥ saṃskriyate yadi ||" iti, tatra na doṣo yasmādeko'pi śabdaḥ kaṃcitpuruṣaṃ pratyasaṃskṛtaḥ kaṃcitprati saṃskṛtaḥ | yathā ekā strī vyapekṣābhedānmātā ca duhitā cetyāha — "saṃskṛtāsaṃskṛtatve" iti | [24.2167.2] "saṃskṛtāsaṃskṛtatve na śabdaikatvena siddhyataḥ | ekāvasthābhyupetau ca sarvairjñāyeta vā navā || 2167 ||" [24.2167.3] śabdasyaikatve sati saṃskṛtāsaṃskṛtatve dve avasthe niṣparyāyeṇa na prāpnutaḥ,avasthāyā avasthāturabhedāt avasthātṛsvarūpavadavasthayorapyekatvameva prāpnoti | yatpunarekā strī mātā cocyate duhitā ceti | tatra śabda eva kevalaṃ bhinno na vastu | iha tu na vyapadeśamātraṃ bhinnam, śabdasya sarvapuruṣagrahaṇayogyatvāviśeṣeṇāvasthānāt | tataśca grahaṇāgrahaṇe na syātām | nahi vyapadeśānyathātvamātreṇārthakriyāniyatasvabhāvahāniryuktā | atha pratiniyatapuruṣagrāhya eva tasya svabhāvastena grahaṇāgrahaṇe puruṣaśaktibhedādaviruddhe iti cenna | yena hyekadā na gṛhītaḥ puruṣeṇa, tena na kadācidapi gṛhyate | na caivam | tasmānmābhūdekatvahāniriti | ekaivā'vasthā saṃskṛtāsaṃskṛtayoranyatarā'bhyupagantavyā śabdasya, tataḥ kimityāha — "ekāvasthābhyupetā"vityādi || 2167 || [24.2167.4] ubhayasaṃskārapakṣe doṣamāha — "pratyeka"mityādi | [24.2168.1] "pratyekābhihitā doṣāḥ syurdvayorapi saṃskṛtau | ato na vyañjakaḥ śabde kathañcidapi yujyate || 2168 ||" [24.2168.2] pratyekaṃ śabdasyendriyasya ca saṃskāre ye'bhihitā doṣāste dvayorapi saṃskāre bhaveyuḥ | ata ityupasaṃharati || 2168 || [24.2169.1] "uttara"mityādinā pratividhatte | [24.2169.2] "uttaraṃ śrotrasaṃskārādbhāṣyakāreṇa varṇitam | tadbhedācchrutibhedaśca pratiśrotṛvyavasthitaḥ || 2169 ||" [24.2169.3] "bhāṣyakāreṇe"ti | yathoktam— "yasyāpyabhivyañjanti tasyāpyeṣa na doṣo dūre satyāḥ karṇaśaṣkulyā anupakārakāḥ saṃyogavibhāgāstena dūre yacchrotraṃ tena nopalabhyanta" iti | tadbhedāditi — karṇaśaṣkulīśrotrabhedāt | śrutibhedaḥ — pratītibhedaḥ || 2169 || [24.2170.1] nanu ca kathamanyasya saṃskāre'nyasyābhivyaktirbhavatītyāha — "yathā ghaṭāde"rityādi | [24.2170.2] "yathā ghaṭāderdīpādirabhivyañjaka iṣyate | cakṣuṣo'nugrahādeva dhvaniḥ syācchrotrasaṃskṛteḥ || 2170 ||" [24.2170.3] yathā hi dīpādiścakṣuṣo'nugraheṇa ghaṭāderabhivyañjako bhavati, tathā dhvanirapi śrotrasaṃskṛteḥ — śrotrasaṃskaraṇāt, śabdasyābhivyañjako bhaviṣyati || 2170 || [24.2171.1] nanu ca vaktavyametatkena prakāreṇa dhvaninā śrotrasya saṃskāraḥ kriyate niṣpannasyetyata āha — "naca paryanuyogo'tre"ti | [24.2171.2] "naca paryanuyogo'tra kenākāreṇa saṃskṛtiḥ | utpattāvapi tulyatvācchaktistatrāpyatīndriyā || 2171 ||" [24.2171.3] utpattāvapi tulyatvāt — paryanuyogasyeti śeṣaḥ | utpattāvapi hi śabdasya kāraṇebhyaḥ satyāṃ tulyaḥ paryanuyogastatrāpi śakyata evaitadvaktum — kenākāreṇa dhvanināvāyavīyasaṃyogadavibhāgātmakenā'nyena vā kāraṇena kathaṃ śabdaḥ kriyata iti | yataḥ śaktistatrāpyatīndriyā | tatrāpi — śabdānāmutpattau kriyamāṇāyāṃ — śabdakāraṇānāṃ yathotpādakaśaktiratīndriyā tathā'bhivyaktāvapīti tulyaḥ paryanuyogaḥ || 2171 || [24.2172.1] yadyatīndriyā śaktiḥ sā kathamanumantavyetyāha — "nitya"mityādi | [24.2172.2] "nityaṃ kāryānumeyā ca śaktiḥ kimanuyujyate | tadbhāvabhāvitāmātraṃ pramāṇaṃ tatra gamyate || 2172 ||" [24.2172.3] utpādakaśaktirvā'bhisaṃskārakaśaktirvā bhavatu, sarvathā yāvatī kācicchaktiḥ sā sarvā sadaiva kāryānumeyā | tasmātsā nānuyogamarhati | kiṃ tatkāryaṃ yataḥ sā gamyataityāha — "tadbhāve"tyādi | tadbhāve — dhvanibhāve sati, tadbhāvitā — śabdagrahaṇasya bhāvitā yā, tadeva tatra śabdasya(ñjakaśa)ktau pramāṇam | śabdagrahaṇakāryeṇa śaktirgamyata iti yāvat | (mātra)grahaṇenotpatternirāsaḥ || 2172 || [24.2173.1] "ata" ityupasaṃharati | [24.2173.2] "ato'tīndriyayaivaite śaktyā śaktimatīndriyām | indriyasyādadhānā hi sphuranti vyaktihetavaḥ || 2173 ||" [24.2173.3] tasmādete dhvanayo'tīndriyayā śaktyā śrotrendriyasya śaktimatīndriyāmutpādayantaḥ sphuranti vyaktihetavaḥ | śabdānāmityapekṣaṇīyam || 2173 || [24.2174–2175.1] athotpattihetava eva kasmāddhvanayo na vijñāyanta ityāha — "yeṣā"mityādi | [24.2174–2175.2] "yeṣāṃ tvaprāptajāto'yaṃ śabdaḥ śrotreṇa gṛhyate | teṣāmaprāptitulyatvāddūravyavahitādiṣu || 2174 ||" [24.2174–2175.3] "tatra dūrasamīpasthagrahaṇāgrahaṇe same | syātāṃ naca kramo nāpi tīvramandādisambhavaḥ || 2175 ||" [24.2174–2175.4] yeṣāṃ bauddhānāṃ śabdo'prāptajāto gṛhyate śrotreṇa | aprāptaścāsau jātaścetyaprāptajātaḥ | cakṣuḥśrotramano'prāptaviṣayam, upāttānupāttamahābhūtahetuḥ śabda iti siddhāntāt | teṣāṃ matena śabdānāṃ dūravyavahitasamīpasthānāṃ śrotreṇāprāptestulyatvāddūrasamīpasthaiḥ puruṣairgrahaṇāgrahaṇe tulye syātām, samīpasthasya yādṛśaṃ grahaṇaṃ tādṛśaṃ dūrasthasyāpisyādaviśeṣāt | krameṇa ca grahaṇaṃ na syāt, yatpūrvaṃ samīpasthairgrahaṇaṃ paścāddūrasthairiti | nāpi tīvramandataratamādiśrutibhedaḥ syāt, yatsamīpasthaistīvraḥ śrūyate mando dūrasthairiti | evaṃ taratamabhedo'pi yojyaḥ || 2174 || 2175 || [24.2176–2180.1] nanu yasyāpi mīmāṃsakasya prāptājātaḥ śabdo gṛhyate śrotreṇa tasyāpi kasmādeṣa sarvaprasaṅgo na bhavatītyataḥ pratipādayituṃ viśeṣamupakramate — "tasmā"dityādi | [24.2176–2180.2] "tasmācchrotriyadṛṣṭyā'pi kalpaneyaṃ nirīkṣyatām | prayatnābhihato vāyuḥ koṣṭhyo yātītyasaṃśayaṃ (?) || 2176 ||" [24.2176–2180.3] "sa saṃyogavibhāgau ca tālvāderanurudhyate | vegavattvācca so'vaśyaṃ yāvadvegaṃ pratiṣṭhate || 2177 ||" [24.2176–2180.4] "tasyātmāvayavānāṃ ca stimitena ca vāyunā | saṃyogā viprayogāśca jāyante gamanāddhuvam || 2178 ||" [24.2176–2180.5] "karṇavyomani saṃprāptaḥ śaktiṃ śrotre niyacchati | tadbhāve śabdabodhācca saṃskāro'dṛṣṭa iṣyate || 2179 ||" [24.2176–2180.6] "utpattiśaktivatso'pītyadhikaṃ no na kiñcana | tathaiva tadviśeṣopi viśeṣagrahaṇādbhavet || 2180 ||" [24.2176–2180.7] śrotriyagrahaṇamatārkikatvapratipādanaparam | anena ca svapakṣotkarṣaṃ vakroktyā kathayati | kā'sau kalpanetyāha — "prayatnābhihata" ityādi | prayatnastālvādikaraṇavyāpārastenābhihataḥ preritaḥ koṣṭhabhavo vāyurnābhipradeśādutthita urasi vistīrṇaḥ kaṇṭhe varttito mūrddhānamāhatya vakre sañcarannirgacchati | etadeva darśayati(...)"sa" ityādi | sa vāyurniṣkrāmaṃstālvādeḥ saṃyogavibhāgāvanubhavati | gacchaṃśca na sa yāvadākāśamabhigacchati | kiṃ tarhi ? | yāvadvegam — yāvāṃstasya vegastadanurūpameva gacchatīti yāvat | kutaḥ — vegavattvāt | tasya ca vāyorgacchata ātmīyāvayavānāṃ stimitena sthireṇa vāyunā saṃyogavibhāgāḥ samupajāyante | avaśyaṃ saca karṇarandhraṃ prāpya śrotre śaktimādhatte | tadbhāve — vāyavīyasaṃyogavibhāgasadbhāve sati, śabdasyāvagamādadṛṣṭaḥ saṃskāraḥ śrotrasyeṣyate | yathā śabdasya śabdāntarairdhvanibhirvotpattirdṛ(tteradṛ?)ṣṭā'pīṣyate bhavadbhi(śśakti)stathā saṃskāro'pīti | yathoktaṃ bhāṣye — "abhighātena preritāvayavaḥ stimitāni vāyvantarāṇi prabādhamānāḥ sarvatodikkān saṃyogavibhāgānutpādayanto yāvadvegamabhipratiṣṭhante, te ca vāyorapratyakṣatvātsaṃyogavibhāgā nopalabhyante | anuparateṣveva ca teṣu śabda upalabhyate noparateṣvi"ti | yadyevaṃ na tarhi saṃskārapakṣasyotpattipakṣādviśeṣaḥ kathitobhavatītyāha — "tathaive"tyādi | tadviśeṣaḥ — saṃskāraviśeṣaḥ, śabdagrahaṇaviśeṣādupapadyate | tena dūrasamīpasthānāṃ grahaṇāgrahaṇe na same bhavataḥ, puruṣabhedena saṃskārasya bhinnatvāt || 2176 || 2177 || 2178 || 2179 || 2180 || [24.2181–2182.1] kuḍyādyāvaraṇe kathamagrahaṇaṃ śabdasyetyāha — "kuḍyādī"tyādi | [24.2181–2182.2] "kuḍyādipratibandho'pi yujyate mātariśvanaḥ | śrotradeśābhighāto'pi tena tīvrapravṛttinā || 2181 ||" [24.2181–2182.3] "tasya ca kramavṛttitvātkṣayivegitvasampadaḥ | saṃskārakramatīvratvamandatādinimittatā || 2182 ||" [24.2181–2182.4] yadyapi śabdo na pratighātī tathāpi mātariśvano vāyoḥ kuḍyasya ca mūrttatve pratighātitvānna karṇadeśāgamanamiti śrotrasaṃskāro na jāyate,tenāvṛtasyāśravaṇaṃ bhavati | yeṣāṃ tvaprāptasya grahaṇaṃ teṣāmeṣa doṣa eva | tīvrataratamaśrutibhedastarhi kathaṃ bhavatītyāha — "śrotradeśābhighāto'pī"ti | yujyata iti prakṛtaṃ sarvatra yojanīyam | "kṣayivegitvasampada" iti | kṣayitvasampado vegitvasampado yujyanta iti vibhaktivipariṇāmena sambandhaḥ | athavā — kṣayiṇyaśca tā vegitvasampadaśceti vigrahaḥ | yadvā — kṣayiṇīvegitvasampadyasya vāyoriti bahuvrīhiḥ | tataśca saṃskārakramatīvramandatānimittatā yujyata iti sambandhaḥ | saṃskārakramo yujyate tasya vāyoḥ kramavṛttitvāt | tīvratā ca yujyate vegitvasampadā yuktatvāt | mandatā'pi ca kṣayitvāt | ādiśabdena taratamādibhedo yojyaḥ || 2181 || 2182 || [24.2183–2184.1] nanu cākāśaśrotrapakṣe — "vibhutvātprāptitulyate"tyādinā śrotrasaṃskāre doṣā bahavaḥ pūrvamuktāstatkathamuttaraṃ śrotrasaṃskārādbhāṣyakāreṇa varṇitamityāha — "nāvaśyaṃ śrotramākāśa"mityādi | [24.2183–2184.2] "nāvaśyaṃ śrotramākāśamasmābhiścābhyupeyate | nacānavayavaṃ vyoma jainasāṅkhyaniṣedhataḥ || 2183 ||" [24.2183–2184.3] "tenākāśaikadeśo vā yadvā vastvantaraṃ bhavet | kāryārthāpattigamyaṃ tacchrotraṃ pratinaraṃ sthitam || 2184 ||" [24.2183–2184.4] tena tatpakṣabhāvino doṣāstadanaṅgīkārādeva nāpatantītyuktam | "nacānavayavaṃ vyome"ti | abhyupeyata iti sambandhaḥ | kutaḥ ? | jainasāṅkhyaniṣedhataḥ — jainairārhataiḥ sāṅkhyaiśca niravayavasya vyomno niṣiddhatvāt | nahi mīmāṃsakaiḥ parasiddhāntaprasiddhernavyavahriyate | yadeva hi yuktyā samāpatati tadeva tairaṅgīkriyate, anyathā mīmāṃsakatvameva hīyeta | tataśca jaināsāṅkhyaprasiddhavyomātmakaśrotraṅgīkaraṇānna doṣaḥ | "yadvā vastvantara"miti | karṇaśaṣkulīsaṃjñakam | "kāryārthāpattigamya"miti | śabdagrahaṇānyathānupapattigamyam || 2183 || 2184 || [24.2185.1] athavā — anavayavākāśaśrotrapakṣe'pi na doṣa iti pratipādayannāha — "yadyapī"tyādi | [24.2185.2] "yadyapi vyāpi caikaṃ ca tathāpi dhvanisaṃskṛtiḥ | adhiṣṭhāne tu sā yasya sa śabdaṃ pratipadyate || 2185 ||" [24.2185.3] "yadyapi vyāpi caikaṃ ce"ti | śrotramiti śeṣaḥ | tathāpi sā dhvanibhiḥ saṃskṛtiryasya puruṣasyādhiṣṭhāne — karṇaśaṣkulyāṃ bhavati, sa eva śabdaṃ pratipadyate nānyaḥ | anenādhiṣṭhānasaṃskāra evokto na śrotrasya | tasya cādhiṣṭhānasya pratipuruṣaṃ bhinnatvānnayathoktadoṣaprasaṅga iti bhāvaḥ || 2185 || [24.2186.1] śrotrasaṃskāre'pi na doṣa iti pratipādayati — "athāpī"ti | [24.2186.2] "athāpīndriyasaṃskāraḥ so'pyadhiṣṭhānadeśataḥ | śabdaṃ na śroṣyati śrotraṃ tenāsaṃskṛtaśaṣkuli || 2186 ||" [24.2186.3] adhiṣṭhānam — karṇaśaṣkulī | tatsaṃskāradvāreṇa śrotrasya saṃskāro na kevalasya | tenāsaṃskṛtādhiṣṭhānatvācca vidūrasthānyacittasuptamūrchitānāṃ śrotraṃ na śṛṇoti | asaṃskṛtā karṇaśaṣkulī yasya tattathoktam | adhiṣṭhānadeśata iti saptamyarthe tasiḥ || 2186 || [24.2187.1] nanu yadi dhvanayo'dhiṣṭhānaṃ taddeśaṃ vendriyaṃ saṃskurvanti, kasmādyatra kvacanopalabdhasadbhāvāḥ sakalaprāṇijātendriyādhiṣṭhānasaṃskārakāriṇo na bhavantītyāha — "aprāptakarṇadeśatvā"dityādi | [24.2187.2] "aprāptakarṇadeśatvāddhvanerna śrotrasaṃskriyā | ato'dhiṣṭhānabhedena saṃskāraniyamaḥ sthitaḥ || 2187 ||" [24.2187.3] yadyapyadhiṣṭhānasaṃskārakāriṇo nādāstaddeśendriyasaṃskārakā vā | tathāpi prāptā eva santaḥ saṃskārabhāji padārthe saṃskāraṃ kurvanti, nāprāptā ityato na sarvapuruṣādhiṣṭhānādisaṃskāraḥ | śrotragrahaṇamupalakṣaṇam | adhiṣṭhānasaṃskāro'pi na bhavatyeva | kvacit — aprāptakarṇadeśādveti pāṭhaḥ | tatra pūrvamadhiṣṭhānasaṃskāramukhena śrotrasaṃskāramāśritya parihāra uktaḥ | sāmprataṃ mābhūdadhiṣṭhānasaṃskāradvāreṇa śrotrasaṃskārastathā'pyadoṣo yataḥ prāptakarṇaśaṣkulīmūlā eva vāyavaḥ śrotrasaṃskārāyālam, nāprāptā ityataḥ pakṣāntaramuktam | ata ityupasaṃhāraḥ || 2187 || [24.2188.1] "nanvi"tyādinā pakṣatraye'pyanantarodite parasya codyamāśaṅkate | [24.2188.2] "nanvekasminnadhiṣṭhāne labdhasaṃskāramindriyam | bodhakaṃ sarvadeheṣu syādekendriyavādinaḥ || 2188 ||" [24.2188.3] ekasya śrotrasya saṃskṛtāsaṃskṛtaparasparaviruddhadharmadvayāyogādekatra saṃskārātsarvadeheṣvabhinnatvātsaṃskṛtameveti badhirāderapi bodhakaṃ prāpnoti śrotramekendriyavādinaḥ | tataścabādhiryādivyavasthānaṃ na syāt || 2188 || [24.2189.1] "puṃsā"mityādinā pratividhatte | [24.2189.2] "puṃsāṃ dehapradeśeṣu vijñānotpattiriṣyate | tena pradhānavaideśyādviguṇā śrotrasaṃskṛtiḥ || 2189 ||" [24.2189.3] puṃsāmātmanāṃ sarvagatatve'pi śarīreṣveva dharmādharmaparigṛhīteṣu vijñānotpattirmīmāṃsakādibhiriṣyate | tena pradhānasya dehasya vaideśyāt — bhinnadeśatvāt | śrotrasyaivaṃ sarvagatasyāpi saṃskṛtirviguṇā tena yathoktadoṣānavasaraḥ | kvacit — sātra saṃskṛtiriti pāṭhaḥ | tatra sā saṃskṛtiḥ śrotrasyeti sambandhaḥ || 2189 || [24.2190–2192.1] nanu ca sarvagatatvādātmanaḥ sarvatra grahaṇaprasaṅgaḥ śabdasyānivārita evetyāha — "niṣpradeśo'pi ce"ti | [24.2190–2192.2] "niṣpradeśo'pi cātmā naḥ kārtsnyena ca vidannapi | śarīra eva gṛhṇātītyevamuktirna duṣyati || 2190 ||" [24.2190–2192.3] "bādhiryādivyavasthānametenaiva ca hetunā | tadevābhogyamanyasya dharmādharmāvaśīkṛtam || 2191 ||" [24.2190–2192.4] "yathā tatra bhavanneva svāmitvādavaropitaḥ | na bhogaṃ labhate tadvadbadhiro'nyatra śṛṇvati || 2192 ||" [24.2190–2192.5] etaduktaṃ bhavati | yadyapyevam, tathāpi dharmādivaśīkṛtaśarīrāvadhikamevātmanaḥ śābdagrahaṇamato na doṣaḥ | kathaṃ punarabhinnasyātmanaḥ śrotrasya grahaṇāgrahaṇasaṃskārāsaṃskāravibhāga iti cet | na | yathā''kāśasyānavayavasyāpi saṃyogipadārthabhedāddhaṭākāśaṃ piṭharākāśamiti bhedo bhavati tathehāpi bhaviṣyati | ata eva ca vyāpinira vayavasya śrotrasya saṃsargibhedādbādhiryādivyavasthitiriti darśayati | ( bādhiryādīti ) | "etene"ti | saṃyogibhedena hetunā | yadi nāma saṃyogino bhinnāstathāpi kimiti ka ścideva badhiro bhavatītyāha — "tadevābhogya"miti | tadeva śrotramanyasya puruṣasya na bhogyaṃ bhavati, kutaḥ ?, dharmādharmābhyāmavaśīkṛtatvāt | etadeva dṛṣṭānte sphuṭayannāha — "yathā tatre"tyādi | yathā kaścidgrāmādeḥ svāmī tatra grāmādau bhavanneva vidyamāna eva rājñā svāmitvādavaropitastasminneva grāme bhogaṃ na labhate, tadvadbadhiro'nyatrānyasminpuruṣe śṛṇvatyapi sati na śṛṇoti || 2190 || 2191 || 2192 || [24.2193.1] nanu ca — śrotraśabdākāśānāṃ trayāṇāmapi niravayavatvādvibhutvācca (na) pradeśavṛttirasti | tatkathamekadeśavṛttitvaniyatagrahaṇāgrahaṇādivibhāgo labhyata ityāha — "śrotraśabdāśrayāṇā"mityādi | [24.2193.2] "śrotraśabdāśrayāṇāṃ ca na nāmāvayavāḥ svayam | nacaikadeśavṛttitvaṃ tathā'pyetanna duṣyati || 2193 ||" [24.2193.3] śrotraṃ ca śabdaścāśrayaśca — śabdasyākāśamiti, śrotraśabdāśrayāḥ | "na nāmāvayavāḥ svaya"miti | saṃyogibhedādupacāritāstu vidyanta eveti svayamityāha — "tathā'pyeta"diti | pradeśavṛttitvaniyatagrahaṇādikam || 2193 || [24.2194.1] kathamityāha — "vyañjakānā"mityādi | [24.2194.2] "vyañjakānāṃ hi vāyūnāṃ bhinnāvayavadeśatā | jātibhedaśca tenaiva saṃskāro vyavatiṣṭhate || 2194 ||" [24.2194.3] bhinnāḥ — avayavadeśāḥ — karṇaśaṣkulyadhiṣṭhānasaṃjñitā yeṣāṃ te tathoktāḥ | tadbhāvo — bhinnāvayavadeśatā | "jātibheda"śceti | bhinnatālvādikāraṇasāmagrībhedāt || 2194 || [24.2195.1] nanu coktaṃ sakṛcca saṃskṛtaṃ śrotraṃ sarvaśabdānprabodhayedityatrottaramāha — "anyārthaṃ prerita" ityādi | [24.2195.2] "anyārthaṃ prerito vāyuryathā nānyaṃ karoti saḥ | tathā'nyavarṇasaṃskāraśakto nānyaṃ kariṣyati || 2195 ||" [24.2195.3] "anyārtha"miti | anyavarṇaniṣpattyartham | "anyavarṇasaṃskāraśakta" iti | anyavarṇapratītyarthaḥ saṃskāro yaḥ śrotrasya so'nyavarṇasaṃkāraśabdenoktaḥ | natu varṇasaṃskāra eva, śrotrasaṃskārasya prakṛtatvāt | "nānyaṃ kariṣyatī"ti | nānyaṃ varṇaṃ śrotrasaṃskāradvāreṇa saṃskariṣyatītyarthaḥ || 2195 || [24.2196.1] atha vāyūnāmeva kasmādeṣa pratiniyama ityāha — "anyairi"tyādi | [24.2196.2] "anyaistālvādisaṃyogairvarṇo nānyo yathaiva ca | tathā dhvanyantarakṣepo na dhvanyantarasāribhiḥ || 2196 ||" [24.2196.3] tālvādisaṃyogabhedādvyañjakā vāyavo dhvanayo bhinnā ityabhiprāyaḥ | "varṇo nānya" iti | kriyate ityadhyāhāraḥ | dhvanyantarāṇāṃ kṣepaḥ — preraṇam | dhvanyantarasāribhistālvādisaṃyogairiti sāmānādhikaraṇyam || 2196 || [24.2197.1] "tasmā"dityupasaṃharati | [24.2197.2] "tasmādutpattyabhivyaktyoḥ kāryārthāpattitaḥ samaḥ | sāmarthyabhedaḥ sarvatra syātprayatnavivakṣayoḥ || 2197 ||" [24.2197.3] utpattyabhivyaktyoriti saptamyantam | śabdasyotpattāvabhivyaktau ca prayatnasya vivakṣāyāśca tulyaḥ sāmarthyabhedaḥ | kutaḥ ? | kāryānyathānupapattigamyatvāt | ubhayatrāpi kāryārthāpattervyāpriyamāṇatvāditi yāvat || 2197 || [24.2198–2199.1] evaṃ tāvatsiddhāntāntarapratītaṃ lokapratītaṃ ca yathākramamākāśakarṇaśaṣkulīlakṣaṇaṃśrotramabhyupagamya tatsaṃskāradvāreṇa śabdābhivyaktau na doṣa iti praticoditam | sāmprataṃ vedaprasiddhaṃ diglakṣaṇaṃ śrotramāśritya tatsaṃskārabhedācchabdābhivyaktāvadoṣaṃ pratipādayannāha — "yadve"tyādi | [24.2198–2199.2] "yadvā vedānusāreṇa kāryā dikśrotratāmatiḥ | nākāśādyātmakaṃ hyuktaṃ vede śrotraṃ kathañcana || 2198 ||" [24.2198–2199.3] "diśaḥ śrotramiti hyetatpralayeṣvabhidhīyate | tacca prakṛtigāmitvavacanaṃ cakṣurādivat || 2199 ||" [24.2198–2199.4] "dikśrotratāmati"riti | digeva śrotramityevaṃ diśaḥ śrotratvaniścayaḥ kārya ityarthaḥ | kathamityāha — "nākāśātmaka"miti | yadyevaṃ dikśrotramityevamapi vede noktam, tatkathaṃ labhyata ityāha — "diśaḥ śrotra"mityādi | prakṛtiṣu svabhāveṣu layāḥ pralayāḥ | nāśakāle prāṇināṃ cakṣurādayaḥ svasyāṃ svasyāṃ prakṛtau līyante | tatra ca pralaye paśumadhikṛtyoktaṃ vede— "sūryamasya cakṣurgamayatāt, diśaḥ śrotra"miti | atrāpi gamayatāditi sambandhaḥ | gamayatāditi | yadyata āgataṃ tattatra gacchatvityarthaḥ | tena yadyapi vede dik śrotramityāhatya noktam | tathāpi diśaḥ śrotraṃ gamayatādityanena vākyena sāmarthyāduktameva | kathamityāha — "tacce"tyādi | tacca diśaḥ śrotramiti vacanaṃ śrotrasya prakṛtigāmitvapratipādanaparam | śrotraṃ kartṛ diśo gacchatu prakṛtibhūtā ityarthaḥ | kathamivetyāha — "cakṣurādiva"diti || 2198 || 2199 || [24.2200.1] etadeva vivṛṇoti — "sūryamasye"tyādi | [24.2200.2] "sūryamasya yathā cakṣurbha(ru ?) ktaṃ gamayatāditi | tejaḥprakṛtivijñānaṃ tathā śrotraṃ digātmakam || 2200 ||" [24.2200.3] yathā sūryamasya cakṣurgamayatāditi vākyena tejaḥprakṛtivijñānamuktam, cakṣuṣaityadhyāhāraḥ, tathā śrotraṃ digātmakamuktaṃ diśaḥ śrotramityanena vākyenetyevaṃ padānāṃ sambandhaḥ kāryaḥ | tejaḥprakṛtivijñānaṃ tejomayatvamityarthaḥ || 2200 || [24.2201.1] atha kīdṛśī sā digityāha — "dikce"tyādi | [24.2201.2] "dikca sarvagataikaiva yāvadvyoma vyavasthitā | karṇarandhraparicchinnā śrotramākāśadeśavat || 2201 ||" [24.2201.3] sarvagatasyaiva vivaraṇam — "yāvadvyoma vyavasthite"ti | yadyevaṃ badhirādivyavasthā na prāpnoti, ekatvāddiśa ityāha — "karṇarandhre"tyādi | na sarvātmanā dik śrotam, kiṃ tarhi ?, karṇaśaṣkulīparyantaparicchinnā || 2201 || [24.2202.1] nanu niravayavatvāttasya kathamavayavavibhāgo labhyata ityāha — "yāvā"niti | [24.2202.2] "yāvāṃśca kaṇabhuṅnyāyo nabhobhāgatvakalpane | digbhāge'pi samaścāsāvāgamāttu viśiṣyate || 2202 ||" [24.2202.3] yathā''kāśasya saṃyogibhedenāvayavakalpanā tathā diśo'pi bhaviṣyati | kastarhyākāśaśrotrapakṣādasya viśeṣa ityāha — "āgamā"diti || 2202 || [24.2203.1] "tasmā"dityupasaṃhāreṇa badhirādivyavasthānaṃ sūcayati | [24.2203.2] "tasmāddigdravyabhāgo yaḥ puṇyāpuṇyavaśīkṛtaḥ | karṇarandhraparicchinnaḥ śrotraṃ saṃskriyate ca saḥ || 2203 ||" [24.2203.3] viṣayasaṃskārapakṣe'pi na doṣa iti pratipādayannāha — "viṣayasyāpī"ti | [24.2204.1] "viṣayasyāpi saṃskāre tenaikasyaiva saṃskṛtiḥ | naraiḥ sāmarthyabhedācca na sarvairavagamyate || 2204 ||" [24.2204.2] yaduktam— "tatra sarvaiḥ pratīyeta śabdaḥ saṃskriyate yadī"ti, tatra na doṣaḥ | kutaḥ ?, narāṇāṃ sāmarthyabhedāt — vāyoḥ śrotrasaṃskārakasya sannidhānāsannidhānābhyāṃ śrotrasaṃskārasya bhinnatvātsāmarthyabhedaḥ || 2204 || [24.2205–2206.1] nanu ca nityasarvagatatvena sarvānpuruṣānpratyaviśiṣṭatvācchabdasya kathaṃ grahaṇāgrahaṇe syātāmityāha — "yathaive"tyādi | [24.2205–2206.2] "yathaivotpadyamāno'yaṃ na sarvairavagamyate | digdeśādivibhāgena sarvānprati bhavannapi || 2205 ||" [24.2205–2206.3] "tathaiva yatsamīpasthairnādaiḥ syādyasya saṃskṛtiḥ | tenaiva śrūyate śabdo na dūrasthaiḥ kathañcana || 2206 ||" [24.2205–2206.4] atha kathamidamavasīyate bāyubhyo viṣayasya saṃskāro bhavati | natu viṣaya evetyāha — "śabdotpatte"rityādi | [24.2207.1] "śabdotpatterniṣiddhatvādanyathā'nupapattitaḥ | viśiṣṭasaṃskṛterjanma dhvanibhyo'dhyavasīyate || 2207 ||" [24.2207.2] pratyabhijñayā śabdasya vibhutvaikatvayoḥ siddhatvānna śabdotpattiḥ | tasmātsāmarthyātsaṃskārotpattirdhvanibhyo bhavati na śabdasyeti gamyate || 2207 || [24.2208.1] nanu ca bījāṅkurādāviva tadbhāvabhāvitayā dhvanikāryatvaṃ śabdānāṃ siddham | yathāhibījādibhāve'ṅkurādīnāmupalambhāttatkāryatvaṃ teṣām | evaṃ dhvanibhāve śabdānāmupalambho'sti, kimiti tatkāryatvaṃ na bhavet, etāvanmātranibandhanātvātkāryavyavahārasyetyāha — "tadbhāvabhāvite"tyādi | [24.2208.2] "tadbhāvabhāvitā cātra śaktyastitvāvabodhinī | śrotraśaktivadeveṣṭā buddhistatra hi saṃhṛtā || 2208 ||" [24.2208.3] yathāhi śrotrabhāve śabdopalambho'sti, na ca tatastadbhāvabhāvitvācchrotrasya śabdaṃ prati jananaśaktiranumīyate, kiṃ tarhi ?, grahaṇaśaktiḥ, evamihāpi dhvanīnāṃ śaktisadbhāvamātrāvabodhinī bhavettadbhāvabhāvitā, natūtpādakaśaktyavabodhinī, śaktimātre tasyāḥ pratibandho natu śaktiviśeṣa iti yāvat | ataḥ śaktiviśeṣe sādhye vyabhicāritvamasyā iti pratipāditaṃ bhavati | kathamidānīṃ saṃskāraśaktiviśeṣāvagatirityāha — "buddhistatra hi saṃhṛte"ti | pratyabhijñayā nityatvasya siddhatvāt | anyathānupapattyā tatrasaṃskāraviśeṣe tu buddhirupasaṃhṛtā bhāṣyakāreṇa natu tadbhāvabhāvitāmātrataḥ saṃskāraśaktiranumīyata ityarthaḥ || 2208 || [24.2209.1] ubhayasaṃskārapakṣe yaduktam — pratyekābhihitā doṣāḥ syurdvayorapi saṃskṛtāviti, atrāha — "saṃskāradvayapakṣe tu vṛthā doṣadvayaṃ hi ta"diti | [24.2209.2] "saṃskāradvayapakṣe tu vṛthā doṣadvayaṃ hi tat | yenānyataravaikalyātsarvaiḥ śabdo na gamyate || 2209 ||" [24.2209.3] doṣadvayamubhayorapi pakṣayoryatprāguktaṃ tattu vṛthā — anarthakam | kathamityāha — "yene"tyādi | "yene"ti | yasmāt | anyatarasya — śrotrasaṃskārasya (arthasaṃskārasya) vā vaikalyāt | na śabdo gamyate | tathāhi — satyapi śabdasaṃskāre badhirasya śrotrasaṃskāravaikalyānna śabdagrahaṇam | abadhirasyāpyanabhivyakteḥśabda(syā)grahaṇam | kvacitpāṭho mṛṣā doṣadvaye vaca iti | sa ca subodhaḥ || 2209 || [24.2210.1] nanu ca yadi sarvagataḥ śabdaḥ kathamasya ghaṭāderiva deśavicchede nānātvamupalabhyate | yāvatā sarvatra sadbhāvādavicchinnarūpeṇa sarvatrāvagatiryuktā | naca sarvagatasya dūrāsannādibhedā yuktaḥ | nāpyāgamaḥ kutaściddeśāt,tasya sarvatra sthitatvāt | nāpi nityasya dīrghaharasvamandataratamādisvabhāvabhedo yuktaḥ | kālabhedaśca na yuktaḥ | tasmāddeśakālasvabhāvabhedena vedyamānatvādbhaṭādivadbhinno'nityaśca siddhaḥ śabda iti tatkathamucyate — śabdotpatterniṣiddhatvādanyathā'nupapattitaḥ | viśiṣṭasaṃskṛterjanma dhvanibhyo'dhyavasīyate || iti | atrāha — "jalādiṣvi"tyādi | [24.2210.2] "jalādiṣu yathaiko'pi nānātmā savitekṣyate | yugapannaca bhedo'sya tathā śabdo'pi gamyatām || 2210 ||" [24.2210.3] anena deśabhedena vedyamānatvasyānaikāntikatvamaha || 2210 || [24.2211–2214.1] nanu jalādyādhārabhedaḥ savitaryanekatvavyāmohakāraṇamasti, iha tu na kiñcidbhāntikāraṇaṃ vidyate, yataḥ saviśeṣaṇo heturasati bhrāntikāraṇe ityatrābhipretaḥ, tatkathaṃvyabhicāritā hetorityāha — "vyañjakadhvanyadhīnatvā"diti | [24.2211–2214.2] "vyañjakadhvanyadhīnatvāttaddeśe hi sa gṛhyate | naca dhvanīnāṃ sāmarthyaṃ vyāptuṃ vyoma nirantaram || 2211 ||" [24.2211–2214.3] "tenā vicchinnarūpeṇa nāsau sarvatra gamyate | dhvanīnāṃ bhinnadeśatvācchrutistatrānu(va?)rudhyate || 2212 ||" [24.2211–2214.4] "apūritāntarālatvādvicchedaścāvasīyate | teṣāṃ cālpakadeśātvācchabde'pyavibhutāmatiḥ || 2213 ||" [24.2211–2214.5] "gatimadvegavattvābhyāṃ te cāyānti yato yataḥ | śrotā tatastataḥ śabdamāyāntamiva manyate || 2214 ||" [24.2211–2214.6] atrāpi vyañjakadhvanibhedo bhrāntinimittamastīti samānam | "vyañjakadhvanyadhī" "natvā"diti | śabdagrahaṇasyeti śeṣaḥ | "taddeśa" iti | dhvanideśaḥ | "sa" iti | śabdaḥ | "yathā" ca vyañjako dhvaniḥ śabdasya vicchinnādivibhramakāraṇaṃ bhavati tathā yojayannāha — "na ce"tyādi | "asā"viti | śabdaḥ | śrutiḥ — śabdasyeti śeṣaḥ | "tatre"ti — ākāśadeśe | apūritāntarālatvam — dhvanibhirityapekṣaṇīyam | "teṣāṃ" ceti | dhvanīnām | "tecāyāntī"ti | dhvanayaḥ || 2211 || 2212 || 2213 || 2214 || [24.2215.1] nanu cādityasyāpyekasya sato deśavicchedena grahaṇamasiddham | tathāhi — cakṣuṣā pratipātraṃ pṛthakpṛthagbhinnānyeva sūryādipratibimbāni paricchidyante | na punarādityaḥ | bhavatastu pratibimbamarthāntaramanicchato'nekapratibimbagrahaṇe na kiñcitkāraṇamutpaśyāma ityevaṃ manyamānasya parasya pratyavasthānamāśaṅkamāna āha | "āhe"tyādi | [24.2215.2] "āha kena nimittena pratipātraṃ pṛthakpṛthak | bhinnāni pratibimbāni gṛhyante yugapattayā || 2215 ||" [24.2215.3] "āhe"ti | paraḥ | "yagupattaye"ti | yaugapadyena || 2215 || [24.2216–2217.1] atrottaramāha — "atra brūma" ityādi | [24.2216–2217.2] "atra brūmo yadā tāvajjale saureṇa tejasā | sphuratā cākṣuṣaṃ tejaḥ pratisrotaḥ pravarttitam || 2216 ||" [24.2216–2217.3] "svadeśameva gṛhṇāti savitāramanekadhā | bhinnamūrttiryathāpātraṃ tadā'syānekatā kutaḥ || 2217 ||" [24.2216–2217.4] jaladeśasthena bhānavīyena tejasā prasyandanadharmaṇā cākṣuṣaṃ tejaḥ pratisrotaḥ pravarttitam — pratyagnītaṃ satsavitāramādityaṃ svadeśasthameva gṛhṇāti | yathāpātram — yāvatpātram | ato bhinnamūrttiḥ pratibhātīti tadā'syānekatā kutaḥ, naiva, bhinnatvāccakṣurvṛtteriti bhāvaḥ || 2216 || 2217 || [24.2218.1] cakṣurvṛttivaśādevābhinno'pi bhinna iva gṛhyata iti darśayannāha | "īṣa"dityādi | [24.2218.2] "īṣatsaṃmīlite'ṅgalyā yathā cakṣuṣi gṛhyate | pṛthageko'pi bhinnatvāccakṣurvṛttestathaiva naḥ || 2218 ||" [24.2218.3] īṣat — manāk | aṅgulyā cakṣuṣi nimīlite — avaṣṭabdhe sati yathaiko'pi padārthaḥ pṛthak — nānā dṛśyate | kutaḥ ?, cakṣurvṛtterbhinnatvāt | tathaiva no'smākameko'pi śabdo bhinno gṛhīṣyata ityadoṣaḥ || 2218 || [24.2218.4] "anye" tviti | [24.2219–2220.1] "anye tu codayantyatra pratibimbodayaiṣiṇaḥ | sa evacetpratīyeta kasmānnopari dṛśyate || 2219 ||" [24.2219–2220.2] "kūpādiṣu kuto'dhastātpratibimbādvinekṣaṇam | prāṅmukho darpaṇaṃ paśyan syācca pratyaṅmukhaḥ katham || 2220 ||" [24.2219–2220.3] jalādiṣu yathaiko'pi nānātmā savitekṣyate — ityasya hetuvyabhicāraviṣayatvenoktasyāsiddhiṃ manyamānāḥ pratibimbamarthāntaramicchantaścodayanti | yadi sa evādityo dṛśyate na pratibimbaṃ, tatkimityupariṣṭādasya na darśanaṃ bhavati | evaṃ hi tasya darśanaṃ bhavet, yadi deśāvasthitasvarūpaṃ gṛhṇīyāt | nānyathā | anyathā hyatiprasaṅgaḥ syāt | kiñca — kūpādiṣu ca dūrādhaḥ saṃviṣṭasyārkādeḥ kathaṃ grahaṇaṃ bhavet | yadi tatra pratibimbaṃ notpannaṃ syāt | nahi tatra tathā'rkādirvyavasthitaḥ | api ca prāṅmukho darpaṇamavalokayankathamiva pratyaṅmukho bhavati | nahi tasya tadā pṛṣṭhābhimukhaṃ mukhamupajātaṃ dṛśyate | || 2219 || 2220 || [24.2221–2223.1] "apsūrye"tyādinā pratividhatte | [24.2221–2223.2] "apsūryadarśināṃ nityaṃ dvedhā cakṣuḥ pravarttate | ekamūrdhvamadhastācca tatrordhvāṃśuprakāśitam || 2221 ||" [24.2221–2223.3] "adhiṣṭhānānṛjusthatvānnātmā sūryaṃ prapadyate | pāramparyārpitaṃ santamavāgvṛttyā'vabudhyate || 2222 ||" [24.2221–2223.4] "ūrdhvavṛttiṃ tadekatvādavāgiva ca manyate | adhastādeva tenārkaḥ sāntarālaḥ pratīyate || 2223 ||" [24.2221–2223.5] evaṃ manyate — yadi bahirnirgatamindriyamādityaṃ bodhayettata etatsyāduparisthitameva paśyennādhastāditi | yāvatā dharmādharmavaśīkṛte śarīre eva tadindriyaṃ grāhakamiṣyate, noparistham | yathoktam— "tatraiva bodhayedarthaṃ bahiryātaṃ yadīndriyam | tata etadbhavedevaṃ śarīre tatva(cca ?)bodhakam ||" iti tathā hyayaṃ kramaḥ | ye hi jalapātre jalaṃ sūryaṃ ca paśyanti teṣāmapsūryadarśināmekameva cakṣurūrdhvamadhaśca dvidhā bhāgaśaḥ pravarttate | tatrordhvabhāgaprakāśitamādityamātmā puruṣo na gṛhṇāti, kutaḥ ?, adhiṣṭhānānṛjutthatvāta — cakṣurindriyādhiṣṭhānasyārjavena tadā'vasthitatvāt | pāramparyeṇa tu saureṇa tejasā vṛtterarpitamādityamavāgvṛttyā kāraṇabhūtayā budhyate | tathāhi kila sauraṃ tejastejasvinaṃvṛtterarpayati,vṛttiścakṣuṣaścakṣurātmana ityetatpāramparyārpaṇaṃ sūryasya tejasvina ityādityamūrdhvavṛttima — uparisthaṃ tamādityamavāgiva — adhaḥsthitamiva manyate | kaḥ ? | ātmā | na punaradhasthādanya evādityaḥ, kutaḥ ?, tadekatvāt — tasyādityasyābhinnatvāt | cakṣuṣa ityapare | tasmādanantaroditenaiva cakṣuṣo vṛttivaśena sāntarālo'dhastātkūpādiṣu sūryo dṛśyate | jalādi pātrabhedācca | anyathā kathamabhedena grahaṇaṃ syāt || 2221 || || 2222 || 2223 || [24.2224.1] yaduktaṃ prāṅmukho darpaṇaṃ paśyannityādi | tatrāha — "eva"mityādi | [24.2224.2] "evaṃ prāgnatayā vṛttyā pratyagvṛttisamarpitam | buddhyamāno mukhaṃ bhrāntyā pratyagityavagacchati || 2224 ||" [24.2224.3] prathamaṃ kila cakṣuraśmayo mukhamādāya nirgacchanti yāvadādarśādideśam, sā prāṅntāvṛttirucyate | teca tatrādarśādau pratihatā nivarttanāvāḥ svamukhameva yathāvasthitamāgacchanti | sā ca pratyagvṛttiḥ | tatra prāṅntā vṛttirmukhaṃ pratyagvṛtterarpayati, pratyagvṛttiścātmanaḥ, tata ātmā pratyagvṛttisamarpitamavagacchanmukhaṃ bhrāntyā pratyaṅmukhaṃ yāsyāmīti manyate | cakṣurvṛttervaicitryameva bhrānterbījamiti bhāvaḥ || 2224 || [24.2225.1] abhyupagamya pratibimbodayaṃ parihāramāha — "anekadeśavṛttau ce"tyādi | [24.2225.2] "anekadeśavṛttau vā satyapi pratibimbake | samānabuddhigamyatvānnānātvaṃ naiva vidyate || 2225 ||" [24.2225.3] satyapi pratibimbe'rthāntarabhūte naiva teṣāṃ pratibimbanāṃ nānātvamasti | kutaḥ ? | samānabuddhigamyatvāt — ekabuddhiparichedyatvāt | tathā śabdasyāpyekabuddhigamyatvādekatvaṃ siddham || 2225 || [24.2226.1] nanu kuto deśabhedena vedyamānasyāpi nānātvaṃ na bhaviṣyati | nanu yaddeśabhedena vedyamānatvādbhinnatvaṃ siddhaṃ tatkathamekabudhyā bādhyata ityāha — "deśabhedene"tyādi | [24.2226.2] "deśabhedena bhinnatvamityetaccānumānikam | pratyakṣastu sa eveti pratyayastena bādhakaḥ || 2226 ||" [24.2226.3] "bādhaka" iti | pratyakṣasya sarvapramāṇajyeṣṭhatvāditi bhāvaḥ || 2226 || [24.2227.1] deśakālabhedena vedyamānatvasya vyabhicāritvādaprāmāṇyameveti pratipādayannāha — "paryāyeṇe"tyādi | [24.2227.2] "paryāyeṇa yathācaiko bhinnadeśānvrajannapi | devadatto na bhidyeta tathā śabdo na bhidyate || 2227 ||" [24.2227.3] "tathā śabdo na bhidyata" iti | deśataḥ kālataścetyapekṣaṇīyam || 2227 || [24.2228.1] evaṃ deśavyabhicāramukhenobhayorapi vyabhicāra uktaḥ | idānīṃ kālabhedavyabhicāradvāreṇa cobhayorapi deśakālabhedenopalambhayorvyabhicāramāha | "jñātaikatva" ityādi [24.2228.2] "jñātaikatvo yathācaiko dṛśyamānaḥ punaḥ punaḥ | na bhinnaḥkālabhedena tathā śabdo na deśataḥ || 2228 ||" [24.2228.3] jñātamekatvaṃ pratyabhijñānādyasya sa tathā | "na deśata" ityupalakṣaṇam, tathā kālato'pi na bhinnaḥ | avirodhādekavyabhicāramukhenānyatrāpi vyabhicārodbhāvanam || 2228 || [24.2229.1] "paryāye"tyādinā dṛṣṭāntasya vaiṣamyamāśaṅkate | [24.2229.2] "paryāyādavirodhaścedvyāpitvādapi dṛśyatām | dṛṣṭasiddhyai hi yo dharmaḥ sarveṣāṃ so'bhyupeyate || 2229 ||" [24.2229.3] tathāhi — devadattasya yaddeśakālabhedenopalambhe'pi na bhedastatra paryāyo'styavirodhakāraṇam, śabde tu na kiñcidapītyato vaiṣamyaṃ dṛṣṭāntadārṣṭāntikayoḥ | atrāpyavirodhakāraṇamāha — "vyāpitvādapi dṛśyatā"miti | avirodha iti sambandhaḥ | dhvanīnāṃ cāpūritāntarālatvādityetapiśabdena pūrvoktaṃ ca nirdiśati | kasmādvyapitvamaṅgīkriyata ityāha — "dṛṣṭasiddhyai hī"ti | bhinneṣu digdeśeṣvabhinnasya śabdasya grahaṇasiddhyarthaṃ yo dharmo yujyate sa evānyathānupapattyā'ṅgīkriyate | atra ca śabdasya nityavyāpitvamantareṇa sarvasminkāle deśe ca na grahaṇaṃ siddhyatītyato nityavibhutve śabdasyānyathānupapattyā siddhe || 2229 || [24.2230–2231.1] svabhāvabhedena vedyamānatvasyāpi vyabhicāritāṃ pratipādayannāha — "yathā mahatyā"mityādi | [24.2230–2231.2] "yathā mahatyāṃ svātāyāṃ mṛdi vyomni mahattvadhīḥ | alpāyāṃ vā'lpadhīrevamatyantākṛtake matiḥ || 2230 ||" [24.2230–2231.3] "tenātraiva paropādhiśabdavṛttau matibhramaḥ | naca sthūlatvasūkṣmatve lakṣyete śabdavartinī || 2231 ||" [24.2232–2233.1] "buddhitīvratvamandatve mahattvālpatvakalpanā | sā ce paṭīva bhavatyeva mahātejaḥprakāśite || 2232 ||" [24.2232–2233.2] "mandaprakāśite mandā ghaṭādāvapi sarvadā | evaṃ dīrghādayaḥ sarve dhvanidharmā iti sthitam || 2233 ||" [24.2232–2233.3] atrāyamabhiprāyaḥ — yadi śabdagatāstīvramandādayo bhedā hetutvenopādīyante tadā na siddho hetuḥ | yo hi nityaṃ śabdamicchati sa kathamaparopādhikāṃstasye svabhāvabhedān brūyāt | atha tīvramandādyākāre tadviṣayā buddhirhetutvenocyate, sā hi na svabhāve bhedamantareṇa sambhavatīti | tadā'naikāntikatā hetoḥ | yathāhi mahatyāṃ mṛdi pṛthivyāṃ svātāyāṃ satyāṃ vyomni — ākāśe tadāśrayaṃ mahattvādijñānamutpadyate svato mahattvāderabhāve'pi, tathā śabde'pyatyantākṛtrime'yaṃ vyañjakadhvanibhedādbuddhibhedo bhaviṣyati tathāvidhasvabhāvabhedamantareṇāpi | tadevāha — "tenātraiva"mityādi | atha paropādhirayam, natu svata eveti kathamavagatamiti cedāha — "nace"tyādi | anenaitadāha — buddhigate eva tīvramandatve śabde samāropya bhrāmyati, natu punaḥ śabdasya svataḥ sthūlādisambhavaḥ, tasya pratyabhijñayaikatvasya siddhatvāt | athāpi syādyadi viṣayasya tathāsvabhāvabhedo na bhavedbuddherapi kuto bhavedityāha — "sā ca paṭvī"tyādi | yathaiva hi ghaṭādāvasatyapi svabhāvabhede prakāśabhedādbuddheḥ paṭumandatādibhedo bhavati, tathā śabde'pi dīrghādibhedo vyañjakadhvanibhedādbhaviṣyati, asatyapi svataḥ svabhāvabheda ityadoṣaḥ || 2230 || 2231 || 2232 || 2233 || [24.2234.1] punarapi śabdānityatvapratijñāyā bādhāṃ śabdasya vācakasāmarthyānyathānupapattyāpratipādayannāha — "nacādṛṣṭārthasambandha" ityādi | [24.2234.2] "nacādṛṣṭārthasambandhaḥ śabdo bhavati vācakaḥ | tathācetsyādapūrvo'pi sarvaḥ svārthaṃ prabodhayet || 2234 ||" [24.2234.3] arthāpattipūrvikeyamarthāpattistathāhi — śabdasya vācakasāmarthyaṃ śābdajñānānyathānupapattyā siddham, tadapi sāmarthyaṃ śabdanityatvamantareṇānupapannamityarthāpattipūrvikeyamarthāpattiḥ | tāmeva vistareṇa pratipādayati — nahi tāvadagṛhītasambandhaḥ śabdaḥ sattāmātreṇa vācako bhavati | "tathācetsyā"diti | yadyadṛṣṭārthasambandho'pi vācako bhavettadā'pūrvo'pi prathamamaśruto'pi nālikeradvīpanivāsināṃ gavādiśabdaḥ svārthaṃ prakāśayet || 2234 || [24.2234.4] nanu cātra sarveṣāmavivādātsiddhasādhyatā, nahi kaścidajñātasambandhaṃ śabdaṃ vācakamicchati | nityastu sa kathamanena jñātasambandhena pratipādito bhavatītyāha — "sambandhadarśana"mityādi | [24.2235.1] "sambandhadarśanaṃ cāsya nānityasyopapadyate | sambandhajñānasiddhiśceddhruvaṃ kālāntarasthitiḥ || 2235 ||" [24.2235.2] śabdamarthaṃ ca puro'vasthāpya tayoḥ sambandhaḥ kriyate, kṛtaścottarakālaṃ jñāyeta | uccaritapradhvaṃsitvāttu śabdasyaitadayuktam | tadāha — "nānityasyopapadyata" iti | atha tāvatkālamavatiṣṭhem, hanta tarhi kālāntaramapyavasthānamanivāryamevāvirodhāt | yathoktam— "tāvatkālaṃ sthiraṃ cainaṃ kaḥ paścānnāśayiṣyatī"ti || 2235 || [24.2236.1] athāpi syātsambandhakālaṃ yāvadavatiṣṭhet, paścātsvayameva naśyatītyāha — "anyasminni"tyādi | [24.2236.2] "anyasmin jñātasambandhe nacānyo bodhako bhavet | gośabde jñātasambandhe nāśvaśabdo hi vācakaḥ || 2236 ||" [24.2236.3] anyasmin — saṅketakālabhāvini | śeṣaṃ subodham || 2236 || [24.2237.1] "athe"ti parābhiprāyamāśaṅkate | [24.2237.2] "athānyo'pi svabhāvena kaścidevāvabodhakaḥ | tatrānibandhane na syātkosāviti viniścayaḥ || 2237 ||" [24.2237.3] "athānyo'pī"ti | prayogakālabhāvī prakṛtyaiva saṅketakālabhāviśabdavadvācakaḥ syāditi cettadasamyak | nibandhanamantareṇāsau śabdo'syārthasya vācaka iti niścayābhāvāt || 2237 || [24.2238.1] nanu ca kathamucyate niścayo nāstīti,yāvatā yato'rthapratyayo bhavati sa eva svabhāvato'rthasya bodhaka iti spaṣṭameva niścīyata ityāha — "yata" ityādi | [24.2238.2] "yataḥ pratyaya ityeva vyavahāre prakalpite | śrotṝṇāṃ syādapītthaṃ tu vaktṛṇāṃ nāvakalpate || 2238 ||" [24.2238.3] satyaṃ śrotṝṇāṃ sambhavedayaṃ niścayo'yamarthasya pratyāyaka iti | teṣāṃ tato'rthapratyayotpatteḥ | prayoktṝṇāṃ tvayaṃ durlabhaḥ, nahi te tataḥ śabdādarthaṃ pratipadyante, parapratyāyanārthameva śabdaṃ te prayuñjate | tatkuto vaktṝṇāmavakalpate niścayaḥ || 2238 || [24.2238.4] etadeva darśayati — "ajñātve"tyādi | [24.2239.1] "ajñātvā kamasau śabdamādāveva vivakṣatu | jānāti cedavaśyaṃ sa pūrvamevāvadhāritaḥ || 2239 ||" [24.2239.2] tadevamajñānapakṣe'yaṃ doṣaḥ, jñānapakṣe'pi niyatamasau prāktena jñāna iti sthiratvamasya balādāpatatīti darśayannāha — "jānāti ce"dityādi || 2239 || [24.2240.1] nanu yathā dīpāditejo'bhinavamapi prakāśayatyarthaṃ tathā śabdo'pi pratipādayiṣyatītyāha — "tejaḥ pratyakṣaśeṣatvā"diti | [24.2240.2] "tejaḥ pratyakṣaśeṣatvānnavatve'pi prakāśakam | sadṛśatvāpratīteśca taddvākeṇāpyavācakaḥ || 2240 ||" [24.2240.3] pratyakṣaśeṣatvam — ( pratyakṣe ) aṅgabhāvaḥ | tadviṣayasaṃskārādindriyasaṃskārādvāpratyakṣa jñāne'ṅgatāmupagacchadabhinavamapi prakāśakaṃ bhavati | śabdasya sākṣādatīndriyārthapratipādakatvānna pratyakṣāṅgamato vaiṣamyam | athavā — yatpratyakṣāṅgaṃ tatsambandhaparijñānanirapekṣamapi prakāśayati | yathā cakṣustejaśca pratyakṣāṅgam | tasmādabhinavamapi prakāśayati | śabdastu parokṣaviṣayatvānna pratyakṣāṅgamiti vaiṣamyam | nanu cābhinavamapi śabdāntaraṃ pūrvasādṛśyānusāreṇa vācakaṃ bhaviṣyatītyāha — "sadṛśatvāpratīte"rityādi | na hyapratīte sādṛśye taddvāreṇa vācakatvaṃ yuktamatiprasaṅgāt || 2240 || [24.2241–2242.1] kiñca — āstāṃ tāvatsādṛśyapratītiḥ, sādṛśyameva na sambhavatīti pratipādayannāha — "kasya caikasye"tyādi | [24.2241–2242.2] "kasya caikasya sādṛśyātkalpyatāṃ vācako'paraḥ | adṛṣṭasaṅgatitvena pūrveṣāṃ tulyatā yadā || 2241 ||" [24.2241–2242.3] "arthavānpūrvadṛṣṭaścettasyaitāvān kṣaṇaḥ kutaḥ | dvistrirvā'nupalabdho hi nārthavānsaṃpratīyate || 2242 ||" [24.2241–2242.4] ekasmin hi vācake siddhe tatsādṛśyāditarastathaiveti kalpyeta tacca na sambhavati, sarveṣāmeva śabdānāmarthasambandhitvena pratītatvāt | athāpi syādyaḥ prāk saṅketakāle ddaṣṭaḥ so'rthavāneva, sādṛśyamitareṣāṃ bhaviṣyatītyāha — "tasyaitāvān kṣaṇaḥ kuta" iti | tasya — pūrvadṛṣṭasya śabdasya — etāvataḥ kṣaṇānkuto'vasthānamuccaritapradhvaṃsitvāttasya | yadi nāmoccaritapradhvaṃsī, tathā'pyarthavānkiṃ na bhavatīti cedāha — "dvistrirve"tyādi | bhūyodarśanabhāvi hi śabdārthasambandhajñānam || 2241 || 2242 || [24.2241–2242.5] atha sajātīyānyagrahaṇe sati sa eva sārthako bhavatītyucyate, tadayuktamityāha — "apratītānyaśabdānā"mityādi | [24.2243.1] "apratītānyaśabdānāṃ tatkāle'sāvanarthakaḥ | sa evānyaśrutīnāṃ syādarthavāniti vismayaḥ || 2243 ||" [24.2243.2] yeṣāṃ hi pratipattṝṇāṃ śabdāntaramapratītaṃ teṣāṃ hi śravaṇakāle nāsāvarthasya pratyāyakaḥ | bhedādhiṣṭhānasya sādṛśyasya tadānīmabhāvāt | punaḥ sa eva teṣāmeva pratipattṝṇāṃ pratītaśabdāntarāṇāmarthapratyāyaka ityalaukikam | kathaṃ hi nāmaikasya kriyākriye parasparaviruddhe syātām | "anyaśrutīnā"miti | anyā — sajātīyaśabdaviṣayā śrutiryaṣāṃ pratipattṝṇāṃ te tathā || 2243 || [24.2244–2245.1] evaṃ tāvadvācakatvānyathānupapattyā śabdanityatvaṃ pratipādyaṃ, idānīṃ sambandhakaraṇānyathānupapattyā pratipādayannāha — "śabdaṃ tāva"dityādi | [24.2244–2245.2] "śabdaṃ tāvadanuccārya sambandhakaraṇaṃ naca | nacoccāritanaṣṭasya sambandhena prayojanam || 2244 ||" [24.2244–2245.3] "tenāsambandhanaṣṭatvātpūrvastāvadanarthakaḥ | uttaro'kṛtasambandho vijñāyetārthavānkatham || 2245 ||" [24.2244–2245.4] pūrvamuccāraṇaṃ tataḥ sambandhakaraṇaṃ tato vyavahāra ityayaṃ krameṇa vyavahāra uccāritapradhvaṃsino'kramasya kathaṃ syāt | na kevalaṃ naṣṭasya sambandho'śakyakriyaḥ, nāpi tenaprayojanam, vyavahārākālānanuyāyitvāt | vyavahārārthatvācca saṅketasya | tenetyādinā nigamayati | avidyamānāḥ sambandho yasyāsāvasambandhaḥ, tattvānnaṣṭatvācca pūrvastāvatsaṅketakālabhāvī śabdo'narthakaḥ | vyavahārakālabhāvī tarhi sārthako bhaviṣyatītyāha — "uttara" ityādi || 2244 || 2245 || [24.2246.1] yadi tarhyakramasya krameṇoccāraṇādayo'nupapannā yugapattarhi bhavantvityāha — "śabdoccāraṇe"tyādi | [24.2246.2] "śabdoccāraṇasambandhakaraṇavyāvahārikīḥ | kriyāḥ kramasvabhāvatvātkaḥ kuryādyugapatkvacit || 2246 ||" [24.2246.3] śabdoccāraṇaṃ sambandhakaraṇaṃ lokavyavahāraścetyetāstisraḥ kriyāḥ svabhāva eva kramavatyaḥ, tā yugapatkartumaśakyāḥ | asati ca yaugapadye sambandhakaraṇānupapattiḥ | kramapratīkṣāyāṃ kālāntarasthāyī śabdo'bhyupagataḥ syāt || 2246 || [24.2246.4] "deśakālādibhinnānā"miti nigamanam | [24.2247–2248.1] "deśakālādibhinnānāṃ puṃsāṃ śabdāntarāśruteḥ | pūrvaṃ kṛtrimasambandho'pyekaḥ śabdo na siddhyati || 2247 ||" [24.2247–2248.2] "sambandhakathane'pyasya syādeṣaiva pratikriyā | naṣṭāsadvarttamāneṣu nākhyānasya hi sambhavaḥ || 2248 ||" [24.2247–2248.3] ādiśabdena bālakumārādyavasthāparigrahaḥ | "pūrva"miti | śabdāntaraśruteriti sambandhanīyam | "naṣṭe"tyādi | naṣṭaḥ — atītaḥ, asan — anāgataḥ, tayorasattvādeva na sambandhākhyānasambhavaḥ | varttamāno'pyuccāryamāṇastasya samanantaradhvaṃsitvena kutastāvānkālaḥ || 2247 || 2248 || [24.2249–2251.1] etadeva darśayati — "arthavā"nityādi | [24.2249–2251.2] "arthavānka(taraḥ) śabdaḥ śroturvakrā ca kathyatām | yadā pūrvaśrutaḥ śabdo nāsau śaknoti bhāṣitum || 2249 ||" [24.2249–2251.3] "na tāvadarthavantaṃ sa bravīti sadṛśaṃ vadet | nārthavatsadṛśaḥ śabdaḥ śrotustatropapadyate || 2250 ||" [24.2249–2251.4] "arthavadgrahaṇābhāvānna cāsāvarthavānsvayam | vaktuḥ śrotṛtvavelāyāmetadeva prasajyeta || 2251 ||" [24.2249–2251.5] na hi vaktā pūrvaśrutaṃ śabdaṃ śrotuḥ kathayituṃ śaktaḥ, tasya pūrvanirūddhatvāt | yamapi pratipādayati na tamarthavantaṃ śaknuyātpratipādayitum | tasya pūrvamakṛtasambandhatvāt | etāvatsambhāvyate — sadṛśaṃ brūyāditi | tadapi na sambhavatītyāha — "nārthavatsadṛśa" ityādi | nahyatra kenacitsādṛśyamiṣṭam, kiṃ tarhi ?, arthavatā, taccānupapannam | yadi hi śrotrā kaścicchabdo'rthavānupalabdhaḥ syāttadā'nena sādṛśyamupapadyeta, yāvatā pūrvasaṅketakāle'rthavato grahaṇābhāvānna yuktametat | kathyamāno yaḥ so'rthavāṃstarhi bhaviṣyatītyāha — "na cāsā"vityādi | na cāsāvuccāryamāṇo'rthavān, tasya pūrvamakṛtasambandhatvādityuktam | "vaktu"rityādinā yathā vaktā'pi paryāyeṇa śrotā bhavati tadā tasyāpyetadeva sarvaṃ doṣajātaṃ — na tāvadarthavantaṃ sa bravītītyādikamāpatatīti darśayati | tadanena sarveṣāmeva vaktṝṇāṃ na kaścidarthavān śabdaḥ sambhavatītyuktaṃ bhavati || 2249 || || 2250 || 2251 || [24.2249–2251.6] "tasmā"dityupasaṃharati | [24.2252–2253.1] "tasmācchabdārthasambandho nitya evābhyupeyatām | natu sāmayiko yuktaḥ sarvathā tadasambhavāt || 2252 ||" [24.2252–2253.2] "svata" ityādinā parasya pūrvapakṣamāśaṅkate | [24.2252–2253.3] "svato naivāsti śaktatvaṃ vācyavācakayormithaḥ | pratītiḥ samayātpuṃsāṃ syāccedakṣinikocavat || 2253 ||" [24.2252–2253.4] vācyavācakayoḥ parasparaṃ naiva svabhāvikī yathākramaṃ vācyavācakaśaktiḥ | kathaṃ tarhi pratītiḥ śabdādudetītyāha — "pratītiḥ samayā"dityādi | yasya yatra saṅketāpekṣaḥ kāraṇabhāvo na sa tasya svābhāvikaḥ, yathā'kṣinikocasya pratipattau, saṅketasāpekṣaśca pratipattau kāraṇabhāvaḥ śabdasyeti vyāpakaviruddhopalabdhiḥ | anena cānityatvapratijñābādhāṃ vistareṇoktāṃ vighaṭayati || 2253 || [24.2254–2255.1] "samaya" ityādinā pratividhatte | [24.2254–2255.2] "samayaḥ pratimartyaṃ vā pratyuccāraṇameva vā | kriyate jagadādau vā sakṛdekena kenacit || 2254 ||" [24.2254–2255.3] "pratyekaṃ vā'pi sambandho bhidyetaiko'thavā bhavet | ekatve kṛtako na syādbhinnaścedbhedadhīrbhavet || 2255 ||" [24.2254–2255.4] iyamasya saṃjñeti samayaḥ sā pratipattyarthaṃ pratipuruṣaṃ vā kriyeta, pratipuruṣameva pratyuccāraṇaṃ pratiprayogaṃ vā | athavā — jagadādau — jagataḥ sṛṣṭikāle kenacit — īśvarādinā dhātrā, sakṛt — ekayaiva helayā, kriyeteti trayo vikalpāḥ | "pratyekaṃ vā'pī"ti | sambandho'pi śabdārthayoḥ kriyamāṇaḥ kadācitpratisattvaṃ bhidyet, yadvaika eveti dvitīyakalpanā | ekatvapakṣe jātivaddeśakālabhedānuyāyitvātkṛtako na syāt | nitya eva syāditi yāvat | atha pratisattvaṃ bhinnasvabhāvastadā pratisattvaṃ bhedabuddhiḥ prāpnoti, jñeyabhedanibandhanatvājjñānabhedasya | na ca gavādiśabdānāṃ śatakṛtvo'pi prayoge vyavahartṝṇāṃ bhedabuddhirbhavatyabhedādhyavasāyenaiva vyavahārāt || 2254 || || 2255 || [24.2256.1] kiṃca — yadi pratisattvaṃ bhinnaḥ sambandhastadā'vaśyaṃ bhedadhiyā bhāvyam, tataśca vyavahārocchedaḥ prāpnotīti darśayannāha — "vaktṛśrotṛdhiyo"riti | [24.2256.2] "vaktṛśrotṛdhiyorbhedādvyavahāraśca duṣyati | vakturanyo hi sambandho buddhau śrotustathā'paraḥ || 2256 ||" [24.2256.3] "bhedā"diti | viṣayasyetyahāryam | tenāyamartho bhavati — vaktṛśrotṛdhiyoryo'rtho viṣayastasya bhedādekārthādhyavasāyena vyavahāro na syāt | kathamityāha — "vakturanyo" hīti || 2256 || [24.2257–2263.1] yaduktaṃ samayaḥ pratimartyaṃ veti | atra dūṣaṇamāha — "śrotuḥ kartuṃ ce"tyādi | [24.2257–2263.2] "śrotuḥ kartuṃ ca sambandhaṃ vaktā kaṃ pratipadyatām | pūrvaṃ dṛṣṭo hi yastena taṃ śroturna karotyasau || 2257 ||" [24.2257–2263.3] "yaṃ karoti navaṃ so'pi na dṛṣṭapratipādakaḥ | ghaṭādāvapi tulyaṃ cenna sāmānyaprasiddhitaḥ || 2258 ||" [24.2257–2263.4] "yadyapi jñātasāmarthyā vyaktiḥ kartuṃ na śakyate | kriyate yā na tasyāśca śaktiḥ kārye'vadhāritā || 2259 ||" [24.2257–2263.5] "tathā'pyākṛtitaḥ siddhā śaktiruccāraṇādiṣu | tasyā na cādimattā'sti sambandhastvādimāṃstataḥ || 2260 ||" [24.2257–2263.6] "yadi tasyāpi sāmānyaṃ nityamabhyupagamyate | tathā'pyasmanmataṃ siddhaṃ natu dvyākārasambhavaḥ || 2261 ||" [24.2257–2263.7] "śaktireva hi sambandho bhedaścāsyā na dṛśyate | sā hi kāryānumeyatvāttadbhedamanuvartate || 2262 ||" [24.2257–2263.8] "anyathā'nupapattyā ca śaktisadbhāvakalpanam | nacaikayaiva siddhe'rthe bahvīnāṃ kalpaneṣyate || 2263 ||" [24.2257–2263.9] "taṃ śroturna karotī"ti | tasya naṣṭatvāt | "na dṛṣṭapratipādaka" iti | tasya pūrvamadṛṣṭatvāt | "ghaṭādāvapī"ti | atiprasaṅgodbhāvanayā dūṣaṇasyānaikāntikatvamāśaṅkate | ghaṭādāvapi tulyaḥ prasaṅgaḥ, tathāhi — yo ghaṭo'rthakriyāsamartho dṛṣṭo nāsau kartuṃ śakyaḥ, tasya niṣpannavinaṣṭatvāt | yaścādhunā kriyate nāsāvarthakriyāsamartho dṛṣṭastasyāniṣpannatvāt | uttaramāha — "na sāmānyaprasiddhita" iti | neti pūrvapakṣapratikṣepaḥ | kutaḥ ? | sāmānyasya prasādhitatvāt | taddvāreṇa sāmarthyasiddheriti bhāvaḥ | etadevaspaṣṭayannāha — "yadyapī"tyādi | yadyapyudakāharaṇādiṣu dṛṣṭasāmarthyā ghaṭavyaktiḥ kartuṃ na pāryate, niṣpannavinaṣṭatvāt | yā'pyadhunātanī na tasyā arthakriyāsāmarthyamavadhāritam | tathāpyākṛtidvāreṇaivārthakriyāsāmarthyaṃ sarvasyāṃ vyaktau siddhyati | kathamityāha — "tasyā" ityādi | "tasyā" iti | ākṛteḥ | kvacit — naca tasyādimatteti pāṭhaḥ | tasyāyamarthaḥ — naca tasyodakāharaṇādisāmarthyasyādimattāsti, ākṛternityatvāt | tasyāścāśrayato'tyantamabhinnatvāt | yathoktam— "sthitaṃ naiva ca jātyādeḥ paratvaṃvyaktito hi naḥ" iti | sambandho'pi tarhyākṛtidvāreṇānādirbhavatviti cettadetadayuktamityāha — "sambandha"stvityādi | kiñca — yadi bhavatā tasyāpi śabdārthasambandhasya nityaṃ sāmānyamabhyupagamyate tathā'pi nityaṃ nāma vastvastītyasmanmataṃ siddham | śabdastu prakṛta eva na siddhyatīti cedāha — (?) na tu dvyākārasambhava iti | dvāvākārau — sambandhastatsāmānyaṃ ca | ekasyaivākārasya sambhavo natu sāmānyasya,tasyānekavyaktiniṣṭhatvāt | sambandhasya caikatvāt | kathamekatvaṃ sambandhasyetyāha — "śaktireva hī"tyādi | nahi śaktivyatiriktaḥ sambandho'sti | yadi nāmaivaṃ tataḥ kimityāha — "bheda"ścetyādi | bhedo — naikatvam | kimiti na dṛśyata ityatra kāraṇamāha — "sā hī"ti | sā hi nityaṃ kāryānumeyā | yathoktam — "śaktayaḥ sarvabhāvānāṃ kāryārthāpattisādhanā" iti | tato'sau kāryabhedamanudhatte — anudhāvati,ātmagatabhedapratyāyane | kāryabhedadarśanaṃ vinā na śakyaḥ śaktibhedo jñātumiti yāvat | nacātra kāryabhedo'sti | tathāhi — kāryaṃ tasyāḥ pratītireva, sā ca śabdālambanā vāsyādarthāvalambanā vā | na tāvadādyāyā bhedaḥ, śabdasya nityaṃ pratyabhijñāyamānatvāt | nāpyarthāvalambanāyāḥ, nahi śatakṛtvo'pyuccāryamāṇo(ṇe ?) gośabdāderanyādṛśī pratītirupajāyate | upacayamāha — "anyathe"tyādi | arthapratītyanupapattyā hi vācyavācakaśaktiḥ kalpyate | ekayaiva ca śaktyā vivakṣitārthasya siddhatvādapārthakamanekaśaktiparikalpanam | na cānyathānupapattyā śaktibhedo'numātuṃ śakyaḥ | śaktimātra eva tasyāḥ sāmarthyāt || 2257 || 2258 || 2259 || 2260 || || 2261 || 2262 || 2263 || [24.2264–2265.1] itaśca sambandhasya karaṇamayuktamato nitya eva sambandha iti pratipādayannāha — "sambandhākhyāne"tyādi | [24.2264–2265.2] "sambandhākhyānakāle ca gośabdādāvudīrite | kecitsambandhabuddhyā'rthaṃ buddhyante nāpare tathā || 2264 ||" [24.2264–2265.3] "tatra sambandhanāstitve sarvo'rthaṃ nāvadhārayet | astitve sarvabodhaścenna kaiścidanupagrahāt || 2265 ||" [24.2264–2265.4] tathā hyeṣa gauḥ padā na spraṣṭavya ityukte kecitpuruṣā vācyavācakasambandhamavadhāryasambandhapuraḥsaramevārthamavabudhyante | anye tvajñātasambandhāḥ svarūpamevāvayanti nārtham | tatra yadi vastubhūtaḥ sambandho na syāttadā sarva eva puruṣo vyutpannavyavahāro nārthamavadhārayet | nahyekasya sadasattve parasparaviruddhe yukte | tasmānnityāvasthita eva sambandha iti | nanu yadi nityāvasthitaḥ sambandhaḥ kimiti sarvadā sarveṣāmarthapratipattirna bhavedityetaccodyamāśaṅkya vistareṇa pariharannāha — "astitva" ityādi | "ne"ti prasaṅgaṃ nivarttayati | kutaḥ ? | kaiścittasyāgrahaṇāt || 2264 || 2265 || [24.2266.1] yadi nāma na gṛhītastathā'pi kimiti svakāryaṃ na janayet | nahi khalabilādyantargatatvādātmakāryaṃ bījādayo vijahatītyāha — "jñāpakatvāddhī"tyādi | [24.2266.2] "jñāpakatvāddhi sambandhaḥ svātmajñānamapekṣate | tenāsau vidyamāno'pi nāgṛhītaḥ prakāśakaḥ || 2266 ||" [24.2266.3] anyo hi jñāpakadharmo'nyaścotpādakasya, śabdastu dhūmavadarthasya jñāpako na tu bījādivadutpādaka ityadoṣaḥ || 2266 || [24.2267–2269.1] nanu caikasya sadasattve parasparaviruddhatvādayukte, tathā grahaṇāgrahaṇe api | athānayoravirodhaḥ, ka idānīṃ pradveṣaḥ sadasattvayorityāha — "vidyamānasye"tyādi | [24.2267–2269.2] "vidyamānasya cārthasya dṛṣṭaṃ na grahaṇaṃ kvacit | na tvatyantāsato'stitvaṃ kāṃścitpratyupapadyate || 2267 ||" [24.2267–2269.3] "viruddhau sadasadbhāvau na syātāmekavastuni | naca tulyaṃ virodhitvaṃ jñātājñātatvayorapi || 2268 ||" [24.2267–2269.4] "jñānaṃ hi puruṣādhāraṃ tadbhedānna virudhyate | puruṣāntarasaṃsthaṃ ca na (nā ?) jñānaṃ tena vāryate || 2269 ||" [24.2267–2269.5] ekatra hi dharmiṇi parasparaviruddhadharmādhyāso viruddhaḥ, natu dharmyantare, grahaṇāgrahaṇe ca puruṣabhedena bhinnadharmyādhāratvādaviruddhe, na tu sadasattve, tayorekadharmyādhāratveneṣṭatvāditi samāsārthaḥ || 2267 || 2268 || 2269 || [24.2270.1] nanu ca grahaṇāgrahaṇapakṣe'pi sāmarthyādekādhikaraṇe sadasattve parasparaviruddhe tathā (trā ?)pi samāpatata eva | tathāhi — padārthasadasattvābhyāṃ grahaṇāgrahaṇe vyāpte tannibandhanatvāttayoḥ | anyathā tulyayogyadeśayoḥ puruṣayoreka eva paśyennāpara ityatra kāraṇaṃ vaktavyamityāśaṅkyāha — "andhānandhe"tyādi | [24.2270.2] "andhānandhasamīpasthaḥ śuklondhairnāvagamyate | gamyate cetaraistasya sadasattve na tānprati || 2270 ||" [24.2270.3] yathā hyandhetarayoḥ samīpasthaṃ rūpamavikalacakṣuṣa evopalabhante, netare, na ca tānprati tasya śuklarūpasya sadasattve staḥ, tadvatsambandhe'pīti || 2270 || [24.2271.1] kimatra kāraṇamityapekṣānivṛttyarthamupapattimāha — "śaktyaśaktyo"rityādi | [24.2271.2] "śaktyaśaktyornarāṇāṃ tu bhedāttatrāvirodhitā | na hyanyo darśanasyāsti sambandhāddheturatra hi || 2271 ||" [24.2271.3] etadācaṣṭe — nahyarthasattaivopalambhakāraṇam, kiṃ tarhi ?, puruṣagatā ca śaktiḥ, tena satyapyarthe kasyacitpuruṣasya śaktyabhāvādagrahaṇamaviruddhamiti nāgrahaṇamarthāsattvena vyāptam | yadyevamasatyapi sambandhe puruṣāṇāṃ śaktyaśaktibhedādarthasya grahaṇāgrahaṇe bhaviṣyata iti sarvaṃ samānamityāha — "na hyanya" ityādi | sambandhagrahaṇapurassaratvādarthapratyayasyeti bhāvaḥ | anya iti hetuḥ sambandhyate | "darśanasye"ti | śabdārthapratīteḥ | heturityetadapekṣā ceyaṃ ṣaṣṭhī | sambandhādityanyāpekṣā pañcamī | "atre"ti | śabdārthavyavahāre | anye tu — śaktyaśaktyornarāṇāṃ tu bhedāttatrāvirodhitetyatraivopapattirūpeṇa varṇayanto vyācakṣate — "sambandhā"diti | puruṣaśakterityarthaḥ | "atre"ti śukle || 2271 || [24.2272.1] dārṣṭāntikamupasaṃharannāha — "evameve"tyādi | [24.2272.2] "evamevendriyaistulyaṃ vyavahāropalambhanam | yeṣāṃ syātte'vabudhyante tato'rthaṃ netare'ndhavat || 2272 ||" [24.2272.3] vyavahriyate asmāditi vyavahāraḥ śabdārthasambandhaḥ | tasyopalambhanam — parijñānam | tadindriyaistulyam | tathāhi | yeṣāmevendriyamasti, te'rthamupalabhante | yeṣāṃ tu nāsti, te satyapyarthe nopalabhante | evaṃ yeṣāṃ sambandhaparijñānamasti, te śabdādarthamavabudhyante | yeṣāṃ tu nāsti, te satyapi sambandhe nopalabhanta iti sarvaṃ samānaṃ kila || 2272 || [24.2273.1] yo'yaṃ prathamaṃ sambandhasya karttā kena tasmai sambandhaḥ pratipādita iti vaktavyam, svayameveti cenna, tathaivā'nyeṣāmapi prasaṅgāt | athānyatastasyāpyanyata iti cet, evaṃ tarhyanāditvānna kenacitkriyata iti darśayati — "sarveṣā"mityādi | [24.2273.2] "sarveṣāmanabhijñānāṃ pūrvapūrvaprasiddhitaḥ | siddhaḥ sambandha ityevaṃ sambandhādirna vidyate || 2273 ||" [24.2273.3] (yaḥ) śabdārthasambandhaḥ sa vṛddhavyavahārapūrvakaḥ, sambandhatvādidānīntanasambandhavat | sambandhaśca vivādāspadībhūtaḥ sambandha iti svabhāvahetuḥ || 2273 || [24.2274–2277.1] evaṃ tāvatpratimarttyaṃ na samayaḥ sambhavatīti pratipāditam, adhunā pratyuccāraṇameveti yaduktaṃ tatpratyuddharannāha — "pratyuccāraṇe"tyādi | [24.2274–2277.2] "pratyuccāraṇanirvṛttirna yuktā vyavahārataḥ | sargādau na kriyā nāsti tādṛkkālo hi neṣyate || 2274 ||" [24.2274–2277.3] "iṣyate hi jagatsarvaṃ na kadācidanīdṛśam | na mahāpralayo nāma jñāyate pāramārthikaḥ || 2275 ||" [24.2274–2277.4] "rātrirvā pralayo nāma līnatvātsarvakarmaṇām | divasaḥ sṛṣṭisaṃjñaśca sarvaceṣṭā'tisarjanāt || 2276 ||" [24.2274–2277.5] "deśotsādakulotsādarūpo vā pralayo bhavet | pralaye tu pramāṇaṃ naḥ sarvocchedātmake nahi || 2277 ||" [24.2274–2277.6] "vyavahārata" iti | vyavahārapravṛtteḥ | anyathā hi pūrvamakṛtasambandhādvyavahārapravṛttirna syāditi yāvat | sāmprataṃ jagadādau ceti yaduktaṃ tasya pratividhānamāha — "sargādau ce"ti | "tādṛgi"ti | śabdārthasambandhaśūnyaḥ sṛṣṭisaṃhārātmakaḥ | "anīdṛśa"miti | sarvocchedātmakam | tatra pramāṇābhāvāt | kathaṃ tarhi loke pralayādivyavahāraprasiddhirityāha — "na mahāpralaya" ityādi | "jñāyata" iti | lokena | "pāramārthika" iti | sarvocchedātmakaḥ parikalpitastu na vāryata ityabhiprāyaḥ | tameva darśayati — "rātri"rvetyādi | atha pāramārthikaḥ kasmānneṣyata ityāha — "pralaye" tvityādi || || 2274 || 2275 || 2276 || 2277 || [24.2278.1] bhavatu nāma pāramārthikaḥ pralayaḥ, tathāpi tadānīmabhraṣṭasmṛtiprajñādisaṃskārakasyakasyacidīśvarādeḥ karturabhāvānna sambandhakaraṇaṃ yuktamiti darśayannāha — "nacālupte"tyādi | [24.2278.2] "nacāluptasmṛtiḥ kaścitsṛṣṭisaṃhārakārakaḥ | īśvarādiḥ sthiro yukto yaḥ sambandhaṃ prakalpayet || 2278 ||" [24.2278.3] "na yukta" iti | tasya vistareṇa pratiṣiddhatvāt || 2278 || [24.2279.1] "nanvi"tyādinā parasya pratyavasthānamāśaṅkate | [24.2279.2] "nanvānupūrvyanityatvādanityo vācako bhavet | padaṃ vācakamiṣṭaṃ hi kramādhīnā ca tanmatiḥ || 2279 ||" [24.2279.3] varṇānupūrvī hi padamiṣṭaṃ na sphoṭastasyāśca puruṣecchādhīnatvādanityatvamato varṇānāmapyanityatvaṃ prāpnoti | varṇebhyo'narthāntaratvādānupūrvyāḥ | kathamityāha — "pada"mityādi | tathāhi — varṇātmakaṃ padameva vācakamiṣyate, yato varṇakramakṛtā padabuddhirnasphoṭakṛtā, sa ca kramaḥ pauruṣeyaḥ || 2279 || [24.2280–2281.1] etadeva vivṛṇoti — "varṇāḥ sarvagatatvādva" iti | [24.2280–2281.2] "varṇāḥ sarvagatatvādvo na svataḥ kramavṛttayaḥ | anityadhvanikāryatvātkramasyāto vināśitā || 2280 ||" [24.2280–2281.3] "puruṣādhīnatā cāsya tadvivakṣāvaśādbhavet | varṇānāṃ nityatā tena bhavatāṃ niṣphalā bhaveta || 2281 ||" [24.2280–2281.4] vo yuṣmākaṃ mīmāṃsakānāṃ varṇānāṃ sarvagatatvānna deśakṛtaḥ kramaḥ, nāpi kālakṛto nityatvātteṣām, tasmādabhivyañjakadhvanikṛtaḥ | tasya cānityatvāttatkṛtasyāpyanityatvamiti bhāvaḥ | prayogaḥ — yadanityakṛtaṃ tadanityaṃ yathā ghaṭādi, anityakṛtaśca varṇakrama iti svabhāvahetuḥ | yatpuruṣavivakṣāvaśādbhavati tatpauruṣeyatvena prekṣāvatā vyavaharttavyam, yathā pāṇikampākṣinikocādayaḥ, puruṣecchāvaśācca varṇānāṃ bhavati krama iti svabhāvahetuḥ || 2280 || 2281 || [24.2282–2283.1] athāpi syādvinaiva krameṇa varṇā eva śrotraparicchinnā arthapratyāyakā bhaviṣyantītyata āha — "nace"tyādi | [24.2282–2283.2] "naca kramādvinā varṇā nirjñātāḥ pratipādakāḥ | kramasyaivaṃ padatvaṃ ca tasmādevaṃ prasajyate || 2282 ||" [24.2282–2283.3] "padaṃ varṇātiriktaṃ tu yeṣāṃ syātkramavarjitam | teṣāmevārthavatyeṣā śabdanityatvakalpanā || 2283 ||" [24.2282–2283.4] nahi kramaṃ vinā varṇā evārthapratipattihetavo dṛṣṭāstasmādeṣāmavaśyaṃ kramo'bhyupagantavyaḥ | evaṃ sati kramasyaiva padatvaṃ vācakatvaṃ bhavatāṃ mīmāṃsakānāṃ prasajyate, natu kevalānāṃ varṇānām | tasya ca kramasyānityatvādvācakasyāpyanityatvaṃ syāt | tataśca vyarthā śabdanityatvakalpanā | tathāhi — vācakasya śabdasya nityatvaṃ sādhayitumiṣṭaṃ nānyasya, tataśca yatkevalavarṇanityasādhanaṃ bhavatāṃ tatprastutānupayogi | tasyāvācakatvāt | yacca bādha(vāca ?)kaṃ kramarūpaṃ na tannityamabhyupagatamiti sarvo viphala eva prayāsaḥ | yeṣāṃ punastva(rvai ?)yākaraṇānāṃ varṇavyatiriktaṃ sphoṭākhyamanavayavaṃ padaṃ vācakamitīṣṭaṃ teṣāmarthavatyeṣā śabdanityatvakalpanā | tasya sphoṭākhyasya vastuno nityatvāt || 2282 || 2283 || [24.2284.1] atra parihāramāha — "na tāva"dityādi | [24.2284.2] "na tāvadānupūrvasya padatvaṃ naḥ prasajyate | nahi vastvantarādhārametaddṛṣṭaṃ prakāśakam || 2284 ||" [24.2284.3] anupūrvasvabhāva ānupūrvaṃ, tasyānupūrvamātrasya nāsmākaṃ vācakatvaṃ prasajyate vyabhicāritvāditi bhāvaḥ | tadeva darśayannāha — "nahī"tyādi | vastvantarādhāramiti | maṇimuktādyādhāram || 2284 || [24.2285.1] nāpi varṇādhāramānapūrvameva kevalaṃ vācakamiṣṭam, kathamityāha — "dharmamātramida"miti | [24.2285.2] "dharmamātramidaṃ teṣāṃ na vastvantaramiṣyate | itthaṃ pratīyamānāḥ syurvarṇāścaivāvabodhakāḥ || 2285 ||" [24.2285.3] "na vastvantara"miti | svatantravācakatvenetyabhiprāyaḥ | anyathā hi pāramārthiko dharmadharmiṇorbhedaḥ syāt | sa ca nābhīṣṭaḥ | kiṃ tarhi vācakamityāha — "ittha"mityādi | ittham — viśiṣṭena krameṇa | etaduktaṃ bhavati — na kramamātraṃ vācakaṃ, nāpi varṇādhāraṃ, nāpi varṇamātraṃ, kiṃ tarhi ?, varṇā eva kramopasṛṣṭā vācakā iti | tena na kramasya vācakatvaṃ prati prādhānyaṃ tasya tadvattayā pratīyamānasya guṇībhūtatvāt | kiṃ tarhi ? varṇānāṃ teṣāṃ dharmitayā pratīteriti darśitaṃ bhavati || 2285 || [24.2286–2287.1] yaduktamanityadhvanikāryatvāditi hetudvayaṃ tasyāsiddhatāmāha — "naca kramasye"tyādi | [24.2286–2287.2] "naca kramasya kāryatvaṃ pūrvasiddhaparigrahāt | vaktā nahi kramaṃ kaścitsvātantryeṇa prapadyate || 2286 ||" [24.2286–2287.3] "yathaivāsya parairuktastathaivainaṃ vivakṣati | paro'pyevamataścāsya sambandhavadanāditā || 2287 ||" [24.2286–2287.4] "pūrvasiddhaparigrahā"diti | vyavasthitasyaiva kramasyopādānāt | etadeva spaṣṭayati — "vaktā nahī"tyādi | sambandhavadeva hi kramo'pyanādiḥ || 2286 || 2287 || "tene"tyādinopasaṃharati | [24.2288.1] "teneyaṃ vyavahārātsyādakauṭasthyepi nityatā | yatnataḥ (yatkrame ?) pratiṣedhyā naḥ puruṣāṇāṃ svatantratā 2288 ||" [24.2288.2] na iti kṛtyaprayoge karttari ṣaṣṭhī | kṛtvā na sā doṣo (yat kramesvatantratāpratiṣedho ?) vihitaḥ | tasmādasatyapi parvatādivadasya kramasya kūṭasthatve vṛddhavyavahārādeva nityatvamavaseyam | tadanena vyavahāranityatā kathitā bhavati kramasya, na kūṭasthanityatā yathāparvatādīnāmiti || 2288 || [24.2289–2290.1] yadyevaṃ varṇānāmapi kramasyeva vyavahāranityatvaṃ kasmānneṣyata ityāha — "varṇānāmapī"ti | [24.2289–2290.2] "varṇānāmapi na tvevamakauṭasthye'pi setsyati | nityeṣu satsu varṇeṣu vyavahārātkramodayaḥ || 2289 ||" [24.2289–2290.3] "ghaṭādiracanā yadvannityeṣu paramāṇuṣu | tadabhāve hi nirmūlā racanā nāvadhāryate || 2290 ||" [24.2289–2290.4] nahi varṇānāṃ kramavadakauṭasthyanityatve'pi vyavahāranityatayā'rthapratipattivyavahāraḥsiddhyati | kathaṃ na siddhyatītyāha — "nityeṣvi"tyādi | yadi hi kūṭasthanityatayā varṇā nityā bhaveyurevaṃ sati puruṣaparamparayā vyavahārasaṃbhavātkramodayaḥ — kramasyātmalābho bhavet, yathā ghaṭādiracanā paramāṇumūlāt | kvacitkramādaya iti pāṭhaḥ | tatrādiśabdena sambandhapratyabhijñānādayo gṛhyante | athobhayorapi varṇaparamāṇvornityatvamantareṇa kasmādracanā na sambhavatītyāha — "tadabhāva" ityādi | "tadabhāva" iti | varṇaparamāṇvordvayorapi kūṭasthanitya(bhāvā)bhāve | nanu ca ghaṭādyārambhakā iva paramāṇavo varṇānāmapi sūkṣmabhāgāḥ santi, yathāhuḥ— "varṇānāmapi varṇaturīyā bhāgā" iti | tatkathaṃ varṇānāṃ kūṭasthanityatā varṇyate | naiṣa doṣaḥ | sphoṭadūṣaṇena pratipāditametat, yathā na varṇabhāgāḥ santīti || 2289 || 2290 || [24.2291.1] kiṃca — yadi kūṭasthanityatayā varṇā nityā na bhaveyustadā sarveṣāṃ prayoktṝṇāṃ paraprayuktāneva śabdānbrūmaha ityeṣā vivakṣā na syāt, atha ca bhavati, tasmātsā varṇanityatvamantareṇa na yukteti darśayannāha — "pareṇoktā"nityādi | [24.2291.2] "pareṇoktānbravīmīti vivakṣā cedṛśī dhruvam | tathā ca nityatāpattirnacānyaccihnamasti vaḥ || 2291 ||" [24.2291.3] nanu ca yadi gakārādikramaḥ paramārthato na nityaḥ, nāpi vyañjakā dhvanayo nāpi teṣāṃ prerakāstālvādisaṃyogavibhāgāḥ, dhvanīnāṃ prerakāṃstānna śaknoti kartum, yāṃścābhinavānkaroti na te dṛṣṭāḥ prerakāḥ, tataśca kathaṃ varṇāḥ krameṇābhivyaktā arthabhedapratītihetavo bhavantīti sarvametadāśaṅkya pariharannāha — "jātyā yathe"tyādi | [24.2292.1] "jātyā yathā ghaṭādīnāṃ vyavahāropalakṣaṇam | tathaiva cānupūrvyāderjātidvāreṇa setsyati || 2292 ||" [24.2292.2] yathā ghaṭādeḥ satyapyanityatve jātyāśrayeṇa vyavahāraḥ siddhyati tathā ānupūrvyāderanityatve'pi setsyati || 2292 || [24.2293–2294.1] vyavahāropalakṣaṇaṃ kathamityāha — "tālvādijātaya" ityādi | [24.2293–2294.2] "tālvādijātayastāvatsarvapuṃsu vyavasthitāḥ | vaktā tāṃśca dhvanīṃstābhirupalakṣya nirasyati || 2293 ||" [24.2293–2294.3] "teṣāṃ ca jātayo bhinnāḥ śabdābhivyaktihetavaḥ | yāvadvarṇaṃ pravartante vyaktayo vā tadanvitāḥ || 2294 ||" [24.2293–2294.4] tathāhi — tālvādisthānajātayaḥ sarvapūruṣasamavāyitālvādisamavāyātsarvapuruṣeṣu vyavasthitāḥ | prayoktā ca tābhireva tālvādijātibhistālvādīnyupalakṣyāvadhāryapaścāddhvanīnvyañjakānvāyūnnirasyati — prerayati | nāgṛhītaviśeṣaṇā viśeṣe buddhiriti nyāyāt | teṣāṃ dhvanīnāṃ yadyapyanityatvam, tathāpi gavāśvādijātivadyāvadvarṇaṃ yāvanto varṇāstāvatyo jātayaḥ santi, tā eva vyaktisahāyinyaḥ śabdābhivyaktihetavo bhavanti | yadvā — dhvanivyaktaya eva jātisahāyinyo varṇānurūpeṇa vyañjanāya pravarttata iti pakṣāntaram || 2293 || 2294 || [24.2295.1] nanu ca yadyapi dhvanīnāṃ jātayo bhinnāḥ santi, tathāpi te dhvanayo jātyupalakṣitā api na kramamantareṇa varṇābhivyaktikramaṃ sampādayitumalam | tathāhi — teṣāṃ jātibhedena bhinnānāmapi na svataḥ kramo'sti, niravayavatvāt | tatkathaṃ vyañjakakramakṛto varṇānāṃ kramāvasāya ityāśaṅkyāha — "tatre"tyādi | [24.2295.2] "tatra tālvādisaṃyogavibhāgakramapūrvakam | dhvanīnāmānupūrvyaṃ syājjātyā cobhayanityatā || 2295 ||" [24.2295.3] yadyapi dhvanīnāmānupūrvyaṃ na svataḥ, tathāpi teṣāṃ tālvādisaṃyogavibhāgā evānupūrvyaṃ sampādayanti | ubhayalya ca tālvādisaṃyogādikramasya dhvanikramasya ca svāśrayasamavetajātidvāreṇa nityateti sarvamanākulam || 2295 || [24.2296.1] kathaṃ punarjātyā kramasyānityasyāpi sato nityatvaṃ lakṣayituṃ śakyam | yena tathopalakṣito vyavahārāṅgatāṃ yāsyatītyāha — "yathaive"tyādi | [24.2296.2] "yathaiva bhramaṇādīnāṃ bhāgā jātyādilakṣitāḥ | kramānuvṛttirevaṃ syāttālvādidhvanivarṇabhāk || 2296 ||" [24.2296.3] yathā bhramaṇarecanādīnāṃ kriyāviśeṣāṇām — ādiśabdātpipīlikādīnāṃ grahaṇam, teṣāṃ kramānuvṛttiryathā bhāvā(va ?)jātyādinā lakṣitā vyavahārāṅgam | atrāpyādiśabdena pipīlikādijātiparigrahaḥ | tathā tālvādidhvanivarṇabhākkrāmānuvṛttistālvādijātibhirlakṣitā vyavahārāya sampadyata iti sambandhaḥ | "tālvādidhvanivarṇabhāgi"ti | tālvādayaśca dhvanayaśca varṇāśceti vigṛhya samāsaḥ, tānbhajata iti tathoktā | anena tālvādisaṃyogādikramaḥ svajātyupalakṣito dhvaninirāsahetuḥ, dhvanikramo'pi tālvādisaṃyogavibhāgakramapūrvakaḥ svajātyupalakṣito varṇābhivyaktikramaḥ nibandhanam, so'pyarthapratīterityuktaṃ bhavati | kvacidbhāgā iti pāṭhaḥ | tatraivaṃ sambandhaḥ | yathā bhramaṇādīnāṃ karmaṇāṃ bhāgā aṃśāḥ kramavanto jātyā tadanyena vā kenaciddharmeṇopalakṣitā vyavahārahetavo bhavanti | yathā tālvādibhākkramānuvṛttirvyavahārāṅgamiti | kecit — kramānusmṛtirevaṃ syāditi paṭhanti | tatraivaṃ yojanā — yathā (bhramaṇa) recanādīnāṃ bhāgā jātyādilakṣitāḥ smaryante | evaṃ tālvādidhvanivarṇabhāktālvādiviṣayā tālvādijātyupalakṣitāḥ kramānusmṛtirbhaviṣyati || 2296 || [24.2297.1] athavā na dhvanīnāṃ tālvādisaṃyogavibhāgakramakṛtamānupūrvyam, api tu svata eva, sāvayavatvāditi darśayannāha — "vyaktīnā"miti | [24.2297.2] "vyaktīnāmeva vā saukṣmyājjātidharmāvadhāraṇam | tadvaśena ca varṇānāṃ vyāpitve'pi kramagrahaḥ || 2297 ||" [24.2297.3] dhvanīnām | teṣāṃ hi ye bhāgā ārambhakāḥ kramavantaste sūkṣmā na tairvyavahārasiddhiḥ | atasteṣu jātisvabhāvā dharmā nityatvādayaḥ pratiniyataśabdābhivyaktihetavonirūpyante | niścīyanta iti yāvat | tataḥ kiṃ siddhaṃ syādityāha — "tadvaśene"tyādi | satyapi hi vyāpitve varṇāḥ kramavaddhvanivaśātkramavanta iva bhāsante || 2297 || [24.2297.4] "eva"mityādinā prakṛtamupasaṃharati | [24.2298.1] "evaṃ dhvaniguṇātsarvānnityatvena vyavasthitān | varṇā anupatantaḥ syurarthabhedāvabodhinaḥ || 2298 ||" [24.2298.2] dhvaniguṇāḥ — kramatīvra(tva)mandatvapradeśavṛttitvādayaḥ | "nityatvena vyavasthitā"niti | jātidvāreṇa | anupatantaḥ — anuvarttamānāḥ || 2298 || [24.2299.1] evaṃ yadi nāma nityatvasarvagatatvābhyāṃ varṇānāṃ svataḥkramādayo na sambhavanti, tathāpi vyañjakadhvanigatā ete varṇeṣvarthapratipattyaṅgamiti vistareṇa pratipāditam | sāmpratam — yadvā kālagatā evaite dhvanyupādhikāḥ pravibhāgā varṇeṣu gṛhyamāṇāḥ pratipattyaṅgamiti pakṣāntaraṃ darśayannāha — "ānupūrvī"tyādi | [24.2299.2] "ānupūrvī ca varṇānāṃ hrasvadīrghaplutāśca ye | kālasya pravibhāgāste jñāyante dhvanyupādhayaḥ || 2299 ||" [24.2299.3] dhvanayo vyañjakā vāyava upādhayo viśeṣaṇabhūtā yeṣāṃ kālavibhāgānāṃ te tathoktāḥ || 2299 || [24.2300–2301.1] nanu ca kāla eko vyāpī nityaścetīṣṭaṃ kālavādinām | yathoktam — "vyāpāravyatirekeṇa parimāṇakriyāvatām | nityamekaṃ vibhudravyaṃ kālameke pracakṣate ||" iti, tatkathaṃ tasya pravibhāgo yujyata ityāha — "kālaścaika" ityādi | [24.2300–2301.2] "kālaścaiko vibhurnityaḥ pravibhakto'pi gamyate | varṇavatsarvabhāveṣu vyajyate kenacitkvacit || 2300 ||" [24.2300–2301.3] "varṇeṣu vyajyamānasya tasya pratyāyanāṅgatā | anyatrāpi tu sadbhāvāttatsvarūpasya nityatā || 2301 ||" [24.2300–2301.4] pravibhakto'pītyapiśabda eko'pi nityo'pi vibhurapīti sambandhanīyo bhinnakamatvāt | kathaṃ pravibhakta ityāha — "varṇavatsarvabhāve"ṣviti | etaduktaṃ bhavati — yathaiko'pi nityo gakārādivarṇo yadā kenaciddhvaniviśeṣeṇa kvacitpradeśe vā vyajyate, tadā deśādivibhāgena pravibhakto gamyate, tathā kālo'pi | yadyapi cāsau sarvapadārthavyāpī, tathāpi yadā kenacitkriyāviśeṣeṇa kvacitpadārtha vyajyate, tadā pravibhakto gṛhyate, yadā tu varṇeṣu vyajyate tadā'rthapratyayāṅgaṃ bhavati | yadi tarhi pravibhakto nityavibhutvaṃ kathaṃ tasyāvagatamityāha — "anyatrāpī"tyādi | anyatrāpi latākisalayādau sadbhāvātsattāvattasya nityatvaṃ vibhutvaṃ ca siddham | nityatāgrahaṇamupalakṣam || 2300 || || 2301 || [24.2302.1] "tasmānna padadharmo'sti vināśī kaścidīdṛśaḥ | tena nityaṃ padaṃ siddhaṃ varṇanityatvavādinām || 2302 ||" [24.2302.2] "tasmā"dityādinā svapakṣasiddherupasaṃhāraḥ | "kaścidīdṛśa" iti | kramādirūpaḥ 2302 [24.2302.3] yadi tarhi kāladharmo vyañjakadhvanidharmo vā kramaḥ, natu paramārthato varṇadharmastatkathamasya pratyāyanāṅgatvam | na hyanyadharmo'nyasya bhavatītyāha — "paradharme'pī"tyādi | [24.2303.1] "paradharme'pi cāṅgatvamuktamaśvajavādivat | nityatāyāṃ ca sarveṣāmarthāpattipramāṇatā || 2303 ||" [24.2303.2] "ukta"miti | nāvārūḍhāśca gacchanta ityādinā | nāvārūḍhavacanaṃ hi sakalayānārūḍhopalakṣaṇam | "aśvajavādiva"diti | yathā — aśvādigato javastadārūḍhānāṃ puṃsāṃ deśāntaraprāptervṛkṣādeśca gamanapratipatteraṅgaṃ bhavati, tathā dhvanigato'pi kramo varṇasyārthapratyāyanāṅgamiti | evaṃ vistareṇa śabdānityatvapratijñāyā arthāpattipramāṇabādhitatvaṃ samarthya, upasaṃharannāha — "nityatāyā"mityādi | tasmādityupasaṃhāro'tra draṣṭavyaḥ | "sarvaṣā"miti | na kevalaṃ varṇasyārthapratītyanyathānupapattyā nityatvaṃ siddham, kiṃ tarhi ?, tālvādīnāṃ dhvanīnāṃ ca | yathoktaṃ bhāṣye— "uccaritamātre hi vinaṣṭe śabde nacānyo'nyānarthaṃ pratyāyayituṃ śaknuyādato na parārthamuccāryeta | atha na vinaṣṭastato bahuśa upalabdhatvādarthāvagama iti yukta"miti || 2303 || [24.2304–2305.1] svavacanābhyupetāgamapratītibādhāmapi pratijñāyāḥ pratipādayannāha — "svavākyādī"tyādi | [24.2304–2305.2] "svavākyādivirodhaśca śabdānityatvasādhane | pratijñoccāryate sarvā sādhyārthapratipattaye || 2304 ||" [24.2304–2305.3] "nacānityā bravītyeṣā svārthamityupapāditam | tenārthapratyayāpannānnityatvānnāśabādhanam || 2305 ||" [24.2304–2305.4] ādiśabdenābhyupetādivirodhagrahaṇam | "upapādita"miti | "nacādṛṣṭārthasambandhaḥ śabdo bhavati vācaka" ityādinā | "tenārthapratyayāpannā"diti | arthapratyayāt — arthapratīteḥ, āpannaṃ — siddham, arthapratyayāpannam | arthapratītyanyathānupapattisiddhānnityatvāditi yāvat || 2304 || 2305 || [24.2304–2305.5] abhyupetabādhāmāha — ("arthābhidhāne"ti) [24.2306–2307.1] "arthābhidhānasāmarthyamabhyupetya ca sādhayan | pūrvābhyupagatenāpi nāśitvaṃ bādhate pararaḥ || 2306 ||" [24.2306–2307.2] "arthapratītisāmarthyaiḥ pratiśāstramupāśritaiḥ | āgamenāpi nāśitvaṃ bādhyate sarvavādinām || 2307 ||" [24.2306–2307.3] (āgamabādhāmāha — ) "arthapratītisāmarthyai"rityādi | arthapratītau sāmarthyāni yāni śabdānāṃ taiḥ | pratijñārthasya bādhanādityupaskāraḥ || 2306 || 2307 || [24.2308–2309.1] pratītibādhāmāha — "sarvaloke"tyādi | [24.2308–2309.2] "sarvalokaprasiddhyā ca bādhaḥ pūrvoktayā diśā | anumānavirodho'pi prāguktenaiva hetunā || 2308 ||" [24.2308–2309.3] "śrotrajapratyabhijñānācchabdābhedāvasāyataḥ | pratyakṣeṇa viruddhatvaṃ prāgeva pratipāditam || 2309 ||" [24.2308–2309.4] pūrvoktā dik — samanantaraślokāktā | evaṃ tu paṭhitavyam | —"arthapratītisāmarthyaiḥ sarvalokāvadhāritaiḥ | lokaprasiddhyā nāśitvaṃ bādhate sarvavādinām ||" iti | pūrvoktamanumānādivirodhaṃ smārayannāha — "anumānavirodho'pī"tyādi | prāguktoheturnānāprakāraḥ— "deśakālādibhinnāśca gośabdavyaktibuddhyaḥ | samānaviṣayāḥ sarvā navā nānārthagocarāḥ || gaurityutpadyamānatvātsampratpannabuddhiva"dityādinā | "prāgeve"ti | "kiṃca śabdasya nityatvaṃ śrotrajapratyabhijñayā | vibhutvaṃ ca sthitaṃ tasya ko'dhyavasyedviparyayam ||" ityanena || 2308 || 2309 || [24.2310–2312.1] śiṣṭānapi pakṣadoṣānhetudoṣāṃśca kāṃścitpratipipādayiṣurāha — "vaktavya"mityādi | [24.2310–2312.2] "vaktavyaṃ caiṣa kaḥ śabdo vināśitvena sādhyate | triguṇaḥ paudgalo vā'yamākāśasyāthavā guṇaḥ || 2310 ||" [24.2310–2312.3] "varṇādanyo'tha nādātmā vāyurūpamavācatam | padavākyātmakaḥ sphoṭaḥ sārūpyānyanivarttane || 2311 ||" [24.2310–2312.4] "eteṣāmastvanityatvaṃ nāsmākaṃ teṣu nityatā | aprasiddhaviśeṣatvamāśrayāsiddhahetutā || 2312 ||" [24.2310–2312.5] siddhāntabhedena śabdagatānvikalpānāha | tatra satvarajastamaḥsvabhāvatvātriguṇaḥ sāṅkhyairiṣṭaḥ śabdaḥ | paudgalo digambaraiḥ | pudgalāḥ paramāṇava ucyante | teṣāmayaṃ paudgalaḥ | tadātmaka iti yāvat | ākāśaguṇaḥ kāṇādairiṣṭaḥ | varṇavyatirikto nādātmā laikikaiḥ | yathoktaṃ pātañjale bhāṣye— "athavā pratītapadārthako loke dhvaniḥ śabda" iti | vāyurūpamavācakaṃ śikṣākāraiḥ | yathāhuḥ — "vāyurāpadya(te) śabdamā(vā ?)"niti | padasphoṭātmako vākyasphoṭātmakaśca vaiyākaraṇairiṣṭaḥ | tadyathāhuḥ — "nādairāhitabījāyāmantyena dhvaninā saha | āvṛttiparipākāyāṃ buddhau śabdo'vadhāryate ||" iti | sārūpyaṃ — sādṛśyaṃ vindhyavāsīṣṭam | bauddhairanyanivarttanamanyāpoho vācakatvena ya iṣṭaḥ | tatra yadyevaṃ sāṅkhyādīṣṭānāmanityatvaṃ sādhyate tadā siddhasādhyatā pakṣadoṣaḥ | svarūpeṇaiva nirdiśyata ityanena siddharūpasya nirastatvāt | naca mīmāṃsakairīdṛśe śabde nityatvaṃ sādhayitumiṣṭam | kiñcāsmānprati triguṇādyātmakasya śabdasya dharmiṇo viśeṣasyāsiddhatvādaprasiddhaviśeṣatvaṃ pakṣadoṣaḥ | hetoścāśrayāsiddhatādoṣaḥ | tathāvidhasya dharmiṇo'siddhatvāt || 2310 || 2311 || 2312 || [24.2313–2314.1] "athe"ti | [24.2313–2314.2] "athāsmadiṣṭaḥ pakṣaḥ syātsvayametaddvayaṃ tava | śabdamātramathocyeta śabdatvaṃ vastathāsati || 2313 ||" [24.2313–2314.3] "anityaṃ tacca sarveṣāṃ nityamiṣṭaṃ virudhyate | yatkiñcidiha sāmānyaṃ nityaṃ sarveṇa kalpyate || 2314 ||" [24.2313–2314.4] athāsmābhirmīmāṃsakairyo'bhimato varṇā eva gakārādayaḥ śabdo na vyatiriktaḥ ityeṣa pakṣaḥ syāt | tathāsati bauddhāderetaddvayam — aprasiddhaviśeṣatvaṃ pratijñādoṣa āśrayāsiddhatā ca hetudoṣa āpadyate | śabdamātramathocyeta, sādhyadharmitveneti śeṣaḥ | tataśca śabdatvasāmānyaṃ vo yuṣmākamanityam, prāpnotītyadhyāhāryam | tathāhi — mātraśabdena sarvaviśeṣatyāge kṛte kimaparamanyatsāmānyācchabdamātraṃ bhavet | tasmātsāmarthyādbhavadbhiḥ śabdatvamevānityaṃ pratijñānaṃ syāt | bhavatvevamiti cet, netyāha — "tacca sarveṣāṃ nityamiṣṭa"mityādi | tathāhi bauddhairapyanyāpohavādibhiruktam— "jātidharmavyavasthite"riti | anenābhyupetabādhādoṣa uktaḥ | tadeva darśayati — "yatkiñcidihe"tyādi | yatkiñcitsvasiddhāntānusāreṇa sāmānyaṃ vyavasthāpitaṃ tatsarvaṃ sarvavādibhirnityamiṣyate | anyathā vyaktivadaparāparotpattervyaktayantargatyāpanā (pātā ?) ttasya sāmānyarūpataiva hīyate || 2313 || 2314 || [24.2313–2314.5] evaṃ tāvatsādhyadharmivikalpena pakṣadoṣamudbhāvyedānīṃ sādhyadharmavikalpenodvibhāvayiṣurāha — "anityatvaṃ ce"tyādi | [24.2315–2316.1] "anityatvaṃ ca nāśitvaṃ yadyātyantikamucyate | tato'smānprati pakṣaḥ syādaprasiddhaviśeṣaṇaḥ || 2315 ||" [24.2315–2316.2] "yathākathaṃcidiṣṭā cedanityavyapadeśyatā | anabhivyaktyavasthātaḥ sā'bhi vyaktyātmateṣyate || 2316 ||" [24.2315–2316.3] yadyātyantikaṃ niranvayapradhvaṃsalakṣaṇaṃ nāśitvaṃ yattadanityatvamiṣṭaṃ sādhyatvena tadāasmāt — mīmāṃsakānpratyaprasiddhaviśeṣaṇaḥ pakṣadoṣaḥ | tathāhi mīmāṃsakānāṃ kāpilānāmiva niranvayavināśitvaviśeṣaṇamasiddham | tirobhāve'pi ghaṭādīnāṃ śaktirūpeṇāvasthānāt | pradīpādāvapi laghavo hyavayavāstadā deśāntaraṃ laghu laghu prayāntīti matatvāt | atha yathākathañcidanityavyapadeśatvaṃ sādhayitumiṣṭaṃ tadā siddhasādhyatādoṣaḥ | tathāhi — nityeṣvapyabhivyaktyanabhivyaktyavasthāśrayeṇānityavyapadeśa iṣṭa eva || 2315 || 2316 || [24.2317.1] evaṃ tāvadanityaḥ śabda ityeṣā pratijñā vistareṇa dūṣitā, idānīmaindriyakatvādityasya hetordoṣamudbhāvayannāha — "kevalaindriye"tyādi | [24.2317.2] "kevalaindriyakatve ca hetāvatra prakalpite | jātyā sādhitayedānīṃ vyabhicāraḥ pratīyate || 2317 ||" [24.2317.3] kevalamaindriyakatvam — kāryatve satītyādi viśeṣaṇarahitam, tasminnirviśeṣaṇahetau sati, jātyā — sāmānyena, prāk prasādhitayā'naikāntiko hetuḥ | vyatirekāsiddheḥ || 2317 || [24.2318.1] syādetat — yadi nāma prativādino jāterabhyupagamāvdyatireko na siddhastathāpi bauddhādeḥ svavādino jāteranabhyupagamātsiddha eva tatkathanamanaikānkikatetyāha — "asiddha" ityādi | [24.2318.2] "asiddhe pakṣadharmatve yathaiva prativādinaḥ | na heturlabhyate tadvadanvayavyatirekayoḥ || 2318 ||" [24.2318.3] ya eva tūbhayaniścitavācī sa eva sādhanaṃ dūṣaṇaṃ veti nyāyāt yathā pakṣadharmasyānyatarāsiddhau heturduṣṭo bhavati tathā'nvayavyatirekayoranyatarāsiddhau duṣṭa eva | anvayavyatirekayorasiddhayoriti vacanavipariṇāmena sambandhaḥ || 2318 || [24.2318.4] yadyubhayasiddhameva sādhanaṃ dūṣaṇaṃ vā tatkathaṃ bauddhaṃ pratyasiddhayā jātyā vyabhicāro'bhyadhāyi bhavatetyāha — "tatre"tyādi | [24.2319.1] "tatra yadyapyasiddhā syājjātiḥ sādhanavādinaḥ | tāvattathā'pyahetutvaṃ yāvatsā na nirākṛtā || 2319 ||" [24.2319.2] yadyapi bauddhādeḥ sādhanavādino na jātirvipakṣatvena siddhā, tathāpyāśaṅkā na nivarttate | tasyāḥ pratiṣeddhumaśakyatvāt | tataśca saṃdigdhavipakṣavyāvṛttikateti bhāvaḥ || 2319 || [24.2320–2321.1] aparamapi sādhyasādhanayorvikalpāntareṇa dūṣaṇamāha — "kāryā caindriyakatvādā"viti | [24.2320–2321.2] "kāryā caindriyakatvādau kiṃvastviti nirūpaṇā | vyaktibhyo'nanyanānātvabhedābhedeṣu ca sphuṭā || 2320 ||" [24.2320–2321.3] "tatrāsādhāraṇāsiddhasādhyahīnasapakṣatāḥ | vikalpitānusāreṇa vaktavyā vādyapekṣayā || 2321 ||" [24.2320–2321.4] ādiśabdenānityatvaparigrahaḥ | tatra kimātmakamaindriyakatvādīti nirūpaṇā kāryā, kiṃ vyaktibhyo'nanyadāhosvidvyatiriktam, tathā vyatirekapakṣe tadā bhedeṣu ca vicāraṇā kāryā, kiṃ tadvyatiriktaṃ bhinnabhinnamāhosvidabhinnamekameveti yāvat | tatrāvyatirekapakṣe aindriyakatvasya hetorasādhāraṇatā, vyakteravyatirekāt, tatsvarūpavattasyavyaktyantarānugamābhāvāt | vyatirekapakṣe'pi mīmāṃsakasya vyatirekāniṣṭeḥ prativyaktibhinnamabhinnaṃ vā asiddhamityasiddhatā hetoḥ | ataeva bhedābhedapakṣe doṣo noktaḥ | siddhe hi vyatireke tasyāvakāśāt | anityatvasyāpi vyatirekapakṣe sādhyahīnasapakṣatā | dṛṣṭāntasya sādhyavikalateti yāvat | avyatirekapakṣe'pi sādhyahīnataiva dṛṣṭāntasya, vyaktervyaktayantarānugamābhāvāt || 2320 || 2321 || [24.2322–2324.1] idānīṃ prayatnānantarīyatvādityasya hetoranaikāntikatvamāha — "prayatnānantara"mityādi | [24.2322–2324.2] "prayatnānantaraṃ jñānaṃ kṛtakānityasādhanam | yattatrāpyastyanekāntaḥ kṣaṇikavyatirekiṇaḥ(bhiḥ ?) || 2322 ||" [24.2322–2324.3] "pratisaṅkhyā'pratisaṅkhyanirodhavyomabhistribhiḥ | buddhipūrvavināśe hi pratisaṅkhyānirodhadhīḥ || 2323 ||" [24.2322–2324.4] "abuddhipūrvakasteṣāṃ nirodho'pratisaṅkhyayā | tau ca dvāvapyanāśitvādiṣṭāvakṛtakāvapi || 2324 ||" [24.2322–2324.5] prayatnānantaramupalabhyamānatvaṃ hi prayatnānantarīyatvamucyate | tacca vipakṣe'pi hetoranaikāntikatvānna kṛtakānityatvasādhanam | tathāhi bauddhaiḥ pratisaṅkhyānirodho'pratisaṅkhyānirodha ākāśaṃ ceti trividhamasaṃskṛtaṃ vastu kṣaṇikavyatiriktamakṣaṇikaṃ nityaṃ ceṣṭam | tatra cāsya hetorvṛttiriti darśayannāha — "buddhipūrve"tyādi | yo buddhipūrvo ghaṭādīnāṃ vināśaḥ sa pratisaṅkhyānirodhaḥ, yatsvabuddhipūrvaḥ so'pratisaṅkhyānirodha ityeṣā kila bauddhaprakriyā | "teṣā"miti | ghaṭādīnām | "tau ce"ti | pratisaṅkhyā'pratisaṅkhyānirodhau | "akṛtakāvapī"ti | apiśabdānnityāvapi || 2322 || 2323 || 2324 || [24.2325–2328.1] yathā cānayorakṛtakatvanityatve | yathā na tatra hetau vṛttistathā paramatenaivopapādayannāha — "āhu"rityādi | [24.2325–2328.2] "āhuḥ svabhāvasiddhaṃ hi te vināśamahetukam | bhavati hyagnisambandhātkāṣṭhādaṅgārasantatiḥ || 2325 ||" [24.2325–2328.3] "svābhāviko vināśastu jātimātrapratiṣṭhitaḥ | sūkṣmaḥ sadṛśasantānavṛtteranupalakṣitaḥ || 2326 ||" [24.2325–2328.4] "yadā vilakṣaṇo hetuḥ patetsadṛśasantatau | vilakṣaṇena kāryeṇa sthūlo'bhivyajyate tadā || 2327 ||" [24.2325–2328.5] "tenāsadṛśasantāno hetoḥ saṃjāyate yataḥ | tenaivākriyamāṇo'pi(nāśo')bhivyajyate sphuṭaḥ || 2328 ||" [24.2325–2328.6] "ta" iti bauddhāḥ | nanu ca (nāśyate) agninā kāṣṭhaṃ daṇḍena ghaṭa iti nāśahetavo dṛśyante, tatkathamahetukatvamasyetyāha — "bhavati hī"tyādi | vahnyādayo hi tatrāṅgārādipadārthāntarahetutvenānvayavyatirekābhyāṃ niścitā na vināśasya | tasya nisargasiddhatvāt | yadi tarhi svābhāviko nāśaḥ kimiti vahnyādisaṃpātātprāgapi nopalakṣyata ityāha — "sūkṣma" ityādi | sadṛśāparāparotpattervipralabdhā hi mandā nāvasyanti (sūkṣmaṃ nāśam) | sadṛśasantānotpattyā tūtprekṣante (avinaṣṭameva | ) vilakṣaṇo heturmudgarādiḥ | vilakṣaṇaṃ kāryaṃ kapālādi | asyāṃ kilāvasthāyāṃ vināśasya sthūlatvaṃ vyaktībhavati | tenetyādinopasaṃhāraḥ | "asadṛśasantāna" iti | vilakṣaṇaḥ | "heto" "ryata" iti sāmānādhikaraṇyam | "tenaive"ti | hetunā | yata iti yo nirdiṣṭaḥ | tasyābhivyajyata iti pareṇābhisambandhaḥ || 2325 || 2326 || 2327 || 2328 || [24.2329.1] vipakṣavṛttitāṃ hetorupadarśayannāha — "sa mudgare"tyādi | [24.2329.2] "sa mudgaraprahārādiprayatnānantarīyakaḥ | yasmādakṛtako dṛṣṭo hetuḥ syādvyabhicāryataḥ || 2329 ||" [24.2329.3] "sa" iti | dvividho'pi nirodhaḥ, mudgaraprahārādiprayatnānantarajñāno mudgaraprahārādiprayatnānantarīyaka ucyate || 2329 || [24.2330–2331.1] tribhirityuktam | tatra dvābhyāṃ vyabhicāramupadarśya tṛtīyenāpyākāśena vyabhicāramupadarśayannāha — "ākāśamapī"tyādi | [24.2330–2331.2] "ākāśamapi nityaṃ sadyadā bhūmijalāvṛtam | vyajyate tadapohena svananotseca nādibhiḥ || 2330 ||" [24.2330–2331.3] "prayatnānantaraṃ jñānaṃ yadā tatrāpi dṛśyate | tenānaikāntiko heturyaduktaṃ tatra darśanam || 2331 ||" [24.2330–2331.4] "tadapohene"ti | tasya bhūmyādeḥ svananādikaraṇabhūtairapanayena | "tatre"ti | śabde | darśanam — prayatnānantarajñānam || 2330 || 2331 || [24.2332–2334.1] evaṃ hetudoṣānabhidhāya dṛṣṭāntadoṣānvaktukāma āha — "sapakṣo'pī"tyādi | [24.2332–2334.2] "sapakṣo'pi vikalpo'tra śrutyarthe sādhyahīnatā | vyaktilakṣaṇapakṣe'pi jātyanyānanyakalpanā || 2332 ||" [24.2332–2334.3] "anyatve dharmyasiddherno'nanyatvepi parānprati | aviśeṣe'pi nānityaṃ na nityaṃ vastu tanmama || 2333 ||" [24.2332–2334.4] "aṃśo hyetasya jātyākhyo nityo dhvaṃsītaro mataḥ | śabalākāramekaṃ hi vastu prākpratipāditam || 2334 ||" [24.2332–2334.5] sapakṣo dṛṣṭāntaḥ | sa kiṃ śrutya'rtho'bhipretaḥ āhosvidvyaktiḥ | yadi śrutyarthastadā sādhyavikalatā dṛṣṭāntadoṣaḥ | tathāhi — śrutiḥ śabdaḥ | tasyārtho'bhidheyaḥ | sa punaḥ sāmānyaṃ ghaṭatvādi, naca (tacca ?) sarvavādināṃ nityameveṣṭamiti na tatrānityatvasya sādhyadharmasyānugamaḥ | kvacijjātyartha iti pāṭhaḥ | tatra karmadhārayaḥ samāsaḥkāryaḥ | arthastulya eva | atha dvitīyaḥ pakṣastadā'pi tasyā vyakterdṛṣṭāntatveneṣṭāyā jātyanyānanyakalpanā kāryā | kiṃ sā vyaktirjāteranyā, āhosvidananyā | ya(dā'nyā) tadā dṛṣṭāntadharmiṇo mīmāṃsakaṃ pratyasiddhiḥ | nahi mīmāṃsako vaiśeṣikādiva(de)kāntena vyakteranyāṃ jātimicchati | yathoktam— "sthitaṃ naiva tu jātyādeḥ paratvaṃ vyaktito hi na" iti | athānanyapakṣastadā parān bauddhādīnprati dṛṣṭāntadharma(rmya?)siddhiḥ | nahi pare vyakterananyāṃ jātiṃ manyante | atha bhedābhedavikalpamavadhūya ghaṭonidarśanatvenopādīyate, tadā'pyasmānprati sādhyavikalatā dṛṣṭāntasye(ti) nidarśayatrāha — "aviśeṣe'pī"tyādi | "ta"diti | ghaṭavastu | kathamityāha — "aṃśa" ityādi | etasya hi ghaṭavastuno jātisaṃjñako bhāgo nityaḥ | itarastu vyaktisaṃjñako dhvaṃsī — vināśī | syādetatkathamekasya parasparaviruddhaṃ svabhāvadvayaṃ yuktamityāha — "śabalākāra"mityādi || 2332 || 2333 || 2334 || [24.2335.1] punarapi sādhyadharmavikalpamukhena dṛṣṭāntadoṣānvaktukāma āha — "anityate"tyādi | [24.2335.2] "anityatā vikalpyaivaṃ nāśaścetsādhyahīnatā | mamānyasyāṃ tu bhavatāmityeṣā dūṣaṇoktidik || 2335 ||" [24.2335.3] yadyanityatā niranvayavināśalakṣaṇā sādhyatveneṣṭā tadā mama mīmāṃsakasya dṛṣṭānte sādhyavikalatā | na hyasmābhiratyantasamucchedo bhāvānāmiṣṭaḥ, śaktirūpeṇāvasthānāt | yadyapi nāśa iti sāmānyaśabdastathāpi prakaraṇānniranvayavināśātmake'rthaviśeṣe'syavṛttirvijñāyate | anyathā kathaṃ sādhyavikalatāprasaṅgo dṛṣṭāntasya yokṣyate | nanu cānityatvaṃ nāśitvaṃ yadyātyantikamucyetetyādinā anityatā vikalpitaiva, tatkimiti bhūyo'pi vikalpyate | satyam, sā hi pakṣasya doṣodbhāvanārthamidānīṃ tu dṛṣṭāntasyeti viśeṣaḥ | atha na niranvayavināśalakṣaṇā'nityatā'bhipretā kiṃ tvanyaivāvirbhā vatirobhāvalakṣaṇā, atrāha — "anyasyā"miti | anityatāyāmiti sambandhaḥ | "bhavatā"miti | sādhyahīnateti yojanīyam | tatrāpi dṛṣṭāntasyeti śeṣaḥ | nahi bhavadbhirbauddhaiḥ sāṅkhyairiva sānvayo vināśa iṣyate | tasmādṛṣṭāntasya sādhyavikalatā bhavatpakṣe syādityeṣa śabdānityatvasādhanadūṣaṇamārgo viduṣāmākhyātaḥ, anyadapi prājñaiḥ svayamabhyūhya karttavyam || 2335 || [24.2336–2338.1] "padārthe"tyādinā parasya codyamāśaṅkate | [24.2336–2338.2] "padārthapadasambandhanityatve sādhite'pi vā | naiva veda pramāṇatvaṃ vākyārthaṃ prati sidhyati || 2336 ||" [24.2336–2338.3] "samayātpuruṣāṇāṃ hi guṇavṛddhyādivanmatiḥ | niṣkāraṇo'pi sannartho yājñikaiḥ parikalpitaḥ || 2337 ||" [24.2336–2338.4] "apicāsya kathāvattu saṅghātātpauruṣeyatā | nacāptaḥ puruṣo vāsti tena vedāpramāṇatā || 2338 ||" [24.2336–2338.5] viśiṣṭasādhanāvacchinnakriyāviśeṣavidhipratiṣedhalakṣaṇo hi vākyārthaḥ | tatraiva codanāyāḥ pramāṇyaṃ na padārthe | tataśca vedasya prāmāṇye sādhye yatpadapadārthatatsambandhānāṃ trayāṇāmapi nityatvapratipādanaṃ tatprakṛtānupayogi | kiṃ ca — yā yā vākyārthapratipattiḥ sā saṅketaprabhavā, yathā — ādguṇaityādervākyāt guṇavṛddhyādimatiḥ,vākyārthapratipattiśca codanāvākyasamudbhaveti svabhāvahetuḥ | etadeva darśayati — "samayā"dityādi | "guṇavṛddhyādivadi"ti | saptamyarthe vatiḥ | asyaiva samarthanamāha — "niṣkāraṇo'pī"tyādi | niṣkāraṇo'pi nirnibandhano'pi san svotprekṣayā niraṅkuśayā yājñikairājīvikārthamevāgnihotraṃ juhuyātsvargakāma ityādivedavākyārthaḥ parikalpita iti sambhāvyam | kiṃ ca yatsaṅghātarūpaṃ tatpauruṣeyaṃ, yathā nāṭakākhyāyikādikathā, padasaṅghātaśca veda iti svabhāvahetuḥ | tataśca pauruṣeyatvādrathyāpuruṣavākyavadapramāṇaṃ vedaḥ syāt | āptapraṇītatvātpauruṣeyo'pi pramāṇaṃ bhaviṣyatīti cedāha — "na cāpta" ityādi || 2336 || 2337 || 2338 || [24.2339–2340.1] "sambandhe"tyādinā pratividhatte | [24.2339–2340.2] "sambandhākaraṇanyāyādvaktavyā vākyanityatā | dṛṣṭārthavyavahāratvādvṛddhyādau sambhavedapi || 2339 ||" [24.2339–2340.3] "matiḥ sāmayikī vede na tveṣā yujyate yataḥ | svargayāgādisambandhaḥ kena dṛṣṭo hyatīndriyaḥ || 2340 ||" [24.2339–2340.4] padapadārthayoḥ sambandhākaraṇe yo nyāya uktaḥ— "śrotuḥ kartuṃ ca sambandhaṃ vaktā kaṃ pratipadyatā"mityādinā, tata eva vaidikavākyasyāpi nityatā vaktavyā | "samayātpuruṣāṇāṃ hi guṇavṛddhyādivanmati"rityatrānaikāntikatāmāha — "dṛṣṭārthavyavahāratvā"dityādi | adeṅādau dṛṣṭe'rthe guṇādivyavahārātsamayāttatra sambhāvyata eva pratītiḥ, natu vede, svargāderatīndriyatvena samayasya kartumaśakyatvāt || 2339 || 2340 || [24.2341–2342.1] yadyevamānarthakyaṃ tarhi prāptamasyetyāha — "nacānarthakatā tasye"ti | [24.2341–2342.2] "nacānarthakatā tasya tadarthapratyayodayāt | saṅghātatvasya vaktavyamīdṛśaṃ pratisādhanam || 2341 ||" [24.2341–2342.3] "vedasyādhyayanaṃ sarvaṃ gurvadhyayanapūrvakam | vedādhyayanavācyatvādadhunādhyayanaṃ yathā || 2342 ||" [24.2341–2342.4] "tasye"ti | vedasya | saṅghātatvādityatrāpi sādhane pratisādhanenānaikāntikatāmeva darśayannāha — "saṅghātatvasye"tyādi || 2341 || 2342 || [24.2343.1] nanu ca bhāratādhyayane'pi śakyamevaṃ vaktum, yadbhāratādhyayanaṃ tatsarvaṃ gurvadhyayanapūrvakaṃ yathedānīntanamiti | na caivaṃ śakyate karttum | tasmāttadvadanaikāntikatā pratisādhanasyetyāśaṅkyāha — "bhārate'pī"tyādi | [24.2343.2] "bhārate'pi bhavedevaṃ kartṛsmṛtyā tu bādhyate | vede tu tatsmṛtiryāpi sā'rthavādanibandhanā || 2343 ||" [24.2343.3] bhārate'pi bhavedevaṃ prasañjanaṃ, tatra karttā vyāsaḥ smaryata iti tayā kartṛsmṛtyā pratijñārthasya bādhitatvādaprasaṅgaḥ | vede tu na smṛtiḥ | karturiti śeṣaḥ | nanu ca vede'pi karttā smaryata eva | yathā— "agnirāvaścakruḥ sāmāni sāmagirau bhagavati kapotake adharvānāṅgirasa" ityata āha — "yāpi sā'rthavādanibandhane"ti | yāpi vedekartuḥ smṛtiḥ sā'rthavādanibandhanā — arthaparaṃ vacanamarthavādaḥ, tannibandhanaṃ yasyāḥ sā tathoktā | tathāhi cakruriti na karaṇārthaparaḥ karotiḥ | kiṃ tarhi smaraṇārthaḥ | cakruḥ — smṛtavanma ityarthaḥ || 2343 || [24.2344–2345.1] kathamayamartho'vasita ityāha — "atītānāgatā"vityādi | [24.2344–2345.2] "atītānāgatau kālau vedakāraviyoginau | kālatvāttadyathā loke (kālo ?) varttamānaḥ samīkṣyate 2344" [24.2344–2345.3] "brahmādayo na vidyānāṃ karttāra iti gamyatām | puruṣatvādihetubhyastadyathā prākṛtā narāḥ || 2345 ||" [24.2344–2345.4] pramāṇadvayaṃ sugamam || 2344 || 2345 || [24.2346–2350.1] "tataśce"tyādinā prakṛtaṃ sakalamupasaṃhṛtya pramāṇayati | [24.2346–2350.2] "tataśca gamyatāṃ vyaktamamṛṣā vaidikaṃ vacaḥ | svārthe vakranapekṣatvātpadārthe padabuddhivat || 2346 ||" [24.2346–2350.3] "tatkṛtaḥ pratyayaḥ samyagyadayaṃ nityavākyajaḥ | vākyasvarūpaviṣayapratyayastadbhavo yathā || 2347 ||" [24.2346–2350.4] "codanāvākyajanitapratyayasya pramāṇatā | āptavākyasamudbhūtapratyayasyeva siddhyati || 2348 ||" [24.2346–2350.5] "yato'yaṃ pratyayastāvadanāptākṛtavākyajaḥ | kālāvasthādibhede'pi visaṃvādo'sya nāsti yat || 2349 ||" [24.2346–2350.6] "pramāṇe'va sthite vede śiṣyācāryaparamparā | (anādiḥ kalpyamānā'pi) nirdoṣatvāya kalpate || 2350 ||" [24.2346–2350.7] yadyatra kartṛbhūtavakranapekṣaṃ jñānamutpādayati, tattatra mṛṣā na bhavati, yathā padārthe padaṃ, kartṛbhūtapuruṣavakranapekṣaṃ svārthe pratyayamutpādayati vedavākyamiti vyāpakaviruddhopalabdhiḥ | kartṛbhūtapuruṣasāpekṣajñānotpādakatvena mṛṣātvasya vyāptatvāt | tadviruddhaṃ ca svārthe vakranapekṣatvam | "padabuddhiva"diti | padānāmavisaṃvādipratyayanimittatvapradarśanaparametat | natu padabuddhirdṛṣṭāntatvenābhipretā | kiṃ tarhi ? | padānyeva | tathāhyatra śabdātmakaḥ sādhyadharmī, tasya cāvisaṃvādijñānotpattinimittatvenāmṛṣātve sādhye tathābhūta eva dṛṣṭāntadharmī nyāyyaḥ | anyathā sādhyavikalatā dṛṣṭāntasya syāt | tathā'paraḥ prayogaḥ — yo nityavākyajanitaḥ pratyayaḥ sa yathārthatvena samyak, yathā vākyasvarūpaviṣayaḥ, nityavākyajanitaścāgnihotrādeḥ svargādisaṃsiddhiniścaya iti svabhāvahetuḥ | pūrvaṃ vistareṇa nityatvasya pratipāditatvānnāsiddho hetuḥ | codanetyādi pūrvameva vyākhyātam | tathā'parau prayogau — yo'nāptāpraṇītavākyajanitaḥ pratyayo(ya)ścadeśakālanarāvasthābhedādau visaṃvādarahitaḥ sa pramāṇam, yathā''ptavākyajanitaḥ pratyayaḥ, tathā cāyaṃ codanāvākyajanitaḥ pratyaya iti svabhāvahetuḥ | prathamasya hetornāsiddhiḥ | vistareṇāpauruṣeyatvasya prasādhitatvāt | nāpi dvitīyasya | yathoktam — "naca svargakāmo yajetetyato vacanātsaṃdigdhamavagamyate, bhavati vā svargo na vā bhavatīti | nacāsaṃdigdhamavagamyamānamidaṃ mithyā syāt | yo hi janitvā pradhvaṃsatenaitadevamiti sa mithyāpratyayo na caiṣa kālāntare avasthāntare puruṣāntare vā viparyeti tasmādavitatha" iti | tasmātsiddhamālokavatsarvalokasādhāraṇo dharmādivyavasthāhetuḥ svata eva pramāṇaṃ veda iti | tataśca cittamātratādinayo yo bauddhādibhirvarṇyate so'yukta iti sthitam || 2346 || 2347 || 2348 || 2349 || 2350 || [24.2346–2350.8] nanu yadi svata eva pramāṇamālokavatsarvasādhāraṇo vedaḥ kimiti kecittatra bauddhādayo vipratipadyante | nahi tānprati tasyāprāmāṇyaṃ yuktamityāśaṅkyāha — "tasmā"dityādi | [24.2351.1] "tasmādālokavadvede sarvalaukikacakṣuṣi | ulūkavatpratīghātaḥ kilānyeṣāmadharmajaḥ || 2351 ||" [24.2351.2] yathā kila paṭutarakiraṇanikaraprotsāritasakalatimiraprasare savitari sakalajanasādhāraṇacakṣuṣi ca samantādbhātyapi svakarmāparāvā(dhā?)nurūpāsaṃjñāpaṭutaralocanasyolūkāderna rūpamavatarati darśanapatham, evamadharmatimiropahatabuddhilocanāḥ pratihatimevāsādayanti sthite'pi sakalalokaikacakṣuṣi vede śākyādaya iti | kilaśabdo'rucisūcakaḥ || 2351 || [24.2352.1] tāmevābhivyanakti — "sarvameta"dityādi | [24.2352.2] "sarvametaddvijātīnāṃ mithyāmānavijṛmbhitam | ghuṇākṣaravadāpannaṃ sūktaṃ naiṣāṃ hi kiñcana || 2352 ||" [24.2352.3] "ghuṇākṣarava"diti | kākatālīyanyāyenāpītyarthaḥ || 2352 || [24.2353.1] tatra yaduktaṃ yanmithyātvahetudoṣasaṃsargarahitaṃ tadavitathajñānakāraṇamityādi | tadatrahetostāvatsiddhatvamabhyupagamyānaikāntikatāmudbhāvayannāha — "kartaryasatyapī"tyādi | [24.2353.2] "kartaryasatyapi hyeṣā naiva satyārthatāṃ vrajet | taddhetuguṇavaikalyāddoṣābhāve mṛṣārthavat || 2353 ||" [24.2353.3] "eṣe"ti | śrutiḥ | yathā rāgādiyukto mṛṣāvādī dṛṣṭa ityanvayavyatirekābhyāṃ girā mithyātvahetavo doṣā niścitāstathā kṛpādiguṇayuktaḥ satyavāk dṛṣṭa iti kṛpādayo guṇāḥ satyatvahetava iti | tataśca kāraṇanivṛttyā mithyātvavatsatyatvamapi nivartteta | satyapyapauruṣeyatve satyatvaṃ na siddhyatya(to')naikāntikatā hetoḥ || 2353 || [24.2354.1] atha guṇanivṛttiḥ kathaṃ niścitetyāha — "guṇāḥ santī"tyādi | [24.2354.2] "guṇāḥ santi na santīti pauruṣeyeṣu śaṅkyate | ānarthakyamataḥ prāptaṃ guṇāśaṅkaiva nāsti naḥ || 2354 ||" [24.2354.3] yadeva doṣābhāve kāraṇaṃ bhavatā'bhyadhāyi tadeva satyatvahetuguṇābhāve'pīti darśayati || 2354 || [24.2354.4] "ata" ityādinopasaṃhṛtya, kāraṇānupalabdhyā satyatvamithyātvayorabhāvaprasaṅgaṃ darśayati | [24.2355.1] "ataḥ satyatvamithyātvahetūnāṃ naca saṃśrayāt | prajñādayā'kṛpādīnāmabhāvānnāsti taddvayam || 2355 ||" [24.2355.2] tatra prajñādayaḥ satyatvahetavo mithyātvahetavastvakṛpādaya iti yathākramaṃ sambandhaḥ | "dvaya"miti | satyatvamithyātve || 2355 || [24.2356–2357.1] dvayābhāve sati yatprasajyate taddarśayati — "ānarthakya"mityādi | [24.2356–2357.2] "ānarthyakyamataḥ prāptaṃ ṣaḍapūpādivākyavat | arthāścetsampratīyante kriyākārakayoginaḥ || 2356 ||" [24.2356–2357.3] "eṣā syātpuruṣākhyānādurvaśīcaritādivat | pratipattiratādarthye'pyasya prakṛtitastava || 2357 ||" [24.2356–2357.4] ṣaḍapūpā daśa dāḍimānītyādyunmattakavākyavadānarthakyaṃ vedasya prāptam | nanu cānarthakyaṃ vedasya sādhayato bauddhasya dṛṣṭabādhā pratijñāyā bhavet | tathā hyagnihotrātsvargo bhavatītyato vākyādarthapratītiḥ pratyakṣamanubhūyate | sā kathamapohyata ityāśaṅkya parasya vacanāvakāśaṃ pariharati — "eṣe"tyādi | evaṃ manyate — yadi hi svātantreṇānarthakyaṃ vedasya sādhyeta tadā syātpratijñābādhā, yāvatā prasaṅgāpādanametatkriyate | na ca tatra prasaṅgena pratijñābādhāsambhavaḥ, tatra pratijñāyamānasyābhāvāt | kevalaṃ parasyaiva vyāpakadharmanivṛttyāpi vyāpyanivṛttimanicchato'niṣṭāpattyā vacanavyāghātaḥ pratipādyate | nāpi dṛṣṭabādhā | tathāhi — puruṣavyākhyānavaśādeṣā pratītirbhavedanarthakādapi vedāt | yathā kenacidagnihotrātsvargo bhavatītyādivedavākyasya bharatorvaśyādicaritamanenābhidhīyata ityasminnarthe'nabhijñāya vyākhyāte paścāttasya tato vākyāttadarthapratītirbhavatyeva | naca tattenārthenārthavat | tadvadiyamarthapratītiḥ prakṛtyā nirarthakādapi vedādbhavediti kuto dṛṣṭabādhā pratijñāyāḥ || 2356 || 2357 || [24.2358.1] kiñca — bhavatu nāma mithyātvahetordoṣasyaiva nivṛttirna guṇasya, tathāpi hetoranaikāntikatvamanivāryameveti darśayannāha — "doṣābhāve'pī"tyādi | [24.2358.2] "doṣābhāve'pi satyatvaṃ na siddhyatyanyabhāvataḥ | ānarthakyākhyamapyasti tasmādrāśyantaraṃ param || 2358 ||" [24.2358.3] yadi hi satyatvamithyātvavyatirekeṇa śabdānāṃ rāśyantaraṃ na syāt, tadaikarāśyabhāve dvitīyarāśisadbhāvo nāntarīyakaḥ syāt | yadā tvānarthakyamapi tṛtīyaṃ rāśyantaramasti, tadā na mithyātvanivṛttyā satyatvaniścayo'parasyāpi tṛtīyasyānarthakasyāvinivṛtteḥ || 2358 || [24.2359–2361.1] "atha satyārthavijñānajanmaśaktaḥ svataḥ sthitaḥ | vedo naranirāśaṃsaḥ satyārthoyamato mataḥ || 2359 ||" [24.2359–2361.2] "yadyevaṃ sarvadā jñānaṃ nairantaryeṇa tadbhavet | sadā'vasthitahetutvāttadyathābhimate kṣaṇe || 2360 ||" [24.2359–2361.3] "ekavijñānakāle vā tajjanyaṃ sakalaṃ bhavet | śaktaṃ hetutayā yadvattadvijñānaṃ vivakṣitam || 2361 ||" [24.2359–2361.4] syādetat — yadi vede kṛpādiguṇahetukaṃ satyatvamabhyupagataṃ syāttadā guṇānāṃ puruṣāśritatvena puruṣanivṛttyā nivṛttau satyāṃ mithyātvavatsatyatvamapi nivartteta | yāvatā svataḥprāmāṇyādvedasya prakṛtyaiva satyārthajñānahetutvaṃ natu punarguṇakṛtaṃ tena nānaikāntikatā hetoḥ, nāpyānarthakyaprasaṅgo vedasyetyetat | parasyottaramāśaṅkya pariharannāha — "yadyeva"mityādi | yathaiva hi prakṛtyā'rthavattvamasya vedasya tathā mithyātvamapi sambhāvyata ityanaikāntikataiva hetorityabhiprāyaḥ | etacca paścādabhidhāsyati | prakṛtyā ca jñānahetutve sarvadā yugapacca tadbhāvijñānaṃ prāpnotyavikalakāraṇatvāditi kathamānarthakyāprasaṅgaḥ | prayogaḥ — yadā yadavikalakāraṇaṃ tattadā bhavatyeva, yathā — abhimatakṣaṇāvasthāyāṃ agnihotrādivākyasambhūtaṃ jñānam, avikalakāraṇaṃ ca vedavākyahetukaṃ sarvajñānaṃ sarvasyāmavasthāyāmiti svabhāvahetuḥ || 2359 || 2360 || 2361 || [24.2362.1] yugapajjñānaprasaṅgapakṣe ca doṣāntaramāha — "tataḥ para"mityādi | [24.2362.2] "tataḥ paramato jñānajanmaśaktiparikṣayāt | na nityaḥ syādayaṃ vedaḥ śaktau vā dhīḥ punarbhavet || 2362 ||" [24.2362.3] tathāhi — yadi yugapadaśeṣajñānānyutpādyottarakālaṃ tato jñānotpādanaśakteḥ parihīyate vedastadā śakterātmabhūtāyāḥ parikṣayāt kṣayī prāpnoti | atha na parihīyatetadottarakālaṃ punarapi jñānotpattiprasaṅga iti na kathañcinnityasyārthakriyāsāmarthyam || 2362 || [24.2362.4] "athāpī"tyādinā yadavikalakāraṇamityasya hetorasiddhatāmāśaṅkate | [24.2363.1] "athāpi sahakārīṇi vyākhyādīni vyapekṣate | teṣāṃ ca kramasadbhāvāttadvijñānaṃ kramīṣyate || 2363 ||" [24.2363.2] vyākhyādīnītyādiśabdena saṅketādiparigrahaḥ | "teṣāṃ ce"ti | vyākhyādīnām || 2363 || [24.2364.1] "naiva"mityādinā pariharati | [24.2364.2] "naivaṃ tasya hi śaktasya vyapekṣā kīdṛśī bhavet | tadyogātsa samarthaścennityatāśeha kā tava || 2364 ||" [24.2364.3] asamartho hi paramapekṣeta tataḥ samarthasvabhāvotpādalipsāyām | yastu samarthastasya na kiñcitsvabhāvavaikalyamastīti kīdṛśī tasya vyapekṣā | atha prāgasamarthaḥ sahakārikāraṇayogātpaścātsamartho bhavatītyabhyupeyate, tadā jahatu bhavanto vede nityatāśām || 2364 || [24.2365.1] kathamityāha — "prāgaśakta" ityādi | [24.2365.2] "prāgaśaktaḥ samarthaśca yadi taiḥ kriyate punaḥ | prasaktaḥ pauruṣeyo'yaṃ jñānāṅgaṃ hi narāśrayāt || 2365 ||" [24.2365.3] śakteravyatirekāditi bhāvaḥ | vyatireke tu sambandhāsiddhervedasyākārakatvaprasaṅgaḥ,śaktereva kāryotpatteriti vācyam | "jñānāṅga"miti | jñānasyāṅgaṃ yo bhavati vedaḥ sa narāśrayājjātaḥ, vedasvarūpaṃ ca narāśrayājjātaṃ, tacca vedāvyatirekāt, so'pi jāta eva || 2365 || [24.2366–2368.1] kiñca — na kevalaṃ parāpekṣāyāmanityatvaprasaṅgaḥ, apauruṣeyatvakalpanā ca vyarthā prāpnotīti darśayannāha — "nahī"tyādi | [24.2366–2368.2] "nahi tāvatsthito'pyeṣa jñānaṃ vedaḥ karoti naḥ | yāvanna puruṣaireva dīpabhūtaiḥ prakāśitaḥ || 2366 ||" [24.2366–2368.3] "tataścāpauruṣeyatvaṃ bhūtārthajñānakāraṇam | na kalpyaṃ jñānametaddhi puṃvyākhyānātpravarttate || 2367 ||" [24.2366–2368.4] "satyapyeṣā nirarthā'to vedasyāpauruṣeyatā | yadiṣṭaṃ phalamasyā hi jñānaṃ tatpuruṣāśritam || 2368 ||" [24.2366–2368.5] yathārthajñānārthamasyāpauruṣeyatā kalpyate | sā ca kalpanā'pi na puruṣanirapekṣā tajjñānotpādane samartheti vyarthā tatkalpanā | puruṣā eva pramāṇabhūtāḥ praṇetāro yathārthajñānakāraṇaṃ santu | kimidānīmapauruṣeyatayā siddhopasthāyinyā || 2366 || || 2367 || 2368 || [24.2369.1] atha mābhūdanityatvaprasaṅgo'pauruṣeyatvakalpanāyāśca vyarthateti sarvadaiva śakto vedo'bhyupagamyate tadā pūrvavaddoṣaprasaṅga iti darśayati — "śaktaśce"dityādi | [24.2369.2] "śaktaścetsarvadaivāyaṃ tatkimanyadapekṣate | śaktaikahetubhāve tu jñānaṃ syādeva tena vaḥ || 2369 ||" [24.2369.3] syādetat — puruṣāpekṣāyāṃ nāpauruṣeyatā vyarthāyate | yathāvasthita evārthaḥ puruṣaiḥ prakāśyate nāpūṃrvaḥ kriyate | apūrvakaraṇe hi svātantryameṣāmabhyupagataṃ syāt | tataśca rāgādibhirupaplutā viparītārthāṃ śrutimāracayantaḥ kena pratibadhyeran | tadetadvyākhyāyāmapi puruṣaiḥ kriyamāṇāyāṃ doṣajātaṃ samānamiti darśayannāha — "svatantrā" ityādi | [24.2370–2371.1] "svatantrāḥ puruṣāśceha vede vyākhyāṃ yathāruci | kurvāṇāḥ pratibaddhuṃ te śakyante naiva kenacit || 2370 ||" [24.2370–2371.2] "mohamānādibhirdoṣairato'mī viplutāḥ śruteḥ | viparītāmapi vyākhyāṃ kuryurityabhiśaṅkyate || 2371 ||" [24.2370–2371.3] api ca na vedārthasyātīndriyārthasya kaścitsvātantryeṇa parijñātā naro'bhyupagato yo vedārthamākhyāsyati | tathāhi vedārthaparijñānadvāreṇātīndriyārthadarśitvamasya na svātantryeṇa, vedārthaparijñānaṃ tano(tu nā ?)tīndriyārthadarśitvamantareṇeti vyaktamavataratinitarāmitaretarāśrayatvamiti darśayannāha — "nacātīndriyadṛgi"tyādi | [24.2372–2373.1] "nacāntīndriyadṛkteṣāmiṣṭa eko'pi mānavaḥ | svargayāgādisambandhajñānaṃ naiva hyacodanam || 2372 ||" [24.2372–2373.2] "yasmādatīndriyārthānāṃ draṣṭā sākṣānna cāsti vaḥ | vacanena hi nityena yaḥ paśyati sa paśyati || 2373 ||" [24.2372–2373.3] avidyamānā codanā asyetyacodanaṃ jñānam | codanānirapekṣamiti yāvat | atra kāraṇamāha — "yasmā"diti | etadapi kathamityāha — "vacanene"tyādi | taduktam "tasmā datīndriyārthānāṃ sākṣāt draṣṭā na vidyate | vacanena tu nityena yaḥ paśyati sa paśyatīti" || 2372 || 2373 || [24.2374.1] syādetadveda eva svayaṃ puruṣavyāpāramanapekṣyāsmai puruṣāya sa(sva?)marthamāvedayiṣyate | tenetaretarāśrayatvaprasaṅgo nāvataratītyāha — "veda" ityādi | [24.2374.2] "vedo naraṃ nirāśaṃso brūte'rthaṃ na sadā svataḥ | andhāttayaṣṭitulyāṃ tu puṃvyākhyāṃ samapekṣate || 2374 ||" [24.2374.3] nahi prathamaśruto'samayajñasya svayaṃ sa(sva?)marthamāvedayate vedaḥ | kinnāma kuruta ityāha — "andhātte"tyādi | andhairāttā gṛhītā (yaṣṭiḥ) tayā tulyeti vigrahaḥ || 2374 || [24.2375.1] apekṣatāṃ ko doṣa ityāha — "sa taye"tyādi | [24.2375.2] "sa tayā kṛṣyamāṇaśca kuvartmanyapi sampatet | tato nālokavadvedaścakṣurbhūtaśca yujyate || 2375 ||" [24.2375.3] "sa iti" | vedaḥ | "taye"ti | puṃvyākhyayā | "kuvartmanyapi sampate"diti | viparītārthaprakāśanāt | tataśca yaduktam — "tasmādālokavadvede sarvalokaikacakṣuṣi | naiva vipratipattavyamiti" tadanupapannam || 2375 || [24.2376.1] "svatantrasye"ityādinā prakṛtamupasaṃharati | [24.2376.2] "svatantrasya ca vijñānajanakatve sati sphuṭam | prāmāṇyamapi naivāsya sambhāvyaṃ puruṣekṣaṇāt || 2376 ||" [24.2376.3] śaktasya hi na puruṣāpekṣayā jñānajanakatvaṃ yuktamiti pratipāditam | bhavatu nāma puruṣāpekṣayā śaktasyāpi jñānajanakatvaṃ tathāpi — puruṣāpekṣayā jñānajanakatve'pi,prāmāṇyamasya sphuṭaṃ na sambhāvyamiti padārthayojanā | apiśabdo bhinnakramaḥ jñānajanakatvesatītyasyānantaraṃ draṣṭavyaḥ || 2376 || [24.2377.1] asyaivārthaṃ vyaktīkurvannāha — "yathārthabodhe"tyādi | [24.2377.2] "yathārthabodhahetutvātprāmāṇyaṃ hyavakalpate | puṃvyākhyāpekṣaṇe cāsya na sādhvī mānakalpanā || 2377 ||" [24.2377.3] "na sādhvī mānakalpane"ti | "sa tayā kṛṣyamāṇaśca kuvartmanyapi sampate"dityanena pūrvamasādhutvasya pratipāditatvāt || 2377 || [24.2377.4] tataśca, yaduktam — "pramāṇe'vasthite vede śiṣyācāryaparamparā | anādiḥ kalpyamānāpi nirdoṣatvāya kalpate" iti tadayuktamiti darśayannāha — "ittha"mityādi | [24.2378.1] "itthaṃ māne'sthite vede śiṣyācāryaparamparā | anādiḥ kalpyamānā'pi nādoṣatvāya yujyate || 2378 ||" [24.2378.2] asthita ityakārapraśloṣo'nudraṣṭavyaḥ || 2378 || [24.2379.1] kathaṃ na yujyata ityāha — "yasmādeko'pī"t | [24.2379.2] "yasmādeko'pi tanmadhye naivātīndriyadṛgmataḥ | anādiḥ kalpitā'pyeṣā tasmādandhaparamparā || 2379 ||" [24.2379.3] yadi nāmāndhaparamparā jātā, tataḥ kimityāha — "andhenāndha" ityādi | [24.2380.1] "andhenāndhaḥ samākṛṣṭaḥ samyagvartma prapadyate | dhruvaṃ naiva tathā'pyasyā viphalā'nādikalpanā || 2380 ||" [24.2380.2] yathoktaṃ śābare bhāṣye— "naivaṃjātīkeṣvartheṣu puruṣavacanaṃ prāmāṇyamupaiti, andhānāmiva vacanaṃ rūpaviśeṣeṣvi"ti || 2380 || [24.2381.1] evamanāditvaṃ śiṣyaparamparayā siddhamabhyupagamya doṣa uktastadapi na siddhamiti darśayannāha — "parata" ityādi | [24.2381.2] "parato vedatattvajñā manuvyāsādayo'pi ca | tairevāracito nāyamartha ityatra na pramā || 2381 ||" [24.2381.3] "na prame"ti | atyantaparokṣatvāt || 2381 || [24.2382–2383.1] syādetat — nāvitathajñānahetutvādapauruṣeyatvena prāmāṇyamiṣṭam, kiṃ tarhi ? satyārthānnityācchabdārthasambandhamātrat | navā (sa cā ?) pauruṣeyatāyāṃ satyāṃ bhavatītitadatrāpyanaikāntikameva | ko hyatra niyame heturyadapauruṣeyeṇa satyārthena bhavitavyamiti | bhavaṃtu nāma tathā'pi doṣa eveti darśayannāha — [24.2382–2383.2] "satyārthanityasambandhamātrātprāmāṇyamastu vā | atīndriyaṃ tu taṃ yogaṃ naiva kaścidvyavasyati || 2382 ||" [24.2382–2383.3] "atīndriyā yataste'rthāstatstho yogo'pyatīndriyaḥ | anatyakṣadṛśaḥ sarve narāścaite svatassadā || 2383 ||" [24.2382–2383.4] satyārthaścāsau nityasambandhaśceti vigrahaḥ | kalpito hi nityaḥ sambandhaḥ, yadya sāvarthapratītiheturna bhavettadā vyarthā tatkalpanā | nacānyattasya rūpamanyatrārthapratītijanakatvāt | iyāneva hi sambandhasya vyāpāro yadarthapratītijananam,tadakurvāṇaḥ kathaṃ sambandhaḥ syāt | nāpyasau sattāmātreṇārthapratītihetuḥ kiṃ tarhi ?, jñātaḥ sana, anyathā hyagṛhītasamayasyāpi tataḥ pratītirbhavet, na cāsau jñātuṃ kenacicchakyate, sambandhinaḥ svargāderatīndriyatvena tasyāpyatīndriyatvāt | atīndriyārthadarśinastarhi taṃ jñāsyantīti cedityāha — "anatyakṣadṛśa" ityādi | taduktam— "tasmādatīndriyārthānāṃ sākṣāddraṣṭā na vidyate | vacanena tu nityena yaḥ paśyati sa paśyati ||" itianatyakṣadṛśaḥ — atīndriyārthādarśitaḥ || 2382 || 2383 || [24.2384.1] śrutireva svayamāvedayiṣyatīti cedāha — "ayaṃ mame"tyādi | [24.2384.2] "ayaṃ mamārthasambandha ityāha ca na sā śrutiḥ | naraklṛpto'rthayogastu pauruṣeyānna bhidyate || 2384 ||" [24.2384.3] na hyete bhavanto brāhmaṇā mamāyamartho gṛhyatāmityāhūya pravṛddhatarakāruṇyaḥ puṇyaikapravaṇacetāḥ parahitanirataḥ sanvadānya iva brāhmaṇebhyaḥ svayaṃ svamarthamarpayati vedapuruṣaḥ | tarhi svayamevotprekṣiṣyanta ityāha — "naraklṛpta" ityādi || 2384 || [24.2385.1] tamevābhedaṃ darśayati — "tadyathe"tyādi | [24.2385.2] "tadyathā pauruṣeyasya śaṅkyate viparītatā | narairutprekṣitasyāpi sā śaṅkyaiva na kiṃ bhavet || 2385 ||" [24.2385.3] api nāma saṅkīrṇamarthaṃ jānīyāmiti saṅkarahetuḥ puruṣo'pākīrṇe yathā puruṣaiḥ svayaṃ prayuktāḥ śabdāḥ saṅkīryante (?) tathā tairupakalpitārthā apīti ko'tra viśeṣaḥ | "se"ti | viparītatā | "śaṅkye"ti | śaṅkanīyā || 2385 || [24.2386.1] pūrvamaprāmāṇyādvedasya śiṣyācāryaparamparākalpanā vyartheti pratipāditam, idānīṃ bhavatu nāma nityasambandhadvāreṇa prāmāṇyam, ubhayathā śiṣyācāryaparamparopakalpanāvyarthetyupadarśayati — "māne sthite'pī"tyādi | [24.2386.2] "māne sthite'pi vede'taḥ śiṣyācāryaparamparā | anādiḥ kalpitā'pyeṣā saṃjātā'ndhaparamparā || 2386 ||" [24.2386.3] yaduktam — "narairutprekṣitasyāpi sā śaṅkaiva na kiṃ bhavet" iti, atra paro'sambhavamāśaṅkāyā darśayati — "nanvi"tyādi | [24.2387–2388.1] "nanvārekādinirmuktā svargādau jāyate matiḥ | agnihotrādivacaso niṣkampādhyakṣabuddhivat || 2387 ||" [24.2387–2388.2] "nāvalambeta tāṃ kurvankathaṃ vedaḥ pramāṇatām | na hyato vacanādarthaṃ saṃdigdhaṃ vetti kaścana || 2388 ||" [24.2387–2388.3] ārekaḥ — saṃśayaḥ | ādiśabdena viparyāso gṛhyate | yathoktaṃ bhāṣye śābare — "na ca svargakāmo yajetetyato vacanātsaṃdigdhamavagamyante — bhavati vā svargo na vā bhavatīti | na ca viniścitamavagamyamānamidaṃ mithyā syāt | yo hi janitvā pradhvaṃsate naitadevamiti sa mithyāpratyayaḥ | na caiṣa deśāntare kālāntare viparyeti | tasmādavitatha" iti | anyathā hi pratyakṣaṃ sphuṭatsphuliṅgaprakaraprasaroparuddhāntarālamakṛśakṛśānurāśimanubhavato'pi bhavataḥ kimiti saṃśayadolāvilolaṃ mano na bhavet | tataśca na kiñcidapi te pramāṇaṃ syāditi parasyābhiprāyaḥ | prayogaḥ — yaḥ saṃśayaviparyāsarahitaḥ pratyayaḥ sa prekṣāvatāṃ pramāṇavyavahāraviṣayaḥ, yathā — vahnāvabhrāntacetaso dāhapākādyarthinastanniścayahetuḥ pratyayaḥ, saṃśayaviparyāsarahitaścāgnihotrādivākyodbhavaḥ pratyaya iti svabhāvahetuḥ | "nāvalambete"ti | pramāṇatāmityanena sambandhaḥ | "tāṃ kurva"nniti | matim || 2387 || 2388 || [24.2389–2390.1] "naiva"mityādinā pratividhatte | [24.2389–2390.2] "naivaṃ saṃśayasaṃjāterviparītānyavākyavat | prekṣāvanto hi naiteṣāṃ bhedaṃ paśyanti kañcana || 2389 ||" [24.2389–2390.3] "nātīndriye hi yujyete sadasattāviniścayau | niścayo vedavākyāccedanyādṛgna kimanyataḥ || 2390 ||" [24.2389–2390.4] yadi tāvatprekṣāvatāṃ saṃśayādirahitaḥ pratyayo vedavākyādbhavatīti hetvarthastadā hetorasiddhatā | tathāhi prekṣāvatāmagnihotrātsvargo na bhavatītyato viparītānyavākyādivāgnihotrātsvargo bhavatītyato'pi saṃśayaḥ samāna eva, atīndriye'rthe sadasattāniścayakāraṇābhāvādarthasaṃvādasyobhayatrāpyanupalambhāt | "viparītānyavākyava"diti | saptamyantādvatiḥ | athāpi syādvedavākyādeva niścayo bhavati tatkimanyena kāraṇena paryeṣitenetyata āha — "anyādṛgi"tyādi | vedārthaviparītārthādhyavasāyī niścayaḥ | "anyata" iti | pauruṣeyāt | kiṃ na bhavati — bhavatyeveti yāvat | tataśca sā'pi pramāṇaṃ syādubhayorapi tadānīṃ bādhā'nupalambhenāviśeṣāt || 2389 || 2390 || [24.2389–2390.5] atha prekṣāvatāṃ śrotriyāṇāmakampyo jāyate pratyaya ityato nāsiddhatā hetoriti cet, jāyatāṃ tathāpi yadi nāmāsiddhatā na bhavet, anaikāntikatā tu durvāreti darśayati — "śrotriyāṇā"mityādi | [24.2391–2393.1] "śrotriyāṇāṃ tu niṣkampā buddhireṣopajāyate | śraddhāvivaśabuddhīnāṃ sā'nyeṣāmanyataḥ samā || 2391 ||" [24.2391–2393.2] "tathāhi saugatādīnāṃ dhīrakampopajāyate | apāyāduḥkhasambhūtiryāgātprāṇivadhānvitāt || 2392 ||" [24.2391–2393.3] "asyāśca na dhiyaḥ kācidbādhā samprati dṛśyate | kvacitkadācicchaṅkyā cedvedavākye'pi sā samā || 2393 ||" [24.2391–2393.4] "se"ti | akampā buddhiḥ | "anyeṣā"miti | bauddhādīnām | "anyata" iti yāgātprāṇivadhāśritāpāyaduḥkhasambhūtirityato vākyāt | etadeva darśayati — "tathā hī"tyādi | subodham || 2391 || 2392 || 2393 || [24.2394–2397.1] bhūyo'pyanaikāntikatāmapauruṣeyatvasya darśayati — "narecche"tyādi | [24.2394–2397.2] "narecchādhīnasaṅketanirapekṣo yadi svayam | vedaḥ prakāśayetsvārthaṃ pramāṇaṃ yujyate tadā || 2394 ||" [24.2394–2397.3] "tadā hi mohamānādidoṣopaplutabuddhibhiḥ | anyathā''khyāyamāno hi(pi?)nijamarthaṃ na muñcati || 2395 ||" [24.2394–2397.4] "yasmāttadviṣayāmeva dhiyamutpādayatyaram | na tviṣṭaṃ puruṣairarthamaparaṃ dyotayatyayam || 2396 ||" [24.2394–2397.5] "narecchāyāstvapekṣāyāṃ pauruṣeyānna bhidyate | dyotanaṃ hi tadāyattaṃ viparyastā'pi sā bhavet || 2397 ||" [24.2394–2397.6] icchāyāḥ svātantryāttadadhīnasaṅketasāpekṣasya vedasya svārthaprakāśane neṣṭārthaprakāśanaṃ syānniyamābhāvāt, yadā tu tannirapekṣo vedo'rtha bodhayettadā pramāṇaṃ yujyeta, puruṣavyākhyāmanādṛtya kṣiprataraṃ svārthapratītijananāt, anyathā vyākhyāyamānasyāpi cakṣurādivatprakṛtyaiva svārthaprakāśanāparityāgāditi samudāyārthaḥ | "ākhyāyamāna" iti | vyākhyāyamānaḥ | "ara"miti | kṣipram | jhagitīti yāvat | "viparyastā'pi se"ti | narecchā || 2394 || 2395 || 2396 || 2397 || [24.2394–2397.7] bhavatu nāma svābhāviko'rthasambandho'pauruṣeyatvena vedasya, tathāpi neṣṭasiddhirityanaikāntikatāmeva samarthāyamāna āha — "api ce"tyādi | [24.2398–2399.1] "apicāpauruṣeyasya yathā prākṛtamiṣyate | satyārthatvamasatyatvamevamāśaṅkyate na kim || 2398 ||" [24.2398–2399.2] "svataḥ satyārthabodhasya hetutvātsatyatā'sya hi | evaṃ mithyātvabodhe'pi hetutvaṃ śaṅkyate svataḥ || 2399 ||" [24.2398–2399.3] prakṛtau bhavaṃ prākṛtam — svābhāvikamityarthaḥ || 2398 || 2399 || [24.2400–2401.1] pramāṇabhūtapuruṣakṛtatvameva prāmāṇyakāraṇamāsthīyatāṃ vedasya kiṃ jāḍyasaṃsūcakenākṛtakatveneti darśayannāha — "kiṃ ce"tyādi | [24.2400–2401.2] "kiṃca vedapramāṇatve nirbandho yadi vo dhruvam | nirdoṣakartṛkatvādau tadā yatno vidhīyatām || 2400 ||" [24.2400–2401.3] "nirdoṣeṇa hi kartrā'yaṃ kṛto'doṣaiḥ prakāśakaiḥ | dyotamānaśca loke'sminbhūtārthajñānasādhanaḥ || 2401 ||" [24.2400–2401.4] nirdoṣakartṛkatvādāvityādiśabdena vyākhyātṛtvaṃ gṛhyate || 2400 || 2401 || [24.2402.1] atha nirdoṣaiḥ kṛtavyākhyātasyāpi kathaṃ prāmāṇyaṃ siddhyatītyāha — "prajñākṛpādiyuktānā"mityādi | [24.2402.2] "prajñākṛpādiyuktānāṃ tathāhi suviniścitāḥ | pauruṣeyyo'pi sadvāco yathārthajñānahetavaḥ || 2402 ||" [24.2402.3] yathoktaṃ śabarasvāminā— "yattu laukikaṃ vacanaṃ taccetpratyāyitātpuruṣādindriyaviṣayaṃ vā'vitathameva tadi"ti | "sadvāca" iti | śobhanāḥ || 2402 || [24.2403.1] punarapyapauruṣeyatvasyānaikāntikatāṃ pratipādayannāha — "na narākṛta"mityādi | [24.2403.2] "na narākṛtamityeva yathārthajñānakāri tu | dṛṣṭā hi dāvavahnyādermithyājñāne'pi hetutā || 2403 ||" [24.2403.3] nahi puruṣadoṣopadhānādevārtheṣu jñānavibhramastadrahitānāmapi dāvavahnyādīnāṃ nīlotpalādiṣu vitathajñānajananāt | dāvo vanagato vahniḥ | sa punaryaḥ svayameva veṇvādīnāṃ saṃgharṣasamudbhūtaḥ sa iha vyabhicāraviṣayatvena draṣṭavyaḥ | yastvaraṇinirmathanādi puruṣairnivṛttaṃ tatrāpauruṣeyatvāsambhavāttato na hetorvyabhicāra iti bhāvaḥ | ādiśabdena marīcyādiparigrahaḥ || 2403 || [24.2403.4] tāmeva mithyājñānahetutāṃ darśayati — "rakta"mityādi | [24.2404.1] "raktaṃ nīlasarojaṃ hi vahnyāloke satīṣyate | vahnyādiḥ kṛtakatvāccenna heturupapadyate || 2404 ||" [24.2404.2] athāpi syānnāpauruṣeyatvameva kevalamasmābhirhetutvena varṇitam | kiṃ tarhi ? | akṛtakatve satīti viśeṣaṇam | yadvā — pauruṣeyagrahaṇamakṛtakopalakṣaṇamato na dāvavahninā kṛtakena vyabhicāra iti manyamānasya parasyottaramāśaṅkayannāha — "vahnyāde"rityādi | taddhetuḥ — mithyājñānahetuḥ || 2404 || [24.2405.1] "kiṃ vaikṛtakate"tyādinā pariharati | [24.2405.2] "kiṃ vaikṛtakatā'rthānāṃ mithyājñānanibandhanam | evaṃ hi naiva dhūmo'gneryathāvaddyotakaṃ bhavet || 2405 ||" [24.2405.3] tadviśeṣaṇaṃ bhavati yadvipakṣāddhetuṃ vyavacchinatti, anyathā hi yena kenacidviśeṣaṇena hetau yadyaikāntikatā labhyeta tadā na kaścidanaikāntiko hetuḥ syāt, icchāpratibaddhatvena sarvatra viśeṣaṇasya saukaryāt | nacākṛtakatvaṃ viśeṣaṇaṃ vedasya mithyājñānahetutāṃ nivarttayati | tathāhi — yadi kṛtakatā mithyājñānahetutvena siddhā syāttadā sā nivarttamānā tāmapi nivarttayet | kadācitparo brūyātsiddhaiveti,āha — "evaṃ hī"tyādi | yadi kṛtakatā mithyājñānanibandhanaṃ tadā samyagjñānasyākṛtakatā heturiti prāptaḥ | samyag mithyājñānayoḥ parasparaviruddhayorekakāraṇānupapatteḥ, nahi vahneruṣṇasparśahotoḥ śītahetutā yuktā | tataśca kṛtakatvāddhūmo vahnau yathāvatpratītiheturna syāt 2405 [24.2405.4] athāpi syānnaivamadhāritaṃ mithyājñānasyaiva kṛtakatā heturnānyasyeti | kiṃ tarhi ? | mithyājñāne kṛtakataiva nibandhanaṃ nānyadityanyahetukatā'sya niṣidhyate | na tu samyak jñānasya kṛtakahetukatvaniṣedhaḥ | naca sarvasya kṛtakasyāviśeṣeṇa mithyājñānahetutvamiṣṭam | yena parasparaviruddhatvātsamyaṅmithyājñānayoḥ sāmarthyātkṛtakaviparītasya samyagjñānahetutvaṃ syāt | kintu kṛtakasya bahubhinnatvātkiñcideva mithyājñānakāraṇaṃ yathākāmalādi, kiñcitsamyagjñānakāraṇaṃ yathā'nupahetindriyādikalāpaḥ | anyathā hi śītasparśaṃ prati himādeḥ kṛtakasya kasyacitkāraṇatvopalambhātsāmarthyācchītaviruddhoṣṇasparśaṃ pratyakṛtako hetuḥ kalpanīyaḥ syāt | nacaivam | tasmātkṛtakasya samyagjñānaṃ prati hetutvāniṣedhādbhavatyeva dhūmaḥ samyagjñānanibandhanamityetadāśaṅkyāha — "evaṃ cāpauruṣeyo'pī"tyādi | [24.2406.1] "evaṃcāpauruṣeyo'pi (samyagjñāne)nibandhanam | vedaḥ santiṣṭhate naiva tadvṛthaivāsya kalpanā || 2406 ||" [24.2406.2] yadi hi samyaṅmithyātvayorubhayorapi kṛtakatā nibandhanaṃ sā nivarttamānā mithyāsamyagjñāne nivarttatīti na vedasyākṛtakatvena samyagjñānahetutvamavatiṣṭheta, tasya tatrānibandhanatvāt, tataśca vyarthaṃ viśeṣaṇamityanaikāntikataiva hetoḥ | athāpi syānnarākṛtatayetyanena nānvayivyatirekī yathokto hetuḥ saṃsūcitaḥ, kiṃ tarhi ?, vyatirekī prayoga evāyam | yathāhi hetuviparītena kṛtakatvena sādhyaviparītaṃ mithyātvaṃ vyāptam, pauruṣeyeṣveva mithyātvasya darśanāt, tataśca yatra mithyātvavyāpakaviruddhamakṛtakatvaṃ sannidhīyate, tatra virodhenākṛtakatvasya mithyātvavyāpakasya nivṛttau vyāpyasyāpi mithyātvasya sāmarthyānnivṛttisiddhirityakṛtakaṃ satyārthamiti sāmarthyādbhavedvināpyanvayeneti vyarthamanvayapradarśanam | satyamevametat | yadi viparyayasya yo vyāpyavyāpakabhāvaḥ siddhyet | sa tu na siddha | tathāhi sādhyavipakṣe hetau yadi bādhakaṃ pramāṇaṃ syāt, tadā bhavedvipakṣayorvyāptiḥ, tacca nāsti | nacānupalambhamātrādabhāvasiddhirvyabhicārāt | syādetadakṛtakaviruddhe kṛtake mithyātvasya darśanātsāmarthyādakṛtake tasyābhāvaḥ siddhyatīti | tadetadasamyak | na hyekatra dṛṣṭyā'nyatrābhāvaniścayaḥ śakyate kartum, ekasyāpi hi viruddhavyāpakadarśanāt | tathāhyekamanityatvaṃ viruddhau prayatnānantarīyaketarau vyāpnuvaddṛśyate | nahyanītyatvaṃ prayatnānantarīyake dṛṣṭamityaprayatnānantarīyake tasyābhāvaḥ syāt | kiñca — tatra dṛṣṭamityetāvanmātreṇa yadi mithyātvaṃ kṛtakatvena vyāpyeta satyatvamapi pauruṣeye kvaciddṛṣṭamiti tadapi tena vyāpyeta, tataśca kṛtakatvanivṛttau mithyātvavatsatyatvasyāpi nivṛtternāpauruṣeyatvātsatyārthatvaṃ siddhyedityalam || 2406 || [24.2407–2409.1] evaṃ tāvadyanmithyātvahetudoṣasaṃsargarahitamityasya hetornarākṛtatayetyanenākṣiptasyākṛtakasya vā tadupalakṣitasyāpauruṣeyatvasya vā svaśabdenopāttasya vistareṇānaikāntikatāṃ pratipādya pra(a?)siddhatāṃ pratipipādayiṣurupasaṃharannāha — "tattaśce"tyādi | [24.2407–2409.2] "tataścāpauruṣeyatvavyaktinityatvasādhanam | nityaśabdārthayogaśca vyartha e(vopavarṇi)taḥ || 2407 ||" [24.2407–2409.3] "tasmin satyapi naivāsya yathārthajñānahetutā | upagamyata ityuktaṃ vyāsataḥ samanantaram || 2408 ||" [24.2407–2409.4] "tenaivaitatpratikṣepe nāsmākaṃ guru(rādaraḥ) | (a)prastutopayogasya ko hi kuryānniṣedhanam || 2409 ||" [24.2407–2409.5] apauruṣeyatvaṃ ca vyaktiśca nityatvaṃ cetyapauruṣeyatvavyaktinityatvāni, teṣāṃ sādhanamiti samāsaḥ | sādhyate'neneti sādhanaṃ hetuḥ | tacca nānāvidhaṃ pūrvamuktam | "tasmi"nniti | apauruṣeyatvādau | "asye"ti | vedasya | "upagamyata" iti | upapadyate | "vyāsata" iti | vistareṇa | "etatpratikṣepa" iti | apauruṣeyatvādidūṣaṇe | satyapi tasminnābhimatārthāsiddhiriti pratipāditatvātkriyamāṇe taddūṣaṇe prakṛtānupayogitvaṃ syāt || 2407 || 2408 || 2409 || [24.2410.1] etadeva darśayati — "yathārthe"tyādi | [24.2410.2] "yathārthajñānahetutvaṃ śruteḥ prakṛtamatra hi | na narākaraṇe'pyetatsiddhyatīti ca sādhitam || 2410 ||" [24.2410.3] "āhopuruṣikā ye"ti | [24.2411.1] "ā(hopuru)ṣikā yā'tra saṃkṣiptaṃ kiṃciducyate | visaranti yathā'nena gatayaḥ sūkṣmadhīdṛśām || 2411 ||" [24.2411.2] ahopuruṣa iti yasyābhimāno'sti so'hopuruṣastadbhāva āhopuruṣikā | manojñāditvādvuñ | abhimāna evocyate | dhīreva dṛk, sādharmyāddṛksā, sūkṣmā dhīdṛk yeṣāṃ te tathoktāḥ || 2411 || [24.2412.1] yaduktaṃ — ca pañcabhiragamyatvādityādi, tatrāha — "pramāṇānā"mityādi | [24.2412.2] "pramāṇānāṃ nivṛttyā'pi na prameyaṃ nivarttate | yasmādvyāpakahetutvaṃ teṣāṃ tatra na vidyate || 2412 ||" [24.2412.3] anenāsiddhatāṃ maule hetau pratipādayati | vyāpako hi svabhāvaḥ kāraṇaṃ vā nivarttamānaṃ vyāpyaṃ kāryaṃ vā nivarttayati | tādātmyatadutpattibhyāṃ tayostatra pratibaddhatvāt | tadabhāve'pi bhavataḥ kāryavyāpyatvānupapatteḥ | natu teṣāṃ pramāṇānāṃ tatra sarvasminvastuni vyāpakahetutve sambhavataḥ | tathāhi — deśakālasvabhāvā(t) viprakṛṣṭasya vastuno vināpi pramāṇena sambhavānna tena vyāptiḥ, nāpi kāraṇaṃ pramāṇamata eva, pramāṇasyaiva ca prameyakāryatvāt | naca kāryaṃ nivarttamānaṃ kāraṇamātraṃ nivarttayati vyabhicāradarśanāt | nacāhetvavyāpakayornirva(va?)rtakatvaṃ yuktamatiprasaṅgāt | tasmātpramāṇamātrābhāvo vyabhicārī prameyamātrābhāve sādhya iti sthitam || 2412 || [24.2412.4] tāmeva vyabhicāritāṃ vipakṣe sambhavopadarśanena vyaktīkurvannāha — "tatpañcabhi"rityādi | [24.2413.1] "tatpañcabhiragamyo'pi nābhāvenai(vo'syā?)va gamyate | karttā śruteravijñātakartṛkākhyāyikādivat || 2413 ||" [24.2413.2] "tadi"ti | tasmāt | pañcabhiragamyo'pīti karttā śruteriti vyavahitena sambandhaḥ | avijñānaḥ karttā yeṣāmākhyāyikādīnāṃ te tathoktāḥ | paścādākhyāyikādiśabdena karmadhārayastataḥ ṣaṣṭhyantādvatiḥ kāryaḥ || 2413 || [24.2414.1] "athāpī"tyādinā hetorvyabhicāraviṣayāsiddhimāśaṅkate | [24.2414.2] "athāpi sārthakatvena vibhaktārthatayā'pi vā | teṣāṃ karttā'numīyeta, śruterapi tathā na kim || 2414 ||" [24.2414.3] "teṣā"miti | ākhyāyikādīnām | "śruterapi tathā na ki"miti | vedasyāpitathaiva sārthakatvavibhaktārthatvābhyāṃ kiṃ na karttā'numīyate viśeṣābhāvāt | tataśca pramāṇābhāvo'siddhaḥ || 2414 || [24.2415–2417.1] kiñca — sarvasattvapramāṇanivṛtti(:svasya pramāṇanivṛtti)rveti pakṣadvayam | tatrādye pakṣe sandigdhāsiddhatā hetoḥ, dvitīye'pyanaikāntikateti darśayannāha — "sarvasattve"tyādi | [24.2415–2417.2] "sarvasattvairagamyatvaṃ saṃdigdhaṃ tu kadācana | kenacitko'pi mānena vettītyapi hi śaṅkyate || 2415 ||" [24.2415–2417.3] "yena (yanna ?) tribhuvanāntasthāḥ sarve prāṇabhṛtaḥ sphuṭam | sarvātmanā'paricchinnāḥ suniścetumimaṃ kṣamāḥ || 2416 ||" [24.2415–2417.4] "svayaṃ tvagamyamānatvaṃ vyabhicāri tathāhi te | puruṣāntarasaṃkalpaistadabhāvo na niścitaḥ || 2417 ||" [24.2415–2417.5] "ima"miti | sarvasattvairna vedasya kartā jñāyata ityevam | "tathāhī"tyādinā puruṣāntarabhāvimiśchātrādisaṅkalpairvyabhicāritāmeva samarthayate || 2415 || 2416 || || 2417 || [24.2418.1] yaduktaṃ karttā tāvadadṛṣṭa iti, asyāsiddhatāṃ pratipādayannāha — "adhyetāraśce"cyādi | [24.2418.2] "adhyetāraśca vedānāṃ karttāro'dhyakṣato matāḥ | nahi te vyañjakā yuktā nityānāṃ vyaktyasambhavāt || 2418 ||" [24.2418.3] yadi yaḥ kaścitkarttā na dṛṣṭa ityabhyupagamyate tadā'dhyetṝṇāṃ dṛṣṭatvātsphuṭataramavataratyasiddhatā | athādikarttā na dṛṣṭa itīṣṭaṃ tadāpi saṃdigdhāsiddhataiva | kadācitkenaciddṛṣṭo'bhūditi sambhāvyamānatvāt | athāpi syādadhyetāro na karttāraḥ siddhāḥ, kiṃ tarhi ?, vyaktāra ityāha — "na hī"tyādi | "ta" iti | adhyetāraḥ | yathā ca nityānāṃ vyakterasambhavastathā paścātpratipādayiṣyati | anityasyāpi ghaṭādeḥ kathaṃ vyañjaka iti cet | satyam | tatrāpi na kaścidvyañjakaḥ sambhavati | kathaṃ tarhi dīpādayo vyañjakatvene pratītā iti cet | na | tatra hi vijñānajanane yogyaṃ ghaṭaṃ janayanpradīpādirjanaka eva | viśiṣṭajanakasvabhāvakhyāpanāya loke vyañjaka iti pratīyate | natu tathā vedasya kaścidvyañjakaḥ sambhavati, avyaktānutpannapūrvāparasvabhāvatvāttasya || 2418 || [24.2419.1] bhavatu nāma nityasya vyañjakastathāpyasau kārakānna viśiṣyata iti darśayannāha — "upalabhye"tyādi | [24.2419.2] "upalabhyasvabhāvānāṃ tadvyāpāre samudbhavaḥ | teṣāṃ prāgapi sadbhāve upalabdhiḥ prasajyate || 2419 ||" [24.2419.3] nahyakiñcitkaro vyañjako yukto'tiprasaṅgāt | kiñcitkaratve janakatvamevāsyābhyupagataṃ syāt | janyamānasya viśeṣasya svabhāvāntarotpattilakṣaṇatvāt | "upalabhyasvabhāvānā"miti | vedanām | athāpi syātprāgapyupalabhyasvabhāvāḥ vedāḥ sthitā eva, tatkathaṃ tadvyāpāreṇa sambhavasteṣāmityāha — "teṣā"mityādi | teṣāmiti | upalabhyasvabhāvānāṃ vedānām || 2419 || [24.2420.1] "tatkārye"tyādinā pramāṇayati | [24.2420.2] "tatkāryavyavahārādiyogyo vedo'vasīyate | tadvyāpāre'sya sadbhāvādbījāderaṅkurādivat || 2420 ||" [24.2420.3] prayogaḥ — yo yadvyāpāre sati bhavati sa tatkāryavyavahārādiyogyaḥ, yathā bījādivyāpāre sati bhavannaṅkurādistatkāryaḥ, adhyetṛvyāpāre sati bhavatyupalabhyasvabhāvo veda iti svabhāvahetuḥ | hānopādānalakṣaṇamanuṣṭhānaṃ vyavahāraḥ | ādiśabdena jñānābhidhānaparigrahaḥ | nāsiddho hetuḥ, prāgapyupalabdhiprasaṅgāt | nāpyanaikāntikaḥ,kāryavyavahārasya nimittāntarābhāvāt || 2420 || [24.2420.4] yaduktamadṛṣṭapūrvasambandha ityādi, tatrāha — "vyañcane"tyādi | [24.2421.1] "vyañjanakramarūpatvānnāṭakākhyāyikādivat | vedānāṃ pauruṣeyatvamanumā'pyavagacchati || 2421 ||" [24.2421.2] prayogaḥ — yadvyañjanakramarūpaṃ tatpauruṣeyam, yathā nāṭakākhyāyikādi, vyañjanakramarūpaśca veda iti svabhāvahetuḥ | nāsiddho hetuḥ, krameṇaiva varṇānāṃ pratibhāsanāt || 2421 || [24.2422.1] nāpyanaikāntika iti darśayannāha — "anyathe"tyādi | [24.2422.2] "anyathā kramarūpatvaṃ nityatvādvyāptitaśca na | nābhivyaktikramaścāsti nityatve vyaktyayogataḥ || 2422 ||" [24.2422.3] "anyathe"ti | yadi pauruṣeyatvaṃ na syādapi tu nityatvaṃ vibhūtvaṃ ca varṇyeta tadā kramo na syāt | tathāhi — na tāvadbījāṅkuralatādivatkālakṛtaḥ kramo yujyate, nityatvena sarveṣāṃ samakālatvāt | nāpi pipīlikādipaṅktivaddeśakṛtaḥ, vyāpitvenasarveṣāmekanabhodeśāvasthānāt | nāpyabhivyaktikṛtaḥ, anādheyātiśayatvena nityasya vyakterayogāt || 2422 || [24.2423.1] yaduktamāgamo'pi na tatsiddhyai kṛtakākṛtako'stītyādi, atrāha — "āgamasye"tyādi | [24.2423.2] "āgamasyopamāyāśca sārthāpatteḥ pramāṇatā | niṣiddhā prāktatastāsāmupanyāso na yujyate || 2423 ||" [24.2423.3] "niṣiddhe"ti | pramāṇaparīkṣāyām | "tāsā"miti | āgamopamānārthāpattīnām || 2423 || [24.2424.1] yaduktamaprāmāṇyanivṛttyarthetyādi | atrāha — "aprāmāṇye"tyādi | [24.2424.2] "aprāmāṇyanivṛttyarthā vedasyāpauruṣeyatā | yeṣṭā sā'pica vastutvātsādhanīyaiva sādhanaiḥ || 2424 ||" [24.2424.3] kathaṃ vastutvaṃ tasyā ityāha — "śrute"rityādi | [24.2425.1] "śruteḥ svatantrataiṣādi(teṣṭā hi ?) puṃvyāpārānapekṣaṇāt | sā ca vastugato dharmo vastvātmā vā tathāvidhaḥ || 2425 ||" [24.2425.2] apauruṣeyatetyanena śruteḥ svatantratā'bhidhīyate | puruṣavyāpāranirapekṣā tata eva śrutiḥ pramāṇamityabhisambandhena prayogāt | anyathā hi ko'tiśayaḥ pauruṣeyatvanivṛttimātre pratipādite pratipāditaḥ syāt | sā cāpauruṣeyatā vastudharmo yeṣāṃ dharmadharmibhedaḥ pāramārthikaḥ | paramārthatastu svabhāva eva vastuno bhedāntarapratikṣepajijñāsāyāṃ tathocyata iti darśayati — "vastvātmā ve"ti | "tathāvidha" iti | svatantraḥ || 2425 || [24.2426–2428.1] yaduktam — bhāvapakṣaprasiddhyarthamityādi, tatrāha — "bhāvapakṣe"tyādi | [24.2426–2428.2] "bhāvapakṣaprasiddhyarthamucyate yacca sādhanam | nirākṛte'pi te tasminnābhāvaḥ siddhyati svayam || 2426 ||" [24.2426–2428.3] "tadbhāvasādhane'pyaste na syāttadbhāvaniścayaḥ | tadbhāvavinivṛttestu tanmātrānnāsti niścayaḥ || 2427 ||" [24.2426–2428.4] "nivṛttāvapi mānānāmarthābhāvāprasiddhitaḥ | tenaitāvadbhavennāsti pakṣasiddhirdvayorapi || 2428 ||" [24.2426–2428.5] yasya hi vastuno niścayāya sādhanamupādīyate tasminnirākṛte tatra vastuni tato niścayo na bhavatītyetāvanmātraṃ syāt, na vastuno'pi nivṛttiḥ, yataḥ pramāṇanivṛttāvapi prameyasya na nivṛttiriti pratipāditam | tasya hetutvavyāpakatvavikalpāt | "asta" iti | kṣipte | etāvattu vaktuṃ yuktaṃ dvayorapi pakṣasiddhirnāstīti | itiśabdo'dhyāhāryaḥ | sa ca nāstītyasyānantaraṃ draṣṭavyaḥ || 2426 || 2427 || 2428 || [24.2429.1] etadevodāharaṇena draḍhayannāha — "nāmūrttatvā"diti | [24.2429.2] "nāmūrttatvādyathā śabdaḥ sukhādau vyabhicārataḥ | ityukte'pi na śabdasya vināśitvaṃ prasiddhyati || 2429 ||" [24.2429.3] yathāhi nityavādinā śabdasya vastubhūtaṃ nityatvaṃ sisādhayiṣatā nityaḥ śabdo amūrttatvādākāśavaditi prayoge kṛte, prativādinā nāmūrttatvānnityaḥ śabdo yuktaḥsukhādibhiranaikāntādityevaṃ vastubhūtanityatve sādhane nirākṛte'pi nahi śabdasyānityatvaṃ siddhyati, tathedamapīti śeṣaḥ | yatheti bhinnakramaḥ | ukte'pītyasyānantaraṃdraṣṭavyaḥ | śabda ityasyānantaraṃ nityaḥ siddhyatītyetadadhyāhāryam | ekadeśaprayogo vā bhīmādivaddraṣṭavyaḥ || 2429 || [24.2430.1] yattu pūrvāparayorityādāvāha — "tatpūrvāparayo"rityādi | [24.2430.2] "tatpūrvāparayoḥ koṭyoryaduktaṃ sādhanaṃ paraiḥ | tannirākaraṇe'pyete'kṛtārthā vedavādinaḥ || 2430 ||" [24.2430.3] "taditi" | tasmāt | "akṛtārthā" iti | svapakṣāsiddheḥ || 2430 || [24.2431–2432.1] yaduktam — akṛtatvāvināśābhyāṃ nityatvaṃ hi vivakṣitamityādi | tatrāha — "akṛtatve"tyādi | [24.2431–2432.2] "akṛtatvāvināśābhyāṃ nityatvaṃ cedvivakṣitam | niṣedhamātrarūpābhyāṃ nirupākhye'pi tatsamam || 2431 ||" [24.2431–2432.3] "ato gaganarājīva nityatā'sti na vāstavī | yathā tathaiva vede'pi tatprāmāṇyaṃ na siddhyati || 2432 ||" [24.2431–2432.4] atra dvayīkalpanā, kiṃ prasajyapratiṣedharūpābhyāmakṛtakatvāvināśābhyāṃ nityatvamiṣṭam, paryudāsarūpābhyāṃ vā | tatrādye pakṣe gaganapadmādinā'naikāntādvedasya na vastubhūtanityatvasiddhiḥ | tathāhyākāśakuśeśayasya kṛtakatvavināśitvaniṣedhe'pi na vastubhūtanityatvasiddhiḥ | tathā vede'pītyanaikāntikatā hetoḥ | tataścākāśakusumavadeva prāmāṇyamapi na syāt || 2431 || 2432 || [24.2433.1] asiddhatāmapi darśayannāha — "kṛtakatve"tyādi | [24.2433.2] "kṛtakatvavināśitvaniṣedho'pi na siddhyati | sādhane'sta iti proktaṃ tannityatvaṃ na siddhyati || 2433 ||" [24.2433.3] "asta" iti dūṣite | "ta"diti tasmāt || 2433 || [24.2434–2435.1] atha dvitīyaḥ pakṣaḥ, na tarhi vaktavyametat — tau cābhāvātmakatvena nāpekṣete svasādhanamiti | taddarśayati — "paryudāsātmakābhyā"mityādi | [24.2434–2435.2] "paryudāsātmakābhyāṃ cennābhyāṃ nityatvamiṣyate | tau tadbhāvātmakatvena vyapekṣete svasādhanam || 2434 ||" [24.2434–2435.3] "nityatvaṃ vasturūpaṃ yattadasādhayatāṃ na tat | svayaṃ bhavati tatsiddhiḥ pūrvapakṣadvaye hate || 2435 ||" [24.2434–2435.4] subodham || 2434 || 2435 || [24.2436.1] yaduktaṃ vedavākyārthamithyātvaṃ yo vadatyanumānata ityādi | tatrāha — "viniścitatrirūpa"mityādi | [24.2436.2] "viniścitatrirūpaṃ ca sādhanaṃ yatprakāśitam | niṣedhaḥ śakyate tasya tvatpitrā'pi na jātucit || 2436 ||" [24.2436.3] "prakāśita"miti | anumānaparīkṣāyāṃ svabhāvakāryānupalambhaliṅgajam | tanna śakyate pratiṣeddhum, vastupratibaddhatvādasya | naca vastunaḥ svabhāvānyathātvaṃ kenacitkriyeta, svabhāvāntarotpattilakṣaṇatvāttasya | naca svabhāvāntarakaraṇe tasya kiñcitkṛtaṃ bhavatyatiprasaṅgāt | tasmādyatpramāṇasiddhavastu na tasya kenacidbādhā | anyathā hi pramāṇalakṣaṇopapannasya bādhāyāṃ tallakṣaṇameva dūṣitaṃ syāditi sarvatrānāśvāsānna kvacittatpramāṇaṃ syāt || 2436 || [24.2437–2438.1] etadeva darśayati — "nahi śīryata" ityādi | [24.2437–2438.2] "na hi śīryata ityukto vede yaḥ puruṣo'sya ca | bādhā'numānataḥ spaṣṭā nairātmye pratipāditā || 2437 ||" [24.2437–2438.3] "jātyādyanyadapi proktaṃ bādhitaṃ tatra sādhitam | jñāpitapratibandhā ca sā'numā prākprabādhikā || 2438 ||" [24.2437–2438.4] tathoktaṃ vede "sa evāya mātme"ti prakṛtyāmananti — "aśīryo nahi śīryata" iti | punaścoktam— "avināśī vā are'yamātmā'nucchittidharme"ti | na śīryata ityaśīryo nitya ityarthaḥ | are ityāmantraṇapadam | "jātyā"dītyādiśabdena guṇadravyakarmādiparigrahaḥ | tacca jātyādi yathā pramāṇabādhitaṃ tacca ṣaṭpadārthaparīkṣāyāṃ sādhitam | yā cātmano bādhikā'numā sā'pi jñāpitapratibandhā nairātmyādhikāre || 2437 || 2438 || [24.2439.1] nanu ca vede pra(mī)yamāṇaṃ tatkathamatra(nu ?)mayā bādhyate, atha pramāṇamapi bādhyeta | anumā'pi kasmāttena na bādhyata ityāśaṅkyāha — "tasyā" ityādi | [24.2439.2] "tasyā vastunibaddhāyāḥ ko bādhāṃ maṃsyate jaḍaḥ | śabdamātreṇa tucchena tadbhāvinyā'thavā dhiyā || 2439 ||" [24.2439.3] "tasyā" iti | anumāyāḥ | śabdasyecchāmātranibandhanatvānna prameye vastuni pratibandho'stīti na sa tatra pramāṇam | anumā tu tādātmyatadutpattipratibaddhaliṅgabalenotpadyamānā tatra vastuni pratibaddheti saiva pramāṇamato bādhikā | "tadbhāvinyeti" | śabdabhāvinyā || 2439 || [24.2440.1] athāpratibaddho'pi vastuni śabdaḥ pramāṇaṃ syāttadā'tiprasaṅgaḥ syādityādarśayati — "puṃvākyādapī"ti | [24.2440.2] "puṃvākyādapi vijñānaṃ yatpravṛttamatīndriye | tasyāpyadhyakṣatulyatvaṃ kasmādabhimataṃ na vaḥ || 2440 ||" [24.2440.3] agnihotrātsvargo na bhavatītyasyāpi vākyasya kiṃ na prāmāṇyaṃ syāt, ubhayatrāpratibaddhatvenāviśeṣāt || 2440 || [24.2441–2442.1] tamevāviśeṣaṃ darśannāha — "dṛṣṭānte"tyādi | [24.2441–2442.2] "dṛṣṭāntanirapekṣatvāddoṣābhāvo'pyadṛṣṭitaḥ | tasyāpyastyeva bādhā cecchaṅkyate'sya narāśrayāt || 2441 ||" [24.2441–2442.3] "yadyevaṃ vaidike'pyeṣā na śaṅkā vinivarttate | mithyāvabodhahetutvaṃ tasya hi prākṛtaṃ bhavet || 2442 ||" [24.2441–2442.4] athāpi syāt — yadi nāma tadānīṃ doṣo nopalabhyeta tathāpi puruṣāśrayatvena sambhāvyata iti, etadvede'pi samānam, yathā hi tasya prākṛtaṃ satyārthatvaṃ tathā mithyārthatvamapi sambhāvyeteti na kaścidviśeṣaḥ || 2441 || 2442 || [24.2443.1] yaduktaṃ mamāpramāṇamityādi, tadetatpauruṣeye'pyagnihotrātsvargo na bhavatītyādau vākye śakyameva vaktumityādarśayati — "mamāpramāṇa"mityādi | [24.2443.2] "mamāpramāṇamityevaṃ śabdo'rthaṃ bodhayannapi | nāro'sau dveṣamātreṇa śakyo vaktuṃ na sādhunā || 2443 ||" [24.2443.3] agnihotrātsvargo na bhavatītyayaṃ nāraḥ — pauruṣeyaśabdo'rthaṃ bodhayannapi mama mīmāṃsakasyāpramāṇamityevaṃ na sādhunā dveṣamātreṇa śakyaṃ vaktumiti vākyārthaḥ | anena(pauruṣā) pauruṣeyayoratyantaparokṣe'rthe tulyaṃ pratītinibandhanatvamāha | tataśca tulye pratītinibandhanatve yadapauruṣeyasyaiva prāmāṇyaṃ tada(netara?)syeti niryuktikametat | naca doṣāṇāṃ puruṣāśrayatvāttatra mithyātvaṃ śaṅkyate nāpauruṣeyeṣviti śakyaṃ vaktum | apauruṣeyeṣvapi mithyārthapratyayahetutvasya sambhāvyamānatvāt || 2443 || [24.2444.1] enamevārthaṃ darśayati — "ityatyakṣeṣvi"ti | [24.2444.2] "ityatyakṣeṣu sarvo'pi śabdastulyabalābalaḥ | ekatraivānurāgo'yaṃ tadvaḥ keneha hetunā || 2444 ||" [24.2444.3] "sarva" iti | pauruṣeyaḥ | "ekatraive"ti | apauruṣeye || 2444 || [24.2445.1] yaduktaṃ dviṣato'pītyādi, tatrāha — "anantarodita"mityādi | [24.2445.2] "anantaroditaṃ nyāyaṃ vedāprāmāṇyakāraṇam | prājñā jalpanti tenāmī bhaveyuḥ satyavādinaḥ || 2445 ||" [24.2445.3] "anantarodita"miti | śabdasyecchāmātravṛttitvena vastuni pratibandhābhāvādityādi | "prājñā" iti | saugatāḥ | yatho(cco?)ktaṃ bhāṣyakāreṇa — "pratyakṣastu vedavacane pratyayo na cānumānaṃ pratyakṣavirodhena pramāṇībhavatī"ti, yaccedamuktaṃ — "codanā hi bhūtaṃbhavantaṃ bhaviṣyantaṃ sūkṣmaṃ vyavahitaṃ viprakṛṣṭamityevaṃjātīyakamarthaṃ śaknotyavagamayituṃnānyatkiñcinendriya"mityevamādi, tatsarvama(me?)tenaiva pratyakṣaṃ ( staṃ? ) bhavati | pauruṣeye'pi vākye sarvasyaitasya samānatvāt || 2445 || [24.2446–2447.1] yaduktaṃ dhāraṇādhyayanavyākhyetyādi, tatrāha — "mithyānurāge"tyādi | [24.2446–2447.2] "mithyānurāgasaṃjātavedādhyānajaḍīkṛtaiḥ | mithyātvaheturajñāta iti citraṃ na kiṃcana || 2446 ||" [24.2446–2447.3] "nahi mātṛvivāhādau doṣaḥ kaścidapīkṣyate | pārasīkādibhirdhūrtaistadācāraparaiḥ sadā || 2447 ||" [24.2446–2447.4] mithyānurāgeṇa saṃjātaṃ ca tadvedādhyānaṃ ceti samasya tena jaḍīkṛtā iti paścāttṛtīyāsamāsaḥ | ādhyānaṃ cānupūrvyeṇa cintā | mithyānurāgeṇa hi vidyamānasyāpi doṣasyādarśanāt | yathā pārasīkādibhirmātṛvivāhāderiti na kiñcidāścaryam || 2446 || 2447 || [24.2448.1] yaduktaṃ kiñca śabdasya nityatvamityādi, tatrāha — "pratyakṣe"tyādi | [24.2448.2] "pratyakṣapratyabhijñā tu prāgeva vinivāritā | bhrānteḥ sakalpanatvācca nāto nityatvaniścayaḥ || 2448 ||" [24.2448.3] kalpanāpoḍhamabhrāntamiti hi pratyakṣalakṣaṇam, naca pratyabhijñānaṃ kalpanāpoḍham, sa evāyamiti śabdākārollekhena pravṛtteḥ | nāpyabhrāntaṃ pūrvadṛṣṭapratyutpannayoraikyānusandhānāt | naca yadeva pūrvadṛṣṭaṃ tadeva paścāddṛśyate, akramiṇaḥ sakāśāt kramijñānānutpatteḥ | kāryaṃ hi kutaścidbhavanadharmi, yatkadācinna bhavati tattasyāvikalaṃ cetkāraṇaṃ kimiti kāryāṇi parilambante | nacāpi nityasyānupakāryatayā kācidapekṣā sambhavinī | tasmāttadbhāvīni jñānāni yugapadbhaveyuḥ | prayogaḥ — yadyadā'vikalakāraṇaṃ tattadā bhavatyeva, yathā samavahitasakalacakṣurādikāraṇakalāpaṃ cakṣurjñānam | avi kalakāraṇāni ca sarvasyāmavasthāyāṃ gavādiśabdabhāvīni vijñānānīti svabhāvahetuḥ | tasmādbhrānteḥ savikalpakatvācca pratyabhijñā na pratyakṣatvena siddheti prāgeva sthirabhāvaparīkṣāyāṃ pratipāditam || 2448 || [24.2449–2452.1] nacāpi svarūpataḥ sarvaṃtra pratyabhijñānaṃ siddhamityādarśayannāha — "vyāvarttamāne"tyādi | [24.2449–2452.2] "vyāvarttamānarūpaśca bhūyasā pratyayo dhvanau | śukasya vyāhṛtaṃ cedaṃ śārikāyā itīkṣaṇāt || 2449 ||" [24.2449–2452.3] "so'yaṃ vyañjakabhedāccedvakṣyāmo vyaktyapākriyām | asmādeva ca te nyāyātsarvamekamidaṃ bhavet || 2450 ||" [24.2449–2452.4] "tato na vyañjakaṃ kiṃcidvya(ṅgyaṃ kiñcinna vā bhavet ) | ekasminnavibhakte hi vyāhatā bhedakalpanā || 2451 ||" [24.2449–2452.5] "pauruṣeyā ime śabdā ete cānarakartṛkāḥ | vyavasthaiṣā'pi vo na syātpratyabhijñopajīvinī || 2452 ||" [24.2449–2452.6] yadāhi śukasārikādibhirvyāhriyate śabdastadā — idaṃ sārikāyā vyāhṛtamidaṃ śukasyeti paraspaṃrabhinnaviṣayādhyavasāyādvyāvarttamānaḥ pratyayo bhavatīti na sarvatra siddhā pratyabhijñā | athāpi syādvyañjakabhedādayaṃ śukādivyāhāre parasparavyāvṛttaḥ pratyayo jāyata iti, etadapi vārttam, vyañjakasya nirākariṣyamāṇatvāt | etadevāha — "so'ya"mityādi | "so'ya"miti | vyāvarttamānarūpaḥ pratyayaḥ | kiñca — yadi siddho'pi bhedaḥ śabdānāṃ vyañjakakṛto vyavasthāpyate, na svataḥ, tadā sarvatrānāśvāsa ityatiprasaṅgamāpādayannāha — "asmādeva ce"tyādi | "sarva"miti | viśvam | bhavatvevamiti cedāha — "tato ne"tyādi | idaṃ vyañjakamayaṃ vyaṅgya iti bhedanibandhano vyavahāro na syā(da)bhedāt | tathā — ime pauruṣeyā ete ca śaṃno devīrityādayo'pauruṣeyā iti vyavasthā pratyabhijñānaparāyaṇānāṃ bhavatāṃ naiva bhavedviśeṣābhāvāt || 2449 || 2450 || || 2451 || 2452 || [24.2453.1] "kecidi"tyādinā paro vaidikalaukikabhedavyavasthāṃ darśayati | [24.2453.2] "(kecideka)kramā eva vyañjakakramasaṃsthiteḥ | iṣṭā apauruṣeyāste niyatakramayoginaḥ || 2453 ||" [24.2453.3] vyañjakakramasya saṃsthiterniyatatvātkecicchaṃno devīrityādayo niyatakramā eva pratī yante, ataste niyatakramayogino'pauruṣeyā iṣṭāḥ, tadviparītāḥ sāmarthyātpauruṣeyā iti siddham || 2453 || [24.2454.1] "nanvaya"mityādinā dūṣayati | [24.2454.2] "nanvayaṃ pauruṣo dharmastālvā(divyañjakakramaḥ) | (tasmātkadācittasyāpi sambhāvyeta)viparyayaḥ || 2454 ||" [24.2454.3] niyatakramayogitvamasiddham | tathāhi — vyañjakakramaniyamāttadiṣṭaṃ, sa ca vyañjakānāṃ tālvādīnāṃ kramaḥ puruṣecchāyattavṛttitvādaniyataḥ, puruṣecchāyāḥ svātantryāt | yadāha — "yatra svātantryamicchāyā niyamo nāma tatra ka" iti | tataśca śaṃno devīrityādeḥ sarvakālamayameva kramo'bhūdbhaviṣyatītyatra niyāmakapramāṇābhāvātkadācidanyathā'pi sambhāvyeta kramaḥ || 2454 || [24.2455.1] yaduktaṃ jvālādeḥ kṣaṇikatve'pi pratyabhijñetyādi, tatrāha — "tejastvā"dītyādi | [24.2455.2] "tejastvādi ca sāmānyaṃ vistareṇa nirākṛtam | tatrātaḥ pratyabhijñeyaṃ sāmānyaṃ nityameva naḥ(na?) || 2455 ||" [24.2455.3] sarvametadvarṇeṣvapi kalpayituṃ śakyata iti darśayannāha — "varṇeṣvi"tyādi | [24.2456–2457.1] "varṇeṣu śakyate (ceyaṃ pratyabhijñā) vināśiṣu | sāmānyaṃ pratyabhijñeyaṃ matvā(taṃ?) ye vā (ṣāṃ?)viśeṣataḥ2456" [24.2456–2457.2] "bhedabuddhistu yatrāṃśe drutamandādike bhavet | tatra na pratyabhijñānaṃ bhave(.........) || 2457 ||" [24.2456–2457.3] "sāmānya"miti | anyavyāvṛttilakṣaṇam || 2456 || 2457 || [24.2458.1] deśakālādibhinnāśca gośabdavyaktibuddhaya ityādāvāha — "śabdaikatve"tyādi | [24.2458.2] "(śabdaikatvaprasiddhyarthaṃ)prayukteṣu tu hetuṣu | vijātīyāvirodhitvātpratibandho na siddhyati || 2458 ||" [24.2458.3] śabdaikatvapratipādanāya ye anumānaprayogā uktāsteṣu siddhe viparyaye hetorbādhakapramāṇānupadarśanāt sarvathaivānaikāntikatā || 2458 || [24.2459.1] yaduktam — ya īdṛk sa sthiro dṛṣṭo dhūmasāmānyabhāgavadityasya dṛṣṭāntasya sādhyavikalatāmādarśayannāha — "dhūmasāmānye"tyādi | [24.2459.2] "dhūmasāmānyabhāgo'pi naiva(.........) | (...............) siddhasādhanam || 2459 ||" [24.2459.3] vastveva vijātīyaparāvṛttaṃ sāmānyaṃ liṅgamucyate nānyat, taccānityameveti sādhyavikalatā dṛṣṭāntasya || 2459 || [24.2460–2461.1] yaduktaṃ ghaṭāderekatāpattāvityādi, tadayaṃ varṇeṣvapi parihāraḥ samāna ityādarśayati — "gāde"rityādi | [24.2460–2461.2] "gāderapyekatāpattau jātyeṣṭaṃ siddhasādhanam | atadrūpaparāvṛttirabhinnā kalpitaiva hi || 2460 ||" [24.2460–2461.3] "vyaktīnā(mekatāpattāvanaikāntikatā bhavet ) | (prati) prayogamākṣādyairvarṇabhedaviniścayāt || 2461 ||" [24.2460–2461.4] deśakālādibhinnāścetyādinā prayogaprapañcena yadyanyāpohalakṣaṇasya sāmānyasyaikatvaṃ sādhyate tadā siddhasādhyatā, sarvatrātadrūpavyāvṛttilakṣaṇasya sāmānyasyaikabuddhyadhyavasāyavaśenaikatvasyeṣṭatvāt | atha vyaktīnāṃ svalakṣaṇānāmekatvaṃ sādhyate tadā pratyakṣānumānābhyāṃ vyāpterbādhitatvādanaikāntikatā hetūnām | "ākṣādyai"riti | akṣamindriyaṃ tatra bhavamākṣam, pratyakṣamiti yāvat | ādiśabdenānumānaparigrahaḥ | bahuvacanaṃ vyaktibhedāpekṣayā || 2460 || 2461 || [24.2462–2464.1] kathaṃ pratyakṣato bhedo'vagata ityāha — "yanmanojñe"tyādi | [24.2462–2464.2] "yanmanojñāmanojñādibhedaḥ pratyakṣato gataḥ | buddhīnāṃ kramabhāvitvādbhedaḥ siddhaḥ(kumārivat ) || 2462 ||" [24.2462–2464.3] "(deśakā)lādibhinnā hi gośabdavyaktibuddhayaḥ | naikārthā bhinnanirbhāsādrasarūpādivṛddhivat || 2463 ||" [24.2462–2464.4] "ṣaḍjādibhedanirbhāsaḥ pratyakṣeṇa hi niścitaḥ | naca vyañjakava.........tadabhidhāsyate || 2464 ||" [24.2462–2464.5] anukūlo manojñaḥ | viparyayādviparyayaḥ | anumānato'pi bādhāmāha — "buddhīnā"mityādi | asyārtho hyastanādyatanā ityādinā spaṣṭīkariṣyate | prayogaḥ — yā yā bhinnāvabhāsā buddhayastāḥ sarvā naikaviṣayāḥ, yathā rasarūpādiviṣayāḥ, bhinnanirbhāsāśca deśakālādibhinnā gośabdavyaktibuddhaya iti vyāpakaviruddhopalabdhiḥ | asiddhatāmasya pariharannāha — "ṣaḍjādī"tyādi || 2462 || 2463 || 2464 || [24.2465.1] buddhīnāṃ kramabhāvācca bhedaḥ siddhaḥ kumārivadityasyārthaṃ pramāṇayannāha — "hyastanā" ityādi | [24.2465.2] "hyastanādyatanāḥ sarve gośabdapratyayā ime | naikārthāḥ kramasambhūte rūpagandhādibuddhivat || 2465 ||" [24.2465.3] prayogaḥ — ye ye kramiṇaḥ pratyayāste naikaviṣayāḥ, tadyathā rasarūpādipratyayāḥ kramiṇaḥ, kramabhāvinaśceme hyastanādyatanā gośabdaviṣayāḥ pratyayā iti vyāpakaviruddhopalabdhiḥ || 2465 || [24.2466.1] "anyathe"tyādinā dvayorapi hetvoranaikāntikatāṃ pariharati | [24.2466.2] "anyathā sarvabuddhīnāmekālamba(natā bhave)t | kramabhāvavirodhaśca śaktakāraṇasannidheḥ || 2466 ||" [24.2466.3] "sarvabuddhīnā"miti | rasarūpādibuddhīnām | parasparamabhinnālambanatvaprasaṅgo bhinnanirbhāsādityetasya hetorbādhakaṃ pramāṇam | kramabhāvavirodhaścetyetattu kramasaṃbhūterityetasya || 2466 || [24.2467–2469.1] yaduktaṃ kṛtrimatve ca sambandha ityādi, tatrāha — "prakṛtyaive"tyādi | [24.2467–2469.2] "prakṛtyaiva padārthānāmekapratyavamarśane | bhede'pi śaktiniyamaḥ purastātpratipāditaḥ || 2467 ||" [24.2467–2469.3] "......pratyavamarṣācca śabdaikatvādayo'pi na | lokaḥ prayogabhūyastvaṃ śabdasyaikasya manyate || 2468 ||" [24.2467–2469.4] "anekavyaktiniṣṭhatvātsambandha upapadyate | tasmātsārvatriko nāke(naiko?)vyaktīnāṃ hyekatāṃ gataḥ2469" [24.2467–2469.5] subodham || 2467 || 2468 || 2469 || [24.2470–2471.1] atha kasmālloka ityucyata ityāha — "vastutastvi"tyādi | [24.2470–2471.2] "vastutastu na sambandhaḥ śabdasyārthena vidyate | bhedāttasmādanutpatterbhrāntairāropitastataḥ || 2470 ||" [24.2470–2471.3] "tathāhi vistareṇaiṣā prāgeva pratipāditā | śabdārthasaṃsthitiḥ sarvā viplutā vyāptyasambhavāt || 2471 ||" [24.2470–2471.4] "bhedā"dityanena tādātmyalakṣaṇaṃ sambandhaṃ niṣedhati | tasmādanutpatterityanena tadutpattilakṣaṇam | nacābhyāmanyaḥ sambandho'sti, naca pratibandhamantareṇa śabdasyārthapratipādakatvaniyamo yukto'tiprasaṅgāt | tasmādāropitaḥ śabdārthayoḥ sambandha iti prāgevānyāpohacintāyāṃ pratipāditam || 2470 || 2471 || [24.2470–2471.5] tasmādakṛtrimaḥ śabdaḥ ityādiprayoge hetudṛṣṭāntayorasiddhatvamudbhāvayannāha — "gotvaṃ nityami"tyādi | [24.2472.1] "gotvaṃ nityamapāstaṃ ca sambandho'pi ca kalpitaḥ | aṇvākāśādyapi ca kṣiptaṃ hetūdāharaṇe na tat || 2472 ||" [24.2472.2] gotvaṃ nityamapāstamityanena nityasyāsiddhatāmāha | sambandho'pi ca kalpita ityanenāpi sambandhādityasya, aṇvākāśādyapi ca kṣiptamityanenākāśaparimāṇuvanni(tyami)tyasyāsiddhatāmāha — "apāsta"miti | pratikṣiptaṃ ṣaṭpadārthaparīkṣāyām | neti pratiṣedhi | taditi tasmādarthe || 2472 || [24.2473.1] saṃmukhānekasāmānyetyādāvāha — "niṣkṛṣṭe"tyādi | [24.2473.2] "niṣkṛṣṭagotvavācitvaṃ cireṇa pratipadyatām | ekarūpatayā bhrāntairjanairadhyavasāyataḥ || 2473 ||" [24.2473.3] bhrāntatvamasya kathaṃ siddhamityāha — "bhāvata" ityādi | [24.2474.1] "bhāvataḥ kṣaṇikatvāttu tāvatkālamapi sthiraḥ | naivāyamiti kiṃ tasya sthitiḥ paścādapīṣyate || 2474 ||" [24.2474.2] yathā śastrādibhiścheda ityādāvāha — "ghaṭādāvapī"tyādi | [24.2475.1] "ghaṭādāvapi naivāsti kiṃcinnāśasya kāraṇam | itīdamapi nirdiṣṭaṃ tatkva śabde bhaviṣyati || 2475 ||" [24.2475.2] "itīdamapi nirdiṣṭa"miti | sthirabhāvaparīkṣāyām | vināśasyāhetutvapratipādanena | yadā ghaṭādāvapi naiva nāśakāraṇamastīti kva śabde bhaviṣyatīti | nāśakāraṇamiti vyavahitena sambandhaḥ | anena ca siddhasādhyatā vaidharmyadṛṣṭāntasya cāsiddhatoktā bhavati || 2475 || [24.2476–2478.1] deśakālaprayoktṝṇā mityādāvāha — "viplava" ityādi | [24.2476–2478.2] "viplave pratyabhijñāyāḥ purastādupapāditaḥ | deśakālaprayoktṝṇāṃ bhedāddharmo vibhidyate || 2476 ||" [24.2476–2478.3] "ṣaḍjaṛṣabhagāndhārapañcamādiprabhedataḥ | pratyakṣato hi vijñātā gavyaktiraparā sphuṭā || 2477 ||" [24.2476–2478.4] "naca vyañjakabhedena yuktaiṣā bhedasaṃsthitiḥ | vyaktirnityeṣu nāstīti purastādabhidhāsyate || 2478 ||" [24.2476–2478.5] sugamam || 2476 || 2477 || 2478 || [24.2479.1] gakāro'tyantetyādike prayoge siddhasādhyatādoṣamāha — "gakāravyatiriktaṃ ce"tyādi | [24.2479.2] "gakāravyatiriktaṃ ca sāmānyaṃ gatvamiṣyate | vāstavaṃ na prayoge'to durvārā siddhasādhyatā || 2479 ||" [24.2479.3] "iṣyata" iti | neti vakṣyamāṇena sambandhaḥ || 2479 || [24.2480–2481.1] "anyāpohātmakasyāpi na gatvasya samāśrayaḥ | itthameveti cennaivamāśrayāsiddhatāptitaḥ || 2480 ||" [24.2480–2481.2] "agakāraparāvṛttagavarṇābhāvato bhavet | gānyabuddhyanirūpyatvaṃ kasya dharmo hi dharmiṇaḥ || 2481 ||" [24.2480–2481.3] athāpi syāt — anyāpohātmakasyāpi gatvasyāśrayo na bhavatīti, ityamanena prakāreṇa sādhyate, tena siddhasādhyatā na bhavati, nahyanyāpohādhāro gakārādirbhavato neṣṭa iti pūrvapakṣaṃ pratikṣipati | evaṃ hi sādhyamāne hetorasiddhitā prāpnoti | tathāhi — na hyanyāpoho nāmānya eva kaścidanyatra vyāvṛttātpadārthāt | kiṃ tarhi ? | tadeva gakārādivyaktirūpaṃ vijātīyavyāvṛttibhedāntarapratikṣepeṇa tanmātrajijñāsāyāmanyavyāvṛttiranyāpoha ityādibhiḥ paryāyaiḥ kathyate | tasya tu dharmisvarūpasyābhāve sādhye gānyabuddhyanirūpaṇādityayaṃ hetuḥ kasya dharmiṇo dharmo bhavet, naiva kasyacit || 2480 || 2481 || [24.2482.1] yaśca parakalpitagatvavaditi dṛṣṭāntaḥ so'pi dharmyasiddha iti darśayannāha — "vāstavī"tyādi | [24.2482.2] "vāstavī cānumā sarvā dvayasiddhamapekṣate | dṛṣṭāntādi tatastena dṛṣṭānto dharmyasiddhibhāk || 2482 ||" [24.2482.3] dṛṣṭāntādītyādiśabdena hetvādiparigrahaḥ || 2482 || [24.2483.1] kiñca — anukto'pi vādinā ya evecchayā viṣayīkṛtaḥ sa evāyaṃ iṣyate | na cāpi bhavatā gatvamātraṃ sisādhayiṣitam | kiṃ tarhi ? | anenopāyena gakārāsyaikatvaṃ pratipādayitumiṣṭam | asyāṃ ca pratijñāyāṃ pratyakṣādibādhāpūrvamukteti darśayannāha — "sarvaścāya"miti | [24.2483.2] "sarvaścāyaṃ prayatnaste gakāraikatvasiddhaye | tatra pratyakṣabādhā ca durnivāroditā tava || 2483 ||" [24.2483.3] "aya"miti vyatiriktagatvādhāraniṣedhaḥ | "pratyakṣabādhā ce"ti | caśabdādanumānabādhāparigrahaḥ | "udite"ti | yanmanojñāmanojñetyādinoktā || 2483 || [24.2484–2485.1] yaduktaṃ dvayasiddhastvityādi, tatrāha — "hyastane"tyādi | [24.2484–2485.2] "hyastanādyatanādyāśca gavarṇapratyayā ime | kramabhāvena naikārthā rasarūpādibuddhivat || 2484 ||" [24.2484–2485.3] "ato na dvayasiddho'yameko varṇaḥ sadā sthitaḥ | adoṣaṃ(apoha?)kalpitasyaiva nityatvaṃ tvasya kalpitam 2485" [24.2484–2485.4] uditā ityatrāpi liṅgavibhaktipariṇāmena sambandhyate | tataḥ pratyakṣānumānābhyāṃ śabdabhedasya pratiṣiddhatvānnaiko dvayasiddho varṇātmā'stīti kalpitasyaivānyāpohasya nityatvaṃ kalpitam, tulyapratyavamarśapratyayenaikatvādhyavasāyāt || 2484 || 2485 || [24.2486–2487.1] yaduktaṃ nādena saṃskṛtādityādi, tatrāha — "śabdopalambhavelāyā"mityādi | [24.2486–2487.2] "śabdopalambhavelāyāṃ karṇaparyantavarttinaḥ | na vāyavo'vagamyante śrotrasaṃskārakāriṇaḥ || 2486 ||" [24.2486–2487.3] "nādena saṃskṛtācchrotrādyadā śabdaḥ pratīyate | tadupaśleṣatastasya bodho'dhyakṣeṇa bādhyate || 2487 ||" [24.2486–2487.4] yadi hi śrotrasaṃskārakāriṇo vāyavaḥ kenacitpramāṇena siddhāḥ syuḥ tadaivaṃ syādvaktuṃ — nādena śrotraṃ saṃskriyata iti | na caite siddhāstasmāt tadupaśleṣataḥ — śabdopaśleṣataḥ tasya nādasya bodho'dhyakṣamiti kalpanāspadametat || 2486 || 2487 || [24.2488.1] yaduktaṃ madhuraṃ tiktarūpeṇetyādi, tatrāha — "tiktapītādirūpeṇe"tyādi | [24.2488.2] "tiktapītādirūpeṇa pravṛttaṃ madhurādiṣu | jñānaṃ nirviṣayaṃ yadvacchabdajñānaṃ yathā bhavet || 2488 ||" [24.2488.3] etena — yaduktaṃ śabde buddhistu tadvaśāditi tadapāstam | nahyanākārasya jñānasyānyo viṣayo yukto'tiprasaṅgāt || 2488 || [24.2489.1] athāpi syāt — yadi nāma śabdo na tasya jñānasya viṣayaḥ, nirviṣayatvaṃ tu tasya kathamityāha — "drutamadhyādī"tyādi | [24.2489.2] "drutamadhyādibhedāddhi nānyaḥ śabdo'vabhāsate | atadrūpe ca tādrūpyajñānaṃ nāviṣayaṃ katham || 2489 ||" [24.2489.3] drutamadhyavilambinā''kāreṇa hi jñānamupajāyate, na ca śabdasya drutākāraḥ samasti, tasya nityavyāpitvenaikarūpatvāt | na cānyo drutākāravānarthaḥ saṃbhavati yaḥ pratyavabhāseta | tasmādākārān (nu?)rūpasyārthasyābhāvānnirviṣayatvamevāsya || 2489 || [24.2490–2493.1] syādetat — sa eva śabdo drutādirūpeṇānyathā ca bhāsamānastasyālambanaṃ bhaviṣyati | yathoktam— "sarvatrālambanaṃ bāhyaṃ deśakālānyathātmakaḥ" iti, atrāha — "anyathā ce"ti | [24.2490–2493.2] "anyathā ca tamevārthaṃ vettīti vyāhataṃ vacaḥ | anyākārasya saṃvittau sa hyartho viditaḥ katham || 2490 ||" [24.2490–2493.3] "nirākāre hi vijñāne bāhyākāraḥ sa te dhruvam | bāhyaśca na tadātmeti kimasau vidyate tathā || 2491 ||" [24.2490–2493.4] "sākārajñānapakṣe'pi bāhyākārānurūpataḥ | jñāne narbhāsasaṃbhūtāvartho vidita ucyate || 2492 ||" [24.2490–2493.5] "iha bāhyānurūpeṇa na tu jñānaṃ pravarttate | tasmānnirviṣayaṃ sarvaṃ bhrāntaṃ cittamiti sthitam || 2493 ||" [24.2490–2493.6] "vyāhata"miti | tattvānyathākārayoḥ parasparaparihārasthitalakṣaṇatvenaikatra dharmiṇyayogāt | kiñca — sarvameva bhrāntaṃ nirākārapakṣe sākārapakṣe ca nirviṣayameveti pratipādayannāha — "nirākāre hī"tyādi | nirākārajñānavādināṃ hi nīlādyākāro'rthagata evānubhūyate | na ca yathā bhrāntajñānapratibhāsī pītādistathā śaṅkhādirartho'vasthita iti sphuṭataramevāviṣayatvamasya | nanu ca pītādyākāro yadi nārthagatastadā'vaśyaṃ tena jñānagatena bhavitavyamanyathobhayatrābhāve kathamanubhūyeta | tataśca jñānagatatve kathaṃ nirākāratā vijñānasyeti vaktavyam | satyametat | kintu — abhyupagamyanirākārajñānavādipakṣametadvijñānasya nirviṣayatvamucyate | yastu nirākāraṃ jñānamicchati tenaivātra parihāro vācyaḥ | sākārajñānapakṣe'pyarthasadṛśātmākārānubhavādarthānubhavo vyavasthāpyate | naca bhrānte jñāne'rthasadṛśātmākārānubhūtirastītyaviṣayameva | naca sākāranirākārābhyāmanyaḥ prakāro'sti viṣayagrahaṇaṃ pratīti | tasmātsarvameva bhrāntaṃ jñānaṃ nirviṣayamiti siddham || 2490 || 2491 || 2492 || 2493 || [24.2490–2493.7] nacāpyatra bhrāntinimittaṃ sambhavatīti darśayannāha — "naca vyañjakasadbhāva" ityādi | [24.2494.1] "naca vyañjakasadbhāvo yukto nitye viśeṣataḥ | tatsaṃskārānurūpeṇa nāto bhinnā dhiyo dhvanau || 2494 ||" [24.2494.2] vyañjakabhedo hi dhvanau — śabde bhedavibhramanimittamupavarṇyate, naca nityasya kasyacidvyañjako'sti, tasya tatrākiñcitkaratvāta, nacākurvan kañcidviśeṣaṃ tasya vyañjako yukto'tiprasaṅgāt | evaṃ hi yatkiñcidyasya kasyacidvyañjakaṃ syāt | tasmānna vyañjakasaṃskārāddhvanau — śabde bhinnā buddhayo yuktāḥ || 2494 || [24.2495–2499.1] yaduktaṃ yathā ghaṭāderdīpādirabhivyañjaka iṣyata ityādi, tatredaṃ prathamaṃ ślokārthamupakṣipyaikena ślokena dvitīyādiślokairdūṣayannāha — "ghaṭādigrahaṇārthaṃ hī"tyādi | [24.2495–2499.2] "ghaṭādigrahaṇārthaṃ hi yathā śaktiṃniyacchati | netredīpastathā śrotre dhvaniḥ śabdopalabdhaye || 2495 ||" [24.2495–2499.3] "śrotropalabdhau yogyaścecchabdaḥ prakṛtisaṃsthitaḥ | asaṃskṛte'pi tacchrotre kimarthaṃ nopalabhyate || 2496 ||" [24.2495–2499.4] "yogyakāraṇasadbhāvādbhavedevopalambhanam | saṃskṛtaśrotrasadbhāvavelāyāmiva tasya tat || 2497 ||" [24.2495–2499.5] "nopalabdhau sa yogyaścetpaścādapi kathaṃ bhavet | bhāve ca yogyatāyogī śabdo jāto'paro bhavet || 2498 ||" [24.2495–2499.6] "atha paścādapi jñānaṃ naiva tadbalabhāvi tat | saṃskṛtaśravaṇādibhyastasyotpādastu varṇyate || 2499 ||" [24.2495–2499.7] saṃskṛtānnāma śrotram, idaṃ tu vaktavyam, kinnu prakṛtyā śabdaḥ svaviṣayajñānotpattau samartha āhosvidasamartha iti | ādye pakṣe śrotrasaṃskārātprāgapyupalabdhiprasaṅgaḥ | etadevāha — "asaṃskṛte'pī"tyādi | "tasye"ti | śabdasya | "ta"diti | tasmāt | prayogastu yadi vikalakāraṇamityādikaḥ pūrvavadvācyaḥ, śrotrasaṃskāravaiyarthyaprasaṅgaśca | atha dvitīyapakṣastadā śrotrasaṃskāro'pi śabdopalambho na prāpnoti, sarvaṃdaiva śabdasyāyogyatbāt | tataścāsminnapi pakṣe śrotrasaṃskāravaiyarthyameva | prayogaḥ — yo yadutpādanāyogyāvasthāto na viśiṣyate na sa tatkaroti, yathā kodravaḥ śālya ṅkuram, na viśiṣyate ca saṃskṛte'pi śrotre śabdo jñānotpādanāyogyāvasthāta iti vyāpakānupalabdhiḥ | nacāyamasiddho heturityādarśayati — "bhāva" iti | yogyatayā sambandho yasyā'sti sa yogyatāyogī || 2495 || 2496 || 2497 || || 2498 || 2499 || [24.2500.1] nanu ca yadi hiśabdo jñānotpattau kāraṇamiṣṭaḥ syāttadā tatra tasya yogyāyogyavikalpo'vatāraṃ labheta, yāvatā śrotrameva saṃskṛtaṃ śabdopalabdhau kāraṇamiṣyate naśabdaḥ, tena na bhavati yathoktadoṣaprasaṅga ityetadāgūrya pariharannāha — "śabdasye"tyādi | [24.2500.2] "śabdasyāgrāhyataivaṃ syāttasminnanupayogataḥ | tasya naivaṃ rasādibhyo viśeṣaḥ kaścanāsti hi || 2500 ||" [24.2500.3] evaṃ hi rasādivacchabdasyānupayogāttajjñānajñeyatā na prāpnoti | prayogaḥ — yo yatra jñāne nopayogaṃ pratipadyate na sa tajjñānajñeyaḥ, yathā rasādiḥ śrotrajñāne, nopayujyate ca śabdaḥ śrotrajñāna iti vyāpakaviruddhopalabdhiḥ | nāyamanaikāntikaḥ, anupakārakasya jñeyatve sati niyamābhāvādrasāderapi śrotravijñānavijñeyatvaprasaṅgāt 2500 [24.2500.4] nanu ca svakāraṇasya niyāmakatvānnātiprasaṅgo bhaviṣyati, tathāhi — saṃskṛtaśrotrasamanantarapratyayādibhyaḥ samutpadyamānaṃ śabdabodhātmakamevotpadyate na rasādibodhātmakam, kāraṇaśaktipratiniyamāt | avaśyaṃ ca śabdasya hetutvāṅgīkaraṇe'pi kāraṇaśaktipratiniyamo'ṅgīkarttavyaḥ, tathāhi — tulye'pi sarveṣāṃ hetutve kasmācchabdabodhātmakameva bhavati śabdajñānaṃ na śrotrādibodhātmakamiti codye hetuśaktipratiniyamairevottaraṃ vācyamityetatsarvamālocyānaikāntikatāṃ pariharannāha — "śabdabodhasvabhāvaṃ ve"tyādi | [24.2501.1] "śabdabodhasvabhāvaṃ vā janitaṃ nāma tairidam | jñānaṃ śabdanirāśaṃsaiḥ saṃskṛtaśravaṇādibhiḥ || 2501 ||" [24.2501.2] nāmetyabhyupagame | yathā cāyaṃ pakṣo na yujyate tathā paścāt— "ko vā jñānasye"tyādinā pratipādayiṣyati | "saṃskṛtaśravaṇādibhi"riti | ādiśabdena samanantarapratyayādiparigrahaḥ || 2501 || [24.2502–2504.1] yadi nāma śabdo na kāraṇaṃ tathāpi doṣa eva, tathāhi — kimasau śabdaḥ prakṛtyā tajjñānajñeyasvabhāva uta neti pakṣadvayam, prathame pakṣe doṣamāha — "tajjñānajñeye"tyādi | [24.2502–2504.2] "tajjñānajñeyarūpo yaṃ yayā'pi tvanuvarttate | śabda ityanuvṛttiḥ syādvijñānasyāpi tasya te || 2502 ||" [24.2502–2504.3] "anyathā hyanuvṛttaṃ na jñānaṃ sa tvanuvarttate | tajjñeyaḥ śabda ityevaṃ parā syādvyāhatistava || 2503 ||" [24.2502–2504.4] "jñānajñeyasvabhāvau tau baddhau śṛṅakhalayeva hi | ekabhāve dvitīyasya prāptiravyabhicārataḥ || 2504 ||" [24.2502–2504.5] yadi tajjñānajñeyasvabhāvaḥ śabdaḥ syāttadā sarvakālaṃ śabdarūpavattadvijñānasyāpi nityatvaṃ syāt, tadvijñeyasvabhāvānuvṛtteḥ | nahi devadattasya daṇḍasambandhasvabhāvānuvṛttau na daṇḍasyānuvṛttirbhavet | "baddhau śṛṅkhalayeva hī"ti | hiśabdo yasmādarthe | yasmājjñeyajñānayoḥ svabhāvau śṛṅkhalayeva baddhau, tasmādekasvabhāvasadbhāve dvitīyasya prāptisadbhāvaḥ prāpnotyavyabhicārāditi siddham || 2502 || 2503 || 2504 || [24.2505.1] bhavatvevaṃ ko doṣa ityāha — "saṃskṛte"tyādi | [24.2505.2] "saṃskṛtaśravaṇotpādyajñānasambaddha eva hi | śrotrāsaṃskaraṇe'pīti jñānamākṣipyate sphuṭam || 2505 ||" [24.2505.3] "saṃskṛtaśravaṇotpādyajñānasambaddha eva hī"ti | śabdo'nuvarttata ityadhyāhāraḥ | yasmātsaṃskṛtaśravaṇotpādyena jñānena sambaddhaḥ śabdaḥ sarvadā'nuvarttate tasmādasaṃskṛtaśrotrasyāpi tadvijñānaṃ prāpnotīti vyarthaṃ śrotrasaṃskaraṇam || 2505 || [24.2506.1] dvitīye'pi pakṣe doṣamāha — "tajjñe"yetyādi | [24.2506.2] "tajjñeyātmā na śabdaścedatadātmarasādivat | na tadbodhasvabhāvaṃ yacchrotrajñānaṃ tathāsati || 2506 ||" [24.2506.3] subodham || 2506 || [24.2507–2508.1] etacca sarvaṃ tadanupakāryasyāpi jñānasya tadbodhasvabhāvatvamabhyupagamyoktam, idānīṃ tadbodhasvabhāvatvamevāsati sambandhe jñānasyāyuktamiti pratipādayannāha — "ko ve"ti | [24.2507–2508.2] "ko vā jñānasya sambandhaḥ śabdena yata iṣyate | tacchabdabodharūpaṃ hi na tādātmyaṃ vibhedataḥ || 2507 ||" [24.2507–2508.3] "naca tasya tadutpattiḥ śabdasyājanakatva(taḥ) | tadutpattau tu niyamātsā sadābhāvinī bhavet || 2508 ||" [24.2509.1] "evaṃ tadviṣayaṃ jñānaṃ sadotpadyeta vā navā | ityekānte sthite vyarthā śrotrasaṃskārakalpanā || 2509 ||" [24.2509.2] dvividha eva hi vastūnāṃ pratibandhastādātmyaṃ tadutpattiśca anyatropakārābhāvāt | nacānupakāryopakārakayoḥ sambandho yukto'tiprasaṅgāt | sa ca dvividho'pi pratibandho nāsti śabdajñānayoriti kathaṃ tadbodhasvabhāvajñānamasati pratibandhe bhavet | anyathā hyatiprasaṅgaḥ syāt | athāpi syāttadākārotpattyā tadbodhasvarūpaṃ tajjñānaṃ vyavasthāpyate vinā'pi pratibandheneti | tadetadasamyak | nirākārajñānābhyupagamāt | nahi mīmāṃsakaiḥ sākāraṃ jñānamabhyupagamyate | bhavatu vā tathāpyayuktaṃ śabdasya parokṣatvaprasaṅgāt, evaṃ hi śabdaparokṣatvameva syānna pratyakṣatvaṃ, tataśca tatsādhakapramāṇābhāvāt, tadākāraṃ tadvijñānamityetadeva na siddhyet | nāpi kāryavyatirekāttatsiddhiḥ, tasya janakatvānabhyupagamāt | syādetat — yasyāpi sākāravādino janaka eva viṣayastasyāpi sarvadaivārthasya parokṣatvātkathamarthākāratvaṃ jñānasyāvagamiti | satyam | kintvayaṃ tasyopāyo yattatkāryavyatirekataḥ kāraṇāntaraṃ niścitaṃ, tadvijñānasya nīlādyākārabhedakatvena niścitamanvayavyatirekābhyām | tathāhi — cakṣurālokamanaskārāṇāṃ sarvavijñāneṣu tulyatvānna tatkṛto jñānasya nīlādibheda iti sāmarthyādyattatkāraṇāntaraṃvyatirekato'numitaṃ tatkṛto'yaṃ bheda iti niścīyate | tena tatkṛtatvāttasyāsāvākāro jñānena gṛhīta iti vyavasthāpyate | na tvayamapi bhavato'styupāyastasya kāraṇatvānabhyupagamāt | syādetat — cakṣurādīnāmapi sarvadā parokṣatvātsarvavijñāneṣvaviśiṣṭatvaṃkathamavasitamiti | satyamevametadvijñānavādacintāyām | sa hi vijñānavādī svapnādāviva samanantarapratyayakṛtameva vijñānasya viśeṣaṃ varṇayati | na bāhyakṛtam | kintu sati bāhye'rthe sarvametaducyate | anyathā hīdameva codanīyaṃ kāryavyatirekato'pi kathaṃ bāhyasiddhiḥ syāditi kāraṇamātrāstitvaṃ siddhyenna tu bāhyam, tattu kāraṇaṃ svapnādāvivāntaramapi sambhāvyamityalaṃ prasaṅgena | athāpi janakatvamabhyupagamyate śabdasya tathāpi doṣa iti darśayannāha — "tadutpattā"vityādi | "se"ti | tadutpattiḥ | "eva"mityādinopasaṃharati | navetyajanakatvapakṣe | "ityekānta" iti | nityaṃ jñānasyasadasattālakṣaṇe || 2507 || 2508 || 2509 || [24.2510–2512.1] evaṃ tāvacchrotrasya saṃskāramabhyupagamya viṣayasya janakājanakasvabhāvacintayā śrotrasaṃskāravaiyarthyamuktam, idānīṃ śrotrasaṃskāra eva na sambhavatīti pratipādayannāha — "kādācitke hī"tyādi | [24.2510–2512.2] "kādācitke hi saṃskāre satyeva jñānasambhavaḥ | kādāciditi śobheta saṃskāraparikalpanā || 2510 ||" [24.2510–2512.3] "jñānakāryāvaseyaśca saṃskāraḥ śaktilakṣaṇaḥ | tacca jñānaṃ sadābhāvi yadi vā bhāvi sarvadā || 2511 ||" [24.2510–2512.4] "kādācitkaṃ kathaṃ nāma saṃskāraṃ tasya sūcayet | uttaraṃ śrotrasaṃskārānnātaḥ sādhu prakāśitam || 2512 ||" [24.2510–2512.5] evaṃ hi saṃskārakāryaṃ vijñānaṃ kādācitkaṃ yujyate | yadi saṃskāraḥ kādācitko bhavet | anyathā kāraṇe nityamavikale sthite tatkāryaṃ kimiti kadācidbhavet | na casaṃskāraḥ kādācitko nityasya śrotrasya yujyate iti darśayannāha — "jñānakāryāvaseyaśce"tyādi | tathāhi śrotrādeḥ saṃskāro jñānakāryeṇāvasīyamānaḥ śaktyātmaka eva saṃskāro bhavet, śaktereva kāryāvaseyatvāt, sā ca śaktiḥ śrotrasyātmabhūtaiva na tadvyatirekiṇī, tataḥ kāryotpatteḥ śrotrasyā kāraṇatvaprasaṅgāt | sambandhāsiddheśca śaktisadbhāve tadbhavijñānaṃ sadā bhavet | athāsadbhāvastadā na kadācittadbhāvijñānaṃ bhavet | tataśca kādācitkatvaṃ jñānasya na syāt, tasmātkādācitkaṃ vijñānaṃ kathaṃ śrotrasya śaktilakṣaṇaṃ saṃskāraṃ sūcayet, naiva || 2510 || 2511 || 2512 || [24.2513.1] athāpi sayānnaiva svābhāvikī śaktirjñānakāryā'numeyā | kiṃ tarhi ? nādaiḥ śrotrasyāpūrvaiva kādācitkī śaktirādhīyate, saiva jñānānumeyā, tena kādācitkaṃ vijñānaṃ śakteḥ sūcakamupapadyata evetyāha — "śaktirādhīyata" ityādi | [24.2513.2] "śaktirādhīyate śrotre yadi vā'vyatirekiṇī | vyomno diśo vā nityatvaṃ tato hīyeta janmataḥ || 2513 ||" [24.2513.3] ātmabhūtā vā śaktirādhīyeta, vyatiriktā vā, vyatiriktāvyatiriktā veti pakṣatrayam | prathame pakṣe śaktisvarūpavadanityatvaṃ śrotrasyobhayātmakasyāpi prāpnoti | kutaḥ ?, janmataḥ — utpatteḥ | athāpi syānna śrotrasya śaktito'nanyatvamabhyupagatam | kiṃ tarhiṃ śaktereva śrotrāditi, tadetatpaśyata mahato hyāndhyasya vilasitam | kathaṃ hi nāmaikasya svabhāvasya saṃśleṣe tadaivāparo dūrībhavet | parasparasvabhāvānupraveśalakṣaṇatvā dabhedasya | nahi salilaṃ payaso davīyasi gocare varttamānamanubhavati tatsaṃśleṣamiti yatkiñcidetat || 2513 || [24.2514.1] bhavatu cāyaṃ pakṣastathāpi doṣa eveti darśayannāha — "bhāvācce"tyādi | [24.2514.2] "bhāvāccāvyatiriktatvānnityatvaṃ saṃskṛterapi | (prāpnoti, tena vastūnāṃ vijñānaṃ sarvadā bhavet) || 2514 ||" [24.2514.3] bhāvasvarūpavatsaṃskārasyāpi nityatvaṃ prāpnotyavyatirekāt | tataścāyamaparo doṣa ityāha — "tene"tyādi || 2514 || [24.2515.1] dvitīye'pi pakṣe doṣamāha — "vyatireke" tvityādi | [24.2515.2] "vyatireke tu tasyeti sambandho nopapadyate | śrotrasyākārakatvaṃ ca śakterjñānasamudbhavāt || 2515 ||" [24.2515.3] śakterbhāvāvdyatireke'bhyupagamyamāne tasyāsau śaktiriti sambandho na syāt | anupakāryasya pāratantryāyogāt | atha (naca ?) śrotraṃ śaktimupakaroti, vyañjakasyaivanādāderupakārakatveneṣṭatvāt | atha śrotrasyāpyupakārakatvaṃ tadā śaktyupakāriṇyā api śakteḥ śrotrādvyatireka ityanavasthā syāt | tataśca śaktīnāmeva paramparayā ghaṭanācchaktereva kāryotpatteḥ śrotrasyākārakatvaṃ syāt | tataścāvastutvaprasaṅgaḥ | atha śaktyupakāriṇyāḥ śakteravyatireko'bhyupagamyate, ka idānīmādyāyāṃ śaktāvavyatireke pradveṣaḥ | kiñca — nityaṃ śaktyutpattiprasaṅgaḥ, taddhetoḥ śrotrasya nityatvāt, na cānupakāryasya sahakāryapekṣā kācit || 2515 || [24.2516–2518.1] tṛtīyaṃ pakṣamāha — "bhedābhede"tyādi | [24.2516–2518.2] "bhedābhedavinirmuktaṃ vyastaṃ pakṣāntaraṃ tataḥ | uttaraṃ śrotrasaṃskārādasaṃskṛtatayocyate || 2516 ||" [24.2516–2518.3] "etenaiva niṣeddhavyā viṣayobhayasaṃskṛtiḥ | tasmānnityeṣvabhivyaktiḥ sarvathā'pi nirāspadā || 2517 ||" [24.2516–2518.4] "tataśca vyaktimāśritya dīrghahrasvakramādayaḥ | ye kecitpravibhajyante te'pi sarve nirāspadāḥ || 2518 ||" [24.2516–2518.5] "vyasta"miti | pudgalādiparīkṣāyām | ekasyaikadā vidhipratiṣedhāyogāt | tathāhi bhedābhedau parasparaparihārasthitalakṣaṇau, tayorekasvabhāvavyavacchedenaivāparasya paricchedāt, yasya hi yadātmavyavacchedamantareṇa na svabhāvaḥ paricchidyate sa tatparihāreṇa sthito yathā bhāvābhāvayoranyataraḥ, yau ca parasparaparihārasthitalakṣaṇau tayorekasvabhāvaniṣedho'paravidhināntarīyaka ityanyatvaniṣedhe sāmarthyāttādātmyavidhiriti tadānīmeva tasyāpi pratiṣedho na yuktaḥ, anyatvasyāpyapratiṣedhaprasaṅgādityevamubhayapakṣe doṣo vācyaḥ | "etenaive"ti | prakṛtyā jñānotpādanayogyāyogyasvabhāvavikalpadvāreṇa | "tasmā"dityādinopasaṃharati | kramādaya ityādiśabdena plutodāttādiparigrahaḥ || 2516 || || 2517 || 2518 || [24.2519.1] "yeṣāṃ tvaprāptajāto'yaṃ śabdaḥ śrotreṇa gṛhyata" ityādāvāha — "aprāptimātrasāmye'pī"tyādi | [24.2519.2] "aprāptimātrasāmye'pi na sarvasya graho yathā | ayaskāntena lohasya sāmarthyaniyamasthiteḥ || 2519 ||" [24.2519.3] yadyapi sarvo'prāptastathā'pi padārthānāṃ śaktipratiniyamānna pūrvasya viṣayasya grahaḥ — grahaṇaṃ prāpnoti | yathā — ayaskānto nāmopalo'prāptamayaḥ karṣannāpi na sarvamaprāptaṃ karṣati || 2519 || [24.2520.1] "ayaskāntaprabhe"tyādinā — śaṅkarasvāmimatena dṛṣṭāntāsiddhimāśaṅkate | [24.2520.2] "ayaskāntaprabhāprāptyā tatrāpyākarṣaṇaṃ yadi | nanu prabhā na dṛśyeyaṃ kathamastīti gamyate || 2520 ||" [24.2520.3] sa hi prāha | tatrāpyayaskāntamaṇiprabhāvedhavaśādevākarṣaṇamayaso'nyathā sarvadeśāvasthitānāmayasāmākarṣaṇaṃ syāt | yadyapi tasya prabhā pradīpaprabhāvannopalabhyate,tathā'pyanumeyā,dhyavadhāre ( avyavadhāna ? ) dūre cākarṣaṇadarśanāditi | "nanvi"tyādinā pratividhatte | na dṛśyeyamityanupalambhena sadvyavahāraniṣedhaṃ karoti || 2520 || [24.2521.1] yadapi prasaṅgasādhanamuktaṃ sarvadeśāvasthitānāmayasāmākarṣaṇaprasaṅgāditi, tatpariharannāha — "kasmādāpta"mityādi | [24.2521.2] "kasmādāptaṃ na kāṣṭhādi sā samākarṣati prabhā | tacchaktiniyatatvāccedaprāptāvapi tatsamam || 2521 ||" [24.2521.3] prāpripakṣe'pi tulyaḥ prasaṅgaḥ, kasmātsā'yaskāntaprabhā sarvaṃ prāptaṃ kāṣṭhādikaṃ nākarṣatīti | padārthasvabhāvapratiniyamānnātiprasaṅga iti cedaprāptipakṣe'pi padārthasvabhāvasya niyāmakatvaṃ kenāpahṛtam, yena tatra neṣyate, tasmādadṛṣṭaprabhākalpanaṃ vyarthameva || 2521 || [24.2522.1] yaduktam — "tatra dūrasamīpasthagrahaṇāgrahaṇe same | syātāṃ na ca krama" iti tatrāha — "dūre"tyādi | [24.2522.2] "dūramadhyasamīpasthairakrameṇaive gamyate | prayogānantaraṃ tatra sarveṣāṃ jñānajātitaḥ || 2522 ||" [24.2522.3] kramagrahaṇamasiddhaṃ śabdaprayogānantaraṃ yugapadvijñānotpatteḥ || 2522 || [24.2523.1] yaccoktam — nāpi tīvramandādisambhava iti, tatrāha — "dūrāsannā"dītyādi | [24.2523.2] "dūrāsannādibhedena spaṣṭāspaṣṭaṃ yathekṣyate | rūpaṃ tathaiva śabde'pi tīvramandādividbhavet || 2523 ||" [24.2523.3] yathā rūpamaprāpya gṛhyamāṇamadhyā(vyā ?)pi ca spaṣṭāspaṣṭamīkṣyate tathā śabde'pyadhyā(vyā?)pinyaprāpya gṛhyamāṇe ca tīvramandādivedanā bhaviṣyati | nanu ca parasya rūpasyāpyaprāpya grahaṇamasiddhaṃ tatkathaṃ dṛṣṭāntatvenocyata iti | naiṣa doṣaḥ | yadyapi parasya vacanamātrānna siddham, tathāpi yatpramāṇasiddhaṃ tadubhayorapi siddham | kiṃ punaḥratra pramāṇam, sannikṛṣṭaviprakṛṣṭayostulyakālagrahaṇam | yo hi gatimānsa sannikṛṣṭamāśu prāpnoti, viprakṛṣṭaṃ cireṇa, yathā devadatto grāmādgrāmāntaraṃ gacchan, śākhācandramasostu tulyakālamunmeṣasamanantarameva grahaṇaṃ dṛṣṭaṃ, tasmādaprāpyakāri cakṣuriti gamyate | atrodyotakaraḥ prāha — jñānānāmāśūtpatteḥ kālabhedasyāgrahaṇānmithyāpratyaya eṣa utpalapatraśatavedhavaditi | tadetadasamyak, evaṃ hi saro rasa ityādāvapi kramavyavasāyo na syādāśūtpattestulyatvāt, tataśca pratītibhedo na syāt, sarvāsāṃ ca buddhīnāmāśūtpattirastīti na kadācitkramagrahaṇaṃ syāditi prāg nirloḍitametadvistareṇa | punaḥ sa evāha — yadyaprāpyakāri cakṣurbhavettadā na kuṭyāderāvaraṇasya sāmarthyamastītyāvaraṇānupapattiḥ | yacca dūrībhūtasyāgrahaṇaṃ antike ca grahaṇaṃ tatra (nna ?) syādaviśeṣāt | syādetat — ya eva hi cakṣuṣo viṣayībhavatyarthaḥ sa upalabhyate yaśca na bhavati nāsāvupalabhyata iti | tacca naivam | sambandhavyatirekeṇa viṣayībhāvānupapatteḥ | ko'yaṃ sambandhavyatirekeṇa viṣayībhāvo nāma | kevalaṃ mayocyate sambandha iti bhavatā'bhidhīyate viṣayībhāva iti na kaścidviśeṣa iti | tadetadasamyak | kāraṇībhāvo hi viṣayībhāva ucyate'smābhirna sambandhaḥ | tathāhi — rūpādirviṣayaścakṣuṣo vijñānotpattau sahakārītāṃ pratipadyamāno viṣayībhavatītyucyate, natu tena sahāśliṣyan | dvividhaśca sahākārārthaḥ | pararspa(mpa?)ropakāro vā, yathā — prabhāvaśca (prasa?)rādapavarakapratiṣṭhasya, ekārthakriyā vā, yathonmiṣatamātreṇa rūpaṃ gṛhṇataḥ | ubhayathāpi vijñānasya kāraṇaviśeṣa eva viṣaya ucyate, natu sambandhī || sa eva kāraṇaviśeṣapratiniyamo'sati sambandhe na syāditi cet | na | svakāraṇaśaktitaḥ pratiniyamasiddhestathābhūta evāsau svakāraṇādutpadyamāna utpa(papa?)dyate, yena kaścideva jñānajanako bhavati nānyaḥ, kāraṇabhedena bhinnasvabhāvatvātsarvabhāvānām | yathā ca bhavatastulye'pi sambandhe kimiti cakṣu rūpamevopalabhate na rasam | tenāsambandhānnopalabhata iti cet, sa eva hi sambandhaḥ kimiti na syāt, deśasyābhinnatvāt | na hyatra niyāmakaṃ kiñcidasti kāraṇam, yenābhinnadeśatve'pi rūpamevānusarati cakṣurna rasaṃ taddeśavarttinamapi, nāpyatidūradeśavartti rūpamiti | svaheturniyāmaka iti cet | tadetadaprāptipakṣe'pi samānamityalaṃ vistareṇa || 2523 || [24.2524.1] "bhinnābhānā"mityādinā parasya codyamāśaṅkate | [24.2524.2] "bhinnābhānāṃ matīnāṃ cedekālambanatā katham | tulyaṃ rūpadhiyāmetaccodyaṃ bāhyārthavādinām || 2524 ||" [24.2524.3] kathaṃ bhinnābhānāṃ matīnāmeko viṣayo bhavet, evaṃ hi rasarūpādibuddhīnāmekālambanatā syāditi parasyābhiprāyaḥ | parihāramāha — "tulya"mityādi | rūpadhiyāṃ — rūpaviṣayāṇāmapi buddhīnāma, etaccodyaṃ samānam — kathamekaviṣayatā bhaveddūrāsannādibhedena spaṣṭādipratibhāsānāmiti | etacca bāhyārthavādināṃ codyam | ye viṣayagatamevākāraṃ varṇayanti na vijñānagatam te punarvijñānavādinasteṣāṃ sarvameva vijñānaṃnirviṣayamātmasaṃvedanaṃ spaṣṭādyākārabhedavadbhinnamevopajāyata iti na teṣāṃ codyam | yeṣāmapi bāhyārthāvādināṃ sākāraṃ jñānamiti pakṣasteṣāṃ sarvātmanā viṣayasārūpyānabhyupagamātkenacidaṃśena sārūpyādbhinnābhānāmapi matīnāmekaviṣayatvamaviruddhameveti na codyam || 2524 || [24.2525.1] śabdasya tarhi prāptigrahaṇe kiṃ bādhakaṃ pramāṇaṃ aprāptigrahaṇe ca kiṃ sādhakamiti praśne satyāha — "prāptī"tyādi | [24.2525.2] "prāptigrahaṇapakṣe tu karṇābhyantarapakṣavat | na vicchinna iti jñānaṃ meghaśabdādike bhavet || 2525 ||" [24.2525.3] karṇābhyantarapakṣavaditi vaidharmyadṛṣṭāntaḥ | ṣaṣṭhyantādvatiḥ | yathā karṇakaṇḍūvinodanakāriṇaḥ patatripakṣasyāvicchinnaṃ śabdaṃ upalabhyate, tathā meghādiśabdasyāpi kadambagolakanyāyena pravisarpataḥ karṇadeśamāgatasyaiva grahaṇāttulyaṃ grahaṇaṃ prāpnoti | na casvakāraṇasaṃyogasamavāyideśavaśādayaṃ vicchedavibhrama iti śakyaṃ vaktum | teṣāṃ śrotreṇāgrahaṇāt | na hyaviṣayībhūtapadārthākāramāropayadutpadyate kvacidvijñānam | nahi cakṣurvijñānaṃ rasasārūpyaṃ samāropayatīta || 2525 || [24.2526.1] tadevaṃ prāptigrahaṇe bādhakaṃ pramāṇamabhidhāyāprāptigrahaṇe sādhakamāha — "tadvicchinna" ityāda | [24.2526.2] "tadvicchinna iti jñānajanakatvādyathā manaḥ | śrotramaprāpyakāri syānnānyathaivaṃ tvagādivat || 2526 ||" [24.2526.3] "tadi"ti | tasmāt | nānyathaivaṃ tvagādivaditi vaidharmyadṛṣṭāntaḥ | yathā tvagāderindriyasya vicchedena grahaṇaṃ na bhavati tathā'trāpi syāditi yāvat || 2526 || [24.2527.1] "manopī"tyādinā dṛṣṭāntasya sādhyavikalatāmāśaṅkya pariharati | [24.2527.2] "mano'pi prāpyakārīti ye prāhuḥ kṣaṇamātrataḥ | vidurataradeśasthaṃ cetasteṣāṃ na yujyate || 2527 ||" [24.2527.3] atrodyotakarakumārilādayaḥ pramāṇayanti — prāpyakāriṇī cakṣuḥśrotre bāhyendriyatvāt ghrāṇādivat | bāhyagrahaṇamantaḥkaraṇena manasā vyabhicāraparihārārtham | tathā karaṇatve sati vyavahitārthānupalambhakatvāt ghrāṇādivat | viṣayanivṛttyarthaṃ karaṇatve satīti viśeṣaṇam | tathā rūpaśabdo prāpyakāribāhyendriyagrāhyau bāhyendriyārthatvāt, gandharasavat | tathā rūpaśabdavijñāne prāpyakāribāhyendriyagrāhyaviṣayālambane bāhyendriyārthālambanatvāta, gandharasajñānavaditi | atra dūṣaṇamāha — "yattvi"tyādi | [24.2528.1] "yattu bāhyendriyatvādi prāpyakāritvasādhanam | anyadharmavijātīyādvirodhādvyabhicāri tat || 2528 ||" [24.2528.2] subodham || 2528 || [24.2528.3] tasmācchrotriyadṛṣṭeyamityādāvāha — "vyastā" ityādi | [24.2529–2530.1] "vyastāḥ pūrvaṃ ca saṃyogavibhāgavyatirekiṇaḥ | vāyorakṣati(ṇi?)katvācca yuktā nāvyatirekiṇaḥ || 2529 ||" [24.2529–2530.2] "ataevāviśeṣatvādgatirnāsyopapadyate | vegābhāvādato nāsau yāvadvegaṃ pratiṣṭhate || 2530 ||" [24.2529–2530.3] pūrvamiti | ṣaṭpadārthaparīkṣāyām | avyatiriktāstarhi bhaviṣyantītyāha — "vāyo"rityādi | vāyava eva hi saṃyuktā viyuktāścotpadyamānā avyatiriktāḥ saṃyogavibhāgā ucyante | nacākṣaṇikāḥ krameṇāpi saṃyuktasvabhāvā yujyante teṣāmekarūpatvāt || 2529 || 2530 || [24.2531–2532.1] yaduktam — karṇavyomani saṃprāpta ityādi, tatrāha — "karṇe"tyādi | [24.2531–2532.2] "karṇavyomani saṃprāptaḥ śaktiṃ śrotre karoti cet | tatkaśāghātavatkasmācchabdavittau na tadgatiḥ || 2531 ||" [24.2531–2532.3] "śabdāvadhānametasya pratibadhnāti vedanām | ityayuktaṃ kaśāghātavātāntaravidastathā || 2532 ||" [24.2531–2532.4] atra pakṣadvayaṃ kadācidasau vāyurupalabhyasvabhāvo vā bhavet | anupalabhyasvabhāvo vā | prathame pakṣe śabdavittikāle kaśāghātasyeva vāyorapi gaterupalabdhiḥ prāpnoti | athāpi syādyugapadvijñānadvayānutpatteḥ, śabdāvadhānaṃ — śabdopalambhaḥ, etasya vāyorvedanāmupalabdhiṃ pratibadhnātīti | tadetadayuktaṃ śabdopalabdhikāle kaśāghātavātāntaravido vaktum | yathāhi vātāntarasya vyajanādikṛtasya kaśāghātasya ca śabdopalambhavelāyāmanubhavo bhavettathā karṇadeśaprāptasyāpi vāyoḥ sparśavittiḥ syāt | etenayugapadvijñānānutpattipratijñāyāḥ pratyakṣavirodhamāha || 2531 || 2532 || [24.2533.1] na cāśūtpattibalādyugapadgrahaṇabhrāntiratiprasaṅgāditi pratipāditam | bhavatu nāma kramabhāge'pi lāghavakṛto yaugapadyavibhramastathāpyetaduttaramatra prakṛtānupayogitvānna kiñciditi pratipādayati — "lāghavādi"tyādi | [24.2533.2] "lāghavātkramabhāve'pi yugapadbhrāntirityadaḥ | na kiṃcitsarvathā'pyasminvāyoranupalambhanāt || 2533 ||" [24.2533.3] yadi nāma vijñānasyotpattilāghavādyaugapadyavibhramo bhavatīti, syāt | natu puna rupalabdhilakṣaṇaprāptasya sarvathā'nupalambha eva bhavati | tathāhyatra sarvathaiva krameṇa yaugapadyena vā vāyoḥ karṇadeśaprāptasyānupalambha eva tasmāllāghavakṛto'yaṃ vijñāno yaugapadyavibhrama ityetaduttaraṃ na kiñcit | tucchamityarthaḥ || 2533 || [24.2534.1] "athāpī"tyādinā dvitīyapakṣamāha | [24.2534.2] "athāpyatīndriyo vāyuḥ kāṇādairiva varṇyate | yuṣmābhirapi tadbhavya(dbhāṣye?)spṛṣṭyāptistatra kiṃkṛtā 2534" [24.2534.3] kāṇādāḥ — vaiśoṣikāḥ | teṣāṃ śabdaliṅgo vāyuḥ | bhāṣyakṛtā'pi śabareṇoktam — "vāyavīyāḥ saṃyogavibhāgā apratyakṣasya vāyoḥ karṇaśaṣkulīpradeśātprādurbhavantonopalabhyanta" iti | atra dūṣaṇamāha — "spṛṣṭyāptistasya kiṃkṛte"ti | spṛṣṭiḥ sparśaḥ tasyāptiḥ prāptiḥ prasaṅga iti yāvat | etaduktaṃ bhavati — tasya vāyoḥ sparśaprasaṅgo yo'yaṃ bhāṣyakāreṇa kṛtaḥ sa katham, tathāhi — vāyurāpadyate śabdatāmityevaṃvādinaḥ śikṣākāranprati bhāṣyakṛtoktam— "vāyavīyaśca śabdo bhavedvāyoḥ sanniveśaviśeṣaḥ syāt | naca vāyavīyānavayavānśabde sataḥ pratyabhijānīmaḥ | yathā paṭasya tantumayān | na caivaṃ bhavati | syāccedevaṃ sparśanenopalabhemahi | naca vāyavīyānavayavānśabdagatānspṛśāma" iti || 2534 || [24.2535.1] abhyupagamyāpyatīndriyatvaṃ doṣāntaramāha — "astu ve"tyādi | [24.2535.2] "astu vā'tīndriyo vāyustattadyogigatasya tu | uṣṇaśītetarasya syātspraṣṭavyasya vidanyavat || 2535 ||" [24.2535.3] tena tena vāyunā yogastattadyogaḥ, sa yastāsti jalatejojatīsaṃjñakasya bhūtatrayasya tattathoktam | tadgataṃ tatprāptaṃ tadāśritamiti yāvat | dvitīyāśritetyādinā dvitīyāsamāsaḥ | etacca spraṣṭavyasyetyanena samānādhikaraṇam | tasya spraṣṭavyasya śītoṣṇetaratvabhāvasya vit — vedanā prāpnoti | "anyava"diti | śabdavyañjakābhimatakoṣṭhavāyugatādanyasyeva | ṣaṣṭhyantādvatiḥ | yathā śiśirasamaye himanicayavyāsaṅgavāhinaḥ pavanasya, yathā vā taruṇataraṇikaraprasaṅgāvaruddhāśeṣadigvibhāge vahato nidāghasamaye samīraṇasya, tathā śītetaravirahitakālavarttino mātariśvinaḥ spraṣṭavyasya śītādeḥ saṃvidbhavati, tathehāpi syāt || 2535 || [24.2536–2537.1] "athāpī"tyādinā parasyottaramāśaṅkate | [24.2536–2537.2] "athāpi karṇaśaṣkulyā tasyāyogānna cenmatiḥ | karṇavyomani saṃprāpta ityetannu kathaṃ ga(ma?)tam || 2536 ||" [24.2536–2537.3] "tasmācchrotriyadṛṣṭeyaṃ kalpanā nirnibandhanā | viduṣāṃ prītaye neti śrotriyeṣveva rājate || 2537 ||" [24.2536–2537.4] "tasye"ti | vāyoḥ | "ayoga" iti | asaṃsargaḥ | karṇaśuṣkulyeti sambandhaḥ | śeṣaṃsubodham || 2536 || 2537 || [24.2538.1] yaduktama — yadvā vedānusāreṇetyādi, tatra samānatvāddūṣaṇasyetyatraivātideśaṃ kurvannāha — "ye niraṃśa"mityādi | [24.2538.2] "ye niraṃśaṃ nabhaḥ prāhustānprati prāgudīritāḥ | doṣo jñeyā niraṃśaikadikchrotra'tvepi te samāḥ || 2538 ||" [24.2538.3] niraṃśākāśātmakaśrotrapakṣe ye prāguktā doṣāḥ saṃskāravaiyarthyaṃ saṃskārānupapattiścetyādayaste dikchrotrapakṣe'pi samānā iti na pṛthak dūṣaṇaṃ vācyam || 2538 || [24.2539–2544.1] yaduktam — yadyapi vyāpi caikaṃ cetyādi, tatrāha — "ekhavyāpinabhaḥpakṣa" ityādi | [24.2539–2544.2] "ekavyāpinabhaḥpakṣe vibhāgo na prakalpyate | saṃskṛtāśrayamanyaccetyekameva hi tannabhaḥ || 2539 ||" [24.2539–2544.3] "ekavyomātmakaṃ śrotraṃ nāstyasaṃskṛtaśaṣkuli | ato'dhiṣṭhānabhedena saṃskāraniyamo'sthitaḥ || 2540 ||" [24.2539–2544.4] "tenaikasminnadhiṣṭhāne labdhasaṃskāramindriyam | bodhakaṃ sarvadeśeṣu vijñānotpattiriṣyatām || 2541 ||" [24.2539–2544.5] "puṃsāṃ dehapradeśeṣu vijñānotpattiriṣyatām | kintu pradhānavaideśyamekatvānnabhaso na te || 2542 ||" [24.2539–2544.6] "niṣpradeśo'pi cātmā naḥ kārtsnyena ca vidannapi | śarīra eva gṛhṇātītyevamukte'pi duṣyati || 2543 ||" [24.2539–2544.7] "bādhiryādyavyavasthānametenaiva ca hetunā | tadevābhogyamanyasya nāviśeṣāddhi yujyate || 2544 ||" [24.2539–2544.8] "anyacce"ti | asaṃskṛtāśrayam | nahyanavayavasyāyaṃ vibhāgo yuktaḥ, sāvayavatvapra saṅgāt | kālpanike tu vibhāge'rthakriyāvṛttyā(ttya?)vṛttivirodhaḥ, nahyāropitārthānuvidhāyinyo'rthakriyā bhavanti, tāsāṃ vastupratibaddhatvāt | tataścaikasminnadhiṣṭhāne yadi saṃskṛtamindriyaṃ tacca bodhakasvabhāvaṃ tadā'dhiṣṭhānāntare tadeva tatparamārthata itisarvatraiva tatsaṃskṛtaṃ bodhakaṃ ca prāpnoti | tena yaduktaṃ puṃsāṃ dehapradeśeṣvityādi, tatsarvaṃ pratyuktama, ekasya pāramārthikavibhāgāyogāditi darśayannāha — "puṃsāmi"tyādi | "pradhānavaideśya"miti | pradhānasya śarīrasya vaideśyaṃ bhinnākāśadeśavarttitvam | "evamuttke'pi duṣyatī"tī | ekasya vibhāgāyogāt | "avyavasthāna"miti | vyavasthānābhāvaḥ || 2539 || 2540 || 2541 || 2542 || 2543 || 2544 || [24.2545.1] aviśeṣameva darśayati — "atyaktapūrvarūpaṃ hī"tyādi | [24.2545.2] "atyaktapūrvarūpaṃ hi viśeṣānudaye sati | kathaṃ nāma bhavecchrotramabhogyamaparasya te || 2545 ||" [24.2545.3] athāpi syāddharmādharmābhyāṃ vaśīkṛtatvādviśeṣo'styevetyāha — "nityatvādi"tyādi | [24.2546.1] "nityatvādanapekṣatvāddharmādharbhāvaśīkṛtam | sadaiva ca nabhaḥśrotraṃ sarvābhogyaṃ prasajyate || 2546 ||" [24.2546.2] nityatvamanapekṣatve hetuḥ, tathā'vaśīkaraṇasya || 2546 || [24.2547.1] athānapekṣasyāpi vaśīkaraṇaṃ kasmānna bhavatītyāha — "dharmādharme"tyādi | [24.2547.2] "dharmādharmopakāryaṃ hi nabho naiva kadācana | nityatvātkāryatābhāve cāsya keyaṃ vaśīkriyā || 2547 ||" [24.2547.3] anapekṣatvena hyakāryatvamucyate, yaccākārya na tatkenatidvaśīkriyate, yathā śaśaviṣāṇam, apratisaṅkhyā nirodhādirvā, akāryaṃ ca śrotramiti vyāpakaviruddhopalabdhiḥ | "nityatvā"dityanena hetorasiddhatāṃ pariharati, "kāryatāyā abhāve keyaṃ vaśīkriye"tyanenānaikāntikatamām || 2547 || [24.2548.1] nanu cākāryasyāpi vaśīkriyā dṛśyate, yathā — prāgabhogyasya śrotrasya paścānmantrauṣadhādiśaktyā bhogyatvaṃ bhavati, tataśca hetoranaikāntikateti, tatra parihāramāha — "mantrauṣadhādī"tyādi | [24.2548.2] "mantrauṣadhādiśaktyā ca punarbhogyaṃ kathaṃ bhavet | nityatvānnahi tattebhyo viśeṣaṃ pratipadyate || 2548 ||" [24.2548.3] ādiśabdenollekhanādiparigrahaḥ | "kathaṃ bhavedi"ti | yadi tatrāpi na kāryatā bhavedityadhyāhāraḥ | nanu cākāryasyāpi sato viśeṣotpattimātreṇa vaśīkriyā bhaviṣyatītyāha — "nityatvādi"tyādi || 2548 || [24.2549.1] evaṃ tarhyadhiṣṭhānasyānityatvāttatsaṃskāradvāreṇa nityasyāpi śrotrasya vaśīkriyā bhaviṣyatītyāha — "adhiṣṭhāne tvi"tyādi | [24.2549.2] "adhiṣṭhāne tvanitye'pi kṣaṇikānityatā na cet | tadātmātiśayāyogādbādhiryādi na yujyate || 2549 ||" [24.2549.3] "anitye'pī"ti | kālāntaravināśāttasyāpi hya(hyā?)vināśamekarūpatvānnityasyeva nātiśayotpattiḥ sambhavatīti kutaḥ saṃskāraḥ || 2549 || [24.2550–2551.1] abhyupagamyātiśayaṃ doṣamāha — "astu ve"ti | [24.2550–2551.2] "astu vā'tiśayastasmin vyomni tveṣa na vidyate | nacādhiṣṭhānasambandhānnityatvādanapekṣaṇāt || 2550 ||" [24.2550–2551.3] "atastaddvārako'pyatra bādhiryādi na yujyate | nabhaso bhāgavattve'pi nityatāyāmidaṃ samam || 2551 ||" [24.2550–2551.4] "eṣa" iti | atiśayaḥ | yadyapi na vidyate tathāpyadhiṣṭhānasambandhāttasyāpi bhaviṣyatītyāha — "nacādhiṣṭhāne"tyādi | yaduktam — nacānavayavaṃ vyometyādi, tatrāpisāvayavasya nabhaso yadi nityatvamabhyupagamyate tadā yadanavayavanityanabhaḥpakṣe dūṣaṇaṃ tatsarvaṃ samānamityatidiśati — "nabhasa" ityādi || 2550 || 2551 || [24.2552–2553.1] yaduktam — yathā tatra bhavannevetyādi, tatrāha — "tatraiva bhavata" ityādi | [24.2552–2553.2] "tatraiva bhavato'pyevaṃ svāmitvādapakarṣaṇam | na yuktaṃ yadi tasyāpi kṣaṇikatvaṃ samasti na || 2552 ||" [24.2552–2553.3] "ko hi tasyāḥ samutpannaḥ paścādatiśayo yataḥ | svāmitvādapakṛṣṭo'sau na bhogaṃ punarāpnuyāt || 2553 ||" [24.2552–2553.4] subodham || 2552 || 2553 || [24.2554–2558.1] yaduktam — vyañjakānāṃ hi vāyūnāmityādi, tatrāha — "yadā ce"tyādi | [24.2554–2558.2] "yadā ca saṃskṛtirnaivaṃ śrotre śabde ca yujyate | bhedābhedavikalpena saṃskārānupapattitaḥ || 2554 ||" [24.2554–2558.3] "vyatireka hi saṃskāre śrotraśabdau na saṃskṛtau | syātāṃ tābhyāṃ ca sambandhaḥ saṃskārasya na kaścana || 2555 ||" [24.2554–2558.4] "vibhinnasya hi sambandhaḥ kāryakāraṇatā bhavet | tasyāṃ ca sarvadaivāyaṃ bhaveddhetoḥ sadā sthiteḥ || 2556 ||" [24.2554–2558.5] "anarthāntapakṣe'pi tadvannityo bhavedasau | tanna śakyakriyastasmānnityaṃ jñānaṃ prasajyate || 2557 ||" [24.2554–2558.6] "tanna sāmarthyaniyamo vāyvāderupapadyate | karttavyaviṣayāyoge sāmarthyasyāpyayogataḥ || 2558 ||" [24.2554–2558.7] "yade"ti | yataḥ kāraṇādityarthaḥ | evam — anantaroktena prakāreṇa | nityasyātiśayābhāvānnaiva saṃskṛtiryujyate | tanna sāmarthyaniyamo vāyvāderupapadyata iti vakṣyamāṇena sambandhaḥ | yathā cāsau saṃskṛtirnopapadyate tathā tāvadvistareṇadarśayannāha — "bhedābhede"tyādi | saṃskṛtirbhavantī vyatiriktā vā bhavedavyatiriktā veti pakṣadvayaṃ, vastunaḥ prakārāntarāsambhavāt | prathame pakṣe śrotraśabdayoḥ saṃskārāsiddhiprasaṅga, arthāntarakaraṇāt, nahi ghaṭakaraṇe paṭaḥ saṃskṛto nāma | nāpi tasya saṃskārasya tābhyāṃ saha sambandhaḥ siddhyati, yena tatsambandhisaṃskārakaraṇadvāreṇa tau saṃskṛtau syātām | tathāhi — bhedābhyupagamānna tādātmyalakṣaṇaḥ sambandhaḥ | bhinnasya ca sambandho bhavankāryakāraṇatālakṣaṇa eva bhavedanyatropakārābhāvāt | tasyāṃ ca kāryakāraṇatāyāṃ satyāṃ sarvadaivāyaṃ saṃskāro bhavet, hetoḥ śrotraśabdātmakasya sarvadā'vasthitatvāt | dvitīye'pi pakṣe doṣamāha — "anarthāntare"tyādi | "tadva"diti | śrotraśabdasvarūpavat | "asā"viti | saṃskāraḥ | tataśca nityatvādasau saṃskāro na kenacitkriyate | tasmācca saṃskārādijñānotpattāviṣyamāṇāyāṃ nityaṃ jñānaṃ prasajyeteti nityatve doṣaḥ | "tanne"tyādinopasaṃharati || 2554 || 2555 || 2556 || || 2557 || 2558 || [24.2559–2560.1] "ata" ityādinā śabdānityatvasādhane pramāṇayati | [24.2559–2560.2] "ato'bhivyaktyayogena śabdajñānamidaṃ phalam | grāhyotpādāvinābhāvighaṭādivyaktibuddhivat || 2559 ||" [24.2559–2560.3] "tasmādutpattyabhivyaktyoḥ kāryārthāpattitaḥ samaḥ | sāmarthyabhedaḥ sarvatra syātprayatnavivakṣayoḥ || 2560 ||" [24.2559–2560.4] prayogaḥ — yatkādācitkaṃ tadutpattimatkāraṇajanyam, yathā ghaṭavyaktiviṣayaṃ jñānam, kādācitkaṃ ca śabdajñānamiti svabhāvahetuḥ | nityaṃ tajjñānāsaṃvitternāsiddho hetuḥ | abhivyakterapāstatvānnāpyanaikāntikaḥ | sapakṣe bhāvānna viruddhaḥ | "idampha"lamiti | idaṃ grāhyotpādāvinābhāvilakṣaṇaṃ phalamasyeti vigrahaḥ | śeṣaṃ subodham || 2559 || 2560 || [24.2561.1] dikśrotrapakṣe pūrvameva dūṣaṇasyoktatvānna punarucyate | ataeva pūrvoktaṃ tadeva dūṣaṇaṃ smārayannāha — "yāvāṃśce"tyādi | [24.2561.2] "yāvāṃśca kaṇabhuṅga nyāyo nabhobhāgatvadūṣaṇe | digbhāge'pi samasto'sau vijñeyo matiśālibhiḥ || 2561 ||" [24.2561.3] yaduktam— "viṣayasyāpi saṃskāre tenaikasyaiva saṃskṛtiḥ |" ityādi, tatrāha — "viṣayasye"tyādi | [24.2562.1] "viṣayasyāpi saṃskāre tenaikasyaiva saṃskṛtiḥ | nāstatvācchaktiniyaternāto viṣayasaṃskṛtiḥ || 2562 ||" [24.2562.2] "ne"ti | viṣayasyāpi saṃskāre tenaikasyaiva saṃskṛtirityetanna | kutaḥ, astatvāt — pratikṣiptatvāt | saṃskārasyeti śeṣaḥ | tathāhi vyatirikto'vyatiriktaśca saṃskāraḥ pūrvaṃ nirastaḥ, ito'pi na viṣayasya saṃskāraḥ | kutaḥ, śaktiniyatervakṣyamāṇāyāḥ | śaktiniyateśceti cakāro luptanirdiṣṭo draṣṭavyaḥ | tenāyamartho bhavati | śaktiniyamāccāto vakṣyamāṇānna viṣayasaṃskāro yuktaḥ || 2562 || [24.2563–2564.1] tameva śaktiniyamaṃ darśayati — "jñānotpattā"vityādi | [24.2563–2564.2] "jñānotpattāvayogyatve gamyeta na kadācana | sarvaiḥ sarvatra śabdo'yaṃ tajjñāne'nupayogataḥ || 2563 ||" [24.2563–2564.3] "jñānotpattau tu sāmarthye sarvaiḥ sarvatra sarvadā | avagamyeta śabdo'yaṃ jñānahetutayā sthiteḥ || 2564 ||" [24.2563–2564.4] kadācidasau śabdaḥ prakṛtyā jñānotpattāvayogyo bhavennaveti pakṣadvayam | prathame pakṣe na kadācitkenacidavagamyeta | dvitīye'pi sarvaiḥ sarvadaivāvagamyeta, ekarūpatvāt | ato na saṃskārasya sāmarthyam || 2563 || 2564 || [24.2565.1] syādetatsamartho'pi virodhipratyayabalātkadācidvijñānaṃ notpādayet | tathā asamartho'pi sahakāripratyayāhitasāmarthyaḥ sannutpādayiṣyatīti, tatrāha — "taṃ hī"tyādi | [24.2565.2] "taṃ hi śaktamaśaktaṃ vā prakṛtyaivātmani sthitam | virodhī sahakārī vā ko'rthaṃ kṣapayituṃ kṣamaḥ || 2565 ||" [24.2565.3] nahi svabhāvamakhaṇḍayannanutpādayanvā virodhī sahakārī vā yukto'tiprasaṅgāt | khaṇḍanotpādanābhyupagame nityatvahāniprasaṅga || 2565 || [24.2566–2567.1] yaduktam — yathaivotpadyamāna ityādi | tatrāha — "jñānotpādane"tyādi | [24.2566–2567.2] "jñānotpādanayogyaśca kāṃścitprati bhavatyayam | tasmādutpadyamāno'yaṃ na sarvairavagamyate || 2556 ||" [24.2566–2567.3] "athavā yatsamīpasthairnādaiḥ syādasya saṃskṛtiḥ | taireva śrūyate śabdo na dūrasthaistu kiṃ punaḥ || 2567 ||" [24.2566–2567.4] utpattipakṣe nāyaṃ doṣaḥ, yataḥ pratiniyatavijñānotpattisamarthaṃ eva svahetorupajāyate, tena na sarvaiḥ sarvadā gamyate | yasya tu saṃskriyate śabdastasyaivāyaṃ doṣo yadi nāma saṃskāraḥ saṃbhavatīti darśayannāha — "athave"tyādi | na kevalaṃ prakṛtyā jñānotpādanasāmarthyābhyupagame dūrasthasyāpi grahaṇaṃ prāpnotīti doṣaḥ, saṃskārapakṣe'pi doṣa evetyataḥ pakṣāntaramuktam | "na dūrasthaistu kiṃ puna"riti | śrūyata iti sambandhaḥ | api tu śruta e(śrūyetai ?)veti sākṣāddarśayati || 2566 || 2567 || [24.2568.1] etadeva vyaktīkaroti — "sāmīpye"ityādi | [24.2568.2] "sāmīpye'pi hi saṃskāraḥ kāraṇaṃ parikalpyate | saṃskāraḥ sa samānaśca teṣu dūrasthiteṣvapi || 2568 ||" [24.2568.3] śabdotpattau niṣiddhatvādityādāvāha — "viśiṣṭasaṃskṛte"rityādi | [24.2569–2570.1] "viśiṣṭasaṃskṛterjanma dhvanibhyo yadi gamyate | śabdotpattiḥ pratikṣeptuṃ na śakyā kenacittadā || 2569 ||" [24.2569–2570.2] "viśiṣṭasaṃskṛtiḥ śabdātsā hi na vyatirekiṇī | śabdasyājñeyatāprāptestataḥ śabdo'pi jāyate || 2570 ||" [24.2569–2570.3] yadi saṃskṛtirutpadyate tadā śabdasyāpyuttiprasaṅgaḥ, tasya saṃskṛteravyatirekāt | atha vyatirekastadā saṃskārādeva jñānotpatteḥ śabdasyākārakatvādajñeyatvaprasaṅgaḥ | (tataḥ) śabdo'pi jāyata ityaṅgīkarttavyam || 2569 || 2570 || [24.2571.1] athāpi syādyathā pratiniyatajñānotpādanasamarthaḥ śabda utpadyate bhavatāṃ tathā' smākamapi saṃskārapratiniyamo bhaviṣyati, tena dūrasthairna gamyata iti | atrāha — "saṃskṛtaśce"tyādi | [24.2571.2] "saṃskṛtaścaikadā śabdastamātmānaṃ na jātucit | jahātyanityatāsaṅgādupalabhyeta cetsadā || 2571 ||" [24.2571.3] yadi nāma pratiniyatapuruṣasantānavarttijñānotpādanasamarthaḥ saṃskriyate tathāpi doṣa eva | tathāhi — yadi jñānotpādanayogyaṃ saṃskṛtasvabhāvaṃ na jahāti tadā sarvadaiva tajjñānotpattiprasaṅgaḥ | atha jahāti tadā'nityatvaprasaṅgaḥ | tasmādutpadyata evetyaṅgīkarttavyam || 2571 || [24.2572.1] yaduktam — saṃskāradvayapakṣe tvityādi tatrāha — "dvaye"tyādi | [24.2572.2] "dvayasaṃskārapakṣe'pi satyaṃ doṣadvaye (va)caḥ | yannānyataravaikalyaṃ prāktanasyānuvṛttitaḥ || 2572 ||" [24.2572.3] yeṣāmutpattipakṣasteṣāṃ matenānyataravaikalyaṃ yujyate | natu saṃskāravādināṃ pakṣe teṣāṃ sadaiva prāktanasya saṃskṛtasya svabhāvasyānuvṛtteḥ || 2572 || [24.2573.1] "tathā hī"tyādinā tāmevānuvṛttiṃ darśayati | [24.2573.2] "tathāhi saṃskṛtāḥ śrotravarṇā yadvyañjakaiḥ purā | na naṣṭāste cyutiprāpteḥ sarvaiḥ sarvaśrutistataḥ || 2573 ||" [24.2573.3] "cyutiprāpte"riti | anityatvaprasaṅgādityarthaḥ | anyathā pratijñāviśiṣṭeḥ (sṛṣṭiḥ ?) syāt | "sarvaśruti"riti | sarvasminkāle śrutiḥ sarvaśrutiḥ | natu sarvasya śrutiriti vigrahaḥ | "karmaṇi ce"ti samāsapratiṣedhāt || 2573 || [24.2574.1] athāpi syātpratiniyatā(nā)meva puṃsāṃ śrutiyogyau saṃskṛtau śrotravarṇau tena sarvairna śrūyata iti | evaṃ tarhi ye anyeṣāṃ varṇānāṃ pratipattārasteṣāṃ śabdaśravaṇaṃ na prāpnoti | etadeva darśayati — "niyate"tyādi | [24.2574.2] "niyataśrutiyogyau cecchrotravarṇau ca saṃskṛtau | nānyavarṇaprapattṛṇāṃ punaḥ syācchravaṇaṃ tadā || 2574 ||" [24.2574.3] niyatānāṃ puṃsāṃ śrutiyogyāviti samāsaḥ | anye ca te varṇaprapattāro'nyeṣāṃ vā varṇānāṃ prapattāra iti vigrahaḥ || 2574 || [24.2575.1] athāpi syādye te'nyavarṇapratipattārastajjñānotpattiyogyaṃ punarapi saṃskārāntaraṃśabdaśrotrayorbhavedityetadāśaṅkya pariharati — "tadvarṇe"tyādi | [24.2575.2] "tadvarṇanaravijñānayogyau cetsaṃskṛtau punaḥ | tayorevānuvṛttau syāttayorapi nanu śrutiḥ || 2575 ||" [24.2575.3] te ca te varṇanarāśceti samāsaḥ | ke punaste ? varṇā ye'nyaiḥ pratipattṛbhirgṛhyante, narāśca teṣāmeva ye prapattāraḥ, teṣāṃ vijñānaṃ tatra yogyāviti samāsaḥ | "tayoreve"ti | pūrvasaṃskṛtayoḥ śrotraśabdayoḥ | "tayorapī"ti | pūrvakayorvarṇanarayoḥ | etaduktaṃ bhavati | paścādyadā'nyaiḥ śrūyate kakārādivarṇastadāpi yaiḥ pūrvaśrutastadvattairapi śrūyeta | prāktanasvabhāvānuvṛtteriti || 2575 || [24.2576.1] atha nānuvṛttistadā'nityatvaprasaṅga ityādarśayannāha — "vyāvṛttā"vityādi | [24.2576.2] "vyāvṛttāvanya evāmī śrotravarṇāḥ kathaṃ na te | prāpnuvanti tatasteṣu nityatāśā'nibandhanā || 2576 ||" [24.2576.3] subodham || 2576 || [24.2577.1] yaduktam — jalādiṣu yathaiko'pītyādi, tatrāha — "jalādi"ṣvityādi | [24.2577.2] "jalādiṣu na caiko'yaṃ nānātmā savitekṣyate | pratibimbadhiyaḥ sarvā yannirālambanāḥ sthitāḥ || 2577 ||" [24.2577.3] sarvameva hi bhrāntaṃ jñānaṃ nirviṣayamiti pūrvamaviśeṣeṇa pratipāditam | tathāpi punaḥ pratibimbadhiyāṃ viśeṣaṇā(ṣeṇa ?)dvayorapi sākāranirākārapakṣayoḥ pratipādayati | tatra prathamaṃ pakṣamadhikṛtyāha — "nirākārā" ityādi | [24.2578–2583.1] "nirākārā dhiyaḥ sarvāstvatpakṣe'pi vyavasthitāḥ | ākāravānpunarbāhyaḥ padārtho'bhyupagamyate || 2578 ||" [24.2578–2583.2] "jalādyantargataṃ cedaṃ pratibimbaṃ samīkṣyate | nabhastalādivarttī ca sūryādirna tathā sthitaḥ || 2579 ||" [24.2578–2583.3] "tatkasmādbhātyasāvevaṃ bhrāntyā cedata eva tat | natu spaṣṭamanālambaṃ tadrūpārthaviyogataḥ || 2580 ||" [24.2578–2583.4] "tasyaiva pratipattiścedanyathedaṃ subhāṣitam | taccānyatheti kiṃtvevaṃ sarvaṃ syātsarvavedakam || 2581 ||" [24.2578–2583.5] "tasyaiva pratipattiḥ syādyadīkṣyeta tathāsthitam | anyākāropalabdhau tu tasya dṛṣṭiḥ kathaṃ bhavet || 2582 ||" [24.2578–2583.6] "sākāre'pi hi vijñāne na jñātārthāvilakṣaṇe | ākāre sati vijñānaṃ grāhakaṃ tasya yujyate || 2583 ||" [24.2578–2583.7] bhavato hi mīmāṃsakasya nirākāraṃ vijñānamākāravānbāhyo'rthastataśca yattajjalāntargataṃ rūpaṃ dṛśyate na tāvadasau jñānākāraḥ, bāhyasyaivākāravattvābhyupagamāt | nāpi tatpratibimbamarthāntarabhūtamabhyupagataṃ sūryasyāgrahaṇaprasaṅgāt | nāpi sūryo jalāntargato yena tathā bhāseta, tasyākāśadeśavarttitvāt | bhrāntyā tathā bhāsata iti cedevaṃ tarhi na sūryālambanaṃ jñānaṃ, tasya sūryasya jalāntargatarūpābhāvāt | tataśca yadrūpo'rtho yajjñānenāvabhāsate tadrūpārthaviyuktatvāttadvijñānamanālambanamiti siddham | prayogaḥ — yo yadvijñānapratibhāsisvarūpo na bhavati na sa tadvijñānaviṣayaḥ, yathā rūpaṃ śrotrajñānasya, na bhavati pratibimbavijñānapratibhāsisvabhāvaśca sūrya iti vyāpakānupalabdhiḥ | nāsiddho hetuḥ, sūryasya jalāntargatarūpābhāvāt | nāpyanaikāntiko'tiprasaṅgāt | evaṃ hi yatkiñcidyasya kasyacidālambanaṃ prāpnoti | sapakṣe sadbhāvāt na viruddhaḥ | athāpi syātsa eva sūryo deśabhedena kevalamanyathā pratīyata ityato heturasiddha eveti | tadetadbhavataḥ prauḍhatārkikādṛte ko'nyo vaktumarhati tadeva cānyatheti | tathāhi tadevetyanena tatsvarūpaṃ vidhīyate, anyathetyanena tanniṣedhaḥ, tatkathamekatraikadā parasparaviruddhau vidhipratiṣedhau yuktau | yadi punaranyathā pratīyamāno'pi sa eva syāttadā sarvaviśvamekaṃ bhavet | tataśca sahotpattināśau syātām, sarvaṃ ca vijñānamekaviṣayaṃ syāt | tasmādyathā deśakālādibhedavānasāvarthastathaiva yadi pratīyeta, evaṃ sa eva pratītaḥ syāditi kuto'siddhatā | dvitīye'pi sākārapakṣe nirālambanatāṃ pratibimbadhiyāṃ pratipādayati — "sākāre'pī"tyādi | sākāravijñānapakṣe hi sākārasaṃvedane'pi bāhyārthāvilakṣaṇākārānubhavādbāhyo vidita ucyate, natu vilakṣaṇānubhavāt | anyathā'tiprasaṅgaḥ syāt | nacātra pratibimbadhiyāṃ sūryākārāvilakṣaṇākārānubhavo'sti, anyathā hyabhrāntasūryajñānāviśeṣaḥ pratibimbadhiyāṃ syāt || 2578 || 2579 || || 2580 || 2581 || 2582 || 2583 || [24.2584–2585.1] yaduktamapsūryadarśināmityādi, tatrāha — "pāramparye"tyādi | [24.2584–2585.2] "pāramparyārpitaṃ santamavāgvṛttyāvabuddhyatām | kintūrdhvavṛttimekatve'pyavāgevānumanyate || 2584 ||" [24.2584–2585.3] "yathaivāvasthito hyarkastathaivekṣyeta yadyasau | avabuddhaḥ prakalpyeta nānyathetyupapāditam || 2585 ||" [24.2584–2585.4] "avabuddhyatā"miti | ātmā | ūrddhvavṛttimiti | "ādityam" — paristhitamityarthaḥ | "manyata" iti | ātmā | etaduktaṃ bhavati | yadi nāmātmā pāramparyārpitamuparisthitamādityamavāgvṛttyā'vabudhyate, kimityavāgeva manyate norddhvam | evaṃ hi sa evāvabuddhobhavati, yadi yathāsthito gṛhyeta | anyathā'tiprasaṅgaḥ syāt || 2584 || 2585 || [24.2586.1] yaduktam — evaṃ prāṅntayā vṛttyā pratyagvṛttisamarpitamityādi, tatrāha — "naivaṃtadga(prāgna?)taye"tyādi | [24.2586.2] "naivaṃ tadga(prāgna?)tayā vṛttyā pratyagvṛtti samarpitam | budhyamāno mukhaṃ bhrāntyā pratyagityavagacchati || 2586 ||" [24.2586.3] atra kāraṇamāha — "pratibimbakavijñāna"mityādi | [24.2587.1] "pratibimbakavijñānaṃ svāsyādyālambanaṃ na tat | tadvilakṣaṇanirbhāsādrasaśabdādivittivat || 2587 ||" [24.2587.2] "tadvilakṣaṇanirbhāsā"diti | bhāvalakṣaṇo nirdeśaḥ | tadvilakṣaṇanirbhāsatvādityarthaḥ | bahuvrīhiścāyam | prayogaḥ — yadyadvilakṣaṇanirbhāsaṃ jñānaṃ na tattadālambanam, yathā rasādivijñānaṃ na śabdālambanaṃ śabdavijñānaṃ vā rasālambanam, mukhādivilakṣaṇanirbhāsāśca pratibimbadhiya iti vyāpakaviruddhopalabdhiḥ || 2587 || [24.2588–2590.1] (a)siddhatāmasya pariharannāha — "alpīyasī"tyādi | [24.2588–2590.2] "alpīyasyāsyamalpīyo darpaṇe pratibhāti hi | viparyastaśca vṛkṣādirjalamagnaḥ pratīyate || 2588 ||" [24.2588–2590.3] "darpaṇābhimukhaṃ bibaṃ naivaṃ tu pratibimbakam | jalādyantargataṃ cedaṃ bimbaṃ tvārādavasthitam || 2589 ||" [24.2588–2590.4] "āśrayānuvidhānena sthūlasūkṣmādibhedi ca | pratibimbaṃ na bimbaṃ tu nāto hetorasiddhatā || 2590 ||" [24.2588–2590.5] alpīyasi darpaṇe mahadapyāsyaṃ — mukham alpīyaḥ — alpataraṃ pratibhāti | adhogatamu(śā?)khādiśca jalamagno vṛkṣādiḥ pratīyate, tathā pratyaṅmukhaṃ mukhamupalabhyate jalādiṣu dūrapratiṣṭhaṃ ca, na ca tathā mukhādividha(bimba?)kamavasthitam | tathā khaṅgā dyāśrayabhedāddīrghādibhedākāreṇa pratibimbakamābhāti, na ca tathā dīrghādibhedavadbimbakamiti tadvilakṣaṇanirbhāsitvaṃ jñānasya nāsiddham || 2588 || 2589 || 2590 || [24.2591–2592.1] anaikāntikatāṃ pariharannāha — "vilakṣaṇāvabhāsene"tyādi | [24.2591–2592.2] "vilakṣaṇāvabhāsenāpyarthasaṃvedane sati | rūpaśabdādicittaṃ syātsarvaṃ sarvārthagocaram || 2591 ||" [24.2591–2592.3] "īṣatsaṃmīlite'ṅgulyā yacca cakṣuṣi dṛśyate | pṛthageko'pi sā'pyevaṃ bhrāntirnirviṣayā matā || 2592 ||" [24.2591–2592.4] sarvasya jñānasya sarvaviṣayatvaprasaṅgo bādhakaṃ pramāṇam | yaduktam — īṣatsaṃmīlita ityādi, tadapyanenaiva pratyuktam, tasyāpi nirviṣayatvāt || 2591 || 2592 || [24.2593.1] yathoktamanekadeśavṛttau cetyādi, tatrāha — "pratibimbodaya" ityādi | [24.2593.2] "pratibimbodayastvatra prāgeva vinivāritaḥ | sahaikatra dvayāyogānmūrttānāṃ pratighātataḥ || 2593 ||" [24.2593.3] pratibimbasya hi vastutvaṃ pūrvaṃ niṣiddhaṃ mūrttasyābhinnadeśatvānupapatterityādinā || 2593 || [24.2594.1] bhavatu nāma pratibimbaṃ vastusattathāpi tasya samānabuddhigamyatvamasiddhamiti darśayannāha — "anekadeśe"tyādi | [24.2594.2] "anekadeśavṛttau vā satyapi pratibimbake | sthūlasūkṣmādivadbhedādekatvaṃ naiva vidyate || 2594 ||" [24.2594.3] ādiśabdena dīrghatvādibhedaparigrahaḥ | athāpi syātsatyapi sthūlādibhede kenacinnīlādisādharmyeṇa samānabuddhigamyatvamastyeveti | evamapi na pāramārthikamaikyaṃ siddhyati | kalpitaṃ tu syāttatra ca siddhasādhyatā | athāpi pāramārthikamaikyaṃ syāddeśādibhedena vedyamāne'pi tadā vipracāṇḍālayorapi manuṣyatvasāmyādekatvamastu | tathā strītvasāmānyena mātuste svabhāryāyāḥ svamukhāpānayośca pārthivatvādekatvamāpadyate | sarvasya viśvasya vastutvādekatve sahotpattivināśādiprasaṅgaścānivārya eva || 2594 || [24.2595–2599.1] yadapīdamuktaṃ bhāṣye— "athāpisyādekasya sato nānādeśeṣu yugapaddarśanamanupapannamityādityaṃ paśyatu devānāṃpriyo ya ekaḥ sannanekadeśāvastha iva lakṣyate, ........ dūratvādasya deśo nāvadhāryate, ato vyāmohaḥ, evaṃ śabde'pi vyāmohādanavadhāraṇaṃ deśasye"ti | atrāha — "puṃsā"mityādi | [24.2595–2599.2] "puṃsāmadhyavasāyaśca yo'yamevaṃ pravarttate | mamopari sthito bhānuriti bhrāntaḥ sa niścitaḥ || 2595 ||" [24.2595–2599.3] "sarve prāṇabhṛto yasmādekameva divākaram | paśyanti yaugapadyena na dvitīyaṃ kadācana || 2596 ||" [24.2595–2599.4] "rāvaṃ na maṇḍalaṃ yasmāddvitīyādīha vidyate | dṛśyādṛṣṭerataścārka eka eva viniścitaḥ || 2597 ||" [24.2595–2599.5] "natvevaṃ niścitaḥ śabda ekatvena kathañcana | krameṇa yugapaccāpi tannānātvopalakṣaṇāt || 2598 ||" [24.2595–2599.6] "yadāhi gādivarṇaṃ ca vaktāro bahavaḥ sakṛt | prayuñjate tadā bhedo vispaṣṭamupalabhyate || 2599 ||" [24.2595–2599.7] dvitīyasya ravimaṇḍalasyopalabdhilakṣaṇaprāptasyānupalambhādabhāvaniścayādekatvasiddhermamopari sthito bhānurityeṣa bhrāntaḥ pratyayo'vadhāryate | natvevaṃ śabdasyaikatvaṃ siddham, yena deśādibhedena vidyamānatvaṃ bhrāntaṃ syāt | siddhe hyekatve tathāvidyamānatvaṃ bhrāntaṃ siddhyet, tadeva tu na siddhamiti yatkiñcidetat | "rāva"miti | raveridamityaṇantametat | nanu ca pratyabhijñāpratyayena śabdasyāpyekatvaṃ siddhamevetyāha — "natveva"mityādi | pratyabhijñāyāḥ pūrvamaprāmāṇyasya pratipāditatvāditi bhāvaḥ | yaugapadyena nānātvasiddhiṃ pratipādayati — "yadā hī"tyādi | vispaṣṭamiti | drutamadhyavilambitādibhedena pratibhāsanāt || 2595 || 2596 || 2597 || 2598 || 2599 || [24.2600.1] krameṇāpi pratipādayannāha — "krameṇa tvi"tyādi | [24.2600.2] "krameṇa tu prayoge'sya pratyakṣeṇa na kevalam | bhedo'vagamyate kintu liṅgādapi dhiyāṃ kramāt || 2600 ||" [24.2600.3] pratyakṣeṇa na kevalamiti | tadā'pi pajjā(ṣaḍjā?)dibhedena spaṣṭapratibhāsibhedānubhavāt, nacāyaṃ vyañjakabhedastasya pūrvaṃ nirastatvāt | "liṅgādapī"ti | anumānato'pītyarthaḥ | prayogaḥ — yadyadā na bhavati na tadā tadavikalakāraṇaṃ bhavati yathārūpālokamanaskārādipratyayakalāpe'pi sati cakṣurvikalasyābhavaccakṣurvijñānam, na bhavanti caikagakārādivijñānotpattikāle paścātkālabhāvīni tadbhāvitvenābhimatāni vijñānānīti vyāpakānupalabdhiḥ | avikalakāraṇatvasya bhavanena vyāptatvāttasya cehābhāvaḥ | nanu ca sāmānyenāvikalakāraṇatvamātrasya pratiṣedhe sādhye siddhasādhyatā | tathāhi nityasya śabdasya kāraṇatve'pi sahakārikāraṇavaikalyādanutpattiḥ paścātkālabhāvināṃ pratyayānāmiṣyata eva pareṇa | atha viśiṣṭena śabdākhyena kāraṇena yadavikalakāraṇatvaṃ tatpratiṣedhaḥ sādhyate, tadā'naikāntikatā hetoḥ | dṛṣṭāntaśca sādhyavikalaḥ | nahi cakṣurvijñānaṃ śabdakāraṇavaikalyānna bhavati | kiṃ tarhi ? | cakṣurvaikalyāt | naitadasti | sāmānyenaiva sādhyam, na ca siddhasādhyatā, tathāhi — yadi nityasya kāraṇāntarāpekṣitā sambhavettadā siddhasādhyatā bhavet | yāvatā saiva na sambhavati tasya tenānupakāryatvāt | upakārī hyapekṣyaḥ syādanyathā'tiprasaṅgaḥ | tasmādanapekṣyasya śabdasya kāraṇatvābhyupagame sarvameva tadbhāvivijñānamavikalakāraṇameveti sadaiva bhavet | abhāve tu tadabhavadvijñānaṃ tasyaiva śabdasya vaikalyaṃ sūcayediti kathaṃ siddhasādhyatā | viśeṣeṇāpi kāraṇavaikalye sādhye nānaikāntikatā, nāpi dṛṣṭāntasya sādhyavikalatā | tathāhyayamatrārtho vivakṣitaḥ — yasminsatyapi yanna bhavati tatkāraṇaṃ bhavato na bhavati, yathā cakṣurvijñānaṃ śabde satyapyabhavat, satyapi ca gakārādiśabdasvarūpaviśeṣe tadbhāvitvenābhimatāni jñānāni na bhavantīti vyāpakānupalambhaḥ | atrāpi nityasyāpekṣānupapattirviparyaye bādhakapramāṇavṛttiḥ | na ca kuśūlasthena bījādinā vyabhicārastasyāṅakuraṃ prati mukhyakāraṇatvānupapatterityalaṃ prapañcena || 2600 || [24.2601–2605.1] yaduktaṃ pūrvam — vyañjakadhvanyadhīnatvādityādinā, tadvastuto dūṣitamapi punarapi nivarttya satyapi nityānāṃ vyañjake duṣṭa evāyaṃ pakṣa iti vikhyāpayiṣayā dūṣayannāha — "vyañjake"tyādi | [24.2601–2605.2] "vyañjakadhvanyadhīnaṃ ca bhavatvasyopalambhanam | yathā'vasthitarūpasya kintu tasya graho bhavet || 2601 ||" [24.2601–2605.3] "nānyathā tadgraho'yaṃ syāttadrūpāpratibhāsanāt | vyāptāśeṣanabhobhāgo nahi śabdaḥ prakāśate || 2602 ||" [24.2601–2605.4] "taddhvanerbhinnadeśatvaṃ śrutiḥ kimanurudhyate | vyaktastu pratibhāseta svātmanaiva ghaṭādivat || 2603 ||" [24.2601–2605.5] "sarvaṃ ca prakriyāmātramidamuktaṃ ca kāraṇam | vyañjakānāmasāmarthyaṃ vyaktyayogācca sādhitam || 2604 ||" [24.2601–2605.6] "pratyakṣastu sa eveti pratyayaḥ prāg nirākṛtaḥ | deśabhedena bhinnatvamityetattadabādhitam || 2605 ||" [24.2601–2605.7] yadi hi śabdasya vyañjakādhīnaṃ grahaṇaṃ tatkimiti yathā'sau yāvadvyoma sthitastadā na gṛhyeta | evaṃ tasya tadgrahaṇaṃ bhavedanyathā'tiprasajyata ityāveditaṃ pūrvam | na cayāvadvyoma śabdo gṛhyate | tasmāddhvanyanurodhena (na)śabdaśrute(ti?)ryuktā | kiṃ tarhi ?,yasyāsau śrutistameva śabdaṃ tasyā anuroddhuṃ yuktam | evaṃ (ca) tasyāsau siddhyennānyathā, tataśca ghaṭādivatsarvātmanaiva pratibhāseteti saṅkṣepārthaḥ | "ta"diti | tasmāt || 2601 || 2602 || 2603 || 2604 || 2605 || [24.2606–2607.1] paryāyeṇa yathā caika ityādāvāha — "paryāyeṇe"tyādi | [24.2606–2607.2] "paryāyeṇa ca yaḥ kaścidbhinnadeśādva(nvra?)jatya(nna?)sau | siddhyati kṣaṇabhaṅgitvānnānyathā(sya gati)rbhavet || 2606 ||" [24.2606–2607.3] "pūrvadeśāviyuktasya svabhāvasyānuvarttanāt | nahi deśāntaraprāptiḥ sthairye tasyopapadyate || 2607 ||" [24.2606–2607.4] anityasya hi deśāntarotpattireva gatiḥ, na tu nityasya, ekadeśavarttisvabhāvamavijahato deśāntaragamanāyogāt | tyāge vā nityatvahāniprasaṅgāt | etadeva darśayati — "pūrvadeśāviyuktasye"tyādi || 2606 || 2607 || [24.2608.1] yathā mahatyāṃ svātāyāmityādāvāha — "nabhasa" ityādi | [24.2608.2] "nabhaso nirupākhyatvānnābhivyaktiḥ prakalpate | atyakṣatvācca khe nāyamālokaḥ sa tathekṣyate || 2608 ||" [24.2608.3] nabhaso vastutvāsiddhernābhivyaktiryuktā, spraṣṭavyābhāvamātra eva tatprajñapteḥ, tathā hyandhakāre pratighātamavidanta ākāśameva nātra kiñciditi vaktāro bhavanti | yeṣāmapi vastusadākāśaṃ teṣāṃ tadatīndriyameveti kathaṃ vyomni dhīrbhavet | ataevāha — "atyakṣatvācce"ti | yadyevaṃ mṛdi khātāyāṃ kiṃ tadupalabhyata ityāha — "ālokaḥ sa" tatheti || 2608 || [24.2609–2611.1] satyapyākāśasya vastutve'bhivyaktirnaiva yujyate iti darśayannāha — "kiñce"tyādi | [24.2609–2611.2] "kiñca śabdavadākāśe'pyabhivyaktirna yujyate | jñānaṃ hi vyaktireṣā ca nityaṃ syāddhetusannidheḥ || 2609 ||" [24.2609–2611.3] "yathāca vyañjakaḥ śabde na kathañcitprakalpate | tatrātraivaṃ paropādhiḥ śabdabuddhau sati bhramaḥ || 2610 ||" [24.2609–2611.4] "nāto dīrghādayaḥ sarve dhvanidharmā iti sthitam | dhvanīnāṃ vyañjakatve hi tatsyāttacca nirākṛtam || 2611 ||" [24.2609–2611.5] "tatsyā"diti | dīrghādīnāṃ dhvanidharmatvam | "tacce"ti | dhvanīnāṃ vyañjakatvam || 2609 || 2610 || 2611 || [24.2612–2613.1] yaduktam — nacādṛṣṭārthasambandha ityādi, tatrāha — "atyantabhedino'pī"tyādi | [24.2612–2613.2] "atyantabhedino'pyete tulyapratyavamarśane | śaktāḥ śabdāstadarthāścetyasakṛccarcitaṃ purā || 2612 ||" [24.2612–2613.3] "nāto dṛṣṭārthasambandhaḥ śabdo bhavati vācakaḥ | svavṛttyā vastutastveṣa vācako neti sādhitam || 2613 ||" [24.2612–2613.4] athamatra saṅkṣepārthaḥ | yadi pāramārthikasyārthaśabdayorvācyavācakabhāvasyābhāvaprasaṅgaḥ kriyate bhavatā tadā siddhasādhyatā | tathāhi — vistareṇa jātisvalakṣaṇādīnāṃ vācyavācakatvaṃ śabdaparīkṣāyāṃ nirākṛtam | atha sāṃvṛtasyāpi tadā'naikāntikatātathāhyatyantabhedino'pi kecidarthāḥ prakṛtyaikākārapratyavamarśajñānasya hetutāṃ pratipadya, mānāḥ sāṃvṛtaṃ śabdārthayorvācyavācakabhāvaṃ sampādayiṣyantīti prāgevāpohacintāyāṃ pratipāditam | tasmādapohaśabdārthavādino bauddhānprati sarvamidamucyamānamatyantaparilaghutayā pariplavata eva kevalamiti || 2612 || 2613 || [24.2614–2616.1] saṃvṛttyā vācakatvasyopapattimāha — "mithyā'vabhāsina" ityādi | [24.2614–2616.2] "mithyā'vabhāsino hyete pratyayāḥ śabdanirmitāḥ | jātisvalakṣaṇādīnāṃ vācyanācakatāsthiteḥ || 2614 ||" [24.2614–2616.3] "tadbhrāntyā vyavaharttāro vailakṣaṇye'pi vastutaḥ | gośabda eka eveti manyante samabuddhayaḥ || 2615 ||" [24.2614–2616.4] "tasmāddvijātinā proktaṃ bahvasambaddhabhāṣiṇā | śabdabhedaṃ puraskṛtya yattatsarvamanāspadam || 2616 ||" [24.2614–2616.5] pararūpaṃ hi svapratibhāsena yayā saṃvṛyate buddhyā yathārthamaprakāśanātsākalpikā buddhiḥ saṃvṛttiḥ, tayā yadvyavasthāpitaṃ rūpaṃ tatsāṃvṛtamucyate | saṃvṛttisattvaṃ tadeva na pāramārthikaṃ, tasyāsattvāt | bhrāntasya ca jñānasya sarvasyaiva nirviṣayatvāt || 2614 || || 2615 || 2616 || [24.2617–2618.1] athāpi syādvinā pāramārthikenaikatvena kathaṃ vidhipratiṣedhalakṣaṇaṃ vyavahāramāropavaśena śabdāḥ sampādayantītyāha — "tathāhī"tyādi | [24.2617–2618.2] "tathāhi hastakampādernaikatvaṃ buddhibhedataḥ | śīghramandādibhedena tadvyaktiśca nirākṛtā || 2617 ||" [24.2617–2618.3] "sāmānyaṃ naca tatraikamanugāmyupalakṣyate | saṅketātpratiṣedhādigatyaṅgaṃ ca bhavatyasau || 2618 ||" [24.2617–2618.4] hastakampāderityādiśabdenākṣinikocādiparigrahaḥ | "śīghramandādibhedene"ti | buddhibhedata iti sambandhaḥ | nacāyaṃ śīghrādibhedo vyañjakakṛto vyakterniṣiddhatvāt — "tadvyakti"riti | nityavyaktiḥ | naca sāmānyavaśādvyavahārāṅgatā, tasyāprasiddhatvāt | apratītasya sāmānyasya na yuktaṃ vyavahārāṅgatvaṃ, sarvadā vyavahāraprasaṅgāt | "pratiṣedhādigatyaṅga"miti | ādiśabdena vidhānābhyanujñānābhyarthanādīnāṃ grahaṇam | teṣāṃ gatiḥ — pratītiḥ, tasyā aṅgaṃ — kāraṇam, asau — hastakampādirbhavati | tadvacchabdo'pi bhaviṣyatīti śeṣaḥ || 2617 || 2618 || [24.2619.1] yaduktam— "tasmācchabdārthasambandho nitya evābhidhīyate", iti tatrāha — "sākṣā"dityādi | [24.2619.2] "sākṣācchabdā na bāhyārthapratibandhavivekataḥ | gamayantīti ca proktaṃ vivakṣāsūcakāstvamī || 2619 ||" [24.2619.3] nahi kaścicchabdārthayorvāstavaḥ sambandho'sti | yasya nityatvamanityatvaṃ vā syāt | tathāhi — na bāhyamarthaṃ śabdāḥ pratipādayanti tena saha pratibandhābhāvāditi pūrvaṃ śabdaparīkṣāyāṃ niveditam | pratibandhamantareṇa ca pratipādayatāmatiprasaṅgaḥ syāt | yadyevaṃ kiṃ tarhi pratipādayantītyāha — "vivakṣāsūcakāstvamī"ti | vivakṣāmapi na vācyatayā pratipādayanti, kiṃ tarhi ?, liṅgatayā sūcayanti | ataeva sūcakā ityuktam | tathāhi — śabdāduccaritādarthādhyavasāyī vikalpo jāyate, na vivakṣādhyavasāyī, yaśca na śabdena jñātenādhyavasīyate sa kathaṃ śabdārthaḥ || 2619 || [24.2619.4] yadyevaṃ vivakṣayā'pi saha kasteṣāṃ sambandho yena tāṃ liṅgatvena sūcayedityāha — "tasyā" ityādi | [24.2620.1] "tasyāḥ kāryatayā te hi pratyakṣānupalambhataḥ | niścitā iti tenātra kāryakāraṇatā sphuṭā || 2620 ||" [24.2620.2] tasyā vivakṣāyāḥ kāryatvenātmani pratyakṣānupalambhābhyāṃ śabdā niścitā iti kāryakāraṇalakṣaṇa eva sambandhaḥ || 2620 || [24.2621.1] yadyevaṃ samayastarhi vyarthaḥ, pratyakṣānupalambhābhyāmeva kāryakāraṇabhāvasya niścitatvādityāha — "kāryakāraṇabhāvaśce"tyādi | [24.2621.2] "kāryakāraṇabhāvaśca samayādyena niścitaḥ | sa vivakṣāṃ prapadyeta śabdebhyo hastakampavat || 2621 ||" [24.2621.3] evaṃ manyate yadyapi vivakṣāmātreṇa saha kāryakāraṇabhāvo niścito vivakṣāviśeṣeṇa tu parasantāne samayādṛte na niścetuṃ śakyata ityatastanniścayāya samayaḥ kriyate | nanu ca samayādapi kathamasau niścetuṃ śakyate | tathāhi — yadi samayakāle paravivakṣāviśeṣaḥ pratītyupāyaḥ sambhavettadā'sau samayastatra kṛtaḥ paścādvyavahārakālevivakṣāviśeṣapratītiheturbhavet | yāvatā sa evābhyupāyo nāsti | tathāhi — nānuccārya śabdaṃ samayaḥ kriyate, tataśca tata eva śabdādvivakṣāviśeṣapratipattāvitaretarāśrayadoṣaḥ syāt | tathāhi — samayavaśācchabdo viśeṣadyotakaḥ samayaśca viśeṣāviśeṣapratipattimantareṇa na śakyata iti spaṣṭamitaretarāśrayatvam | naiṣa doṣaḥ | yadā sarvaevāyaṃ śābdo vyavahāraḥ svapratibhāsānurodhenaiveṣyate bhrāntatvāttaimirikadvayadvicandravyavahāravattadā kā ro(co?) dyacañcutā | naca sarvatra śabda eva vivakṣāviśeṣapratītihetturanyathā'pi kaścicchṛṅgagrāhikayā prakaraṇādinā cārthaviśeṣopadarśanena ca vivakṣāviśeṣamāvedya samayaṃ kuryāditi netaretarāśrayatvam | kiñca — bhavato vidhivādinastulyaṃ codyam, paraprattipatterapratyakṛttvātkathaṃ vaktṛśrotrorekārthapratipattiniścaya iti | nacaikārthapratipattiniścayamantareṇa samayo yuktastasya yo'tra bhavataḥ parihāraḥ sa mamāpi bhaviṣyati | syādetacchabdasya vivakṣāyāmasamitatvātkathaṃ tayā saha sambandhaḥ samayānniścīyate | nahyatra samayaḥ kṛto'nyārthadyotako bhavatyatiprasaṅgāt | naiṣa doṣaḥ | vivakṣāśabdenātatparivarttī arthākāro vā svarūpatayā vyasto yaḥ sa ihābhipretaḥ | paramārthatastasya vivakṣāsvabhāvatvāt | sa eveha vivakṣāviśeṣo'bhipretaḥ | tatraiva ca samayo na svalakṣaṇe, sa eva śabdenābhidhīyate | tatastadākāravikalpotpatteḥ | kevalā tu vivakṣā na śabdenābhidhīyata ityuktam || 2621 || [24.2622–2623.1] yadyevaṃ yadi vivakṣāparivarttinā'rthākāreṇa kāryakāraṇalakṣaṇa eva sambandhaḥ śabdasya tatkathaṃ tatratatrācāryāḥ sāmayikaṃ samayaṃ vā śabdārthasambandhāmāhurityāha — "vivakṣāvarttine"tyādi | [24.2622–2623.2] "vivakṣāvarttinā'rthena kāryakāraṇatātmakaḥ | śabdānāmeṣa sambandhaḥ samaye sati jāyate || 2622 ||" [24.2622–2623.3] "tena sāmayikaḥ proktastena ca dyotanādataḥ | samayo'pyucyate teṣāṃ sambandho natu mukhyataḥ || 2623 ||" [24.2622–2623.4] śrotṛcetasi samaye sati jāyate bhavatīti sāmayikaḥ adhyātmāditvāt ṭhañ | yadyapi tatra bhavatiḥ sattāvacano gṛhītastathāpi paramārthataḥ sattājanmanorabhedāttadeva bhāvatvena vivakṣyate | vaktṛsantāne ca samayo na(yena ?) dyotanādupacārātsamaya ucyate | tasya pratiniyatakālavarttitvena tatkālāsambhavāt || 2622 || 2623 || [24.2624.1] nanu yadi paramārthato vastunaḥ sambandho nāstītyuktam, kāryakāraṇatālakṣaṇastarhi kathaṃ bhavatītyāha — "kāryakāraṇabhūtābhyā"mityādi | "te" eveti | [24.2624.2] "kāryakāraṇabhūtābhyāṃ vastubhyāmanya eva na | kāryakāraṇatāyogaste eva tu tathodite || 2624 ||" [24.2624.3] kāryakāraṇabhūte vastunī | "tathodite" iti | kāryakāraṇatetyādinā lāghavārtham || 2624 || [24.2625.1] yadyevaṃ pratipuruṣaprayogaṃ tayorbhedātkathamabhinnasambandhapratītirvaktṛśrotrorbhavati | tathāhi — vakturevaṃ bhavati, ya eva samayakāle mayā gṛhīto'rthaḥ śabdo vā tenaiva tamevārthaṃ pratipādayāmīti, tathā śroturapyevaṃ bhavati — tenaiva tamevāyamarthaṃ pratipādayatīti | anyathā bhinnārodhāvasthitayoḥ kathaṃ vyavahāraḥ syādityāha — "te ce"tyādi | [24.2625.2] "te ca pratyekamekātmarūpatvena jaḍairgate | saṅketavyavahārāptakālavyāptirato matā || 2625 ||" [24.2625.3] "jaḍai"riti | bhrāntaiḥ | "gate" iti | gṛhīte | saṅketavyavahārābhyāmāpto vyāptaścāsaukālaśceti tathoktaḥ | tasya vyāptiḥ | kāryakāraṇābhyāsaikarūpābhyāmiti śeṣaḥ 2625 [24.2625.4] athaika eva pāramārthikaḥ sambandhaḥ kasmānneṣyate, yena kālpanika eveṣṭa ityāha — "ekastvi"tyādi | [24.2626.1] "ekastu vāstavo naiva sambandha iha yujyate | asaṅkīrṇatayā'rthānāṃ bhede'sambandhatā bhavet || 2626 ||" [24.2626.2] sambandho bhavanbhinnānāṃ vā bhavedabhinnānāṃ vā | na tāvadbhinnānām, sarveṣāṃ svātmani sthitatvenāsaṅkarāt | abhede'pyekameva tadvastviti kasya kena saha śleṣo bhavedato'sambandhatā bhavet || 2626 || [24.2627–2629.1] yattu samayalakṣaṇasambandhadūṣaṇaṃ samayaḥ pratimartyaṃ cetyādinā tatra siddhasādhyatāṃ pratipādayannāha — "samaya" ityādi | [24.2627–2629.2] "samayaḥ pratimartyaṃ ca pratyuccāraṇameva ca | ityādyataḥ pareṇoktaṃ paranītimajānatā || 2627 ||" [24.2627–2629.3] "samayo hi na sambandho naradharmatayā tayoḥ | dyotakaḥ sa tu tasyeti sambandhaḥ syānna mukhyataḥ || 2628 ||" [24.2627–2629.4] "pratyuccāraṇamenaṃ ca na pare pratijānate | īśādeḥ pratiṣiddhatvātsargādau naca tatkṛtam || 2629 ||" [24.2627–2629.5] aniṣṭāpattirhi dūṣaṇamucyate, naca bauddhena samayaḥ śabdārthayormukhyaḥ sambandha iṣṭastasya puruṣadharmatvāt | tasya ca dūṣaṇe sati neṣṭakṣatiḥ kācit | na cānyadharmo'nyasya sambandho bhavatyatiprasaṅgāt | yaccoktam — pratyuccāraṇameva vā kriyate jagadādyaiveti pakṣadvayaṃ tasyānabhyupagamādevādūṣaṇam | tadāha — "pratyuccāraṇa"mityādi | "ena"miti | samayam | "para" iti | bauddhāḥ | "īśāde"riti | īśvarabrahmādeḥ || 2627 || || 2628 || 2629 || [24.2630.1] yaduktaṃ pratyekaṃ vāpi sambandha ityādi, tatrāha — "pratyeka"mityādi | [24.2630.2] "pratyekaṃ yaśca sambandhaḥ sannibhaḥ (bhinnaḥ?) kṣaṇabhaṅgataḥ | tulyapratyavamarśaśca bhede'pi na virudhyate || 2630 ||" [24.2630.3] dvitīya evātra pakṣaḥ | na ca bhedadhīprasaṅgo bhede'pi tulyapratyavamarśahetutvāvirodhāt | ato'naikāntikametadyaduktam — bhinnaścedbhedadhīrbhavediti || 2630 || [24.2631.1] syādetat — kṣaṇabhaṅgo'yamasmākamasiddhastatkathamucyate ? kṣaṇabhaṅgato bhinna ityāha — "krameṇe"tyādi | [24.2631.2] "krameṇa jāyamānāśca dhiyastadviṣayāḥ sphuṭam | tasyāpyāhuḥ kramaṃ tāsāmakramo hyanyathā bhavet || 2631 ||" [24.2631.3] "tasyāpī"ti | sambandhasya kramamāhuḥ — pratipādayantītyarthaḥ | "akramo hyanyathā bhave"diti | dhiyāmiti sambandhaḥ | etacca viparyaye bādhakaṃ pramāṇam | prayogaśca pūrvavadbodhyaḥ || 2631 || [24.2632–2635.1] vaktṛśrotṛdhiyorbhedādvyavahāraśca duṣyatītyādāvāha — "sakṛdeve"tyādi | [24.2632–2635.2] "sakṛdeva bahūnāṃ tu saṅketakaraṇe sati | samayo neṣyate bhinno nīlādyekakṣaṇo yathā || 2632 ||" [24.2632–2635.3] "vakturanyo na sambandho buddhau śroturna cāparaḥ | ekarūpā ca sā yasya(smāt ?) dvayorapyanuvarttanāt || 2633 ||" [24.2632–2635.4] "śrotuḥ kartuṃ ca sambandhaṃ vaktā pūrvaṃ prapadyate | pūrvopalabdho yastena tameva hi karotyasau || 2634 ||" [24.2632–2635.5] "ekākārā yatastasya vṛttā pratyavamarśadhīḥ | tasmādbhinne'pi śabdādāvekatvaṃ so'dhyavasyati || 2635 ||" [24.2632–2635.6] yathā nīlādikṣaṇo bahubhirdṛśyamāno'pi na bhidyate, evaṃ bahūnāṃ saṅketakaraṇe'pi sati na sambandho bhetsyati, kiṃ punardvayoḥ | sarveṣāṃ tulyapratyavamarśasthitatvāditi bhāvaḥ | ato na vaktṛśrotroranyaḥ sambandho bhavati || 2632 || 2633 || || 2634 || 2635 || [24.2636–2639.1] yaduktam — "ghaṭādāvapi tulyaṃ cenna sāmānyaprasiddhitaḥ" ityādi, tatrāha — "ghaṭādāvapī"ti | [24.2636–2639.2] "ghaṭādāvapi sāmānyaṃ prāgeva vinivāritam | nahi bhūtaguṇaprakhyā kācidākṛtiriṣyate || 2636 ||" [24.2636–2639.3] "nacāsyākṛtitaḥ siddhā śaktirabdhāraṇādiṣu | teṣāmapi hi nityatvamākṛteryadyabhedinaḥ || 2637 ||" [24.2636–2639.4] "bhede sambandhadoṣastu tadutpattau tvanityatā | ato nākṛtito yuktā śaktirabdhāraṇādiṣu || 2638 ||" [24.2636–2639.5] "ghaṭādervyatireke'pi śakterdoṣā ime dhruvam | abdhāraṇādi tatkāryaṃ nityamevaṃ prasajyate || 2639 ||" [24.2636–2639.6] "prāgeve"ti | sāmānyaparīkṣāyām | punaratraiva saṅkṣepeṇa nirākaraṇamāha — "nahī"tyādi | bhūtānām — ādityajahādīnāṃ (kṣitijalādīnāṃ ?) kaṇṭhe (kārṣṇyādi ?) guṇa(vat)vyatiriktā bhavatā mīmāṃsakena jātiriṣyate | nāpi dṛśyatveneṣṭā satī sā dṛśyate, avyatiriktā'pi na yujyate, teṣāmapi ghaṭādīnāmākṛtisvarūpavannityatvaprasaṅgāt | athāpi bhinnā'bhyupagamyate tadā sambandhābhāvadoṣaḥ, bhinnānāṃ hi tadutpattilakṣaṇa eva sambandho bhavet, tataśca tadutpattau satyāṃ jāteranityatā prāpnoti, utpattidharmakatvād ghaṭavat | kvacittu nityateti pāṭhaḥ | tatrāyamarthaḥ — yadi ghaṭādīnāṃ tato jāteḥ sakāśādutpattiraṅgīkriyate tadā ghaṭādīnāṃ nityatā prāpnoti, nityaṃ kāraṇasya sannidhānānnityamutpattiḥ prāpnotītyarthaḥ | ubhayasvabhāvapakṣe ubhayapakṣabhāvī doṣaḥ, ekatvahāniprasaṅgaśca | vastunaḥ svabhāvadvayānupapatteḥ | evaṃ hi dve eva te vastunī kathite syātāṃ naikamubhayātmakam | anubhayapakṣe vastutvahāniprasaṅgaḥ | ekasya vidhipratiṣedhāyogaśceti vācyam | "ime doṣā" iti | sambandhāsiddhinityatādiprasaṅgalakṣaṇāḥ | nityamabdhāraṇādikāryaprasaṅgaścādhiko doṣaḥ || 2636 || || 2637 || 2638 || 2639 || [24.2640–2641.1] yaduktam — śaktireva hi sambandha ityādi | tatrāha — "śaktireva ce"tyādi | [24.2640–2641.2] "śaktireva ca sambandho bhedaścāsyā na cenmataḥ | śabdārthānāṃ bhavedekā śaktiravyatirekataḥ || 2640 ||" [24.2640–2641.3] "vyatireke'pi sambandhastasyāstābhyāṃ na kaścana | tadutpattau na nityatvaṃ nacānyā vastuno gatiḥ || 2641 ||" [24.2640–2641.4] "nacānye"ti | ubhayānubhayasvabhāvalakṣaṇe pūrvavaddoṣaprasaṅgāt || 2640 || 2641 || [24.2642–2648.1] yaduktam — sambandhākhyānakāla ityādi, tatrāha — "sambandhe"tyādi | [24.2642–2648.2] "sambandhākhyānakāle tu gośabdādāvudīrite | kecitsambandhabuddhyā'rthaṃ budhyante na pare tathā || 2642 ||" [24.2642–2648.3] "yasmātsambandhasadbhāvādyādṛśaḥ sa prakāśitaḥ | tāvakīne tu sambandhe sarvo'rthamavadhārayet || 2643 ||" [24.2642–2648.4] "śaktireva hi sambandho nityā yuṣmābhiriṣyate | sā cārthabodhajanane niyatā'navadhirna vā || 2644 ||" [24.2642–2648.5] "niyatānavadhau sarvaḥ kimarthaṃ nāvadhārayet | sāvadhāvapi ko hetuḥ prakṛtiścetsvatastathā || 2645 ||" [24.2642–2648.6] "saṅketagrahaṇātpūrvaṃ tasya cāsmaraṇe punaḥ | ekasyaiva pravṛttaṃ kiṃ vijñānaṃ tatra vṛttimat || 2646 ||" [24.2642–2648.7] "tajjñānajanmaniyatā sā hi śaktiravasthitā | atha jñātaiva sā śaktirniyatā parikalpyate || 2647 ||" [24.2642–2648.8] "jñātā'jñātā ca bhinnā cennityatvamavahīyate | aikye tu kiṃnimitto'yaṃ vibhāga upavarṇyate || 2648 ||" [24.2642–2648.9] yādṛśa etatkāryakāraṇabhāvalakṣaṇastādṛśo yasmātsambandho'sti tasmātkecidbudhyanta iti yuktaṃ syāt, tasya niyatajñānotpādakatvena sthitatvāt | bhavadīye tu sambandhe sarvamayuktamiti darśayati — "tāvakīna" ityādi | tathāhi — śaktilakṣaṇasambandha iṣyate, janakaṃ ca rūpaṃ śaktirucyate, sā ca nityaikasvabhāvatveneṣṭā'rthabodhajanane ca niyatā, tataścārthabodhaniyatā satī kimanavadhiriṣṭā — katipayapuruṣāvadhirahitā, āhosvinneti pakṣadvayam | prathame pakṣe sarveṣāṃ yugapatsarvathā cārthāvadhāraṇaprasaṅgaḥ | dvitīye'pi pakṣe pratiniyatavijñānajanakasvabhāvaniyāmako heturvācyaḥ, kṛtakānāṃ hi bhāvānāṃ pratiniyatakāryajanakasvabhāvasya niyāmakāḥ svahetupratyayā yuktāḥ, na tu nityānāmiti bhāvaḥ | syādetannityānāmapi prakṛtireva sā tādṛśī, yena pratiniyataṃ kāryaṃ janayanti, na sarvaṃ, nahi svabhāvāḥ paryanuyogamarhantīti, evaṃ hi yadi svata eva tasyāyaṃ svabhāvaḥ paranirapekṣastadā saṅketagrahaṇātpūrvaṃ tathā vismṛtasaṅketasya tasyaiva pratiniyatasya pratipattuḥ sarvadā jñānapravṛttiḥ prāpnoti, tajjñānajanane niyatāyāḥ śakteḥ sadā'vasthitatvāt | athāpi syāt jñāpakatvātsambandhalakṣaṇā śaktirjñātā satī jñānaṃ janayati, nājñātā, tena na bhavati yathoktadoṣaprasaṅga iti | tadasamyak | yadi hi jñātājñātāvasthayoḥ parasparaṃ bheda iṣyate tadā nityatvahāniḥ | athābhedastadā jñātājñātasvabhāvadvayavibhāgānupapattiḥ, nahyekasya vastuna ekapuruṣāpekṣayā jñātatvamajñātatvaṃ ca parasparaṃ viruddhaṃ svabhāvadvayaṃ yujyatā iti || 2642 || 2643 || 2644 || || 2645 || 2646 || 2647 || 2648 || [24.2649–2651.1] kiñca — sati hi pratipattyupāye śakterjñātatvaṃ syādyāvatā sa eva na sambhavatīti manyamānaḥ pṛcchati — "kiñce"tyādi | [24.2649–2651.2] "kiñca kenābhyupāyena vijñātā śaktiriṣyate | arthāpattyeti cedyasmādayaṃ nyāya iha sthitaḥ || 2649 ||" [24.2649–2651.3] "śabdavṛddhābhidheyāni pratyakṣeṇātra paśyati | śrotuśca pratipannatvamanumānena ceṣṭayā || 2650 ||" [24.2649–2651.4] "anyathānupapattyā ca vetti śaktiṃ dvayāśritām | arthāpattyā'vabudhyante sambandhaṃ tripramāṇakam || 2651 ||" [24.2649–2651.5] "arthāpatte"rityādinā parasyottaraṃ vistareṇa tāvadāśaṅkate | tathāhi — sambandhapratipatterayaṃ nyāyaḥ kumārilena varṇitaḥ — yasmātprathamaṃ tāvatpratyakṣeṇa śabdaṃ vṛddhaṃ ca śabdasyākhyātāramabhidheyaṃ ca vācyaṃ vastu paśyati, tataḥ paścādanumānena ceṣṭālakṣaṇena liṅgena śrotuḥ pratipannatvaṃ paśyati — avadhārayatītyarthaḥ | karaṇaṃ kārakaṃ kṛtvā ceṣṭāyā anumānatvamuktam | tataśca paścādarthāpattyā dvayāśritām — śabdārthāśritāṃ śaktiṃ vetti | arthāpattyā tu sākṣādavabudhyanta ityato'rthāpattyā'vabudhyanta ityuktam | "tripramāṇaka"miti | pratyakṣānumārthāpattilakṣaṇāni trīṇī pramāṇāni yasyādhigamāya bhavanti sa tathoktāḥ || 2649 || 2650 || 2651 || [24.2652.1] "anyathaive"tyādinā dūṣaṇamāha | [24.2652.2] "anyathaivopapannatvācchaktirboddhuṃ na śakyate | śabdātsāmayikādyasmātpratipattiranākulā || 2652 ||" [24.2652.3] anenārthāpatteranaikāntikatāmāha — vināpi nityasambandhaṃ pratipattisambhavasya pratipāditatvāt || 2652 || [24.2653–2655.1] na kevalasādhakapramāṇābhāvāttatkalpanā na yuktā, pramāṇabādhitatvādapi na yukteti darśayannāha — "śaktinityatve"tyādi | [24.2653–2655.2] "śaktinityatvapakṣe tu saṅketādi vyapekṣate | na kiñciditi śabdārthapratipattiḥ sadā bhavet || 2653 ||" [24.2653–2655.3] "samarthāntarabhāve ca kālimāryādiśabdavat | nānyārthabodhakatvaṃ syāddhvanerniyataśaktitaḥ || 2654 ||" [24.2653–2655.4] "nānārthadyotanāyaiva śaktirekā yadīṣyate | bhinnā vā śabda ekasminsakṛnnānārthavidbhavet || 2655 ||" [24.2653–2655.5] prayogaḥ — ye saṅketāpekṣārthaprakāśanā na te nityasambandhayoginaḥ, yathā gāvyādiśabdāḥ, saṅketāpekṣārthaprakāśanāśca gavādayo laukikavaidikāḥ śabdā iti viruddhavyāptopalabdhiḥ | sāpekṣatvasya nityasambandhayogitvaviruddhenānityasambandhayogitvena vyāptatvāt | etacca pramāṇaṃ peścātkariṣyate | atra tu vyāptimātramasya prasādhyate | tathāhi — śaktilakṣaṇenārthapratipattihetunā sambandhena nityasambandhayoginaḥ śabdā iṣṭāḥ | sā ca śaktirnityatvādanupakāryeti na kiñcitsaṅketādi vyapekṣate | tataśca tadbhāvinī śabdārthapratipattiḥ sarvadā bhavet | kiñca — sā śaktirekārthaniyatā vā bhavennānārthaniyatā vā, tatrāpi nānārthaniyamapakṣe kimekasya śabdasya nānārthadyotikā śaktirekaiva, āhosvidaneketi vikalpāḥ | tatrādye pakṣe yadetaddeśakālādibhedena saṅketāntare kriyamāṇe sati dhvaneḥ śabdasyāpā(nyā ?)rthabodhakatvaṃ dṛṣṭam — yathā kalimāryādiśabdānāṃ draviḍā(ḍā ?)ryadeśayoryathākramamantakālavarṣopasargādyabhidhāyināṃ(?) tanna prāpnoti, niyataśaktikatvāt | cakṣurādivat | nahi cakṣuḥ saṅketavaśādrasādyupalambhāya niyogamarhati | dvitīye'pi pakṣe ekasmācchabdādyugapatsarveṣāṃ puṃsāṃ śabdārthapratipattiprasaṅgaḥ | taddarśayati — "śabda ekasmi"nnityādi || 2653 || 2654 || || 2655 || [24.2656–2657.1] atraiva doṣāntaramāha — "arthadyotanaśakteśce"tyādi | [24.2656–2657.2] "arthadyotanaśakteśca sarvadaiva vyavasthiteḥ | taddheturarthabodho'pi sarveṣāṃ sarvadā bhavet || 2656 ||" [24.2656–2657.3] "tasminsaṅketasāpekṣā śaktiścetparikalpyate | nanūpakāryapekṣyeta nopakāryā ca sā'calā || 2657 ||" [24.2656–2657.4] "tasmi"nniti | arthabodhe | "se"ti | śaktiḥ | "acale"ti | nityā | ayaṃ cānupakāryatve hetuḥ || 2656 || 2657 || [24.2658.1] abhyupagamyāpi saṅketasāpekṣatvaṃ doṣāntaramāha — "arthadyotanahetośce"tyādi | [24.2658.2] "arthadyotanahetośca saṅketasya narāśrayāt | śaktāvitarajanyāyāmapi mithyātvasambhavaḥ || 2658 ||" [24.2658.3] api nāmāsaṅkīrṇamarthaṃ jānīyāmiti saṅkarahetuḥ puruṣo'pākīrṇo bhavatā, tatra yathā kvacittaiḥ prayuktāḥ saṅkīryante śabdāstathā sarvārthasādhāraṇāḥ santo vaidikāḥ kvacittairicchāvaśātsaṃmitāḥ kiṃ na saṅkīryeran | teṣāṃ puṃsāṃ tattvāparijñānāt | tathāhīcchāvaśātsamayaḥ sā ca teṣāmatattvavidāṃ svātantryeṇa pravarttamānā kena niyamyeta | tataśca svatantrecchābhāvī samayo'pi svairī vairī ca kimiti viruddhamarthaṃ pariharet || 2658 || [24.2659–2660.1] nānārthadyotanaśaktipakṣamabhyupagamya doṣāntaramāha — "nānārthadyotane śaktiri"tyādi | [24.2659–2660.2] "nānārthadyotane śaktirbhavatvekasya hi dhvaneḥ | nāgnihotrādayastvarthāḥ sarve sarvopayoginaḥ || 2659 ||" [24.2659–2660.3] "tadiṣṭaviparītārthadyotanasyāpi sambhavāt | nityaśabdārthasambandhakalpanā vo nirarthakā || 2660 ||" [24.2659–2660.4] yadyapi śabdānāṃ nānārthapratipādanasāmarthyamasti, natvarthānāṃ sarvārthakriyākāritvaṃ, pratiniyatatvātkāryakāraṇabhāvasya | anyathā hi na kaścidvighātī syādavighātī vā | tataśca pratiniyatārthakriyāsādhane'rthe pratipipādayiṣite sati sarvārthasādhāraṇasya śabdasyeṣṭārthaviṣayameva samayaṃ samayakṛtkarotīti kuta etallabhyam | tasmānmithyātvasambhavānnityasambandhakalpanā vyarthaiva || 2659 || 2660 || [24.2661–2662.1] punarapyānarthakyamasya darśayannāha — "saṅkete ce"tyādi | [24.2661–2662.2] "saṅkete ca vyapekṣāyāṃ nityasāmarthyalakṣaṇaḥ | kimakāraṇa evāyaṃ sambandhaḥ paripoṣyate || 2661 ||" [24.2661–2662.3] "siddhopasthāyinastasya nahi kaścitsamīkṣyate | saṅketavyatirekeṇa vyāpāro'rthāvabodhane || 2662 ||" [24.2661–2662.4] yadi sattāmātreṇa sambandho'rthapratītihetuḥ syāttadā saṅketānabhijñasyāpi syādityavaśyaṃ samayāpekṣitā tasyeṣṭavyā | tataśca samayasyāpyarthapratītihetutve'ṅgīkriyamāṇe sa kimakāraṇaṃ siddhopasthāyī nityasambandho'paraḥ poṣyate | tathāhīyāneva sambandhasya vyāpāro yadarthapratītijananaṃ, taccetsamayena kriyate tadā kimaparanityasambandhakalpanayā | nacāpi tasyānādheyātiśayasya kācidapekṣeti śataśaścarcitam | adṛṣṭasāmarthyasya ca hetutvakalpane hanta harītakīṃ prāpya devatā virecayantīti kiṃ na kalpyeta || 2661 || 2662 || [24.2661–2662.5] "tathāhī"tyādinā sambandhasya tāmeva vyāpārāsiddhiṃ darśayati | [24.2663.1] "tathāhi vyavahāro'yaṃ na dṛṣṭaḥ samayaṃ vinā | tasmātsambandhasiddhiścetyanartheyaṃ paramparā || 2663 ||" [24.2663.2] "tasmā"diti | saṅketāt | "anartheyaṃ parampare"ti | adṛṣṭasāmarthyasya hetutvakalpane'navasthādoṣāt | tathāhi — sambandhe'pi kalpite punarapi kasmādaparamadṛṣṭasāmarthyaṃ hetvantaraṃ na kalpyeta, adṛṣṭasāmarthyenāviśeṣāt, evaṃ punarapīti mahatyanarthaparamparā jāyeta || 2663 || [24.2664.1] evaṃ bādhakasya pramāṇasya vyāptiṃ prasādhya "narecche"tyādinā'rthāpatteranaikāntikatvaṃ pūrvaṃ pratipāditamupasaṃharati | [24.2664.2] "narecchāmātrasambhūtasaṅketādapi kevalāt | yujyate vyavahāraśca tato yogo na siddhyati || 2664 ||" [24.2664.3] "yogo na siddhyatī"ti | nitya iti śeṣaḥ || 2664 || [24.2665–2666.1] evaṃ ca kṛtvā yaccedamuktaṃ — "sarveṣāmanabhijñānāṃ pūrvapūrvaprasiddhita", ityādi, tatparasparaparāhatamuktamiti darśayati — "anyathā'nupapatti"rityādi | [24.2665–2666.2] "anyathā'nupapattistadvyavahārasya śaṅkyate | atīndriyaśca yogo'to na narairavagamyate || 2665 ||" [24.2665–2666.3] "sarveṣāmanabhijñatvātpūrvapūrvāprasiddhitaḥ | na siddho yoga ityevaṃ kimasau parikalpyate || 2666 ||" [24.2665–2666.4] yadi hi sarveṣāmanabhijñatvaṃ kathaṃ tarhi pūrvapūrvato'nabhijñatvātsambandhaprasiddhirbhavet, nahyandhaparamparā pareṣāṃ rūpaviśeṣopadeśāya prabhavati | yathoktaṃ śābare bhāṣye — naivañjātīyakeṣvartheṣu puruṣavacanaṃ prāmāṇyamupaiti, andhānāmiva vacanaṃ rūpaviśeṣeṣviti | syādetadapratyakṣadarśitvātsarve'nabhijñā ucyante, natu sarvathā parijñānābhāvāt, śābdavyavahārānyathānupapattyā tu pramāṇena pūrvapūrveṣāṃ vṛddhānāmabhijñatvamastyeveti | naitadevaṃyato'nyathā'pi saṅketācchābdo vyavahāraḥ pravarteta | etanna nāma darśi (niści ?)taṃ, tathāpi saṃdigdhametat — kimasau nitya āhosvidanitya iti | ataevāha — "śaṅkyata" ityādi | tathāhi — arthāpattyā sambandhamātrāstitvaṃ pratipādyate, natu viśeṣaḥ, tena saha pratibandhāsiddherityabhiprāyaḥ | ataevānumānānnārthāpatterbhedaḥ | syādetat — nānityasyārthapratipādanahetutvaṃ dṛṣṭam, na ca yuktamiti pūrvaṃ pratipāditamato'sāmarthyānnityaṃ sidhyatīti | tadetannitye'pi samānamasiddhaṃ ca | tathāhi | nityasyāpi sambandhasyārthapratipattihetutvaṃ na dṛṣṭamiti samānam, hastakampādīnāmanityatve'pi pratipādakatvaṃ dṛṣṭamityadṛṣṭamasiddham | ata evāyuktatvamasiddham | nityasya ca kramayaugapadyābhyāmarthakriyāvirodhāditi, tasyaivāyuktatvamiti yatkiñciditi ( detat ? ) || 2665 || 2666 || [24.2667.1] evamarthāpatteranaikāntikatvamupasaṃhṛtya bādhakaṃ pramāṇamupasaṃharati — "tadgavāśvādaya" ityādi | [24.2667.2] "tadgavāśvādayaḥ śabdā nityasambandhayoginaḥ | saṅketasavyapekṣatvānnaiva gāvyādiśabdavat || 2667 ||" [24.2667.3] "ta"diti | tasmāt | "nityasambandhayogina" iti | neti sambandhaḥ | prayogaracanā tu pūrvameva darśitā || 2667 || [24.2668.1] nanu ca gāvyādiśabdānāmasādhutvānnaiva vācakatvamiṣṭaṃ pareṇetyasiddho dṛṣṭāntaḥ | tathācoktaṃ kumārilena — "gośabde'vasthite'smākaṃ tadaśaktijakāritā | gāvyāderapigobuddhirmūlaśabdānusāriṇī"ti | ayamasyārthaḥ — gośabde sādhau vācake sati yā gāvyāderasādhoḥ prayogāt gobuddhirbhavatītyucyate, na sā tata eva bhavati, kiṃtarhi mūlam ?, pradhānaṃ sādhu gośabdamanusṛtya | tadaśaktijakāritāditi | gāvyāderiti sāmānādhikaraṇyena sambandhaḥ, tasmin gośabde sādhau puruṣasyoccārayitumaśaktistadaśaktistato jāto yastālvādivyāpāraḥ sa tathoktastena kārito gāvyādiśabdaḥ | tathā bhartṛhariṇoktam— "ambāmbeti yathā bālaḥ śikṣyamāṇaḥ prabhāṣate | avyaktaṃ tadvidāṃ tena vyakterbhavati niścayaḥ || evaṃ sādhau prayoktavye yo'pabhraṃśaḥ prayujyate | tena sādhuvyavahitaḥ kaścidartho'numīyate ||" iti | ata idamāha — "gośabde've"tyādi | [24.2668.2] "gośabde'vasthite yogye tadaśaktijakāritā | gāvyāderapi gobuddhirmūlaśabdānusāriṇī || 2668 ||" [24.2668.3] "tannaiva"mityādinā pratividhatte | [24.2669–2670.1] "tannaivaṃ śanakādīnāṃ(?) saṃskṛtānavabodhanāt | mūlaśabdānusāreṇa kathamarthagatirbhavet || 2669 ||" [24.2669–2670.2] "tasmācchabdārthasambandho nityo nābhyupagamyate | sa tu sāmayiko yuktaḥ sarvathā tasya sambhavāt || 2670 ||" [24.2669–2670.3] "śanakādī"nāmiti | kaivarttakādīnām | ādiśabdena mlecchādīnāṃ grahaṇam | tathāhi teṣāṃ pratyuta saṃskṛtenaiva śabdenārthe pratipādyamāne vyāmoha eva bhavatyato na mūlaśabdānusāriṇī yuktā'rthagatiḥ || 2669 || 2670 || [24.2671–2673.1] yaduktam — "deśotsādakulotsādarūpo vā pralayo bhavet" | ityādi tatrāha — "deśotsāde"tyādi | [24.2671–2673.2] "deśotsādakulotsādarūpo yaḥ pralayo bhavet | yo vā'vyāhatabauddheṣṭo brahmāderapi śaṅkyate || 2671 ||" [24.2671–2673.3] "tasminsambhāvyate vede dhvastamūlā matiḥ parā | mithyāmohamadādibhyo viparītā ca kalpanā || 2672 ||" [24.2671–2673.4] "anya eva bhavedvedaḥ pratikañcukatāṃ gataḥ | ityapyāśaṅkyate yāvadbādhakaṃ na prakāśyate || 2673 ||" [24.2671–2673.5] evaṃ manyate | naivāsmābhirapi śabdocchedātmakaḥ pralayo varṇyate | nāpyanādipuruṣaḥ sṛṣṭisaṃhārakārakaḥ | kiṃ tarhi ? sarvameva jagadanādi | vyavahāro'pyanādivāsanodbhūtavikalpapariniṣṭhitaḥ śābdaḥ pravarttata iti | kintu yo'yaṃ bhavatā deśotsādādirūpapralayo varṇito yaśca bauddhairagnyambuvāyusaṃvarttanīyasvabhāvaḥ paryantatastrisāhasramahāsāhasralokadhātumaryādo'dhastādvāyumaṇḍalāvadhirupa(ri)ṣṭādyathākramaṃ prathamadvitīyatṛtīyadhyānaparyantaḥ so'yaṃ pramāṇenābādhitatvādavyāhato'śakyaniṣedhatvādbrahmāderapi śaṅkyate, ato'smindvividhe'pi pralaye vedasya dhvaṃsaḥ sambhāvyate, viparītārthakalpanaṃ ca | tathā cānya evāyaṃ vedaḥ pratikañcukatām — tatpratibhāsatāṃ gataḥ, ityāśaṅkā na nivarttate yāvadvādhakaṃ pramāṇaṃ nocyate bhavateti || 2671 || 2672 || 2673 || [24.2674–2675.1] syādetadastyeva bādhakaṃ pramāṇam | tathāhīdānīṃ tāvatsarvatra deśe puruṣairna vedasya pāṭhāderanyathātvaṃ śakyate kartum | ataḥ kālāntare'pi tathābhūdbhaviṣyati cetyadhyavasyāma ityata etadāśaṅkyāha — "anyathā karaṇecchāyā"mityādi | [24.2674–2675.2] "anyathā karaṇecchāyāmapi vartteta na dhvaniḥ | tathaiva yadi vāñchā sā nṛṇāṃ jāyeta nānyathā || 2674 ||" [24.2674–2675.3] "śaṅkyetāyaṃ tathā vedo na granthārthānyathātmakaḥ | anyathecchāpravṛttau tu nāśaṅkā vinivarttate || 2675 ||" [24.2674–2675.4] yadi hi satyāmanyathākaraṇecchāyāṃ vedadhvaniranyathā na pravartteta, anyathā karaṇecchā cotpādayituṃ na śakyate, tadā vedapāṭhāderanyathātvakaraṇāśaktiḥ puṃsaḥ siddhyet | tatrāpi na sarvapuṃsāṃ siddhyati, adarśanamātrasyāpramāṇatvāt | puruṣāṇāmatiśayadarśanācca | yāvatā śakyate śaṃ no devīrabhiṣṭaya ityādervedavākyasya pāṭho'nyathāpi kartuṃ, artho vā vyākhyātum | tathāhi mīmāṃsakaniruktakārādayo bahudhā vedārthaṃ viśaṃsanto dṛśyante | tasmānna śaṅkānivṛttiḥ || 2674 || 2675 || [24.2676–2678.1] yaduktam — "na ca kramasya kāryatva"mityādi parihāropavarṇanam, tatrāha — "nacasarvairi"tyādi | [24.2676–2678.2] "naca sarvaiḥ kramaḥ puṃbhiḥ sarvasiddhaḥ pragṛhyate | svātantryeṇāpi kurvanti padavākyākṣarakramam || 2676 ||" [24.2676–2678.3] "anyathā kṛtakaḥ kaścitsyādgrantho vedavanna te | anarthagrandhamātre'pi dhvastā kṛtiratastathā || 2677 ||" [24.2676–2678.4] "yathaivāsya parairuktastathaivainaṃ vivakṣati | ityeṣā'niyatistanna sambandhavadanāditā || 2678 ||" [24.2676–2678.5] padāni ca vākyāni cākṣarāṇi ceti tathoktāni, teṣāṃ krama iti vigrahītavyam | "anarthagranthamātre'pī"ti | kṛtirdhvasteti sambandhaḥ, avidyamāno'rtho yasya granthasyāsau, daśa dāḍimādivākyavadanarthaḥ, vedaviruddhārtho vā'nartho bauddhādisiddhāntavat, anarthaścāsau granthaśceti tathoktaḥ | mātraśabdena vyāptiṃ darśayati | kṛtiḥ — karaṇam | "tathe"ti | vedavat | "aniyati"riti | aniyamaḥ | eṣa niyamo na syāditi yāvat | "ta"diti | tasmāt || 2676 || 2677 || 2678 || [24.2679.1] yaduktam — "pareṇoktānbravīmī"tyādi tatrāha — "pareṇoktāni"tyādi | [24.2679.2] "pareṇoktānbravīmīti vivakṣā cedṛśī bhavet | tulyapratyavamarśāddhi vibhramātkarmabhedavat || 2679 ||" [24.2679.3] "karmabhedava"diti | saptamyantādvatiḥ | anenaikapratyavamarśasya vipakṣasambhavopadarśanādanaikāntikatoktā bhavati || 2679 || [24.2679.4] syādetadvibhramatvamasya kathaṃ siddhamityāha — "pareṇoktā"stvityādi | [24.2680–2681.1] "pareṇoktāstu nocyante vailakṣaṇyātsvarādibhiḥ | naca vyañjakadharmo'yaṃ varṇātmatvena darśanāt || 2680 ||" [24.2680–2681.2] "tataḥ pratinaraṃ varṇā bhinnā dṛṣṭā ghaṭādivat | ato bhede suvispaṣṭe taccihnaṃ kiṃ niṣidhyate || 2681 ||" [24.2680–2681.3] "svarādibhi"riti | udāttādibhiḥ | ādiśabdena drutamadhyavilambitādiparigrahaḥ | "na ca vyañjakadharmo'ya"miti | svarādiḥ | kutaḥ ? | varṇātmatvena tasya svarāderdarśanāt | siddhatvādityarthaḥ | "taccihna"miti | tasya varṇabhedasya cihnaṃ taccihnam, tatkimiti niṣidhyate "na cānyaccihnamasti ce" tyanena || 2680 || 2681 || [24.2682.1] jātyā yathā ghaṭādīnāmityādāvāha — "prākce"tyādi | [24.2682.2] "prākca jātyā ghaṭādīnāṃ vyavahāropalakṣaṇam | niṣiddhaṃ tadasattvena vyaktyā ca tadayogataḥ || 2682 ||" [24.2682.3] "prā"giti | sāmānyaparīkṣāyām | "tadasattvene"ti | tasyā jāterasattvena | satyapi sattve vyaktyā ghaṭādilakṣaṇāyāḥ saha tasyā jāteranupakāryāyā ayogato'sambandhādayuktaṃ tayā vyavahāropalakṣaṇam || 2682 || [24.2683.1] tena jātidvāreṇa yadetatsamupakalpitaṃ tatsarvamasaṅgatamiti darśayati — "tālvādijātayastasmādi"tyādi | [24.2683.2] "tālvādijātayastasmātsarvapuṃsvavyavasthitāḥ | nāto vaktā dhvanīṃstābhirupa(la)kṣya nirasyati || 2683 ||" [24.2683.3] yaduktam— "teṣāṃ ca jātayo bhinnāḥ śabdābhivyaktihetavaḥ" ityādi, tatrāha — "tanne"tyādi | [24.2684.1] "tanna tajjātayo bhinnāḥ śabdābhivyaktihetavaḥ | yāvadvarṇaṃ pravartante vyaktayo vā tadanvitāḥ || 2684 ||" [24.2684.2] "ta"diti | tasmāt || 2684 || [24.2685.1] yadapyuktaṃ tatra tālvādisaṃyogetyādi, tatrāha — "tatra tālvādī"tyādi | [24.2685.2] "tanna tālvādisaṃyogavibhāgakramapūrvakam | dhvanīnāmānupūrvyaṃ te jātyā cobhayanityatā || 2685 ||" [24.2685.3] yadapyuktaṃ "yathaiva bhramaṇādīnā"mityādi, tatra "yathā na bhramaṇādīnā"mityādinā dṛṣṭāntāsiddhimāha | [24.2686.1] "yathā na bhramaṇādīnāṃ bhāgā jātyupalakṣitāḥ | kramānuvṛttirevaṃ no tālvādidhvanivarṇabhāk || 2686 ||" [24.2686.2] jāternirastatvāditi | ( bhāvaḥ ) || 2686 || [24.2687.1] yaduktam — vyaktīnāmeva vetyādi, tatrāha — "vyaktināmapī"tyādi | [24.2687.2] "vyaktīnāmapi no saukṣmyājjātidharmāvadhāraṇam | tadvaśena na varṇānāṃ vyāpitve'pi kramagrahaḥ || 2687 ||" [24.2687.3] yaduktam — tadvaśeneti | tatrāha — "tadvaśene"tyādi || 2687 || [24.2688.1] yadapyuktaṃ dhvaniguṇānityādi, tatrocyate — "tanne"tyādi | [24.2688.2] "tanna dhvaniguṇānsarvānnityatvena vyavasthitān | varṇā anupatantaḥ syurarthabhedāvabodhinaḥ || 2688 ||" [24.2688.3] yaduktam— "teṣāṃ ca jātayo bhinnāḥ śabdābhivyaktihetavaḥ" ityādi, tatrābhyupagamya jātidūṣaṇamāha — "anyacce"tyādi | [24.2689–2690.1] "anyacca jātayo bhinnāḥ śabdābhivyaktihetavaḥ | yāvadvarṇaṃ pravartante vyaktayo vā tadanvitāḥ || 2689 ||" [24.2689–2690.2] "iti vyañjakasadbhāvānnityaṃ śabdopalambhanam | ato vyaktikramātmā'pi yukto varṇakramo na te || 2690 ||" [24.2689–2690.3] ayaṃ ca nipātasamudāyo vākyopanyāse draṣṭavyaḥ | itiśabdo hetau | tenāyamartho bhavati, ta(ya ?)smājjātayo....śabdābhivyaktihetavaḥ sthitāstena ........śabdopalambho ....nityaṃ prāpnoti | vyakteḥ kramābhāvāttadātmā...na yuktaḥ........vyaktamevā....iti || 2689 || 2690 || [24.2691–2692.1] tatra jātivyaktyoḥ sambandhamabhyupagamya doṣamāha — "vyaktisambandharūpāṇā"mityādi | [24.2691–2692.2] "vyaktisambaddharūpāṇāṃ jātīnāṃ ca vyavasthitau | vyaktīnāmapi nityatvaṃ durvāramanuṣajyate || 2691 ||" [24.2691–2692.3] "jātisambandharūpāṇāṃ vyaktīnāṃ vā vyavasthitau | jātīnāmapyanityatvamakāmasyāpi te bhavet || 2692 ||" [24.2691–2692.4] dviṣṭhatvātsambandhasya, jātīnāṃ nityatvābhyupagamācca tatsambandhasvabhāvānāṃ vyaktīnāmapi nityatvaṃ prāpnoti | anyathā hi jātīnāṃ tatsambandhasvarūpatā na syāt | tathā vyaktīnāmanityatvābhyupagamāttatsambandhasvarūpāṇāṃ jātīnāmapyanityatvaṃ prāpnoti | bahi....sva ca svarūpeṇavyaktīnāmanityatāsetsyati yadi tatsambandhādīnāṃ jātīnāmapyanityatā bhavet | anyathā hi dvitīyasambandhinyavikale sati na yuktamaparasyavaikalyaṃ sambandhasvabhāvahāniprasaṅgāt || 2691 || 2692 || [24.2693.1] dūṣaṇāntaraṃ pūrvoktaṃ vārayannāha — "abhivyakterayoga" ityādi | [24.2693.2] "abhivyakterayoge ca purastādupapādite | itthaṃ pratāyamānāḥ syurvarṇāste nāvabodhakāḥ || 2693 ||" [24.2693.3] "ta" iti vyaktyaṃtasya ( ? ) || 2693 || [24.2694–2698.1] yaduktaṃ "kālaścaiko vibhurnitya" ityādi, tatrāha — "kālo'pī"tyādi | [24.2694–2698.2] "kālo'pyeko vibhurnityaḥ pūrvameva nirākṛtaḥ | varṇavatsarvabhāveṣu vyajyate naca kenacit || 2694 ||" [24.2694–2698.3] "varṇeṣu vyajyamānasya nāsya pratyāyanāṅgatā | anyāviśeṣānnānyatra sadbhāvāccāsya nityatā || 2695 ||" [24.2694–2698.4] "tadānupūrvī varṇānāṃ hrasvadīrghaplutāśca ye | kālasya pravibhāgāste na yuktā dhvanyupādhayaḥ || 2696 ||" [24.2694–2698.5] "tasmānna padadharmo'sti nityaste kaścidīdṛśaḥ | tenānityaṃ padaṃ siddhaṃ varṇānityatvavādinām || 2697 ||" [24.2694–2698.6] "paradharme'pi cā(nā?)ṅgatvaṃ bhavedaśvajavādivat | yadi vyaktiḥ prakalpeta vyañjakaiḥ pratyayairiha || 2698 ||" [24.2694–2698.7] "pūrvameve"ti | ṣaṭpadārthaparīkṣāyām | "vyajyate naca kenaci"diti | asattvādeva,sattve'pi nityasya vyakterni( ya )tatvāt | "anyāviśeṣā"diti | "a"nyasmāda viśeṣo anyāviśeṣaḥ | tathāhi — bījāṅkuralatādiṣu yo vyajyate kālasyātmātatastasya varṇeṣu vyajyamānasya kālātmano na kaścidviṣayo'(śeṣo' ?)sti | ekasya ............anyatra sadbhāvāttasya nityāt....yogāditi....( "ta" ) diti | tasmāt | "na yuktā" iti | kālasyāsattvāt, sattve'pyabhyupagatamavibhāgatvamiti | paradharme'pītyādāvāha — "paradharme'pī"tyādi | śeṣaṃ subodham || 2694 || 2695 || || 2696 || 2697 || 2698 || [24.2699–2704.1] "nityatāyāṃ tu sarveṣāmarthāpattirapākṛtā | arthapratītirūpatvamanityeṣu hi sādhitam || 2699 ||" [24.2699–2704.2] "yo yadvivakṣāsambhūtavivakṣāntaratasthi(sta ?)taḥ | varṇa utpadyate tasya śrutistatsamanantaram || 2700 ||" [24.2699–2704.3] "pūrvavarṇavidudbhūtasaṃvinnātidrutaśrutiḥ | so'pekṣya tatsmṛtiṃ paścātkurute smṛtimātmani || 2701 ||" [24.2699–2704.4] "tatsamutthāpakagrāhijñānāni prati janyatā | hetutā vā'nupūrvīyaṃ varṇeṣu puruṣāśrayā || 2702 ||" [24.2699–2704.5] "ataḥ pratipadaṃ bhinnā varṇā iti parisphuṭam | damo mado latā tāla ityādikramabhedataḥ || 2703 ||" [24.2699–2704.6] "īdṛśena krameṇaite tvarthabhedopapādakāḥ | ataeva nirartheha sphoṭasyāpi prakalpanā || 2704 ||" [24.2699–2704.7] "arthāpattirapākṛte"ti | tathāhi hastakampāderityādinā vyabhicārasya bādhakasya ca pramāṇasya varṇanāt | anityeṣu............atyantatve'pi na manyate tulyapratyayaśca ...........pratipadaṃ bhinnatvā(?)nimittamupadroka ( anityā ) varṇāḥ śabdo ( saro ? ) rasa ityādau pratītibhedanibandhanaṃ yuktāḥ | natu di (ni?)tyāḥ, teṣāṃ sarvatraikarūpatvāt | na cānupūrvaṃ tebhyo vya(ktya)ntaramityetatsarvaṃ pratipādayannāha — "yo yadvivakṣe"tyādi | ayamatra tāvatsamudāyārthaḥ | vaktṛsantāne prativarṇaṃ tatsamutthāpakāni jñātā(nā?)nipūrvapūrvasamanantarapratyayajanyā(ni vivakṣāto bhavanti, tataśca varṇāḥ,) teca śrotṛsantānipūrvapūrvagrāhivijñānasahakāriṇaḥ svaviṣayābhijñānāni kramavattati(rtīni?) janayanti sākṣāt, tataśca paścādāvā(tsvasva?)viṣayāṃ ( smṛtiṃ ) kramabhāvinīṃ janayanti pāramparyeṇa | tataśca vaktṛsantānabhāvīni svasamutthāpakāni jñānā na ( nya? ) pekṣayā ( kṣya ? ) teṣāṃ janyatā, śrotṛsantānabhā ( vīni ) vānya ( tānya ? ) pekṣya hetutā, saiva teṣāmānupūrvī, tā (nā ?)nyā | kāraṇakāryabhedācca pratipadaṃ varṇānāṃ bhinnasvabhāvatvātsaro rasa ityādau pratītibhedo yujyate, na tu nityānām, teṣāṃ sarvadā sarvatraikarūpatvāt | nāpyānupūrvī tebhyo'rthāntarabhūteṣṭā | arthāntaratve'pi sambandhāsiddherityabhiprāyaḥ | avayavārthastū ( cyate ) varṇa utpa( dya ) ta iti sambadhyate | sadā sama ya ( i? ) tyādau sakārādeḥ paro'kārādiḥ, ( sakāravivakṣā )sambhūtavitathā ( vakṣā ? )ntaratastataḥ ( utpadyate | ) yasya sakārādervivakṣā yadvivakṣā, tataḥ sambhūtaṃ yadvivakṣāntaraṃ tattathoktam | etaduktaṃ bhavati | vaktṛsantāne pūrvapūrvavarṇasamutthāpakavivakṣāsambhūtaṃ yaduttarottaraṃ vivakṣāntaram, tata uttarottaro yo varṇa utpadyate sa smṛtiṃ kuruta iti vakṣyamāṇena sambandhaḥ | evaṃ tāvadvaktṛsantānavarttivarṇasamutthāpaka ( vivakṣāva ) gā( śā ? )dvarṇānāṃ ( janyatvaṃ pratipādya śrotṛ ) santānavarttijñānaṃ i( pra ? )ti kāraṇatvaṃ pratipādayati — "tasye"( ti | ) ga( ya ? ) iti yo nirdiṣṭaḥ sa sambadhyate | tasya śrutiḥ — utpadyata iti sambandhaḥ | "samanantara"miti | avyavadhānena | evaṃ śrotṛjñānahetutvaṃ pratipādya sāmprataṃ smṛtihetutvaṃ pratipādayati | "pūrve"ti | pūrvavarṇānāṃ vit — jñānam, tena udbhūtā santiranugama ( saṃvit — anubhavo ? ) yasya sa tathoktaḥ | "nātidrutaśruti"riti | drutaśruteḥ smṛtijanatā samarthatvāt | "sa" iti | uttarottaro varṇaḥ | tu smṛti( tatsmṛtim — ? ) pūrvapūrvasmṛtim | ( apekṣya — tatsahakāreṇetyetat, smṛtim — svasvaviṣayām ) samutthāpakāni cagrāhīṇi ceti dvandvaḥ | teṣāṃ varṇānāṃ, tāni vā samutthāpakagrāhīṇi, tatsamutthāpakagrāhīṇi ( iti ) paścāt ( tatpuruṣaḥ karmadhārayo vā | samutthāpakānyaṃpekṣya"janyate"ti | ) grāhīṇyanubhavasmṛtijñātyana( rūpāṇya ? ) pekṣya "hetute"ti | evamānupūrvīmarthāntarabhūtāṃ nirākṛtya vaiyākaraṇādyupakalpitaṃ dhvanibhyo'rthāntarabhūtaṃ vācakaṃ śabdātmānaṃ sphoṭamanyeti( dya ni ? )rācikīrṣannā(ha) — "ata eve"tyādi || 2699 || || 2700 || 2701 || 2702 || 2703 || 2704 || [24.2705–2706.1] "sa hyarthapratipattyarthaṃ śābdikaiḥ parikalpitaḥ | varṇā eva ca tacchaktā ityanarthā'sya kalpanā || 2705 ||" [24.2705–2706.2] "dṛśyasyādṛṣṭitaścāsya nāstitā'dhyavasīyate | adṛśyatve tu naivāyaṃ liṅgavajjñāpako bhavet || 2706 ||" [24.2705–2706.3] (.........................................................) nityo yathā kaścidvaibhāvi(ṣi?)kai..................iti darśayati — "dṛśyasye"tyādi | nahi varṇebhyo vyatirikto(nityaḥ)sa(a?)kalaḥ śabdātmā śro( śrau ? )tre ce (ta)si pratibhāsamānaḥ samālakṣyate | yata upalabdhila............bhāvī ( bhavet ?) | pratyuta tasya nāsti( tā ) siddhyet | atha dvitīyaḥ pakṣastathāpi bhāvadharmo vā heturbhavedabhāvadharmo vā ubhayadharmo veti vikalpāḥ | ādye pakṣe sphoṭākhyadharmidharmo vā heturbhavet, anyadharmidharmo vā | tatra tasyaiva sphoṭākhyasya dharmiṇo'siddhatvānna...........taddharmastāvaddhetuḥ | anyadharmo'pi na hetu( ra )pakṣadharmatvāt | yathā bāhupadaṃ caya(ghaṭa?)syānityatvādau sādhye | abhāvadharmo'pi na bhavati | tasya viparītasādhakatvāt | ubhayadharmo'pi na bhavati | tasya vyabhicāritvāt | svabhāvahetorvā tasya siddhirbhavetkāryahetorvā | na tāvadādyaḥ pakṣaḥ, tasyātīndriyatvāttatsvabhāvāsiddheḥ | siddhau vā vyartho hetuḥ paryeṣaṇe, yattatsvabhāvasya siddhatvāt | tadarthatvācca prayāsasya | nāpi dvitīyaḥ pakṣo'tīndriyeṇa saha kāryakāraṇabhāvāsiddheḥ | athāpi syāt — yathā śrotrādijñānasya kādācitkatvena kāraṇāntarasāpekṣatvasiddhau sāmarthyācchrotrāderindriyasya siddhirbhavati, tathā'trāpyarthapratītiṃ dharmiṇīṃ kṛtvā, varṇāviśeṣe'pi saro rasa ityādāvarthapratītibhedātsphoṭākhyaṃ kāraṇāntaraṃ kalpayiṣyāma iti | etadapyasamyak | varṇāviśeṣasyāsiddhatvāt | tathāhi sāmpratameva pratipāditam — varṇā eva pratipadaṃ bhinnāḥ kāryakāraṇabhedādarthapratītau samarthā ityanarthākalpaneti | evamanumeyatve doṣā vācyā ityamiprāyaḥ | athāpi syānnāsāvanumeyaḥ, kiṃ tarhi ?, "atyantādṛśya" ityāha — "adṛśyatve tu naivāya"miti | yathā liṅgamajñātaṃ jñāpakaṃ na bhavati tadvadayamapi syādajñātatvāt || 2705 || 2706 || [24.2707–2710.1] "sattāmātreṇa tajjñānaṃ hetubhāvavyavasthiteḥ | tasya jñāpakateṣṭā cennetravatsarvadā bhavet || 2707 ||" [24.2707–2710.2] "sa(ṅketā)navabodhe'pi varṇānāmaśrutāvapi | tadbhāvyartheṣu vijñānaṃ śaktakāraṇasannidheḥ || 2708 ||" [24.2707–2710.3] "tathāhi nityasattvo'yaṃ nacāpekṣā'sya kācana | dhvanisaṃketavarṇaiśca tadvyaktirnāpyadarśanāt || 2709 ||" [24.2707–2710.4] "jñānaṃ hi vyaktirityāhustajjñānaṃ naca vidyate | tato nirarthakaivāsya vyañjakasyāpi kalpanā || 2710 ||" [24.2707–2710.5] atha sattāmātreṇa cakṣurādīndriyavadajñāto'pyarthapratītiheturbhavet | evaṃ tarhi tadbhāvi jñānaṃ sarvadā bhavet | tathā saṅketagrahaṇādikamantareṇa tadbhāvi jñānaṃ syāt | etadeva "saṅkete"tyādinā pradarśayati | tatropapattimāha — "tathāhī"ti | athāpi syāt — saṅketābhivyakta evāsāvarthapratītiheturiṣṭo na sattāmātreṇa, tena na bhavati yathoktadoṣaprasaṅga ityāha — "dhvanisaṅketavarṇairi"tyādi | "adarśanā"diti | anupalabdheḥ | adṛśyatvenābhimatatvācca | etadeva "jñānaṃ hī"tyādinā darśayati || 2707 || 2708 || || 2709 || 2710 || [24.2711–2712.1] syādetat — bhāsamāno na lakṣyata ityetadasiddham | tathāhi pūrvapūrvavarṇāhitasaṃskārāyāmāvṛttasaṃskāraparipākāyāṃ buddhau śabdo'kalaḥ pratibhāsata evetyāha — "nādene"tyādi | [24.2711–2712.2] "nādenāhitabījāyāmantyena dhvaninā saha | āvṛttaparipākāyāṃ buddhau śabdo'vabhāsate || 2711 ||" [24.2711–2712.3] "ityetadapi tenātra nirnimittaṃ prakalpitam | tasyāmapi na śabdo'nyo bhāsamāno hi lakṣyate || 2712 ||" [24.2711–2712.4] āvṛttaḥ — sañjātaḥ sarvabuddhyāhitaḥ saṃskāraparipāko yasyāṃ buddhau sā tathoktā | "nirnimitta"miti | varṇā eva hi yathānubhavaṃ paścātsaṅkalanāpratyayena smārttenāvasīyanta ityabhiprāyaḥ | tathāhi — naivāntyavarṇapratipatterūrdhvamanyamakalaṃ śabdātmānamupalakṣayāmo nāpi svayamayaṃ vaktā vibhāvayati | kevalamevaṃ yadi syātsādhu me syāditi kalyāṇakāmatāmūḍhamatiratyā(ntyā ?)yāṃ buddhau samāptakālaḥ śabdo bhātīti svapnāyate || 2711 || 2712 || [24.2713–2714.1] evaṃ tāvannityapakṣe dūṣaṇamuktam | idānīṃ nityānityapakṣayorapi sādhāraṇaṃ dūṣaṇamanavayavapakṣe prāha — "janyatā"mityādi | [24.2713–2714.2] "janyatāṃ vyajyatāṃ vā'pi dhvanibhiḥ kramabhāvibhiḥ | ye'pi sphoṭasya manyante kramasteṣāṃ virudhyate || 2713 ||" [24.2713–2714.3] "nahi krameṇa yujyete vyaktijātī niraṃśake | ekarūpābahirbhāvātte syātāṃ sarvathaiva hi || 2714 ||" [24.2713–2714.4] vaibhāṣikā hi kecitpadakāryābhidhānena vākyasphoṭamanityatvājjanyaṃ pratipannāḥ | "niraṃśaka" iti | niravayave vastuni | "ekarūpābahirbhāvā"diti | ekasmādrūpājjñātādvyaktādvā'jātāvyaktābhimatasyāpi rūpasyābahirbhāvāt | te — jātivyaktī sarvasyaiva syātām | tataśca śeṣavarṇādiprayogavaiyarthyaṃ syāt || 2713 || 2714 || [24.2715.1] sāvayavapakṣe'pi dūṣaṇamāha — "sāṃśatve'pī"ti | [24.2715.2] "sāṃśatve'pi yathā varṇāḥ krameṇa pratipādakāḥ | sphoṭāṃśā api kiṃ naivaṃ kimadṛṣṭāḥ prakalpitāḥ || 2715 ||" [24.2715.3] te hi sphoṭāṃśāḥ pratyekamanarthakā vā syuḥ sārthakā vā | prathame pakṣe kramabhāvitvādvarṇātsa( tma ? )vadapratipādakatvaprasaṅgaḥ | kalpitaṃ ca vācakatvaṃ syāt, atādrūpye tādrūpyāt | tathāhi — arthavānekātmā vākyamucyate, vā( nā ? )vayavāḥ svayamanarthakāḥ, teṣu sa ātmā kalpanāropitaḥ syāt, māṇavakādiṣu siṃhatādivat | sati ca kalpite vācakatve varaṃ varṇabhāgā eva santu vācakāḥ kimadṛṣṭāḥ sphoṭāṃśāḥ kalpyanta iti | atha sārthakatvaṃ tadā'nekakalpanā nirarthikā, tathāhi — parisamāptārthaṃ śabdarūpaṃ vākyamucyate, pratyekaṃ cedarthavanto'vayavāḥ syustadā tāvantyeva tāni vākyāni jñā( jā? )tānīti naikā( ko' ?) nai(ne?)kāvayavātmā siddhyati | ekāvayavapratipattau ca satyāṃ vākyārthapratipattiprasaṅgaḥ | yathoktam— "pratyekaṃ sārthakatve'pi mithyā'nekatvakalpanā | ekāvayavagatyā ca vākyārthapratipadbhavet ||" iti || 2715 || [24.2716–2717.1] yaduktam — "nahi krameṇa yujyete jātivyaktī niraṃśaka"iti, atra parasya parihāramāśaṅkate — "jātā"vityādi | [24.2716–2717.2] "jātau vyaktau kṛtāyāṃ cedekena dhvaninā sakṛt | nitarāṃ vyaktisiddhyarthaṃ varṇānanyānprayuñjate || 2716 ||" [24.2716–2717.3] "yato duravadhārā'sya prakṛtiḥ sā tathā kṛtā | samānavyaktikairvarṇairbhūyo'pi vyajyate paraiḥ || 2717 ||" [24.2716–2717.4] yadyapyekena dhvaninā jātirvyaktirvā sarvātmanā sphoṭasya kṛtā, tathāpi nottaradhvaniprayogavaiyarthyaṃ, tasya spaṣṭavyaktyarthatvāt, yathāhi śloka eva punaḥ punarāva rttyamāno vyaktībhavati, na ca sakṛduccāraṇāt, natu punaḥ punarāvṛttyā tasya viśeṣāntaramādhīyate, atha ca na punarāvṛttervaiyarthyamevamihāpi nottaradhvanivaiyarthyaṃ bhaviṣyati | etadeva darśayati — "yata" ityādi | "duravadhāre"ti | avadhārayitumaśakyā || 2716 || 2717 || [24.2718.1] "tasyai"vetyādinā pratividhatte | [24.2718.2] "tasyaivānyasya vaikasya kiṃ nāvṛttau punaḥ punaḥ | vyaktirāvarttate tasya nanvevamaviśeṣataḥ || 2718 ||" [24.2718.3] nanvityāmantraṇe | tasyaiva — prathamoccaritasya varṇasya, anyasya vā — tadantargatasya kasyacidekasya, punaḥ punarāvṛttyā kiṃ nābhivyakti kriyate | nahi tenāpāditā satī vyaktirnāpāditā bhavet | tathāhi tadvyaktyāvarttanamātraphalānyuttarottaravarṇoccāraṇāni, samānaśaktikatvātsarveṣāṃ, taccāvarttanamekenaiva punaḥ punarāvarttyamānena kartuṃ śakyata iti śeṣavarṇoccāraṇavaiyarthyam | nāpyuttarottaravarṇānāṃ bhinnaśaktikatvamabhyupagantavyam | niraṃśake viśeṣāntarasyādhātumaśakyatvādviśeṣāntarakaraṇāsambhave nna( ca ? ) bhinnaśaktikalpanāvaiyarthyaprasaṅgāt || 2718 || [24.2719.1] etacca satā( tyā ? )mabhivyaktau sarvaṃ sambhavetsaiva tu na sambhavatīti darśayannāha — "viṣayendriye"tyādi | [24.2719.2] "viṣayendriyasaṃskārarūpā vyaktiśca varṇavat | asyāpi pratiṣeddhavyā tadābhāse'pi cetasi || 2719 ||" [24.2719.3] "varṇava"diti | yathā varṇeṣu vijñānajananayogyāyogyasvabhāvavikalpena viṣayendriyasaṃskārarūpā'bhivyaktirdūṣitā tathehāpi dūṣaṇīyetyarthaḥ | "tadābhāse'pī"ti | sphoṭābhāse'pi | ayaṃ cābhyupagamavādaḥ | etaduktaṃ bhavati — yadi hi varṇavyatirekeṇāparaḥ sphoṭākhyaḥ śabdātmā'vabhāseta tato'syābhivyaktiḥ sambhavedvyakterupalabdhirūpatvāt | yāvatā nāvabhāsata iti pūrvamāveditam — avabhāsatāṃ nāma, tathā'pi prakṛtyopalabhyānupalabhyasvabhāvasyobhayathā'pyabhivyaktirna yukteti || 2719 || [24.2720.1] "tasmā"dityādinopasaṃhṛtya vinā'pi sphoṭenārthapratipatterupapattikramaṃ darśayati | [24.2720.2] "tasmātpratyakṣataḥ pūrvaṃ kramajñāneṣu yatpadam | samastavarṇavijñānaṃ tadarthajñānakāraṇam || 2720 ||" [24.2720.3] nanu ca kramavarttino hi varṇāḥ krameṇaiva cānubhūtāḥ, yathā'nubhavaṃ ca smaraṇaṃ, tatkathaṃ samastavarṇanirbhāsi smārttajñānamekaṃ yujyate sphoṭamantareṇa, na cākrame jñāte krabhiṇāṃvarṇānāṃ pratibhāso yukta ityāśaṅkyāha — "antyavarṇe hī"tyādi | [24.2721.1] "antyavarṇe hi vijñāte sarvasaṃskārakāritam | smaraṇaṃ yaugapadyena sarvavarṇeṣu jāyate || 2721 ||" [24.2721.2] anenaiva( na cai ? ) tadāha — prathamamanubhavastatastatsamanantarabhāvīni smaraṇāni yathānubhavaṃ krameṇaiva jāyante, tataḥ smaraṇebhyaḥ uttarakālaṃ yugapatsamastavarṇādhyavasāyi samuccayajñānamaparaṃ smārttamutpadyate, yathā paridṛṣṭārthādhyavasāditvāt || 2721 || [24.2722.1] etacca sarvavādināṃ prasiddham, na mayaiva kalpitamiti darśayati — sarveṣu ceti | [24.2722.2] "sarveṣu caitadartheṣu mānasaṃ sarvavādinām | iṣṭaṃ samuccayajñānaṃ kramajñāteṣu satsvapi || 2722 ||" [24.2722.3] etadidi | samuccayajñānam || 2722 || [24.2723.1] etacca yuktyupetatvādavaśyābhyupeyamiti darśayati — nacedityādi | [24.2723.2] "nacettadabhyupeyeta kramadṛṣṭeṣu naiva hi | śatādirūpaṃ jāyeta tatsamuccayadarśanam || 2723 ||" [24.2723.3] yadi hi sarvameva smaraṇaṃ yathānubhavaṃ krameṇaivaṃ jāyate, tadā kramānubhūteṣu śatādiṣu yugapacchatādivikalpona syāt | śatakoṭayādivikalpānāṃ cotpattikāle bhedo na bhavet || 2723 || [24.2724.1] tenetyupasaṃharati | [24.2724.2] "tena śrotramanobhyāṃ syātkramādvarṇeṣu yadyapi | pūrvajñānaṃ parastāttu yugapatsmaraṇaṃ bhavet || 2724 ||" [24.2724.3] yadyevaṃ samuccayajñānamevārthapratītihetuḥ syāt, na te varṇāḥ, teṣāṃ ciraniruddhatvāt, na caitadyuktam, yasmācchabdādanantaramarthapratītirbhavantītyākumārametatpratītamityāśaṅkayāha — tadārūḍhā ityādi | [24.2725.1] "tadārūḍhāstato varṇā na dūrārthāvabodhanāt | śabdādatha matistena laukikairabhidhīyate || 2725 ||" [24.2725.2] tasminsamuccayajñāne ārūḍhāstadārūḍhāḥ | "laukikai"riti | svārthataddhitavidhānam || 2725 || [24.2726.1] nanvevamapi teṣāṃ ciraniruddhatvādatyantāsattvameveti kathaṃ tadārohaṇaṃ bhavedityāśaṅkyāha — "ākāravatī"tyādi | [24.2726.2] "ākāravati vijñāne sarvametacca yujyate | anyathā hi vinaṣṭāste bhāseransmaraṇe katham || 2726 ||" [24.2726.3] nirākāre kasmānna yujyata ityāha — "anyathā hī"tyādi | tataśca yadetat — antyavarṇe hi vijñāte ityādinā kumārilena sphoṭavādinaṃ prati samuccayajñānaṃ varṇitam, tadasmanmata eva yujyate na tu bhavatāṃ mīmāṃsakānāṃ nirākāravādināṃ mata ityuktaṃ bhavati || 2726 || [24.2727.1] nanu ca mīmāṃsakānāmapi yujyata eva, nahi teṣāṃ matena varṇā vinaṣṭāḥ, yena na bhāseran | kiṃ tarhi ? | tirobhūtābhivyaktayaḥ santyevetyeta"dathe"tyādinā''śaṅkya"ne"tyādinā pariharati | [24.2727.2] "atha varṇāstirobhūtavyaktayo viditāḥ purā | smaryante'vasthitā eva na spaṣṭābhaprasaṅgataḥ || 2727 ||" [24.2727.3] yadi hi ta eva varṇāḥ pūrvamanubhūtāḥ santaḥ paścāttirobhūtavyaktayaḥ samuccayajñānena gṛhyeraṃstadā''tmānubhavajñānavattatsamuccayajñānaṃ spaṣṭābhaṃ prāpnoti | ākārasya bāhyagatatvāttasya caikarūpatvāt | kiñca — yadi tirobhūtavyaktayaḥ, kathaṃ bhāseran,vyakterūpalabdhisvabhāvatvāt || 2727 || [24.2728.1] apica — yadyatītasyāvasthitiḥ sambhavettadaitatsyādyāvatā'tītasyāvasthityabhāvādeva na yuktaṃ tasya pratibhāsanamiti darśayati — "apāstā ce"tyādi | [24.2728.2] "apāstā ca sthitiḥ pūrvaṃ tatsthitau smaraṇaṃ bhavet | varṇānubhavavijñānakāla evaikahetutaḥ || 2728 ||" [24.2728.3] "pūrva"miti | traikālyaparīkṣāyām | atraiva bādhakaṃ pramāṇamāha — "tatsthitā"vityādi | varṇānubhavajñānakāle smaraṇotpattiprasaṅgo bādhakaṃ pramāṇam | "ekahetuta" iti | abhinnakāraṇatvāt || 2728 || [24.2729.1] atra śābdikāścodayanti — yadyeko nāsti sphoṭākhyaḥ śabdātmā tatkathaṃ gaurityekākārā gośabde buddhirbhavatīti, ata āha — "gauri"tyādi | [24.2729.2] "gaurityekamatitvaṃ tu naivāsmābhirnivāryate | tadgrāhyaikārthatābhyāṃ ca śabde syādekatāmatiḥ || 2729 ||" [24.2729.3] ekā matirasyetyekamatiḥ, tadbhāvastatvam | "tadgrāhyaikārthatābhyāṃ ce"ti | tayāekayā buddhyā, grāhyastadgrāhyaḥ, eko'rthaḥ prayojanaṃ yasya sa tathoktaḥ, tadgrāhyaścaikārbhaśceti dvandvaḥ, tayorbhāvau tadgrāhyaikārthate, tābhyām | etaduktaṃ bhavati — ekabuddhigrāhyatvādekasāsnādimadarthadyotakatvāccaiko gośabda ucyate iti || 2729 || [24.2730.1] ekamatitvaṃ ca na sarvatra siddhamiti darśayati — śaighryādityādi | [24.2730.2] "śaighryādalpāntaratvācca gośabde sā bhavedapi | devadattādiśabdeṣu spaṣṭo bhedaḥ pratīyate || 2730 ||" [24.2730.3] śaighryāt — drutoccāraṇāt | alpāntaratvam — svalpavicchedatvam | "se"ti | ekā matiḥ | devadattādipare tu prativarṇaṃ śākvanayā ( dhvanayaḥ ? ) sphuṭataraṃ vicchedena pratīyanta iti pakṣaikadeśāsiddhamekamatitvam || 2730 || [24.2731.1] varṇotthetyādinā pramāṇayati | [24.2731.2] "varṇotthā cārthadhīreṣā tajjñānānantarodbhavāt | yedṛśī sā tadutthā hi dhūmādereva vahnidhīḥ || 2731 ||" [24.2731.3] prayogaḥ — yā buddhiryadvijñānāntaramudbhāvitā sā tatsamutthitā pāramparyeṇa, yathā dhūmādiliṅgajñānādvahnayādiliṅgidhīḥ | varṇavijñānānantarabhāvinī cārthadhīriti svabhāvahetuḥ | kāryatāvyavahāraścātra sādhyate | tena sādhyasādhanayorbhedaḥ || 2731 || [24.2732.1] asiddhatvamasya pariharannāha — "na varṇe"tyādi | [24.2732.2] "na varṇabhinnaśabdābhajñānānantarabhāvinī | arthadhīrvidyate tena nānyaḥ śabdo'sti vācakaḥ || 2732 ||" [24.2732.3] varṇebhyo bhinno yaḥ śabdātmā tadābhaṃ yajjñānaṃ tadanantarabhāvinī na vidyate, kiṃ tarhi ?, varṇavijñānānantarabhāvinī, ato nāsiddho hetuḥ | anena copalabdhilakṣaṇaprāptasyānupalambhādabhāvavyavahāro'pi darśitaḥ || 2732 || [24.2733.1] "nāpyanaikāntika" iti darśayannāha — "kāryate"tyādi | [24.2733.2] "kāryatāvyavahārāṅgaṃ sarvatraiva viniścitau | anvayavyatirekau hi vyāptisteneha niścitā || 2733 ||" [24.2733.3] kāryatāvyavahārasyāṅgam — kāraṇam, kiṃ tat ? "anvayavyatirekā"viti | sāmānādhikaraṇyena sambandhaḥ | tadanvayavyatirekānuvidhāyitvamātrameva tatkāryatāvyavahṛteraṅgaṃ nānyat, ataḥ kāryatāvyavahārasya nimittāntarāsambhavo bādhakaṃ pramāṇamiti siddhāvyāptiḥ || 2733 || [24.2734.1] syādetat — mābhūtsphoṭasya vācakatvaṃ, varṇā eva nityāḥ santo vācakā bhaviṣyanti, teca nityāḥ pratyakṣādipramāṇataḥ siddhā ityāha — "anityeṣvi"tyādi | [24.2734.2] "anityeṣveva varṇeṣu vācakatve prasādhite | pratyabhijñānumāne ca niraste nityasādhane || 2734 ||" [24.2734.3] pratyabhijñā cānumānaṃ ceti pratyabhijñānumāne | kvacitpratyabhijñānānumānamiti pāṭhaḥ, tatra samāhāradvandvo'pi vidheyaḥ | sahitaśabdalopādviśeṣaṇasamāso vā || 2734 || [24.2735–2736.1] svavākyādivirodhaścetyādāvāha — "svavākyādivirodhānā"mityādi | [24.2735–2736.2] "svavākyādivirodhānāmajñānāccodanā kṛtā | nityapakṣe tu sarve te bhavanti bhavatāṃ yataḥ || 2735 ||" [24.2735–2736.3] "nityā satī na vāgyuktādyotiketyupapāditam | ānupūrvyādyayogena nityaṃ cānupalambhanāt || 2736 ||" [24.2735–2736.4] "sarve ta" iti | svavākyādivirodhāḥ | "ānupūrvyādī"ti | ādiśabdena krameṇa śrutismṛtī gṛhyete | tathāhi nityatvānna kālakṛtānupūrvī, nāpi deśakṛtā vyāpitvāt, nāpyabhivyaktikṛtā abhivyakterapākṛtatvāt | tathā jñānajanane'pi na nityānāmupayogo'stīti bahudhā niveditam || 2735 || 2736 || [24.2737–2739.1] yaduktam — "vaktavyaṃ kataraḥ" ( caiṣakaḥ ? ) śabdaḥ ityādi | tatrāha — "dharmibhedavikalpene"tyādi | [24.2737–2739.2] "dharmibhedavikalpena yā''śrayāsiddhirucyate | so'numālakṣaṇājñānāddharmitvaṃ bhāsino yataḥ || 2737 ||" [24.2737–2739.3] "avicāraprasiddhortho yoyaṃ jñāne'vabhāsate | śanakāderapi proktā tāvanmātrasya dharmitā || 2738 ||" [24.2737–2739.4] "tatraiva hi vivādo'yaṃ saṃpravṛttaḥ pravādinām | icchāracitabhede tu na vivādo'sti kasyacit || 2739 ||" [24.2737–2739.5] ya eva vādiprativādinoḥ pratibhāsavaśāddharmī siddhaḥ sa eva viśeṣavivādāśrayaḥ, natu svecchopakalpitaḥ, tatra vivādābhāvāt, nahi svecchoparacitadharmiṇi dharmaviśeṣaṃkalpayankaścinnivāryata iti | "bhāsina" iti | bhāsamānasya | etadeva darśayati"avicāraprasiddho'rtha" ityādi | sugamam || 2737 || 2738 || 2739 || [24.2740–2742.1] aviśeṣeṇa dharmiṇi nirdiṣṭe yadviśeṣeṇa (vi)kalpanaṃ tadetajjātyuttaramiti darśayannāha — "ata" ityādi | [24.2740–2742.2] "ato'viśeṣanirdiṣṭe viśeṣeṇa vikalpanam | sarvasyaivānumānasya pravṛttiṃ prativādhate || 2740 ||" [24.2740–2742.3] "codanājanitā buddhiḥ pramāṇaṃ doṣavarjitaiḥ | kāraṇairjanyamānatvādityādyapi vikalpyate || 2741 ||" [24.2740–2742.4] "nityanityārthasambaddhacodanājanitā matiḥ | pakṣaścedāśrayāsiddhiḥ paraṃ pratyanuṣajyate || 2742 ||" [24.2740–2742.5] nityā cāsau svayaṃ, nityamevārthenākṛtilakṣaṇena sambaddheti tathoktā, tayā janitā yā buddhiḥ, sā yadi pakṣaḥ, tadā paraṃ — prati, asiddho hetuḥ || 2740 || 2741 || || 2742 || [24.2743.1] yaduktam — anityatvaṃ ( ca ) nāśitvamityādi | tatrāha — "tādavasthyami"tyādi | [24.2743.2] "tādavasthyaṃ ca nityatvaṃ tadanyatvamanityatā | tādavasthyanivṛttau hi kimavasthitamiṣyate || 2743 ||" [24.2743.3] "kimavasthitamiṣyata" iti | avasthāyā avasthāturavyatirekāt, tannivṛttau sāmarthyāttasyāpi nivṛttiḥ | anyathā yadekayogakṣemaṃ na bhavati tatkathaṃ tatsvabhāvaṃ yukta miti bhāvaḥ || 2743 || [24.2744.1] yaduktam — "kevalaindriyakatve ce"tyādi, tatrāha — "kevalaindriyakatve ce"tyādi | [24.2744.2] "kevalaindriyakatve ca hetāvatra prakalpite | jātyā bādhitayā pūrvaṃ vyabhicāro na gamyate || 2744 ||" [24.2744.3] "pūrva"miti | sāmānyaparīkṣāyām || 2744 || [24.2745.1] yadi nāma jātyā vyabhicāro nāsti, tathāpi saṃdigdhavyatireko'pyanaikāntika evetyāśaṅkya hetoraindriyakatvasya pratibandhamādarśayannāha — "svanirbhāsī"tyādi | [24.2745.2] "svanirbhāsīndriyajñānaheturaindriyako bhavet | naca nitye'sti hetutvamiti taddhi prasādhitam || 2745 ||" [24.2745.3] svanirbhāsina indriyajñānasya heturartha aindriyaka ucyate, nityasya ca kramayaugapadyābhyāṃ nārthakriyā yukteti siddhaḥ pratibandhaḥ || 2745 || [24.2746.1] "kāryā caindriyakatvādāvi"tyādāvāha — "sarveṣāmi"tyādi | [24.2746.2] "sarveṣāṃ ca prasiddheyamīdṛgarthasya hetutā | dhūmādāvapi sarvatra vikalpo'yaṃ samo'nyathā || 2746 ||" [24.2746.3] īdṛk cāsāvarthaśceti tathoktaḥ, "īdṛ"giti | avicāraramaṇīyaḥ | anyathā dhūmādāvapi vikalpaḥ śakyate karttum — kimaindriyako dhūmo liṅgatvenopātta, āhosvidvijñānaprakṛtikālādipariṇāmaḥ, kiṃvā'vayavī paramāṇubhirārabdho'nārabdho vetyādi(:) vikalpo(lpe?)'nyatarasiddhatādidoṣaḥ syāt || 2746 || [24.2747.1] "prayatnānantarajñānaṃ kṛtakānityasādhana"mityatrāha — "prayatne"tyādi | [24.2747.2] "prayatnānantarajñānakāryārambhakatā naca | pratisaṅkhyānirodhādeḥ prasiddhā sāṃvṛtatvataḥ || 2747 ||" [24.2747.3] prayatnānantarajñānameva kāryaṃ tasyārambhakatā pratisaṅkhyādinirodhāderna siddheti sambandhaḥ | yadi hi sautrāntikanayena pratisaṅkhyānirodhādinā vyabhicāra udbhāvyate | tadā na siddho vyabhicārasteṣāṃ matena pratisaṅkhyānirodhādeḥ saṃvṛtisattvāt | naca sāṃvṛtaṃ kasyacitkāryasyārambhakaṃ yuktaṃ tallakṣaṇahāniprasaṅgāt | tathāhi — yadarthakriyākāritadeva paramārthastadanyattu saṃvṛtisaditi paramārthasaṃvṛtisatorlakṣaṇam || 2747 || [24.2748–2749.1] atha vaibhāṣikamatena vyabhicāraḥ, tatrāpi yādṛśo bhavatā nāśādyātmako varṇitaḥ pratisaṅkhyānirodhādistādṛgvaibhāṣikairneṣṭa ityādarśayati — "nace"tyādi | [24.2748–2749.2] "naca nāśātmakāviṣṭau nirodhau sāśravairyataḥ | pratisaṅkhyānirodho yo visaṃyogaḥ pṛthak pṛthak || 2748 ||" [24.2748–2749.3] "utpādātyantavighno'nyo nirodho'pratisaṅkhyayā | tasmādajñātasiddhāntāḥ plavante'līkamāninaḥ || 2749 ||" [24.2748–2749.4] nirodhāviti | pratisaṅkhyā'pratisaṅkhyānirodhau | kīdṛśau nāmeṣṭāvityāha — "sāśravairyata" iti | sakleśairvastubhiryo vibhāgaḥ sa pratisaṅkhyayā prajñayā prāpyata iti kṛtvā pratisaṅkhyānirodha ucyate, saca pratisaṃyogidravyaṃ bhinnaḥ, ataevāha — "pṛthak pṛtha"giti | yāvanti hi saṃyogidravyāṇi tāvanti visaṃyogadravyāṇīti siddhāntāt | apratisaṅkhyānirodhastu — anāgatānāṃ dharmāṇāmutpādasyātyantavighnabhūto dharmo visaṃyogādanyo yaḥ sa ucyate | sa ca na pratisaṅkhyayā labhyate | kiṃtarhi ? | pratyayavaikalyādato'pratisaṅkhyānirodha ucyate | yathoktam— "pratisaṅkhyānirodho yo visaṃyogaḥ pṛthak pṛthak | utpādātyantavighno'nyo nirodho'pratisaṅkhyayā ||" iti || 2748 || || 2749 || [24.2750.1] bhavennāma nāśasvabhāvau, tathāpi na vyabhicāra ityādarśayannāha — "nāsvabhāvādi"tyādi | [24.2750.2] "nāsvabhāvātsvanāśau ca prayatnānantarīyakau | kapālālokarāśyādi tathājñānanibandhanam || 2750 ||" [24.2750.3] "pratyatnānantarīyakā"viti | neti sambandhaḥ | kutaḥ ? | asvabhāvāt | tathāhivastusattāpratiṣedhamātraṃ nāśaḥ, ākāśaṃ ca spraṣṭavyābhāvamātram, tataścaitau svanāśau dvāvapi niḥsvabhāvau, tatkathamanayoḥ prayatnānantarīyakatā bhavet, svabhāvasyaivārthakriyākāritvāt | kimidānīṃ tarhi vināśādivijñānanibandhanamityāha — "kapāle"tyādi | ālokarāśiḥ — ālokasaṅghātaḥ | ādiśabdena tamorāśigrahaṇam || 2750 || [24.2751.1] yaduktam — "aviśeṣe'pi nānityaṃ na nityaṃ vastu tanmame" tyādi | tatrāha — "ekasye"tyādi [24.2751.2] "ekasyārthasvabhāvasya parikṣiptāddvirūpatā | aṃśastasmānna jātyākhyo nityo'tra ghaṭate ghaṭe || 2751 ||" [24.2751.3] anityatāvikalpyaivamityādāvāha — "tādavasthye"tyādi | [24.2752.1] "tādavasthyapratikṣepamātraṃ cānityatepsitā | sādhyatvena pradīpādistatrodāharaṇaṃ sphuṭam || 2752 ||" [24.2752.2] tādavasthyapratiṣedhamātramevānityatā sādhyatveneṣṭā, tatrāpi pradīpa udāharaṇaṃ sādhyānvitamastyeveti kutaḥ sādhyahīnatā dṛṣṭāntasya || 2752 || [24.2753–2755.1] "jvālāde"rityādinā paramatena pradīpāderapi dṛṣṭāntasya sādhyahīnatāmāśaṅkate | [24.2753–2755.2] "jvālāderapi nāśitvaṃ nanvasiddhaṃ pratikṣaṇam | laghavo'vayavāstatra yānti deśāntaraṃ laghu || 2753 ||" [24.2753–2755.3] "prabhūtaṃ varttideśe hi tejastiṣṭhati piṇḍitam | tatra yāvadvrajatpūrvaṃ(tyūrdhvaṃ?)tāvajjvāleti gamyate || 2754 ||" [24.2753–2755.4] "tato'pi yadapakramya yāti tatsyātprabhātmakam | tataḥ paraṃ tu yadyāti tatsaukṣmyānnāvadhāryate || 2755 ||" [24.2753–2755.5] tatra hi jvālāderavayavāḥ śīghraṃśīghraṃ deśāntaraṃ vrajanti na tu pratikṣaṇaviśarāravaḥ (viśaraṇāḥ ?) || 2753 || 2754 || 2755 || [24.2756.1] atha yugapatkasmātsarve na visarpantītyāha — "uttarāvayavai"rityādi | [24.2756.2] "uttarāvayavai ruddhe mārge pūrve na yānti ca | yathottare vimuñcanti pūrve yānti tathā tathā || 2756 ||" [24.2756.3] nanu yadi prasarpaṇadharmāṇaste tatsamīpavartti tṛṇatūlādi kiṃ na dahantītyāha — "saṃkrāntāvapī"tyādi | [24.2757.1] "saṃkrāntāvapi naiteṣāṃ tṛṇādau vṛttisambhavaḥ | tadetatkalpanāmātraṃ pramāṇānabhidhānataḥ || 2757 ||" [24.2757.2] saṃhatāvasthāyāmeva labdhavṛttayo bhavanti | natu viprakīrṇāvasthāyāmiti bhāvaḥ | "tadeta"dityādinā pratividhatte | satyāmapi cāsyāṃ kalpanāyāṃ na sādhyavikalatā dṛṣṭāntasya | tathāhi tādavasthyapratiṣedhamātramanityatāsādhyatveneṣṭetyuktam | tacca tādavasthyaṃ pradīpādau nāstyeveti kutaḥ sādhyavikalatā || 2757 || [24.2758.1] tathā'pyabhyupagamya doṣamāha — "kiñce"tyādi | [24.2758.2] "kiñcāvyāhataśaktīnāṃ tṛṇatūlādisaṅgatau | dāhavṛttiprasaṅgo'yaṃ pūrvavanna nivarttate || 2758 ||" [24.2758.3] "avyāhataśaktīnā"miti | jvālādyavayavānām | "pūrvavadi"ti | saṃhatāvasthādaviśeṣāt || 2758 || [24.2759.1] atha viśeṣo'bhyupagamyate tadā nityatvahāniprasaṅgo durnivāra iti darśayati — "anyathe"tyādi | [24.2759.2] "anyathā nityarūpā sā teṣu syātkīdṛśī tava | śaktāśaktasvabhāvasya yadā bhedo vyavasthitaḥ || 2759 ||" [24.2759.3] subodham || 2759 || [24.2759.4] yaduktam— "sambandhākaraṇanyāyādvaktavyā vākyanityatā" iti, tatrāha — "sambandhasya" cetyādi | [24.2760.1] "sambandhasya ca nityatvaṃ pratiṣiddhaṃ purā tataḥ | sambandhākaraṇanyāyānna yuktā vākyanityatā || 2760 ||" [24.2760.2] bhavanmatena vākyameva na sambhavati, yasya tvayā nityatvaṃ prasādhyata iti manyamāno vākyaṃ vicārayannāha — "katamasye"tyādi | [24.2761.1] "katamasya ca vākyasya nityatvamupagamyate | varṇamātrātmano varṇakramasyātha vibhedinaḥ || 2761 ||" [24.2761.2] (kiṃ)kadācidvarṇamātramevāviśiṣṭaṃ vākyaṃ syāt | yadvā — varṇā eva viśiṣṭāḥ kramavarttino vākyam | athavā varṇebhyo bhedinaḥ sphoṭākhyasya vākyatvamiti pakṣatrayam || 2761 || [24.2762–2766.1] tatrādye pakṣe doṣamāha — "varṇānāmi"tyādi | [24.2762–2766.2] "varṇānāṃ kramaśūnyānāṃ vācakatvaṃ na vidyate | nātaste tādṛśā vākyaṃ kramo'pyeṣāṃ na vidyate || 2762 ||" [24.2762–2766.3] "vyāpternityatayā caiṣāṃ deśakālakramo na hi | lipivatphalapuṣpādibhedavaccopapadyate || 2763 ||" [24.2762–2766.4] "svābhāvike krame caiṣāṃ sara ityevasambhavet | natu syādrasa ityādiḥ sthitakramavirodhataḥ || 2764 ||" [24.2762–2766.5] "sthitā rephādayaścānye naivānyakramayoginaḥ | jāyante vāyuto varṇā nityaikatvena varṇitāḥ || 2765 ||" [24.2762–2766.6] "anyathā pratyabhijñānaṃ nityatvaikatvasādhanam | vyabhicāri tvayaivoktaṃ bhavedbhede'pi vartanāt || 2766 ||" [24.2762–2766.7] dvitīye'pi pakṣe prāha — "kramo'pyeṣāṃ na vidyata" iti | tathāhi — dvividha eva bhāvānāṃ kramaḥ, deśakṛto vā pipīlikālipyakṣarādivat, kālakṛto vā yathā bījāṅkurakāṇḍapuṣpaphalādīnām, na tāvadādyaḥ kramo varṇānāṃ sambhavati, vyāpteḥ, sarvagatatvādvarṇānām, nahyākāśavatsakaladeśāvaṣṭambhenāvasthitasya deśavicchedakṛtaḥ kramo yuktaḥ, sarveṣāmekanabhodeśāvasthānāt | nāpi kālakṛtaḥ, nityatvena sarveṣāṃ samakālatvāt | kiñca — puruṣakṛto vā kramo bhavet svābhāviko vā | na tāvatpuruṣakṛta iṣṭaḥ, vedasya pauruṣeyatvaprasaṅgāt | atha svābhāvikaḥ, tadā sara ityeva nityaṃ bhavet, na kadācidrasa iti | nacāpi pratipadaṃ bhinnā varṇā ityabhyupeyam, pratyabhijñayā varṇānāṃ nityatvasya siddhatvāt | tatpratiṣedhasyaiva ca sādhayitumiṣṭatvāt, anyathā pratyabhijñānaṃ vyabhicāri syāt || 2762 || 2763 || 2764 || 2765 || 2766 || [24.2767.1] athāpi syādabhivyaktikramastarhi vākyaṃ bhaviṣyatītyāha — "nace"tyādi | [24.2767.2] "naca vyaktikramo vākyaṃ nitye vyaktiniṣedhanāt | vākyatāyogatastasmānnityatvaṃ nopapadyate || 2767 ||" [24.2767.3] caśabdānnāpi varṇebhyo bhinnaṃ sphoṭākhyaṃ vākyamiti sūcayati | tasya mīmāṃsakaireva nirastatvāditi bhāvaḥ | "nitye vyaktiniṣedhanādi"ti | nityasya vyakterniṣiddhatvādityarthaḥ || 2767 || [24.2768–2769.1] yaduktam — dṛṣṭārthavyavahāratvādityādi, tatrāha — "yathā vṛddhyādaya" ityādi | [24.2768–2769.2] "yathā vṛddhyādayaḥ śabdā icchāviracitārthakāḥ | svargayāgādayaḥ śabdāḥ saṃbhāvyante tathaiva ca || 2768 ||" [24.2768–2769.3] "nacotpādyakathārūpanāṭakākhyāyikādiṣu | nityaḥ śabdārthasambandho vāstavo'sti vivakṣitaḥ || 2769 ||" [24.2768–2769.4] icchayā racito'rtho yeṣāṃ te tathoktāḥ | utpādyā — svayamapūrvaiva puruṣeṇa yā kathā mahāśvetādikā, saiva rūpaṃ svabhāvo yeṣāṃ nāṭakākhyāyikādīnāṃ te tathoktāḥ | naca teṣu nityaḥ śabdārthasambandho'sti vivakṣitaḥ śaktilakṣaṇastadvadvede'pi sambhāvyata iti bhāvaḥ || 2768 || 2769 || [24.2770.1] "tatrāpītyā"dinā paramatena dṛṣṭāntāsiddhimāśaṅkate | [24.2770.2] "tatrāpi śaktinityatvaṃ niyogasya tvanityatā | tadvaśādeva nityāyāṃ śaktau bhrāntiḥ pravarttate || 2770 ||" [24.2770.3] tutrāpyutpādyakathādiṣu nityā śaktireṣṭaiva, kintvasatyevārthe yo niyogaḥ puruṣaiḥ kriyate, so'nityastadvaśādeva nityāyāṃ śaktau pratītivibhramo bhavati, tasmādasiddho dṛṣṭānta iti || 2770 || [24.2771.1] "nanvi"tyādinā pratividhatte | [24.2771.2] "nanu bāhyo na tatrāsti vyaktiḥ kvārthe prakalpyate | vikalpapratibimbe cettadvadvede'pi śaṅkyate || 2771 ||" [24.2771.3] "bāhya" iti | mahāśvetādi(ri)tyarthaḥ || 2771 || [24.2772–2773.1] yaduktam— "svargayāgādisambandhaḥ kena dṛṣṭo hyatīndriyaḥ" ityādi, tatrāha — "atīndriyārthasambandhāmi"tyādi | [24.2772–2773.2] "atīndriyārthasambandhāṃ ko vā śaktiṃ prapadyate | nāto vede niyogo'pi narāyattaḥ prakalpyate || 2772 ||" [24.2772–2773.3] "vṛddhebhyo naca tadbodhaste'pi hyajñāḥ svataḥ sthitāḥ | sambhāvyā pratipattistu vyākhyānātpuruṣāśrayāt || 2773 ||" [24.2772–2773.4] anenaitadāha — svayameva bhavatā sāmarthyāddarśitam, yathā yo'yaṃ vedārthapratyayo bhavati sa puruṣāśrayādvyākhyānādeveti | tathāhi — prakṛtyaiva tāvatpūrvā( dapūrve? )śaktiratīndriyārthāśritā, tataścātīndriyāyāṃ śaktau na puruṣakṛto niyogaḥ śabdasya sambhavati, nāpi vṛddhebhyastasyāḥ pratītiḥ saṃbhavati, teṣāṃ sarveṣāmevānabhijñatvāt,andhānāmiva vacanādrūpaviśeṣapratītiḥ | tasmātsāmarthyādiyamarthapratītiḥ puruṣavyākhyānādevāvatiṣṭhate gatyantarābhāvāditi || 2772 || 2773 || [24.2774.1] "nanvi"tyādinā paraścodayati | [24.2774.2] "nanu paryanuyogo'yaṃ kṛtakepyāgame samaḥ | na tatra śraddhyā vṛtterarthasaṃśayato'pi vā || 2774 ||" [24.2774.3] nanvayaṃ sāmānyaḥ pauruṣeyeṣvapyāgameṣu prasaṅgaḥ | tathāhi — kimidānīntanāḥ parokṣadeśikānāṃ buddhādivacanānāmarthaṃ yathābhiprāyaṃ pratiyanti, āhosvidviparyayamiti | "na tatre"tyādinā pratividhatte | "tatre"ti | puruṣo yadiṣṭe(pauruṣeye, adṛṣṭe, — )heyāditatve sopāye puruṣārthopayogini | tathāhi — tatra nyāyamevānupālayantaḥ saugatāḥ sudhiyaḥ pravarttante na pravādamātreṇa | "śraddhaye"ti | abhisaṃpratyayena yuktinidhyānajena niścayeneti yāvat | pramāṇasiddhaevārthe'bhisaṃpratyayasya yujyamānatvāt | nānyatra | tatra saṃśayānativṛtteḥ | "arthasaṃśayato'pi ve"ti | atyantaparokṣe'rthe svargadevatāpūrvādau | tathāhi — tatra pauruṣeye vākye puruṣasya svābhiprāyakathanenāviparītasampradāyasaṃbhavācchrotṛparamparayā cāvicchinnaḥ sampradāyaḥ samyak saṃbhāvyate | natvevamapauruṣeye, tatropadeṣṭurabhāvāt | kiñcopadeṣṭā kriya(kṛpa ?)yā lokapratyayenaya(pratyāyanāya ?)kurvā(bruvā ?)ṇo lokasaṅketamevānusṛtya kṛ(brū)ta iti tato lokaprasiddherapi tadarthasiddhiḥ saṃbhavet | natvapauruṣeyāṇāṃ tatra kasyacitsamīhābhāvāt || 2774 || [24.2775.1] yadyevaṃ yena kenacidāgamena kiṃ na bhavānpravarttate | sandehasya sarvatra tulyatvādityetaccodyanirākaraṇāyedamāha — "pratyakṣeṇe"tyādi | [24.2775.2] "pratyakṣeṇānumānena viśuddhe viṣaye sati | nahyevaṃ vaidike śabde sa svayampratyayo yataḥ || 2775 ||" [24.2775.3] yatra pratyakṣānumānābhyāmabhimatasyārthasya tathābhāvo na virudhyate, tena pravarttamānaḥ śobheta satyapi saṃśaye, natu yatrānyathābhāvastatra, dṛṣṭapramāṇoparodhitānarthasaṃśayasyodbhūtatvāt | yadyevaṃ vede'pyanenaiva nyāyena pravṛttirbhaviṣyatītyāha — "nahyeva"mityādi | "svayampratyaya" iti | svata eva pramāṇabhūta ityarthaḥ | ato na pramāṇena parīkṣya tataḥ pravṛttiryuktā, parataḥ prāmāṇyaprasaṅgāt | nacāpi tasya viṣayaviśuddhiḥ sambhavati | tathāhi — apracyutānutpannapūrvāpararūpaḥ pumā(na)nukrameṇa kartrā karmaphalānāṃ ca bhoktāvede paṭhyate | sacāyukta ityāveditamātmaparīkṣāyām | tathā nityatvaṃ keṣāṃcidbhāvānāṃ paṭhyate | tadapi sthirabhāvaparīkṣāyāmayuktamupapāditam | tathā sāmānyādinyapratyakṣāṇyapi pratyakṣatveneṣṭāni, tathā krameṇa janmasthitinivṛttayo'sambhavinyo'pi bhāvānāṃnirdiṣṭāḥ | tathā'nādheyaviśeṣasya prāgakarttuḥ parāpekṣayā janakatvaṃ, tathā niṣpannasya parāśrayeṇa sthitirakāryasyāpyupadiṣṭā | tathā kāraṇādvināśa ityādikaṃ bahuvidhaṃ pramāṇaviruddhamupalabhyate | tatkathaṃ prekṣāvatastathābhūtenāgamena pravṛttiḥ syāt || 2775 || [24.2776.1] yadapyaparaṃ kumārilena sambandhanityatvasādhanāya sādhanamuktam | tasyotpādyakathārūpanāṭakādinā'naikāntikatvamiti darśayati — "utpādye"tyādi | [24.2776.2] "utpādyārthakathādharmamanālocya samaṃ śrutau | evaṃ cedamasambaddhaṃ parairatropavarṇitam || 2776 ||" [24.2776.3] utpādyo'rtho yasyāḥ kathāyāḥ sā tathoktā, utpādyārthā cāsau kathā ceti vigrahaḥ | tasyā dharma icchāviracitārthatvam || 2776 || [24.2777.1] kiṃ tadupavarṇitamityāha — "śabdārthānāditāmi"tyādi | [24.2777.2] "śabdārthānāditāṃ muktvā sambandhānādikāraṇam | na syādanyadato vede sambandhādi na vidyate || 2777 ||" [24.2778.1] "upāyarahitatvena sambandhākaraṇānumā | anākhyānānumānaṃ tu dṛṣṭenaiva virudhyatām || 2778 ||" [24.2778.2] śabdo varṇasvabhāvaḥ, tasyārthaḥ sāmānyaṃ, tayoranāditvātsambandho'pi śaktilakṣaṇo'nādireva, śakterbhāvāvyatirekāditi bhāvaḥ | tathā sambandhakaraṇasyopāyābhāvena sambandhākaraṇamanumīyate | prayogaḥ — yo yatkaraṇopāyarahitaḥ sa na taṃ karoti,yathā'vidyamānamṛtpiṇḍadaṇḍacakrasalilasūtrādikāraṇakalāpaḥ kulālo ghaṭam, sambandhakaraṇopāyarahitāśca sarvapuruṣā iti vyāpakaviruddhopalabdhiḥ | nacāsiddho hetuḥ,"śrotuḥkarttuṃ ca sambandhaṃ vaktā kaṃ pratipadyatā" mityādinā sarvapuruṣāṇāmupāyarahitatvasyapratipāditatvāt | yadyevaṃ kāraṇavatsambandhākhyānābhāvānumānaprasaṅga ityāśaṅkyāha — "anākhyānānumānaṃ tvi"tyādi | anākhyānānumāne hetorupāyarahitatvādityasyāsiddhiḥ || 2777 || 2778 || [24.2779.1] "vṛddhānā"mityādinā tāmevāsiddhiṃ darśayati | [24.2779.2] "vṛddhānāṃ dṛśyamānā ca pratipattiḥ punaḥ punaḥ | upāya iti taddhānirasiddhā'vagamaṃ prati || 2779 ||" [24.2779.3] yeyaṃ vṛddhānāṃ sambandhapratītiḥ punaḥpunardṛśyate, sa eva sambandhakathanopāyaḥ, nahyapratipadya parasmai kathayitumīśa(te | ) "taddhāniri"ti | upāyahāniḥ | "avagamaṃ pratī"ti | sambandhāvabodhaṃ prati || 2779 || [24.2780.1] "itye"taddhītyādinā dūṣaṇamāha | [24.2780.2] "ityetaddhi bhavetsarvaṃ yadi vedārthaniścayaḥ | vṛddhebhyo'pyavisaṃvādī siddhaḥ syādanyathā kṣatiḥ || 2780 ||" [24.2780.3] (yaduktam — ) "śabdārthānāditā"mityādi, tatra yadi nityatvaṃ śabdārthayoranāditvamabhipretaṃ tadasiddham, vyāpinaḥ kṣaṇabhaṅgasya pratipāditatvāt | atha kāryakāraṇaparamparāyāstadā'naikāntikatvaṃ viruddhatvaṃ ca, sambandhibhyaḥ sambandhasyāvyatirekāttadvadanityatvaprasaṅgāt | yaccokta"mupāyarahitatvene"ti, tadapyasiddham, yato bhede'pi prakṛtyā cakṣurādivadekākārapratyavamarśajanane samarthāḥ kecidarthā iti pratipāditam | tataśca vaktṛśrotrorekārthādhyavasāyī pratyayaḥ sa svakaraṇe'bhyupāya ityabhiprāyaḥ | yadapyucyate "vṛddhānāṃ dṛśyamānā ca pratipatti"riti, tatrāpyuktam— "vṛddhebhyo na ca tadbodhaste'pi hyajñāḥ svataḥsthitāḥ" iti | "anyathā kṣati"riti | yadi vṛddhāḥ svayamajñā api santaḥ sambandhaṃ pratipadyanta itīṣyate, tadā dṛṣṭavirodho'ndhasyeva rūpadarśanapratijñāyā ityarthaḥ || 2780 || [24.2781.1] yaduktam— "saṅaghātatvasya vaktavyamīdṛśaṃ prati sādhanam" ityatrāha — "siddhe"tyādi | [24.2781.2] "siddhasarvopasaṃhāravyāptikatvānna sambhavi | saṅghātatvādiliṅgasya kiñcana pratisādhanam || 2781 ||" [24.2781.3] siddhā sarvopasaṃhāravyāptiryasya tattathoktam, tadbhāvastattvam, anena vastubalapravṛttatvamasya pratipādayati — anyasya sarvopasaṃhāreṇa vyāptyasiddheḥ | na ca vastubalapravṛtte'numāne pratisādhanasambhavaḥ, vastūnāṃ svabhāvānyathātvasya kartumaśakyatvāt | nāpi parasparaviruddhasvabhāvadvayasyaikatra sambhavaḥ, ekatvahāniprasaṅgāt || 2781 || [24.2782–2783.1] tāmeva sarvopasaṃhāreṇa vyāptisiddhiṃ darśayannāha — "sārthakā" ityādi | [24.2782–2783.2] "sārthakāḥ pravibhaktārthā viśiṣṭakramayoginaḥ | padavākyasamūhākhyā varṇā eva tathoditāḥ || 2782 ||" [24.2782–2783.3] "sārthakapravibhaktārthaviśiṣṭakramayogitā | niṣiddhā pauruṣeyatve vyāptiravyāhatā tataḥ || 2783 ||" [24.2782–2783.4] "tathe"ti | saṃhatatvenoditāḥ | apauruṣeyatve tu varṇānāṃ sarvametadanupapannamiti pūrvaṃ pratipāditamato vyāptisiddhiḥ || 2782 || 2783 || [24.2784.1] nanu ca "vedādhyayanavācyatvādi"tyasyāpi hetorvyāptiḥ sarvopasaṃhāreṇa siddhaiva, tathāhi vedānāṃ karttā na kadācidapyupalabhyata ityāśaṅkyāha — "vedādhyayane"tyādi | [24.2784.2] "vedādhyayanavācyatve natvevaṃ vyāptiniścayaḥ | saṃdigdhavyatirekitvaṃ vyaktaṃ tenātra sādhane || 2784 ||" [24.2784.3] "natveva"miti | yathā saṅghātatvasya | yato na saṅghātatvasya sādhyaviparyaye vyatirekitvaṃ saṃdigdham, asya tu saṃdigdham || 2784 || [24.2785–2786.1] etadeva pratipādayati — "tathāvidha" ityādi | [24.2785–2786.2] "tathāvidhe krame kārye narāśaktau ca niścaye | siddhe vyāptiriheyaṃ ca niścetuṃ naiva śakyate || 2785 ||" [24.2785–2786.3] "samastanaradharmāṇāṃ pratyakṣīkaraṇe sati | syādeva niścayo'yaṃ ca sarvajñasyopapadyate || 2786 ||" [24.2785–2786.4] "tathāvidha" iti | svargakāmo'gniṣṭomena yajetetyādike | evaṃbhūtaṃ varṇakramaṃ yadi kartuṃ sarvanarāṇāmaśaktirniścitā bhavettadā vyāptiniścayo bhavet, yāvatā saiva niścetumasarvavidā na śakyata iti darśayati — "samastanaradharmāṇāmi"tyādi | "ayaṃ ce"ti | niścayaḥ || 2785 || 2786 || [24.2787–2789.1] nanu ca dharmādyupadeśadurbhaṇatvādīnāṃ vedadharmāṇāṃ pauruṣeyeṣu vākyeṣvadarśanādvedasyapauruṣeyatvamasambhāvyameva, tatkathaṃ saṃdigdhāsiddhatā syādityāśaṅkyāha — "sambhāvyata" ityādi | [24.2787–2789.2] "sambhāvyate ca vedasya vispaṣṭaṃ pauruṣeyatā | kāmamithyākriyāprāṇihiṃsā'satyābhidhā tathā || 2787 ||" [24.2787–2789.3] "durbhaṇatvānudāttatvakliṣṭatvāśravyatādayaḥ | vedadharmā hi dṛśyante nāstikādivacassvapi || 2788 ||" [24.2787–2789.4] "viṣāpagamabhūtyādi yacca kiñcitsamīkṣyate | satyaṃ tadvainateyādimantravāde'pi dṛśyate || 2789 ||" [24.2787–2789.5] evaṃ manyate — yadi nāmādarśanam, tathāpyadarśanamātrasyāpramāṇatvātsaṃdigdhāsiddhataiva, kadācitkvacitpuruṣāstathāvidhānāṃ vedadharmāṇāṃ karttāro bhaveyuriti | nacādarśanamātraṃ siddham | kāmamithyācārādyupadeśādervedadharmasya nāstikādivacaneṣvapi darśanāt | kāmamithyākriyā — kāmamithyācāraḥ | mātrādyabhigamanamiti yāvat | tasyopadeśo gosavādau | yathoktam — upahā udakaṃ cūṣati tṛṇāni chinatti upaiti mātaramutasvagotrāmityādi | upaheti yajamānaḥ | aśvamedhādau prāṇivadhopadeśaḥ | yathoktam — "ṣaṭśatāni niyujyante paśūnāṃ madhyame'hani | aśvamedhasya vacanādūnāni paśubhistribhiḥ"(?) || iti | asatyaṃ mṛṣāvādastadapyupadiṣṭam | yathoktam— "na narmayuktaṃ hyanṛtaṃ hinasti na strīṣu rājan na vivāhakāle | prāṇātyaye sarvadhanāpahāre pañcānṛtānyāhurapātakāni" || iti | eṣāṃ kāmamithyācārādīnāṃ, abhidhā — abhidhānam | vedadharmā nāstikādivacassvapi dṛśyanta iti sambandhaḥ | tatheti samuccaye | durbhaṇatvaṃ — durabhidhānam, anudāttatvaṃ manojñatvaṃ, kliṣṭaṃ — vyavahitam | "āmandrairindra haribhiryahi mayūraromabhi"rityādivat | atra hi — ā mandrairityayaṃ (āṅ) yāhītyanena vyavahitena sambadhyate | āyāhītyarthaḥ | aśravyatā — śrutidurbhagatā | ādiśabdena padavicchedaplutodāttādiparigrahaḥ | "viṣāpagamabhūtyā"dīti | viṣāpagame bhūtiḥ — sāmarthyaṃ, prabhāva iti yāvat | athavā — viṣāpagamaśca bhūtiśceti samāsaḥ | bhūtirvibhūtiraiśvaryamiti yāvat | ādiśabdena bhūtagrahādyāveśavaśīkaraṇābhicārādayo gṛhyante | "satyami"ti | avisaṃvādi | vainateyādītyādiśabdena bauddhādimantravādaparigrahaḥ || 2787 || || 2788 || 2789 || [24.2790.1] "bhārate'pi bhavedeva"mityādāvāha — "kiṃcāmune"tyādi | [24.2790.2] "kiṃcā'munā prakāreṇa pauruṣeyaṃ na kiñcana | śakyaṃ saugatamapyevamanumātuṃ vaco yataḥ || 2790 ||" [24.2790.3] "evamanumātu"miti | saugatapravacanādhyayanaṃ prathamābhihi(ma ?)taṃ sajātīyādhyayanapūrvakaṃ, saugatādhyayanavācyatvāt, adhunādhyayanaṃ yatheti || 2790 || [24.2791–2792.1] yadyevaṃ kathaṃ tarhi tatsaugataṃ setsyatītyāha — "tadabhivyakte"tyādi | [24.2791–2792.2] "tadabhivyaktarūpatvāttadīyaṃ ca taducyate | kartṛsmṛtiśca tatrāpi bhavatvarthanibandhanā || 2791 ||" [24.2791–2792.3] "parairevaṃ na ceṣṭaṃ cettulye nyāye na kiṃ matam | mābhūdvaivaṃ parasyeṣṭirnyāyāttvāśaṃkyate tathā || 2792 ||" [24.2791–2792.4] tena sugatenābhivyaktaṃ rūpaṃ svabhāvo yasya tattathā | tadbhāvastattvam | tatrāpi saugateyā kartṛsmṛtistvarthavādanibandhanā śakyate vyākhyātum | tathāhyatrāpi karotiḥ smaraṇārthaḥ kiṃ na vyākhyāyate | syādetat — nahi bauddhairevamiṣṭam, yenaivaṃ sādhyetetyāha — "tulye nyāye na kiṃ mata"miti | yadyayamartho yuktyupetaḥ syāttadā kimiti bauddhonābhyupagacchet, nahi nyāyopapanne'rthe prekṣāvato'nabhyupagamo yuktaḥ | mābhūdbauddhasya prekṣāvato'bhyupagamastathā'pi nyāyādevamāpādyate bhavata iti brūmahe || 2791 || 2792 || [24.2791–2792.5] etadeva tadvacanena dṛḍhīkurvannāha — "sarvadā ce"tyādi | [24.2793–2795.1] "sarvadā caiva puruṣāḥ prāyeṇānṛtavādinaḥ | yathā'dyatve na visrambhastathā'tītārthakīrttane || 2793 ||" [24.2793–2795.2] "ityetena tvaduktena nyāyena ca na siddhyati | karttā kaścitkvacidgranthe svāṃ kṛtiṃ kathayannapi || 2794 ||" [24.2793–2795.3] "tataścāpauruṣeyeṣu satyāśā tyajyatāmiyam | vedārthaviparītā hi teṣvarthāḥ pratipāditāḥ || 2795 ||" [24.2793–2795.4] "ityetene"ti | sarvadā cetyādinā'nantaroktena | syādetadbhavatu sarveṣāmapauruṣeyate tyāha — "tataśce"tyādi | tataścāpauruṣeyatvaṃ satyārthaṃ na siddhyet | saugatādivacanenānaikāntikatvāditi bhāvaḥ | tathāhi — vedārthaviparītā nairātmyādayo bhavanmatenāpramāṇopapannāsteṣu saugatādiṣu vacaneṣu nirdiṣṭāḥ, tathā vaidikā api sambhāvyeran || 2793 || 2794 || 2795 || [24.2796.1] evaṃ tāvadanaikāntikatvaṃ pratipāditam, idānīmiṣṭavighātakāditvādviruddhatvamasyapratipādayannāha — "apice"tyādi | [24.2796.2] "apicānāditā siddhyedevaṃ nānarasaṃśrayaḥ | tasmādakṛtakatve vā syādanyo'pyāgamo'kṛtaḥ || 2796 ||" [24.2796.3] tathāhyapauruṣeyatvamasya sādhayitumiṣṭam, tacca na siddham, kiṃ tarhi ? anāditvamātramaniṣṭameva siddhyati | syādetat — anāditve siddhe sāmarthyādakṛtakatvaṃsiddhyatveva, nahi kṛtakasyānāditvaṃ yujyate tadityatrāha — "tasmādi"tyādi | tasmādanāditvādyadyatkṛtakatvaṃ syāttadā pārasīkādivyavahārasyāpi syāt || 2796 || [24.2797.1] etadeva darśayati — "tathāhī"tyādi | [24.2797.2] "tathāhi pārasīkādivyavahārāḥ parāśrayāḥ | nāstikānāṃ ca siddhāntaḥ parasaṃskārabhāvikaḥ || 2797 ||" [24.2797.3] "parāśrayā" iti | parapuruṣasaṃskāreṇa pravṛttā ityarthaḥ | parasaṃskārabhāvika iti | parasaṃskāreṇa bhāvaḥ sa yasyāsti sa tathoktaḥ | parasaṃskāreṇa vā bhavituṃ śīlamasyeti parasaṃskārabhāvī, tataḥ svārthe ko vidheyaḥ | tathāhi — ye'pi tāvatsvapratibhāracitasaṅketāḥ siddhāntāḥ, teṣāmapi yathāśrutārthavikalpavaśenaiva pravṛtteḥ parasaṃskārabalenaiva pravṛttiḥ prāge(syāde?)va prāyeṇa, yathā darśanavṛttīnāṃ lokavyavahārāṇām || 2797 || [24.2798.1] bhavatu sarveṣāmapaurūṣeyatvamiti cedityāha — "īdṛśī"tyādi | [24.2798.2] "īdṛśyakṛtakatve ca kaḥ siddhe'pi guṇastava | avaitathyanimittaṃ hi yatno'yaṃ bhavato'khilaḥ || 2798 ||" [24.2798.3] īdṛśi — sambhavadvitathārthe || 2798 || [24.2799.1] atītānāgatau kālāvityādāvāha — "kālatve"tyādi | [24.2799.2] "kālatvapuruṣatvādau saṃdigdhavyatirekitā | pūrvavatkaraṇāśakternarāṇāmaprasādhanāt || 2799 ||" [24.2800.1] "vyakteśca pratiṣiddhatvādvaktā karttaiva gamyatām | tatprayogadvaye'pyuktaṃ sādhyaśūnyaṃ nidarśanam || 2800 ||" [24.2800.2] sarveṣāṃ hi narāṇāṃ karaṇāśaktiprasādhanaṃ viparyate hetorbādhakaṃ pramāṇam, tasya cānupadarśanātsarvahetūnāṃ sādhyaviparyate vyatirekaḥ saṃdigdha ityanaikāntikatā | "pūrvava"diti | vedādhyayanavācyatvāsādhanavat | "sādhyaśūnyaṃ nidarśana"miti | varttamānakālavatprākṛtanaravadityetat || 2799 || 2800 || [24.2801.1] "tataśca gamyatā"mityādāvāha — "nare"tyādi | [24.2801.2] "naropadeśāpekṣatvātkṛtakasya ca sādhanāt | svārthe vakranapekṣatvaṃ dharmidṛṣṭāntayorna ca || 2801 ||" [24.2801.3] "dharmidṛṣṭāntayo"riti | sādhyadharmiṇi dṛṣṭantadharmiṇi cetyarthaḥ || 2801 || [24.2802–2803.1] "tatkṛtaḥ pratyaya" ityādāvāha — "nityatve'sta" ityādi | [24.2802–2803.2] "nityatve'ste ca vākyasya dharmidṛṣṭāntayorapi | nityavākyodbhavatvasya spaṣṭā'siddhaḥ pratīyate || 2802 ||" [24.2802–2803.3] "itthaṃ cāpauruṣeyatve codanāyā aniścite | sandigdhāsiddhatā doṣaḥ paścimeṣvapi hetuṣu || 2803 ||" [24.2802–2803.4] atrāpi hetorasiddhatā dṛṣṭāntasya ca sādhyavikalatā pūrvavat | "dharmidṛṣṭāntayo"riti saptamī nityavākyodbhavatvasyetyetadapekṣā | vākyasyeti nityatva ityetadapekṣā sambandhaṣṭhī | nityavākyodbhavatvasyetyasiddhyapekṣā ṣaṣṭhī | "paścimeṣvi"ti | doṣavarjitaiḥ kāraṇairjanyamānatvādityādiṣu ca || 2802 || 2803 || [24.2804–2806.1] anāptāpraṇītoktijanyatvādbādhavarjanādityanayostu hetvorniścitaivāsiddhateti darśayannāha — "bādhyate ce"tyādi | [24.2804–2806.2] "bādhyate ca śrutiḥ spaṣṭaṃ kṣaṇabhaṅge prasādhite | nityā tāvatsvarūpeṇa tatkṛtāto matiḥ kṛtaḥ || 2804 ||" [24.2804–2806.3] "nahi śīryata ityuktaḥ puruṣaśca śrutāvalam | purastasyoditā bādhā suvyaktā tadasiddhatā || 2805 ||" [24.2804–2806.4] "karāmalakavadyasya deśakālanarāntaram | pratyakṣaṃ tatra tenāyaṃ bādhābhāvo'vasīyate || 2806 ||" [24.2804–2806.5] nityā tāvatsvarūpeṇeti bādhyata iti sambandhaḥ | etaduktaṃ bhavati | spaṣṭaṃ hi hetubalapravṛttānumānataḥ sarvapadārthavyāpini kṣaṇabhaṅge prasādhite sati ye'yaṃ nityatvenābhyupagatā śrutiḥ sā tāvadbādhyata iti svarūpagrahaṇamabhidheyavyudāsārtham | "tatkṛtā'to matiḥ kuta" iti | naivetyarthaḥ | etenānāptāpraṇītoktijanyatvādityetasyāśrayāsiddhatoktā | bādhavarjanādityetasya ca svarūpato'siddhatā niścitāṃ darśayannāha — "nahi śīryata" ityādi | "aśīryo'yaṃ nahi śīryate" "avināśī(vā)are ayamātme"tivede paṭhyate | tasya — puruṣasya — ātmanaḥ puraḥ — pūrvaṃ nairātmyasiddhau, bādhoktā | ato niścitamasiddhatvamasya | nanu ca — "codaneti kriyāyāḥ pravarttakaṃ vacanamāhu"riti vacanādvaidikaikadeśaviśeṣa eva codanocyate, na tu sarvo vedaḥ, codanājanitā(tu)buddhiḥ pakṣīkṛtā | tasmādanyārthasya vedasya bādhāyāmapi na codanāyā bādheti hetoḥ siddhireva | naiṣa doṣaḥ — codanāgrahaṇena kvacitsarvameva vaidikaṃ vākyamucyate, natu sarvadā pravarttakameva | anyathā na hiṃsyādbhūtānītyetadvākyaṃ codanā na syāt, apravarttakatvāt | yaccoktaṃ bhāṣye — "ubhayamiha codanayā lakṣyate'rtho'narthaśca"iti, tadapi viruddhyeta, nahi codanā'narthe pravarttayati, yena tayā'nartho lakṣyata iti syāt | kiṃca — yadetadaparamuktaṃ bhāṣye "viplavate khalvapi kaścitpuruṣakṛtādvacanātpratyayo natu vedavacanasya mithyāvasāye kiñcana pramāṇamastī"ti | asya (nityasya ?) tāvadbādhanāccodanāyāmapi bādhā sāmbhavyamānā durvāraiva | tathāhi kumārilenoktam— "akartṛkatvasiddhyā ca hetutvaṃ sādhayiṣyate" iti | yathācākartṛkasyāpi nityapuruṣādiviṣayasya vedavacaso bādhā parisphuṭāsamīkṣyate | tathāgnihotrātsvargo bhavatītyādāvapi vā(sā ?)śaṅkā durvāraiveti sphuṭā tāvatsandigdhāsiddhatā pūrvoktaiva | ataeva punarnirvarttya sandigdhāsiddhatāmeva draḍhayannāha — "karāmalaka"vadityādi | "tatre"ti | deśakālanarāntare | tatra yaduktam— "nacaiṣa deśāntare kālāntare puruṣāntare vā vaparyeti tasmādavitatha" iti, tadanena dūṣitaṃ bhavati || 2804 || 2805 || 2806 || [24.2807–2808.1] yaduktam — tasmādālokavadityatrāha — "narāvijñātarūpārtha" ityādi | [24.2807–2808.2] "narāvijñātarūpārthe tamobhūte tataḥ sthite | vede'nurāgo mandānāṃ svācāre pārasīkavat || 2807 ||" [24.2807–2808.3] "avijñātatadarthāśca pāpaniṣyandayogataḥ | tathaivāmī pravarttante prāṇihiṃsādikalmaṣe || 2808 ||" [24.2807–2808.4] rūpam — svarūpam, arthaḥ — abhidheyaḥ, narāvijñātau rūpārthāvasyeti vigrahaḥ | tatra rūpamavijñātam, kimayameva varṇo'thānyo viśeṣa eva varṇakrama uta neti svataḥ parataśca niścayāyogāt | evamarthe'pyaniścayo draṣṭavyaḥ | tataśca tamobhūte — niścayābhāvenānālokabhūtatvāt | (pāpaṃ) pūrvapāpābhyāsavāsanā, tanniṣyandaḥ | tathaiveti | pārasīkavat || 2807 || 2808 || [24.2809.1] yaduktamādau — avaśyaṃ dharmādharmārthibhiḥ puruṣaiḥ prekṣāvadbhiścodanaiva pramāṇatvenāśrayaṇīyeti, tatrāha — "dharmaṃ pratī"tyādi | [24.2809.2] "dharmaṃ prati na siddhā'taścodanānāṃ pramāṇatā | svato'nyebhyaśca mandebhyastadarthānavadhāraṇāt || 2809 ||" [24.2809.3] dharmagrahaṇamupalakṣaṇam, adharmo'pi grahītavyaḥ || 2809 || [24.2810.1] yadyevaṃ kastarhi dharmādivyavasthāśraya ityāha — "jñāne"tyādi | [24.2810.2] "jñānālokavyapāstāntastamorāśiḥ pumānataḥ | śrutyarthānāṃ viviktānāmupadeśakṛdiṣyatām || 2810 || iti śrutiparīkṣā" [24.2810.3] antastamaḥ — kliṣṭākliṣṭamajñānam, jñānālokena vyapāsto dhvasto'ntastamorāśiryena sa tathoktaḥ | "viviktā"nāmiti | anavadyānām — sudhīnām, (śuddhānām ?)paśuvadhakāmamithyācārādikalaṅkānaṅkitānāmityarthaḥ | "upadeśakṛdiṣya"tāmiti | evaṃ hi tadapauruṣeyatvaṃ prakalpitaṃ sārthakaṃ bhavatīti bhāvaḥ | anyathā hi tasminnavijñātārthe tadapārthakameva syāt | anenaitaduktaṃ bhavati — yo'yaṃ svataḥprāmāṇyābhyupagamo bhavatāṃ, sa na vinā sarvajñena yukta ityato'vaśyaṃ so'bhyupagantavyaḥ, anyathā tatra prāmāṇyāsiddhiriti pratipāditatvāt | tataśca taduktameva paraṃ vacanaṃ dharmādisamāśrayo'stu, kimaparamapramāṇopapannāpauruṣeyatvakalpanayā | yaccoktam — yogipratyakṣasamādhigamyo'pidharmādirna bhavatīti, tadapi śe(do ?)ṣavat, anumā(ne)na yoginaḥ paścātsādhayiṣyamāṇatvāditi bhāvaḥ || 2810 || {25 svataḥprāmāṇyaparīkṣā} [25.2811.1] "eva"mityādinā — bhūyaḥ svatantraśrutiniḥsaṅgatvameva prakārāntareṇa samarthayate | [25.2811.2] "evaṃ ca pauruṣeyatve vedānāmupapādite | svataḥprāmāṇyamapyeṣāṃ pratikṣiptamayatnataḥ || 2811 ||" [25.2811.3] tathāhi śruteḥ prāmāṇyaṃ yathā syāditi manyamānāḥ sāmānyena sarvapramāṇānāṃ svataḥprāmāṇyamaprāmāṇyaṃ tu parata ityāhurjaiminīyāḥ | parataḥ kila prāmāṇye'navasthādidoṣaprasaṅgātpramāṇetaravyavasthocchedaḥ syāt | tathāhi catvāraḥ pakṣāḥ sambhavanti — kadācidubhe'pi prāmāṇyāprāmāṇye svata eveti prathamaḥ, kadācidaparataeveti dvitīyaḥ, prāmāṇyaṃ parato'prāmāṇyaṃ tu svata eveti tṛtīyaḥ, etadviparyayaścaturthaḥ | tatra na tāvadādyaḥ pakṣaḥ, tathāhi — ekavyaktyādhāraṃ vā tadubhayaṃ syādvyaktibhedena vā | na tāvadekasyāṃ vyaktau parasparaparihārasthitalakṣaṇayoḥ prāmāṇyetaradharmayoḥ sambhavaḥ, virodhāt | nāpi vyaktibhedena, niyamakāraṇābhāvānniścayahetvasambhavāccā'saṅkīrṇapramāṇāpramāṇavyavasthānābhāvaprasaṅgat | tathāhi dvayorapi svātantryādidaṃ pramāṇameveti niyamo na syāt | bādhasāmānyena ca dvayorapi tirohitabhedatvādanyasya cāvadhāraṇakāraṇasyānabhyupagamādvibhāgenāparijñānādidaṃ pramāṇamapramāṇamiti vyavasthā na syāt | nāpi dvitīyaḥ pakṣaḥ, prāgubhayasvabhāvarahitasya jñānasya niḥsvabhāvatvaprasaṅgāt | nahi parasparaparihārasthitalakṣaṇayoḥ prāmāṇyetarayorabhāve rūpāntaramasya śakyamavadhārayitumityasaṃśayamasyānupākhyatvamāpadyate | āha ca— "svatastāvaddvayaṃ nāsti virodhātparato naca | niḥsvabhāvatvamevaṃ hi jñānarūpe prasajyate || vijñānavyaktibhedena bhaveccedaviruddhatā | tathā'pyanyānapekṣatve kiṃ kveti na nirūpyate ||" iti | nāpi tṛtīyaḥ pakṣo'navasthādoṣāt | tathāhi — na tāvatparato'pramāṇabhūtātprāmāṇyamāśaṃsanīyam, tasyasvayamevāpramāṇatvāt | nāpi pramāṇabhūtāt, tasyāpi tulyaparyanuyogena parataḥprāmāṇyāśaṃsāyāmanavasthāprasaṅgāt | tataścaikapramāṇavyaktivyavasthāpanāya pramāṇaparamparāmanusarataḥ sakalameva puruṣāyuṣamupayujyate | tasmādgatyantarāsambhavātsvataḥ sarvapramāṇānāṃ prāmāṇyam, parato'prāmāṇyamiti gṛhyatām | tatra prayogaḥ — ye yadbhāvaniyatāste taṃ prati na paramapekṣante, yathā''kāśamamūrttatvāya, pramāṇabhāvaniyatāśca vivādāspadībhūtā vijñānādaya iti vyāpakaviruddhopalabdhiḥ | na cāsyā'naikāntikatvam, svato'sambhavino dharmasya pareṇādhātumaśakyatvādākāśasyeva mūrttatvaṃ yadāha— "nahi svato'satī śaktiḥ kartumanyena pāryata" iti || 2811 || [25.2812.1] atra "svata" ityādinā tucchaṃ pratijñārthaṃ sambhāvayaṃstadvicāradvāreṇa dūṣaṇamārabhate | [25.2812.2] "svataḥsarvapramāṇānāṃ prāmāṇyamiti gṛhyatām | ityetasya ca vākyasya bhavadbhiḥ ko'rtha iṣyate || 2812 ||" [25.2812.3] ko'rtha iṣyata iti praśne para āha — "meyabodhādika" ityādi | [25.2813.1] "meyabodhādike śaktisteṣāṃ svābhāvikī sthitā | nahi svato'satī śaktiḥ kartumanyena śakyate || 2813 ||" [25.2813.2] yadi jñānaṃ pramāṇaṃ tadā tasya meyabodhe — prameyaparicchede svābhāvikī śaktiḥ, arthaparicchedakatvājjñānasya | atha cakṣurādīni tadā teṣāṃ yathārthajñānajanane, codanāyāatīndriyārthādhiigame svata eva śaktirityetadādiśabdena saṃgṛhītam | atraiva tāvatpara upapattimāha — "nahī"tyādi || 2813 || [25.2814.1] etadeva darśayannāha — "anapekṣatvamevaika"mityādi | [25.2814.2] "anapekṣatvamevaikaṃ prāmāṇyasya nibandhanam | tadeva hi vināśyeta sāpekṣatve samāśrite || 2814 ||" [25.2814.3] "prāmāṇyaste"ti | prāmāṇyavyavasthānasya | "tadeva hī"ti | prāmāṇyam | vyāpakanivṛttau vyāpyasyānavasthānāt || 2814 || [25.2815.1] syādet — vināśyatāṃ nāma ko doṣa ityāha — "ko hī"tyādi | [25.2815.2] "ko hi mūlaharaṃ pakṣaṃ nyāyavādyadhyavasyati | yena tatsidhdyupāyo'pi svoktyaivāsya vinaśyati || 2815 ||" [25.2815.3] mūlam — prāmāṇyam, tacca sāpekṣatvenāpahriyate, tasya tadvyāpakaviruddhatvāt | tathāhi — nirapekṣatvena prāmāṇyaṃ vyāptam, tacca kathaṃ svavyāpakaviruddhe sāpekṣatve satyavasthāṃ labheta | "yene"tyādinā prāmāṇyasyānapekṣatvena vyāptiṃ darśayati — "yene"ti | yasmādityarthaḥ || 2815 || [25.2816.1] kathaṃ vinaśyatītyāha — "sāpekṣaṃ hī"ti | [25.2816.2] "sāpekṣaṃ hi pramāṇatvaṃ na vyavasthāpyata kvacit | anavasthitahetuśca kaḥ sādhyaṃ sādhayiṣyati || 2816 ||" [25.2816.3] na vyavasthāpyata iti | anavasthā syāt | bhavatvanavasthādoṣa ityāha — "anavasthi"ta ityādi | anavasthito'pariniścito heturyasya vādinaḥ sa tathoktaḥ | etaduktaṃ bhavati — jñāto hi jñāpako vyāpyamarthaṃ jñāpayati, na sattāmātreṇa, tataśca vādī svayameva tāvadapratipannaḥ kathaṃ parapratipādanāya sādhanamupādāsyate || 2816 || [25.2817–2818.1] "ityeva"mityādinā dūṣaṇamārabhate | [25.2817–2818.2] "ityevamiṣyate'rthaścennanu cāvyatirekiṇī | śaktiḥ sarvapadārthānāṃ purastādupapāditā || 2817 ||" [25.2817–2818.3] "iṣṭakāryasamarthaṃ hi svarūpaṃ śaktirucyate | tasya bhāvātmatābhāve bhāvo na syātsakārakaḥ || 2818 ||" [25.2817–2818.4] tatra svābhavikīti ko'rtho'bhipretaḥ, kiṃ nityatvena nirhetukatvātsvabhāvikī, āhosvidanityā'pi satī svahetubhyo jñānānāṃ svabhāvaniṣpattikāla eva bhavati na tūttarakālaṃ hetvantareṇādhīyata iti kṛtvā svābhāvikīti vikalpadvayam | tatra na tāvadādyo vikalpaḥ, tathāhi — sā vyatiriktā vā bhavedavyatiriktā vā yadvobhayānubhayasvabhāveti catvāraḥ pakṣāḥ | tatra na tāvadādyaḥ, sambandhāsiddheḥ padārthasyākārakatvaprasaṅgāccetyādinā sarvapadārthānāmavyatiriktaiva śaktiriti bahuśaḥ pratipāditatvāt | etadeva sūcayannāha — iṣṭetyādi | kāryakaraṇasamartho hi svabhāvaśaktistasya ca svabhāvasya bhāvātmatāyā abhāve sati sa bhāvaḥ kārako na syāt | tataścāsyāvastutvaprasaṅga iti bhāvaḥ || 2817 || 2818 || [25.2819.1] athāvyatirikteti pakṣastadā svābhāvikī na syāt, arthasya hetubalabhāvitvenānityatvāttadavyatiriktāyā api śakterhetubalabhāvitvenānityatāprasaṅgat | anyathā hi bhinnayogakṣematvādabhedo na syāt | etadevāha — "sā cānityedṛśī"tyādi | [25.2819.2] "sā cānityedṛśī śaktiḥ svahetubalabhāvinī | svābhāvikī pramāṇānāṃ yuṣmābhiḥ kathamiṣyate || 2819 ||" [25.2819.3] kiñca pramāṇānāṃ śaktyavyatirekācchaktisvarūpavannityatvāhetutvaprasaṅga iti darśayannāha — "svābhāvikyāṃ hī"tyādi | [25.2820.1] "svābhāvikyāṃ hi śaktau syānnityatā hetutā'thavā | pramāṇānāṃ ca tādātmyānnityatāhetute dhruvam || 2820 ||" [25.2820.2] tataśca ko doṣa ityāha — "sadābhāva" ityādi | [25.2821–2822.1] "sadābhāvo'thavā'bhāvo'hetutve'pyanapekṣaṇāt | ataḥ kāryaṃ tadāyattaṃ kādācitkaṃ na yujyate || 2821 ||" [25.2821–2822.2] "dṛśyate ca pramāṇānāṃ svarūpaṃ kāryameva ca | kādācitkamataḥ śaktirvyaktā svābhāvikī na vaḥ || 2822 ||" [25.2821–2822.3] ahetutve sadābhāvo'bhāvo vā | nityatve tu sadābhāvo'nu(kto'pi) siddha eveti noktaḥ | aparamapi prasaṅgamāha — "ata" ityādi | "tadāyatta"miti | pramāṇāyattam | etena yathāyogaṃ pratyakṣānumānavirodhau pratijñāyā darśitau | tathāhi pramāṇānāṃ svarūpaṃ kādācitkaṃ pratyakṣata eva siddham | anumānato'pi kāryakramato'numitam, tataśca tasya nityatvābhyupagamaḥ sphuṭatarameva pramāṇābhyāṃ bādhyata iti || 2821 || 2822 || [25.2823.1] "pramāṇānā"mityādinā parasya yathoktaprasaṅgadvayasamartha(samādhā ?)nopāyamāśaṅkate | [25.2823.2] "pramāṇānāṃ svarūpaṃ cedvyañjakairvyaktimaśrute | pratyayāntarasāpekṣaṃ kāryamārabhate ca tat || 2823 ||" [25.2823.3] yadā hi vyañjakaiḥ pramāṇasvarūpaṃ vyajyate tadā tadupalabhyate nānyadeti | tena satyapi nityatve na sarvadopalabdhiprasaṅga | nāpi kāryasya sadā sadbhāvaprasaṅgaḥ, kāraṇāntarāpekṣasya kāryārambhakatvābhyupagamāt, na kevalamasya | tena kāraṇāntarasannidhānāsannidhānābhyāṃ kāryasya kādācitkatā bhavatīti bhāvaḥ || 2823 || [25.2824.1] "vyaktī"tyādinā pratividhatte | [25.2824.2] "vyaktihetvantarāpekṣe vyaste nityasya vastunaḥ | tasmāttadrūpakāryāṇāṃ nityāṃ syādupalambhanam || 2824 ||" [25.2824.3] vyaktiśca hetvantarāpekṣā ceti vyaktihetvantarāpekṣe | pūrvaṃ hi śrutiparīkṣāyāṃ vistareṇa vyaktirnityasya nirastā | hetvantarāpekṣā cānupakāryasyāyukteti pratipāditam | "tadrūpakāryāṇā"miti | teṣām — pramāṇānām | rūpakāryāṇi — rūpaṃ — svabhāvaḥ | ubhayapakṣastu virodhādyāthoktapakṣadvayabhāvidoṣaprasaṅgānna yuktaḥ | nāpyanubhayapakṣaḥ, parasparavyavacchedarūpāṇāmekaniṣedhasyāparavidhināntarīyakatvānna tadānīmeva vihitasya niṣedho yuktaḥ, ekatra vidhipratiṣedhayorvirodhāditi bhāvaḥ | sphuṭataratvāddūṣaṇasyaitannoktam || 2824 || [25.2825.1] idānīmantimaṃ pakṣatrayamabhyupagamya dūṣaṇamāha — "pṛthaktva"mityādi | [25.2825.2] "pṛthaktvamubhayātmatvaṃ vā'stu śaktestathā'pi tat | jñānaṃ nityaṃ bhavedeva nityaśaktyā hi saṅgatam || 2825 ||" [25.2825.3] pṛthaktvaṃ — vyatirekapakṣaḥ | ubhayātmakagrahaṇamupalakṣaṇam | anubhayātmakapakṣāṅgīkāro'pi draṣṭavyaḥ | yadvā — tasyāpyubhayarūpapratiṣedhasvabhāvatayobhayātmakatvamastyeva | asminpakṣatraye'pi nityayā śaktyā jñānasya sambandhānnityatvaṃ syāt || 2825 || [25.2825.4] kathamityāha — "anyathā hī"tyādi | [25.2826.1] "anyathā hi na nityā syādekarūpāsamanvayāt | kadācitsā hi sambaddhā tajjñānena nacānyadā || 2826 ||" [25.2826.2] anyathā hi yadi śaktisambaddhaṃ jñānamanityaṃ bhavettadā śakternityatvaṃ na prāpnoti | kutaḥ ? | ekarūpāsamanvayāt | ekasvabhāvānugamābhāvādityarthaḥ | thamevaikarūpāsamanvayaṃ darśayati — "kadāci"dityādi | anitye hi vijñāne sati śaktestajjñānasambandhāsambaddhasvabhāvadvayaṃ syāt, na caikasya parasparaviruddhasvabhāvadvayasambhavo yuktaḥ, ekatvahāniprasaṅgāt | bhedavyavahārocchedāpatteśca || 2826 || [25.2827.1] dvitīyaṃ vikalpamadhikṛtyāha — "athe"tyādi | [25.2827.2] "atha śaktiḥ svahetubhyaḥ pramāṇānāṃ prajāyate | jātānāṃ tu svahetubhyo nānyairādhīyate punaḥ || 2827 ||" [25.2827.3] "tadatre"tyādinā siddhasādhyatāṃ pakṣadoṣamāha | [25.2828–2829.1] "tadatra na vivādo naḥ ko hyanaṃśasya vastunaḥ | svahetorupajātasya śaktiṃ paścātprakalpayet || 2828 ||" [25.2828–2829.2] "yannāmottarakālaṃ hi rūpamādhīyate paraiḥ | tadbhāvāntarameveti na tasyātmopadiśyate || 2829 ||" [25.2828–2829.3] tathāhi sthirāsthirasvabhāvabhedena dviprakārasyāpi padārthasya niraṃśatvātsarvātmanāpariniṣpatternottarakālaṃ pratyayāntareṇātmabhūtā śaktirādhātuṃ pāryate, ādhānevā'rthāntarakaraṇameva syāt, na tu svabhāvabhūtaśaktyādhānam | bhāvasvabhāvānabhyupagame vā śakterakārakatvaprasaṅga ityuktam || 2828 || 2829 || [25.2830.1] syādetat — mābhūdanaṃśasya vastuna uttarakālaṃ śaktyādhānam, sāṃśasya kasmānna bhavatītyāha — "viruddhadharmasaṅgo hī"tyādi | [25.2830.2] "viruddhadharmasaṅgo hi vastūnāṃ bhinnatoditā | tanniṣpattāvaniṣpatteḥ śaktāvapi sa vidyate || 2830 ||" [25.2830.3] "sa vidyata" iti | viruddhadharmaprasaṅga || 2830 || [25.2831–2832.1] asthire tu bhāve viśeṣeṇa dūṣaṇamāha — "sādhite"tyādi | [25.2831–2832.2] "sādhitakṣaṇabhaṅgaśca sarve'rthā iti teṣu na | pratyayāntaramādhātuṃ śaktaṃ kiṃcana śaktimat || 2831 ||" [25.2831–2832.3] "nahi teṣāmavasthānaṃ parastādasti yena te | pratyayāntarataḥ śaktiṃ labherankutracitphale || 2832 ||" [25.2831–2832.4] "kutracitphala" iti | arthaniścayādau | śeṣaṃ subodham || 2831 || 2832 || [25.2833.1] syādetat — yadi bhavatāṃ na vivādaḥ kathaṃ tarhi parataḥprāmāṇyamabhyupagatamityata āha — "etāvattvi"tyādi | [25.2833.2] "etāvattu vadantyatra sudhiyaḥ saugatā ime | jñāne kvacitsthitā'pyeṣā na boddhuṃ śakyate svataḥ || 2833 ||" [25.2833.3] "boddhu"miti | niścetum | "svata" iti | vijñānasvarūpādanubhavamātrādanapekṣitottarakālabhāvikāryasaṃvādāt || 2833 || [25.2834.1] syādetat — vijñānāvyatirekācchaktervijñānagraheṇe sā'pi gṛhītaiva | tatkathaṃ boddhuṃ na śakyata ityāha — "yathā'vasthite"tyādi | [25.2834.2] "yathā'vasthitavijñeyavastubodhāptiśaktatām | ko nāmānubhavātmatvānniścetuṃ kevalātprabhuḥ || 2834 ||" [25.2834.3] bodhaścāptisca bodhāptī, yathāvasthitasya vijñeyasya vastuno ye bodhāptī, tatra — tadviṣaye, śaktateti vigrahaḥ | "kevalādi"ti | sambandhādikāraṇaguṇaparijñānānapekṣāt || 2834 || [25.2835.1] kasmānna prabhurityāha — "apramāṇe" ityādi | [25.2835.2] "apramāṇe'pi yenaitatkeśapāśādidarśane | vidyate'nubhavātmatvaṃ vispaṣṭākārabhāsini || 2835 ||" [25.2835.3] "keśapāśādidarśana" iti | keśoṃḍrakādidarśane | anenaitadāha — yadyapyanubhūtāśaktistathāpyapramāṇasārūpyādbhrānterniścetuṃ na śakyate viṣādiśaktivat | nahyanubhava eva kevalo niścayaheturanyasyāpyabhyāsāderapekṣaṇāt | yatra hyaṃśe bhrāntinimittena na guṇāntaramāropyate tatraiva niścayaḥ || 2835 || [25.2836.1] kutastarhi sā niścitavyetyāha — "tasmā"dityādi | [25.2836.2] "tasmādarthakriyājñānamanyadvā samapekṣyate | niścayāyaiva na tvasyā ādhānāya viṣādivat || 2836 ||" [25.2836.3] "anyadve"ti | hetuśuddhijñānam | "na tvasyā ādhānāye"ti | anyadapekṣata itisambandhaḥ | "asyā" iti | śakteḥ | niścayasya puruṣādhāratvāttadutpattaye yuktā kāraṇā ntarāpekṣā, natvādhānāya, tasya śaktyādhāratvāt, śakteśca sahabhāvaniṣpattau niṣpannatvāditi bhāvaḥ || 2836 || [25.2837–2838.1] "yathāhī"tyādinā viṣādivaditi dṛṣṭāntaṃ vyācaṣṭe | [25.2837–2838.2] "yathāhi viṣamadyādestadanyasamatekṣaṇāt | phalānantaratābhāvāccaitadātmāviniścaye(yaḥ?) || 2837 ||" [25.2837–2838.3] "mūrcchāsvedapralāpāditatphalotpattiniścaye | tādātmyaṃ gamyate'pyevaṃ jñāne tacchaktiniścayaḥ || 2838 ||" [25.2837–2838.4] "tadanyasamatekṣaṇā"diti | tasmādviṣāderanyannāgarapānakādi, tena samatā — sārūpyam, tasyā īkṣaṇamiti vigrahaḥ | "phalānantaratābhāvā"diti | phalaṃ mūrcchādi, tasyānantaratāyā abhāvāditi vigrahaḥ | anantaraṃ phalābhāvāditi yāvat | "etadātmābiniścaya" iti | viṣādādyā'tmāviniścaye (yaḥ ?) | "tādātmya"miti | viṣādisvabhāvatvam | "tacchaktiniścaya" iti | yathāvasthitajñeyavastubodhāptiniścayaḥ || 2837 || 2838 || [25.2839–2840.1] svavacanavirodhaṃ pratijñāyāḥ pratipādayannāha — "kiñce"tyādi | [25.2839–2840.2] "kiñcāvivādamevedaṃ prāmāṇyaṃ śaktilakṣaṇam | pramāṇāntaraniśceyamityevaṃ hi tvayoditam || 2839 ||" [25.2839–2840.3] "śaktayaḥ sarvabhāvānāṃ kāryārthāpattisādhanāḥ | ityarthāpattitaḥ siddhaṃ na siddhaṃ parataḥ katham || 2840 ||" [25.2839–2840.4] "na siddhaṃ parataḥ ka"thamiti | siddhameva | arthāpatteḥ pramāṇāntaratvāditi bhāvaḥ || 2839 || 2840 || [25.2841.1] yaduktam — tadeva hi vināśyeteti, tasyānaikāntikatvaṃ pratipādayannāha — "niṣpanne"tyādi | [25.2841.2] "niṣpannānaṃśarūpasya prāmāṇyasya svahetutaḥ | tadevaṃ na vināśāptirniścaye'nyavyapekṣaṇāt || 2841 ||" [25.2841.3] etadeva spaṣṭayannāha — "na tatsvabhāve"tyādi | [25.2842.1] "na tatsvabhāvaniṣpattyai pramāntaramapekṣyate | tadrūpaniyārthaṃ tu pratipattāvapekṣyate || 2842 ||" [25.2842.2] syādetat — yadi bhavatāṃ jñānāpekṣayā parataḥprāmāṇyaṃ sādhyate, tadā'smākamapi siddhasādhyatā | tathāhi — jñānamapyarthāpattitastāvatsiddhamiṣyate, kimaṅga punaḥ tacchaktirūpaṃ prāmāṇyam | arthaniścayalakṣaṇe svakārye tu karttavye jñānaṃ nāpekṣata iti svatastaducyata iti | tadetadasamyak | prāmāṇyaniścayamantareṇa svārthaniścayasyaivāsambhavāt | saṃśayādiviṣayīkṛtasya ca kathaṃ kārye nirapekṣatā, pramāṇāntaragrahaṇāpekṣāyāṃ vā kathaṃ svapakṣe anavasthā na syāditi yatkiñcidetat || 2842 || [25.2843–2846.1] "kiñce"tyādinā hetostadbhāvaniyatatvādityetasyānaikāntikatāmudbhāvayati | [25.2843–2846.2] "kiñcāprāmāṇyamapyevaṃ svata eva prasajyate | nahi svato'satastasya kutaścidapi sambhavaḥ || 2843 ||" [25.2843–2846.3] "anapekṣatvamevaikamaprāmāṇyanibandhanam | ityādyaṃ vā'pyaniḥśeṣamabhidhātuṃ hi śakyate || 2844 ||" [25.2843–2846.4] "visaṃvādanasāmarthyaṃ niścayaṃ tu yathā'nyataḥ | tathā saṃvādasāmarthyaṃ sarvathā'to dvayaṃ samam || 2845 ||" [25.2843–2846.5] "tataḥ ko'tiśayo dṛṣṭaḥ prāmāṇyasya viparyayāt | yena svatastadeveṣṭaṃ paratastvapramāṇatā || 2846 ||" [25.2843–2846.6] tathā saṃvādasāmarthyam — niścayamanyata iti varttate | "samaṃ dvaya"miti | pramāṇamapramāṇaṃ ca | "viparyayādi"ti | aprāmāṇyāt | yo'pi manyate | na nityatvācchaktīnāṃ svābhāvikatvaṃ nāpi svahetubhya evotpatteruttarakālaṃ kāraṇāntarānapekṣaṇāt | kiṃ tarhi ? | svabhāvata eva bhāvānāṃ pratiniyatarūpāḥ śaktayaḥ samudbhavantīti svābhāvikatvamāsām | tathāhi — yadeva svātmani rūpamasti kāraṇānāṃ tadeva taiḥ kārye samādhīyate, yathā kāpālairupajanyamāne ghaṭe rūpādayaḥ svaguṇadvāreṇaiva prārabhyante, udakādyāharaṇaśaktistu tairātmanyavidyamānatvānnādhīyate ghaṭe, svata eva tu sā tasya prādurbhavati, tathā jñāne'pi tatkāraṇairindriyādibhirarthaparicchedaśaktirātmanyavidyamānatvānnādhīyate, svata eva sā tasya bhavatīti | ataḥ svābhāvikī śaktiriti tasyāpyetatpralāpamātram | anena nyāyenāprāmāṇyasyāpi svata eva prasaṅgāt | tathāhi — tadapi viparītārthaparicchedādiśaktilakṣaṇam, na ca nayanādīnāṃ tathāvidhaśaktiyogo'stīti | kiñca — yadyātmanyavidyamānaṃ rūpaṃ kāraṇairnādhīyate kārye, tadā kathamindriyādayo jñāne(na ?) rūpatāmātmanyasatīmādadhati vijñāne | ta(ya ?)thā'vidyamānāpi sā tairādhīyate, (tathā) arthaparicchedaśaktiṃ kiṃ nādadhīran | nahi tadādhāne teṣāṃ kaścitpratiroddhā | kiñca — yadi tāvadavyatirekiṇyaḥ śaktayo bhāvādabhyupagamyante,tadā bhāvasvarūpavattāsāmapi hetupratibaddhairātmasthitiriti kutaḥ svābhāvikatvamāsām | atha vyatirekiṇyastadā svayameva bhāvānna svāśrayaistāsāṃ sambandhaḥ siddhyati, teṣāṃ tadanupakārakatvāt | nacānupakāraka āśrayo yukto'tiprasaṅgāt | kiñcānimittāḥsvātantryeṇaitā bhavantyo na deśakālaniyamamapekṣeran | tathāhi — yasya yatkiñcitkacidāyattamanāyattaṃ vā bhūttvopalīyate | na vā yatpunaranāyattaṃ svātantryeṇa pravṛttam,tatkimiti kadācitkvacidviramet | tataśca pratiniyataśaktiyogitā bhāvānāṃ na syāt | anyathā sarvasya sarvatropayogaḥ syāditi | anye tu manyante — tatkāryadarśanamāśrityedamucyate — svataḥ sarvapramāṇānāmityādi | yataḥ sarva eva bhāvāḥ santaeva kāraṇaiḥ kriyante kāryotpādaniyamāt | nahyasanto vyomakusumādayaḥ kvacidapi śakyante kartum, sikatāsu vā tailam | asata utpattau sarvasyāsattve'tiśayābhāvāt sarvadā sarvatra cotpattiḥ syāditi | tadetadayuktam | kāraṇavaiyarthyaprasaṅgāt | asattāvadbhavanmate na kiñcikriyate | sato'pi sarvanirāśaṃsatvānna kiñcitkarttavyamastīti kiṃ hi kurvaṃstasya tatkārakaṃ bhavet | ataḥ kāryakāraṇatvābhāvaprasaṅgaḥ | abhivyaktiḥ sataḥ kriyata iti cenna | tasyā api sadasattvena karaṇavirodhāt | yatastatrāpīdaṃ vikalpadvayamavatarati — kiṃ sā satī kriyate, āhosvidasatīti | prathame pakṣe'tiśayābhāvātkaraṇānupapattirityuktam | tatrāpyabhivyaktyāśrayaṇe'navasthāprasaṅgaḥ | nāpi dvitīyaḥ pakṣo'sataḥ kriyānabhyupagamāt | abhyupagame vā bhāvasyāpyasataḥ karaṇaprasaṅgāt | kiñcārthāntarabhūtā vā bhāvādabhivyaktiḥ kriyeta anarthāntarabhūtā vā | yadyarthāntarabhūtā kriyeta tadā bhāvasya na kiñcitkṛtaṃ syāt | nahyanyasya karaṇe'nyatkṛtaṃ nāma, atiprasaṅgāt | tatsambandhinyabhivyaktiḥ kriyata iti cetra | anupakāryatayā tatsambandhitvāsiddheḥ | upakāre vā'bhyupagamyamāne tasyāpyarthāntaratve'navasthāprasaṅgātsambandhāsiddhiḥ | anarthāntaratve'pi kāraṇānāṃ vaiyarthyaprasaṅgaḥ | bhāvādevāśrayabhūtādupakārasvabhāvāyā abhivyakterutpādānnityābhivyaktiprasaṅgaḥ, svabhāvasyābhivyaktikāraṇasya sarvadā vidyamānatvāt | nāpyanupakāryasya parāpekṣā yukteti pratipāditaṃ bahudhā | athānarthāntarabhūtā'bhivyaktiḥ kriyata iti pakṣaḥ,so'pyayukto'tiśayābhāvāt | tathāhyanarthāntarabhūtā kriyata iti bhāvasvabhāvaḥ kriyata ityuktaṃ bhavati | tasya ca sattvena sarvanirāśaṃsatvātkaraṇama yuktamityetadeva cintyate | kiñca — abhivyaktivadbhāvasyāpyasataḥ karaṇaṃ syādavyatirekāt | bhāvasvabhāvavadvā'bhivyakterapi satyā eva karaṇaprasaṅgaḥ, na caitadapi yuktam, atiśayābhāvāt | anavasthāprasaṅgādityuktam | sadarthaviṣaye ca kāraṇavyāpāra iṣyamāṇe kāraṇānāṃ kāryakriyānuparamaprasaṅgaḥ | kiṃ hi tadopalabhya kāraṇāni nivartteran | kāryasattāmiti cenna | bhavanmatyā tasyāḥ prāgapi bhāvāt | tasmādasadevotpadyate, yasyakāraṇamasti | na vyomakusumādi | tadutpādanasamarthakāraṇābhāvāditi | ataḥ kāraṇaśaktipratiniyamātkāryakāraṇabhāvaniyamo bhaviṣyati | nahi sarvo bhāvaḥ sarvotpādanasamartho'ṅgīkriyate | anādisvahetuparamparayā sarvabhāvānāṃ śakterniyamitatvāt | yadi cāsatprāmāṇyamanyena kartuṃ na śakyata iti svatastaducyate, aprāmāṇyamapi tarhyanenaiva nyāyena svata eva prāpnotīti yatkiñcidetat | yo'pi manyate prāmāṇyaṃ nāma vijñānasyārthaparicchedotpādikā śaktiḥ, śaktiśca kṣaṇikavijñānāśritatvātsvato'satī na śakyate kartum | kālatraye'pi tasyāḥ kriyānupapatteḥ | tathāhi na tāvatprāgvijñānotpatteḥ kriyate, āśritatvāt | nahyāśritasyāśrayābhāve karaṇaṃ yuktam, yathā kuḍyābhāve citrasya, anāśritatvaprasaṅgāt | ataeva sahakaraṇamapyayuktamāśritatvāt | nahi kuḍyālekhyayorāśrayāśritayoryugapadārambhaḥ saṃbhavati | nāpyutpannasya sato vijñānasya paścātkriyate kṣaṇikatvāt | tāvatkālaṃ sthiterabhāvāt | "ataḥsarvapramāṇānāṃ svataḥprāmāṇyamucyate" iti tadetadasamyak — tathāhi — yattāvaduktamrthaparicchedotpādikāśaktiḥ prāmāṇyamiti tadasambaddham | arthaparicchedasya jñānaparyāyatvāt | na ca tadeva jñānamāśritā satī śaktistasyaivotpādikā yujyate, anāśritatvaprasaṅgātsamānakālaṃ ca kāryakāraṇabhāvādupapatteḥ | yaccoktamāśritatvātsaha prākca na kriyata iti | tadapyayuktam, avyatirekādāśritatvāsiddheḥ | bhāvasvabhāva eva hi viśiṣṭārthakriyākārī tadbhāvamātrajijñāsāyāṃ śaktiriti vyapadiśyate | nārthāntaram | arthāntaratve bhāvasyākārakatvaprasaṅgaḥ sambandhāsiddhiśceti nirloḍitametadbahudhā | tasmātsvabhāvabhūtā vijñānasya śaktirabhinnayogakṣematvādvijñānasvabhāvavatprāgvijñānotpatterasatyeva kriyata ityaviruddham | sahaiva ca vijñānenotpadyata ityapi yuktameva | svabhāvabhūtasya dharmasya bhāvena sahaikayogakṣematvāt | bhavatu nāma śaktervyatirekaḥ padārthāt, tathā'pi sadasatorāśritatvānupapatterāśritatvamasiddham | tathāhi — sattāvannāśrayate tasya sarvātmanā niṣpatternirapekṣatvāt | nāpi sata āśrayo yuktastasyākiñcitkaratvāt | yathā vindhyo himavataḥ | sthitistena kriyata iti cet | na | sthiteḥ sthāturavyatirekāt | sthātureva hi svabhāvastathā bhedāntarapratikṣepeṇocyate | naca tenāśrayeṇāvasthāturātmā kriyata ityakiñcitkara eva | vyatireke'pi sthiteḥ sthātuḥ sthāpako'kiñcitkara eva | arthāntarabhūtāyāḥ sthiteḥ karaṇāt | na cānyasya karaṇenānyasya kiñcitkṛtamityubhayathāpi sthāpakasyākiñcitkaratvam | tatsambandhinīṃ sthitiṃ karotīti cet | na, sthāpyasthāpakayoriva sthitimataḥ sthityā saha sambandhāsiddheḥ, anavasthāprasaṅgaścetinirloḍitaprāyametat | kiñca — yadi padārthasya sthāpikā sthitirarthāntarabhūtā'ṅgīkriyate, tadā na kasyacitpadārthasya vināśaḥ prāpnoti | sthāpikāyāḥ sthitervidyamānatvāt | nāpi vināśahetuvaśātsatyāmapi sthitau vināśo bhaviṣyatīti śakyaṃ vaktum | tasyāpyakiñcitkaratvādayuktaṃ vināśakatvam | tathāhi tatrāpyayaṃ vikalpo'vataratyeva — kiṃ bhāvādarthāntarabhūtaṃ vināśaṃ nāśahetuḥ karotyāhosvidbhāvameva | na tāvadbhāvameva karoti, tasya niṣpannatvāt | anyasya ca karaṇe bhāvasya na kiñcitkṛtamiti tadavasthatvāt | bhāvasya vināśābhāvādakiñcitkaro vināśaheturiti carcitametatsthirabhāvaparīkṣāyāṃ vistareṇa | kiñca — prakṛtyā bhāvo'sthirasvabhāvo vā syāt, sthirasvabhāvo vā | tatra yadiprakṛtyaivāsthirātmāṃ bhāvaḥ svahetorutpannaḥ, tadā tena svabhāvaniṣpatterūrdhvaṃ svayaṃ na sthātavyameveti tasyākiñcitkarau dvāvapi sthitināśahetū | atha prakṛtyā sthirātmā bhāvaḥ, tathāpi tasya svabhāvānyathātvāsambhavānna kaścidvināśakaḥ, svayameva sthāvaratvānnāpi kaścitsthāpakaḥ, ityubhayathā sthitināśahetū akiñcitkarau | nāpyasadāśrayata iti pakṣaḥ | tasya sarvasvabhāvarahitatvenādheyatvavyāpārayorasambhavācchaśaviṣāṇavadityasiddhamāśritatvaṃ śakteḥ | siddhau vā'naikāntikatvamāśritānāmapi rūpādīnāṃ ghaṭe sahotpattidarśanāt | aprāmāṇye'pi prasaṅgācca | tathāhyaprāmāṇyamapi viparītārthaparicchedotpādikā śaktiḥ | śakteśca vijñānāśritāyāḥ kālatraye'pyakaraṇātprāmāṇyavadaprāmāṇyātmikā śaktiḥ svata eva prasajyeta | kiśca— yadi kālatraye'pi jñānasya śaktirna prādurbhavati, tadā sarvasāmarthyaśūnyaṃ vijñānaṃ prāpnoti | yasya hi yo dharmaḥ kālatraye'pi na saṃjāyate, sa kathaṃ tasya sambhavet, yathā''kāśasya mūrttatvam | kuto vā śaktibhiridamatyadbhutamindrajālaṃ śikṣitam, yenaitā vijñānasya kālatrayepyasamāsāditasambhavā api satyastena saha saṅgatimanubhavantīti | kimapyetanmahadbhūtaṃ nityatvādanubhavantīti cet | na | sarvasya śaktiyogitāprasaṅgāt | niyāmakābhāvāt | nahyanāyattasya pratiniyatapadārtha yogitāyāṃ kiñcitkāraṇaṃ niyāmakaṃ paśyāmo yenaitā vijñānasya bhaveyurnānyasyeti | tataśca pratyāsannanibandhanābhāvātsarvasyaivaitāḥ prāpnuvantītyuktametat | na cāpi tāsāmakiñcitkaraḥ kaścidāśrayo yukto nityatvena kasyacitsvabhāvaviśeṣasya karttavyasyābhāvādityalaṃ bahunā || 2843 || 2844 || 2845 || 2846 || [25.2847.1] punarapi prakārāntareṇa pratijñārthaṃ vikalpayannāha — "svata" ityādi | [25.2847.2] "svatastvasya pramāṇānāṃ prāmāṇyasyopavarṇanāt | svakārye vṛttirjātānāmathāpyabhimatā svataḥ || 2847 ||" [25.2847.3] etaduktaṃ bhavati | atha — svataḥprāmāṇyamityanenāyamartho'bhipretaḥ, jātānāmuttarakālaṃ svata eva kāraṇāntarānapekṣāṇāṃ (svakārye) vṛttiḥ — hetubhāva iti yāvat | tena yathoktadoṣānavasara ityabhiprāyaḥ parasya | tatra pramāṇānāṃ svakāryaṃ svagataprāmāṇyaniścayo'rthaniścayo vā | etasminsvakārye karttavye na hetumapekṣante || 2847 || [25.2848.1] kutastarhyeṣāṃ vyapekṣetyāha — "ātmalābhe hī"tyādi | [25.2848.2] "ātmalābhe hi bhāvānāṃ kāraṇāpekṣiteṣyate | labdhātmānaḥ svakāryeṣu varttante svayameva tu || 2848 ||" [25.2848.3] sāmānyena bhāvānāmātmalābhaṃ prati kāraṇāntarāpekṣitāṃ pratipādyaṃ jñāne'pi yojayannāha — "utpādamātra" ityādi | [25.2849.1] "utpādamātra evāto vyapekṣāsti svahetuṣu | jñānānāṃ svaguṇeṣveṣā natu niścayajanmani || 2849 ||" [25.2849.2] "svaguṇeṣvi"ti | niścayajanmāpekṣayā''dhārasaptamī | etaduktaṃ bhavati — jñānānāṃ ye svagatā guṇā aviparītabodhātmakatvaṃ viśuddhakāraṇajanitatvamityevamādayasteṣu niścayotpāde karttavye na tveṣāṃ hetuṣu vyapekṣā'stīti || 2849 || [25.2850.1] yadyevaṃ kathaṃ tarhi teṣāṃ tatra hetubhāvo bhavatītyāha — "janane hī"tyādi | [25.2850.2] "janane hi svatantrāṇāṃ prāmāṇyārthaviniściteḥ | svahetunirapekṣāṇāṃ teṣāṃ vṛttirghaṭādivat || 2850 ||" [25.2850.3] prāmāṇyaṃ cārthaśca — prameya iti prāmāṇyārthau anayorviniścitiḥ | tasyā janana iti sambandhaḥ | arthaniścitirālocanāpekṣayocyate | anyeṣāṃ svayameva niścayātmakatvāt | "vṛttiriti" | hetubhāva ityarthaḥ || 2850 || [25.2851–2852.1] "mṛtpiṇḍa" ityādinā ghaṭādivaditi dṛṣṭāntaṃ vyācaṣṭe | [25.2851–2852.2] "mṛtpiṇḍadaṇḍacakrādi ghaṭo janmanyapekṣate | udakāharaṇe tvasya tadapekṣā na vidyate || 2851 ||" [25.2851–2852.3] "evaṃ svataḥpramāṇatvamante cāvaśyameva tat | parādhīne pramāṇatve hyanavasthā prasajyate || 2852 ||" [25.2851–2852.4] evaṃ pratijñārthāvirodhaṃ samarthya hetostadbhāvaniyatatvādityasya vyāptiṃ prasādhayannāha — "ante cāvaśyameva ta"dityādi | "anta" iti | sarvapaścime jñāna ityarthaḥ | "ta"diti | prāmāṇyam | kasmādavaśyamante'ṅgīkarttavyamityāha — "parādhīna" ityādi || 2851 || 2852 || [25.2853–2854.1] etadeva darśayati — "maulike cedi"tyādi | [25.2853–2854.2] "maulike cetpramāṇatve pramāṇāntarasādhyatā | tatra tatraivamicchanto na vyavasthāṃ labhemahi || 2853 ||" [25.2853–2854.3] "yathaiva prathamaṃ jñānaṃ tatsaṃvādamapekṣate | saṃvādenāpi saṃvādaḥ punarmṛgyastathaiva hi || 2854 ||" [25.2853–2854.4] mūlam — prathamaṃ jñānam, tatra bhavaṃ maulikam | tatsamavāyīti yāvat | tathāhi parataḥprāmāṇyaṃ kadācidarthakriyāsaṃvādajñānādvā bhavet, kāraṇaguṇaparijñānādvā, tatra na tāvadādyaḥ pakṣa iti darśayannāha — "yathaive"tyādi || 2853 || 2854 || [25.2855.1] athāpi syādarthakriyāsaṃvādijñānasya svata eva prāmāṇyamiṣṭaṃ tenānavasthā na bhaviṣyatītyāha — "kasyaci"dityādi | [25.2855.2] "kasyacittu yadīṣyeta svata eva pramāṇatā | prathamasya tathābhāve pradveṣaḥ kena hetunā || 2855 ||" [25.2855.3] dvitīye'pi pakṣe'navasthādoṣaṃ pratipādayannāha — "evaṃ yadi guṇādhīne"tyādi | [25.2856–2857.1] "evaṃ yadi guṇādhīnā pratyakṣādipramāṇatā | guṇāśca na pramāṇena vinā santi kadācana || 2856 ||" [25.2856–2857.2] "tato guṇaparicchedipramāṇāntaramicchataḥ | tasyāpyanyaparicchinnaguṇāyattā pramāṇatā || 2857 ||" [25.2856–2857.3] "guṇādhīne"ti | kāraṇaguṇaparijñānāyattā | "pramāṇate"ti | pramāṇatāniścayaḥ | "na santī"ti | sadvyavahārā(ra ?)yogyā na santītyarthaḥ | "tasyāpī"ti | guṇaparicchedinaḥ pramāṇasya | "anyaparicchinnaguṇāyatte"ti | anyena pramāṇena paricchinno yo guṇastanniścayāyattaṃ prāmāṇyamityarthaḥ || 2856 || 2857 || [25.2858–2860.1] atra dṛṣṭāntamāha — "yathā''dya" iti | [25.2858–2860.2] "yathā''dye ca tathā'nyatretyanavasthaiva pūrvavat | tatra tatraivamicchanto na vyavasthāṃ labhemahi || 2858 ||" [25.2858–2860.3] "guṇajñānaṃ guṇāyattaprāmāṇyamatha neṣyate | ādyamapyarthavijñānaṃ nāpekṣeta guṇapramām || 2859 ||" [25.2858–2860.4] "ato dūramapi dhyātvā prāmāṇyaṃ yatsvataḥ kvacit | avaśyābhyupagantavyaṃ tatraivādau varaṃ sthitam || 2860 ||" [25.2858–2860.5] yathā prathame jñāne pramāṇāntaraparicchinnaguṇāyattā pramāṇatā tathā'nyatrāpītyarthaḥ | "pūrvava"diti | saṃvādataḥ prāmāṇyaniścayavat | "tatra tatre"ti | pūrvapūrvasminguṇajñāne | atha guṇajñānasya svata eva prāmāṇyamanavasthābhayādaṅgīkriyate, tadā'rthavijñāne'pi kaḥ pradveṣaḥ, yena tasya parataḥprāmāṇyamiṣyate na tu svata iti nahi kiñcitkāraṇamutpaśyāmaḥ | tasmāttīrādarśane ca śakuninā sudūramapi gatvā tatraiva punarāgantavyamityalamapratiṣṭhādi(ṣṭhita ?)kupratipattyā | etadeva darśayati — "guṇajñāna"mityādi | guṇāyattam — guṇaniścayāyattaṃ prāmāṇyaṃ yasya tattathoktam || 2858 || 2859 || 2860 || [25.2861–2863.1] syādetatsaṃvādaguṇajñānayormūlajñānādviśeṣo'sti, tena tayoḥ svata eva prāmāṇyaṃ nādyasyetyata āha — "saṃvāde"tyādi | [25.2861–2863.2] "saṃvādaguṇavijñāne kena vā'bhyadhikemate | ādyasya tadadhīnatvaṃ yadbalena bhaviṣyati || 2861 ||" [25.2861–2863.3] "tasmātsvataḥpramāṇatvaṃ sarvatrautsargikaṃ sthitam | bādhakāraṇaduṣṭatvajñānābhyāṃ tadapohyate || 2862 ||" [25.2861–2863.4] "parāyatte'pi caitasminnānavasthā prasajyate | prāmaṇādhīnametaddhi svatastacca pratiṣṭhitam || 2863 ||" [25.2861–2863.5] nanu yadi vijñānaṃ svataḥpramāṇamevaṃ sati sarvajñānaprāmāṇyaprasaṅga ityata āha — "tasmā"dityādi | utsargaḥ — sāmānyena vidhānam, tatra bhavamautsargikam | bādhāḥ — arthānyathātvāvadhāraṇaṃ kāraṇaduṣṭatvajñānaṃ ceti bādhakāraṇaduṣṭatvajñāne | nanu ca (tathāca ?)prāmāṇyamautsargikaṃ sthitaṃ satkathama(tkvacida?)pohyate (nanu ca) yadyaprāmāṇyaṃ bādhakāraṇaduṣṭatvajñānābhyāṃ pratipādyeta, tacca tābhyāṃ pratipādyamānaṃ parato bhavet, tatheṣyata eveti cedevaṃ sati prāmāṇyavadatrāpyanavasthā bhavedityata āha — "parāyatta" ityādi | bhavedanavasthā, yadyaprāmāṇyamapramāṇato bhavet, yāvatāpramāṇādvijātīyādaprāmāṇyamiṣyate | tacca svata eva pratiṣṭhitamiti kuto'navasthā || 2861 || || 2862 || 2863 || [25.2864–2865.1] etadeva darśayati — "pramāṇaṃ hī"tyādi | [25.2864–2865.2] "pramāṇaṃ hi pramāṇena yathā nānyena sādhyate | na sidhyatyapramāṇatvamapramāṇāttathaiva hi || 2864 ||" [25.2864–2865.3] "tulyajātāśrayatve hi pratiṣṭhā nopapadyate | vijātestvanyahetutvāddṛḍhamūlapratiṣṭhitā || 2865 ||" [25.2864–2865.4] "vijāte"riti | apramāṇasya | asya ca dṛḍhamūlapratiṣṭhitetyanena sambandhaḥ | "anyahetutvā"diti hetunirdeśaḥ | anyo hetuḥ pramāṇalakṣaṇo yasyeti vigrahaḥ | dṛḍhamūlapratiṣṭhite'ti | dṛḍhā — anavasthādidoṣairakampyā mūlapratiṣṭhā yasya sa tathā, tadbhāvastattvam || 2864 || 2865 || [25.2866.1] syādetadyadyapyanapekṣyaprāmāṇyo bādhakaḥ pratyayaḥ, tathāpyabādhyamānatayā pratīta evānyasyāprāmāṇyamādhātuṃ samartho nānyathetyata āha — "bādhakapratyayastāva"dityādi | [25.2866.2] "bādhakapratyayastāvadarthānyatvāvadhāraṇam | so'napekṣapramāṇatvātpūrvajñānamapohate || 2866 ||" [25.2866.3] "apohata" iti | pratikṣipati (a) pramāṇatvena nirasyatītyarthaḥ || 2866 || [25.2867.1] syādetadvādhake'pi pratyaye prathamajñānasyeva bādhakānantaraṃ sambhāvyata eva, tatkathaṃ tatra bādhakāntarāpekṣā nivṛttā, yenāsyā bādhyamānatāniścayo bhavedityata āha — "tatrāpī"tyādi | [25.2867.2] "tatrāpi tvapavādasya syādapekṣā punaḥ kvacit | jātāśaṅkasya pūrveṇa sā'pyalpena nivarttate || 2867 ||" [25.2867.3] "tatrāpi kvaci"diti | arthānyatvāvadhāraṇalakṣaṇe bādhake pratyaye | "jātāśaṅkasye"ti | puṃsaḥ | "pūrveṇe"ti | prathamena jñānena | "sā'pī"ti | apavādāpekṣā | "alpene"ti | yatneneti śeṣaḥ || 2867 || [25.2868–2871.1] kathaṃ nivarttata ityāha — "bādhakāntarami"tyādi | [25.2868–2871.2] "bādhakāntaramutpannaṃ yadyasyānviṣyato'param | tato madhyamabādhena pūrvasyaiva pramāṇatā || 2868 ||" [25.2868–2871.3] "athānurūpayatnena samyaganveṣaṇe kṛte | mūlābhāvānna vijñātaṃ bhavedbādhakabādhakam || 2869 ||" [25.2868–2871.4] "tato nirapavādatvāttenaivādyaṃ balīyasā | bādhyate tena tasyaiva pramāṇatvamapohyate || 2870 ||" [25.2868–2871.5] "evaṃ parīkṣakajñānatritayaṃ nātivarttate | tataścājātabādhena nāśaṅkyaṃ bādhakaṃ punaḥ || 2871 ||" [25.2868–2871.6] yadi nirūpayatastasyāpi bādhakasya bādhakāntaramutpadyate, tadā madhyamasya tṛtīyena bādhitatvātprathamameva pramāṇaṃ bhavet | atha notpadyate mūlasya kāraṇasyābhāvāt | tadā tenaiva dvitīyena balīyasādyaṃ bādhyata iti kṛtvā tasya tena prāmāṇyamapohitaṃ bhavati | "nātivarttata" iti | nātikrāmati | ko'sau ? | pumāniti śeṣaḥ | athatṛtīye'pi jñāne dvitīyajñānavadbādhakāpekṣā kasmānna bhavati yena parīkṣakajñānatrayaṃ nityaṃ yataḥ syādityata āha — "tataśce"tyādi | ajāto'nutpanno bādho yasya pramātuḥ || 2868 || 2869 || 2870 || 2871 || [25.2872.1] kasmānnāśaṅkyamityāha — "utprekṣate hī"tyādi | [25.2872.2] "utprekṣate hi yo mohādajātamapi bādhakam | sa sarvavyavahāreṣu saṃśayātmā kṣayaṃ vrajet || 2872 ||" [25.2872.3] kṣayam — nāśam | tatvabhraṃśāt || 2872 || [25.2873.1] "tathāce"tyādinā pravacanenaitadeva samarthayate | [25.2873.2] "tathāca vāsudevena ninditā saṃśayātmatā | nāyaṃ loko'sti kaunteya na paraḥ saṃśayātmanaḥ || 2873 ||" [25.2873.3] "vāsudevene"ti | viṣṇunā | kunterapatyaṃ kaunteyo'rjunaḥ || 2873 || [25.2874–2875.1] yadyevaṃ prathame'pi jñāne bādhāśaṅkā na prāpnoti, tataśca sarvajñāne'pi prāmāṇyaprasaṅga ityāśaṅkyāha — "yāvāneve"tyādi | [25.2874–2875.2] "yāvānevāpavādo'to yatra sambhāvyate matau | anviṣṭe'nupajāte ca tāvatyeva tadātmani || 2874 ||" [25.2874–2875.3] "kadācitsyādapītyevaṃ na bhūyastatra vastuni | utprekṣamāṇaiḥsthātavyaṃ nātma(pta?)kāmaiḥ pramātṛbhiḥ || 2875 ||" [25.2874–2875.4] yatra — yasyāṃ matau yāvānevāpavādaḥ sambhāvyate, tāvatyevāpavāde'nviṣṭe'nupajāte ca, tadātmani — tatra matau, sa nāstītyeva gamyata ityadhyāhāryam || 2874 || 2875 || [25.2876.1] kutra kiyānapavādaḥ sambhāvyata ityetaddarśayannāha — "deśe"tyādi | [25.2876.2] "deśakālanarāvasthābhedāḥ saṃvyavahārataḥ | siddhā eva hi ye yasmiṃste'pekṣyā bādhakārthinā || 2876 ||" [25.2876.3] deśaśca kālaśca naraścāvasthā ceti tathoktāḥ tāsāṃ bhedā iti samāsaḥ || 2876 || [25.2877–2878.1] ete ca deśādibhedāḥ kasyacideva kecidbādhakā natu sarve sarvasya tena na sarvatra sarveṣāmāśaṅkā kāryetyetaddarśayannāha — "dūradeśe"tyādi | [25.2877–2878.2] "dūradeśavyavasthānādasamyagdarśane bhavet | anyāśaṅkā kvacittatra samīpagatimātrakam || 2877 ||" [25.2877–2878.3] "apavādāvadhiḥ kālanarāvasthāntare na tu | vyapekṣā vidyate tasminmṛgatṛṣṇādibuddhivat || 2878 ||" [25.2877–2878.4] "anyāśaṅke"ti | anyasya jalāderāśaṅkā anyāśaṅkā | "kvaci"diti | marīcikādau | "samīpagatimātraka"miti | apavādāvadhiriti sambandhaḥ | etaduktaṃ bhavati | yatra dūradeśatvameva bhrāntinimittaṃ sambhavati tatra samīpagamanamātramevāpekṣaṇīyaṃ bādhakasya bhāvābhāvaniścayāya, natu kālādau vyapekṣā kāryā | tatra tasyābhrāntinimittatvāt | atrodāharaṇamāha — "mṛgatṛṣṇādibuddhiva"diti | mṛgatṛṣṇādibuddhiḥ — marīcikādau jalādibhrāntiḥ | ādiśabdenālpīyasi mahattvabuddhiḥ, ya(ta?)thā dūre mahati cālpabuddhirityevamādi gṛhītavyam | nahi tatra samīpagatānāṃ kālādyapekṣā sambhavati | evaṃ kālādiṣvapi | yatra yasyaiva bhrāntinimittatvaṃ sambhavati tasyaivāpekṣā kāryā nānyasyetyetadudāharaṇena darśayati || 2877 || 2878 || [25.2879.1] tatra kālaviśeṣamadhikṛtyāha — "evaṃ santamasa" ityādi | [25.2879.2] "evaṃ santamase kāle yo gavāśvādisaṃśayaḥ | bhrāntervā nirṇayastatra prakāśībhavanāvadhiḥ || 2879 ||" [25.2879.3] saṅgataṃ tamo yasminkāle sa tathoktaḥ || 2879 || [25.2879.4] naraviśeṣamadhikṛtyāha — "tathe"tyādi | [25.2880.1] "tathāhi candradigmohavedavarṇasvarādiṣu | puruṣāntarasaṃpraśnādanyathātvāvadhāraṇam || 2880 ||" [25.2880.2] taimirikādīnāṃ dvicandrādijñāneṣu puruṣāntaraparipraśnādevānyathātvaniścayo bhavati, na tatra kālādyapekṣā || 2880 || [25.2881.1] avasthābhedamadhikṛtyāha — "rāgadveṣe"tyādi | [25.2881.2] "rāgadveṣamadonmādakṣuttṛṣṇādikṣatendriyaiḥ | durjñāne jñāyamāne'rthe tadabhāvādviparyayaḥ || 2881 ||" [25.2881.3] "tadabhāvā"diti | rāgādyavasthāyā abhāvāt || 2881 || [25.2882–2885.1] ṛṇādītyādinā lokavyavahāreṇāpi parīkṣakajñāne tṛtīyasyaivāpekṣeti pratipādayati — [25.2882–2885.2] "ṛṇādibyavahāre'pi dvayorvivadamānayoḥ | ekaṃ pratyarthino vākyaṃ dve vākye pūrvavādinaḥ || 2882 ||" [25.2882–2885.3] "anavasthābhayādeva na vākyaṃ likhyate'dhikam | tatastu nirṇayaṃ brūyuḥ svāmisākṣisabhāsadaḥ || 2883 ||" [25.2882–2885.4] "evaṃ jñānatrayasyaiva sarvatra vikriyeṣyate | trisatyatā'pi devānāmata evābhidhīyate || 2884 ||" [25.2882–2885.5] "tena svataḥpramāṇatve nānavasthobhayorapi | pramāṇatvāpramāṇatve yathāyogamataḥ sthite || 2885 ||" [25.2882–2885.6] kiñca — yadi nāma pratyakṣādeḥ parataḥprāmāṇyaṃ siddhyati — na tu śābdasya, tathā'pyasmatpakṣasiddhireva | tathā (hi) sarvo'yamārambhaścodanāyāḥ prāmāṇyapratipādanaphalaḥ,śābdasya ca pramāṇasya svataḥprāmāṇye siddhe siddhameva codanāyāḥ prāmāṇyamiti kimasmākamanyeṣāṃ svataḥprāmāṇyaprasiddhaye prayāseneti manyamānaḥ śābdasya pramāṇasya svataḥprāmāṇyaṃ pratipādayannāha — "nityami"tyādi | [25.2886–2888.1] "nityamāptapraṇītaṃ vā vākyaṃ yaccāvadhāryate | śrotruccārayitṛbhyāṃ tanna manāgapi dūṣyate || 2886 ||" [25.2886–2888.2] "ye vidyāguravastatra sahādhyāyina eva ca | vināśaṃ vārayantaste tādṛśāṃ pālanakṣamāḥ || 2887 ||" [25.2886–2888.3] "ato guṇaniṣiddhairvā doṣairvākyaṃ na dūṣyate | yadvā karturabhāve te na syurdoṣā nirāśrayāḥ || 2888 ||" [25.2886–2888.4] dvividhaṃ hi śābdaṃ jñānaṃ pramāṇam, nityavākyajanitaṃ āptapraṇītavākyahetukaṃ ca | tatraitasmindvividhe'pi kāraṇasyāduṣṭatvaṃ pratipādayati | tathāhi — yattāvannityaṃ vākyaṃ tasya śrotṛvaktṛkṛto na doṣaḥ sambhavati | nityaṃ vidyāgurubhiradhyāpakairadhyetṛbhiśca pālyamānatvāt | yadapyāptoktam, tatra guṇaiḥ kṛpādibhirdoṣāṇāṃ niṣiddhatvāt | prakārāntareṇa nityasya vākyasyāduṣṭatvaṃ pratipādayannāha — "yadve"tyādi | doṣā hi rāgādayaḥ puruṣadharmatvātkartāramevāśritāḥ | te kathamāśraya(sya)karturnivṛttāvapauruṣeyeṣuvākyeṣvavatiṣṭheran | tadā'nāśritatvaprasaṅgāt | eṣa hyāśritadharmo yadāśrayānuvidhāyitvam || 2886 || 2887 || 2888 || [25.2889–2890.1] nanu cāptavākyasya guṇairdoṣāṇāṃ nirākaraṇātprāmāṇyābhyupagame guṇebhyaḥ prāmāṇyamabhyupagataṃ syāt, tataścānavasthādoṣo'trāpi sambhavedityāśaṅkyāha — "tatre"tyādi | [25.2889–2890.2] "tatrāptokterdvayaṃ dṛṣṭaṃ doṣābhāvaguṇātmakam | guṇebhyaśca pramāṇatvaṃ yathā nāsti tathoditam || 2889 ||" [25.2889–2890.3] "guṇavattvādato vakturna doṣāstannirākṛtāḥ | svato vākyaṃ pramāṇaṃ ca doṣābhāvopalakṣitam || 2890 ||" [25.2889–2890.4] doṣābhāvaguṇāvātmā svabhāvo yasya dvayasya tattathoktam | "tathodita"miti | "evaṃ yadi guṇādhīnā pratyakṣādipramāṇate"tyādinā | "tannirākṛtā" iti | guṇanirākṛtāḥ | "doṣābhāvopalakṣita"miti | doṣarahitaguṇānāṃ doṣaniṣedhamātra eva vyāpāro na prāmāṇyādhāna ityabhiprāyaḥ || 2889 || 2890 || [25.2891.1] nanu ca doṣābhāvaniścayātprāmāṇye'bhyupagamyamāne'pyanavasthaiveti paramatamāśaṅkayannāha — "doṣābhāva" ityādi | [25.2891.2] "doṣābhāvo guṇebhyaścedāptavākyeṣu gamyate | anavasthā bhavetsaiva guṇavattvānugāminaḥ || 2891 ||" [25.2891.3] tathāhi — doṣābhāvo guṇaparijñānānniśceyaḥ, guṇaparijñānasya ca punarapi doṣābhāvātprāmāṇyamavaseyam, tatrāpi doṣābhāvo guṇebhyaḥ parijñeyaḥ, punastatrāpyevamityevaṃ saiva sarvavyavasthālopinyanavasthā tadavasthā || 2891 || [25.2891.4] naiṣa doṣa ityādinā pratividhatte | [25.2892–2893.1] "naiṣa doṣo guṇajñānaṃ tadā naiva hyapekṣyate | jñāyamānatayā naiva guṇāstatropakāriṇaḥ || 2892 ||" [25.2892–2893.2] "sattāmātreṇa te sarve doṣavyāvarttanakṣamāḥ | nṛdoṣaviṣayaṃ jñānaṃ teṣu satsu na jāyate || 2893 ||" [25.2892–2893.3] "teṣu satsvi"ti | guṇeṣu || 2892 || 2893 || [25.2894.1] yadi nāma na jāyate tataḥ kimityata āha — "doṣaiśce"ti | [25.2894.2] "doṣaiścājñāyamānatvānna prāmāṇyamapodyate | anapoditasiddhaṃ ca tadihāpi svataḥ sthitam || 2894 ||" [25.2894.3] na prāmāṇyamapodyata iti sambandhaḥ | kasmāt ? | ajñāyamānatvāt — guṇaniṣiddhatvāddoṣāṇāmabhāvādevājñāyamānatvam | "anapoditasiddhaṃ ce"ti | anapoditatvātsiddham, utsargasyāpavādavirahe nisargasiddhatvāt | "ihā"pīti | āptavākye na kevalamapauruṣeya ityapiśabdaḥ || 2894 || [25.2895–2896.1] nanu ca yadi nāma kvacitpauruṣeye vākye doṣā na jñāyante tathāpi sambhāvyanta eva, teṣāṃ tadāśritatvāt | tataśca yathā guṇāḥ sattāmātreṇa doṣavyāvarttanakṣamāstathā doṣā api guṇavyāvarttanasamarthā iti tatkimucyate — doṣaiścājñāyamānatvānna prāmāṇyamapodyata iti, etadāśaṅkyāha — "doṣāḥ santī"tyādi | [25.2895–2896.2] "doṣāḥ santi na santīti pauruṣeye tu śaṅkyate | vede karturabhāvācca doṣāśaṅkaiva nāsti naḥ || 2895 ||" [25.2895–2896.3] "ato yadanapekṣatvādvede prāmāṇyamucyate | tadāptena praṇīte'pi sutarāṃ siddhyati svataḥ || 2896 ||" [25.2895–2896.4] evaṃ manyate | na hyasmābhiravaśyaṃ pauruṣeyavacanasya prāmāṇyaṃ samarthanīyam, kintu sarva evāyamārambho vedasya prāmāṇyasiddhye, tatra yadi nāma pauruṣeyasya vacanasyāprāmāṇyaṃ jātaṃ tathāpi na kācitkṣatirvedasya, doṣāśaṅkāyā abhavādeva prāmāṇyasiddherityanapekṣatvāducyata iti | yathoktaṃ bhāṣye — "tasmātpramāṇamanapekṣatvāt | naivaṃ sati pratyayāntaramapekṣitavyaṃ puruṣāntaraṃ vā svayampratyayo hyasā"viti || 2895 || 2896 || [25.2897.1] apica — kiṃ pramāṇāntaraparicchinne'rthe pravṛttiriṣṭā, āhosvinneti pakṣadvayam, tatra yadi tāvanneṣṭeti dvitīyaḥ pakṣastadā vedasya svata eva prāmāṇyaṃ siddhamiti darśayati — "vedārtha" ityādi | [25.2897.2] "vedārthe'nyapramāṇairyā sarvakālamasaṅgatiḥ | tayaivāsya pramāṇatvamanuvādatvamanyathā || 2897 ||" [25.2897.3] vedārthaḥ — agnihotrātsvargo bhavatītyādiḥ | "anyapramāṇai"riti | vedādanyaiḥ pratyakṣādibhiḥ saṅgatirekaviṣayatayā sambandhaḥ, tatpratiṣedho'saṅgatiḥ | "tayaive"ti | asaṅgatyā"asye"ti | vedasya | atha pravṛttiriṣṭeti pakṣastadā gṛhītagrāhitvāduttarakālabhāvino jñānasya na prāmāṇyaṃ prāpnotīti darśayannāha — "anuvādatvamanyathe"ti | anyathā — yadyanyairapi pramāṇairavagate'rthe pramāṇasya pravṛttiriṣyate tadā tasyānyaprakāśitārthaprakāśakatvādanuvādatvamiti smṛtyādivadaprāmāṇyaprasaṅgaḥ | tasmādyatpramāṇaṃ na tatpramāṇāntarasaṅgatimapekṣata iti sarvasyaiva pramāṇasya svataḥpramāṇyaṃ prasiddhamiti bhāvaḥ || 2897 || [25.2898.1] etadeva darśayati — "anyasyāpī"tyādi | [25.2898.2] "anyasyāpi pramāṇatve saṅgatirnaiva kāraṇam | tulyārthānāṃ vikalpena hyekasyaiva pramāṇatā || 2898 ||" [25.2898.3] vedādanyasyāpi pratyakṣādeḥ | "tulyārthānā"miti | ekaviṣayapravṛttānām | "ekasyaive"ti | prathamasya | anyeṣāmanuvādatvāt | naca tebhya uttarakālabhāvibhyaḥ pratyayebhyaḥ prathamasya prāmāṇyaṃ yuktaṃ teṣāṃ gṛhītaviṣayatvena svayamevāpramāṇatvāt || 2898 || [25.2899.1] nanu ca dṛśyata eva santamasādipradeśe prathamajñānagṛhītasyāpyarthasyottarottarataḥpramāṇātparicchedaḥ spaṣṭālokāvasthāyāmityāśaṅkyāha — "yatrāpī"tyādi | [25.2899.2] "yatrāpi syātparicchedaḥ pramāṇairuttaraiḥ punaḥ | nūnaṃ tatrāpi pūrveṇa nārthaḥ so'vadhṛtaḥ sphuṭam || 2899 ||" [25.2899.3] pūrvasya jñānasyānavadhṛtārthatvādaprāmāṇyameveti bhāvaḥ || 2899 || [25.2900.1] apica — yadi pramāṇāntarasaṅgatyā prāmāṇyamevaṃ sati sakṛjjātavinaṣṭārthaviṣayasya jñānasya śrotradhiyaśca prāmāṇyaṃ na prāpnoti tadviṣaye pramāṇāntarāpravṛtteriti darśayati"sakṛ"dityādi | [25.2900.2] "sakṛjjātavinaṣṭe ca bhavennārthe pramāṇatā | śrautrā dhīścāpramāṇaṃ syānnetrādibhirasaṅgatā || 2900 ||" [25.2900.3] "netrādibhirasaṅgate"ti | ekaviṣayatvenāsambandhāt | prayogaḥ — yatpramāṇāntarasaṅgatinirapekṣaṃ tatsvata eva pramāṇam, yathā śrotrajñānaṃ sakṛjjātaṃ vinaṣṭaviṣayaṃ ca vijñānam, pramāṇāntarasaṅgatinirapekṣaṃ ca vedārthaviṣayaṃ jñānamiti svabhāvahetuḥ 2900 [25.2900.4] "śrotre"tyādinā dṛṣṭāntasya sādhanavikalatāmāśaṅkate | [25.2901–2902.1] "śrotrajñānāntareṇāsyāḥ sambandhāccetpramāṇatā | siddhā vede'pi tajjanyavijñānāntarasaṅgateḥ || 2901 ||" [25.2901–2902.2] "sādhanāntarajanyā tu buddhirnāsti dvayorapi | hetvantarakṛtajñānasaṃvādo'to na vāñchyate || 2902 ||" [25.2901–2902.3] tathā hyekasminnapi śabde bahubhiḥ śrūyamāṇe śrotrajñānāntarapravṛtterasyāḥ śrotradhiyaḥpramāṇāntarasaṅgatyapekṣayā samyaktvamavasīyate | "siddhā vede'pī"tyādinā pratividhatte — "tajjanyavijñānāntarasaṅgate"riti | vedajanyavijñānāntarasambandhāt | "dvayorapī"ti | śrotrabuddhivedārthabuddhyoḥ | etaduktaṃ bhavati — pramāṇāntarasaṅgatinirapekṣatvādityatra sādhanāntarajanyaṃ pramāṇāntaraṃ vivakṣitam, natvekasādhanasādhyam, tena hetoḥ saviśeṣaṇatvānna sādhanavikalatā dṛṣṭāntasyeti bhāvaḥ | "hetvantarakṛtajñānasaṃvāda" iti | hetvantareṇa kṛtaṃ ca tat jñānaṃ ceti tathoktam — tasya saṃvāda iti vigrahaḥ || 2901 || 2902 || [25.2903.1] athaikasādhanasādhyapramāṇāntarapravṛttimātreṇāpi parataḥ prāmāṇyamiṣṭam, tadā siddhasādhyateti manyamāna āha — "yathe"tyādi | [25.2903.2] "yathā tvekendriyādhīnavijñānāntarasaṅgatiḥ | pratyakṣe kāraṇaṃ klṛptā tathā vede'pi kathyatām || 2903 ||" [25.2903.3] "kāraṇaṃ klṛpte"ti | śrotrajñānāntareṇāsyāḥ sambandhāccetpramāṇateti vacanāt || 2903 || [25.2904–2905.1] kathaṃ vede kathanīyamityata āha — "ekenaiva hī"tyādi | [25.2904–2905.2] "ekenaiva hi vākyena deśakālana( lānta?)rādiṣu | labhyamāne'rthasaṃvāde na mṛgyaṃ kāraṇāntaram || 2904 ||" [25.2904–2905.3] "tasmāddṛḍhaṃ yadutpannaṃ vijñānaṃ na visaṃvadet | deśāntarādivijñānaiḥ pramāṇaṃ tadasaṃśayam || 2905 ||" [25.2904–2905.4] "dṛḍha"miti | saṃśayaviparyāsarahitatvāt | "deśāntarādivijñānai"riti | ādiśabdena narāntarādivijñānaparigrahaḥ || 2904 || 2905 || [25.2906.1] nacāsiddhatā'sya hetoriti darśayannāha — "sādhye"tyādi | [25.2906.2] "sādhyā na cānumānena śabdādīnāṃ pramāṇatā | pratyakṣasyāpi sā mābhūttatsādhyaivāviśeṣataḥ || 2906 ||" [25.2906.3] na tāvatpratyakṣeṇa sādhyā vedārthasyātīndriyatvāditi bhāvaḥ | nāpyanumānenātiprasaṅgāt | "śabdānā"miti | vaidikānāmiti śeṣaḥ | prakaraṇādvā viśeṣagatiḥ 2906 [25.2906.4] syādetadiṣyata eva pratyakṣasyāpyanumānasādhyā pramāṇatetyāha — "pramāṇānā"mityādi | [25.2907–2908.1] "pramāṇānāṃ pramāṇatvaṃ yena cānyena sādhyate | tasyāpyanyena sādhyatvādanavasthā prasajyate || 2907 ||" [25.2907–2908.2] "anyenāsādhitā cetsyātsādhakasya pramāṇatā | sādhyānāmapi sā siddhā tadvadeva bhavettataḥ || 2908 ||" [25.2907–2908.3] pratyakṣavattasyāpyanumānasyāpareṇānumānena pramāṇatāyāṃ sādhyāyāmanavasthā syāt | athānumānākhyasya sādhanasya prāmāṇyaṃ nānyena sādhyate tadā sādhyasyāpi pratyakṣādeḥsā sādhyā sābhūdaviśeṣāt || 2907 || 2908 || [25.2909.1] "nanvi"tyādinā bauddho hetvasiddhimeva samarthayate | [25.2909.2] "nanu pramāṇamityevaṃ pratyakṣādi na gṛhyate | nacetthamagṛhītena vyavahāro'vakalpate || 2909 ||" [25.2909.3] yadi pramāṇānāṃ pramāṇāntarāpekṣā na syāttadā pramāṇamityeṣu pratyakṣādiṣu niścayo na syāt | tataśca sarvavyavahārocchedaprasaṅgaḥ || 2909 || [25.2910.1] "pramāṇaṃ grahaṇādi"tyādinā pratividhatte | [25.2910.2] "pramāṇaṃ grahaṇātpūrvaṃ svarūpeṇa pratiṣṭhitam | nirapekṣaṃ ca tatsvārthe pramite mīyate paraiḥ || 2910 ||" [25.2910.3] etaduktaṃ bhavati — yadyapi pramāṇaṃ svarūpaniścayaṃ prati pramāṇāntaramapekṣate tathāpi na vyavahārocchedaḥ, arthaparicchedaṃ prati pramāṇāntaranirapekṣatvāt, arthaścetparicchinnastadā tāvataiva sarvavyavahāraparisamāptiriti kiṃ svarūpaṃ prati niścayāniścayanirūpaṇayā, arthaniścayārthatvādasyā iti saṅkṣepārthaḥ | avayavārthastūcyate — "grahaṇā" "tpūrva"miti | pramāṇametadityato niścayātpūrvamityarthaḥ | "svarūpeṇe"ti | arthaparicchedātmanā | "nirapekṣa"miti | svārthaparicchedaṃ prati pramāṇāntaraṃ nāpekṣata ityarthaḥ | tatsvārthe pramite — niścite tūttarakālamanumānādibhiḥ pramāṇaiḥ pramīyate | yathoktam — nahyajñāte'rthe kaścidbuddhimupalabhate | jñāte tvanumānādavagacchatīti || 2910 || [25.2911–2912.1] syādetat — aviditāyāṃ buddhau svārthapariccheda eva na yuktaḥ, yathoktamapratyakṣopalambhasya nārthadṛṣṭiḥ prasiddhyatītyāśaṅkyāha — "yathāce"tyādi | [25.2911–2912.2] "yathācāviditaireva cakṣurādibhirindriyaiḥ | gṛhyante viṣayāḥ sarve pramāṇairapi ne tathā || 2911 ||" [25.2911–2912.3] "tenātra jñāyamānatvaṃ prāmāṇye nopayujyate | viṣayānubhavo'pyasmādajñātādeva labhyate || 2912 ||" [25.2911–2912.4] sugamam || 2911 || 2912 || [25.2913.1] yadyevaṃ(a)pramāṇamapyanayā nītyā svata eva prasajyata ityāśaṅkyāha — "apramāṇa"mityādi | [25.2913.2] "apramāṇaṃ punaḥ svārthe pramāṇamiva hi sthitam | mithyātvaṃ tasya gṛhyeta na pramāṇāntarādṛte || 2913 ||" [25.2913.3] apramāṇaṃ hi pramāṇavadābhātīti na tatsattāmātreṇa svārthaṃ paricchinatti, tasmānmithyātvaṃ — mithyārthapariccheditvamasya pramāṇāntaraṃ vinā grahītuṃ na śakyata iti paratastadvyavasthāpyate || 2913 || [25.2914–2915.1] nanu ca pramāṇe'pi tulyam — tathāhi tadapi svārthe kvacidapramāṇamivābhātītyata āha — "na hyarthasyetyā"di | [25.2914–2915.2] "na hyarthasyānyathābhāvaḥ pūrveṇāttastathātvavat | tadatrāpyanyathābhāve dhīryadvā duṣṭakāraṇe || 2914 ||" [25.2914–2915.3] "tāvatā caiva mithyātvaṃ gṛhyate nānyahetukam | utpattyavasthamevedaṃ pramāṇamiti mīyate || 2915 ||" [25.2914–2915.4] "pūrveṇe"ti | apramāṇena | "ātta" iti | gṛhītaḥ | "tathātvavadi"ti vaidharmyadṛṣṭāntaḥ | etaduktaṃ bhavati — yathā pramāṇena tathātvamāttaṃ na tathā mithyātva(ma)pramāṇeneti na samānam | tathāhi — utpattyavasthameva pramāṇaṃ pramāṇamiti mīyate, natvapra māṇamapramāṇamiti, tasya nityaṃ pramāṇavadavabhāsanāditi bhāvaḥ | tadityādinā parato'prāmāṇyamupasaṃharati | yadvā duṣṭakāraṇe dhīriti saṃbandhaḥ | tāvatā caiveti | anyathā bhāvadhiyā duṣṭakāraṇadhiyā ca | syādetat | yadyetayordhiyoḥ samyaktvaṃ gṛhītaṃ bhavettadā''bhyāṃ mithyātvaṃ gṛhyeta, tayośca samyaktvagrahaṇāya pramāṇāntarāpekṣāyāmanavasthā syādityata āha — "utpattyavastha"mityādi | "ida"miti | arthānyathājñānaṃ duṣṭakāraṇajñānaṃ ca | tena nānavastheti bhāvaḥ || 2914 || 2915 || [25.2916.1] yaduktaṃ bauddhādinā mithyārthaṃ vaidikaṃ vaco vākyatvādagniḥ śīta ityādi puruṣavākyavadityādi sādhanaṃ, tasyānaikāntikateti darśayannāha — "ato yatrāpī"tyādi | [25.2916.2] "ato yatrāpi mithyātvaṃ parebhyaḥ pratipādyate | tatrāpyetaddvayaṃ vācyaṃ natu sādharmyamātrakam || 2916 ||" [25.2916.3] "yatrāpī"ti | codanādau | "etaddvaya"miti | anyathātvajñānaṃ duṣṭakāraṇajñānaṃ ca | "sādharmyamātraka"miti | asatyārthena puṃvākyena vākyatvādinā tulyatvam || 2916 || [25.2917–2919.1] kasmānna vācyamityatropapattimāha — "tatre"tyādi | [25.2917–2919.2] "tatrāpramāṇasādharmyamātraṃ yatkiṃcidāśritāḥ | sarvaṃ pramāṇamithyātvaṃ sādhayantyavipaścitaḥ || 2917 ||" [25.2917–2919.3] "teṣāmātmavadhāyaiva tādṛksādhanakalpanam | utpadyate parasyāpi pratibimbena tādṛśam || 2918 ||" [25.2917–2919.4] "tena ca pratiṣiddhatvādayathābhūtasādhanam | nautsargikapramāṇatvāccodanā bādhituṃ kṣamam || 2919 ||" [25.2917–2919.5] yadyapramāṇasādharmyamātreṇāpramāṇaṃ syāttadā sarvatra pramāṇānāmaprāmāṇyaprasaṅgaḥ, śakyate hi sarvatra vastutvādinā sādharmyaṃ vaktumiti saṅkṣepārthaḥ | kathamātmavadhāya bhavatītyāha — "utpadyata" ityādi | "parasyāpī"ti | mīmāṃsakasya | "pratibimbene"ti | yathā bimbādanantaraṃ pratibimbamutpadyate, tathā bauddhopanyastasādhanāntaraṃ pratisādhanaṃ mīmāṃsakasyodetītyarthaḥ | tathāhi śakyamidamabhidhātum — amṛṣā vaidikaṃ vacaḥ, vacanatvādibhyaḥ, agniruṣṇo bhāsvara ityādipuruṣavacanavaditi | tenaivaṃvidhena pratipramāṇena pratiṣiddhatvāt — vyāhatatvāt, ayathābhūtā codanetyasyārthasya yatsādhanamupanyastaṃ bauddhādinā tanna codanāṃ bādhituṃ kṣamam, kutaḥ ?, autsargikapramāṇatvāt | autsargikaṃ pramāṇaṃ prāmāṇyaṃ yasya tattathoktaṃ tadbhāvastatvam || 2917 || 2918 || 2919 || [25.2917–2919.6] "atrābhidhīyata" ityādinā — ātmalābhe ca bhāvānāmityārabhya yathākramaṃ dūṣaṇaṃ vaktumārabhate — [25.2920.1] "atrābhidhīyate yeṣāṃ jātānāṃ sthitiriṣyate | teṣāmeva tu nanveṣā vyavasthā sanibandhanā || 2920 ||" [25.2920.2] "sanibandhane"ti | vastvadhiṣṭhānā | asato vyāpārāyogāditi bhāvaḥ || 2920 || [25.2921.1] kā punarasau vyavasthetyāha — "ātmalābha" ityādi | [25.2921.2] "ātmalābhe ghaṭādīnāṃ kāraṇāpekṣiteṣyate | labdhātmanāṃ svakāryeṣu pravṛttiḥ svayameva tu || 2921 ||" [25.2921.3] atha jñāne'pi kasmānna yujyata ityāha — "yattvi"tyādi | [25.2922.1] "yattu jñānaṃ tvayā'pīṣṭaṃ janmānantaramasthiram | labdhātmano'sataḥ paścādvyāpārastasya kīdṛśaḥ || 2922 ||" [25.2922.2] "asataḥ kīdṛśo vyāpāra" iti | naiva kaścit, sarvasāmarthyaśūnyatvādasattvasyeti bhāvaḥ | sattve'pi vā nirīhatvātsarvabhāvānāṃ naiva vyāpāraḥ siddhyet | na ca jñānasya kiñcitkāryamasti yatra vyāpriyeta | svārthaparicchedātmakamastīti cet | na | jñānaparyāyatvādasyātmānameva karotīti suvyāhṛtametat | pramāṇametaditi niścayajananaṃ svakāryamiti cenna | kvacidaniścayādviparyayadarśanācca | anenātrāpi pratijñārthe pratyakṣādivirodhaḥ pratipāditaḥ | tathādyupalabdhilakṣaṇaprāptasyānupalambhenānyopalambhātmanā pratyakṣeṇāsato vyāpārābhāvo niścitaḥ | nairūpyācca viyadambhojavadanumānato'pi siddhaḥ | tvayāpīṣṭamityanena svavacanavirodhaṃ codbhāvayati || 2922 || [25.2923–2924.1] tameva vyāpāra ityādinā ślokadvayena darśayati | [25.2923–2924.2] "vyāpāraḥ kāraṇānāṃ hi dṛṣṭo janmātirekataḥ | pramāṇe'pi tathā mābhūditi janma vivakṣyate || 2923 ||" [25.2923–2924.3] "nahi tatkṣaṇamapyāste jāyate vā'pramātmakam | yenārthagrahaṇe paścādvyāpriyetendriyādivat || 2924 ||" [25.2923–2924.4] tathāhi— "satsaṃprayoge puruṣasyendriyāṇāṃ buddhijanma tatpratyakṣa" mityatra sūtrejanmagrahaṇasya sāphalyaṃ pratipādayituṃ vyāpāra ityādyuktaṃ kumārilena | jñā(jā?)yamānāyā eva buddheḥ prāmāṇyaṃ yathā syāditi pratipādanārthaṃ janmagrahaṇaṃ kṛtamiti | kiṃ kāraṇamityāha — "nahī"tyādi | "ta"diti | jñānam || 2923 || 2924 || [25.2923–2924.5] "athāpī"tyādinā parasyottaramāśaṅkate | [25.2925.1] "athāpyakṣaṇikaṃ jñānaṃ nityaṃ cā'bhyupagamyate | abhyupetavirodho'yamevaṃ yuktyāvabādhanam || 2925 ||" [25.2925.2] tathācānyatra kumārilena nityatvamekatvaṃ ca buddhīnāṃ varṇitam | yathoktam — "buddhīnāmapi caitanyasvābhāvyātpuruṣasya naḥ nityatvamekatā ceṣṭā bhedastu viṣayāśraya" iti | atrāpi pakṣe pratijñāyā abhyupetavirodho'numānavirodho'pi | tathā (hi) kṣaṇikatvaṃ buddhīnāmabhyupagatam | yathoktaṃ bhāṣye— "kṣaṇikā hi sā na buddhyantarakālamavasthāsyata" iti | tathā— "na hi tatkṣaṇamapyāste" ityādivacanātpravacanavirodho'pi || 2925 || [25.2926.1] yuktibādhāṃ darśayati — "sādhite"tyādi | [25.2926.2] "sādhitakṣaṇabhaṅgaṃ hi sarvaṃ vastu savistaram | nityaṃ ca janyate neti kāraṇāpekṣitā'sya kā || 2926 ||" [25.2926.3] nityatvābhyupagame kāraṇāpekṣitā na yukteti darśayati — "nityaṃ cetyā"dinā | janyasya hi kāraṇāntarāpekṣitā tata ātmabhāvalipsayā, yattu nityatvādanutpādyaṃ tasya kā'pekṣā || 2926 || [25.2927.1] "ata"ścetyādinā prayogaracanayā'numānabādhāmeva darśayati | [25.2927.2] "ataśca śakyate vaktuṃ svata eva na varttate | paścātpramā svakāryeṣu nairūpyādgaganābjavat || 2927 ||" [25.2927.3] "astu ve"tyādinā'bhyupagamyākṣaṇikatvaṃ pratyakṣādibādhāṃ darśayati | [25.2928.1] "astuvā'kṣaṇikaṃ jñānaṃ svata eva pravarttate | svaprāmāṇyaviniścityai cettatkiṃ saṃśayādayaḥ || 2928 ||" [25.2928.2] yadi svata eva pramāṇaniścayaṃ janayati tadā pramāṇe saṃśayādayo na prāpnuvanti | ādiśabdena viparyāsastatpūrvako virodho viparītā pravṛttiḥ parasparaparāhatalakṣaṇapraṇayanaṃ visaṃvādaśca gṛhyate | tataśca saṃśayādeḥ pramāṇānantaraṃ niścayaviparītākārasya saṃvedanāt pratyakṣata eva niścayābhāvaḥ siddho ghaṭābhāva iva tadviviktapradeśopalambhāt | tataśca tatsadbhāvapratijñāyāḥ pratyakṣavirodhaḥ || 2928 || [25.2929.1] "prāmāṇye"tyādinā pratyakṣe virodhameva samarthayate | [25.2929.2] "prāmāṇyaniścayo yasmāttatra tanmātrabhāvikaḥ | tasmin jāte ca sandehaviparyāsāvanāspadau || 2929 ||" [25.2929.3] "tasmi"nniti | prāmāṇyaniścaye || 2929 || [25.2930.1] kasmādanāspadāvityāha — "niścaye"tyādi | [25.2930.2] "niścayāropamanasorbādhyabādhakabhāvataḥ | samāropaviveke hi niścayo varttate'khilaḥ || 2930 ||" [25.2930.3] etadeva kuta ityāha — "samārope"tyādi | niścayo hi samāropaviparītākāratvāttadviṣayamanirākṛtya nātmasthitimāsādayati, uṣṇasparśa iva śītamiti kutastena viṣayīkṛte viṣaye samāveśo viparyāsasya || 2930 || [25.2931.1] "tataśce"tyādinā svavacanavirodhamapi darśayati | [25.2931.2] "tataśca codanājanyamatiprāmāṇyasiddhaye | doṣavarjitahetūtthabhāvādyuktirapārthikā || 2931 ||" [25.2931.3] hetūtthabhāvo — hetūtthatvam | ādiśabdenānāptāpraṇītoktijanyatvādbādhavarjanādityādi gṛhyate | tathāhi— "codanājanitā buddhiḥ pramāṇaṃ doṣavarjitaiḥ | kāraṇairjanyamānatvālliṅgāptoktyakṣabuddhivat | tathā'nāptāpraṇītoktijanyatvādbādhavarjanāt" iti codanājanitāyā buddheḥ prāmāṇyasiddhaye sādhanaṃ bruvatā parataḥ sādhanātprāmāṇyaniścaya ukto bhavati | svataḥ sarvapramāṇānāṃ prāmāṇyamiti ca vadatā tanniṣedhaśceti parasparavacanavyāghātaḥ || 2931 || [25.2932–2934.1] "siddha" ityādinā parasyottaramāśaṅkate | [25.2932–2934.2] "siddhe svataḥpramāṇatve sā'pavādanivāriṇī | yadīṣyate tadapyevaṃ nā''śaṅkāyā asambhavāt || 2932 ||" [25.2932–2934.3] "tāvadeva hi sā''śaṅkā yāvannodeti niścayaḥ | niścaye tūdgate tasminnaprāmāṇye kutonviyam || 2933 ||" [25.2932–2934.4] "yena tadvinivṛttyarthaṃ yatnaḥ sārthakatāṃ vrajet | sthāṇau niścitatādātmyo nānyathātvaṃ hi(śaṅkate) || 2934 ||" [25.2932–2934.5] athāpi syānnāsmābhiścodanājanitāyāḥ dhiyaḥ prāmāṇyasiddhaye sādhanamabhidhīyate | kiṃ tarhi ? | yattatra pareṇāprāmāṇyamāsaktaṃ tanniṣedhāyetyetadapi na yuktam | kuta āśaṅkāyā asambhavāt | uktaṃ hi — "niścayāropamanasorbādhyabādhakabhāvataḥ" iti tatkuto niścaye samutpanne satīyamaprāmāṇyāśaṅkā | yena tannivṛttaye bhavataḥsādhanaprayogaprayāsaḥ saphalo bhavet | atra dṛṣṭāntamāha — "sthāṇā"vityādi | niścitaṃ tādātmyaṃ sthāṇutvaṃ yena pratipannā sa tathoktaḥ | "anyathātva"miti | vṛkṣatvapuruṣatvādi || 2932 || 2933 || 2934 || [25.2935.1] yadyevaṃ kathamaprāmāṇyāśaṅkā vinā sādhanaprayogaṃ nirvarttayituṃ śakyata ityāha — "yadrūpe"tyādi | [25.2935.2] "yadrūpaniścayo yasmājjāyate yatra vastuni | tadviparyayaśaṅkāyāstata eva nivarttanam || 2935 ||" [25.2935.3] yasminrūpe niścayo yadrūpaniścayaḥ | "tadviparyayaśaṅkāyā" iti | tadrūpaviparītesvabhāve śaṅkāyā ityarthaḥ | "tata" eveti | tadrūpaniścayāt || 2935 || [25.2936.1] atraiva dṛṣṭāntamāha — "yathā dhūmādī"tyādi | [25.2936.2] "yathā dhūmādiliṅgebhyaḥ pāvakādyastitāgatau | tannāstitvavyabacchedastata evopapadyate || 2936 ||" [25.2936.3] "tannāstitvavyavaccheda" iti | pāvakādināstitvavyavacchedaḥ || 2936 || [25.2937.1] apramāṇetyādinopasaṃharati | [25.2937.2] "aprāmāṇyavyavacchedaḥ svata evaivamiṣyatām | ato na sādhanaṃ yuktamaprāmāṇyanivṛttaye || 2937 ||" [25.2937.3] atraivopacayahetumāha — "apramāṇadvaye"tyādi | [25.2938.1] "apramāṇadvayāśaṅkā yadi vartteta tatra tu | prāmāṇyaniścayo na syādbhrāntyā tadviṣayīkṛteḥ || 2938 ||" [25.2938.2] apramāṇadvayaṃ saṃśayaviparyāsātmakam || 2938 || [25.2939.1] "ya" ityādinā viruddhavyāptopalabdhiprasaṅgamādarśayansvavacanavirodhameva samarthayate | [25.2939.2] "yaḥ sandehaviparyāsapratyayairviṣayīkṛtaḥ | sthāṇuvannahi tatrāsti tadā tadrūpaniścayaḥ || 2939 ||" [25.2939.3] niścayaviruddhābhyāṃ saṃśayaviparyāsābhyāṃ tadviṣayīkṛtasya vastuno vyāptatvānna tatra niścayāvakāśaḥ || 2939 || [25.2939.4] "balibhugi"tyādinā — anumānavirodhaṃ darśayati svapakṣasiddhiṃ ca | [25.2940.1] "balibhugdhūmahetūtthadoṣādipratyayairyathā | sthāṇutejo'pramāṇādi parebhyo vyavasīyate || 2940 ||" [25.2940.2] prayogaḥ — ye sandehaviparyāsaviṣayīkṛtātmānaste parato'vasātavyātmatattvāḥ, yathā sthāṇvādayaḥ, sandehaviparyāsaviṣayīkṛtātmakaṃ ca keṣāṃcitprāmāṇyamiti svabhāvahetuḥ | balibhuk ca dhūmaśca hetūtthadoṣādayaśceti tathoktāḥ | teṣu pratyayā iti samāsaḥ | ebhiśca yathākramaṃ sthāṇvādīnāṃ sambandhaḥ | etena ca hetorvyāptirdarśitā || 2940 || [25.2941.1] sāmprataṃ pakṣadharmopadeśenāsiddhiṃ pariharannāha — "yatsandehe"tyādi | [25.2941.2] "yatsandehaviparyāsaviṣayatvaṃ gataṃ tathā | parato niścayastasya pramāṇatvasya gamyatām || 2941 ||" [25.2941.3] "ya"diti | yasmāt | "gata"miti | niścitam | kasya, pramāṇasyeti śeṣaḥ | tathāhicodanājanitāyā buddheḥ pratipāditaṃ sandehaviparyāsaviṣayatvam | "tathe"ti | yathā sthāṇvādeḥ parato niścayaḥ | tasyetyādinā pramāṇaphalopadarśanam || 2941 || [25.2942–2943.1] yaduktaṃ siddhe svataḥpramāṇatve sā'pavādanivāraṇīti tanna yuktamāśaṅkāyā asambhavāditi pratipāditam, idānīṃ bhavatu nāmāprāmāṇyāśaṅkānivṛttaye sādhanaprayogaḥ, tathāpi bhavanmatena so'pi na yukta iti darśayannāha — "ayaṃ ce"tyādi | [25.2942–2943.2] "ayaṃ ca bhavatāṃ pakṣo yatra vākye nañaḥ śrutiḥ | tatraivānyavyavacchedaḥ svātmaivānyatra gamyate || 2942 ||" [25.2942–2943.3] "codanājanitābuddhiḥ pramāṇamiti neha ca | prayogo'sti nañastena nāprāmāṇyanivarttanam || 2943 ||" [25.2942–2943.4] bhavatāṃ vidhiśabdārthavādināmayaṃ pakṣaḥ — yatraiva vākye nañaḥ prayogastatraivānyavyavacchedaḥ pratīyate, anyatra tu vidhireveti | na cātra codanājanitetyādau sādhanavākye nañaḥ prayogo'sti | tatkathamanenāprāmāṇyavyavacchedaḥ pratipādyatām || 2942 || || 2943 || [25.2944.1] yaduktam — tatkathaṃ saṃśayādaya iti, tatrādiśabdopāttamarthaṃ darśayati — "kiñce"tyādi | [25.2944.2] "kiṃca sarvapramāṇānāṃ prāmāṇyaṃ niścitaṃ yadi | svata eva tadā kasmānmatabhedaḥ pravādinām || 2944 ||" [25.2944.3] yadi sarvapramāṇānāṃ svata eva prāmāṇyaṃ bhavettadā vādināṃ prāmāṇyaviṣaye matabhedo na syāt || 2944 || [25.2945.1] sa eva kathaṃ siddha ityāha — "yenaikai"rityādi | [25.2945.2] "yenaikaiḥ svata eveti pro(prā ?)cyairniyama ucyate | kiñcitsvato'nyataḥ kiñcitparaiścāniyamo mataḥ || 2945 ||" [25.2945.3] "ekai"riti | mīmāṃsakaiḥ | "parai"riti | bauddhaiḥ | taiḥ kiñcitsvataḥpramāṇamiṣṭam,yathā — svasaṃvedanapratyakṣaṃ yogijñānam, arthakriyājñānam, anumānamabhyāsavacca pratyakṣam, taddhi svata eva niścīyate | abhyāsabalenāpahastitabhrāntikāraṇatvāt | kiñcidanyataḥ, yathā — vivādāspadībhūtaṃ codanājanitaṃ jñānam, pratyakṣaṃ cānapagatabhrāntinimittam | abhyāsārthakriyājñānayoranavāptatvāt | yadyevam — anumānādau bhavanmatena vivādo na prāpnoti tasya svata eva pramāṇatvāt | tathāhi — kecitrirūpaliṅgahetukamanumānamicchanti, keciddvirūpaliṅgajaṃ, kecidekarūpaliṅgasamudbhavam | lakṣaṇapraṇayanaṃ cānarthakam | tathā lokāyataṃ prati tatprāmāṇyapratipādanaṃ na karttavyam, svata eva prāmāṇyaniścayāditi samānam | naiṣa doṣaḥ | yato'numānasya tādātmyatadutpattipratibaddhaliṅganiścayādutpatterantareṇāpyarthakriyāsaṃvādaṃ pāramparyeṇa tathāvidhavastupratibaddhajanmatayā tadarthāvyabhicāritvaṃ niścitamiti svataḥprāmāṇyamucyate | tadutpattihetuliṅgasvarūpāparijñānādvādino'trānutpanna evānumāne parasparaṃ vipravadante, natūtpanne, tatsvarūpādiniścayāt | ataevācāryāstadutpattihetuliṅgasvarūpavyutpādanameva kurvanti lakṣaṇe | kathaṃ hi nāma viparītaliṅgasvarūpāvadhāraṇādanumānotpattirbhaviṣyatīti | yadapi lokāyataṃ pratyanumānasya prāmāṇyapratipādanaṃ na karttavyamiti codyate, tadapyayuktam | nahyasmābhiranumānasya prāmāṇyaṃ sādhyate | kiṃ tarhi ? | vyavahāraḥ | tathāhi — mithyā'rthaśāstraśravaṇādvyāmūḍho lokāyataḥ siddhe'pyanumānasya prāmāṇye sāṅkhyavanna tadvyavahāraṃ pravarttayati, tasya viṣayopadarśanena viṣayī vyavahāraḥ sādhyate — yadyata utpannaṃ tattatprāpaṇaśaktiyuktaṃ, yathā pratyakṣaṃ svārthasya, anumeyādutpannaṃ cedaṃ tatpratibaddhaliṅgadarśanadvārāyātaṃ liṅgijñānamityevaṃ saṅketaviṣayakathanena samayepravarttanāt | tathāhi pratyakṣe'rthāvyabhicāranibandhana evānena prāmāṇyavyavahāraḥ kṛtaḥ | avyabhicāraścāsya ko'nyastadutpatteḥ | yathoktam— "arthasyāsambhave'bhāvāt pratyakṣe 'pi pramāṇatā | pratibaddhasvabhāvasya taddhetutve samaṃ dvaya"miti | tasmādyathā sāṅkhyastṛṇāgre karisattābhāvaṃ vyavasyannapi śāstraśravaṇavyāmohādabhāvavyavahāramapravarttayanpravarttate | tathā'yamapi lokāyataḥ | naca codanājanitāyā buddheḥ prāmāṇyaṃ siddham,yenātrāpyanumānavatprāmāṇyavyavahāraḥ sādhyata iti syāt, tatra pratibandhāsiddheḥ prāmāṇyasyaiva sādhyatvāditi na samānam || 2945 || [25.2946.1] syādetat — bhavatu nāma matabhedaḥ, sa kasmātsvataḥprāmāṇye sati na yujyata ityāha — "vivādo bhrāntita" ityādi | [25.2946.2] "vivādo bhrāntito yasmātsā ca niścayabādhitā | niścinvantastatastattvaṃ vivaderanna vādinaḥ || 2946 ||" [25.2946.3] anena vivādasya niścayaviruddhabhrāntikāryasyopalambhānniścayābhāvasiddhimādarśayannanumānaviruddhatvaṃ svataḥprāmāṇyapratijñāyā darśayati || 2946 || [25.2947–2948.1] aparamapi niścayaviruddhakāryopalambhamādarśayati — "svata" ityādi | [25.2947–2948.2] "svataḥ sarvapramāṇānāṃ prāmāṇyasya viniścaye | na visaṃvādabhākkaścidbhavenniścayavṛttitaḥ || 2947 ||" [25.2947–2948.3] "apramāṇe pramāṇatvabuddhyā vṛtto hi vañcyate | svataḥprāmāṇyabodhāttu viparīto na kaścana || 2948 ||" [25.2947–2948.4] visaṃvādo hi niścayaviruddhāyā bhrānteḥ kāryatvena pratītaḥ, sa ca svataḥprāmāṇyābhyupagame sati na prāpnoti | niścayena tatkāraṇasya bhrānterapanītatvāt | "viparīta" iti | visaṃvādabhāk || 2947 || 2948 || [25.2949–2950.1] "nanvi"tyādinā paraḥ pratyavatiṣṭhate | [25.2949–2950.2] "nanvapramāṇato vṛtto vidaṃ vā kaṃ(visaṃvādaṃ ?)samaśnute | niścayaḥ paratastasya bādhakātpratyayānmataḥ || 2949 ||" [25.2949–2950.3] "pramāṇataḥ pravṛttastu na visaṃvādamaśnute | asyaiva ceṣyate'smābhiḥ svataḥprāmāṇyaniścayaḥ || 2950 ||" [25.2949–2950.4] visaṃvādo hyapramāṇātpravṛttasya bhavati | tasya cāpramāṇasya parato niścayo'bhyupagata eva | yatpunaḥ pramāṇaṃ na tataḥ pravṛttasya visaṃvādo'sti | tasyaiva ca svataḥprāmāṇyamiṣṭhamiti kathaṃ svataḥprāmāṇyapratijñāyā anumānabādhā || 2949 || 2950 || [25.2949–2950.5] "nābhiprāye"tyādinā pratividhatte | [25.2951–2954.1] "nābhiprāyāparijñānādidaṃ hyatra vivakṣitam | svataḥ sarvapramāṇānāṃ prāmāṇyasya viniścaye || 2951 ||" [25.2951–2954.2] "niyate(to ?)yatha(tra ?) naivāsti svataḥprāmāṇyaniścayaḥ | pariśeṣabalāttasminnaprāmāṇyaṃ pratīyate || 2952 ||" [25.2951–2954.3] "arthānyathātvahetūtthadoṣajñānānapekṣayā | janmānantaramevātastadaprāmāṇyaniścayāt || 2953 ||" [25.2951–2954.4] "apramāṇe pramāṇatvaviparyāso na saṅgataḥ | ato'saṃvādino naiva kaścidvartteta tadgateḥ || 2954 ||" [25.2951–2954.5] idamatra vivakṣitam — yadi bhavatā sarvapramāṇānāṃ svataḥprāmāṇyamabhyupagamyate tadā prāmāṇyaniścayotpādena pramāṇaṃ vyāptamityabhyupagataṃ syāt | tataśca yatraiva pramāṇavyāpakaḥ prāmāṇyaniścayo nodeti tatra sāmarthyātprā(daprā ?)māṇyamavatiṣṭhate | pramāṇāpramāṇayoḥ parasparavyavacchedarūpatvāt | tataścāprāmāṇyamapi svata eva sāmarthyādāpatitam, visaṃvādakāraṇadoṣaparijñānāda(na?)pekṣaṇāt, prāmāṇyaniścayānutpatterevāprāmāṇyasya niścitatvāt | tataśca yaduktam— "niścayaḥ paratastasya bādhakātpratyayānmataḥ" iti tannopapadyate | evaṃ ca sati janmottarameva prāmāṇyaniścayotpādānutpādābhyāṃ prāmāṇyetarayorniścitatvādapramāṇātpariniścitā naiva kasyacitprekṣāvataḥ pravṛttireva sambhavatīti kuto visaṃvādasambhava iti | "tadgate"riti | visaṃvāditvagaterniścayādityarthaḥ | ete ca pratijñādoṣodbhāvanamukhena hetoravyāptiprakāśanāddhetudoṣā eva draṣṭavyāḥ, na tu pratijñādoṣāḥ | anyathā hi pratijñāyā asādhanāṅgatvāt taddoṣodbhāvanaṃ prativādino nigrahasthānaṃ syāt || 2951 || 2952 || 2953 || 2954 || [25.2955.1] ghaṭādivaditi dṛṣṭāntasyāsiddhiṃ pratipādayannāha — "janmātirikte"tyādi | [25.2955.2] "janmātiriktakālaśca kriyākālo na vidyate | kṣaṇikatvādghaṭādīnāmityasiddhaṃ nidarśanam || 2955 ||" [25.2955.3] nanu ca janmottarakālaṃ ghaṭādayo dṛśyante eva kulālādyanapekṣā madhūdakādyarthakriyākāriṇaḥ, tatkathaṃ teṣāṃ janmātiriktaḥ kālo na vidyata ityāha — "teṣā"mityādi | [25.2956.1] "teṣāmuttarakālaṃ hi kulālādyanapekṣiṇām | svopādānādyapekṣatvātsvato nāsti pravarttanam || 2956 ||" [25.2956.2] svopādānam — pūrvaḥ pūrvaḥ sajātīyaḥ kṣaṇaḥ | ādiśabdena taddhārakapuruṣādiparigrahaḥ | etaduktaṃ bhavati — uttarakālamanya eva ghaṭādikṣaṇāḥ svopādānādyapekṣā varttamānā dṛśyante na tu kasyacijjanmottarakālamavasthitiḥ siddhā kṣaṇikatvātsarvabhāvānāmiti || 2956 || [25.2957.1] yathaiva prathamaṃ jñānamityādāvāha — "nace"tyādinā | [25.2957.2] "nacānavasthitiprāptiranyato mānasaṃśritau | tasmādarthakriyājñāne svataḥprāmāṇyaniścayaḥ || 2957 ||" [25.2957.3] paraḥ pratyavatiṣṭhate — ("nanvi"tyādinā) | [25.2958.1] "nanu ko'tiśayastasya prāktanādasti yena tat | parataḥ pūrvavijñānamiva nābhyupagamyate || 2958 ||" [25.2958.2] "ucyata" ityādinā pratividhatte | [25.2959–2962.1] "ucyate vastusaṃvādaḥ prāmāṇyamabhidhīyate | tasya cārthakriyābhyāsajñānādanyanna lakṣaṇam || 2959 ||" [25.2959–2962.2] "arthakriyāvabhāsaṃ ca jñānaṃ saṃvedyate sphuṭam | niścīyate ca tanmātrabhāvyāmarśanacetasā || 2960 ||" [25.2959–2962.3] "atastasya svataḥ samyakprāmāṇyasya viniścayāt | nottarārthakriyāprāptipratyayaḥ samapekṣyate || 2961 ||" [25.2959–2962.4] "jñānapramāṇabhāve ca tasmin kāryāvabhāsini | pratyaye prathame'pyasmāddhetoḥ prāmāṇyaniścayaḥ || 2962 ||" [25.2959–2962.5] ayamatra saṅkṣepārthaḥ — pramāṇaṃ hi nāmāvisaṃvādi jñānamucyate | pramāṇamavisaṃvādi jñānamiti vacanāt | na(sa ?)cāvisaṃvādo'rthakriyālakṣaṇa eva, tadarthatvātpramāṇacintāyāḥ | yato'rthakriyārthī pramāṇamapramāṇaṃ vā'nveṣate prekṣāvānna vyasanitayā | sā cārthakriyā dāhapākādinirbhāsajñānodayalakṣaṇā, tadutpādādevārthakriyārthinaḥ pravṛttasyākāṅkṣānivṛtteḥ | taccārthakriyājñānamātmasaṃvedanapratyakṣatayā svayamevāvirbhavati,spaṣṭānubhavatvāccānantaraṃ yathānubhavaṃ parāmarśajñānotpattyā niścitamiti svata eva siddham | naca tatsādhyaṃ phalāntaramākāṅkṣitaṃ puruṣeṇa, yenāparamarthakriyānirbhāsi pratyayāntarodayamanusarato'navasthā syāt | tathāhi loke saddhi(vṛddhi ?)cchedādikaṃ phalamabhivāñchitam, taccāhlāda paritāpādirūpajñānāvirbhāvādevābhinirvṛttamityetāvataivāhitasantoṣā nivarttante janā iti svata eva tasya siddhirucyate | yatpunaḥ pūrvakaṃ tatkāraṇabhūtaṃ jñānaṃ tasya na (ca?) tatprāpaṇaśaktiḥ prāmāṇyamucyate | sā ca śaktiranabhyāsādaviditakāryairavadhārayituṃ na śakyata ityuttarakāryajñānapravṛttyā niścīyata iti prathamasya parataḥprāmāṇyamucyate || 2959 || 2960 || 2961 || 2962 || [25.2963–2965.1] punarapyanavasthāṃ prakārāntareṇa pariharannāha — "ādya" ityādi | [25.2963–2965.2] "ādye hya vastuviṣaye vastusaṃvādalakṣaṇam | dvitīyaṃ na pravartteta tasya hetorasambhavāt || 2963 ||" [25.2963–2965.3] "aśokastabakādau hi pāvakādhyavasāyinaḥ | na dāhapākanirbhāsi vijñānaṃ jātu jāyate || 2964 ||" [25.2963–2965.4] "jātau vā na vijātīyaṃ jvalanāttatprasajyate | tatkāryayogyatāmātralakṣaṇatvādvibhāvasauḥ || 2965 ||" [25.2963–2965.5] yadi hi — ādyaṃ — prathamaṃ jñānamavastuni pravṛttamabhaviṣyattadā phalajñānamuttarakālabhāvi nodapatsyata, kāraṇābhāvāt, vastupratibaddhatvādarthakriyājñānasya | na hyanagnigrāhiṇo jñānādaśokastabakādāvagnyadhyavasāyena pravṛttasya dāhapākādinirbhāsinaḥ pratyayāḥ prasūyante | prasave vā'gnirevāsau, kutaḥ ?, dāhapākādikāryotpattihetutvamātralakṣaṇatvādvibhāvasoḥ | vahnerityarthaḥ || 2963 || 2964 || 2965 || [25.2966.1] "tasmā"dityādinopasaṃharati | [25.2966.2] "tasmādarthakriyābhāsaṃ jñānaṃ yāvanna jāyate | tāvadādye'pramāśaṅkā jāyate bhrāntihetutaḥ || 2966 ||" [25.2966.3] nanu cārthakriyājñānavadādyamapi jñānaṃ sākṣādagnyādipadārthajanitameva, tatkimiti tatraivāprāmāṇyāśaṅkā, nottaratretyāśaṅkyāha — "anantara"mityādi | [25.2967–2968.1] "anantaraṃ phalādṛṣṭiḥ sādṛśyasyopalambhanam | materapaṭutetyādi bhrāntikāraṇamatra ca || 2967 ||" [25.2967–2968.2] "kāryāvabhāsivijñāne jāte tvetanna vidyate | sākṣādvastunibaddhāyāḥ kriyāyāḥ prativedanāt || 2968 ||" [25.2967–2968.3] ādye hi jñāne bhrāntikāraṇamasti, tathāhi tadanantaraṃ dāhādilakṣaṇasya phalasyā nutpādo bhrāntajñānasādharmyaṃ buddherapāṭavam | ādiśabdenānādaro'nabhyāsa ityādi gṛhyate | phalajñāne tu na kiñcidbhrāntikāraṇaṃ vidyata iti tasya svata eva niścayaḥ || 2967 || 2968 || [25.2969.1] ādye'pi jñāne yatrābhyāsādinā protsāritaṃ bhrāntinimittaṃ tasya svata eva prāmāṇyamiti darśayannāha — "vṛttā"vityādi | [25.2969.2] "vṛttāvabhyāsavatyāṃ tu vailakṣaṇyaṃ pratīyate | atadviṣayato jñānādādye(')prāpte'pi tatphale || 2969 ||" [25.2969.3] abhyāsabalena yathā yogināṃ maṇirūpyādiṣu vā tadvidāṃ dūrīkṛtabhrāntinimittameva sphuṭapratibhāsaṃ prajāyate vijñānamevamanyatrāpyabhyāsabalātsphuṭatarapratibhāsatayā nirastavibhramāśaṅkamupajāyamānamadhya(vya ?)vadhānena sajātīyasādhāraṇādhyavasāyinaṃ na parā( sāyitaṃ parā ?)marśapratyayaṃ janayadvijātīyato'tadviṣayādvyāvṛttamavasīyata iti svata eva tasya prāmāṇyamucyate | yastu manyate — abhyāsavatyāmapi pravṛttautādrūpyalakṣaṇaliṅgadarśanādanumānata evārthaprāpaṇaśaktilakṣaṇaprāmāṇyaniścaya iti sarvatra parataḥprāmāṇyāvasāyo na kvacideva svata iti | tanna buddhyāmahe | tathāhi — asaṅkīrṇatādrūpyalakṣaṇaliṅganiścaya eva kuto bhavatīti vaktavyam | abhyāsāditi cet, evaṃ tarhi yadyabhyāsabalādvijātīyākāravyavacchedena sajātīyasādhāraṇamasaṅkīrṇaṃ sārūpyamavasīyate bhrāntikāraṇābhāvātkaḥ prāmāṇye pradveṣo yena tadanubhūtaṃ ( tau ? ) bhrāntikāraṇavirahe'pi nādhyavasīyata iti syāt | api ca kimidaṃ sārūpyaṃ nāma, yadi bodharūpatā, sā mithyājñāne'pyastītyanaikāntikatā hetoḥ | athalohitākāranirbhāsitā, sā'śokastabakādigrāhivijñāne vidyata iti vyabhicāra eva | athāgnyādipadārthakāryatā, sā kathaṃ niściteti vaktavyam | tatsiddhyarthamaparaliṅgāntaramanusarato'navasthā syāt | athāpi syādabhyāsabalādeva pratyakṣato liṅgānusaraṇamantareṇāpi svata eva sā siddheti | evaṃ tarhi yadyabhyāsasyedṛśaṃ sāmarthyamabhyupagamyate, tadā mu(śa ?)ktiniścayo'pyabhyāsabalādevāntareṇāpi liṅgānusaraṇaṃ bhavatīti kiṃ nābhyupagamyate | kiñca — yadi tatkāryatā siddhā jñānasya tadā vyāptyanusaraṇamanarthakam, tatkāryatāvasāyādeva tadarthaprāpaṇaśaktisiddheranumānajñānavat | yathā'numānajñānasya vastupratibaddhaliṅgadarśanabalenotpatteḥ pāramparyeṇa vastukāryatāvasāyādeva svataḥprāmāṇyaṃ na sārūpyabalādanyathā hyanavasthā syāttathehāpi svata eva prāmāṇyaṃ syāt | tathāhi — yatra pakṣadharmatvaniścaye'pi sādhyārthapratītirna jāyate tatra dṛṣṭāntadharmiṇi vyāptimanusaretpratipattā, yathā kṛtakatvānityatvayoḥ | iha tu jñānasya tatkāryasyāvasāyādeva tadarthāvyabhicāritayā tatprāpaṇaśaktiḥ siddheti na tādrūpyaṃ liṅgam | yadyevaṃ kathamuktamācāryeṇa lokāyatamadhikṛtya— "sa khalu pratyakṣaṃ pramāṇaṃ nānumānamiti bruvāṇaḥ kāsāṃcidvyaktīnāṃ pravṛttau saṃvādaṃ visaṃvādaṃ copalabhya tallakṣaṇaṃ vyāptyā kathayedyathopadeśaṃ pravarttamānasyāvipralambhārtham, tadyathādṛṣṭasādharmyāttathā prasādhitamanumeyatāṃ nātipatatī"ti | naiṣa doṣaḥ | svaparasantānavarttinīrananubhūtaviṣayābuddhīradhikṛtyaitaduktam | anyatrānubhūtaviṣayābhya iti vacanāt | anyathā hi yadi sārūpyātsarvatra prāmāṇyaṃ niścīyate tadā'nyatrānubhūtaviṣayābhya iti pratiṣedho'narthakaḥ syāt | tasmādabhyāsabalātprotsāritabhrāntimittamupajāyate yattatsvata eva pramāṇamiti sthitam || 2969 || [25.2970–2972.1] yaduktam— "yathaiva prathamajñānaṃ tatsaṃvādamapekṣate" ityādi, tatrāha — "vailakṣaṇye"tyādi | [25.2970–2972.2] "vailakṣaṇyāpratītau tu vijātīyārthaśaṅkayā | kāryāvabhāsivijñānādṛte mānāviniścayaḥ || 2970 ||" [25.2970–2972.3] "tasminsadapi mānatvaṃ viniścetuṃ na śakyate | uttarādyakriyājñānātkevalaṃ tatpratīyate || 2971 ||" [25.2970–2972.4] "ataśca prathamaṃ jñānaṃ tatsaṃvādamapekṣate | saṃvādenāpi saṃvādaḥ punarmṛgyastathaiva na || 2972 ||" [25.2970–2972.5] yatra hyanubhūtamapi prāmāṇyaṃ bhrāntikāraṇasadbhāvādviniścetuṃ na śakyate tatra parato'rthakriyājñānānniścīyate, tāvanmātreṇaiva ca puruṣasyābhīṣṭārthasaṃsiddherākāṅkṣā vinivṛtteti na punaḥ saṃvādenāpyaparaḥ saṃvādastathaiva — ādyajñānavadapekṣaṇīyaḥ || 2970 || || 2971 || 2972 || [25.2973.1] kasyacittu yadīṣyeta ityādāvāha — "bhrāntiheto"rityādi | [25.2973.2] "bhrāntihetorasadbhāvātsvatastasya pramāṇatā | prathamasya tadābhāve pradveṣo bhrāntisaṃbhavāt || 2973 ||" [25.2973.3] nanu ca yatsandigdhārthāvinābhāvitvenāniścitārthaprāpaṇasāmarthya jñānaṃ tadanumānavanna pramāṇaṃ propnoti | tathāhi — anumānasyārthāvinābhāvasaṃśaye sati na prāmāṇya miṣṭam, evaṃ pratyakṣe'pi na prāproti | naiṣa doṣaḥ | nahyanumānavadarthanāntarīyakamātmānamupadarśayatpratyakṣaṃ pramāṇamiṣṭam | kiṃ tarhi ? | pratibhāsanārthāvasāyaṃ kurvattu | tathāhi — arthakriyārthino'bhimatamarthaṃ prāpayatpramāṇamucyate | na cārthadeśaṃ puruṣamupasarpayadarthaṃ vā puruṣadeśamānayattatprāpakaṃ bhavati, api tu puruṣaṃ pravarttayat | taṃ ca puruṣaṃ na hastena gṛhītvā pravarttayati | kiṃ tarhi ? | pravṛttiviṣayamupadarśayat | taccopadarśanaṃ pratibhāsamānārthāvasāyānnānyam | yatra ca saṃśayastatrāvaśyaṃ pratibhāsamānākārāvasāyo'sti | tadanavasāye tadvimarśāyogāt | tataścaitāvatā pratyakṣavyāpāraparisamāpteḥ paścādarthāvinābhāvasaṃśayo bhavanna pratyakṣavyāpāramuparuṇaddhīti, satyapi saṃśayodaye bhavatyeva prāmāṇyaṃ pratyakṣasya | yattu pratibhāsamānapadārthaviruddhākārāvasāyākrāntamudeti tanna pramāṇam, yathā marīcikāgrāhijñānaṃ jalāvasāyakrāntam | tatra yathoktapramāṇavyāpārābhāvāt | yacca śaṅkhe pītajñānaṃ maṇiprabhāyāṃ maṇijñānaṃ tadapyapramāṇameva, tatra yathārthaṃ pratibhāsāvasāyayorabhāvāt | pratibhāsavaśāddhi pratyakṣasya grahaṇāgrahaṇe natvārthāvisaṃvādamātrat | na cātra yathā svabhāvadeśakālāvasthitavastupratibhāso'sti, narā(vā?)deśakālaḥ sa eva bhavati, deśakālayorapi vastusvabhāvabhedakatvāt | anyathā hibhedavyavahārocchedaḥ syāt | anumānasya tu vikalpātmakatvena sāmānyaviṣayatvānnapratibhāsavaśādvastuviṣayatvavyavasthā, vastuno'pratibhāsāt | kiṃ tarhi ? | niścayavaśāt | yathoktam— "niścayaiḥ | yanna niścīyate rūpaṃ tatteṣāṃ viṣayaḥ katha"miti | tataścānumānasya tadābhāsaśūnyasyāpi nāntarīyakārthadarśanabalenotpatteḥ pāramparyeṇavastuni pratibandhātprāmāṇyamityavaśyaṃ tatrāvinābhāvaniścayo'pekṣaṇīyaḥ | anyathā'numānasyotpattyasambhavāditi nānumānatulyaṃ pratyakṣam || 2973 || [25.2974.1] "nanvi"tyādinā paraḥ parataḥprāmāṇye satītaretarāśrayatvamudbhāvayati | [25.2974.2] "nanu tasya pramāṇatve vijñānasyāviniścite | kathaṃ tatra pravartteta prekṣāvānīpsitāgateḥ || 2974 ||" [25.2974.3] tathāhi — prekṣāpūrvakāriṇaḥ prāmāṇyaniścaye sati pravṛttyā bhavitavyam, pravṛttau ca satyāṃ prāmāṇyaniścaya itītaretarāśrayātkathaṃ prekṣāvata īpsitārthāviniścaye sati pravṛttiḥ syāt || 2974 || [25.2975.1] "ucyata" ityādinā pratividhatte | [25.2975.2] "ucyate saṃśayenaiva varttate'sau vicakṣaṇāḥ | vaicakṣaṇyakṣatistasya nacaivamanuṣajyate || 2975 ||" [25.2975.3] dvividhā hi pravṛttirarthakriyārthā prāmāṇyaniścayārthā ca, tatrādyā pravṛttiḥ satyapi saṃśaye yathā bhavati tathā pratipāditam, pratibhāsamānārthāvasāyamātreṇaiva pratyakṣasya pravarttakatvāt, tena vaicakṣaṇyakṣatirevaṃ sati nānuṣajyate, arthasaṃśayenāpi kṛṣīvalādīnāmiva pravṛttidarśanādityabhiprāyaḥ | naca kṛṣīvalādīnāmupāyaniścayena pravṛttairyuktā prekṣāpūrvakāriteti yuktaṃ vaktum, upeyāpekṣatvādupāyasya | upeyāniścaye tanniścayāyogāt || 2975 || [25.2976.1] dvitīyā'pi pravṛttiḥ satyapi prāmāṇyasaṃśaye sutarāṃ yuktaiveti darśayannāha — "saṃśayene"tyādi | [25.2976.2] "saṃśayena yato vṛttestatprāmāṇyaviniścaye | niścitopāyatā tena mānaṃ (sā ca ?) satyapi saṃśaye || 2976 ||" [25.2976.3] yato — yasmāt prāmāṇyaniścayaṃ prati saṃśayena pravṛtterevopāyatā tena puruṣeṇa niścitā, tataścopāyaviṣaye saṃśayābhāvātpravṛttiryuktaiva || 2976 || [25.2977–2979.1] kathaṃ sā tenopāyatā niścitetyāha — "sandehena pravṛttāvi"tyādi | [25.2977–2979.2] "saṃdehena pravṛttau me phalaprāptirbhavedyadi | prāmāṇyaniścayastatra jñāta eva bhaviṣyati || 2977 ||" [25.2977–2979.3] "nānyatheti nacāpyevamanuyogo'tra yuktimān | upāye varttate kasmāditi nahyanyathāgatiḥ || 2978 ||" [25.2977–2979.4] "nahyupāyādvinā kaścidupeyaṃ pratipadyate | iti saṃdehavṛtto'pi prekṣāvattāṃ jahāti na || 2979 ||" [25.2977–2979.5] sandehavṛtto'pīti | prāmāṇyasandehena pravṛtto'pītyarthaḥ | śeṣaṃ subodhatvānna vibhaktam || 2977 || 2978 || 2979 || [25.2980.1] "nanu ce"tyādinā paro'rthakriyājñānātprāmāṇyaniścayasyānaikāntikatāṃ darśayannanavasthāmeva samarthayate | [25.2980.2] "nanu cārthakriyābhāsi jñānaṃ svapne'pi vidyate | naca tasya pramāṇatvaṃ taddhetoḥ prathamasya ca || 2980 ||" [25.2980.3] "taddhetoḥ prathamasye"ti | arthakriyājñānahetoḥ | na pramāṇatvamiti sambandhaḥ 2980 [25.2980.4] "naiva"mityādinā pratividhatte | [25.2981–2982.1] "naivaṃ bhrāntā hi sā'vasthā sarvā bāhyānibandhanā | na bāhyavastusaṃvāstāsvavasthāsu vidyate || 2981 ||" [25.2981–2982.2] "svasaṃviditarūpāśca cittacaittāvilakṣaṇāḥ | avasyādvayabhedo'pi spaṣṭaṃ tena pratīyate || 2982 ||" [25.2981–2982.3] yadi tāvadbāhyārtha(vādinaṃ)bauddhaṃ prati codyate tadā'siddhamiti prathamena ślokena darśitam | tathāhi tena bāhyārthavādinā'rthasaṃvādātprāmāṇyamiṣṭaṃ nārthakriyājñānasaṃvādāt, naca svapne'rthasaṃvādo'sti sarvasyā eva svapnāvasthāyā bhrāntatvena sarveṣāmavisaṃvādāt, tatra sarvavijñānānāmarthamantareṇaivotpatternirviṣayatvam, tena jāgradavasthāyāṃ bhāvina eva jñānasya prāmāṇyalakṣaṇāvatārānnānena vyabhicāro yukta iti bhāvaḥ | kiñca — apravṛtti(tta ?)mapūrvakamasthiraṃ vyākulaṃ ca svapne'rthakriyājñānam, tadviparītaṃjāgradavasthāyāmiti tathāvidhasya prāmāṇye kutaḥ svapnenānaikāntaḥ | atha yogācāraṃ prati codyate, tatrāpīdaṃ prakṛtānupayogi | tathāhi — sāṃvyavahārikasyedaṃ pramāṇasya lakṣaṇaṃ "pramāṇamavisaṃvādi jñāna"miti | tatra cārthakriyānirbhāsijñānasaṃvedanamevāvisaṃvādaḥ, tadāvirbhāve lokasya tathā vyavahārāt | tadarthatvāccārthapravṛtteḥ | tacca sāṃvyavahārikaṃ jñānaṃ jāgradavasthābhāvyeva | tatraiva loke sarvavyavahārāṇāṃ pāramārthikatvābhiniveśāt | natu svapnāvasthāyām | tataśca jāgratpratyayatve satīti viśeṣaṇasyāśravaṇānnetareṇa vyabhicāraḥ || 2981 || 2982 || [25.2983.1] "syānmataṃ paratastasya prāmāṇyasya viniścaye | prasajyate prameyatvamiti nanvavirodhyadaḥ || 2983 ||" [25.2983.2] syādetat — tulye sarvākārataḥ (sarvasya parataḥ ?) pratibhāse kathamayaṃ bhedo niścīyate, tadā pramāṇāntareṇa mīyamānatvāttatprameyaṃ prāpnoti, na ca pramāṇameva prameyaṃ yuktaṃ virodhāditi codyam | "nanvavirodhyada" iti parihāraḥ | "ada" iti | etat | apekṣābhedātkāryakāraṇapitṛputravyapadeśavadavirodhi || 2983 || [25.2984.1] etadeva darśayati — "tadgrāhye"tyādi | [25.2984.2] "tadgrāhyavastvapekṣaṃ hi prāmāṇyaṃ tasya gīyate | parato'vagatestasya prameyatvavyavasthitiḥ || 2984 ||" [25.2985.1] "apekṣābhedataścaivaṃ kāryakāraṇatādivat | pramāṇatvaprameyatvavyavasthā na virudhyate || 2985 ||" [25.2985.2] tena jñānena yadgrāhyaṃ vastu tadapekṣatā tatpramāṇameva na prameyamaṃ, vyavasthāpakapramāṇāntarāpekṣayā tu prameyameva na pramāṇamiti na sāṅkaryadoṣaḥ | yathā kāryaṃ kāraṇamiti vyapekṣābhedānna saṅkīryate || 2984 || 2985 || [25.2986.1] "eva"mityādinopasaṃharati — [25.2986.2] "evamarthakriyājñānātpramāṇatvaviniścaye | nānavasthā parākāṅkṣāvinivṛtteriti sthitam || 2986 ||" [25.2986.3] parākāṅkṣāvinivṛtteriti | parā — anyā cāsāvākāṅkṣā ceti vigrahaḥ | parasminvā — saṃvādādanyasmin ākāṅkṣā parākāṅakṣā, tasyā vinivṛtteriti samāsaḥ | kiñca — pramāṇamavisaṃvādijñānamityanenārthakriyādhigamalakṣaṇaphalaprāpakahetorjñānasyedaṃ lakṣaṇamucyate | tataśca phala(lā ?)jñāne lakṣaṇānavatārāt, kathaṃ tasyāpi prāmāṇyamavasīyataityasya codyasyāvakāśaḥ kathaṃ bhavet | tathāhyaṅkurasya heturbījamiti lakṣaṇe sati aṅkurasyāpi kathaṃ bījatvamiti kiṃ viduṣāṃ praśno jāyate | yathā ca bījasya tadbhāvo'ṅkuradarśanādavagamyate tathā pramāṇasyapi tadbhāvo'rthakriyālakṣaṇaphaladarśanāt | na ca tatra phalamanyena pramāṇenāvagamyate yato'navasthā prasajyate | jñānātmanaḥ phalasya svata evasaṃvedanātsiddheḥ | na ca svarūpe jñānasya bhrāntiḥ saṃbhavati | tadaniścaye svasaṃvedanasyaivābhāvaprasaṅgāditi yatkiñcidetat || 2986 || [25.2987–2990.1] idānīṃ kāraṇaviśuddhidvāreṇa prāmāṇyaniścaye'navasthādoṣaṃ "samutpanne'pī"tyādinā ślokena pūrvapakṣamutkṣipya "atrāpī"tyādinā pariharati | [25.2987–2990.2] "samutpanne'pi vijñāne na tāvadavadhāryate | yāvatkāraṇaśuddhatvaṃ na pramāṇāntarādgatam || 2987 ||" [25.2987–2990.3] "atrāpi sudhiyaḥ prāhurnānavastheti yena sā | śuddhiḥ saṃvādino jñanādanapekṣātpratīyate || 2988 ||" [25.2987–2990.4] "sannikṛṣṭe hi viṣaye kāryasaṃvādadṛṣṭitaḥ | kāraṇānāṃ viśuddhatvamayatnenaiva gamyate || 2989 ||" [25.2987–2990.5] "viprakṛṣṭe hi viṣaye tadudbhūtā matiḥ pramā | tajjanyatvādyathaiveyaṃ sannikṛṣṭārthagocaram || 2990 ||" [25.2987–2990.6] dvividhaṃ hi jñānaṃ sannikṛṣṭaviṣayaṃ viprakṛṣṭaviṣayaṃ ca | tatra yattāvatsannikṛṣṭaviṣayaṃ tasya na kāraṇaguṇāvadhāraṇātprāmāṇyaniścayaḥ | kiṃ tarhi ? | arthakriyāsaṃvādivijñānāt | tathāhi na tatra guṇāvadhāraṇaṃ sambhavati yāvadarthakriyāsaṃvādātsamyaktva nāvasīyate, tataścāvasthite samyaktve paścātkālabhāvikāraṇaguṇāvadhāraṇamakiñcitkarameva | yatpunarviprakṛṣṭārthaviṣayaṃ jñānaṃ tasya kāraṇaguṇaniścayātprāmāṇyaniścaya iti darśayannāha — "viprakṛṣṭe hī"tyādi | yadviprakṛṣṭaviṣayaṃ sauvarṇaśaṅkhagrāhijñānaṃ tasya tajjanyatvāt — viśuddhakāraṇajanyatvāt, sannikṛṣṭaviṣayaśuklaśaṅkhagrāhijñānavatprāmāṇyaniścayaḥ | prayogaḥ — yadviśuddhakāraṇajanitaṃ tatpramāṇaṃ, yathā sannikṛṣṭārthaviṣayaṃ śuklaśaṅkhagrāhivijñānaṃ,viśuddhakāraṇajanitaṃ cedaṃ viprakṛṣṭārthaviṣayaṃ pītākāraśaṅkhāvabhāsi vijñānamiti svabhāvahetuḥ || 2987 || 2988 || 2989 || 2990 || [25.2991–2993.1] nanu cāsiddho hetuḥ | tathāhi — kāraṇaśuddhirnārthasaṃvādamantareṇāvadhārayituṃ śakyate, atīndriyatvādindriyāṇām | arthasaṃvādāpekṣāyāṃ ca tadeva prāmāṇyaṃ niścitamiti kāraṇaguṇāvadhāraṇamanarthakameva syāt | tasya prāmāṇyaniścayottarakālabhāvitvāt | athāpi syādekadā sannikṛṣṭaviṣayādvijñānādarthakriyāsaṃvādato guṇavattāṃ niścityānyadā viprakṛṣṭaviṣayasyāpi jñānasya saṃvādamantareṇaiva kālāntareṇa guṇavattāyā niścitattvāttataḥ prāmāṇyaniścayo bhaviṣyatīti | tadetadasamyak | nahi kṣaṇakṣayiṇāṃ bhāvānāmekarūpaiva pravṛttiḥ sambhavati | aparāparapratyayopayogena pratikṣaṇaṃbhinnaśaktitvādityetatsarvamāśaṅkyāha — "sitasādhyakriyāvāptye"tyādi | [25.2991–2993.2] "sitasādhyakriyāvāptyā yathā śaṅkhe puraḥsthite | kāmalākrāntanetrotthavijñānaṃ neti gamyate || 2991 ||" [25.2991–2993.3] "itthaṃ kāraṇasaṃśuddhau praṇītāyāṃ tadaiva yā | śātakumbhamaye śaṅkhe pītākāramatirbhavet || 2992 ||" [25.2991–2993.4] "viśuddhakāraṇotpādāttvasyāḥ prāmāṇyaniścayaḥ | niṣpāditakriye kambau sitākāramateriva || 2993 ||" [25.2991–2993.5] anenaitadāha — nahyasmābhiḥ kālāntarabhāvino viprakṛṣṭaviṣayasya jñānasya kāraṇapariśuddhyā prāmāṇyaṃ niścīyate, yenāsiddhatā hetorbhavet, pratikṣaṇamaparāparapratyayopayogena bhinnaśaktisaṃbhavāditi | kiṃ tarhi ? | yadaiva sannikṛṣṭaviṣayasya jñānasya śuklaśaṅkhagrāhiṇaḥ sitasādhyārthakriyāprāptyā kāraṇaśuddhiniścayastadaiva yā viprakṛṣṭedeśavarttini śātakumbhamaye śaṅkhe pītākārā dhīrupajāyate tasyāḥ kāraṇapariśuddhitaḥ prāmāṇyamavasīyate | na vā tasyāmevāvasthāyāṃ kāraṇānyathātvaṃ sambhavati — mābhūtsannikṛṣṭārthaviṣayajñānasyārthakriyāvisaṃvāda iti || 2991 || 2992 || 2993 || [25.2994.1] etacca bhavadbhirbhīmāṃsakairiṣṭameveti darśayannāha — "kṣudādyanupaghātādī"tyādi | [25.2994.2] "kṣudādyanupaghātādivacanādidamuktavān | bhāṣyakāro'pyato mohādanavastheha codyate || 2994 ||" [25.2994.3] anena pratijñāyāḥ svavacanavirodho'pi pratipāditaḥ | tathāhi bhāṣyakāreṇoktam — "yadā kṣudādibhirupahataṃ mano bhavatīndriyaṃ vā, saukṣmyādibhirvā bāhyo viṣayaḥ, tato mithyājñānam, anupahateṣu samyagjñānam | indriyamano'rthasannikarṣo hi jñānasya hetuḥ, asati tasminnajñānāttadgato hi doṣo mithyājñānasya hetuḥ, duṣṭeṣu hi jñānaṃ mithyā bhavati, doṣāpagame saṃpratipattidarśanāt | kathaṃ duṣṭāvagama iti cetprayatnenānvicchanto ca ceddoṣamavagacchema pramāṇābhāvādaduṣṭamiti manyemahī"ti | anena hi granthena bhāṣyakṛtā kāraṇaśuddhijñānātprāmāṇyaniścayaḥ spaṣṭamākhyātaḥ | anyathā (pra)yatnenānvicchanta ityanena kiṃ darśitaṃ bhavet | tataśca svataḥprāmāṇyapratijñāvyāghātaḥ || 2994 || [25.2995.1] yaduktam— "saṃvādaguṇavijñāne kena vābhyadhike mate" iti | tatra saṃvādaṃ prati pūrvamuktam, guṇajñānaṃ pratyāha — "duṣṭe"tyādi | [25.2995.2] "duṣṭakāraṇajanyatvaśaṅkyā nādhigamyate | mānatā''dyasya tacchuddhijñānamabhyadhikaṃ matam || 2995 ||" [25.2995.3] "mānate"ti | prāmāṇyam | ādyasyeti | arthajñānasya | taddhi kāraṇaśuddhijñānātprathamabhāvitvādādyam | "ta"diti | tasmāt || 2995 || [25.2996.1] "eva"mityādinā pravṛtteradṛ(du?)ṣṭatāṃ darśayati — [25.2996.2] "evaṃ cārthakriyājñānāddhetuśuddhiviniścitau | akṛtārthakriye vṛtterartha(reṣā'?)vācyopapadyate || 2996 ||" [25.2996.3] "akṛtārthakriya" iti | akṛtā arthakriyā yena sa tathoktaḥ | "avācye"ti | avacanīyā anindyetyarthaḥ | prāmāṇyaniścayapūrvatvādasyā iti manyate || 2996 || [25.2996.4] tasmātsvataḥpramāṇatvaṃ sarvatrautsargikaṃ sthitamityādāvāha — "yadi svata" ityādi | [25.2997–2999.1] "yadi svataḥpramāṇatvaṃ sarvatrautsargikaṃ sthitam | bādhakāraṇaduṣṭatvajñānābhyāṃ tadapodyate || 2997 ||" [25.2997–2999.2] "bādhakāraṇaduṣṭatvajñānābhāvātpramāṇatā | prāptaivaṃ ca parasmātte bhavetprāmāṇyaniścayaḥ || 2998 ||" [25.2997–2999.3] "tathāhi tadabhāvo'yamabhāvākhyaṃ pramāntaram | tvatpakṣe'nupalambhākhyamanumānaṃ tu manmate || 2999 ||" [25.2997–2999.4] atra prathamena śrlokena parapakṣānuvādaḥ, dvitīyādinā dūṣaṇam | yadi hi bādhakādipratyayena prāmāṇyamapodyate, evaṃ sati bādhakādipratyayābhāvātprāmāṇyaniścayo'bhyupagataḥ syāt | tataśca parata eva prāmāṇyamuktaṃ bhavet | abhāvasyāpi pramāṇāntaratveneṣṭatvāt | asmatpakṣe tvanupalabdhisaṃjñake'numāne'ntarbhāvānna pramāṇāntaram || 2997 || 2998 || 2999 || [25.3000–3001.1] kiñcotsargāpavādayoḥ kalpite(na) śabdārthaviṣayatvenānavasthitatvādvastucintāyāmanadhikāra eva, sarvavastūnāṃ svasvabhāvavyavasthitatvena svabhāvāntarānugamābhāvāt, kevalaṃ tadupanyāso bhavata utsargāpavādaviṣayānabhijñatāmeva prakaṭayati | tathāhi — tvadupavarṇitayaivopapattyā viparīto'pyutsargāpavādaḥ śakyate kalpayitumiti darśayati — "anayaive"tyādi | [25.3000–3001.2] "anayaivopapattyā syādaprāmāṇyamapi svataḥ | tatrāpi śakyate vaktuṃ yasmānnyāyo'yamīdṛśaḥ || 3000 ||" [25.3000–3001.3] "tasmātsvato'pramāṇatvaṃ sarvatrautsargikaṃ sthitam | bādhakāraṇaduṣṭatvajñānābhāvādapodyate || 3001 ||" [25.3000–3001.4] yadapyuktaṃ kumārilena— "tasmādbodhātmakatvena prāptā buddheḥ pramāṇatā | arthānyathātvahetūtthadoṣajñānādapodyate ||" iti, anayāpi hi diśā śakyamapi vaktumiti darśayannāha — "tathā bodhātmakatvene"tyādi | [25.3002–3003.1] "tathā bodhātmakatvena buddheḥ prāptā'pramāṇatā | yathārthajñānahetūtthaguṇajñānādapodyate || 3002 ||" [25.3002–3003.2] "aprāmāṇye parāyatte bhavatyevānavasthitiḥ | pramāṇādhīnametaddhi svatastaccāpratiṣṭhitam || 3003 ||" [25.3002–3003.3] apramāṇatetyakārapraśleṣaḥ | yathārthajñānaṃ ca — arthasaṃvādajñānaṃ, hetūtthaguṇajñānaṃ ca — kāraṇasamutthaguṇajñānamiti samāhāradvandvaḥ | parāyatte'pi tasminnityādāvāha — "aprāmāṇya" ityādi | "etaddhī"ti | aprāmāṇyam | "tacce"ti | pramāṇam || 3002 || || 3003 || [25.3004–3005.1] kathamapratiṣṭhitamityāha — "tathāhī"tyādi | [25.3004–3005.2] "tathāhi bādhakābhāvātprāmāṇyaṃ bhavatocayate | bādhābhāvo'pyabhāvākhyaṃ pramāṇāntaramiṣyate || 3004 ||" [25.3004–3005.3] "tasyāpi bādhakābhāvātprāmāṇyamabhidhīyate | tatra tatraivamicchāyāṃ vyavasthā nopalabhyate || 3005 ||" [25.3004–3005.4] yaduktam — bādhakaḥ pratyaya ityādi tatrāha — "anapekṣapramāṇatva"mityādi | [25.3006.1] "anapekṣapramāṇatvaṃ bādhakapratyaye yataḥ | na siddhaṃ tena naivāyaṃ pūrvajñānamapohate || 3006 ||" [25.3006.2] abhāvākhyasya pramāṇasyāpekṣa(ta)tvādanapekṣapramāṇatvamasyāsiddham || 3006 || [25.3007.1] "athāpī"tyādinā | anavasthāmeva samarthayate | [25.3007.2] "athāpi bādhakābhāvaṃ vinā prāmāṇyamiṣyate | kvacidādye tathābhāve pradveṣaḥ kiṃnimittakaḥ || 3007 ||" [25.3007.3] yadyanavasthābhayātkvacidvinaiva bādhakābhāvaṃ prāmāṇyamiṣyate tadā prathame'pi jñāne bādhakābhāvo nāpekṣaṇīyaḥ syāt | tataśca sarvajñānānāṃ prāmāṇyaprasaṅgaḥ || 3007 || [25.3008–3009.1] yaduktam — tatrāpi tvapavādasya syādapekṣetyādi | tatrāha — "bādhakaḥ pratyayaścāya"mityādi | [25.3008–3009.2] "bādhakaḥ pratyayaścāyaṃ pūrvajñānamapohate | anapekṣapramāṇatvādyadi śaṅkā'tra kiṃ bhavet || 3008 ||" [25.3008–3009.3] "anapekṣyapramāṇatvaṃ śaṅkyate cātra bādhakam | viruddhametadāśaṅkā niścite na hi jāyate || 3009 ||" [25.3008–3009.4] yadi bādhakaḥ pratyayo'napekṣyapramāṇabhāvastatkathaṃ tatrāpavādāśaṅkā, yenocyate tatrāpi tvapavādasya syādapekṣeti, tataśca parasparavyāhatametaduktam — anapekṣapramāṇatvam, tatra cāśaṅkyate bādhakamiti | tathāhyanapekṣamityanena niścayena viṣayīkṛtamu cyate, yatra ca niścayastatrāśaṅkāyā asambhavaḥ, niścayāropamanasorbādhyabādhakabhāvāt, āśaṅkāyāścobhayāṃśāvalambitvenāropākārapravṛttatvāt || 3008 || 3009 || [25.3010–3017.1] athānurūpayatnenetyādāvāha — "svataḥprāmāṇyapakṣa" ityādi | [25.3010–3017.2] "svataḥprāmāṇyapakṣe'pi svarasenaiva niścayāt | kasmādbādhakasadbhāvasiddhau yatno vidhīyate || 3010 ||" [25.3010–3017.3] "tathāhi svarasenaiva na yasminmānaniścayaḥ | niścīyate'tra(pya?)yatnena sāmarthyāttatra bādhakaḥ || 3011 ||" [25.3010–3017.4] "ataḥ parīkṣakajñānatrayamatra kimucyate | naikasyāpyavakāśo'sti tasminniścayataḥ svataḥ || 3012 ||" [25.3010–3017.5] "yadi cotpadyate śaṅkā'nupalambhe'pi saṃśayāt | bādhābhāvāvinābhūtaṃ ymānnānupalambhanam || 3013 ||" [25.3010–3017.6] "evaṃ sati traye kasmātparitoṣastvayā kṛtaḥ | adṛṣṭāvapi śaṅkyeta bādhā pūrvavadatra hi || 3014 ||" [25.3010–3017.7] "yāvanna kāryasaṃvādastāvanna vinivarttate | bādhāśaṅkā yatastasminniyamastritaye'phalaḥ || 3015 ||" [25.3010–3017.8] "tataścājātabādhenāpyāśaṅkyaṃ bādhakaṃ punaḥ | chalena vastunastattvaṃ nahi jātvavatiṣṭhate || 3016 ||" [25.3010–3017.9] "ājīvitātsamutpannaṃ bādhapratyayavarjitam | śaṅkhe pītanibhaṃ jñānaṃ pramāṇaṃ nahi jāyate || 3017 ||" [25.3010–3017.10] yadi svata eva prāmāṇyaniścayastadā niścayena prāmāṇyasya vyāptatvādyatrāniścayastatra sāmarthyādaprāmāṇyasyāvasthānādbādhakasadbhāvo yatnamantareṇaiva niścita iti tadbhāvasiddhyartho vyartho yatnaḥ, tatra caikasyāpi parīkṣakajñānasyāpekṣāvakāśo naiva saṃbhavatīti, kiṃ punastrayāṇāmityata idamapyasaṅgatamuktam — idaṃ ca parīkṣakajñānatritayaṃ nātīvarttata iti darśayati — "ata" ityādi | syādetat — anupalambhamātreṇa bādhakābhāvo na śakyate niścetum, sato'pi kasyaciddūrasūkṣmavyavahitasyānupalabdherbādhakābhāvenānupalambhasyāvyāptatvāt, tena bādhakābhāvasiddhaye yatno vidhīyata iti | yadyevaṃ parīkṣakajñānatrayaniyamaṃ jahīhi, prathamajñānavadanyatrāpi bādhakasyāśaṅkyamānatvāt, yāvadvi(ddhi?) phalajñānaṃ nodeti tāvadbādhāśaṅkā kena nivarttatām, yena trayaniyamaḥ syāt, na hyākrośamātreṇaiva vinā pramāṇaṃ prekṣāvatāmāśaṅkānivṛttiryuktā | tathāhi vastusthityā pramāṇacintā, nāyaṃ chalavyavahāraḥ prastuto yena katipayapratyayamātraṃ nirūpyate | yadi purarjñānatrayodayāvadhimātreṇa prāmāṇyamavatiṣṭhate hanta tarhi "yeṣāmājī"vitaṃ kāmalopahatacakṣuṣāṃ pītaśaṅkhākārameva jñānamupajāyate teṣāṃ tadvijñānaṃ pramāṇaṃ syāt || 3010 || 3011 || 3012 || 3013 || 3014 || 3015 || || 3016 || 3017 || [25.3018.1] syādetadyadyapramāṇaṃ tasya kimiti jñānatrayaparīkṣāyā ūrdhvaṃ bādhakaṃ nopajāyate, anutpatternāstītyavasīyata ityāśaṅkyāha — "viśuddhī"tyādi | [25.3018.2] "viśuddhikāraṇābhāvānnopajāyeta bādhakam | anyena vā nimittena nātaḥ śaṅkā nivarttate || 3018 ||" [25.3018.3] viśuddheḥ kāraṇaṃ droṇakusumarasaniṣekādi | tasyābhāvānnopajāyate bādhakam | "anyena vā nimittene"ti | yathā marumarīcikānicaye samupajātasalilavibhramasya puṃso'nupasarpaṇātsalilasvabhāvaviviktamarusthalīnirbhāsi jñānaṃ nopajāyate || 3018 || [25.3019–3021.1] utprekṣeta hītyādāvāha — "sanimittaive"tyādi | [25.3019–3021.2] "sanimittaiva teneyamāśaṅkā yatra mohataḥ | śuddhisaṃvādadṛṣṭau tu nāśaṅkā sudhiyo bhavet || 3019 ||" [25.3019–3021.3] "sa sarvavyavahāreṣu saṃśayātmā na jāyate | niḥsaṃśayā hi dhīstasya śuddhisaṃvādadarśane || 3020 ||" [25.3019–3021.4] "atrāpi yaḥ punaḥ śaṅkāṃ kaścitprakurute jaḍaḥ | saṃśayātmakatā ye('je?)na manye taṃ prati ninditā || 3021 ||" [25.3019–3021.5] pratipāditametadyathā kāraṇaśuddhisaṃvādajñānābhyāṃ śaṅkā nivarttate | yatpunaruktaṃ tathāca vāsudevenetyādi, tatkevalamātmano bhaktivādāvalambanaṃ prakaṭitaṃ na vastusthitiḥ | nahi vacanamātrānniryuktikātparasya prekṣāvato vyutthitacetasastatsvabhāvanirṇayo jñāyate | tathāhi vāsudevavacanamanyenābhisambandhinā vyavasthitatvādavirodhīti darśayannāha — "atrāpī"tyādi | atra — śuddhisaṃvādadarśane, yo bhavadvidhaḥ śaṅkāṃ kurute saṃvādenāpi saṃvādaḥ punarmṛgyastathaiva hītyevam, taṃ prati, ajena — viṣṇunā, saṃśayātmakatā ninditeti saṃbhāvyate || 3019 || 3020 || 3021 || [25.3019–3021.6] yāvānevāpavādo'to yatra sambhāvyate matāvityādāvāha — "deśe"tyādi | [25.3022–3023.1] "deśakālānarāvasthābhedāpekṣāprakalpite | prāmāṇyaniścaye'nyasmādvyaktaṃ prāmāṇyaniścitiḥ || 3022 ||" [25.3022–3023.2] "tathāhi deśakālādau bādhābhāvātsuniścitau | pramāṇāntarataḥ prācye jñāne prāmāṇyaniścayaḥ || 3023 ||" [25.3022–3023.3] anena svavacanavirodhaṃ pratipādayati | tathāhi — deśakālanarāvasthāpekṣayā prāmāṇyaniścaye prakalpyamāne parata eveti spaṣṭamuktaṃ bhavati | yato deśakālādau pramāṇāntarato bādhāyā abhāve niścite sati prācye — prathame jñāne prāmāṇyaniścayo'bhyupagamyamānaḥ kathaṃ parato nābhyupagataḥ syāt | avaśyaṃ hi pramāṇāntarato bādhāyā abhāvo niśca(śce?)yaḥ, tathāhi — svataḥprāmāṇye'bhyupagamyamāne sarvajñānānāṃ prāmāṇyaprasaṅgo mābhūdityavaśyaṃ tvayā vaktavyaṃ yatra bādhā nāsti tasyaiva svataḥprāmāṇyaṃ nānyasyeti, sa ca bādhāyā abhāvo'nupalambhamātrānna śakyate niścetuṃ vyabhicārāditi sāmarthyānupalabdhilakṣaṇaprāptānupalambhato niśceyaḥ, tasyaiva bādhābhāvena vyāptatvāt | sa copalabdhilakṣaṇaprāptānupalambhaḥ saṃvādavijñānato nānyo yukta iti pramāṇāntarata eva prāmāṇyaniścayo'bhyupagataḥ syāt || 3022 || 3023 || [25.3024–3026.1] "ṛṇādī"tyādāvāha — "ṛṇādī"tyādi | [25.3024–3026.2] "ṛṇādivyavahārastu yo vākyatrayayogyavān | sa tādṛśasthalātmaiva nodāhāryaḥ pramāsthitau || 3024 ||" [25.3024–3026.3] "arthipratyarthinau tatra smṛtvā smṛtvā parisphuṭam | nahi sūkṣmekṣikāṃ karttuṃ labhete tatra vastuni || 3025 ||" [25.3024–3026.4] "vastusthityā pramāṇaṃ tu vyavasthāpyaṃ chalānnanu | prakṛtāpratirūpo'to vyavahāra udāhṛtaḥ || 3026 ||" [25.3024–3026.5] vastusvabhāvapratibaddhāyāṃ pramāsthitau prakṛtāyāṃ icchāmātraviracitasaṅketapratibaddhasya chalātmano yadṛṇādivyavahārasyodāharaṇaṃ tatkevalaṃ bhavataḥ prakṛtānabhijñatāṃ prakaṭayati || 3024 || 3025 || 3026 || [25.3027.1] trisatyatāpi devānāmityādāvāha — "trisatye"tyādi | [25.3027.2] "trisatyatā'pi devānāṃ naiva niścitikāraṇam | ādyānniścitya sadbhāve naiva syātparato'pyasau || 3027 ||" [25.3027.3] "ādyā"diti | prathamādvacanānniściterasadbhāve sati parataḥ — uttarakālabhāvino vacanadvayāt asau — niścitirnaiva syādviśeṣābhāvāt || 3027 || [25.3028.1] etadeva darśayati — "tadīya"mityādi | [25.3028.2] "tadīyameva yenedaṃ vacanadvayamuttaram | tadādye pratyayābhāve ko viśeṣastadanyayoḥ || 3028 ||" [25.3028.3] "uttara"miti | paścātkālabhāvi | "pratyayābhāva" iti | niścayābhāve | "tadanyayo"riti | tasmādanyayoruttarakālabhāvinorityarthaḥ | yo hyekaṃ vacanaṃ dvitīyaṃ ca mithyā vadet sa tṛtīyamapi kiṃ na vadet, kastadānīṃ tasya pratiroddhā, yena tṛtīyātsaṃpratyayo jāyate || 3028 || [25.3029.1] tena svataḥpramāṇatva ityādāvāha — "ata" ityādi | [25.3029.2] "ataḥ pūrvoktayā yuktyā tvatpakṣe'pyanavasthitiḥ | pramāṇatvāpramāṇatve yathāyogamataḥ sthiteḥ || 3029 ||" [25.3029.3] pūrvoktā yuktiḥ— "tathāhi bādhakābhāvātpramāṇaṃ bhavatocyate | bādhābhāvo'pyabhāvākhyaṃ pramāṇāntaramiṣyata" ityādinoktā || 3029 || [25.3030–3031.1] nityamāptapraṇītaṃ cetyādāvāha — "vākya"mityādi | [25.3030–3031.2] "vākyaṃ nityaṃ purā'smābhirvistareṇa nirākṛtam | kṣīṇaniḥśeṣadoṣaśca nāptosti bhavataḥ smṛtau || 3030 ||" [25.3030–3031.3] "akṣīṇāvṛttirāśistu kīdṛgāpto bhaviṣyati | tasya sambhāvyate doṣādanyathā'pi vaco yataḥ || 3031 ||" [25.3030–3031.4] purā — śrutiparīkṣāyām nityaṃ vākyaṃ vistareṇa nirastamityasiddhatvātkutastasyasvataḥprāmāṇyacintāvatāro bhavet | āptasya svayamanabhyupagamātpraṇītamapi vākyamasiddhameva | tathāhi — yasyānṛtahetavo rāgādayo doṣāḥ niḥśeṣaṃ prahīṇāḥ sa evāptoyuktaḥ, anyathā rāgādibhirdoṣairanṛtahetubhiḥ parītacetasaḥ kathamāptatvaṃ setsyati | naca bhavadbhiḥ prahīṇāśeṣakleśajālaḥ kaścinnaro'bhyupagamyate, yenāptavacanaṃ pramāṇaṃ bhavedbhavatām || 3030 || 3031 || [25.3032–3034.1] kiñca bhavatu nāmāptastathāpi tasya vacanamasiddhameveti darśayati — "jāte'pī"tyādi | [25.3032–3034.2] "jāte'pyāpte tadīyo'sau guṇaughaḥ kena śakyate | jñātumāptapraṇīte syādyato vākye'vadhāraṇam || 3032 ||" [25.3032–3034.3] "yo'pyatīndriyadṛkpaśyettadīyaguṇasampadam | tasyāpyāptapraṇītena vacasā kiṃ prayojanam || 3033 ||" [25.3032–3034.4] "sa hi vākyanirāśaṃsaḥ svayamarthaṃ prapadyate | anyo'pyāptāparijñānāttato'rthaṃ nāvagacchati || 3034 ||" [25.3032–3034.5] nahyāptamanavadhārya tadīyametadvacanamityevamavadhārayituṃ śakyam, na cāptāvadhāraṇaṃ saṃbhavati, tathāhi — yastāvatkṣīṇaniḥśeṣadoṣo'tīndriyārthadarśī sa yadyapyāptamavadhārayati, tathā'pi tadvacanamakiñcitkarameva, svayaṃ sarvārthapratyakṣadarśitvena tadvacanādapravṛtteratastasya tadavadhāraṇamanarthakam | yaścānyo'rvāgdarśīṃ sa naivāptāvadhāraṇapaṭuriti nāsau svatastadvacanādarthamavagacchati, aniścitatvāt || 3032 || 3033 || 3034 || [25.3035.1] ye vidyāgurava ityādāvāha — "svataḥprāmāṇye"tyādi | [25.3035.2] "svataḥprāmāṇyavāde ca svato niścayajātitaḥ | vināśasambhavāyogātkimarthaṃ vinivāraṇam || 3035 ||" [25.3035.3] niścayajātitaḥ — niścayotpatteḥ | anyathā yadi svato niśceyo notpadyate tadā svataḥprāmāṇyavādo hīyeta || 3035 || [25.3036.1] ato guṇaniṣiddhairvetyādāvāha — "na nāme"tyādi | [25.3036.2] "na nāma dūṣyate vākyaṃ doṣairguṇanirākṛtaiḥ | guṇāniścayatastattu viniścetuṃ na śakyate || 3036 ||" [25.3036.3] yadi nāma doṣaurna dūṣyate guṇavadvākyaṃ guṇairdoṣāṇāṃ nirākṛtatvāt, tathā'pi parasantānavarttināṃ guṇānāmatīndriyatvāttadaniścaye guṇavadvākyaṃ niścetuṃ na śakyate, nacāpi (vi?) niścitaṃ svataḥpramāṇaṃ bhavitumarhati || 3036 || [25.3037.1] yadvā karturabhāvena na syurdoṣā ityatrāha — "vākyasye"tyādi | [25.3037.2] "vākyasyākartṛkatvaṃ ca prāgeva vinivāritam | nātaḥ karturabhāve te(na?) na syurdoṣā nirāśrayāḥ || 3037 ||" [25.3037.3] "prāgeve"ti | śrutiparīkṣāyām || 3037 || [25.3038–3039.1] tatroptokterdvayaṃ dṛṣṭamityādāvāha — [25.3038–3039.2] "guṇebhyaśca pramāṇatvaṃ yathā yuktaṃ tathoditam | guṇānāṃ cāparijñāne doṣābhāvo na lakṣyate || 3038 ||" [25.3038–3039.3] "svato vākyaṃ pramāṇaṃ taddoṣābhāvopalakṣitam | na yuktamaparijñānāddoṣābhāvo hyalakṣaṇam || 3039 ||" [25.3038–3039.4] "tathodita"miti | tatrāpi sudhiyaḥ prāhurityādinā | yaccoktam — svato vākyaṃ pramāṇaṃ ca doṣābhāvopalakṣitamiti, tadapyayuktam, guṇānāmatīndriyatvāttadaparijñāne doṣābhāvasya guṇabhāvātmakasya lakṣayitumaśakyatvāt | etadevāha — "doṣābhāvo hyalakṣaṇa"miti | lakṣyate'neneti lakṣaṇam, na lakṣaṇamalakṣaṇam, upalakṣaṇaṃ na bhavatītyarthaḥ | aparijñātatvāditi bhāvaḥ || 3038 || 3039 || [25.3040–3041.1] nacāparijñātaṃ lakṣaṇaṃ bhavatīti darśayati — "na hī"tyādi | [25.3040–3041.2] "nahi daṇḍāparijñāne puṃsāṃ daṇḍīti lakṣyate | tallakṣitaṃ svato mānamityetacca parāhatam || 3040 ||" [25.3040–3041.3] "doṣābhāvaḥ pramābhāvātpramāṇānniścitātmakaḥ | vākyasya lakṣaṇaṃ yuktaṃ parato'taḥ pramāsthitiḥ || 3041 ||" [25.3040–3041.4] kiñca bhavatu nāma doṣābhāvo lakṣaṇaṃ tathāpi doṣa eva, svavacanavyāghātaprasaṅgāt | tathāhi — yadi doṣābhāvena prāmāṇyamupalakṣyate tadā spaṣṭameva parataḥprāmāṇyamuktaṃ syāt, tataśca svataḥprāmāṇyamityetadvacanaṃ parāhataṃ syāt | etadeva spaṣṭayati — doṣābhāvo yadyabhāvākhyena prāmāṇyena niścito bhavettadā'sau lakṣaṇaṃ bhavet,aniścitasya lakṣaṇatvāyogāt, anyasya cābhāvaniścāyakasya pramāṇasyābhāvāt, tataśca parato'bhāvākhyātprāmāṇyaṃ sphuṭataramevoktaṃ syāt || 3040 || 3041 || [25.3042.1] yaduktam — nṛdoṣaviṣayaṃ jñānaṃ teṣu satsu na jāyate | iti tatrāha — "nṛdeṣe"tyādi | [25.3042.2] "nṛdoṣaviṣayaṃ jñānaṃ teṣu satsūpajāyate | na nāma doṣābhāve tu guṇājñāne kathaṃ matiḥ || 3042 ||" [25.3042.3] yadi nāma guṇeṣu satsu doṣaviṣayaṃ jñānaṃ notpadyate, guṇānāṃ parasantānavarttināmatīndriyatvāttadaparijñāne sati doṣābhāvaniścayo na prāpnoti guṇabhāvātmakatvāddoṣābhāvasya, nahi ghaṭaviviktapradeśāparijñāne ghaṭābhāvo jñātuṃ śakyate || 3042 || [25.3043.1] etadeva darśayati — "dveṣe"tyādi | [25.3043.2] "dveṣamohādayo doṣāḥ kṛpāprajñādibādhitāḥ | dayādyaniścaye teṣāmasattvaṃ hi kathaṃ gatam || 3043 ||" [25.3043.3] "teṣā"miti | doṣāṇām || 3043 || [25.3044.1] atra kumārilenoktam— "tadā na vyāpriyante tu jñāyamānatayā guṇāḥ | doṣābhāve tu vijñeye sattāmātropakāriṇaḥ ||" iti, eta"ttade"tyādināśaṅkate | [25.3044.2] "tadā na vyāpriyante tu jñāyamānatayā guṇāḥ | doṣābhāve tu vijñeye sattāmātropakāriṇaḥ 3044 ||" [25.3044.3] "upakāriṇa" iti | doṣābhāvaniścayaṃ pratyupakāriṇaḥ || 3044 || [25.3045–3046.1] "yadyeva"mityādinā pratividhatte | [25.3045–3046.2] "yadyevaṃ saṃśayo na syādviparyastā matistathā | doṣāḥ santyasya no veti santyevetyāptasammate || 3045 ||" [25.3045–3046.3] "tatsaṃdehaviparyāsau bhavataścātra kasyacit | yāvadguṇagaṇādhāra ityasau nāvagamyate || 3046 ||" [25.3045–3046.4] yadi sattamātreṇa guṇā doṣābhāvaniścayāya vyāpriyeraṃstadā''ptasammate puṃsi na kasyaciddoṣābhāvaṃ prati saṃśayaviparyāsau prāpnutaḥ, niścayena tayorbādhitatvāt, nacaivaṃbhavati, tattasmādyāvadguṇavattāniścayo na jāyate tāvaddoṣābhāvaviṣayau saṃśayaviparyāsau bhavata eveti na sattāmātreṇa vyāpriyante guṇāḥ || 3045 || 3046 || [25.3047.1] "doṣābhāve'pyathājñāne svataḥprāmāṇyaniścayaḥ | tathā'pi vimatirna syātpūrvavattatra vaktari || 3047 ||" [25.3047.2] athāpi syānmābhūdguṇānāṃ vyāpāro doṣābhāvaniścayāya, tathā'pyaniścitādeva doṣābhāvātprāmāṇyaniścayo bhaviṣyatīti, etadapyayuktam, pūrvavattatrāptasanmate vaktarivimatyabhāvaprasaṅgāt | nahi tadvākyasya svataḥprāmāṇyaniścaye sati tasminvaktari kimayaṃ satyavādī na vā, naiva veti matiryuktā | vimatiśabdenātra saṃśayaviparyāsau vivakṣitau | viparītākārā matirvimatiriti kṛtvā saṃśayasyobhayāṃśāvalambitvena viparītākārasaṃbhavāt || 3047 || [25.3048–3049.1] yaccāparamidamuktaṃ kumārilena— "tasmādguṇebhyo doṣāṇāmabhāvastadabhāvataḥ | apramāṇadvayāsattvaṃ tenotsargo'napoditaḥ ||" ityādi, tadapi doṣābhāvaniścaye satyayuktameveti darśayati — "doṣābhāvasye"tyādi | [25.3048–3049.2] "doṣābhāvasya cājñānādapramādvayanāstitā | kathaṃ pratīyate yena bhavetprāmāṇyaniścayaḥ || 3048 ||" [25.3048–3049.3] "athāpramādvayāsattā'pratītāvapi gamyate | prāmāṇyaṃ svata evaivaṃ vimatiḥ syānna pūrvavat || 3049 ||" [25.3048–3049.4] yadi hi saṃśayaviparyāsābhyāmapavādabhūtābhyāṃ rahitaṃ jñānaṃ siddhyettadā tatpramāṇaṃ bhavet | anyathā'pavādasamākrānte viṣaye kathamutsargo niviśeta | tayośca saṃśayaviparyāsayordoṣahetukatvāddoṣābhāvāniścaye tayorabhāvaniścayo na yujyate | "apramādva" "yanāsti"teti | saṃśayaviparyayanāstitā || 3048 || 3049 || [25.3050.1] tāmeva vimatiṃ darśayati — "kimasya vacanaṃ māna"mityādi | [25.3050.2] "kimasya vacanaṃ mānaṃ kiṃvā'mānamathāpyadaḥ | amānameva sarveṣāṃ svataḥprāmāṇyaniścayāt || 3050 ||" [25.3050.3] evaṃ doṣābhāvādīnāṃ sattāmātreṇa prāmāṇyaniścayaṃ pratyaṅgabhāvo na yukta iti pratipāditam, idānīṃ teṣu niścayāpekṣaṇe parataḥprāmāṇyamanavasthā na prasajyata ityetaddvayaṃ vistareṇa pratipādayannāha — "doṣābhāve"tyādi | [25.3051.1] "doṣābhāvāpramābhāvaguṇabhāveṣu triṣvapi | avaśyābhyupagantavyā pratītirniyamādataḥ || 3051 ||" [25.3051.2] doṣābhāve apramāṇadvayābhāve guṇeṣu cāvaśyaṃ pratītiḥ — niścayākhyā'bhyupagantavyā | anyathā prāmāṇyaniścayāyogāditi pratipāditatvāt || 3051 || [25.3052.1] yadi nāmā'bhyupagatā tataḥ kimityāha — "se"tyādi | [25.3052.2] "sā'pramāṇaṃ pramāṇaṃ vetyeṣāmevaṃ vikalpyate | yathārthaniścayāyāṅgamapramāṇaṃ kathaṃ bhavet || 3052 ||" [25.3052.3] saiṣā triṣvapi yathokteṣu pratītiḥ prāmāṇyāṅgatveneṣṭā kimapramāṇamāhosvitpramāṇamiti kalpanādvayam | yadyādyaḥ kalpastadā prāmāṇyaniścayāṅgaṃ na prāpnoti svayamapramāṇatvāt | nahyapramāṇatvena gṛhītaḥ sākṣī vyavahāre niścayāṅgaṃ bhavati || 3052 || [25.3053–3054.1] "prāmāṇye parataḥ prāpte tatprāmāṇyaviniścayaḥ | kathaṃ vā gamyate tasyāḥ pratīteḥ sā pramātmatā || 3053 ||" [25.3053–3054.2] "bādhakapratyayābhāvāditi cetso'pi kiṃ pramā | na veti doṣaḥ sarvo'pi punaratrānuvarttate || 3054 ||" [25.3053–3054.3] atha dvitīyaḥ pakṣastadā paratastasya vivakṣitasya jñānasya prāmāṇyaprasaṅgo'nava syādoṣaśca | tāmevānavasthāṃ pratipipādayiṣuḥ sanpṛcchati — "kathaṃ ve"tyādi | "so'" "pī"ti | bādhakapratyayābhāvaḥ || 3053 || 3054 || [25.3055–3056.1] kathamasau doṣo'trāpyanuvarttata ityāha — "prāmāṇya" ityādi | [25.3055–3056.2] "prāmāṇye parataḥprāptā prastutasya pramāṇatā | yathārthajñānahetutvamapramāṇasya vā kutaḥ || 3055 ||" [25.3055–3056.3] "asyāpi gamyate kena prāmāṇyamiti cintyate | bādhakapratyayāsattvādityaniṣṭā prasajyate || 3056 ||" [25.3055–3056.4] subodham | "asyāpī"ti | bādhakapratyayābhāvasya || 3055 || 3056 || [25.3057–3058.1] kiñca — tasmādguṇebhyo doṣāṇāmabhāva ityādinā pradarśitena nyāyena yadi sarvatra prāmāṇyaṃ niścīyate tadā pūrvameva pramāṇaṃ parato'bhyupagataṃ syādanavasthā ca | taddarśayati — "tasmā"dityādi | [25.3057–3058.2] "tasmādguṇebhyo doṣāṇāmabhāvastadabhāvataḥ | apramāṇadvayāsattvaṃ tenotsargo'napoditaḥ || 3057 ||" [25.3057–3058.3] "sarvatraivaṃ pramāṇatvaṃ niścitaṃ cedihāpyasau | pūrvodito doṣagaṇaḥ prasaktā cānavasthitiḥ || 3058 ||" [25.3057–3058.4] "pūrvodita" iti | guṇādīnāṃ parasantānavarttināmarvāgdarśanasyātīndriyatvāttadaniścaye doṣābhāvasyāpyaniścayādapramāṇadvayāsattvamapyaniścitamiti na guṇādibhyaḥ prāmāṇyaṃ siddhyet, atha te sattāmātreṇopakārakāstadā vimatirna syādityevamādirdoṣagaṇaḥ sarvatra prasajyate || 3057 || 3058 || [25.3059–3060.1] api ca — tasmādguṇebhyo doṣāṇāmabhāva ityādinā yatprāmāṇyaṃ niścayāṅgatvenoktamapramāṇadvayāsattvaṃ doṣābhāvaścetyetaddvayaṃ tatkiṃ prasajyapratiṣedhamātramiṣṭamāhosvitparyudāsātmakamiti kalpanādvayam | prathamapakṣe doṣamāha — "doṣābhāva" ityādi | [25.3059–3060.2] "doṣābhāve pramāsattvamitīdaṃ ca niṣedhanam | kevalaṃ yadi kalpyeta tatsiddhirnaiva sambhavet || 3059 ||" [25.3059–3060.3] "abhāvānu(du?)palambhena tatsiddhirnāvakalpate | anavasthitidoṣācca na yuktānupalambhataḥ || 3060 ||" [25.3059–3060.4] yadi prasajyapratiṣedhamātramiṣṭaṃ tadā tasya siddhirnaiva saṃbhavet | tathāhi — tasya svato vā siddhirbhavetparato vā | svato'pi siddhirbhavantī svayaṃ prakāśātmatayā vā bhavenniścayajananādvā | parato'pi kadācidupalambhādvā bhavedanupalambhādveti pakṣāḥ | na tāvatsvataḥprakāśātmatayā siddhiryuktā, tasyā'vastutvātprakāśātmatāyāśca vastudharmatvāt | jñānameva hi prakāśātmatayā svasaṃvittyā siddhyati | natu vastusvabhāvaniṣedhamātralakṣaṇo'bhāvaḥ | nāpi niścayajananātsvatastasya siddhiḥ | sarvasāmarthyavirahalakṣaṇatvādabhāvasya janakatvānupapatteḥ | janakatve vā vasturūpatvaprasaṅgāt | tasyānādheyātiśayatvena sahakārinirapekṣatvāttanmātrabhāvinaḥ kāryasyāvirāmaprasaṅgācca | parato'pyupalambhāttasya siddhirnāvakalpate, kutaḥ, abhāvāt — abhāvātmakatvāt, upalambhasya bhāvaviṣayatvāt | nāpyanupalambhatastasya siddhiranavasthāprasaṅgāt | tathāhyanupalambho'pyabhāvātmakatvātkathaṃ siddha iti tatrāpīyaṃ svataḥ parata iti cintā'vataratyeva | na tāvatsvato yathoktadoṣaprasaṅgāt | nāpi parato'navasthādoṣāt || 3059 || || 3060 || [25.3061.1] tāmevānavasthāṃ darśayati — "doṣāpramādvayāsatte"tyādi | [25.3061.2] "doṣāpramādvayāsattā gamyate'nupalambhataḥ | upalambhasya nāstitvamanyenetyanavasthitiḥ || 3061 ||" [25.3061.3] doṣāśca apramādvayaṃ ca tayorasatteti samāsaḥ || 3061 || [25.3062–3065.1] dvitīye'pi paryudāsātmake doṣamāha — "paryudāsātmakaṃ tacce"dityādi | [25.3062–3065.2] "paryudāsātmakaṃ taccettadviviktānyadarśanāt | doṣābhāvāparijñānaṃ guṇajñānātmakaṃ bhavet || 3062 ||" [25.3062–3065.3] "vivakṣitapramājñānasvarūpaṃ ca prasajyate | apramāṇadvayāsattvajñānaṃ tadvyatireki ca || 3063 ||" [25.3062–3065.4] "apramādvitayāsattve jñāte svātantryato'thavā | pariśiṣṭaḥ pramātmeti bhavato niścayaḥ kutaḥ || 3064 ||" [25.3062–3065.5] "anyathānupapattyā cennanvarthāpattito bhavet | anumāto'nyato vāpi syādevaṃ niścayo'nyataḥ || 3065 ||" [25.3062–3065.6] doṣābhāvo hi paryudāsavṛttyā guṇātmaka eva bhavet, tataśca tatparijñānamapi guṇajñānātmakaṃ prāpnoti, tacca neṣṭam, "tadā na vyāpriyante ca jñāyamānatayā guṇāḥ" iti vacanāt | apramāṇadvayāsattvamapi paryudāsapakṣe pramāṇātmakamevāvatiṣṭhate, tataścāpramāṇadvayāsattājñānamapi vivakṣitapramājñānasvarūpaṃ prasajyate, tataśca "apramāṇadvayāsattvaṃtenotsargo'napoditaḥ" iti na yujyate, duḥśliṣṭatvāt | tathāhi — tasyaiva pramāṇatvena niścitattvāttasya pramāṇatvaṃ niścīyata iti hetuhetumadbhāvena vākyārtho duḥśliṣṭaḥsyādavyatirekāt | kiñca hetuhetumatorbhedāttadvyatireki — pramāṇaparijñānavyatireki apramāṇadvayāsattājñānaṃ prasajyate | naca paryudāsātmakasya tadvayatirekitā yuktā | "apramādvi" "tayāsattve jñāta" ityādinā'bhyupagamyāpramādvayāsattāsiddhiṃ paramatenaiva parataḥprāmāṇyaṃ pratipādayati — "anyathānupapattye"ti | saṃśayaviparyāsābhyāmanyasya jñānasya svataḥprāmāṇyaṃ muktvā gatyantarāsambhavāt || 3062 || 3063 || 3064 || 3065 || [25.3066–3070.1] tasmādguṇebhya ityādinoktasya nyāyasyānaikāntikatvaṃ pratipādayannāha — "tasmādeva ce"tyādi | [25.3066–3070.2] "tasmādeva ca te nyāyādaprāmāṇyamapi svataḥ | prasaktaṃ śakyate vaktuṃ yasmāttatrāpyadaḥ sphuṭam || 3066 ||" [25.3066–3070.3] "tasmāddoṣebhyo guṇānāmabhāvastadabhāvataḥ | pramāṇarūpanāstitvaṃ tenotsargo'napoditaḥ || 3067 ||" [25.3066–3070.4] "yasmādutsargabhāvo'yaṃ vivakṣāmātranirmitaḥ | śakyo'bhidhātuṃ vispaṣṭamapramāṇe'pi mānavat || 3068 ||" [25.3066–3070.5] "yato bādhātmakatvena buddheḥ prāptā pramāṇatā | yathārthajñānahetūtthaguṇajñānādapodyate || 3069 ||" [25.3066–3070.6] "guṇaiścājñāyamānatvānnāprāmāṇyamapodyate | anapoditasiddhaṃ ca svatastadapi saṃsthitam || 3070 ||" [25.3066–3070.7] "ada" iti | etat | kiṃ tacchakyate vaktumityāha — "tasmā"dityādi | "mānava"diti | saptamyantādvatiḥ | "tadapī"ti | aprāmāṇyam | śeṣaṃ subodham || 3066 || || 3067 || 3068 || 3069 || 3070 || [25.3071.1] doṣāḥ santi na santītyādāvāha — "doṣā" ityādi | [25.3071.2] "doṣāḥ santi na santīti pauruṣeyeṣu śaṅkyate | karturvedepi siddhatvāddoṣāśaṅkā na nāstinaḥ || 3071 ||" [25.3071.3] śrutiparīkṣāyāṃ vedasya kartuḥ prasādhitatvātkarturabhāvādityasiddham, tena prekṣāvatāmasmākaṃ vede doṣāśaṅkā na nāsti, apitvastyeva || 3071 || [25.3072.1] ato yadanapekṣatvādityatrāha — "ata" ityādi | [25.3072.2] "ato yadanapekṣatvādvede prāmāṇyamucyate | tadasiddhaṃ yataḥ so'pi karttāraṃ samapekṣate || 3072 ||" [25.3072.3] "so'pī"ti | vedaḥ || 3072 || [25.3073.1] vedārthe anyapramāṇairityādāvāha — "yadi saṃvādivijñāna"mityādi — [25.3073.2] "yadi saṃvādivijñānaṃ na vā hetuviśuddhatā | niścitā saṃśayotpattestadā vede na mānatā || 3073 ||" [25.3073.3] yadyarthakriyāsaṃvādijñānaṃ kāraṇaviśuddhijñānaṃ ca dvayamapyetatprāmāṇyaniścayakāraṇaṃ vede nāṅgīkriyate tadā niścayahetuvaikalyādvede prāmāṇyaniścayo na prāpnoti, kāraṇamantareṇa kāryasyāsambhavāt || 3073 || [25.3074.1] anyasyāpi pramāṇatva ityatrāha — "anyasyāpī"tyādi | [25.3074.2] "anyasyāpi pramāṇatve evambhūtaiva saṅgatiḥ | kāraṇaṃ kalpyate yasmānniścayastannibandhanaḥ || 3074 ||" [25.3074.3] "evambhūtaive"ti | saṃvādaguṇaparijñānalakṣaṇā | atra cānavasthādoṣaḥ pūrvameva parihṛtaḥ, tasmādyatpramāṇaṃ na tatpramāṇāntarasaṅgatimapekṣata ityetadanaikāntikam, niścayārthaṃ pramāṇāntarasyāpekṣaṇāt || 3074 || [25.3075.1] etadeva darśayati — "sthite hī"tyādi | [25.3075.2] "sthite hi tasya mānatve niścayaḥ kriyate'nayā | na tvapūrvaṃ pramāṇatvamanayā tasya janyate || 3075 ||" [25.3075.3] etenaitadapi pratyuktaṃ bhavati — yatrāpi syātparicchedaḥ pramāṇairuttarottarairityādi | nahyanyato mānaniścaye tasya pūrvasya jñānasyārthaprāpaṇaśaktilakṣaṇaṃ mānatvamapaiti || 3075 || [25.3076.1] "sakṛjjātavinaṣṭe ca bhavennārthe pramāṇatā" ityatrāha — "sakṛdi"tyādi | [25.3076.2] "sakṛjjātavinaṣṭe ca syādevārthe pramāṇatā | aniścite'pi sā'styeva niścayo'pyuditakramāt || 3076 ||" [25.3076.3] seti | mānatā || 3076 || [25.3076.4] uditameva kramaṃ darśayannāha — "yadi kāraṇaśuddhatvā"dītyādi | [25.3077–3079.1] "yadi kāraṇaśuddhatvādijñānaṃ niścayastataḥ | yadi cārthakriyā prāptā sākṣādvā(dgā?)hādilakṣaṇā || 3077 ||" [25.3077–3079.2] "yadvā'bhyāsavatī vṛttirnirapekṣā phalodaye | sarvopāyaviyoge tu na pramāṇaviniścayaḥ || 3078 ||" [25.3077–3079.3] "ataḥ pramāṇatā tasminvidyamānā'pyaniścitā | avidyamānakalpeti naivāstītyapadiśyate || 3079 ||" [25.3077–3079.4] "yadi cārthakriyā prāpteti" | tadā niścayastata iti prakṛtena sambandhaḥ | nanucārthakriyājñānasyānyaviṣayatvātpūrvapratyayaprāmāṇyasya siddhistato na yuktā | tathāhi — avayavidravyāsambhavājjalaviṣayaṃ locanajñānaṃ rūpamātragrāhi, sta (snā?) nādyarthakriyājñānaṃ tu sparśamātragocaramiti kathamanyālambanaṃ jñānamanyaviṣayasya jñānasya prāmāṇyaṃ śodhayedatiprasaṅgāt | naiṣa doṣaḥ | ekasantānavarttino viṣayadvayasyāvinābhāvādanyālambanamapi jñānamanyaviṣayasya jñānasya prāmāṇyaṃ sādhayiṣyati | nahi tau rūpasparśau vinirbhāgena varttete, ekasāmagryadhīnatvāt | tatra pūrvasya jñānasyānarthe'pyartharūpeṇa pravṛttidarśanāduttarakālabhāvinastadviṣayāvinābhūtasparśagrāhiṇo jñānānna niścayotpattirapekṣyate | nanvevamapi kṣaṇikatvātsarvabhāvānāṃ pūrvajñānaparigṛhītarūpāvinābhāvisparśo naivottarajñānapravṛttyā viṣayīkṛta iti kathaṃ tato viniścayaḥ | naiṣa doṣaḥ | uttareṣāṃ rūpādikṣaṇānāṃ pūrvajñānagṛhītai rūpādikṣaṇairaviśiṣṭārthakriyāvāñchāyāmabhinnayogakṣematvādaikyameva vyavahriyate | nahyarvāgdarśanānāṃ kṣaṇairvyavahāraḥ | athavā pūrvajñānaparicchinnarūpādyarthāvinābhāvāduttarajñānaviṣayasya tatkāraṇatayā satyapi bhedavyavahāre tato niścayo na virudhyate || 3077 || 3078 || 3079 || [25.3080–3082.1] yaduktam — śrotradhīścāpramāṇaṃ syādityādi, tatrāha — "śrotrabuddhe"rityādi | [25.3080–3082.2] "śrotrabuddherapi vyaktā netrādimati(tarābhira?)saṅgatiḥ | ekasāmagryadhīnaṃ hi rūpaśabdādi varttate || 3080 ||" [25.3080–3082.3] "parasparāvinirbhāgātsaṃtatyā'nyonyakāraṇam | teṣāmastyeva sambandhastadevaṃ suparisphuṭam || 3081 ||" [25.3080–3082.4] "taddhiyāmapi taddvārā dhūmendhanavikāravat | śrotradhīstatpramāṇaṃ syāttadanyamatisaṅgateḥ || 3082 ||" [25.3080–3082.5] itarābhiścakṣurādidhībhirasaṅgatirnaiva siddhā | tathāhi — vīṇādiśabdasya tatsambandhinaśca rūpāderekasāmagryadhīnatvātparasparābhirvibhāgalakṣaṇo dhūmendhanavikārayoriva sambandho'styeva | prabandhavṛttyapekṣāyāṃ ca pūrvapūrvaḥ kalāpo'nyasyottarottarasya kāraṇaṃbhavatīti sākṣācca kāryakāraṇabhāvalakṣaṇo'pi sambandho'styeva | tataśca tadgrāhiṇāmapi jñānānāṃ taddvārakapāramparyeṇa sambandho'sti | tattasmācchrotradhīḥ pramāṇaṃ bhavatyeva,tadanyābhiścakṣurādimatibhiryathoktasambandhasadbhāvāt | tathāhi dūrādvīṇādiśabdaśravaṇāttadarthino veṇvādiśabdasādharmyādupajātasaṃśayasya puṃsaḥ pravṛttau vīṇārūpadarśanādyaḥ prāgupajātaḥ saṃśayaḥ kimaya vīṇādhvaniruta veṇugītādiśabda iti sa vyāvarttate | yatra ca deśe mṛdaṅgādipratiśabdaśravaṇātpravṛttasya tadarthādhigatirna bhavati tatra visaṃvādādaprāmāṇyaṃ pratyeti || 3080 || 3081 || 3082 || [25.3083.1] sādhanāntarajanyā tu buddhirnāsti dvayorapītyādāvāha — "sādhanāntare"tyādi | [25.3083.2] "sādhanāntarajanyā tu buddhireṣā viniścitā | hetvantarakṛtajñānasaṃvādastena vāñchyate || 3083 ||" [25.3083.3] "eṣe"ti | vīṇādirūpagrāhiṇī || 3083 || [25.3084.1] yathā tvetendriyādhīnavijñānāntarasaṅgatirityādāvāha — "eva"mityādi | [25.3084.2] "evaṃ nānendriyādhīnavijñānāntarasaṅgatiḥ | pratyakṣe kāraṇaṃ klṛptā vede tveṣā na dṛśyate || 3084 ||" [25.3084.3] "eṣā na dṛśyata" iti | nānendriyādhīnā vijñānāntarasaṅgatiḥ || 3084 || [25.3085.1] kathamasau pratyakṣe kāraṇaṃ klṛptetyāha — "tathāhī"tyādi | [25.3085.2] "tathāhi salilajñānamādyamutpadyate'kṣijam | pānasnānādinirbhāsaṃ jihvākāyāśritaṃ param || 3085 ||" [25.3085.3] "akṣija"miti | rūpaviṣayaṃ cakṣurvijñānamityarthaḥ | paramiti | uttarakālabhāvi 3085 [25.3085.4] ekenaiva hi vākyenetyādāvāha — "ekenāpī"tyādi | [25.3086–3087.1] "ekenāpi tu vākyena deśakālanarādiṣu | labhyate nārthasaṃvādaḥ sarvasminsaṃśayodayāt || 3086 ||" [25.3086–3087.2] "agnihotrādbhavetsvarga itītthaṃ śrūyate samam | niścayāṅgaviyuktaṃ hi ga(śa?)bdadardduramātrakam || 3087" [25.3086–3087.3] anenāsiddhatāmarthasaṃvādasyāha | tathāhyagnihotrātsvargo bhavatītyato vākyātprekṣāvato niścayakāraṇābhāvātsaṃśayo jāyata eveti na deśakālādau saṃvādasiddhiḥ || 3086 || 3087 || [25.3088.1] nāpi narāntare sarvatra saṃvādo labhyata iti darśayannāha — "svargādāvi"tyādi | [25.3088.2] "svargādau matabhedaśca viprāṇāmapi dṛśyate | labhyate nārthasaṃvādastasmādiha narādiṣu || 3088 ||" [25.3088.3] tathāhi — manuṣyātiśāyipuruṣaviśeṣaniketaḥ sumerugiriśikharādideśaviśeṣo'dhimānuṣasukhādhiṣṭhāno nānopakaraṇasamṛddhaḥ svarga iti niruktakārādayo varṇayanti | prītiviśeṣo manuṣyāṇāmeva svarga iti mīmāṃsakāḥ | yāge'pi vipratipattirdṛśyate | śrūyate hi purākāle piṣṭamayaḥ paśuryenāyajanta yajvāna iti | anyaistu durātmabhirniṣkṛpaiḥ prāṇiviśeṣa eva paśuriti varṇitam || 3088 || [25.3089.1] tasmāddṛḍhaṃ yadutpannamityāha — "codanājanita" ityādi | [25.3089.2] "codanājanite jñāne dārḍhyaṃ prāgapahastitam | saṃdigdho hi tathābhāvastadgrāhyasyānyasāmyataḥ || 3089 ||" [25.3089.3] "prā"giti | śrutiparīkṣāyām | "anyasāmyata" iti | agnihotrātsvargo na bhavatītyādipauruṣeyavacanasamudbhūtapratītyā tulyatvāt || 3089 || [25.3090.1] kiñca — vāṅ(mātra)metadbhavatām — yathā codanājanitā buddhirdeśādiṣu na visaṃvadatīti darśayati — "asarvadarśibhi"rityādi | [25.3090.2] "asarvadarśibhirvipraiḥ kuta etadviniścitam | codanājanitā buddhiḥ sarvasaṃvādinīti ca || 3090 ||" [25.3090.3] sādhyā na cānumānenetyādāvāha — "niścite"tyādi | [25.3091.1] "niścitoktānumānena pratyakṣasyāpi mānatā | śuddhakāraṇajanyatvāttatpramāṇaṃ tadanyavat || 3091 ||" [25.3091.2] aniṣṭāpattirhi prasaṅga ucyate, na ca pratyakṣasyānumānataḥ prāmāṇyasiddhirneṣṭā, yena prasaṅgāpādanaṃ syāt | yathā cānumānena pratyakṣasya prāmāṇyaṃ sādhyate tathā pūrvamuktam | tadeva smārayati — śuddhakāraṇajanyatvātpramāṇamiti | "tadanyava"diti | sannikṛṣṭaviṣayagrāhipratyakṣavat || 3091 || [25.3091.3] pramāṇānāṃ pramāṇatvaṃ yena cānyena sādhyata ityādāvāha — "sarvasye"tyādi | [25.3092.1] "sarvasya ca na sādhyeyaṃ pramāṇāntarataḥ pramā | yasmādarthakriyājñāne bhrāntirnāstīti sādhitam || 3092 ||" [25.3092.2] yathā cārthakriyājñāne bhrāntirnāsti tathā pūrvaṃ "ucyate vastusaṃvāda" ityādinā prasādhitam | tenārthakriyājñānasaṃvādātprāmāṇye nānavasthā bhavati || 3092 || [25.3093.1] anumānenāpi sādhye na bhavatyeveti darśayati — "ātme"tyādi | [25.3093.2] "ātmakāryākhyaliṅgācca niścitāvyabhicārataḥ | jāyamāne'numāne'pi bhrāntirasti na kācana || 3093 ||" [25.3093.3] ātmā ca svabhāvaḥ kāryaṃ ceti tathoktam, tadākhyā yasya liṅgasyeti vigrahaḥ | niścito'vyabhicāro yasya liṅgasya tattathoktam | etaduktaṃ bhavati — tādātmyatadutpattisambandhābhyāṃ pratibaddhasvabhāvakāryākhyaliṅganiścayabalenopajāyamānamanumānaṃ vibhramakāraṇābhāvātsvata eva pramāṇamiti nānavasthā || 3093 || [25.3094.1] anyenāsādhitā cedityādāvāha — "kvaci"dityādi | [25.3094.2] "kvacittu vividhabhrāntinimittabalabhāvinī | bhrāntirutsāryate'nena yasmāttatra na niścayaḥ || 3094 ||" [25.3094.3] abhyāsāderniścayakāraṇasyābhāvāt kvacidādye pratyakṣe bhrāntirutpadyata iti na tasya siddhyetsvata eva pramāṇatā || 3094 || [25.3095.1] "pramāṇaṃ grahaṇātpūrvaṃ svarūpeṇa pratiṣṭhitam" ityādāvāha — "avyakte"tyādi | [25.3095.2] "avyaktavyaktikatvena vyakto'rtho na prasiddhyati | parapratyakṣavattasmājjñānaṃ jñātamitīṣyatām || 3095 ||" [25.3095.3] avyaktā vyaktiryasyārthasya sa tathoktaḥ | avaśyaṃ hi jñānaṃ jñātavyam | tadajñāne sarvājñānaprasaṅgāt | tathāhyarthābhivyaktireva jñānamucyate nānyat, tasyāścābhivyakteḥ parokṣatve'rthasyāpi parokṣatvaprasaṅgaḥ | yathā parasantānavarttipratyayaviṣayasyārthasyāvyaktavyaktitvāt | prayogaḥ — yadyasyāvyaktavyaktikaṃ vastu tattasya pratyakṣaṃ na bhavati, yathā parasantānavarttinaiva pratyakṣeṇa viṣayīkṛtamanyasya, avyaktavyaktikaṃ ca vivādāspadībhūtaṃ vijñānaṃ kasyaciditi vyāpakaviruddhopalabdhiḥ | nacānaikāntiko hetuḥ, tasya vastuno vyaktyutpādamantareṇa pratyakṣatve sarveṣāṃ pratyakṣatvaprasaṅgāt | nacaivaṃ bhavati | tasmādviparyayaḥ || 3095 || [25.3095.4] yathācāviditairevetyatrāha — "svaya"mityādi | [25.3096.1] "svayaṃ tu jaḍarūpatvāccakṣurādibhirindriyaiḥ | gṛhyante viṣayā naivaṃ teṣāṃ jñāne tu hetutā || 3096 ||" [25.3096.2] viṣayavajjaḍarūpatvāccakṣurādīnāṃ na viṣayagrahaṇaṃ mukhyato'sti, kevalaṃ vijñānaṃ prati hetubhāvamātreṇa teṣāṃ viṣayagrahaṇaṃ kalpitamityajñātaireva tairviṣayajñānotpādakatayāviṣayā gṛhyante iti syāt, natvevaṃ vijñānena viṣayasya kiñcitkriyate, yenājñātamapi cakṣurādivadviṣayaṃ gṛhṇātīti syāt | abhivyaktiḥ kriyata iti cet | na | jñānaparyāyatvāt | abhivyaktirupalabdhiḥ paracchittiḥ saṃvedanamityevamādayaḥ paryāyā ucyante, nārthāntaram | na ca svātmanaḥ karaṇaṃ yuktam | svātmani kāritravirodhāt | utpannānutpannāvasthayoḥ sadasattvācca | tathāhi — utpannaṃ vā jñānamātmānaṃ kuryādanutpannaṃ vā | na tāvadutpannaṃ, tadātmano'pyekayogakṣematayotpannatvāt | naca yo yena sahaikayogakṣemo na bhavati sa tatsvabhāvo yukto'tiprasaṅgāt | nacotpannasya svabhāvasyakaraṇaṃ yuktamatiśayasyābhāvāt | karaṇāvirāmaprasaṅgācca | nāpyanutpannamiti pakṣo'sattvāt | nahyasato vyāpāro yuktastasya sarvasāmarthyopākhyāvirahalakṣaṇatvāt | vyāpāre satyasattvahāniprasaṅgāt | idameva hi sattvalakṣaṇaṃ yadarthakriyākāritvam | tasmānna sāmyaṃ dṛṣṭāntasya dārṣṭāntikena || 3096 || [25.3097.1] tenātra jñāyamānatvamityādāvāha — "tenātre"tyādi | [25.3097.2] "tenātra jñāyamānatvaṃ prāmāṇya upayujyate | viṣayānubhavo yasmādajñāto naiva labhyate || 3097 ||" [25.3097.3] nanu ca yadi jñānaṃ svasaṃvidā svata eva siddham, tarhi svata eva jñānaṃ pramāṇamityāśaṅkyāha — "etāva"dityādi | [25.3098–3099.1] "etāvattu bhavedatra grahaṇe'pi svasaṃvidaḥ | bhrāntikāraṇasadbhāvāttathātve na viniścayaḥ || 3098 ||" [25.3098–3099.2] "tadā cārthatayā bhāvo'pyasmānnaivāvasīyate | sādṛśyādupalambhena tadanyāropasambhavāt || 3099 ||" [25.3098–3099.3] nahyanubhūtamityeva sarvātmanā niścayo jāyate kāraṇāntarāpekṣatvānniścayotpatteritibahudhā pratipāditaṃ, tena gṛhītamapi jñānasya svasaṃvido'rthapramāṇasāmarthyaṃ bhrāntikāra ṇasyāpramāṇasārūpyānabhyāsādeḥ sadbhāvānniścayānutpatteraniścitamityucyate | niścayānubhavayorbhedāt | tataśca samāropavyavacchedena parataḥprāmāṇyamiṣṭamityadoṣaḥ | yathoktam — svarūpasya svato gatiḥ prāmāṇyaṃ vyavahāreṇeti | "tathā tva" iti | prāmāṇye || 3098 || 3099 || [25.3100.1] apramāṇaṃ punaḥ svārthe ityādāvāha — "ābhyāsika"mityādi | [25.3100.2] "ābhyāsikaṃ yathā jñānaṃ pramāṇaṃ gamyate svataḥ | mithyājñānaṃ tathā kiṃcidapramāṇaṃ svataḥ sthitam || 3100 ||" [25.3100.3] abhyāse bhavamābhyāsikam | yathā'bhyāsabalātprāmāṇyaṃ kvacitsvata eva niścīyate ityuktam, tathā mithyātvamapi kasyacitsvata evāvasīyate | tathā ca dṛśyanta eva taimirikādayaḥ kecidabhyāsabalātkeśoṇḍrakādivijñānamutpādasamanantarameva mithyātvena niścinvantaḥ || 3100 || [25.3101.1] tadatrāpyanyathābhāve dhīryathā duṣṭakāraṇa ityādāvāha — "bādhakāraṇe"tyādi | [25.3101.2] "bādhakāraṇaduṣṭatvajñāne'pyuktā'navasthitiḥ | tāvatā tasya mithyātvaṃ grahītuṃ tanna pāryate || 3101 ||" [25.3101.3] "ukte"ti | tathāhi — "bādhakābhāvātpramāṇaṃ bhavatocyate | bādhābhāvo'pyabhāvākhyaṃpramāṇāntaramiṣyata" ityādinā | "ta"diti | tasmāt || 3101 || [25.3102–3103.1] "utpattyavasthamevedaṃ pramāṇamiti mīyata" ityatrāha — "utpattyavastha"mityādi | [25.3102–3103.2] "utpattyavasthamevedaṃ pramāṇamiti mīyate | na tāvadavikalpatvādaniṣṭeścātmasaṃvidaḥ || 3102 ||" [25.3102–3103.3] "nāpi jñānāntareṇaiva tatkāle'sannidhānataḥ | tasyāpyavyaktabhāvatvādaniṣṭāpattito'pi vā || 3103 ||" [25.3102–3103.4] utpattyavasthāyāṃ kimātmanaiva pramāṇamiti niścīyate, āhosvidvijñānāntareṇa sahakālabhāvinā, yadvottarakālabhāvineti pakṣāḥ | tatra na tāvadātmanaiva sarvajñānānāmātmani nirvikalpatvātpramāṇamityeva grahaṇamanupapannam | nāpi pareṇa saṃvedanaṃ jñānasyeṣṭam, nityaṃ buddheḥ parokṣatvābhyupagamāt | nāpi jñānāntareṇa samānakālabhāvinā, yugapadvijñānadvayānutpatteḥ | nāpi bhinnakālabhāvinā, tasyāpi jñānāntarasyāsiddhau tadgrāhyasyāsiddhau tadgrāhyasyāpi jñānasyāvyaktavyaktikatvenāsiddhestasyāpi jñānāntareṇa siddhāviṣyamāṇāyāmanavasthāprasaṅgāt || 3102 || 3103 || [25.3102–3103.5] ato yatrāpi mithyātvamityādāvāha — "vede'pī"tyādi | [25.3104–3106.1] "vedepi bādhakaṃ mānamuktamevānumātmakam | taduktātmādyapohena tasmānmānaṃ na yujyate || 3104 ||" [25.3104–3106.2] "pauruṣeyatvasiddheśca śaṅkyā duṣṭanimittatā | vahneriva svataḥ śaktirmithyājñāneṣu vā bhavet || 3105 ||" [25.3104–3106.3] "codanāprabhavaṃ jñānamato duṣṭanimittakam | śaṅkyate dṛṣṭadoṣācca śaṅkyadoṣaṃ na bhidyate || 3106 ||" [25.3104–3106.4] nahi sādharmyamātraṃ bauddhairvede bādhakaṃ pramāṇamucyate | kiṃ tarhi ? | taduktasyātmasāmānyādeḥ padārthasya pramāṇabādhanāt | etaccātmaparīkṣādau pratipāditam | kiñca — śrutiparīkṣāyāṃ vedānāṃ pauruṣeyatvasya sādhitatvāt, satyapi vā'pauruṣeyatve dāvavanhyādivanmithyātvakāraṇatāsambhavāt, aprāmāṇyamasya sambhāvyata ityevamucyate, na sādharmyamātram | syādetat — yadi nāma sambhāvyate tathāpi sambhāvanāmātrātkathamaprāmāṇyamasya siddhyatītyāha — "dṛṣṭadoṣācca śaṅkyadoṣaṃ na bhidyata" iti | śaṅkyā doṣā yasminvākye tattathā | "na bhidyata" iti | ubhayasyāpi prāmāṇyaṃ (ṇya ?) sadvyavahāraniṣedhayogyatayā (yoḥ ?) tulyatvāt || 3104 || 3105 || 3106 || [25.3107.1] "tasmā"dityādinopasaṃharati | [25.3107.2] "tasmātsvataḥpramāṇatvaṃ vedasyāpi na yujyate | tena niścitanirdoṣakṛtākhyātatvamiṣyatām || 3107 ||" [25.3107.3] kṛtaścāsāvākhyātaśceti tathoktaḥ | ākhyāto vyākhyātaḥ, nirdoṣaiḥ puruṣaiḥ kṛtākhyāta iti tṛtīyāsamāsaḥ, tadbhāvastattvaṃ, niścitaṃ ca tannirdoṣakṛtākhyātatvaṃ ceti vigrahaḥ | tadetadiṣyatām, vedasya prāmāṇyasiddhaya iti sambandhaḥ | tataścaivamiṣyamāṇe parataḥprāmāṇyaṃ syādaniṣyamāṇe tvaprāmāṇyameveti bhāvaḥ || 3107 || [25.3108–3109.1] niścitanirdoṣakṛtākhyātatvamiṣyatāmityatra kumārilasyottaramāha — "rāge"tyādi | [25.3108–3109.2] "rāgadveṣādiyuktā hi pravaktāro yathā yathā | tathā tathāhi rakṣanti svādhyāyaṃ sutarāṃ nanu || 3108 ||" [25.3108–3109.3] "kasya kiṃ durbalaṃ ko vā kasmātpūrvaṃ prapāṭhakaḥ | kaḥ svarakṣāmatāṃ kuryātko bhinddyādapade padam || 3109 ||" [25.3110–3113.1] "iti yasya hi saṃrabdhāḥ santi randhragaveṣiṇaḥ | kathaṃ na nāma nirdoṣaṃ sa paṭhedvedamādṛtaḥ || 3110 ||" [25.3110–3113.2] "śuddhāścedabhyudāsīnāḥ syurvedādhyāyino narāḥ | ācakṣīranparairevaṃ na te vedaṃ vināśitam || 3111 ||" [25.3110–3113.3] "tataḥ kālena mahatā tūpekṣitavināśitaḥ | anya eva bhavedvedaḥ pratikañcukatāṃ gataḥ || 3112 ||" [25.3110–3113.4] "rāgadveṣādiyuktāṃśca rundhadbhirvedanāśinaḥ | sarvadā rakṣito vedaḥ svarūpaṃ na prahāsyati || 3113 ||" [25.3110–3113.5] kasyādhyetuḥ kiṃ smṛtimevāti (medhādi?) durbalam, ko vā kuto'dhītavān, ko vā svarasyodāttādeḥ kṣāmatāmanyathātvaṃ kurvīta, apadameva vā kaḥ padatvena bhittvāpaṭhedityevaṃ yasya vedapāṭhakasya randhraṃ nirūpayanto vedādhyāyino narāḥ saṃrabdhāḥ samārabdhavīryāḥ santi, sa kathaṃ vedapāṭhako vedamādarānna paṭhet | tataścāsya vedasyāprāmāṇyāśaṅkāyā abhāvātkimiti niścitanirdoṣakṛtākhyātatvamiṣyatāmityabhiprāyaḥ | tathāhi — yadi vedādhyāyinaḥ śuddhadhiyo'pi parairvināśyamānānvedānaudāsīnyamālambamānā nācakṣīraṃstadā sambhāvyate'nya evāyaṃ vedaḥ praticchāyatāṃ yāta iti | yāvatā tairviśuddhadhībhirvedavināśino narānrāgādiparītacetaso rundhadbhirnivārayadbhiḥsadaivāyaṃ saṃrakṣito veda iti sa kathamātmasvarūpaṃ jahyāt || 3108 || 3109 || || 3110 || 3111 || 3112 || 3113 || [25.3114.1] syādetadyadyapi sarvadā rakṣitastairvedastathāpi mahāpralaye samucchinnasyāsya paścādanyathātvamapi sambhāvyata ityāśaṅkyāha — "iṣyata" ityādi | [25.3114.2] "iṣyate ca jagatsarvaṃ na kadācidanīdṛśam | na mahāpralayo nāma jñāyate pāramārthikaḥ || 3114 ||" [25.3114.3] "naitadeva"mityādinā pratividhatte | [25.3115.1] "naitadevaṃ bhavennāma hyevaṃ pāṭhasya tulyatā | tadarthatattvabodhastu na vinā'tyakṣadarśanam || 3115 ||" [25.3115.2] evaṃ hi kila kevalapāṭhamātrasya tulyatvaṃ pratipāditam | natvathavi(rthādhi?)gamopāyaḥ, tataśca tadarthamavaśyaṃ niścitanirdoṣakṛtākhyātatvamasyeṣṭavyameva || 3115 || [25.3115.3] nacāpi pāṭhamātrasyādarśanamātreṇāsarvavidā sarvadeśādau taulyaṃ niścetuṃ śakyata iti darśayati — "sarve ce"tyādi | [25.3116–3117.1] "sarve ca yasya puruṣā deśakālau tathā'khilau | karāmalakavadvyaktaṃ varttante'dhyakṣacetasi || 3116 ||" [25.3116–3117.2] "sa pāṭhasyāpi tulyatvaṃ boddhuṃ śakto'nyathā punaḥ | deśakālanarāvasthābhedena vimatiḥ katham || 3117 ||" [25.3116–3117.3] atraivopapattimāha — "anyathe"tyādi | yadi pāṭhasya tulyatvaṃ bhavettadā kvaciddeśādau pāṭhaṃ prati puṃsāṃ vimatiḥ — saṃśayo na prāpnoti || 3116 || 3117 || [25.3118.1] iṣyate ca jagatsarvamityādāvāha — "jagatsadedṛśa"mityādi | [25.3118.2] "jagatsadedṛśaṃ ceti na pramāṇamihāpi vaḥ | na yuktā'dṛṣṭimātreṇa saṃvarttasyāpi nāstitā || 3118 ||" [25.3118.3] īdṛśameva sarvadā jagadityatra na kiṃcitsādhakaṃ pramāṇamasti | yaśca bauddhaiḥ saṃvarttakalpo nara(nāśa?)kāsambhavātpratibhājanakṣaya iti varṇyate | yacca smṛtikārairucyate — "āsīdidaṃ tamobhūtamaprajñātamalakṣaṇam | apratarkyamavijñeyaṃ suṣuptamiva sarvataḥ ||" iti tadetadasya dvividhasyāpi saṃvarttasya na kiñcidbādhakaṃ pramāṇamasti, yena sarvadā jagadīdṛśameva siddhyet | nacādarśanamātreṇa vastūnāṃ nāstitā siddhyati, satyapi vastunikvacidadarśanāt, vastvabhāvena darśanamātrasya vyāptyasiddheḥ || 3118 || [25.3119–3121.1] kiṃca — vedasya svataḥprāmāṇyānnityaṃ svārthasvarūpaviṣayaniścayotpatteḥ saṃmohābhāvāt, nityatvācca svabhāvānyathātvasya kartumaśakyatvāt, ubhayathāpi na vināśaḥ sambhavati bhavanmatenetyato vedādhyāyibhirasya niṣphalameva rakṣā kriyata ityetaddarśayati — "svata" ityādi | [25.3119–3121.2] "svataḥprāmāṇyapakṣe tu niścayaṃ kurute svataḥ | vedaḥ svārthasvarūpe ca tanna mohādisambhavaḥ || 3119 ||" [25.3119–3121.3] "ataścājñānasaṃdehaviparyāsāpade sthite | nopadeśamapekṣeta dvijapoto'pi kaścana || 3120 ||" [25.3119–3121.4] "yathācājñātamūlasya na vināśo'pi sambhavī | ko vā vināśo nityasya bhavedvajrātiśāyinaḥ || 3121 ||" [25.3122.1] "abhivyaktyanyathātvaṃ cennitye sā nanvapākṛtā | ato rakṣāmapi prājñā niṣphalāmasya kurvate || 3122 ||" [25.3122.2] dvijapotaḥ — brāhmaṇaśiśuḥ | evaṃ tāvatsvataḥprāmāṇyādvināśo'sya na sambhavatīti pratipāditam | idānīṃ nityatvādapi na sambhavatītyetaddarśayituṃ pṛcchati — "ko ve"tyādi | "abhivyaktyanyathātvaṃ ce"diti | vināśa iti sambandhaḥ | "se"ti | abhivyaktiḥ | "asye"ti vedasya || 3119 || 3120 || 3121 || 3122 || [25.3123.1] atīndriyetyādinopasaṃharati | [25.3123.2] "atīndriyārthadṛktasmādvidhūtāntastamaścayaḥ | vedārthapravibhāgajñaḥ karttā cābhyupagamyatām || 3123 || iti svataḥprāmāṇyavādaparīkṣā |" [25.3123.3] antastamaḥ — kliṣṭākliṣṭamajñānam, tasya cayaḥ — saṃhatiḥ, sa vidhūto yena sa tathoktaḥ | pravibhāgajñaḥ — vyākhyātā | "kartte"ti | vedasyeti śeṣaḥ | tadevaṃ pratijñātārthasya sarvathā pramāṇabādhitatvam, hetośca tadbhāvabhāvitvādityetasyānaikāntikatvaṃsādhitam | sapakṣasiddhyarthaṃ ca pramāṇaṃ "yaḥ saṃdehaviparyāsaviṣayai"rityādinā pradarśitamiti kṣepārthaḥ | [25.3123.4] yattu pakṣacatuṣṭayamupanyasya pakṣatraye doṣābhidhānaṃ kṛtam, tatrāpi na kācidbauddhasya kṛ(kṣa?)tiḥ, nahi bauddhaireṣāṃ caturṇāmekatamo'pi pakṣo'bhīṣṭo'niyamapakṣasyeṣṭa tvāt | tathāhi — ubhayamapyetatkiñcitsvataḥ kiñcitparata iti pūrvamupavarṇitam | ataeva pakṣacatuṣṭayopanyāso'pyayuktaḥ | pañcamasyāpyaniyamapakṣasya sambhavāt | [25.3123.5] "apare" tvanyathā pratijñārthaṃ varṇayanti — bodhātmakatvaṃ nāma prāmāṇyam, tacca jñānānāṃ svābhāvikameva, na guṇakṛtaṃ, guṇābhāve'pi viparyayajñāne bodhātmakatvasambhavāt | ataḥ svataḥprāmāṇyamityucyate | guṇaistu doṣanirākaraṇameva kriyata ityatastannirghātāya prāmāṇyaṃ guṇānapekṣate nātmapratilambhāyeti | "tadetadasamyak" | yato na bodhātmakatvameva prāmāṇyaṃ yuktam | viparyayajñāne'pi sambhavāt | bodhaviśeṣaḥ prāmāṇyamiti cet, na tarhi vaktavyam — tacca jñānānāṃ svābhāvikameva na guṇakṛtam, guṇābhāve'pi viparyayajñāne sadbhāvāditi | tathāhi — yadi bodhaviśeṣaḥ prāmāṇyamiṣṭaṃ syāttadā tasyaiva guṇakṛtatve vyabhicāropadarśanaṃ yuktaṃ nānyasya | naca vipa ryayajñāne'pi sadbhāvādityanena bodhaviśeṣasya guṇakṛtatve vyabhicāro darśitaḥ | kiṃ tarhi ? — bodhasāmānyasya | naca pareṇa bodhasāmānyaṃ guṇakṛtamiṣyate | kiṃ tarhi ? | bodhaviśeṣaḥ | naca tasya guṇakṛtatve vyabhicāraḥ śakyate pratipādayitum | nacāpyasmābhirguṇakṛtatvena parataḥprāmāṇyamiṣṭam, yatastanniṣedhena bhavadbhiḥ svato vyavasthāpyate | kiṃ tarhi ? | anubhūto'pyasau bodhaviśeṣaḥ kvacidbhrāntinimittasadbhāvādyathānubhavaṃ na niścayamutpādayatīti | atastanniścayotpatteḥ parata iti vyavasthāpyate | kiṃ cāprāmāṇye'pi śakyamevaṃ kalpayitum | bodhātmakatvaṃ nāmāprāmāṇyam, tacca jñānānāṃsvābhāvikaṃ na doṣakṛtam, doṣābhāve'pi samyagjñāne sambhavādityataḥ svato'prāmāṇyamucyate, doṣaistu guṇanirākaraṇameva kriyata ityatastannirākaraṇāyāprāmāṇyaṃ doṣānapekṣate nātmapratilambhāyeti | tasmādyatkiṃcidetat | [25.3123.6] "uveyakastvāha" (?) — na bodhātmakatvaṃ nāma jñānānāṃ prāmāṇyam, kiṃ tarhi ?, arthāvisaṃvāditvam | tathāhi — satyapi bodhātmakatve yatrārthāvisaṃvāditvaṃ nāsti tatrāprāmāṇyam, yathā śuktikāyāṃ rajatajñānasya | vināpi bodha(bodhātma?)katvaṃ yatrārthāvisaṃvāditvamasti tatra prāmāṇyaṃ yathāgnau dhūmasya, tasmādanvayavyatirekābhyāmavisaṃvāditvameva prāmāṇyaṃ siddham | tacca jñānamātmīyādeva hetorupajāyate | na sāmagryantarādityataḥ svataḥ sarvapramāṇānāṃ prāmāṇyamityucyate | svaśabdasyātmīyavacanatvāt | svataḥ — ātmīyāddhetorityarthaḥ | nahi svato'satī śaktirityādinā paścādarddhena sāmagryantarādbhāvaniṣedhe heturuktaḥ | nahi svato'satī kartumanyena vijñānasāmagryantarātiriktena śakyata ityarthaḥ | syādetat — vijñānahetavo'pi pramāṇāpramāṇasādhāraṇāḥ, tatkathaṃ vijñānahetumātrapratibaddhaṃ prāmāṇyaṃ syāt, tasmātsāmagryantarajanyameva prāmāṇyaṃ natu jñānahetumātrajanyam | tacca sāmagryantaraṃ guṇasahitameva, indriyādiguṇāścāsya kāraṇamiti | śābde cāptapraṇītatvameva kāraṇaguṇatvena vyavahārānniścitam | vede ca ta(dasa)dbhāvādaprāmāṇyaṃ prasaktamiti | naiṣa doṣaḥ | sāmagryantarajanyatvāsiddhatvāt | nahi vidhimukhena guṇānāṃ prāmāṇyākhyakāryotpattau vyāpāraḥ pratītaḥ saṃbhavati | indriyādisvarūpameva hyanyanirapekṣamarthāvisaṃvādijñānotpādakam | añjanādīnāṃ tu doṣāpagame vyāpāro na guṇādhāne | athāpi syādindriyādisvarūpamaprāmāṇye'pyastītisarvatra prāmāṇyotpattiprasaṅgo'vikalakāraṇatvāt | naitadasti | doṣasamavadhāne tusāmagryantarādvilakṣaṇakāryotpattirbhaviṣyati | syādetat — viparyayaḥ kasmānna vijñā yate — indriyādisvarūpamevānyanirapekṣaṃ vyabhicārijñānotpādakaṃ, guṇasamavadhāne tusāmagryantaramarthāvisaṃvādijñānotpādakamiti | satyamevametat, anvayavyatirekābhyāṃ tu vijñānotpādakameva trairūpyamanumānādau prāmāṇyotpādakaṃ dṛṣṭamiti pratyakṣe'pi ca sambhavāttadevotpādakaṃ kalpyate | viparyayajñānarūpaṃ tu kāryamindriyādisvarūpādanutpadyamānaṃ sāmagryantaraṃ kalpayatītyanavadyamiti | "tadetatsarvaṃ nānavadyam" | tathāhi — yattāvaduktamarthāvisaṃvāditvameva jñānasya prāmāṇyaṃ taccātmīyādeva hetostasyopajāyata iti, atra siddhasādhyatā, yata iṣyata evāsmābhiḥ pramāṇamavisaṃvādivijñānamitivacanādarthāvisaṃvāditvaṃ jñānasya prāmāṇyam, kintu jñānamiti viśeṣeṇopādānāddhūmāderajñānasvabhāvasya mukhyataḥ prāmāṇyaṃ neṣṭamityarthāvisaṃvāditvamātraṃ prāmāṇyamasiddham | jñānasyaiva heyopādeyavastuni pravṛttau prādhānyāt | tathāhi — satyapyavinābhāvini dhūmādau na tāvatpuruṣasyārthe pravṛttirbhavati yāvadvijñānotpādo na bhavati, tasmātpravṛttau jñānasyāvyavahitaṃ kārakatvamiti tadeva pramāṇam | yadāha— "dhīpramāṇatā | pravṛttestatpradhānatvāddheyopādeyavastuni" iti, yaccāvisaṃvāditvaṃ jñānasyārthaprāpaṇaśaktilakṣaṇaṃ tattvarthaprāpaṇameva, pratibandhādisaṃbhavāt | śaktiśca padārthānāmātmabhūtaiveti kastasyā arthāntarādutpattimicchedyena sā niṣidhyeta | nahi tanniṣpattāvaniṣpanno dharmastatsvabhāvo yukto'tiprasaṅgāt | sā ca pramāṇasyātmabhūtā'pi satī bhrāntikāraṇasadbhāvādanadhigatatatkāryairavamātuṃ na pāryata iti parato'rthakriyājñānākhyātkāryaṃ niścīyate | ato niścayāpekṣayā parataḥprāmāṇyamityucyate notpattyapekṣayā | tena kāraṇāntarādutpādapratiṣedhavaiyarthyaṃ vivādābhāvāt | niścayastu śaktīnāṃ parato bhavadbhirapīṣyata eva | yathoktam— "śaktayaḥ sarvabhāvānāṃ kāryārthāpattisādhanāḥ" iti | yaśca— "nahi svato'satī śaktiḥ kartumanyena pāryata" ityeṣa sāmagryantarādbhāvaniṣedhāyaheturupavarṇyate'sāvapramāṇe'pi samāna iti tadapi svata eva prasajyeta | navā sa heturvyabhicārāt | yaccoktam | nahi vidhimukhena guṇānāmaprāmāṇyotpattau vyāpāraḥ pratītaḥ sambhavatīti, etadapyanvayavacanamanunmīlitārthaṃ na jñāyate | ko'yaṃ vidhimukhena vyāpāro nāmeti | yadi tāvadidaṃ cedaṃ kariṣyāmīti kāryotpādāya buddhipūrvāpravṛttiḥ, sā nendriyādiṣvapi saṃbhavati | nahi bhāvānāṃ prekṣāpūrvakāritā'sti, sarvabhāvānāṃ kṣaṇikatvena samīhāvyāpārayorasambhavāt | tataścendriyāderapi vidhimukhena vyāpārāsambhavātkāraṇatvaṃ na syāt | athendriyādi vināpi kriyākhyavyāpārasamā veśaṃ sattāmātreṇa kāryotpattau vyāpriyata iti kāraṇamiṣyate, tadetadguṇeṣvapi samānam | nahi sarvakāraṇānāṃ kāryotpattau niyataḥ svasattāsannidhānavyatirekeṇānyo vyāpāraḥ pratītaḥ saṃbhavati | atha guṇasannidhāne doṣanivṛttau satyāṃ prāmāṇyamupajāyata iti doṣanivṛttyā vyavahṛtatvātsākṣādvidhimukhena guṇānāṃ vyāpāro na sambhavatītyucyate, tadetaddoṣeṣvapi samānam | tathāhi — doṣasannidhāne'pi guṇanivṛttau satyāmaprāmāṇyamupajāyata iti doṣāṇāmapi vidhimukhenāprāmāṇyotpattau vyāpāro na syāt | tataścāprāmāṇyamapi svataḥ prasajyeta, aviśeṣāt | nahi doṣā guṇānnirākṛtya sākṣādaprāmāṇye vyāpriyamāṇāḥ samālakṣyante | tasmāttadbhāvābhāvānuvidhānavyatirekeṇa nānyaḥ kāryakāraṇabhāvaḥ sambhavatīti doṣavadguṇānāmapi kāraṇatvaṃ samānam | yaccoktam — indriyādirūpamevānyanirapekṣamarthāvisaṃvādijñānotpādakamiti, tadapyayuktam | avikalakāraṇatvena sarvajñānānāṃ prāmāṇyaprasaṅgāt | bodharūpatāvat | yathā bodharūpatā jñānānāṃ samanantarapratyayapratibaddhā satī doṣādisamavadhāne'pyavikalakāraṇatayā sarvatra jñāne bhavati tathā'rthāvisaṃvāditvamapi syāt | syādetat — doṣairaprāmāṇyasyotpādesāmānyamavikalakāraṇamapi nopajāyate, prāmāṇyetarayorekatra jñāne viruddhayorayogāt, bodharūpatā tu niṣpratidvandvā sarvatra bhavatyeveti, yadyevaṃ na tarhīndriya(sva)rūpamevānyanirapekṣaṃ kāraṇaṃ siddhyati, satyapi tasminnavikale prāmāṇyākhyakāryānutpatteḥ | nahyanyanirapekṣasya kadācidajanakatvaṃ yuktam | nāpi yadyasminsatyapi na bhavati tattanmātrakāraṇaṃ yuktamatiprasaṅgāt | kiṃcedaṃ tāvacca bhavānvaktumarhati — yadyavikalakāraṇaṃ prāmāṇyaṃ kimiti doṣasannidhāne'pi notpadyata iti | svavirūddhakāraṇasya doṣasya sannihitatvāditi cet | aprāmāṇye'pi tulyam | tasyāpi tadānīṃsvaviruddhakāraṇamindriyādisannihitamityutpattirmābhūt | kiṃca — yadi nāma viruddhakāraṇāddoṣādbibhyutaḥ prāmāṇyasyānutpattumicchā syāt, svakāraṇaṃ tvapratihatasāmarthyaṃ sattadānīṃ kimiti tadupekṣeta | evaṃ hi tenātmano'pratihataśaktitā prakaṭitā syādyadi svakāryamutpattumanicchadapi haṭhādutpādayet | doṣairupahataśaktitvādindriyaṃ prāmāṇyaṃ na janayet, vijñānamapi naiva janayedasāmarthyāt | anyathā vijñānahetumātrajanyaṃ prāmāṇyaṃ na siddhyet, tadutpattāvapyanutpatteḥ | yo he yadutpattāvapi niyamena notpadyate nāsau tena sahaikakāraṇaḥ, yathā kodravāṅkurotpattāvapyanutpadyamānaḥ | śālyaṅkuraḥ | notpadyate ca vijñānotpattāvapi prāmāṇyaṃ niyameneti vyāpakānupalambhaḥ | nāpi tatsvabhāvamakhaṇḍayannātmabhūtāṃ śaktiṃ kaścidupahantuṃ śaknuyāt | tataścaivamapi śakyate paṭhituma — svataḥsarvopalabdhīnāṃ prāmāṇyamiti gṛhyatām | nahi svataḥ satī śaktirhantumanyena pāryate || iti | syādetat — nendriyādimātraṃ prāmāṇyakāraṇamiṣṭam | kiṃ tarhi ? | viśiṣṭameva yaddoṣarahitam, tena yathoktadoṣāprasaṅga iti | yadyevam,sāmagryantarameva guṇasahitamindriyādiprāmāṇyakāraṇamiti prāptam, guṇasahitasyaiva doṣarahitatvasambhavāt | tataśca na vaktavyaṃ sāmagryantarajanyatvāsiddheriti | doṣāpagame guṇānāṃ vyāpāro na prāmāṇyotpattāviti cet | tanna | apagamasyāvastutvānna tatra kasyacidvyāpāro yuktaḥ | nahyavastuni śaśaviṣāṇādāvanutpādyasvabhāve kasyacidvyāpāraḥ sambhavati | yaccoktam — vijñānotpādakameva trairūpyamanumānādau prāmāṇyotpādakaṃ dṛṣṭamiti, etadapyasiddham | nahi trairūpyameva kevalamanumānasyotpādakam, kiṃ tarhi ?, pratipattirgatā (pratipattṛgatā ?) apyamūḍhasmṛtasaṃskārā guṇāḥ | tathāhi — satyapi trairūpye prabhraṣṭasambandhasmṛtisaṃskārasyāpratītasambandhasya ca pratipatti(ttu?)rnopajāyate'anumānamityato'nvayavyatirekābhyāṃ vijñānotpādakameva prāmāṇyotpādakamityetadasiddham | ato viparyayo durnivāra eva vyavasthitaḥ | yaccoktam — viparyayajñānarūpaṃ kāryamindriyādisvarūpānnotpadyata iti, tadapyatisāhasam | indriyānapekṣasyāpi viparyayajñānasyotpattiprasaṅgāt | nahi yo yataḥ svabhāvānnotpadyate, tasya tadapekṣā yuktā'tiprasaṅgāt | nacendriyanirapekṣaṃ taimirikādidvicandrādijñānamutpadyate | kiṃca — yadyarthāvisaṃvāditvaṃ prāmāṇyamupavarṇyate tadā codanājānitāyā buddheḥ kathamarthāvisaṃvāditvamavagatam | yena tatra bhavatāmarvāgdarśināṃ prāmāṇyavyavahāraḥ syāt | nahyaviditatatkāryaistacchaktiravadhārayituṃ śakyate, atiprasaṅgāt | tataśca yasyaiva vedasya prāmāṇyasthirīkaraṇapratyāśayā sarvametadvāgjālamuparacitaṃ tasyaiva tanna prasiddhamiti kevalaṃ tandulārthinā tuṣakaṇḍanametatkṛtamityalamatiprasaṅgena | {26 atīndriyadarśipuruṣaparīkṣā} [26.3124.1] analpakalpāsaṅkhyeyasātmībhūtamahādayaḥ | yaḥ pratītyasamutpādaṃ jagāda vadatāṃ varaḥ | taṃ sarvajñaṃ praṇamyāyaṃ kriyate tattvasaṅgrahaḥ || ityanena yatsarvajñopadiṣṭatvaṃ pratītyasamutpādasya viśeṣaṇamuktaṃ tatsamarthanārthaṃ prastāvamātraṃ racayannāha — "eva"mityādi | [26.3124.2] "evaṃ sarvapramāṇānāṃ pramāṇatve svato'sthite | atīndriyārthavitsattvasiddhaye na prayatyate || 3124 ||" [26.3124.3] evamanantaroktena nyāyena yadā sarveṣāmeva pramāṇānāṃ na svata eva prāmāṇyamiti sthitam | ato'yatnenaivātīndriyārthadarśī puruṣaḥ siddha iti na tatsiddhaye pṛthakprayatnāntaramāsthīyate || 3124 || [26.3125–3127.1] syādetat — kathaṃ yatnamantareṇa siddhyatītyāha — "vedasyāpī"tyādi | [26.3125–3127.2] "vedasyāpi pramāṇatvaṃ yasmātpuruṣataḥ sthitam | tasya cātīndriyajñatve tatastasminpramāṇatā || 3125 ||" [26.3125–3127.3] "anyathājñānasaṃdehaviparyāsānuṣaṅgiṇi | puṃsi karttari naivāsya prāmāṇyaṃ syāttadanyavat || 3126 ||" [26.3125–3127.4] "svargayāgādisambandho jñātvā tadyena bhāṣitaḥ | vispaṣṭātīndriyajñānaḥ so'bhyupeyaḥ parairapi || 3127 ||" [26.3125–3127.5] "tasya" ceti | puruṣasya | "tata" iti | puruṣātkartuḥ | "tasmi"nniti | vede | pramāṇatetyetadapekṣā'dhikaraṇasaptamī | "pramāṇate"ti | aviparītātīndriyārthapratipādakatvam | etacca paramatāpekṣayā'bhihitam | etaduktaṃ bhavati — yadi bhavadbhiravaśyaṃ vedasya prāmāṇyamabhyupeyate tadā'sya puruṣādeva kartuḥ prāmāṇyaṃ yuktam, na svata iti, etacca pūrvaṃ pratipāditam | sa ca vedasya karttā yadyatīndriyadṛgbhavati tadā'sya tataḥ karturapipramāṇatā yuktā, anyathā hi viparītasaṃśayajñānādiyukte karttari satyunmattādivākyavadvedo'pramāṇatāmevāśnuvīta | tasmādyo'sau vedakarttā pūrvaṃ śrutiparīkṣāyāṃ prasādhitaḥ, parairapi mīmāṃsakairatīndriyārthadarśī sāmarthyādaṅgīkarttavya iti tatpratikṣepo na kāryaḥ | tathāhi sarveṣāmeva puṃsāṃ rāgādidoṣatimiropahatabuddhilocanatayā nātīndriyārthadarśitvamastītyavagamya tatpratīteṣvāgameṣvapratiṣṭhitaprāmāṇyapratyāśo dharmādharmāvagamārthī narastīrādarśīva śakunirvedameva kila pramāṇayiṣyatīti manyamānairyadvā guṇadraviṇadāridadryopahatā (ta?)vimokṣatayā jaiminīyairatīndriyārthadṛkpratikṣipyate — sarva eva hi puruṣā rāgādibhiravidyayā ca tadupaśamopāyavaikalyādviplutāstasmānnāstyatīndriyārthadarśī kaściditi codanālakṣaṇa evārtho dharmo nendriyādilakṣaṇaḥ, codanā hi bhūtaṃ bhavantaṃ bhaviṣyantaṃ sūkṣmaṃ vyavahitaṃ viprakṛṣṭamityevaṃjātīyakamarthaṃ śaknotyavagamayituṃ nānyatkiṃcanendriyamati | pramāṇayanti cātra | yaḥ pramāṇapañcakavirahasvabhāvābhāvapramāṇaviṣayīkṛtavigrahaḥ sa viduṣāmabhāvavyavahāragocaratāmevāvatarati, yathā gagananalinam, abhāvapramāṇaviṣayīkṛtavigrahaśca sarvadarśī puruṣa iti svabhāvahetuḥ | vyavahārayogyatāyāḥ sādhyatvāt | abhāvastvabhāvapramāṇata eva siddhaḥ || 3125 || 3126 || 3127 || [26.3128.1] nanu caitāvadeva sarvaṃ prameyaṃ vastu, yaduta pañcaviṣayā rūpādayaḥ, tāṃśca jānanto narā loke'tipratītā eveti | tataśca pratītibādhā pratijñāyā ityetadāśaṅkyāha — "dharmajñatvaniṣedha" ityādi | [26.3128.2] "dharmajñatvaniṣedhaścetkevalo'tropayujyate | sarvamanyadvijānānaḥ puruṣaḥ kena vāryate || 3128 ||" [26.3128.3] atra hi vedaprāmāṇyasiddhau dharmātmaviśvaparijñātṛtvaniṣedhamātraṃ vivakṣitam, natusarvaśabdābhidheyamātraparijñātṛtvaniṣedhaḥ, tena dharmādharmavyatiriktāśeṣapadārthaparijñānāpekṣayā yaḥ kasmiṃścitpuṃsi sarvajñavyavahāro lokasya sambhavati na tasya pratiṣedho'smābhiḥ kriyate, ato na pratītibādhā sambhavatīti bhāvaḥ || 3128 || [26.3129.1] kiṃca — yadi bhavadbhirapi bauddhairdharmādharmajñavyatirekeṇānyasminpuṃsi sarvajñatvaṃ prasajyate tadā siddhasādhyateti darśayannāha — "sarvaśabdaśce"tyādi | [26.3129.2] "sarvaśabdaśca sarvatra prakṛtāpekṣa iṣyate | tataḥ prakṛtasarvajñe sati kiṃ no'vahīyate || 3129 ||" [26.3129.3] kiṃca tatprakṛtaṃ(?) sarvamityucyata iti darśayati — "arthe ce"tyādi | [26.3130.1] "arthe cāsambhavātkāryaṃ kiṃcicchabde'pi kalpyate | tatra yaḥ sarvaśabdajñaḥ sa sarvajño'stu nāmataḥ || 3130 ||" [26.3130.2] yathāhi — vyākaraṇe'gnirdṛgityādinā lakṣaṇena pratyayāgamādi kāryaṃ vidhīyamānamarthe na sambhavatīti sāmarthyādarthavācini śabde'vagamyata iti vaiyākaraṇairvarṇyate tadvadyadi bhavadbhirapi sarvasya kenacitparijñātumaśakyatvāditi kṛtvā sa (sva ?)siddhāntaparipaṭhitasya sarvajñaśabdasya yatsarvapadaṃ tasya svarūpapradhānatāmāśritya sarvaśabdaṃ yo vetti sa sarvajña ityevaṃ varṇyate, tadāstu — bhavatu, nāmataḥ — saṃjñāmātrāt, nahi yatheṣṭaṃ nāma kurvāṇasya kasyacitkvacitpratiroddhā svatantrecchāmātraprabhavatvānnānna iti bhāvaḥ || 3130 || [26.3131.1] "athāpi prakṛtaṃ kiñcittailodakaghṛtādiva (ya ?)t | tena sarveṇa sarvajñastathā'pyastu na vāryate || 3131 ||" [26.3131.2] athāpi dharmādharmābhyāṃ yadanyattailodakaghṛtādi sarvatvena vivakṣitam, tena sarveṇa viṣayīkṛtena satā sarvajña itīṣyate tathāpi siddhasādhyatā || 3131 || [26.3132–3133.1] kiñca — sāmānyākārataḥ viśvasya jagataḥ saṅkṣepaparijñānādvā sarvajña iṣṭaḥ, āhosvidviśeṣākāreṇa vistaraparijñānāt, tatrādye pakṣe siddhasādhyateti darśayati — "bhāvābhāve"tyādi | [26.3132–3133.2] "bhāvābhāvasvarūpaṃ vā jagatsarvaṃ yadocyate | tatsaṃkṣepeṇa sarvajñaḥ puruṣaḥ kena neṣyate || 3132 ||" [26.3132–3133.3] "evaṃ jñeyaprameyatvasaṃkṣepeṇāpi sarvatām | āśritya yadi sarvajñaḥ kastaṃ vārayituṃ kṣamaḥ || 3133 ||" [26.3132–3133.4] sarvameva hi jagaditaretarābhāvādisvabhāvatvādabhāvasvabhāvaṃ, vidhirūpatayā vyavasthitatvāt bhāvasvabhāvamiti yadetadasmābhirbhāvābhāvasvabhāvatvaṃ sarvajagadvyapī sāmānyadharmo varṇitaḥ, tena rūpeṇa sarvajagatparijñānādyadi sarvajñaḥ prasādhyate, tathāpīṣṭameva, na hyetāvatā dharmajñatvaṃ prasiddhyati kasyacit | "tatsaṅkṣepeṇe"ti | tadeva bhāvābhāvarūpatvaṃ jagataḥ saṅkṣepaḥ, saṅkṣipyate'neneti kṛtvā | evaṃ prameyatvādibhiḥ sāmānyadharmaiḥ parijñāne'pi siddhasādhyatā || 3132 || 3133 || [26.3134.1] "padārthā yaiśca yāvantaḥ sarvatvenāvadhāritāḥ | tajjñatvenāpi sarvajñāḥ sarve tadgranthavedinaḥ || 3134 ||" [26.3134.2] athāpi syādyaiḥ svasminsvasmin śāstre yāvantaḥ padārthāḥ sarvatvenāvadhārya nirdiṣṭāḥ — yathā bauddhaiḥ pañca skandhāḥ vaiśeṣikaiḥ ṣaṭ padārthāḥ, naiyāyikaiḥ pramāṇaprameyādayaḥ ṣoḍaśa, sāṅkhyaiḥ prakṛtimahadādayaḥ pañcaviṃśatirityevamādi, tatparijñānātsarvavitprasādhyata iti | evaṃ satyatiprasaṅgaḥ, tadgranthārthavedino'nye ye'dhyetāraḥ te sarvajñāḥ prāpnuvanti || 3134 || [26.3135.1] "tathā ṣaḍbhiḥ pramāṇairyaḥ ṣaṭprameyavivekavān | so'pi saṃkṣiptasarvajñaḥ kasya nāma na saṃmataḥ || 3135 ||" [26.3135.2] athāpi syādyo hi pratyakṣānumānaśabdopamānārthāpattyabhāvākhyaiḥ ṣaḍbhiḥ pramāṇairyathāsvameṣāṃ viṣayaṣaṭaṃka vivekena parijānāti sa sarvajña iti, atrāpi siddhasādhyatā | tathāhi — pratyakṣaṃ rūpādiviṣayapañcakaniyatatvānna dharmādharmaviṣayam | anumānamapi pratya kṣagṛhītaliṅgasambandhaliṅgiviṣayatvānna tadviṣayam, dharmāderatīndriyatvena kenacitsambandhasya gṛhītumaśakyatvāt | śābdaṃ yadyapi sarvaṃ parokṣārthaviṣayaṃ, tathāpi na tenajñānenātīndriyārthadarśī bhavitumarhati, tasya jñānasya parokṣārthaviṣayatvenāpratyakṣatvāt | nacāpratyakṣajñānāsaṅgī puruṣaḥ sākṣāddarśī yujyate | upamānamapi sādṛśyatadupādhiviṣayatvānna dharmādharmādiviṣayam, yathoktam— "tasmādyatsmaryate tatsyātsādṛśyena viśeṣitam | prameyamupamānasya sādṛśyaṃ vā tadāśritam ||" iti | arthāpattirapi dṛṣṭaśrutārthānyathānupapattiparikalpyārthāntaraviṣayā, nāsau dharmādigocarā, nahi kaściddṛṣṭaḥ śruto vārtho'sti yo dharmādinā vinā nopapannaḥ | bhavatu vā dharmādiviṣayatvamarthāpatteḥ, tathā'pi tasyā apratyakṣasvabhāvatvānna tatsaṅgī dharmādisākṣāddarśī siddhyati | abhāvasya tu prameyābhāvaviṣayatvādevāyuktaṃ dharmādiviṣayatvam || 3135 || [26.3136.1] evaṃ tāvatsaṅkṣiptasarvajñaprasādhane siddhasādhyateti pratipāditam, idānīṃ vistareṇāśeṣajagatparijñānātsarvajñatvasādhane doṣamāha — "viśeṣeṇe"tyādi | [26.3136.2] "viśeṣeṇa tu sarvārthasākṣātpratyakṣadarśinam | yaḥ kalpayati tasyāsau mudhā mithyā ca kalpanā || 3136 ||" [26.3136.3] "mudhe"ti | niṣphalā | puruṣārthasiddhāvanupayogāt | "mithye"ti | asambhāvanīyārthaviṣayatvādvitathā || 3136 || [26.3137.1] tadevāsambhāvanīyaviṣayatvamasyā darśayati — "ekasyaive"tyādi | [26.3137.2] "ekasyaiva śarīrasya yāvantaḥ paramāṇavaḥ | keśaromāṇi yāvanti kastāni jñātumarhati || 3137 ||" [26.3137.3] ekaśarīrāntargatāśeṣaparamāṇupravibhāgaparijñānameva tāvatkhalu puṃsāmasambhāvyam, kimutāśeṣajagadgatasūkṣmādiviśeṣaparijñānaṃ bhaviṣyati || 3137 || [26.3138.1] mudhātvaṃ kalpanāyā darśayannāha — "samastāvayave"tyādi | [26.3138.2] "samastāvayavavyaktivistarajñānasādhanam | kākadantaparīkṣāvatkriyamāṇamanarthakam || 3138 ||" [26.3138.3] avayavāśca pāṇyādayaḥ vyaktayaśca dhavakhadirapalāśādaya ityavayavavyaktayaḥ, samastāśca tā avayavavyaktayaśceti vigrahaḥ, tāsāmaṇukeśapatrādilakṣaṇaṃ vistaraṃ jānātīti tathoktam | "kṛtyalyudo bahula"miti karttari lyuṭ | tasya sādhanaṃ pratipāditam | tadanarthakam — asambhavitvena dharmādharmāviṣayatvena tu puruṣārthaṃ pratyanupayogitvāditi bhāvaḥ || 3138 || [26.3139.1] etadeva dṛṣṭāntenopapādayannāha — "yathe"tyādi | [26.3139.2] "yathā ca cakṣuṣā sarvānbhāvānvettīti niṣphalam | sarvapratyakṣadarśitvapratijñā'pyaphalā tathā || 3139 ||" [26.3139.3] etena siddhasādhyatvaṃ pratītibādhitatvaṃ ca pratijñāyā yathāyogamuktaṃ bhavati 3139 [26.3139.4] yatra tu vivādo yatsādhane ca puruṣārthopayogitvaṃ taddarśayati — "svadharme"tyādi | [26.3140–3141.1] "svadharmādharmamātrajñasādhanapratiṣedhayoḥ | tatpraṇītāgamagrāhyaheyatve hi prasiddhyataḥ || 3140 ||" [26.3140–3141.2] "tatra sarvajagatsūkṣmabhedajñatvaprasādhane | asthāne kliśyate lokaḥ saṃrambhādgranthavādayoḥ || 3141 ||" [26.3140–3141.3] svakīyaścāsau dharmādharmamātrajñaśceti tathoktaḥ tasya sādhanapratiṣedhāviti vigrahaḥ | saptamīyam | tatpraṇītasyāgamasya grāhyatvaheyatve hi prasiddhyata iti yathākramaṃ sambandhaḥ | etaduktaṃ bhavati — yadi sādhanavādī svakīyaśāstāraṃ dharmādharmajñaṃ sādhayati tadā tasya sādhane kṛte sati tatpraṇītāgamasya grāhyatā siddhyati | dūṣaṇavādī ca yadi parābhyupagataṃ svadharmādharmamātrajñaṃ pratiṣedhati tadā tasya niṣedhe kṛte sati dūṣitadharmādharmajñapraṇītasyāgamasya heyatvaṃ prasiddhyati | yatpunardharmādharmaviṣayā citrā(ntā?)mapahāya svaparaprasiddhasya sarvajñasya sakalajagadgata sūkṣmādibhedajñatvājñatvasādhanāyasāṅkhyabauddhādibhirgrantharacanāyāṃ vāde vā saṃrambhaḥ kriyate sa kevalameṣāṃ saṃkleśaphala eva | sarvajagatsūkṣmabhedajñatvaprasādhana iti nimittasaptamī | granthavādayorityatra tu saṃrambhāpekṣā''dhārasaptamī || 3140 || 3141 || [26.3142–3144.1] syādetadyadi na kaściddharmādiparijñātā'sti narastadā loke kathaṃ puṇyāpuṇyāvagatirbhava(tī)tyāśaṅkāyāmāha — "sarvapramātṛsambaddhe"tyādi | [26.3142–3144.2] "sarvapramātṛsambaddhapratyakṣādinivāraṇāt | kevalāgamagamyatvaṃ lapsyate puṇyapāpayoḥ || 3142 ||" [26.3142–3144.3] "etāvataiva mīmāṃsāpakṣe siddhe'pi yaḥpunaḥ | sarvajñavāraṇe yatnastatkṛtaṃ mṛtamāraṇam || 3143 ||" [26.3142–3144.4] "ye'pi vicchinnamūlatvāddharmajñatve hate sati | sarvajñānpuruṣānāhustaiḥ kṛtaṃ tuṣakaṇḍanam || 3144 ||" [26.3142–3144.5] "kevalāgamagamyatva"miti | āgamamātragamyatvamityarthaḥ | yadyapyāgamaśabdaḥ sāmānyavacanastathāpyarthādapauruṣeyāgamaniṣṭha eva draṣṭavyaḥ | "etāvataive"ti | dharmajñatvaniṣedhamātreṇa "codanālakṣaṇo'rtho dharma" ityasminmīmāṃsāpakṣe siddhe'pi yo'smābhirvakṣyamāṇo bhūyaḥ sarvajñapuruṣaniṣedhāya yatnaḥ kriyate so'bhimataphalasiddherjātatvātprāptaphalasya mṛtamāraṇavanniṣphalaḥ, yaśca bauddhādīnāṃ dharmajñe'bhāvapramāṇena hate sati sarvajñasādhanāya yatnaḥ so'pi samīhitaphalābhāvāttuṣakaṇḍanaṃ tandulārthinaḥ kevalamāyāsamātraphala eva | yathā tuṣāntargatatandulaparityāgena tandulārthinaḥ kevalaṃ tuṣakaṇḍanamevaṃ bauddhādau svataḥpradhānabhūtadharmajñaparityāgenānupayujyamānāśeṣajagadgatasūkṣmādibhedajñasādhanamityetattuṣakaṇḍanasādharmyam | "vicchinnamūlatvā"diti | vicchinnaṃ mūlaṃ pradhānaṃ dharmātmakavastuparijñānaṃ yeṣāṃ te tathoktāḥ | tadbhāvastattvam || 3142 || 3143 || || 3144 || [26.3145.1] na kevalameṣāṃ bauddhādīnāṃ sarvajñaṃ sādhayatāmabhīṣṭaphalāsiddhirapitvaniṣṭāpattirapīti darśayati — "sākṣā"dityādi | [26.3145.2] "sākṣātpratyakṣadarśitvādyasyāśucirasādayaḥ | svasaṃvedyāḥ prasajyante ko nu taṃ kalpayiṣyati || 3145 ||" [26.3145.3] syādetatsugatādīnāṃ sakalapadārtharāśitattvopadeśādanumitaḥ sarvajñabhāva ityanumānabādhitatvaṃ pratijñāyā hetoścāsiddhatvamityāśaṅkyāha — "nace"tyādi | [26.3146.1] "naca vedopavedāṅgapratyaṅgādyarthabodhanam | buddhāderdṛśyate vākyaṃ sa sarvajñaḥ kathaṃ mudhā || 3146 ||" [26.3146.2] vedāḥ — ṛgyajuḥsāmasaṃjñakāḥ, upavedāḥ — āyurvedadhanurvedādayaḥ, aṅgānivedānāṃ ṣaṭ, śikṣā kalpo vyākaraṇaṃ chando niruktaṃ jyotiṣamiti, pratyaṅgāni — tadavayavā dhātvādayaḥ, ādiśabdena tatparikarasya bhāṣyādeḥ parigrahaḥ | eṣāmartho'bhidheyastasya bodhanam — pratipādakaṃ vacanaṃ tattathābhūtaṃ vākyaṃ buddhāderna dṛśyate, yadvedādyupadiṣṭamarthaṃ pratipādayatītyarthaḥ | nahi kasyacidakhilapadārtharāśipratipādakaśāstrapraṇayanaṃdṛśyate, sarvaśāstrāṇāṃ bhinnābhidheyatvadarśanāt || 3146 || [26.3146.3] athāpi syātkiyanmātrapadārthopadeśadarśanāt buddhāderanyo'pi svagranthānupadiṣṭo'rthovijñātatvenānumīyate parijñānaśaktidarśanāt, tataśca tadavastha eva doṣa ityāha — "svagranthe"ṣvityādi | [26.3147.1] "svagrantheṣvanibaddho'pi svajñāto'rtho yadīṣyate | sarvajñāḥ kavayaḥ sarve syuḥ svakāvyanibandhanāt || 3147 ||" [26.3147.2] yadi grantheṣu anibaddho'pi — anupadiṣṭo'pi yo'rthaḥ sa tairvijñāta iṣyate'numānabalāttadā svotprekṣitakathāprabandhakāriṇo'pi kavayaḥ parijñānaśaktidarśanātsarvajñāḥ kalpyāḥ syuḥ, aviśeṣādityanaikāntikatā hetoḥ || 3147 || [26.3148.1] syādetadbuddhādīnāmatīndriyapadārthopadeśo dṛśyate na tu kavīnām, tena teṣāmevāśeṣātīndriyārthaparijñānamanumīyate nānyeṣām, anyathā hi yasyāśeṣātīndriyārthapadārthaparijñānasāmarthyaṃ nāsti, tasya kiyanmātrātīndriyārthaparijñānamapi na syādaviśeṣāt | tenātīndriyārthaparijñātṛtve satīti saviśeṣaṇatvāddhetorna kavibhirvyabhicāra ityāśaṅkyāha — "sarvajñeṣvi"tyādi | [26.3148.2] "sarvajñeṣu ca bhūyassu viruddhārthopadeśiṣu | tulyahetuṣu sarveṣu ko nāmaiko'vadhāryatām || 3148 ||" [26.3148.3] bahutareṣu sugatakapilakaṇabhakṣākṣapādādiṣu tadbhaktaiḥ sarvajñatvenopakalpiteṣu sādhyeṣu katama eko'tra sarvajñatvenāvadhāryatāṃ niścīyatām, sarveṣāmatīndriyārthopadeṣṭṛtvasya sarvajñaniścayahetostulyatvāt | naca sarva eva sarvajñā ityavadhārayituṃ yuktam,sarveṣāṃ parasparaviruddhārthopadeṣṭṛtvāt | nahi parasparapratihatopadeṣṭāraḥ sarva eva tattvadarśino yuktā vastūnāmekarūpatvena parasparaviruddhānekasvabhāvasaṃsargābhāvāt || 3148 || [26.3149.1] sugata eko'vadhāryata iti cedāha — "sugato yadī"tyādi | [26.3149.2] "sugato yadi sarvajñaḥ kapilo neti kā pramā | athobhāvapi sarvajñau matabhedastayoḥ katham || 3149 ||" [26.3149.3] dvāvapi tarhi sarvajñau bhavetāmiti cedāha — "athobhavāpī"tyādi || 3149 || [26.3150.1] athāpi syāt — yasya vacanaṃ satyārdhamupalabdhamekadā tasyaivāviparītāśeṣapadārthatattvaparijñānamanumīyata ityāha — "gaṇite"tyādi | [26.3150.2] "gaṇitādyekadeśe tu sarveṣāṃ satyavāditā | jinabuddhādisattvānāṃ viśeṣo nāvadhāryate || 3150 ||" [26.3150.3] sarveṣāṃ hi jinabuddhādīnāṃ dehināṃ gaṇitādyekadeśeṣu kvacidavisaṃvādi vaco dṛśyata eva | nahyanalpaṃ pralapatām ( prajalpatāṃ ? ) na kiṃcitsatyārthaṃ bhavet, yathoktam — "nahyekaṃ nāsti satyārthaṃ puruṣe bahubhāṣiṇi" iti | tataśca tulyahetutaḥ sarveṣāmevaviśeṣā'navadhāraṇātsarvajñatā prāpnoti, nacaitadyuktam, parasparaviruddhārthopadeśāditipūrvamuktatvāt || 3150 || [26.3151–3153.1] athāpi syādyasya vacanaṃ sarvatra pramāṇairnivāryamāṇaṃ vyāhantuṃ na pāryate sa eva sarvajño bhaviṣyatītyāha — "yenaive"tyādi | [26.3151–3153.2] "yenaiva hetunaikasya sarvajñatvaṃ prasādhyate | svapakṣaprītimātreṇa so'nyasyāpyupatiṣṭhate || 3151 ||" [26.3151–3153.3] "dūṣaṇāni sasaṃrambhāḥ sarvajñajinasādhane | śākyā yānyeva jalpanti jaināstānyeva yuñjate || 3152 ||" [26.3151–3153.4] "tatrānavasthitaisteṣāṃ bhinnaiḥ sādhanadūṣaṇaiḥ | pratibimbodayagrastairnirṇayaḥ kriyate katham || 3153 ||" [26.3151–3153.5] yo hi hetuḥ sugatasarvajña(tā)sādhanāyopādīyate sugatasutaiḥ | yathā sākṣādviditasakalārthatattvaḥ sugataḥ, aśrutānanumitāviparītārthopadeṣṭṛtvāt, yathā pratyakṣāvagatasalilādistadupadeṣṭeti | ayameva digambarāṇāṃ jinasarvajña(tā)sādhanāya heturupatiṣṭhate | tataśca tadavastha eva saṃdehaḥ | tathā jinasarvajña(tā)sādhanāya digambaraiḥ sādhane kṛte yāni dūṣaṇāni śākyairupādīyante — tadupadiṣṭānāṃ syādvādādīnāmayogānnāsau sarvajña iti, tāni śākyaiḥ sugatasarvajñasādhane kṛte jainā apyupādadate — nāsau sarvajñastadupadiṣṭānāṃ kṣaṇabhaṅgādīnāmayogāditi | tataśca yathā bimbasannidhānānantaraṃ pratibimbodaya evameṣāṃ sādhanadūṣaṇānantaraṃ parasparapratyanīkabhūtāni sādhanadūṣaṇānyupatiṣṭhanta iti tatkathamebhiḥ sādhanadūṣaṇairanavasthitaiḥ pratibimbodayenaiva grastairnirṇayaḥ kriyate kasyacitsarvajñatvena || 3151 || 3152 || 3153 || [26.3154.1] syādetat — yasya na kenacitparamārthato dūṣaṇaṃ śakyate kartum, sa eva sarvajñatvena vijñāsyata ityāha — "eva"mityādi | [26.3154.2] "evaṃ sarvajñakalpeṣu nihateṣu parasparam | alpaśeṣīkṛtānsarvānvedavādī haniṣyati || 3154 ||" [26.3154.3] ātmānamutkarṣayannāha — "yathā nakule"tyādi | [26.3155–3156.1] "yathā nakuladantāgraspṛṣṭā yā kācidauṣadhiḥ | sarvaṃ sarpaviṣaṃ hanti krīḍadbhirapi yojitā || 3155 ||" [26.3155–3156.2] "vedavādimukhasthaivaṃ yuktirlaukikavaidikī | yā kācidapi śākyādisarpajñānaviṣāpahā || 3156 ||" [26.3155–3156.3] kā punarasau yā kācidyuktirityāha — "yasye"tyādi | [26.3157–3158.1] "yasya jñeyaprameyatvavastusattvādilakṣaṇāḥ | nihantuṃ hetavaḥ śaktāḥ ko nu taṃ kalpayiṣyati || 3157 ||" [26.3157–3158.2] "ekenaiva pramāṇena sarvajño yena kalpyate | nūnaṃ sa cakṣuṣā sarvān rasādīnpratipadyate || 3158 ||" [26.3157–3158.3] yasya hi jñeyatvādayaḥ sapakṣavipakṣasādhāraṇatvenāpratītāḥ santo bādhakā bhavanti, so'tyantāsambhavīti na prekṣāvatā'bhyupeyaḥ | tathāhi — śakyamidaṃ vaktuṃ sugato'sarvajño jñeyatvaprameyatvavastutvasatvavaktṛtvapuruṣatvādibhyo rathyāpuruṣavaditi | nacāpyete'naikāntikā bhavanti | tathāhi — sarvapadārthajñānātsarvajña iṣyate, tacca sakalavastuparijñānaṃ kadācidindriyajñānena vā bhavet, manojñānena vā | na tāvadindriyajñānena, tasya pratiniyatārthaviṣayatvādayuktamaśeṣārthaviṣayatvam, tathāhi — cakṣurādijñānāni pratiniyataviṣayagrahaṇasvabhāvānyeva svakāraṇairindriyairniyāmakairjanitāni, tataścānatikrāntasvaviṣayamaryādāni loke'tipratītānīti na yuktametairaśeṣārthagrahaṇam | anyathā hyanekendriyavaiyarthyaprasaṅgaḥ syāt | tataścaikenaiva jñānena sarvadharmān bhinnondriyagrāhyānapi rasarūpādīn jānātītyevaṃ yena bauddhena kalpyate, "ekena sarvaṃ jānāti sarvamekena paśyatī"ti vacanānnūnaṃ sa vādī bauddhaścakṣuṣā karaṇabhūtena taddvārapravṛttena jñānena sarvadharmān rasādīnavagacchatīti prāptam | na caitacchakyate vaktum | mābhūdekena jñānena yugapadaśeṣārthasya grahaṇam, anekena bhaviṣyatīti | yato yugapadanekavijñānāsambhavāt | sambhave'pi na sarvapadārthagrahaṇamasti, paracittasyendriyajñānāviṣayatvāt, agocaraprāptasya ca dūrasūkṣmavyavahitāderarthasya tena grahītumaśakyatvāt || 3157 || || 3158 || [26.3159.1] syādetat — yadi nāma cakṣurādijñānānāṃ vijātīyārthagrahaṇamidānīṃ na dṛśyate | tathā'pi kālāntare kadācidvijātīyārthagrahaṇamabhūtkasyaciditi sambhāvyata ityāha — "yajjātīyai"rityādi | [26.3159.2] "yajjātīyaiḥ pramāṇaistu yajjātīyārthadarśanam | dṛṣṭaṃ samprati lokasya tathā kālāntare'pyabhūt || 3159 ||" [26.3159.3] hetupratibaddho hi bhāvānāṃ svabhāvapratiniyamo nākasmikaḥ, anyathā sarvasya sarvasvabhāvatvaprasaṅgaḥ, tataśca tathāvidhahetupratibaddhātmalābhasya kathamanyathātvaṃ kadācidapi sambhāvyam, nahi dhūmaketupratibaddhātmasaṃsthiteranyato dhūmasyodbhavaḥ sambhāvyata iti bhāvaḥ | nāpi manojñāneneti pakṣaḥ | tathāhi — yadyapi tatsarvārthaviṣayam, tathāpi na tasya svātantryeṇārthagrahaṇavyāpāro'sti, andhabadhirādyabhāvaprasaṅgāt | pāratantrye cendriyajñānaparigṛhītārthaviṣayatvāddūrasūkṣmavyavahitaparacittāderarthasyendriyajñānaṃ (nā?)viṣayīkṛtasya tena paricchedo na prāpnoti || 3159 || [26.3160–3161.1] syādetat — prajñādīnāmabhyāsātpratipuruṣaṃ tāratamyabhedadarśanādatyantaprakarṣo'pi sambhāvyata ityatrāha — "ye'pī"tyādi | [26.3160–3161.2] "ye'pi sātiśayā dṛṣṭāḥ prajñāmedhābalairnarāḥ | stokastokāntaratvena natvatīndriyadarśanāt || 3160 ||" [26.3160–3161.3] "prājño'pi hi naraḥ sūkṣmānarthāndraṣṭuṃ kṣamo'pi san | svajātīranatikrāmannatiśete parānnarān || 3161 ||" [26.3160–3161.4] nahi kasyacidabhyāse'pyatīndriyārthadarśitvamupalabdham | tathāhi — naro'tiprājño'pi nipuṇabuddhigamyatayā sūkṣmānarthānupalabdhuṃ samartho'pi svajātīḥ — manuṣyajātibhāvinīḥ prakṛtīradivyacakṣuṣṭvādilakṣaṇā anativartamāna ebānyān narānatiśayāno dṛśyate natu divyacakṣuṣṭvādinā yuktaḥ kaściddṛśyate iti yāvat | tataśca — "sa paśyati divyena cakṣuṣā suviśuddhenātikrāntamānuṣyakena satvānsugatimapi gacchato durgatimapi gacchata" ityādi yadbauddhairupaghoṣyate tatkila nopapadyata iti bhāvaḥ || 3160 || || 3161 || [26.3162–3163.1] bhavatu nāmābhyāsādibhiratiśayaḥ sarvāsāṃ buddhīnām, tathā'pyetā avilaṅghitasvaviṣayasīmāna eva satyo'tiśerata iti vistareṇa pratipādayannāha — "śrotragamyeṣvi"tyādi | [26.3162–3163.2] "śrotragamyeṣu śabdeṣu dūrasūkṣmopalabdhibhiḥ | puruṣātiśayo dṛṣṭo na rūpādyupalambhanāt || 3162 ||" [26.3162–3163.3] "cakṣuṣā'pi ca dūrasthasūkṣmarūpaprakāśanam | kriyate'tiśayaprāptyā natu śabdādidarśanam || 3163 ||" [26.3162–3163.4] dūrasūkṣmeṣūpalabdhayo — jñānāni, tābhiritītthaṃbhūtalakṣaṇe tṛtīyā, kvaciddūrasūkṣmopalabdhita iti pāṭhaḥ, tadā hetau pañcamīṃ vidhāyādyāditvāttasirvidheyaḥ | natu śabdādidarśanam — cakṣuṣā kriyata iti sambandhaḥ || 3162 || 3163 || [26.3164.1] etāvatendriyadhiyāṃ svaviṣayamaryādānatikramo darśitaḥ, sāmprataṃ manovijñānasyābhyasyamānaviṣayānatikrameṇaivātiśayo dṛśyate iti pratipādayati — "eva"mityādi | [26.3164.2] "evaṃ śāstravicāreṣu dṛśyate'tiśayo mahān | natu śāstrāntarajñānaṃ tanmātreṇaiva labhyate || 3164 ||" [26.3164.3] etadeva spaṣṭayannāha — "jñātve"tyādi | [26.3165–3167.1] "jñātvā vyākaraṇaṃ dūraṃ buddhiḥ śabdāpaśabdayoḥ | prakṛṣyate na nakṣatratithigrahaṇanirṇaye || 3165 ||" [26.3165–3167.2] "jyotirvicca prakṛṣṭo'pi candrārkagrahaṇādikam (vit ?)na bhavatyādiśabdānāṃ sādhutvaṃ jñātumarhati || 3166 ||" [26.3165–3167.3] "tathā vedetihāsādijñānātiśayavānapi | na sargadevatā'pūrvapratyakṣīkaraṇakṣamaḥ || 3167 ||" [26.3165–3167.4] jyotirvettiti jyotirvit | vedetihāsādiṣu jñānāni teṣāmatiśayaḥ sa vidyate yasyeti vigrahaḥ | apūrvaśabdena dharmādharmāvucyete || 3165 || 3166 || 3167 || [26.3168.1] kiṃca — svaviṣayamaryādātikrameṇāpyatiśayo bhavannātyantaprakarṣaniṣṭhāṃ gacchati, api tu kiyanmātraviśeṣāvadhireva dṛśyata ityetaddarśayannāha — "daśahastāntara"mityādi | [26.3168.2] "daśahastāntaraṃ vyomno yo nāmotplutya gacchati | na yojanamasau gantuṃ śakto'bhyāsaśatairapi || 3168 ||" [26.3168.3] tathāhi yadi nāma kecidupacitaśleṣmavapuṣo hastamātravyomotplavanāsamarthāḥ paścādabhyāsakrameṇa samāsāditagātralāghavā daśahastāntaragaganavilaṅghino jātāḥ, tathāpi na te yojanamekamapi khaṃgapathamutpatituṃ samarthāḥ prayatnaśatenāpi bhavanti || 3168 || [26.3169.1] "tasmā"dityādinopasaṃharati — [26.3169.2] "tasmādatiśayajñānairatidūragatairapi | kiñcidevādhikaṃ jñātuṃ śakyate na tvatīndriyam || 3169 ||" [26.3169.3] atiśayena prakarṣeṇa jñānāni atiśayajñānāni | tṛtīyepi(ti?) yogavibhāgātsamāsaḥ | tairiti karaṇatṛtīyā || 3169 || [26.3170–3171.1] etadeva spaṣṭīkurvannāha — "eke"tyādi | [26.3170–3171.2] "ekāpavarakasthasya pratyakṣaṃ yatpravarttate | śaktistatraiva tasya syānnaivāpavarakāntare || 3170 ||" [26.3170–3171.3] "ye cārthā dūravicchinnā deśaparvatasāgaraiḥ | varṣadvīpāntarairye vā kastānpaśyedihaiva san || 3171 ||" [26.3170–3171.4] varṣam — lokaviśeṣaḥ | yathā bhārataloko bhāratavarṣamityucyate || 3170 || 3171 || anyairapyatrāsmākaṃ svahasto datta iti darśayannāha — "nale"tyādi | [26.3172–3173.1] "nalartuparṇayoścāsāvaśvākṣahṛdayajñayoḥ | saṃvāhe gacchatorvākyamṛtuparṇena bhāṣitam || 3172 ||" [26.3172–3173.2] "sarvaḥ sarvaṃ na jānāti sarvajño nopapadyate | naikatra pariniṣṭhā'sti jñānasya puruṣe kvacit || 3173 ||" [26.3172–3173.3] "saṃvāha" iti | rathe | tathāhi kila śrūyate — nalo nāma rājā babhūva | sa kilākṣahṛdayānabhijñayatā sakalameva rājyaṃ dyūtena hārayābhāsa | tasya ca rājñī damayantī nāma babhūva | so'pahṛtasakalarājyastayā devyā kevalayā sārddhamaraṇyamupajagāma | tatrāgatasyāpi tatra daivavaśāttayā rājñā saha viyogo'bhūt | so'tīva samupajātapriyāvirahaśokāśrudurdinavadanaścintājaladhimavagāhamāno'tiśayasañjātaśarīrakraśimā paribhramannitastataḥ kathamapi saṅkṣepāddṛtuparṇasya rājño'nujīvivṛttimāsthāyāviditasthito'bhūt | sāca tasya rājñī kathaṃ kathamapi pitṛgṛhamanuprāptā babhūva | tasyāśca pitā tatsvāminastatrāgamanāya sarvadeśeṣu damayantyāḥ svayaṃvaramuddhoṣayāmāsa | śrutamṛtuparṇena rājñā — yathā kila damayantīsvayaṃvareti, sa śrutvā nalena sārathinā tatra gantumabhipratasthe | ṛtuparṇaścākṣahṛdayajño nāśvahṛdayavedī | nalastvaśvahṛdayajño nākṣahṛdayābhijñaḥ | parijñātamṛtuparṇena yathā'yamaśvahṛdayajña iti | sa jñātvā tenābhyadhāyi, bhoḥ kathaya me'śvahṛdayamiti | nalo'pyabhihitavān — kathayāmi yadi mama tvamapyakṣahṛdayaṃ kathaya sīti | tata idamṛtuparṇena kīrttitam — sarvaḥ sarvaṃ na jānātītyādi | tato nalenarājñā'kṣahṛdayamṛtuparṇato viditvā punarapi tadrājyaṃ jitvā pratyānītamiti vārttā || 3172 || 3173 || [26.3174.1] kiṃca — sarvajñena satā'vaśyamatītānāgataṃ vastu jñātavyam, anyathā hi pratyutpannamātraparijñāne pradeśajñaḥ syānna sarvajñaḥ, na cānāgatādiparijñānaṃ sambhavatīti darśayannāha — "anāgata" ityādi | [26.3174.2] "anāgatena dṛṣṭaṃ ca pratyakṣasya manāgapi | sāmarthyaṃ nānumānādijanma liṅgādibhirvinā || 3174 ||" [26.3174.3] pratyakṣasya vastusāmarthyabalenotpatteranāgatasya cāvastutvānna tatra pratyakṣavyāpāraḥ | nāpyanumānasya, liṅgābhāvāt | nahyanāgatavastusambaddhaṃ kvacidviditaṃ liṅgamasti, anāgatasyābhāvāt | ādiśabdena dṛṣṭāntaparigrahaḥ | anāgatagrahaṇamupalakṣaṇam, atītasyāpi grahaṇaṃ draṣṭavyam | yatastatrāpyavastutayā na pratyakṣavyāpāro'sti | tasmātsiddhā prameyatvāderhetugaṇasya vyāptiḥ | ata eva pūrvoktasyābhāvapramāṇaviṣayīkṛtavigrahatvādityetasya hetorvyāptiruktā bhavati || 3174 || [26.3175.1] tadevaṃ hetūnāṃ vyāptiṃ praśāvyo(sādhyo?)pasaṃharannāha — "tasmā"dityādi | [26.3175.2] "tasmādatīndriyārthānāṃ sākṣāddraṣṭā na vidyate | vacanena tu nityena yaḥ paśyati sa paśyati || 3175 ||" [26.3175.3] syādetat — na nityenaiva vacanena sarvaḥ paśyati | tathāhi — kanakakāśyapamuniprabhṛtipraṇītādvākyācchākyamuniḥ paśyati, tato'pyanya, iti | atrāha — "eta"dityādi | [26.3176–3177.1] "etadakṣamamāṇo yaḥ pauruṣeyāgamāntarāt | atīndriyārthavijñānaṃ buddhāderapi manyate || 3176 ||" [26.3176–3177.2] "tasya tenaiva tulyatvāttvadvākyasyāpramāṇatā | puruṣasya ca vaktavyā pūrvoktaireva hetubhiḥ || 3177 ||" [26.3176–3177.3] etat — anantaroktam — "vacanena tu nityena yaḥ paśyati sa paśyatī"ti, asahamāno ya evaṃ manyate bauddhādirna nityena vacanena sarvaṃ paśyati, kintu puruṣāntarakṛtena, tadyathā kanakakāśyapādipraṇītenāgamena śākyamuniriti, tasyaivaṃvādinasta dvākyasyāpramāṇatā vaktavyā — tasya puruṣāntarasya vākyaṃ tadvākyam, tenaiva dṛṣṭābhimatapuruṣavākyena tulyatvātkāraṇāt | puruṣasya cāgamakarturapramāṇatā vaktavyeti sambandhaḥ | kathaṃ ?, pūrvoktairjñeyaprameyatvādibhirhetubhiḥ || 3176 || 3177 || [26.3178.1] nanu cānādirbuddhaparamparā tatpraṇīto'pi siddhānto'nādireva | tataśca vedābhiyuktaparamparāvadvedavaccānayorapyanāditvādadoṣatvamevetyatrāha — "kartṛkṛtrimavākyānā"mityādi | [26.3178.2] "kartṛkṛtrimavākyānāmucyate yā tvanāditā | apramāṇadvayādhārā na sā prāmāṇyasādhanī || 3178 ||" [26.3178.3] etadeva darśayannāha — "na śauddhodanivākyānā"mityādi | [26.3179.1] "na śauddhodanivākyānāṃ pāratantryātpramāṇatā | apaśyataḥ svayaṃ dharmaṃ tathā śauddhodanerapi || 3179 ||" [26.3179.2] yathā śauddhodanestadvākyasya cāprāmāṇyaṃ tathānyeṣāṃ kanakakāśyapādīnāṃ tadvacasāṃ ceti || 3179 || [26.3180.1] "īdṛśāṃ pudgalānāṃ ca kalpyamānā'pyanāditā | aprāmāṇyapadasthatvānna tasmādatiricyate || 3180 ||" [26.3180.2] tataścedṛśāṃ pudgalānāṃ tadvākyānāṃ cānāditā kalpitā'pi satī (na) tasmādaprāmāṇyādatiricyate dūrībhavati | aprāmāṇyapada eva sthitatvāt || 3180 || [26.3181–3182.1] "ato'nāditvasāmānyaṃ buddhānāmabhidhīyate | mīmāṃsakāyamānaistairyadvedādhyāyināmiva || 3181 ||" [26.3181–3182.2] "tadajñānaviśeṣatvānna teṣāṃ yāti tulyatām | pramāṇatvāpramāṇatve syātāmevaṃ hyanādinī || 3182 ||" [26.3181–3182.3] tatra yadi nāmānāditvamātreṇa buddhādervedādhyāyibhiḥ saha sāmyamupavarṇitam, tathā'pi nānāditvātprāmāṇyaṃ siddhyati | prāmāṇyāprāmāṇyayoranāditvāvirodhāt | kevalaṃ vedādhyāyināṃ buddhādīnāṃ ca pramāṇatvāpramāṇatve yathākramamanādinī syātām | natu dvayoranāditvātpramāṇatvameva vā'pramāṇatvameva vā siddhyatīti samudāyārthaḥ || 3181 || 3182 || [26.3183–3184.1] etadeva dṛṣṭāntena spaṣṭīkurvannāha — "ya" ityādi | [26.3183–3184.2] "ye pramāṇatadābhāsaguṇadoṣā hyanādayaḥ | na te'nāditvamātreṇa sarve gacchanti tulyatām || 3183 ||" [26.3183–3184.3] "suvarṇaṃ vyavahārāṅgamanādyantaṃ yathāsthitam | māyāsuvarṇamapyevamiti kiṃ tena tatsamam || 3184 ||" [26.3183–3184.4] pramāṇatadābhāsayorguṇadoṣā iti vigrahaḥ || 3183 || 3184 || [26.3185.1] idānīmabhāvapramāṇaviṣayīkṛtavigraha(tva)syāsiddhatāparihāreṇa sarvajñasyābhāva(vaṃ?)prasādhayanvedasya tato viśeṣamāha — "sarvajñatva"mityādi | [26.3185.2] "sarvajñatvaṃ ca buddhāderyā ca vedasya nityatā | tulye jalpanti ye tebhyo viśeṣaḥ kathyate'dhunā || 3185 ||" [26.3185.3] "tulye jalpantī"ti | samyakprattipattihetutvena dvayorapi sāmyānnityavedadvāreṇacātīndrayārthapratītiḥ sarvajñavacanadvāreṇa ceti na kaścidviśeṣa iti ya evaṃ jalpanti tebhya evaṃvādibhyo vedasya viśeṣaḥ kathyate || 3185 || [26.3186.1] tathāhi — sarvadarśī pratyakṣānumānaśābdopamānārthāpattīnāṃ madhye naikenāpi pramāṇena siddhaḥ | tatkathamabhāvapramāṇagrāsīkṛtamūrtterasatastasya pramāṇabhūtenāgopālāṅganādipratītena vedena sāmyaṃ bhaviṣyatīti manyamānaḥ "sarvajña" ityādinā pratyakṣādipramāṇapañcakaprasiddhatāmasya nirākaroti | [26.3186.2] "sarvajño dṛśyate tāvannedānīmasmadādibhiḥ | dṛṣṭo na caikadeśo'sti liṅgaṃ vā yo'numāpayet || 3186 ||" [26.3186.3] na tāvatpratyakṣeṇāsmadādibhirarvāgdarśanaiḥ sarvajño dṛśyate, tathāhyarvāgdarśinaḥ pratyakṣaṃ trividham, indriyajñānaṃ mānasaṃ sarvacittacaittānāmātmasaṃvedanaṃ ceti tadetatrividhamapi na sarvajñamavagamayitumalam, atadviṣayatvāt, indriyajñānaṃ hi rūpādiviṣayapañcakaniyatamato na tena parasantānasamavāyino buddhidharmā viṣayīkriyante | nāpi mānasena, tasya indriyajñānaparigṛhītaviṣayānantaraviṣayagrāhitvenendriyajñānavatpratiniyatarūpādiviṣayatvāt | nāpi svasaṃvedanena, tasya svasantānavarttivarttamānacittacaittaviṣayatvādato na tena parasantānavarttinaḥ svasantānikāścānāgatāścetodharmāḥ śakyante vedayitum | yogijñānasyaiva ca sādhyatvānna tena grahaṇāgrahaṇacintā'vatarati | nāpyanumānena, taddhi trividhaliṅgasamāśrayamiṣyate saugataiḥ | tatra vidhisādhanasyātrādhi kārānnānupalabdhistāvadihādhikriyate | nāpi kāryam, pratyakṣānupalambha(pratyakṣopalambha ?)sādhanatvātkāryakāraṇabhāvasya viprakarṣiṇā sarvajñena saha kasyacitkāryakāraṇabhāvāsiddheḥ | svabhāvo'pi heturna sarvadarśinaḥ sattāṃ sādhayati, tadapratyakṣatve svabhāvasya tadavyatirekiṇo grahītumaśakyatvāttasmāddṛṣṭaḥ prasiddho liṅgabhūta ekadeśaḥ pakṣadharmaḥ sa na sambhavati, nirūpyamāṇo yaḥ sarvajñamanumāpayet | kiṃca — sarvajñasattāsādhane sarvo hetustrayīṃ doṣajātiṃ nātivarttate, asiddhiṃ viruddhatvamanaikāntikatvaṃ ca | tathāhi heturucyamāno bhāvadharmo vā'bhidhīyeta, abhāvadharmo vā, yadvobhayadharmaḥ, iti pakṣatrayam | tatra sarvajñe dharmiṇi na bhāvadharmaḥ prativādiprasiddhaḥ sambhavati, tasyaiva dharmiṇaḥ sādhyatvena(nā ?)siddhatvāt | siddhau vā avivādaprasaṅgāt | yohi bhāvadharmaṃ tatrecchati sa kathaṃ vādī taṃ vādaṃ necchet | nirāśrayasya dharmamātrasya grahītumaśakyatvāt | nāpyabhāvadharmo hetuḥ sarvajñasiddhaye yuktaḥ, tasya bhāvaviparītasādhakatvena viruddhatvāt, nāpyubhayadharmastasyānaikāntikatvāt | kathaṃ hi nāma bhāvābhāvadharmobhāvadharmasiddhāvabhāvākhyavipakṣavṛttivyavacchedalabhyaṃ bhāvādvya(vya ?)bhicāritvalakṣaṇaṃ hetutvamanubhavet | tasmātriprakāro'pyekadeśo liṅgabhūto nāstyanumāpaka iti nānumānataḥ sarvajñasya siddhiḥ || 3186 || [26.3187.1] śabdādapi na sarvajñāvasāyo'stīti darśayati — "nacāgamavidhi"rityādi | [26.3187.2] "nacāgamavidhiḥ kaścinnityasarvajñabodhakaḥ | kṛtrimeṇa tva satyena sa kathaṃ pratipādyate || 3187 ||" [26.3187.3] śabdādasannikṛṣṭe'rthe yajjāyate jñānaṃ tacchābdam, tacca dvividhaṃ nityaśabdajanitaṃ pauruṣeyadhvanihetukaṃ ca | tatra tathāvidhasya sarvajñapratipādakasyāgamasya nityasyābhāvānna tāvadādyaṃ sambhavati | yaccopaniṣadādau paṭhyate— "yaḥ satyavāk satyasaṅkalpaḥ satyakāmaḥ so'nveṣṭavyaḥ sa vijijñāsitavyaḥ" ityevamādi, so'pyarthavādo draṣṭavyaḥ | yacca pauruṣeyaṃ vacanamucyate — sa bhagavāṃstathāgato'rhan samyak sambuddha iti, tasyāpramāṇatvātkathaṃ tenāsatyena sa pratyāyyeta || 3187 || [26.3188.1] syādetanna yataḥkutaścidvacanātsarvajño'smābhiḥ pratīyate | kiṃ tarhi ? | tenaiva bhagavatoktena | sarvajño'haṃ sarvadarśī, nāsti tathāgatasya kiṃcidajñātamityādi | atastadvacanādeva pratīyata ityāha — "athe"tyādi | [26.3188.2] "atha tadvacanenaiva sarvajño'nyaiḥ pratīyate | prakalpyeta kathaṃ siddhiranyonyāśrayayostayoḥ || 3188 ||" [26.3188.3] evaṃ satītaretarāśrayadoṣaḥ prāpnoti || 3188 || [26.3189.1] kathamityāha — "sarvajñoktataye"tyādi | [26.3189.2] "sarvajñoktatayā vākyaṃ satyaṃ tena tadastitā | kathaṃ tadubhayaṃ siddhyetsiddhānmūlāntarādṛte || 3189 ||" [26.3189.3] tathāhi na tāvattadvacanasya prāmāṇyaṃ niścīyate yāvatsarvajñoktametadityevaṃ nāvagamyeta | tasya ca sarvajñasyāvagatistata eva vacanāditi vyaktamitaretarāśrayatvam | "si" "ddhānmūlāntarādṛta" iti | niścitātkāraṇāntarādvinetyarthaḥ || 3189 || [26.3190.1] athāpi syācchrāvakā(ka ?)cchāriputrādervacanātsarvajño'vasīyate, yatastenoktam — sarvajño'yaṃ śākyakulanandana iti, atrāha — "asarvajñapraṇītāttvi"tyādi | [26.3190.2] "asarvajñapraṇītāttu vacanānmūlavarjitāt | sarvajñamavagacchantaḥ svavākyātkiṃ na jāya(na ?)te || 3190 ||" [26.3190.3] nahyanāsāditapramāṇabhāvasyānyavākyasya svavacanātkaścidviśeṣo'sti, yena bauddhāḥ svavacanādeva sarvajñaṃ na pratipadyante, anyavacanātpratiyantīti na kiṃcitkāraṇamutpaśyāmo'nyatra jāḍyāt || 3190 || [26.3191.1] atha matamaparimitāstathāgatā abhūvan, bhaviṣyantaśca, tataścaikasya tadanyavacanātsarvajñatā'vasīyate | anyasyāpyanyavacanādityatrāha — "sarvajñā bahava" ityādi | [26.3191.2] "sarvajñā bahavaḥ kalpyāścaikasarvajñasiddhaye | ya evaiko'pyasarvajñaḥ sa sarvajñaṃ na buddhyate || 3191 ||" [26.3191.3] ekasarvajñasiddhaye sarvajñaparamparāmanusarataḥ sakalapuruṣāyuṣasaṃkṣaye'pi nārvāgdarśanasya sarvajñaniścayotpattisambhava iti sarvajñāḥ kalpyāḥ prasajyeran || 3191 || [26.3192–3193.1] api ca — āstāṃ tāvadidaṃ yadidānīṃtanāḥ sarvajñamasannihitaṃ boddhumasa(ma)rthā iti, api tu tatkālasannihitā api taṃ jñātuṃ na śaknuvantyevāsarvavidaityetaddarśayannāha — "sarvajño'ya"mityādi | [26.3192–3193.2] "sarvajño'yamiti hyevaṃ tatkālairapi boddhṛbhiḥ | tajjñānajñeyavijñānaśūnyairjñātuṃ na śakyate || 3192 ||" [26.3192–3193.3] "sarvajño nāvabuddhaśca yenaiva syānna taṃ prati | tadvākyānāṃ pramāṇatvaṃ mūlājñāne'nyavākyavat || 3193 ||" [26.3192–3193.4] tasya sarvajña(sya)jñānaṃ tajjñānam, tadeva jñeyaṃ paricchedyaṃ yasya vijñānasya tattathā, tacca tadvijñānaṃ ceti tathoktam, tena śūnyāḥ — rahitāḥ | athavā tajjñānasya yadvijñeyaṃ tasya ya dvijñānaṃ tena śūnyāḥ, asarvajñā ityarthaḥ | nahi śarīramātradarśanātsarvajña ityevamavasātuṃ pāryate | viśiṣṭajñānasambandhagrahaṇanāntarīyakatvādasyāvasāyasya | tacca viśiṣṭaṃ jñānaṃ sakalapadārthaviṣayaṃ sādhakam | sakalapadārthaviṣayatā tasya tadgrāhyaviṣayagrahaṇamantareṇāvasātuṃ na śakyate | nahi daṇḍipratyayo daṇḍagrahaṇamantareṇa bhavati | prayogaḥ — yasya yadgrahaṇopādhiravagrahastasya tadupādhigrahaṇābhāve grahaṇaṃ na bhavati, tadyathā daṇḍagrahaṇopādhidaṇḍa (ṇḍi?) grahaṇaṃ na daṇḍi(ṇḍa?)rūpā(rūpopādhya ?)grahe bhavati, nāsti ca sarvajñajñānagrahaṇasya jñeyagrahaṇopādherjñeyarūpopādhigrahaṇamarvāgdarśināmiti vyāpakānupalabdhiḥ | upādhigrahaṇenopādhimadgrahaṇasya vyāptatvāt | tasya cehābhāvaḥ | tataśca tadānīṃsannihitenāpyasarvavidā yenaiva sarvajño nāvadhāryate, taṃ prati sarvajñavākyānāmapi satāmaniścitatvādaprāmāṇyameva, mūlasya prāmāṇyaniścayakāraṇasya sarvajñajñānaniścayasyābhāvāt | "anyavākyava"diti | rathyāpuruṣavākyasyeva || 3192 || 3193 || [26.3194–3195.1] atha matam — aśeṣaśiṣyajanadharmasyānekavidhacittacaritādeḥparijñānādādeśanādiprātihāryeṇa vineyajanamanāṃsyāvarjayannasāvātmanaḥ sarvajñatāmayatnena tebhyaḥ pratipādayatītyatrāha — "sarvaśiṣyairapī"tyādi | [26.3194–3195.2] "sarvaśiṣyairapi jñātānarthānsaṃvādayannapi | na sarvajño bhavedanyalokajñātārthavarjanāt || 3194 ||" [26.3194–3195.3] "naca sarvanarajñātajñeyasaṃvādasambhavaḥ | kālatrayatrilokasthairnarairna ca samāgamaḥ || 3195 ||" [26.3194–3195.4] yannāma tatkālasannihitakiyanmātrajanaparijñātānarthānparijñātavāṃstathā'pi na sarvajño bhavati, tatkālāsannihitānyalokaparijñātasyārthasyāparijñānāt | nahyekadeśaparijñānena sakalajño bhavatyatiprasaṅgāt | nāpi tatkālasannihitāśeṣajanaparijñātārthasaṃvādaḥsambhavati | dūrasthānāmanarthināṃ ca saṃvādābhāvāt | syādetata — yadā sarva eva janāstathāgataṃ yugapadupetya yadyatpraśnayanti tadā sa bhagavāṃstadaiva vyākarotītyato'styeva sarvanarajñātajñeyasaṃvāda ityatrāha — "kālatrayatrilokasthai"riti | nahyatītānāgatavarttamānakālavarttināṃ nṝṇāṃ samāgamaḥ kvacidapi sambhavī, nāpi svargapātālamartyātmakalokatrayasthānām | yadvā — lokatrayaṃ kāmarūpārūpadhātutrayātmakaṃ boddhavyam || 3194 || || 3195 || [26.3196–3198.1] syādetat — yadi samastalokaparijñātārthaparijñānasāmarthyaṃ tasya na syāttadā kiyanmātraparijñātārthasaṃvādo'pi kathaṃ syāt, bhavati ca, tena manyāmahe — astyevāsyasakalapadārthaparijñānasāmarthyamiti, atrāha — "kiṃcijjñopī"tyādi | [26.3196–3198.2] "kiṃcijjñopi hi śaknoti stokānbhramayituṃ narān | sarvajñaṃ yena gṛhṇīyuste bhaktibhrāntacetasaḥ || 3196 ||" [26.3196–3198.3] "bhuktacintitamuṣṭisthadravyasaṃvādanakṣamāḥ | kecitkuhakavijñānairddharmādijñānavarjitāḥ || 3197 ||" [26.3196–3198.4] "tathā māyendrajālādikuśalāḥ kecidajñakam | bhrāmayanti janaṃ yena sarvajñāḥ pratibhānti te || 3198 ||" [26.3196–3198.5] nahi kiṃcinmātrātīndriyapadārthaparijñānamātreṇa dharmādharmādiparijñānaṃ tasya siddhyati, kuhakajñānibhirmāyendrajālādikuśalaiścānekāntāt | tathāhi — mantrauṣadhādiprayogeṇa yathā bhuktam — annavyañjanādi, yathā cintitaṃ ca manasā vastu, muṣṭisthaṃ ca dravyaṃ saṃvādayantyeva | na caitāvatā te dharmādivido bhavanti | yathā kecidindrajālakuśalā vicitrodyānavimānāpsarogaṇadevaputrādikamākāśe darśayantītyanekāntaḥ || 3196 || 3197 || 3198 || [26.3199–3201.1] nanu cetihāsapurāṇeṣu brahmādiḥ sarvajñaḥ kīrttitaḥ, tathāhi brahmaṇo jñānamapratighaṃ vairāgyaṃ ceti tatra paṭhyate, tatkathamāgamātsarvajño na siddha ityatrāha — "itihāse"tyādi | [26.3199–3201.2] "itihāsapurāṇeṣu brahmādiryo'pi sarvavit | jñānamapratighaṃ yasya vairāgyaṃ ceti kīrtitam || 3199 ||" [26.3199–3201.3] "gauṇatvenaiva vaktavyaḥ so'pi mantrārthavādavat | yadvā prakṛtadharmādijñānā( prati )ghatocyate || 3200 ||" [26.3199–3201.4] "dharmārthakāmamokṣeṣu prakṛteṣu caturṣvapi | jñānamapratighaṃ tasya na tatsarvārthagocaram || 3201 ||" [26.3199–3201.5] yathā mantreṣvarthavādanirdeśo bhavati tathetihāsādiṣvapi brahmādeḥ sarvajñatvamarthavādādboddhavyam | anyārtho hi śabdo'nyamarthaṃ vadatīti kṛtvā'rthavāda ucyate | athavā prakṛteṣu dharmārthakāmamokṣeṣu jñānasyāpratighatvādasya brahmāderjñānārthā'pratighatā nirdiṣṭā | natu sarvārtheṣvapratighātāt || 3199 || 3200 || 3201 || [26.3202.1] nanu ca yadi tasya dharmāderanyatra vastuvijñānaṃ pratihanyeta tatkathamapratighamityucyetetyatrāha — "na hī"tyādi | [26.3202.2] "na hyapratighatāmātrātsarvagocaratocyate | svārtheṣvapyapratīghātādbhavatyapratighaṃ hi tat || 3202 ||" [26.3203–3204.1] yadyevaṃ yadi svārthāpratighātādapratighamucyate tadā sarveṣāmeva puṃsāṃ jñānaṃ svārthāpratighātīti tatko viśeṣo brahmāderyena tasyaivāpratighaṃ jñānamucyate nānyeṣāmityatrāha — "etacce"tyādi | [26.3203–3204.2] "etacca phaladajñānaṃ yāvaddharmā( di )gocaram | natu vṛkṣādibhirjñātaiḥ sarvaiḥ kiṃcitprayojanam || 3203 ||" [26.3203–3204.3] "yāvadaupayikajñānaṃ nacaitatpratihanyate | tenāpratighavijñānavyapadeśo'sya labhyate || 3204 ||" [26.3203–3204.4] etadācaṣṭe — puruṣārthopayogiṣu dharmādiṣu tasyaiva brahmaṇo jñānamapratighaṃ pravarttate nānyeṣāmityetadviśeṣakhyāpanāya brahmādereva svārthāpratighatvādapratighāti jñānamuktaṃ nānyeṣām | "aupayikajñāna"miti | aupayike — puruṣārthopayogini dharmādau jñānamaupayikajñānam | "yāvadi"ti | ni(ra)viśeṣam | aupayikajñānaviśeṣaṇaṃ caitat || 3203 || || 3204 || [26.3205.1] "yadve"ti pakṣāntaramāha | [26.3205.2] "yadvā''tmanyeva tajjñānaṃ dhyānābhyāsapravartitam | tasyaivāpratighātena jñānāpratighatocyate || 3205 ||" [26.3205.3] "ātmanī"ti | puruṣe | "tasyaive"ti | ātmaviṣayasya jñānasya || 3205 || [26.3206.1] nanu ceśvarasya jñānādayo daśāvyayā guṇāḥ paṭhyante, tatkathamasāvavyayajñānayogātsarvajño na bhavatītyāha — "jñāna"mityādi | [26.3206.2] "jñānaṃ vairāgyamaiśvaryamiti yo'pi daśāvyayaḥ | śaṃkaraḥ śrūyate so'pi jñānavānātmavittayā || 3206 ||" [26.3206.3] jñānam — tattvāvabodhaḥ, vairāgyam — viṣayavaimukhyam, aiśvaryamaṣṭavidham — aṇimā laghimā mahimā prāptiḥ prākāmyamīśitvaṃ vaśitvaṃ yatrakāmāvasāyitā ceti, ete daśa jñānādayo'vyayā anuyāyino yasyāsau daśāvyayaḥ | tatrāṇimā — yadaṇuśarīro bhūtvā sukhaṃ lokaṃ sañcarati sarvabhūtairadṛśyaḥ | laghimā — yo laghutvādvāyuvadvicarati | mahimā — yatpūjitaḥ sarvalokeṣu vandito'rcitaśca mahadbhyo'pi mahattamo bhavati | prāptiḥ — yadyanmanasā cintayati tattatprāpnoti | prākāmyam — yatpracurakāmo bhavati viṣayānbhoktuṃ śaknotītyarthaḥ | īśitvam — yatrailokyasya prabhurbhavati | vaśitvam — yadbhūtāni sthāvarajaṅgamāni vaśaṃ nayati, tasyendraśca bhavati | yatrakāmāvasāyitā — yat brāhmaprājāpatyadaivagāndharvayākṣya rākṣasyapaitrapaiśāceṣu mānuṣyeṣu tairyagyonyeṣu ca sthānāntareṣu yatra yatra kāmayate tatra tatrāvasati | "ātmavittaye"ti | ātmaveditayā sa jñānavānna tu niravaśeṣapadārthaparijñānavattayetyartheḥ || 3206 || [26.3207.1] kasmātpunarekadeśaparijñāne'pi sa eva śaṅkaro jñānavānucyate nānya ityāha — "etadeva hī"tyādi | [26.3207.2] "etadeva hi tajjñānaṃ yadviśuddhātmadarśanam | aśuddhe tannimitte ca yattadajñānamucyate || 3207 ||" [26.3207.3] viśuddhaścāsāvātmā ceti tathoktaḥ, tasya darśanamiti samāsaḥ | "tannimitta" iti | tasya śuddhātmadarśanasya nimittaṃ tannimittam, kiṃ tat ?, ātmaiva | tasmin śuddhe tannimitte ātmani sati yadātmadarśanamaviśuddhaṃ pravarttate tadajñānamucyate, kutsitatvāt || 3207 || [26.3208–3209.1] nanu yadi dhyānābhyāsādbrahmāderviśuddhajñānasambhavo'bhyupagamyate tadā kaḥ pradveṣo buddhādiṣu, yena teṣāmapi jñānamapratighaṃ viśuddhaṃ ca neṣyate, ityāśaṅkya pakṣāntaropadarśanena brahmādīnāṃ viśeṣaṃ darśayannāha — "athāpī"tyādi | [26.3208–3209.2] "athāpi vedadehatvādbrahmaviṣṇumaheśvarāḥ | sarvajñānamayādvedātsarvajñā mānuṣasya kim || 3208 ||" [26.3208–3209.3] "kvaca buddhādayo martyāḥ kvaca devottamatrayam | yena tatsparddhayā te'pi sarvajñā iti mohadṛk || 3209 ||" [26.3208–3209.4] sātmībhūtavedatvādvedadehā ucyante | sarvapadārthajñānakāraṇatvātsarvajñānamayo vedaḥ | etaduktaṃ bhavati | nahi brahmādīnāṃ svātantryeṇa dharmādiṣu jñānamapratighaṃ pravarttate | kiṃ tarhi ? | vedadvāreṇa | na caivaṃ buddhādīnāṃ bhavadbhiriṣyate | teṣāṃ svayaṃ tu ( svāyatta ? ) jñānatvāt | kiñca — brahmādīnāṃ dhyānābhyāsādviśuddhajñānasambhavo yujyata eva, teṣāṃ devatvena sarvajanotkṛṣṭatvāt | vede paṭhitatvācca | manuṣyasya tu na kadācidīdṛśaṃ sāmarthyaṃ sambhāvyaṃ tasya tadviparītatvāt | tasmānmanuṣyā api sarvajñā iti mohadṛk | mohadarśanametadbhavatām || 3208 || 3209 || [26.3210.1] syādetadyadi brahmādayo vede paṭhyante tadā kathamanityābhidheyasambandhādvedasyāpyanityatvaṃ na prasajyeta | atha vedānāṃ nityatvamiṣyate tadā brahmādīnāṃ nityavedābhidheyatvaṃ virudhyate teṣāmanityatvāt | atha tadaviruddhaṃ tadā buddhādīnāmapi tadabhidheyatvāvirodha ityetadāśaṅkyāha — "nitye'pī"tyādi | [26.3210.2] "nitye'pi cāgame vede brahmāditrayakīrttanam | tannityatvācca vedānāṃ nityatvaṃ na vihanyate || 3210 ||" [26.3210.3] "tannityatvā"diti | teṣāṃ brahmādīnāṃ nityatvāt || 3210 || [26.3211–3212.1] "te hī"tyādinā — etadeva spaṣṭīkaroti | [26.3211–3212.2] "te hi nityairguṇairnityaṃ karmabhiśca samanvitāḥ | nityavedābhidhāyitvasambhavānna virodhinaḥ || 3211 ||" [26.3211–3212.3] "anityasya tu buddhāderna nityāgamagamyatā | nityatve cāgamasyeṣṭe vṛthā sarvajñakalpanā || 3212 ||" [26.3211–3212.4] "na nityāgamagamyate"ti | śabdārthasambandhasyānityatvaprasaṅgāt | nityasya cāgamasya parairanabhyupagamāt | abhyupagame vā sarvajñakalpanāyā vaiyarthyaprasaṅgāt || 3211 || || 3212 || [26.3213–3214.1] etadeva darśayati — "sarvajñajñāpanāttasye"ti | [26.3213–3214.2] "sarvajñajñāpanāttasya varaṃ dharmāvabodhanam | vedabodhitasarvajñajñānāddharmāttirohitāt || 3213 ||" [26.3213–3214.3] "atirohitadharmādijñānameva viśeṣyate | evamāgamagamyatvaṃ na sarvajñasya labhyate || 3214 ||" [26.3213–3214.4] nityasyāgamasya sarvajñajñāpanātsakāśādvaraṃ dharmāvabodhanameveṣṭam | kathaṃ tadvaramityāha —"vedabodhite"tyādi | vedāśrayeṇa hi dharmajñānaṃ bhavadatirohitaṃ bhavati ā(anyathā ?)lokasthiteraviśeṣeṇa sarveṣāmeva sambhavāt | tirohitastu vedabodhitasarvajñajñāto dharmastasya nirvāṇaṃ(ga)tasyāprakaṭatvāt | anirvāṇāvasthāyāmapyanicchayā tadupadeśābhāvāt | upadeśe'pi sarvatra sarvadā sarveṣāṃ śravaṇābhāvāt || 3213 || 3214 || [26.3215.1] nāpyupamānapramāṇasamadhigamyaḥ sarvajña iti darśayati — "sarvajñasadṛśa" ityādi | [26.3215.2] "sarvajñasadṛśaḥ kaścidyadi dṛśyeta samprati | tadā gamyeta sarvajñasadbhāva upamābalāt || 3215 ||" [26.3215.3] upamānaṃ hi sādṛśyatadupādhiviṣayatvātsadṛśapadārthagrahaṇanāntarīyakamasannikṛṣṭārthagocaram, yathā — gavayagrahaṇadvāreṇa goḥ smaraṇam, naca sarvajñasadṛśaḥ kaścitpratītaḥ sambhavatītyataḥ sadṛśapadārthagrahaṇābhāvānna pravarttate | prayogaḥ — yasya sadṛśagrahaṇaṃ nāsti, na sa upamānagamyaḥ, yathā vandhyāsutaḥ, nāsti ca sadṛśagrahaṇaṃ sarvajñasyetivyāpakānupalabdhiḥ || 3215 || [26.3216.1] kiṃca — upamānānna kevalaṃ sarvajñādhigamo'sambhavī, api tu sarveṣāmeva puṃsāmupamānādasarvajñatvameva yuktaṃ pratyetumityādarśayati — "narā"nityādi | [26.3216.2] "narāndṛṣṭvā tvasarvajñānsarvānevādhunātanān | sādṛśyasyopamānena śeṣāsarvajñaniścayaḥ || 3216 ||" [26.3216.3] nacāpyarthāpattyā sarvajñaḥ siddhyatītyetatpratipipādayiṣuḥ paramataṃ tāvadāśaṅkate — "upadeśo hī"tyādi | [26.3217–3218.1] "upadeśo hi buddhāderdharmādharmādigocaraḥ | anyathā nopapadyeta sarvajño yadi no bhavet || 3217 ||" [26.3217–3218.2] "pratyakṣādau niṣiddhe'pi sarvajñapratipādake | arthāpattyaiva sarvajñamitthaṃ yaḥ pratipadyate || 3218 ||" [26.3217–3218.3] yo'yaṃ buddhāderdharmādyupadeśaḥ so'nyathā nopapadyate, yadi dharmādayastena sākṣānna viditā bhaveyuḥ, tasmādyadyapi pratyakṣādi sarvajñapratipādakaṃ niṣiddham, tathā'pyarthāpattyā sarvadarśī pumānsiddha ityevaṃ yaḥ pratipadyate — so'yuktaṃ pratipadyate, vakṣyamāṇānnyāyāditi bhāvaḥ || 3217 || 3218 || [26.3219–3221.1] yadvā — anumānamevedaṃ nārthāpattistrairūpyasambhavāditi darśayati "yadve"tyādi | [26.3219–3221.2] "yadvā sāmānyato dṛṣṭaṃ pravṛttamiha sādhanam | sarvajñasyocyate'nyatra jñānapūrvatvadarśanāt || 3219 ||" [26.3219–3221.3] "yaḥ kaścidupadeśo hi sa sarvo jñānapūrvakaḥ | yathā'bhayādiśaktīnāmupadeśastathāvidhaḥ || 3220 ||" [26.3219–3221.4] "dharmādharmopadeśo'yamupadeśaśca tatkṛtaḥ | tadīyajñānapūrvatvaṃ tasmādasyānumīyate || 3221 ||" [26.3219–3221.5] sāmānyato dṛṣṭamityanena viśeṣato dṛṣṭasyāsambhavamāha | yayoreva hi liṅgaliṅiganoḥ pratyakṣeṇa sambandho dṛṣṭaḥ sa eva liṅgī tenaiva liṅgena kālāntare saṃśayavyavacchedāya yadā'numīyate tadā viśeṣato dṛṣṭamanumānamucyate | naca sarvajñena saha dharmādyupadeśasya kvacitsambandho gṛhīta ityataḥ sāmānyato dṛṣṭamevaitat | tathāhi — sāmānyenopadeśasyānyatra svasantāne jñānapūrvakatvaṃ dṛṣṭam, ato yathā devadattasya gatipūrvikāṃdeśāntaraprāptimupalabhyā''dityasya deśāntaraprāptyā gatiranumīyate, evaṃ buddhāderapi bhagavato dharmādyupadeśāttajjñānamanumāsyate | prayogaḥ — yaḥ kaścidupadeśaḥ sa vaktṛjñānapūrvakaḥ, yathā harītakyādiśaktyupadeśaḥ, upadeśaścāyaṃ buddhādīnāṃ dharmādyupadeśa iti svabhāvahetuḥ || 3219 || 3220 || 3221 || [26.3222–3223.1] atrottaramāha — "anyathā'pī"tyādi | [26.3222–3223.2] "anyathā'pyupapannatvānnārthāpattiriyaṃ kṣamā | ataevānumā'pyeṣā na sādhvī vyavatiṣṭhate || 3222 ||" [26.3222–3223.3] "upadeśo hi buddhāderanyathā'pyupapadyate | svapnādidṛṣṭa(ṣṭaṃ?)vyāmohā(t)vedādvādi(ccāvi?)tatha(thaṃ?)śrutāt" [26.3222–3223.4] anyathā'pi hi vyāmohādinopadeśasya sambhavādubhayorapyanumānārthāpattyoranaikāntikatvam | kathamanyathāpi sambhavatītyāha "svapnādī"tyādi | yathoktaṃ śābare bhāṣye — "upadeśo hi vyāmohādapi bhavati, asati vyāmohe vedādapi bhavatī"ti | tatravyāmohādbhavandṛṣṭo yathā svapnopalabdhasyārthasya, vedāddṛṣṭo yathā manvādīnām || 3222 || || 3223 || [26.3224–3225.1] ye tu sugatādayo vedānabhijñāsteṣāṃ vyāmohātparavañcanārthaṃ vopadeśaḥ sambhāvyata ityetatpratipādayati — "ye hī"tyādi | [26.3224–3225.2] "ye hi tāvadavedajñāsteṣāṃ vedādasambhavaḥ | upadeśakṛto, yastairvyāmohādeva kevalāt || 3224 ||" [26.3224–3225.3] "śiṣyavyāmohanārthaṃ vā vyāmohādvā'tadāśrayāt | loke duṣṭopadeṣṭṛṇāmupadeśaḥ pravarttate || 3225 ||" [26.3224–3225.4] "atadāśrayā"diti | avedāśrayāt || 3224 || 3225 || [26.3226–3227.1] kathamidamavagatam — na vedāśrayo'sāvupadeśa ityāha — "yadyasā"vityādi | [26.3226–3227.2] "yadyasau vedamūlaḥ syādvedavādibhya eva tu | upadeśaṃ prayaccheyuryathā manvādayastathā || 3226 ||" [26.3226–3227.3] "yatastu mūrkhaśūdrebhyaḥ kṛtaṃ tairupadeśanam | jñāyate tena duṣṭaṃ tatsāṃvṛtaṃ kūṭakarmavat || 3227 ||" [26.3226–3227.4] yadi hi buddhādīnāṃ dharmādyupadeśo vedamūlaḥ syāttadā brāhmaṇebhya eva vidvadbhyo manvādivadupadiśeyuḥ, naca tairbrāhmaṇebhya evopadiṣṭam, kintu vaṭharaśūdrebhya eva, ato'vagamyate, sāṃvṛtam — alīkam, tat — upadeśanam, yathā kūṭadīnārādikarmeti || 3226 || 3227 || [26.3228.1] ye tu manvādayasteṣāṃ vedajñatvādvedamūla eva dharmādyupadeśo natu svātantryeṇeti darśayati — "ye tvi"tyādi | [26.3228.2] "ye tu manvādayaḥ siddhāḥ prādhānyena trayīvidām | trayīvidāśritagranthāste vedaprabhavoktayaḥ || 3228 ||" [26.3228.3] ṛgyajuḥsāmākhyāstrayo vedāstrayī bhaṇyate, tāṃ vidantīti trayīvido brāhmaṇā ucyante | trayīvidbhirāśrito dharmaśāstrādigrantho yeṣāṃ te tathoktāḥ | tadgranthāśrayaṇā(ṇe?)kāraṇamāha — "te vedaprabhavoktaya" iti | vedaprabhavā uktayo yeṣāṃ te tathoktāḥ || 3228 || [26.3229.1] etadapi kathamavasitamityāha — "nādṛ"ṣṭvetyādi | [26.3229.2] "nādṛṣṭvā vedavākyāni śiṣyebhyaścāpradarśya vā | granthapraṇayanaṃ teṣāmarpaṇaṃ copapadyate || 3229 ||" [26.3229.3] arpaṇamiti bodhanam | evaṃ pañcabhirapi pramāṇairna sarvajñaḥ siddhyatīti pāriśeṣyādabhāvenaiva gamyata iti siddho'bhāvapramāṇaviṣayīkṛtavigrahatvādityayaṃ hetuḥ | nāpyanai kāntika iti pūrvaṃ pratipāditam, nimittāntarābhāvāccābhāvavyavahārasyeti bhāvaḥ || 3229 || [26.3230–3231.1] ye'pi manyante — nāsmābhiḥ śṛṅgagrāhikayā sarvajñaḥ prasādhyate, kiṃ tarhi ?, sāmānyena sambhavamātraṃ prasādhyate — asti ko'pi sarvajñaḥ, kvacidvā sarvajñatvamasti, prajñādīnāṃ prakarṣadarśanāditi, tānpratīdamāha — nara ityādi | [26.3230–3231.2] "naraḥ ko'pyasti sarvajñastatsarvajñatvamityapi | sādhanaṃ yatprayujyeta pratijñānyūnameva tat || 3230 ||" [26.3230–3231.3] "sisādhayiṣito yo'rthaḥ so'nayā nābhidhīyate | yattūcyate na tatsiddhau kiñcidasti prayojanam || 3231 ||" [26.3230–3231.4] hetostāvatpūrvamanaikāntikatvaṃ pratipāditamityataḥ pakṣadoṣameva tāvatpratipādayati | anyasminsādhayitumiṣṭe yadanyatpratijñāyate tatpratijñānyūnaṃ pakṣadoṣaḥ | iha ca svasya śāstuḥ sarvajñatvaṃ sādhayitumiṣṭaṃ na sāmānyena | tathāhi — na vyasanitayā sarvajño'nviṣyate prekṣāvatā, kiṃ tarhi ?, tadvacanāddharmādharmau jñātvā pravarttiṣye nivarttiṣye veti pravṛttinivṛttikāmatayā, naca sāmānyena siddhenāpi tena pravṛttiṃ prati puruṣasya kaścidupayogo'sti, viśeṣaparijñānamantareṇa tadvacanāniścayāt, tasmātsa eva viśeṣaḥ pravṛttikāmena sādhanīya iti sāmānyapratijñānaṃ pratijñānyūnameva | "sisādhayiṣito yo'rtha" iti | sādhayitumiṣṭo yo'rthaḥ | "sa" iti | viśeṣaḥ, svaśāstā | "anaye"ti | pratijñayā | "yattūcyata" iti | viśeṣāsaṃsparśena ko'pyasti naraḥ sarvajñaḥ kvacidvāsti sarvajñatvamiti, tena siddhenāpi na kiñcitprayojanam || 3230 || 3231 || [26.3232.1] kathamityāha — "yadīye"tyādi | [26.3232.2] "yadīyāgamasatyatvasiddhyai sarvajñatocyate | na sā sarvajñasāmānyasiddhimātreṇa labhyate || 3232 ||" [26.3232.3] "sa"("sa"?)ti | ya(ta?)dīyāgamasatyatvasiddhiḥ || 3232 || [26.3233.1] kasmānna labhyata ityatrāha — "yāva"dityādi | [26.3233.2] "yāvadbuddho na sarvajñastāvattadvacanaṃ mṛṣā | yatra kvacana sarvajñe siddhe tatsatyatā kutaḥ || 3233 ||" [26.3233.3] tathāhi yāvadbuddhasya sarvajñatvaṃ na siddhyati tāvattadvacanasyāpi na satyatvaniśca yo'sti, na ca sāmānyena sarvajñasiddhau buddhavacanasya satyatvaṃ siddhyet, pratibandhābhāvāt || 3233 || [26.3234.1] etadeva darśayati — "anyasmi"nnityādi | [26.3234.2] "anyasminnahi sarvajñe vacaso'nyasya satyatā | sāmānādhikaraṇye hi tayoraṅgāṅgitā bhavet || 3234 ||" [26.3234.3] kadā nāma tayoḥ pratibandho na bhavatī(pratibandho bhavatī?)tyāha — "sāmānādhi" "karaṇye hī"tyādi | sāmānādhikaraṇyam — ekapuruṣāśritatvam | "tayo"riti | sarvajñatva(satya)vacanayoḥ | "aṅgāṅgitā" | hetuphalatā | etaduktaṃ bhavati — ekāśrayatve sati satyasya vacasaḥ sarvajñatvaṃ kāraṇaṃ bhavet, nānyathā'tiprasaṅgāt || 3234 || [26.3235–3237.1] yadapyama(pa?)raiḥ sarvajñasiddhaye sādhanamuparacitaṃ tadapyetenaiva prativyūḍhamiti darśayitumāha — "yatsarva"mityādi | [26.3235–3237.2] "yatsarvaṃ nāma loke'sminpratyakṣaṃ taddhi kasyacit | prameyajñeyavastutvairdadhirūparasādivat || 3235 ||" [26.3235–3237.3] "jñānamātre'pi nirdiṣṭe pakṣanyūnatvamāpatet | sarvajña iti yo'bhīṣṭo netthaṃ sa pratipāditaḥ || 3236 ||" [26.3235–3237.4] "yadi buddhātirikto'nyaḥ kaścitsarvajñatāṃ gataḥ | buddhavākyapramāṇatve tajjñānaṃ kvopayujyate || 3237 ||" [26.3235–3237.5] yatprameyatvavastutvādiyogi tatkasyacitpratyakṣaṃ, yathā dadhirūparasādikaṃ, sarvaṃ ca padārthajātaṃ prameyādisvabhāvamiti svabhāvahetuḥ | atrāpi pūrvavatpratijñānyūnatvaṃ hetoścānaikāntikatvaṃ vaktavyam | tasmānna viśeṣeṇa nāpi sāmānyena sarvajñatvasya siddhiḥ sambhavati | ato nāsti sarvajña iti siddham | tadabhāvāttadvacanasyābhāva iti na tadvacanātpravṛttiḥ sambhavati kasyacit || 3235 || 3236 || 3237 || [26.3238–3239.1] athavā sambhavatu nāma sarvajñaḥ puruṣastathā'pi sarvajñapraṇītaṃ vacanaṃ na sambhavatyeva, yataḥ pravṛttirbhaviṣyati bhavatāmityetatpratipādayannāha — "daśabhūmī"tyādi | [26.3238–3239.2] "daśabhūmigataścāsau sarvarāgādisaṃkṣaye | śuddhasphaṭikatulyena sarvaṃ jñānena buddhyate || 3238 ||" [26.3238–3239.3] "dhyānāpannaśca sarvārthaviṣayāṃ dhāraṇāṃ dadhat | tathā vyāptaśca sarvārthaiḥ śakto naivopadeśane || 3239 ||" [26.3238–3239.4] tathāhi kila daśabhūmipratiṣṭhito'śeṣarāgādimalakalaṅkāpagamācchuddhasphaṭikatulyena jñānena sakalaṃ jñeyamavacchedyata ityevaṃ bhavadbhirvarṇyate | tataścāsyāṃ tāvadavasthāyāṃ dhāraṇāṃ cittasyaikāgryatāṃ dadhadarthabodha eva vyāpṛtatvānnāsau śaknoti dharmamupadeṣṭuṃ na hīyato vyāpārānkaścitkartuṃ samarthaḥ || 3238 || 3239 || [26.3240.1] vyutthāya deśayati cedityāha — "yadā ce"tyādi | [26.3240.2] "yadā copadiśedekaṃ kiṃcitsāmānyavaktṛvat | ekadeśajñagītaṃ tanna syātsarvajñabhāṣitam || 3240 ||" [26.3240.3] nahyavitarkā vacanapravṛttirastīti savikalpaceto'vasthitenaivānena dharmo deśanīyaḥ, tataścāsyāmavasthāyāṃ bālapaṇḍitayoraviśeṣādasarvajña evāsāviti tadbhāṣitamasarvajñabhāṣitameva syāt || 3240 || [26.3241–3243.1] syādetat — naivāsāvupadiśati kiñcit, sarvadā nirvikalpasamādhisthitatvāt, kintu tadādhipatyena vicitradharmadeśanāpratibhāsā vijñaptayo bhavyānāṃ bhavanti | yathoktam — yasyāṃ rātrau tathāgato'bhisambuddho yasyāṃ ca parinivṛtaḥ, atrāntare tathāgatena ekamapyakṣaraṃ nodāhṛtaṃ na pravyāhṛtam, tatkasya hetoḥ ?, satatasamāhito hi tathāgataḥ, api tu ye akṣararutadeśanā vaineyikāste tathāgatasya mukhāduṣṇīṣādūrṇayāḥ śabdaṃ niḥsarantaṃ śṛṇvantītyādi, tatrāha — "tasmin dhyānasamāpanna" ityādi | [26.3241–3243.2] "tasmindhyānasamāpanne cintāratnavadāsthite | niścaranti yathākāmaṃ kuṭyādibhyo'pi deśanāḥ || 3241 ||" [26.3241–3243.3] "tābhirjijñāsitānarthānsarvān jānanti mānavāḥ | hitāni ca yathābhavyaṃ kṣipramāsādayanti te || 3242 ||" [26.3241–3243.4] "ityādikīrttyamānaṃ tu śraddadhāneṣu śobhate | vayamaśraddadhānāstu ye yuktīḥ prārthayāmahe || 3243 ||" [26.3241–3243.5] cintāratnam — cintāmaṇiḥ | ayamatra samudāyārthaḥ — ye śraddhālavastānpratīdamapramāṇakamupavarṇyamānaṃ śobheta | ye tu punarasmadvidhāḥ pramāṇopapannārthagrāhitathā yuktimeva prārthayante te kathametaducyamānamapramāṇakaṃ gṛhīṣyanti || 3241 || 3242 || 3243 || [26.3244–3246.1] kiñca — bhavatu nāmaivaṃ kalpanā, tathāpi kuṭyādinirgatāsu deśanāsu sarvajñādhipatyaprabhavatvaṃ saṃdigdhameveti na tatra pramāṇatvena prekṣāvatāṃ viśvāso yukta iti darśayati — "kuṭyādiniḥsva"("sṛ?")"tānāmi"tyādi | [26.3244–3246.2] "kuṭyādiniḥsva(sṛ?)tānāṃ cana syādāptopadiṣṭatā | viśvāsaśca na tāsu syātkenemāḥkīrtitā iti || 3244 ||" [26.3244–3246.3] "kiṃnu buddhapraṇītāḥ syuḥ kiṃnu brāhmaṇavañcakaiḥ | krīḍadbhirupadiṣṭāḥsyurdūrasthapratiśabdakaiḥ || 3245 ||" [26.3244–3246.4] "kiṃvā kṣudrapiśācādyairadṛṣṭaireva kīrttitāḥ | tasmānna tāsu viśvāsaḥ karttavyaḥ prājñamānibhiḥ || 3246 ||" [26.3244–3246.5] sarvaṃ subodham || 3244 || 3245 || 3246 || [26.3247–3262.1] etāvatkumārilenoktaṃ pūrvapakṣīkṛtam, sāmprataṃ sāmaṭayajñaṭayormatena punarapi sarvajñadūṣaṇamāha — "idaṃ ce"tyādi | [26.3247–3262.2] "evaṃ sarvajñatā puṃsāṃ svātantryeṇa nirāspadā | idaṃ ca cintyate bhūyaḥ sarvadarśī kathaṃ mataḥ || 3247 ||" [26.3247–3262.3] "yugapatparipāṭyā vā sarvaṃ caikasvabhāvataḥ | jānanyathāpradhānaṃ vā śaktyā veṣyeta sarvavit || 3248 ||" [26.3247–3262.4] "yugapacchucyaśucyādisvabhāvānāṃ virodhinām | jñānaṃ naikadhiyā dṛṣṭaṃ bhinnā vā gatayaḥ kvacit || 3249 ||" [26.3247–3262.5] "bhūtaṃ bhavadbhaviṣyacca vastvanantaṃ krameṇa kaḥ | pratyekaṃ śaknuyādboddhuṃ vatsarāṇāṃ śatairapi || 3250 ||" [26.3247–3262.6] "svabhāvenāvibhaktena yaḥ sarvamavabudhyate | svalakṣaṇāni bhāvānāṃ sarveṣāṃ na sa budhyate || 3251 ||" [26.3247–3262.7] "boddhā sāmānyarūpasya sarvajñenāpi tena kim | anyākāreṇa bodhena naiva vastvavagamyate || 3252 ||" [26.3247–3262.8] "tadekākāravijñānaṃ samyaṅmithyā'pi vā bhavet | samyaktve dṛṣṭabādhaivaṃ prasaktaṃ sarvamadvayam || 3253 ||" [26.3247–3262.9] "tataśca śiṣyasarvajñadharmādharmataduktayaḥ | na syurvo bhinnarūpatve svabhāvānavadhāraṇāt || 3254 ||" [26.3247–3262.10] "mṛṣātve tvekabodhasya bhrāntaḥ prāpnoti sarvavit | na śraddheyaṃ vacastasya tadonmattādivākyavat || 3255 ||" [26.3247–3262.11] "sahetu sakalaṃ karma jñānenālaukikena yaḥ | samādhijena jānāti sa sarvajño yadīṣyate || 3256 ||" [26.3247–3262.12] "pratyakṣamanumānaṃ vā śābdaṃ vā tadatatkṛtam | pramāṇamasya sadbhāve nāstīti nāsti tādṛśaḥ || 3257 ||" [26.3247–3262.13] "yugapatparipāṭyā vā kathaṃ kāryādvinā'numā | sāmarthyamapi naivāsti samarthe sarvameva vā || 3258 ||" [26.3247–3262.14] "sarve sarvāvabodhe ca kṣetrajñāḥ prabhaviṣṇavaḥ | upāyaviphalatvāttu budhyante nikhilaṃ na te || 3259 ||" [26.3247–3262.15] "labdhāsādhāraṇopāyo'śeṣapuṃsāṃ vilakṣaṇaḥ | tatraikaḥ sarvavitkaścidityevaṃ niṣpramāṇakam || 3260 ||" [26.3247–3262.16] "itthaṃ yadā na sarvajñaḥ kaścidapyupapadyate | na dharmādhigame hetuḥ pauruṣeyaṃ tadā vacaḥ || 3261 ||" [26.3247–3262.17] "iti mīmāṃsakāḥ prāhuḥ svatantraśrutilālasāḥ | vistareṇa ca vedānāṃ sādhitā pauruṣeyatā || 3262 ||" [26.3247–3262.18] kiṃ yugapadaśeṣapadārthaparijñānātsarvavit, āhosvitparipāṭyā — krameṇa, yadvā sarvasya jagata ekena — nityādinā rūpeṇa jñānāt, yathā pradhānāvagamādvā — yadeva hi puruṣārthopayogi karmaphalādi tasyaiva jñānāt, yadvā sarvapadārthaparijñānasāmarthya — yogāt sarvaviducyate — yathāgniḥ sarvaṃ kramayaugapadyābhyāmabhuñjāno'pi sarvabhugiti | tatra prathame pakṣe kalpanādvayam, ekayā vā dhiyā yugapadaśeṣaṃ jānīyādanekayā vā | na tāvadekayā, parasparaviruddhānāṃ śucyaśucyādīnāmarthānāṃ yugapadekajñānena grahaṇādarśanāt | syādetadviruddhānekapadārthaviṣayā bahvyo buddhayastasya sakṛdvarttanta ityāha — "bhinnā vā gataya iti" | na dṛṣṭā iti vibhaktivipariṇāmena sambandhaḥ | nahi yugapadbhinnagatayo dṛṣṭā ekavijñānasantatayaḥ satvā iti si ......................... ..................................... varṣaśatairapi jñātumaśakyatvāt | varṣaśatagrahaṇamupalakṣaṇaṃ kalpairapi na ............ | anyathā svatantratvaṃ hīyeta ........ .......................................... .......................................... [26.3263.1] "tasmādatīndriyārthanāṃ sākṣāddraṣṭaiva vidyate | natu nityena vacasā kaścitpaśyatyasambhavāt || 3263 ||" [26.3263.2] tena sākṣādevātīndriyārthānāṃ draṣṭā vidyate, natu nityavacanadvāreṇa, tasya nityasya vacaso'sambhavāt | draṣṭaivetyavadhāraṇaṃ bhinnakramaṃ sākṣādityasyānantaraṃ draṣṭavyam || 3263 || [26.3264.1] bhavatu nāma nityasya vacasaḥ sambhavastathāpi na tasyātīndriyārthapratipattiṃ prati kāraṇabhāvo yukta ityetatpratipādayannāha — "nityasye"tyādi | [26.3264.2] "nityasya vacasaḥ śaktirna svato vāpi nānyataḥ | svārthajñāne samutpādye kramākramavirodhataḥ || 3264 ||" [26.3264.3] tatra svārthaḥ svakīyamabhidheyam | yadvā — svaḥ — ātmā, śabdasya svabhāvaḥ, arthaḥ — abhidheyaḥ, svaścārthaśca svārthau, tayorjñānam, tasminsamutpādye | tatsamutpādanāya nityasya vacasaḥ śaktiḥ svato vā bhavennisargasiddhā, anyato vā sahakārikāraṇāt | tatra na tāvatsvataḥ, kutaḥ, kramākramābhyāṃ kāryotpādanaṃ prati nityasya virodhāt | nahi kramayaugapadyābhyāmanyaḥ prakāraḥ sambhavati, yenārthakriyā bhavet | anyonyavyavacchedasthitalakṣaṇatvādanayoḥ | tena kramayaugapadyābhyāmevārthakriyā vyāptā | naca nityasya vacasaḥ krameṇa svārthajñānotpādakatvaṃ yuktam | prathamakāryotpādāvasthāyāmuttarakālabhāvijñānakāryotpādakasvabhāvāpracyutestanmātrabhāvīni kāryāṇi yugapadeva syuḥ | nāpi krameṇa yuktam, uttarakālamapi prathamakāryotpādāvasthāvatkāryakaraṇasamarthāvikalasvabhāvānuvṛtterajanakatvavirodhāt | prayogaḥ — yo yadvyāpakadharmarahitaḥ sa tadvyāptadharmavikalaḥ, yathā vṛkṣatvadharmaśūnyo ghaṭādistadvyāptaśiṃśapātvadharmavikalaḥ, arthakriyāsāmarthyadharmavyāpakakramākramadharmarahitaṃ ca nityaṃ bedākhyaṃ vacanamityarthato vyāpakānupalabdhiḥ, ato na svato nityavacasaḥ śaktisambhavaḥ | nāpyanyataḥ sahakārikāraṇāt | tena śaktestatsvabhāvāvyatiriktāyāstatsvabhāvavatkartumaśakyatvāt | arthāntaratve'pi sambandhāsiddheriti bahudhā carcitametat | tasmādatīndriyārthaparijñānasyanityavacanāśrayatvamanumānabādhitatvādayuktam || 3264 || [26.3265–3267.1] yaccoktamabhāvapramāṇaviṣayīkṛtavigrahatvānnāsti dharmajña iti, tatra dharmajñābhāvapra tijñāyā arthāpattipramāṇabādhitatvaṃ hetoścāsiddhatvaṃ parābhyupagamenaiva pratipādayannāha — "svargayāgādayastasmā"dityādi | [26.3265–3267.2] "svargayāgādayastasmātsvato jñātvā prakāśitāḥ | vedakārastavāpyasti tādṛśo'tīndriyārthadṛk || 3265 ||" [26.3265–3267.3] "pradhānapuruṣārthajñaḥ sarvadharmajña eva vā | tasyānupagame na syādvedaprāmāṇyamanyathā || 3266 ||" [26.3265–3267.4] "tenārthāpattilabdhena dharmajñopagamena tu | bādhyate tanniṣedho'yaṃ bistareṇa kṛtastvayā || 3267 ||" [26.3265–3267.5] "svata" iti | svātantryeṇa | vedānapekṣeṇa jñānenetyarthaḥ | "tādṛśa" iti | yādṛśo bhavadbhiḥ pratikṣipyate | "arthāpattilabdhene"ti | vedaprāmāṇyābhyupagamasāmarthyalabdhena | ataevābhāvapramāṇaviṣayīkṛtavigrahatvamapyasiddham, arthāpattyā viṣayīkṛtatvāt || 3265 || 3266 || 3267 || [26.3268–3269.1] yacca sarvaśabdasya prakṛtārtho(rthā?)pekṣitvaṃ bahudhā vikalpya dūṣaṇamuktam, tannāvataratyeva | asya pakṣasyānabhyupagamāt | nahyasmābhirdharmādivyatiriktavivakṣitāśeṣārthābhijñatayā sarvajño'bhyupagamyate, yena tatra dūṣaṇamāsajyeta | kiṃ tarhi ? | yasya sakalakleśajñeyāvaraṇamalavyapagatena cetasā sakalameva dharmādikaṃ jñeyamavabhāsate sa sarvajño'bhīṣṭaḥ | tatra ca bhavatā na kiñcidbādhakaṃ pramāṇamabhyadhāyi | yaccoktam — "ekasyaiva śarīrasya yāvantaḥ paramāṇavaḥ" ityādi, tatkevalaṃ pratijñāmātramapramāṇakamuktam | naca pratijñāmātrādupapattiśūnyādarthasiddhiḥ sambhavati | sarvasya sarvārthasiddhiprasaṅgādityetatsarvamāgūryāha — "kiñce"tyādi | [26.3268–3269.2] "kiñcākāraṇamevedamuktamājñā (majña?) prabhāvi(ṣi?)tam | keśaromāṇi yāvanti kasmāni jñātumarhati || 3268 ||" [26.3268–3269.3] "yasmānnirmalaniṣkampajñānadīpena kaścana | dyotitākhilavastuḥ syādityatroktaṃ na bādhakam || 3269 ||" [26.3268–3269.4] akāraṇamiti | na vidyate kāraṇamupapattistrirūpaliṅgākhyānaṃ yasya tattathoktam | kleśajñeyāvaraṇamalaviviktatvānnirmalaṃ māratīrthikaparihāṇa(?)samīraṇākampyatvādakampyaṃ yadeva jñānaṃ tadeva dīpaḥ | prakāśasāmyāt | dyotitaṃ viṣayīkṛtamakhilaṃ dharmā dikaṃ vastu yena sa tathoktaḥ | sāpekṣatve'pi gamakatvātsamāsaḥ | "atroktaṃ na bādha" "ka"miti | pramāṇamiti śeṣaḥ | na kevalaṃ noktam, nāpyatra kiñcidbādhakamastīti bhāvaḥ | "tathāhi" — na tāvatpratyakṣaṃ bādhakam, tasyātadviṣayatvāt | yadeva hi vastu pratyakṣeṇa yathā viṣayīkriyate tatra pratyakṣaprasiddhe viparīto dharmo'bhyupagamyamānaḥpratyakṣeṇa bādhyate | yathā śabde dharmiṇi aśrāvaṇatvaṃ śrāvaṇatvena | na tu yatra pratyakṣasyāpravṛttiḥ | naca parasantānavartīni cetāṃsi sarvāṇi pratyakṣato'sarvajñena viṣayīkriyante kenacit | yena tatra sarvajñatvaṃ pratijñāyamānaṃ pratyakṣeṇa bādhyeta | sarveṣāmevārvāgdarśitvāt | viṣayīkaraṇe vā sa eva sarvajña ityapratikṣepaḥ | [26.3268–3269.5] "syādetat" — na vayaṃ pratyakṣaṃ pravarttamānamabhāvaṃ sādhayatīti brūmaḥ | kiṃ tarhi ? | nivarttamānam | tathāhi — yatra vastuni pratyakṣasya nivṛttistasyābhāvo'vasīyate, yathā śaśaviṣāṇasya | yatra pravṛttistasya bhāvaḥ, yathā — (a)syādeḥ | na ca sarvajñaviṣayaṃkadācitpratyakṣaṃ pravṛttamityatastannivṛttestadabhāvo'vasīyata iti | "tadetadasambaddham" | nahi pravṛtta(pratyakṣa?)nivṛtteryo bhavati niścayaḥ sa pratyakṣādbhavati | abhāvabhāvayorekatravirodhāt | naca pratyakṣanivṛttirvastu(stva?)bhāvena vyāptā, yenāsau vastvabhāvastato niścīyate | satyapi vastuni vyavahitādau pratyakṣasya nivṛttidarśanāt | "syādetat" — na pratyakṣanivṛtteḥ sakāśātsyādabhāvaniścaya iti brūmaḥ | kiṃ tarhi ? | nivṛttaṃ pratyakṣamabhāvaṃ sādhayatīti | "tadeta"cchabdānyatvaṃ kevalaṃ bhavatocyate | natvarthabhedaḥ | na ca śabdānyatvamātrādarthānyatvaṃ yuktamatiprasaṅgāt | tathāhi — nivṛttirvastusattāniṣedha ucyate | nivṛttaśabdenāpi paramārthataḥ sa evābhidhīyate | kevalameko bhedāntarapratikṣepeṇa tanmātrajijñāsāyāṃ tamāha, aparastvapratikṣepeṇeti viśeṣaḥ | paramārthatastu dvābhyāmasattvameva vastunaḥ pratipādyate | navā'sato hetubhāvaḥ sambhavī, sarvasāmarthyavirahalakṣaṇatvāttasya | tasmādyasya yadutpādakaṃ prakāśakaṃ vā tattasyotpādane prakāśane ca sannihitasattākameva bhavati, natu nivṛttasvabhāvaṃ, yathā bījamaṅkurasya dīpo vā rūpasya | nahi tau nivṛttāvaṅkuraghaṭarūpādyutpādanaprakāśane samarthau bhavataḥ | "api ca" — nivṛttaṃ pratyakṣamabhāvaṃ sādhayatīti ko'trārtho'bhimataḥ | yadi tāvadvarttamānādadhvano nivṛttamityarthastadā sāmarthyādatītānāgatāvasthamityevamuktaṃ syāt | nacātītānāgatavastu vidyata iti pūrvaṃ pratipāditam | tatkathamasato vyāpāraḥ siddhyet | atha varttamānamapi sadyadyatra viṣaye notpadyate tattato nivṛttamityucyate | evamapi nāto vastvabhāvasiddhirvya bhicārāt | nahi cakṣurvijñānaṃ gandharasādiviṣaye notpadyata ityetāvatā tatastadabhāvaḥ siddhyet | tasmānna pratyakṣataḥ kasyacidabhāvasiddhiḥ | "yadyevaṃ" kathamanupalambhākhyātpratyakṣāt ghaṭādyabhāvasiddhiḥ pradeśāntare bhavadbhirvarṇyate | "naitadasti" | nahi tatrābhāvaviṣayīkaraṇātpratyakṣamabhāvaṃ sādhayatītyucyate | kiṃ tarhi ?, ekajñānasaṃsargayogyayorarthayoranyatarasyaiva yā siddhiḥ sā'parasyābhāvasiddhiriti kṛtvā | yatastayoḥ satornaikarūpaniyatā pratipattiḥ sambhavati | yogyatāyā aviśeṣāt | na caivaṃ sarvajñatvasyakenacitsārddhamekajñānasaṃsargitā niścitā, yasya kevalasyopalambhāttadabhāvaṃ vyavasyāmaḥ | tasya sarvadaivātyantaparokṣatvāt | [26.3268–3269.6] evaṃ tāvatpratyakṣaṃ sarvavido(na)bādhakaṃ sambhavati | nāpyanumānaṃ sarvajñābhāvaṃ sādhayati | tasya vidhiviṣayatvābhyupagamāt | yato'bhāvameva pramāṇamabhāvaviṣayamupavarṇyate nānyat | ataevārthāpattyādīnāṃ trayāṇāmapi bā(nasā?)dhakatvam | "athāpi syāt" — nāsmābhiḥ prasajyarūpeṇa sarvajñābhāvaḥ prasādhyate, kiṃ tarhi ?, sarvanarānpakṣīkṛtya paryudāsavṛttyā teṣvasarvajñatvaṃ sādhyate, tenānumānādīnāṃ vyāpāro bhavatyeveti | "bhavatvevam", tathāpyanumānaṃ tāvanna sambhavati, sarvanareṣvasarvajñatvāvyabhicāriliṅgāprasiddheḥ | yadapi ca prameyatvavaktṛtvādikamuktaṃ tadapi vyabhicārīti paścātpratipādayiṣyate | nāpyarthāpattirasarvajñaṃ sādhayati | pratyakṣānumānavyatirekeṇānyeṣāṃ pramāṇatvāsiddheḥ | satyapi vā pramāṇāntaratve nārthāpattistāvadasarvajñasādhane paryāptā, yato dṛṣṭaḥ śruto vā'rtho'nyathā nopapadyate ityadṛṣṭaparikalpanā'rthāpattiḥ | nacāsarvajñatvamantareṇa sarvanareṣu kaścidartho dṛṣṭādirnopapadyate, yatastadarthāpattyā kalpyeta | nāpyupamānaṃ kṣamam, tathāhi — smaryamāṇameva vastu purovarttipadārthasādṛśyopādhi sādṛśyamātraṃ vā purovarttinā smaryamāṇavastugatamupamānena pratīyate | yathānubhūtagodarśanasya puṃso'raṇyagatasya gavayadarśanātpūrvānubhūte gavi tatsādharmyajñānam | yathoktam — "tasmādyatsmaryate tatsyātsādṛśyena viśeṣitam | prameyamupamānasya sādṛśyaṃ vā tadanvitam ||" iti | tasmātsmaryamāṇa eva dharmī upamānasya viṣayaḥ, anubhūtameva ca vastu smaraṇena viṣayīkriyate, nānyat | naca sarvanarasantānavarttīni cetāṃsi kenacit sarvavidā'nubhūtāni, yataḥ smaraṇena viṣayīkriyeran | nacānubhūyamānasya vastunaḥsarvanarairasarvajñatvasādhāraṇadharmaniścayo'sti, yadvaśādasarvajñatvaṃ sarvanareṣūpamīyeta | "yadapi" sattvādikaṃ kvacidasarvajñe dṛṣṭaṃ tadapi nāsarvajñatvasādhāraṇaṃ siddham | sarvajñasyāpi sattvādyavirodhāt | nahi gavaye sattvādidharmadarśanāddhaṭādīnāmapi gavayasādṛśyamupamīyate | bhavatu nāma sarvanarāṇāṃ sattvādinā sādharmyamasarvajñatvaṃ tu na siddhyati | etenaiva tatpratyuktam, yaduktaṃ — narān dṛṣṭvetyādi | [26.3268–3269.7] nāpi śabdākhyaṃ pramāṇaṃ sarvavido bādhakamasti | yattāvatpauruṣeyaṃ tadapramāṇameva svayaṃ mīmāṃsakairatīndriyārthaviṣaye'bhyupagamyate, yaccāpauruṣeyaṃ tadapyapramāṇamiti niveditam | nacāpi kiṃcidvaidikaṃ vacanaṃ sarvanarāsarvajñatvapratyāyakamupalabhyate | naca tatrānupadeśādarthāntarābhāvaḥ siddhyati, sarvavastūnāṃ śāstropadeśe'nadhikṛtatvāt | anyathā hi bhavanmātṛvivāhādīnāmapyabhāvaprasaṅgaḥ syāt, tatrāpāṭhāt | nacaikadeśe kvacitpāṭhādarśanātsarvatrāpāṭhaniścayo yuktaḥ, anekaśākhāśatā'ntarhitaśravaṇādanyatrāpi pāṭhasya sambhāvyamānatvāt | śākhāntare sphuṭatarameva sarvajñaḥ paṭhyata iti paścātpratipādayiṣyāmaḥ | [26.3268–3269.8] nāpyabhāvapramāṇaviṣayīkṛtatvātsarvavido'sattvasiddhiḥ | tathāhi — yadi pramāṇanivṛttimātraṃ prasajyalakṣaṇamabhāvapramāṇaṃ varṇyate tadā nāsau kasyacitpratipattirnāpipratipattiheturiti na tena viṣayīkaraṇaṃ yuktamavastutvāt | ato nāsau pramāṇam | atha paryudāsāvṛttyā pramāṇākhyādbhāvādanyo bhāva evābhipretaḥ, evamapi pramāṇādvyāvṛttyātmatayā na prāmāṇyaṃ siddhyet | nahi brāhmaṇādanyo brāhmaṇa eva yuktaḥ | "syā" "detat" — na sarvapramāṇavyāvṛtto'sau varṇyate | kiṃ tarhi ? | vivakṣitapramāṇapañcakavyatirekeṇānyaḥ pratyayaviśeṣa eva | yadyevaṃ kimākāro'sāviti vācyam | yasmātpramāṇapañcakāgocarastasmādasau sarvajño nāstītyevamākāra iti cet | yadyevamākāro na tarhi pramāṇam, vyabhicārāt | nahi pramāṇapañcakasyā(sva?)svabhāvākāraṇabhūtasyanivṛttāvapratibaddhaṃ sarvajñādivastu nivarttate, yenāyaṃ pratyayaḥ satyatvamaśnavīta | tasmānna kiñcidbādhakaṃ pramāṇaṃ sarva(jña)syāstīti bhāvaḥ || 3268 || 3269 || [26.3270.1] syādetat — anupalambho yo yuṣmābhirupavarṇito'numānatvena sa eva sarvajñasya bādhako bhaviṣyati, kimatrāsmākamanyena pramāṇeneti | satyametadanupalambhaḥ pramāṇam | kiṃtvidamiha sampradhāryam | kiṃ svopalambhanivṛttistvayā sarvajñābhāvasiddhaye'nupalambho'bhipretaḥ ?, āhosvitsarvapuruṣopalambhanivṛttirvā ?, anupalambho'pi kiṃ nirviśeṣaṇo'bhīṣṭa upalabdhilakṣaṇaprāptasyetyetasya viśeṣaṇasyānāśrayaṇāt ?, āhosvitsavi śeṣaṇa iti | tatra na tāvannirviśeṣaṇaścā(ssvā?)nupalambhaḥ pramāṇaṃ sarvajñābhāvasiddhaye yukta iti darśayannāha — "nacāpyadṛṣṭimātreṇe"tyādi | [26.3270.2] "nacāpyadṛṣṭimātreṇa tadasattāviniścayaḥ | hetuvyāpakatāyogādupalambhasya vastuṣu || 3270 ||" [26.3270.3] mātragrahaṇamupalabdhilakṣaṇaprāptasyetyetadviśeṣaṇanirāsārtham | "tadasattāviniścaya" iti | sarvajñāsattāviniścayaḥ | kasmāt ?, vastuṣu — vastuviṣaye upalambhasya hetutvavyāpakatvāyogāt | nahyarvāgdarśanasyopalambho vastūnāṃ vyāpako vṛkṣatvamiva śiṃśapātvasya, satyapi vastuni deśādiviprakarṣeṇānupalambhasambhavāt | nāpi kāraṇamagniriva dhūmasya, vastūnāmevopalambhaṃ prati kāraṇatvābhāvāt | nacākāraṇāvyāpakabhūtasyānyasya nivṛttāvanyasya nivṛttiryuktā, atiprasaṅgāt | yā ca kāryānupalabdhisaktā(ttā?)na sā kāraṇamātrasyābhāvaṃ gamayati | kiṃ tarhi ? | apratibaddhasāmarthyasyaiva | na cārvāgdarśino(naḥ u?)palambhaṃ prati vastūnāmapratibaddhasāmarthyamasti | yena sa nivarttamāno vastūnāmabhāvaṃ sādhayet || 3270 || [26.3271–3272.1] kāraṇavyāpakayornivṛttāvapi kathamanyasya nivṛttiriti cedatrāha — "kāraṇe"tyādi | [26.3271–3272.2] "kāraṇavyāpakābhāve nivṛttiśceha yujyate | hetumadvyāptayostasmādutpatterekabhāvataḥ || 3271 ||" [26.3271–3272.3] "kṛśānupādapābhāve dhūmāmrādinivṛttivat | anyathā'hetutaiva syānnānātvaṃ ca prasajyate || 3272 ||" [26.3271–3272.4] heturvidyate yasya taddhetumat, kāryamityarthaḥ | hetumacca vyāptaṃ ceti vigrahaḥ | tayorhetumadvyāptayornivṛttiryujyata iti pūrveṇa sambandhaḥ | atra kāraṇaṃ "tasmādutpatterekabhāvata" iti | hetunivṛttau hi satyāṃ hetumānnivarttate, tato hetorutpatterātmabhāvapratilambhāddhetumataḥ, yathā kṛśānunivṛttau dhūmasya nivṛttiḥ, tathā vyāpakanivṛttau vyāpyaṃ nivarttate, tena vyāpakena saha tasyaikabhāvataḥ — ekasvabhāvatvāt | yathā vṛkṣanivṛttau āmrakhadirādinivṛttiḥ, vṛkṣaviśeṣasyaiva āmrāditvena pratīteḥ | anyathā hi yadi kāraṇanivṛttāvapi na nivartteta tatkāraṇameva na syāt | nahi yadyasminsa(nnasa ?)tyapi bhavati tattasya kāraṇaṃ yuktamatiprasaṅgāt | nāpi yannivṛttau yanna nivarttate sa tasya svabhāvo yukto gauriva gavayasya | tasmādvyāpaka eva svabhāvo vyāpyaṃ kāraṇameva ca kāryaṃ nivarttamānaṃ nivarttayet, nānyadatiprasaṅgāt | yathoktama — "tasmāttanmātrasambaddhaḥ svabhāvo bhāvameva tu | nivarttayet kāraṇaṃ vā kāryamavyabhicārataḥ | anyathaikanivṛttyā'nyavinivṛttiḥ kathaṃ bhavet | nāsta(śva?)vāniti marttyena na bhāvyaṃ gomatā'pi ki"miti || 3271 || 3272 || [26.3273–3274.1] athāpi svopalambhasya sarvārthānprati hetutvaṃ vyāpakatvaṃ cāṅgīkriyate tadā svavacanavirodhaḥ pratijñāyāmāpadyata iti darśayannāha — "svopalambhasye"tyādi | [26.3273–3274.2] "svopalambhasya cārtheṣu nikhileṣu viniścaye | kutaścidbhavato jñānāddhetutvavyāpakatvayoḥ || 3273 ||" [26.3273–3274.3] "bhavāneva tadā siddhaḥ sarvārthajño'prayatnataḥ | tataśca svātmani dveṣaḥ kaste sarvavidi svataḥ || 3274 ||" [26.3273–3274.4] "hetutvavyāpakatvayori"ti | niścayāpekṣayā ṣaṣṭhī | "upalambhasya cārtheṣvi"tiṣaṣṭhīsaptamyau hetutvavyāpakatvayorityetadapekṣya yathākramaṃ sambandhe viṣayabhāve ca yojye | etaduktaṃ bhavati — yadi bhavatā kutaścitpramāṇātsvopalambhasya sarvārtheṣu hetutve vyāpakatvaṃ niścitaṃ tadā''tmani sphuṭatarameva tvayā sarvajñatvaṃ pratijñātaṃ bhavati | nahyasarvavido jñānamaśeṣajñeyavyāpakaṃ bhavati | sarvajñābhāvasiddhaye ca sādhanopādānāttadeva niṣidhyata iti svavacanavyāghātaḥ || 3273 || 3274 || [26.3275–3276.1] evaṃ tāvannirviśeṣaṇaḥ svānupalambho na sarvavido'sattvaprasiddhaye nirdeśanamarhati, nāpyupalabdhilakṣaṇaprāptasya sato'nupalambhāditi viśeṣaṇātsaviśeṣaṇaḥ | tathāhi — sa nirdiśyamānaḥ svaśabdena vā nirdiśyate, yathā nāsti kvacitpradeśaviśeṣe ghaṭa upalabdhilakṣaṇaprāptasyānupalambhāditi nirdeśastathā sarvajñābhāvasiddhaye'pi syāt | ya(a?)thārthāntarasya tatkāraṇavyāpakātmana upalabdhilakṣaṇaprāptasyābhāvopadarśanādasvaśabdena | yathā — nāstyatra dhūmo vahnyabhāvāt, nāstyatra śiṃśapā vṛkṣābhāvāditi | nahyapratibaddhasyāhetvavyāpakabhūtasyānyasya vinivṛttāvaparasya niyamena nivṛttiryukteti pūrvamuktamatiprasaṅgāpatteriti | nācāpa(pya?)niścitasvahetuvyāpakavyatirekasyārthasya kāraṇavyāpakayorvyatirekādvyatirekaḥ siddhyatīti, atastatrāpyupalabdhilakṣaṇaprāptasyetiviśeṣaṇamāśrayaṇīyam | evaṃ sarvajñe'pi syāt | yadvā — arthāntarasya sākṣātpāramparyeṇa vā viruddhasyaiva vidhānāttanniṣedhaḥ, nāviruddhasya, tasya tatsahabhāvasambhavāt | yathā — nāstyatra śītasparśo vahneriti sākṣādviruddhasya vahnervidhānācchītasparśaniṣedhaḥ,tadvatsarvajñaniṣedhe'pi syāt | pāramparyeṇa tu viruddhasya kadācittadvyāpakaviruddhasyaiva vā vidhānātsarvavido niṣedhaḥ, yathā — tuṣārasparśavyāpakaśītaviruddhavahnividhānāttuṣārasparśaniṣedhaḥ | tatkāraṇaviruddhavidhānādvā, yathā — romaharṣādikāraṇaśītaviruddhadahanaviśeṣavidhānācchītakāryaromaharṣādiniṣedhaḥ | tadviruddhakāryasya vā vidhānāt, yathā — kvacitpradeśaviśeṣe śītādiviruddhavahnyādikāryasya dhūmādervidhānātśītasparśaniṣedhaḥ | tatkaraṇaviruddhakāryopalambhādvā, yathā — romaharṣādikāraṇaśītaviruddhavahnikāryadhūmopadarśanādromaharṣādiniṣedhaḥ | romaharṣādiviśeṣayuktapuruṣavāna(nnā?)yaṃ pradeśo dhūmāditi | tadviruddhavyāptasya vā vidhānāttanniṣedhaḥ, yathā — dhruvabhāvitvaviruddhādhruvabhāvitvavyāptasya sāpekṣa(tva)sya vidhānāddhruvabhāvitvaniṣedha iti | ta ete sarva evānupalabdhiprayogāḥ sarvajñābhāvasiddhaye na sambhavanti, tasya sarvavidaḥ sarvadaivānupalabdhilakṣaṇaprāptatvāt | eṣāṃ copalabdhilakṣaṇaprāptānupalambhabhedatvādityetaddarśayati — "ata eve"tyādi | [26.3275–3276.2] "ata eva na dṛśyo'yaṃ sarvajñaste prasiddhyati | taddṛśyatve hi sārvajñyaṃ tavaiva syādayatnataḥ || 3275 ||" [26.3275–3276.3] "sarvārthaviṣayaṃ jñānaṃ yasya dṛśyaḥ sa te katham | sarvārthaviṣayaṃ jñānaṃ tavāpi yadi no bhavet || 3276 ||" [26.3275–3276.4] ata eva svavacanavirodhaprasaṅgānna bhavatā sarvajñaḥ svayamupalabdhilakṣaṇaprāpto'ṅgīkarttavyaḥ | anyathā hi svasminsarvajñatvamabhyupetaṃ syāt | kathamityāha — "sarvārthaviṣaya"mityādi | yadi hi sarvārthagocaraṃ tatrā(vā?)pi jñānaṃ bhavedevaṃ te sarvajña upalabdhilakṣaṇaprāpto bhavennānyathā, nahyasarvavidāṃ sarvavidupalambhagocaro bhavati || 3275 || || 3276 || [26.3277.1] syādetat — mābhūdupalabdhilakṣaṇaprāpto'smākaṃ sarvajñastathāpi kimityete'nupalabdhiprayogāstadabhāvasiddhaye na sambhavantītyāha — "tene"tyādi | [26.3277.2] "tenādṛṣṭiviśeṣotthaṃ kāraṇavyāpakātmanām | prakṛtyā dṛśyarūpatvātsarvajñasya na sidhyati || 3277 ||" [26.3277.3] yasmādupalabdhilakṣaṇaprāptastava na bhavati sarvajñastena kāraṇena sarvajñakāraṇavyāpa kasvabhāvānāmadṛṣṭiviśeṣa upalabdhilakṣaṇaprāptānupalambho na siddhyati | svabhāvakāraṇavyāpakānupalabdhiprayogā ādyāstrayo na siddhyantīti yāvat || 3277 || [26.3278–3279.1] yadyevamanye tarhi śeṣāḥ siddhyantu, tathā'pi siddha eva sarvajñābhāva, iti cedāha — "iyaṃ ce"tyādi | [26.3278–3279.2] "iyaṃ ca trividhā dṛṣṭirviśva(nava?)rūpā pravarttate | tattadviruddhādyagatigatibhedaprayogataḥ || 3278 ||" [26.3278–3279.3] "mūlaprabhedarūpāyā asyāḥ sarvavidaṃ prati | sādhite śaktivaikalye vyastā anyā ayatnataḥ || 3279 ||" [26.3278–3279.4] iyamevānantarektā svabhāvavyāpakakāraṇānāmadṛṣṭistredhā prapañcyamānā navadhā bhidyate | kathamityāha — "tattadviruddhādyagatī"tyādi | tacchabdena prakrāntaṃ svabhāvavyāpakakāraṇākhyaṃ trayamabhisambadhyate, tena svabhāvādinā viruddhaṃ tadviruddham, tacca trividhameva bhavati, svabhāvavyāpakakāraṇaviruddhabhedāt | tadviruddhamādiryasya tattadviruddhādi | ādiśabdena viruddhakārya — kāraṇaviruddhakārya — viruddhavyāptāstrayo gṛhyante | punardvitīyena tacchabdena tadeva svabhāvāditrayaṃ sambadhyate | tacca tadviruddhādi ceti tattadviruddhādīti | yathākramaṃ tayoragatigatī tadviruddhādyagatigatī | tadagatistadviruddhādivāni(gati?)ścetyarthaḥ | tayorbhedastena prayoga iti samāsaḥ | tatra tadagatyā sākṣātrividhā svabhāvakāraṇavyāpakānupalabdhirnirdiṣṭā | asyā eva trividhāyā adṛṣṭeḥ śeṣānupalabdhayaḥ pāramparyeṇa sūcikā ityata iyaṃ trividhānupalabdhirāsāṃ mūlabhedarūpā bhavati | tathāhi — tadviruddhagatyā svabhāvaviruddhopalabdhiḥ vyāpakaviruddhopalabdhiḥ kāraṇaviruddhopalabdhiśca nirdiṣṭā | ādiśabdena viruddhakāryopalabdhiḥ kāraṇaviruddhakāryopalabdhirviruddhavyāptopalabdhiśca saṃgṛhītāḥ | etābhiśca pāramparyeṇa yathāyogaṃ svabhāvavyāpakakāraṇānupalabdhayaḥ sūcyanta ityatastrividhāyā mūlaprabhedarūpāyāḥ sarvajñābhāvasiddhiṃpratyasāmarthyapratipādanāttacchākhābhūtānāṃ yatnamantareṇaiva pratipāditaṃ bhavatīti nāsyāṃ pṛthagasāmarthyapratipādanāya yatnaḥ kāryaḥ, nahi mūle chinne śākhānāmavasthitirbhavet | paramārthatastu svabhāvānupalabdhireva sarvāsāṃ mūlabhūtā, arthāntarabhedāśrayaṇāttu trividhā mūlatvenoktā || 3278 || 3279 || [26.3280–3281.1] syādetat — yadi sarvajño'nupalabdhilakṣaṇaprāptastadā mābhūttadanupalambhaviśeṣasiddhiḥ, tatkāraṇavyāpakayostūpalabdhilakṣaṇaprāptatvātkimiti tadadṛṣṭiviśeṣo na siddhyati, tadviruddhādīnāṃ copalabhyasvabhāvatvādupalambhaḥ kimiti na siddhyedityāha — "kāryakāraṇate"tyādi | [26.3280–3281.2] "kāryakāraṇatāvyāpyavyāpakatvavirodhitāḥ | dṛśyatve sati siddhyanti yaścātmā saviśeṣaṇaḥ || 3280 ||" [26.3280–3281.3] "sarvajño naca dṛśyaste tena naitā adṛṣṭayaḥ | tannirākaraṇe śaktā niṣedhāṅgaṃ nacāparam || 3281 ||" [26.3280–3281.4] kāryakāraṇabhāvo vyāpyavyāpakatvaṃ virodhitā ceti dvandvaḥ | pratyakṣānupalambhasādhano hi kāryakāraṇabhāvaḥ, sarvajñāderadṛśyatvānna tena saha kāryakāraṇabhāvaḥ siddhyati | nāpi vyāpyavyāpakabhāvastasyāpyupalabdhilakṣaṇaprāptasyānupalambhapūrvakatvāt | tathāhi — yannivṛttau yanniyamena nivarttate sa tena vyāpto vyapadiśyate, nivṛtteśca nānupalabdhilakṣaṇaprāptānupalambhamantareṇa siddhirbhavati | virodhitāpi dṛśyayoreva vastunoḥ siddhyati nādṛśyayoḥ | tathāhi — sahānavasthānalakṣaṇastāvadvirodho'vikalakāraṇasya bhavato'nyabhāve'bhāvāddṛśyate | bhāvābhāvau ca nānupalabhyasvabhāvayorvastunorniścetuṃ śakyau | parasparaparihārasthitalakṣaṇo'pi virodho yadya(da?)vacchedanāntarīyako yasya paricchedastayorvyavasthāpyate, yathā kramākramayoḥ | paricchedaśca nādṛśye sambhavati | yadyevaṃ bhāvābhāvādīnāṃ kathaṃ virodhasiddhiḥ, nahi tatrobhayordṛśyatvamasti | naiṣa doṣaḥ | nahi bhāvābhāvau pṛthakparicchidya paścāttayorvyavacchedyavyavacchedakabhāvātvirodho vyavasthāpyate | kiṃ tarhi ?, pṛthakparicchinnayoreva | tathāhyekasmindharmiṇyekakālaṃ tayorvirodho vyavasthāpyate natu dharmyantare | nahi gorabhāve aśvasya bhāvavirodhaḥ kaścit | nāpyekatradharmiṇi bhinnakālayostayorvirodhaḥ, nahi prāgabhūtasya (bhūtasya) vā paścādbhāvābhāvau na saṃbhavataḥ | ekasmiṃstu vastuni tayoryugapadaparicchedādvirodhaḥ, natu tatraiva, paricchidya vyavacchedāt | aparicchinnasya kathaṃ vyavaccheda iti cet | ata eva, yata eva na paricchidyate tatra dharmiṇi tata eva tasya vyavacchedaḥ saṃbhavet | anyathā tatra paricchinnadharmasya kathaṃ vyavacchedaḥ śakyate kartum | ayameva hi tadabhāvavyavacchedo ya eva tatparicchedaḥ, sa evānyābhāvasya tatra paricchedo yaevānyavyatiriktasya tasya paricchedaḥ | tasmādyasya dharmiṇo'bhāvo vyavacchidyate bhāvaśca paricchidyate so'vaśyaṃ dṛśyo'bhyupagantavyo nahyadṛśyasya paricchedo nāparicchinnasya tadviparītadharmavyavacchedaḥ sambhavati | na tvevaṃ sarvajñe sambhavati, nahi sarve narā dharmiṇo dṛśyāḥ kasyacit, yena teṣvasarvajñatvadharmaparicchedātsarvajñatvavyavacchedaḥ siddhyet | tasyaiva sarvajñatvaprasaṅgāt | tasmādanupalabhyadharmiṇi sarvajñatvāsarvajñatvayorvirodho na siddhyati | svasantāne tu siddhyati | tatrāpi nānāgatāvasthāyāṃ tasyāstadānīmadṛśyatvāt | tasmātsthitametat dṛśyasyaiva kāryakāraṇādibhāvaḥ siddhyatīti | "yaścātmā saviśeṣaṇa" iti | sa siddhyatīti sambandhaḥ | tatra ātmā svabhāvaḥ, saha viśeṣaṇena varttata iti saviśeṣaṇaḥ | tatra viśeṣaṇaṃ trividhaviprakarṣarahitatvam | "etā adṛṣṭaya" iti | kāraṇādyanupalabdhayaḥ sarvajñasya kenacitsaha kāryakāraṇabhāvavirodhavyāpyavyāpakābhāvāsiddheḥ | satsvanyeṣūpalambhakāraṇeṣu kvacitkadācitpratyakṣatvāsiddheśca | niṣedhāṅgaṃ nacāparamastyanupalabdhiviśeṣaṃ tyaktvā || 3280 || || 3281 || [26.3282.1] punarapi svānupalambhasya nirviśeṣaṇasya prayoge'tiprasaṅgāpādanenānaikāntikatāmudbhāvayannāha — "yadī"tyādi | [26.3282.2] "yadi tvadṛṣṭimātreṇa sarvavitpratiṣidhyate | tadā mātṛvivāhādiniṣedho'pi bhavettava || 3282 ||" [26.3282.3] mātṛvivāhādītyādiśabdena svapitroḥ suratopabhogādiparigrahaḥ | tataśca jārajātatvamāpannaṃ bhavata iti bhāvaḥ | yathoktam — "yadyatra bhavato mandacakṣuṣo'nupalabdhirarthānapākuryāt hanta hato'si, pitṛvyapadeśanibandhanasyāpyapravṛttiprasaṅgāditi" || 3282 || [26.3283.1] atra parasya parihāramāśaṅkate — "sutākhye"tyādi | [26.3283.2] "sutākhyakāryadṛṣṭyā ceddhetostasyāstitāgatiḥ | tadabhāve'pi tatkāryaṃ nanu kasyāñcidīkṣate || 3283 ||" [26.3283.3] tasya mātṛvivāhādikasya hetoḥ sutākhyādikāryadarśanādanumānapramāṇataḥ siddhatvāttadanupalabdhirna siddheti na tadabhāvaprasaṅgaḥ | "tadabhāva" ityādinā'sya kāryahetorvyabhicāramādarśayati — "tadabhāva" iti | tasya vivāhasyābhāve tathā vivāhitabharntrā ca saha suratopabhogābhāve'pi kasyāścidduṣṭayoṣitaḥ parapuruṣasaṅgatyā sutākhyaṃ kāryamupalabhyate tadvadbhavatu (to ?) māturapi syādityasiddhamanumānam, tataśca bhavato jāra jātatvaprasaṅgo durnivāraḥ | "ācāryadharmakīrtti"nā'pi viśiṣṭapitṛvyapadeśanibandhanābhāvaprasaṅgāpādanasya vivakṣitatvājjārajātatvaprasaṅgāpādanameva kṛtam || 3283 || [26.3284.1] "anyopalambhata" ityādinā parasyottaramāśaṅkate | [26.3284.2] "anyopalambhatastasya nāsattā gamyate yadi | nanu cānyopalambhaste siddhastadviṣayaḥ katham || 3284 ||" [26.3284.3] anyeṣāṃ puruṣāṇāmupalambho'nyopalambhaḥ | "tasye"ti | mātṛvivāhādeḥ | nāsattā gamyate, kiṃ tarhi ?, sattaiva | atrānyopalambhāsiddhiḥ, tadbhāvayannāha — "nanu ce"tyādi || 3284 || [26.3285–3286.1] kathamiti pṛṣṭaḥ sanpara āha — "upadeśādi"ti | [26.3285–3286.2] "upadeśānna sarvajñe'pyayaṃ kiṃ vidyate tathā | idaṃ ca svoktamaparaṃ kimatra na samīkṣyate || 3285 ||" [26.3285–3286.3] "sarvadā caiva purūṣāḥ prāyeṇānṛtavādinaḥ | yathā'dyatve na vistrambhastathā'tītārthakīrttane || 3286 ||" [26.3285–3286.4] "siddha" iti prakṛtena saṃbandhaḥ | atiprasaṅgāpādanāmu(du?)padeśasyānaikāntikatāmādarśayannāha — "na sarvajñe'pī"ti | "aya"miti | upadeśaḥ | sarvajñe kiṃ na vidyate, apitu vidyata eva, tatra yadi mātṛvivāhādyupadeśaḥ pramāṇīkriyate, sarvajño'stītyayamasmadīyo'pyupadeśaḥ kiṃ na pramāṇīkriyeta, viśeṣābhāvāt | kiñca — svavācaivopadeśasyāprāmāṇyamuktaṃ bhavateti darśayati — "idaṃ ce"tyādi || 3285 || 3286 || [26.3287–3288.1] evaṃ tāvanna svopalambhanivṛttiḥ sarvajñābhāvasiddhaye pramāṇaṃ yuktā, nirviśeṣaṇāyāanaikāntikatvātsaviśeṣaṇāyāścāsiddhatvāditi pratipāditam, idānīṃ sarvapurūṣopalambhanivṛtterasiddhatvānna sarvajñāsattvasādhane prāmāṇyaṃ yuktamityetatpratipādayannāha — "mā vābhū"dityādi | [26.3287–3288.2] "mā vābhūdupadeśo'sya prāmāṇyaṃ vā tathā'pi vaḥ | kṛto'yaṃ niścayaḥ sarvaiḥ sarvavinnopalabhyate || 3287 ||" [26.3287–3288.3] "evaṃ hi niścayo hi syātsarvasattvātmadarśane | taddṛṣṭau sarvavidbhūto bhavāniti ca varṇitam || 3288 ||" [26.3287–3288.4] "upadeśa" iti | sarvavido'stitvapratipādaka iti śeṣaḥ | asya — prāmāṇyaṃ vetyupa deśasya | "sarvasattvātmadarśana" iti | sarvasattvasvabhāvadarśane | astyevāsmākaṃ sarvasattvātmadarśanamiti cedāha — "taddṛṣṭā"vityādi | taddṛṣṭau — sarvasattvātmadṛṣṭau || 3287 || || 3288 || [26.3289–3290.1] "anyathā saṃśayo yukto'nupalambhe'pi sattvavat | kecitsarvavidaḥ santo vidantīti hi saṅkyate || 3289 ||" [26.3289–3290.2] "svayamevātmanā''tmānamātmajyotiḥ sa paśyati | ityapyāśaṅkyate'taśca sarvādṛṣṭiraniścitā || 3290 ||" [26.3289–3290.3] "anyathe"ti | sarvasattvātmadarśanābhāve | "sattvava"diti | deśādiviprakṛṣṭasya vastunaḥ sattāyāmiva sattvavat | etaduktaṃ bhavati — yathā deśādiviprakṛṣṭasya vastunaḥ satyapyanupalambhe tatsattāyāṃ saṃśayo bhavati, satyapi vastunyanupalambhāt, evamanyapuruṣavarttini sarvajñaviṣayopalambhe'pi saṃśayo yuktaḥ | athavā — ayamarthaḥ — yathā sarvajñasattāyāmanupalambhe'pi saṃśayastathā sarvajñatvaviṣayopalambhe'pi saṃśayaḥ, dvayorapi svabhāvaviprakarṣeṇānupalambhasambhavāt | nanu vastusattve saṃśayo yukto yataḥ satyapi vastunitadanupalambhasya darśanātkadācitsyāditi sambhāvyamānatvāt | natu sarvajñadarśanaṃ kasyacidarvāgdarśanasya sambhāvyate, nacāsambhāvyamāne vastuni prekṣāvataḥ saṃśayo yukta ityata āha — "kecidi"tyādi | "svaya"meveti | parasiddhāntābhyupagamāduktam | svayamevetyasyaiva nirdeśa "ātmane"ti | "ātme"ti puruṣaḥ | "jyoti"riti | cidrūpatvena prakāśātmakatvādātmanaḥ || 3289 || 3290 || [26.3291.1] "tathāhī"tyādinā idameva samarthayate | [26.3291.2] "tathāhi sarvaśabdena sarve prāṇabhṛto matāḥ | sa ca sarvābahirbhūta ityadṛṣṭiraniścitā || 3291 ||" [26.3291.3] "sa" ceti | sarvajñaḥ || 3291 || [26.3292.1] syādetadarvāgdarśina eva sarvaśabdena vivakṣitā natu sarvajñaḥ, tena śaṅkā na bhaviṣyatītyāha — "tadeke"tyādi | [26.3292.2] "tadekaparihāreṇa pratibandho'tra ko bhavet | na hyanyairaparijñānātsvarāgādi nivarttate || 3292 ||" [26.3292.3] yadi hi tasya sarvajñasya parihāreṇānyeṣāmarvāgdarśināmanupalambho hetutvenopādīyate tadā'naikāntikatā, tasya svānupalambhavatsarvajñābhāvena sahāvinābhāvalakṣaṇasya pratibandhasyābhāvāt | "nahī"tyādinā tameva pratibandhābhāvaṃ samarthayate || 3292 || [26.3293–3295.1] evamanupalambhākhyasya pramāṇasyānaikāntikatvamasiddhatvaṃ ca pratipāditam, idānīmabhāvapramāṇaviṣayīkṛtavigrahatvādityasyāpi hetoḥ sandigdhāsiddhateti pratipādayannāha — "keci"dityādi | [26.3293–3295.2] "kecidarvāgdṛśo vā'pi prapaśyante'numānataḥ | kāścideva hi keṣāṃcinnipuṇā matayaḥ kvacit || 3293 ||" [26.3293–3295.3] "tathāhi vedabhūmyādeḥ kṣaṇikatvādisādhanam | puraḥ proktaṃ suvispaṣṭamapi no lakṣitaṃ jaḍaiḥ || 3294 ||" [26.3293–3295.4] "tadevaṃ śaṅkayā nāsya jñānābhāvo'pi niścitaḥ | yato'sattvaṃ prapaśyante nirviśaṅkā hi jātayaḥ || 3295 ||" [26.3293–3295.5] kecinnipuṇamataya arvāgdarśino'pi santaḥ kadācidanumiteḥ sarvajñaṃ pratipadyanta iti saṃbhāvyamānatvātsaṃdigdhāsiddhatvamabhāvapramāṇaviṣayīkṛtatvādityasya hetoḥ | tathāhi — vedadhvanidharaṇigiritanuvajrādīnāṃ kṣaṇikatvānātmatvādi sphuṭataramapi bhavadbhirmīmāṃsakapaśubhiranupalakṣitamapi sat, asmābhirdṛḍhatarasādhanopadarśanena prasādhitam, tathā sarvajñe yadi nāma sādhanamidānīṃ nopalabhyate tathā'pi sambhāvyamānatvātsandigdhamityataḥ pramāṇapañcakavirahasvabhāvābhāvapramāṇaviṣayīkṛtavigrahatvamasiddham | sandihyamānatvāt | yata iti | mānābhāvāt || 3293 || 3294 || 3295 || [26.3296.1] kiñca — mābhūnnāmārvāgdarśināṃ sarveṣāmeva sarvajñasiddhāvanumānam | tathā'pyanaikāntikatā hetoriti darśayannāha — "abhāve'pyanumānasye"tyādi | [26.3296.2] "abhāve'pyanumānasya nāto'sattāviniścayaḥ | asamārabdhadhūmādikāryavahnyādisattvavat || 3296 ||" [26.3296.3] pratipāditaṃ hi pūrvaṃ yathā na pramāṇaṃ vastuno heturnāpi vyāpakaṃ tatkathamasya nivṛttāvapi vastu nivartate | tathā hyayogolakavahnyāderanārabdhadhūmādikāryasyāpavarakakuharāntargatasya liṅgābhāvānnānumānamutpadyate | atha ca tasya sattvamanivṛttamiti nāsattāniścayastadvatsarvajñābhāvasādhane anumānābhāve saṃśayaḥ | "ata" iti | anumāṃnābhāvāt | asamārabdhaṃ dhūmādikāryaṃ yena vahnyādinā sa tathoktaḥ, asamārabdhadhūmādikāryaścāsau vahnyādiśceti vigrahaḥ, tasya sattāyāmiva sattvavat || 3296 || [26.3296.4] "kadācidupalabdhe'rthe" ityādinā paraḥ ayogolakavahnyādidṛṣṭāntasaṃśayakāraṇamupalambhaṃ darśayat, sarvajñe ca tadabhāvādayuktaḥ saṃśaya iti pratipādayan hetoranaikāntikatāmeva samarthayate | [26.3297–3298.1] "kadācidupalabdhe'rthe sandeho nanu yujyate | yathā sthāṇau tathā hyeṣa ubhayāṃśāvalambakaḥ || 3297 ||" [26.3297–3298.2] "yataḥ sthāṇunarau dṛṣṭau kadāciditi tadgatiḥ | saṃśayo yujyate tatra dṛṣṭastvevaṃ na sarvavit || 3298 ||" [26.3297–3298.3] yo hyarthaḥ kadācidupalabdhapūrvastatraiva saṃśayo yujyate, yathā sthāṇau nānyatra, tatho(syo?)bhayāṃśāvalambitvāt | anyathā hi yatkiṃcidadṛṣṭaṃ tatsarvamālambeta saṃśayaḥ | tataścobhayāṃśāvalambitvaniyamo na syāt | tenāyogolakavahnyādau yuktaḥ saṃśayo natusarvajñe, tasya kadācidapyanupalambhāt || 3297 || 3298 || [26.3299.1] "nanvi"tyādinā pratividhatte | [26.3299.2] "nanu mātṛvivāhāderasattvaṃ muktasaṃśayam | etenaiva prakāreṇa tava dhīmanprasajyate || 3299 ||" [26.3299.3] yadi kadācidupalabdhe'rthe saṃśayo'nyatrābhāvaniścayastadā'munā nyāyena bhavato mātṛvivāhādessa(rasa?)ttvamasaṃśayitaṃ prāpnoti | nahi bhavatā kadācinmātṛvivāha upalabdhapūrvaḥ | yenātrāpi nābhāvaniścayo bhavedbhavataḥ | atra ca śeṣaṃ codyamuttarapūrvava dvācyam | dhīmannityupahāsavacanam || 3299 || [26.3300.1] yadyevaṃ nirnibandhana eva tarhi saṃśayaḥ prāpta ityāha — "asmābhiri"tyādi | [26.3300.2] "asmābhiḥ saṃśayastvatra pramābhāve'pi varṇyate | bhāve'bhāve ca vastūnāṃ pramāṇavinivṛttitaḥ || 3300 ||" [26.3300.3] pramāṇābhāvamātrasya hi vastubhāvābhāvayorapi pradarśanādavyavasthitatvamataḥ sadasattāniścayānutpattereva saṃśayo varṇyate | yathoktam — upalabdhyanupalabdhyavyavasthātoviśeṣāpekṣo vimarśaḥ saṃśaya iti || 3300 || [26.3301–3302.1] syādetannaiva vastusadasattayorubhayatrāpi pramāṇanivṛttirdṛśyata ityāha — "netrādīnā"mityādi | [26.3301–3302.2] "netrādīnāṃ hi vaikalye vastusattve'pi na pramā | teṣāmavikalatve'pi vastvabhāvāddhaṭādivat || 3301 ||" [26.3301–3302.3] "tataścānupalambhasya kevalasya dvidhekṣaṇāt | tatpramābhāvato'pyastu sarvajñe saṃśayo varam || 3302 ||" [26.3301–3302.4] tathāhi satyapi ghaṭādike vastuni netravikalasya na pramāṇaṃ pravarttate | teṣāṃ ca metrādīnāmavaikalye'pi viṣayākhyasya vastuno'sannihitatvenāsattve'pi na pravarttata iti prakṛtena saha sambandhaḥ | yathā ghaṭādau yogyadeśāsannihite | "kevalasye"ti | dṛśyatāviśeṣaṇarahitasya | "dvidhekṣaṇā"diti | bhāve'bhāve ca | "ta"diti | tasmāt | "vara"miti | kuśalamūlapratisandhānakāraṇāt | tathāhi — mithyādṛṣṭyā samucchinnakuśalamūlānāṃ kuśalamūlapratisandhānaṃ(ne?)kāṅkṣā'sti, "dṛṣṭibhyāṃ varṇyate sandhiḥ kāṅkṣā'stidṛṣṭibhyā"miti vacanāt (?) | ata eva tatra tatrācāryāḥ saṃśayaṃ vidadhate — "bhāve kiṃ pramāṇamiti cedata eva saṃśayostvi"ti || 3301 || 3302 || [26.3303–3306.1] syādetat — yadi sarvajño'sti kimiti kadācitkenacinnopalabhyate | yadi nāmārvāgdarśināṃ nityānupalabhyo'sāviti syāt, tathā'pi tatkāryaṃ vā kiṃ na kenacit gṛhyeta, nahi cakṣurādīnāmapratyakṣatve tatkāryasyāpi jñānasyāpratyakṣatvena bhavitavyamityata āha — "sa hi sannapī"tyādi | [26.3303–3306.2] "sa hi sannapi nekṣyeta jaḍairanyavikalpavat | sākṣādayoguḍāṅgārā(ra?)vahvivanna ca kāryakṛt || 3303 ||" [26.3303–3306.3] "tatkāryaṃ vā yadā'dṛśyamanyakalpajarāgavat | kārye dṛśye'pi vā tena nānvayo'sya pratīyate || 3304 ||" [26.3303–3306.4] "sarvārthajño yato'dṛśyaḥ sadaiva jaḍadhīdṛśām | nāto'numānatastasya sattā siddhiṃ prayāsyati || 3305 ||" [26.3303–3306.5] "ahetvavyāpakaṃ coktaṃ pramāṇaṃ vastuno'sya ca | nivṛttāvasya bhāvo'pi dṛṣṭastenāpi saṃśayaḥ || 3306 ||" [26.3303–3306.6] nekṣyeta sākṣāditi sambandhanīyam | nahi yāvat kiñcitsakṛtsarvamupalabhyam,yenopalambhābhāvātsarvajñābhāvaḥ syāt, sato'pyanyapuruṣagatasya vikalpasya parairanupalambhāt | nāpyavaśyaṃ kāraṇāni sadaiva samārabdhakāryāṇi bhavanti, yena sarvajñasyakāryānupalambhādasattvaṃ syāt, anārabdhadhūmakāryasyāpyayogolakavahnyāderdarśanāt | bhavatu nāma sadaiva kāraṇānāṃ kāryavattvaṃ tathā'pi na tatkāryābhāvaniścayaḥ, nahi sarvakāryamutpannamapi dṛśyatvena vyāptam, yena kāryānupalabdhyā tadabhāvaḥ siddhyet | utpannasyāpi kāryasyādarśanāt | anyakalpajarāgavat — yathā'nyasya puruṣasya kalpādayonisaumanaskārājjāto'pi rāgo nopalabhyate, na cāsyābhāvaḥ | satyapi vā kāryadarśane tatkāraṇasyātīndriyatvādagṛhītatadanvayavyatirekasya puṃsastadanumānānutpattisambhavāt, tathā — satyapi sarve(sarvajñe?)nānumānātsiddhirbhavediti sambhāvyate | "jaḍadhīdṛśāmi"ti | dhīreva dṛk — dhīdṛg, jaḍā dhīdṛg yeṣāṃ te tathoktāḥ | apica pūrvamuktam — yathā na pramāṇaṃ vastuno hetuḥ, nāpi vyāpakaṃ, tatkathamasyānumānasyāhetu(tva?)vyāpakabhūtasya nivṛttāvapi vastu nivartteteti bhāvaḥ | ahetuśca tadavyāpakaṃ ceti tathoktam — nacāpyetacchakyaṃ vaktum, akāraṇāvyāpakabhūtasyāpyanumānākhyasyapramāṇasya nivṛttau vastu nivarttamānaṃ dṛṣṭameva(miti?) | nahi dṛṣṭe'nupapannaṃ nāmetyāśaṅkyāha — "nivṛttāvasya bhāvo'pi dṛṣṭa" iti | asyānumānasya nivṛttāvapi satyāmasya vastuno bhāvo'pi dṛṣṭaḥ, yathā — ayogolakavahnyāderiti pūrvamuktam || 3303 || || 3304 || 3305 || 3306 || [26.3307.1] evaṃ vistareṇa sarvajñābhāvasiddhaye bādhakapramāṇāsambhavaṃ pratipādyopasaṃharati — "tasmādi"tyādi | [26.3307.2] "tasmātsarvajñasadbhāvabādhakaṃ nāsti kiñcana | pramāṇaṃ sādhakaṃ tvasya vistareṇābhidhāsyate || 3307 ||" [26.3307.3] syādetat — yathā'smākaṃ na kiñcittadvādhakaṃ pramāṇamasti, tathā bhavatāṃ (na) tatsādhakamapītyatrāha — "sādhakaṃ tvasye"ti || 3307 || [26.3308.1] yaduktama — samastāvayavavyaktivistarajñānasādhanamityādi, atrāha — "niḥśeṣārthe"tyādi | [26.3308.2] "niḥśeṣārthaparijñānasādhane viphale'pi ca | sudhiyaḥ saugatā yatnaṃ kurvantyanyena cetasā || 3308 ||" [26.3308.3] ane(nye?)na cetaseti | ane(nye?)nābhiprāyeṇa || 3308 || [26.3309.1] kaḥ punarasāvityāha — "svarge"tyādi | [26.3309.2] "svargāpavargasamprāptihetujñostīti gamyate | sākṣānna kevalaṃ kintu sarvajñopi pratīyate || 3309 ||" [26.3309.3] mukhyaṃ hi tāvatsvargamokṣasamprāpakahetujñatvasādhanaṃ bhagavato'smābhiḥ kriyate, yatpunaraśeṣārthaparijñātṛtvasādhanamasya tatprāsaṅgikamanyatrāpi bhagavato jñānapravṛtterbādhakapramāṇābhāvātsākṣādaśeṣārthaparijñānātsarvajño bhavan na kenacidbādhyata iti, ato na prekṣāvatāṃ tatpratikṣepo yuktaḥ | kiṃtu ye sarvajñatvādhigamārthinasteṣāṃ tadarthapravṛttiryuktā ceti darśitaṃ bhavati || 3309 || [26.3310.1] tataścaivaṃ bādhakapramāṇābhāve sati vakṣyamāṇe ca parisphuṭe sarvajñasādhane yo'yaṃ bhavatāṃ niścayaikaviṣayasya sarvajñasya pratikṣepaḥ — sarve eva puruṣā rāgādibhiraviṣayānopaplutā iti, sa kevalaṃ mohādeveti darśayati — "tataśce"tyādi | [26.3310.2] "tataśca bādhakābhāve sādhane sati ca sphuṭe | kasmādvipratipadyante sarvajñe jaḍabuddhayaḥ || 3310 ||" [26.3310.3] syādetat — tathābhūtapuruṣasaṃsādhakaṃ pramāṇaṃ tathāvidhaṃ nāstītyevaṃ manyamānairasmābhiḥ pratikṣipyate, natu mohādityāha — "mābhūdve"tyādi | [26.3311.1] "mābhūdvā sādhanaṃ tatra bādhake tvaviniścite | saṃśayaḥ syādayaṃ tveṣāṃ niścayaḥ kiṃnibandhanaḥ || 3311 ||" [26.3311.2] etaccābhyupagamyocyate, sādhanaṃ tu vakṣyamāṇamastyeva | "ayaṃ niścaya" iti | nāsti sarvajña ityevaṃ mīmāṃsakānām || 3311 || [26.3312.1] yaccocyate bhavadbhiḥ — "codanā hi bhūtaṃ bhavantaṃ bhaviṣyantaṃ sūkṣmaṃ vyavahitamityevañjātīyakamarthaṃ śaknotyavagamayituṃ nānyatkiñcanendriya"miti, etadapi kevalaṃ pratijñāmātramapramāṇakamevoddhoṣyate bhaktivādeneti darśayati — "bhūtādī"tyādi | [26.3312.2] "bhūtādibodhane śaktā codanaivāparaṃ natu | ityayaṃ niyamo yukto hyanyāsattve viniścite || 3312 ||" [26.3312.3] "apara"miti | sarvajñapratyakṣādi | "anyāsattva" iti | anyasya sarvajñasyāsattve viniścite satyevaṃ vaktuṃ yuktaṃ nānyathā, avadhāraṇasya naiṣphalyāt || 3312 || [26.3313–3314.1] tatra sarvaṃ jagatsūkṣmetyādāvāha — "pradhāne"tyādi | [26.3313–3314.2] "pradhānapuruṣārthajñasarvārthajñaprasiddhaye | tacca mānaṃ puraḥ proktaṃ paścādanyacca vakṣyate || 3313 ||" [26.3313–3314.3] "ataḥ sarvajagatsūkṣmabhedajñārthaprasādhane | nāsthāne kliśyate lokaḥ saṃrambhādgranthavādayoḥ || 3314 ||" [26.3313–3314.4] nahyasmābhiḥ sarvajñaviṣayāṃ cintāṃ muktvā sarvajñasādhane prayatnaḥ kriyate | kiṃ tarhi ? pradhānabhūtadharmajñasādhana eva | tathā ca pūrvam — "tenārthāpattilabhyena dharmajñopagamene"tyādinā dharmajñasādhane'rthāpattyākhyaṃ bhavanmatenaiva pramāṇamuktam, paścāccānumānākhyaṃ pramāṇamabhidhāsyate, tena nāsthāne lokaḥ kliśyate, kiṃ tarhi ?, sthāna eva || 3313 || 3314 || [26.3315.1] sarvapramātṛsambaddhetyādāvāha — "sarve"tyādi | [26.3315.2] "sarvapramātṛsambaddhapratyakṣādyanivāraṇāt | kevalāgamagamyatvaṃ nāpyate puṇyapāpayoḥ || 3315 ||" [26.3315.3] dharmādiviṣayasya sarvapramātṛsaṃbaddhasya pratyakṣāderdarśana(radarśana?)mātreṇa nivārayitumaśakyatvānna dharmādharmayorāgamamātragamyatvaṃ labhyate || 3315 || [26.3316.1] yaccoktametāvatā cetyādi, tatrāha — "etāvate"tyādi | [26.3316.2] "etāvatā ca mīmāṃsāpakṣe'siddhe'pi yaḥ punaḥ | sarvajñavāraṇe yatnaḥ so'tisaukhyā(maurkhyā?)tparaiḥ kṛtaḥ 3316" [26.3316.3] "asiddhe'pī"ti | dharmajñasya siddhatvāt | "parairi"ti | mīmāṃsakaiḥ || 3316 || [26.3317.1] ye "tu" vicchinnamūlatvādityādāvāha — "ye tvavicchinnamūlatvā"dityādi | [26.3317.2] "ye tvavicchinnamūlatvāddharmajñatve'hate sati | sarvajñānpuruṣānāhurdhīmattā taiḥ prakāśitā || 3317 ||" [26.3317.3] ahata ityakārapraśleṣo draṣṭavyaḥ | "tai"riti | bauddhaiḥ || 3317 || [26.3318–3319.1] sākṣātpratyakṣadarśitvādityādāvāha — "rasane"tyādi | [26.3318–3319.2] "rasanendriyasambandhānmadyāśucirasādayaḥ | vedyeranyadi tasyaiva tadānīṃ nindyatā bhavet || 3318 ||" [26.3318–3319.3] "bhūtārthabhāvanodbhūtamānasenaiva cetasā | aprāptā eva vedyante ninditā api saṃvṛtau || 3319 ||" [26.3318–3319.4] yadi nāma sākṣānmadyarasādisaṃvedanamabhūttasya tathā'pi na dharmajñatvahānirbhavet | nindyatvamāpadyata iti cet, yo rasanādīndriyasaṃsargeṇa tānrasanādīnsaṃvedayate salokasaṃvṛttyā nindyo bhavet, natu bhagavāṃstathā saṃvedayate, kiṃ tarhi ?, manasā, taccāprāptaviṣayamiti na loke tatkṛtaṃ nindyatvaṃ pratītam | nahi nindyatvaṃ paramārthataḥ kasyaci dasti, anavasthitatvāttasya | tathāhi — śrotriyasya yannindyaṃ na tajjodviṃga(jjuṅgita?)sya, kiṃtu saṃvṛtyā loke madyādayo garhitāstānsaṃvedayatastathā'pi bhagavato na nindyatvam, madyasya manasaiva vedanāt | syādetat — yathā rasanendriyasambandhādanyeṣāṃ madyādisaṃvittau duḥkhādyanubhavastathā manasā'pi saṃvedayataḥ prāpnotīti | naitadasti | rasanādīndriyasambandhenānubhūyamānā rasādaya indriyasyānugrahopaghātaṃ kurvanto duḥkhādihetavo bhavanti | te cākuśalādikarmānurūpeṇa viparyastacetasāṃ keṣāñcideva tathā duḥkhādihetutvena prakhyāyante, na sarveṣām | yathāhi pretānāṃ pūyādirūpeṇa salilādi | nacaivaṃ ( cedaṃ? ) bhagavataḥ sarvamasti | tathāhi manasaiva saṃvedanānnendriyopaghātādisambhavaḥ, anāśravapañcavyavahārātmakatvādbhagavato nāpi sāśravakarmādhipatyasambhavaḥ, aviparītānityādirūpeṇa saṃvedanānnāpi viparyastatvam, ata eva bhagavato mānasasyāpi daurmanasyādilakṣaṇasya duḥkhāderasambhavaḥ, tasya mohajatvāt | etacca sarvaṃ bāhyārthasambhave sati codyamavatarati | vijñānavādanaye tu dūrīkṛtāvakāśametat | tathāhi — paramārthato rūpaskandhāsambhavānna santyevāśucyādayasteṣām, mā bhūttatparikalpyā vāsanā,(?)bodhamātrasamutthitatvāt | ato na ( te ) sātmīkṛtaparamārthadarśanānāṃ dūrībhūtāśeṣāśucyādipratibhāsānāṃ darśane pratibhāsante yathā timirādidoṣāpagame'nupahatacakṣuṣāṃdarśane na keśādayaḥ | yathoktam— "nanvajñānena bhāsante tasyāśucirasādayaḥ | asaṃvedāstataḥ siddhā dvitīyaśaśibimbavat ||" yasya tu viprasya vyāpitayā sakalāśucideśasambaddhā vedadhvanayo vadanodarādivarttinaḥ sadaiva sa kathamiha loke na nindyo bhavet || 3318 || 3319 || [26.3320–3321.1] naca vedopavedāṅgetyādāvāha — "yata eve"tyādi | [26.3320–3321.2] "yata eva na vedādiproktārthapratipādakam | tāyino dṛśyate vākyaṃ tata eva sa sarvavit || 3320 ||" [26.3320–3321.3] "sambhāvyate samastāsattīrthyā'sādhāraṇasthitiḥ | pramādādhītamātmādi vede'līkaṃ bravīti hi || 3321 ||" [26.3320–3321.4] yadyathaivāvasthitaṃ vastu sadādirūpeṇa tasya tathaiva jñānātsarvavidbhavati | naca yathā vede nirdiṣṭā ātmādayo'rthāste tathaiva santi pramāṇena bādhyamānatvāt | tatkathaṃ tathaivatānupadiśaṃstattvadarśī bhavet | nacaitacchakyaṃ vaktuṃ mithyātvenāpi te naiva jñātā iti, yathā jñātā eva | tathāhi — vedādivihitāḥ sarva eva prāṇivadhādayo'kuśalāḥ karmapathyā durgatihetutvena nirdiṣṭāḥ, tathā — "nāstīha sattva ātmā vā dharmāstvete sahetukāḥ" ityādinā''tmādayo'pyasattvenoktā ityasiddhaṃ vedādivihitapadārthāparijñānaṃ bhagavataḥ || 3320 || 3321 || [26.3322.1] svagrantheṣvanibaddho'pītyādāvāha — "advitīya"mityādi | [26.3322.2] "advitīyaṃ śivadvāraṃ kudṛṣṭīnāṃ bhayaṅkaram | vina(ne?)yebhyo hitāyoktaṃ nairātmyaṃ tena tu sphuṭam || 3322 ||" [26.3322.3] anyatīrthyairanadhigatatvādadvitīyam, teṣāṃ sarveṣāmeva vitathātmadṛṣṭyabhiniviṣṭatvāt | etacca sarvaṃ nairātmyaviśeṣaṇam | "śivadvāra"miti | nirvāṇapraveśopāyabhūtatvāt | śivamiti nirvāṇamucyate | "kudṛṣṭīnā"miti | kutsitā ātmādidṛṣṭayo yeṣāṃ te tathoktāḥ | vitathadṛṣṭyabhiniviṣṭabālajanatrāsakaramityarthaḥ | yathoktam— "nāsmyahaṃ na bhaviṣyāmi na me'sti na bhaviṣyati | iti bālasya saṃtrāsaḥ paṇḍitasya bhayakṣaṇaḥ ||" iti | etena viparītābhiniveśāvasthitaistadadhi(ga)mo (va)ktumapi na śakyate, kimutādhigantumiti darśitaṃ bhavati || 3322 || [26.3323–3324.1] nacāpi pṛthagjanabhūmisthitena kenacitkadācidapi parijñātapūrvaṃ taditi darśayati — "saṃsāryanucita"miti | [26.3323–3324.2] "saṃsāryanucitaṃ jñātaṃ sarvānarthanivarttakam | tadabhyāsādiyuktānāṃ guṇaratnākaraṃ param || 3323 ||" [26.3323–3324.3] "īdṛkca paramaṃ tattvaṃ jānanti kavayo yadi | pradhānapuruṣārthajñānsarvajñānko na manyate || 3324 ||" [26.3323–3324.4] saṃsāribhiḥ pṛthagjanairanucitamanabhyastamityarthaḥ | kathaṃ hitāya tatprabhavati yena tadarthaṃ deśitamityāha — "jñāta"mityādi | jñātaṃ sākṣātkṛtaṃ satkleśajanmādilakṣaṇasyāśeṣānartharāśernivarttakaṃ bhavati | uttarakālamapi tadabhyasyamānaṃ rathyādi(?)vaiśeṣikaguṇābhinivarttakamityeva paramaṃ puruṣārthopayogitattvaṃ yadi kavayo'dhigacchanti, te'pi santu sarvajñāḥ, na hyasmābhirekapuruṣāvadhikameva sarvajñatvamabhyupeyate, kiṃ tarhi ?, ya evaṃ yathoditatattvavedī sa eva sarvavidiṣyate nānyaḥ, na caivaṃ kavīnāmasti, tenātiprasaṅgo na bhavati || 3323 || 3324 || [26.3323–3324.5] etena — yaduktaṃ sarvajñeṣu ca bhūyassvityādi, tadapi pratyuktamiti darśayannāha — "idaṃ ce"tyādi | [26.3325–3330.1] "idaṃ ca varddhamānādernairātmyajñānamīdṛśam | na samastyātmadṛṣṭau hi vinaṣṭāḥ sarvatīrthikāḥ || 3325 ||" [26.3325–3330.2] "syādvādākṣaṇikasyā(tvā?)di pratyakṣādiprabo(bā?)dhitam | bahvevāyuktamuktaṃ yaiḥ syuḥ sarvajñāḥ kathaṃ nu te || 3326 ||" [26.3325–3330.3] "vāhīkādiprasiddhe'sminpratyakṣe'rthe skhalanti ye | kathaṃ sambhāvyate teṣāmatyakṣādhigamaḥ sphuṭaḥ || 3327 ||" [26.3325–3330.4] "asarvajñatvamevaṃ tu a(pra?)spaṣṭamavagamyate | mithyājñānānuṣaṅgitvādviparītaprakāśanāt || 3328 ||" [26.3325–3330.5] "sthāṇau nara iti bhrāntaḥ pratipattyā(ttā?) yathā paraḥ | sarvābhiśca parīkṣābhirvijñeyo hetusiddhitaḥ || 3329 ||" [26.3325–3330.6] "samyak sarvapadārthānāṃ tattvajñānācca sarvavit | hetāvato na sambodhyā saṃdigdhavyatirekitā || 3330 ||" [26.3325–3330.7] yathoktaṃ tattvajñānaṃ yadi varddhamānakapilādīnāṃ sambhavettadā teṣāmapi sarvajñatvaṃ bhavatu, yathā sarva evāmī sarvadoṣaprasavahetuvitathātmagrahagrāhagṛhītāḥ pratyakṣādipramāṇabādhitākṣaṇikādipadārthānāmupadeṣṭāraḥ, tatkathamākumāramatipratītipathamupagateṣvapipadārtheṣu praskhalatāmeṣāmatīndriyārthadarśanaṃ sambhāvanāpathamavatariṣyati, yenocyate"kapilo neti kā prameti |" tathāhīyamatra pramā sphuṭataramabhidhātuṃ śakyate, ye mithyājñānānuṣaṅgiṇaste sarvavido na bhavanti, yathā sthāṇau nara iti samupajātavibhramaḥ pumān, mithyājñānānuṣaṅgiṇaśca varddhamānādaya iti viruddhavyāptopalabdhiḥ | sarvajña(tva)viruddhenāsarvajñatvena mithyājñānānuṣaṅgitvasya vyāptatvāt | na cāsiddho hetuḥ, yato viparītārthaprakāśanameṣāṃ sarvābhiḥ parīkṣābhiḥ pratipāditam | nacāpisandigdhavipakṣavyāvṛttitayā'naikāntikatā hetoḥ, yataḥ samyagaśeṣapadārthaparijñātṛtvena sarvajñatvamiṣyate | naca yatra samyag jñānaṃ tatra tadviruddhasya mithyājñānasya sambhavaḥ || 3325 || 3326 || 3327 || 3328 || 3329 || 3330 || [26.3331.1] syādetat — yadi nāma viparītārthaprakāśanameṣām, tathā'pi mithyājñānānuṣaṅgi tvamato'vasātuṃ na śakyate, yato'nyathā'pi vyavahārāḥ śakyante karttuṃ vicitrāti(bhi?)sandhitvātpuruṣāṇām, tena hetoḥ saṃdigdhāsiddhatetyetadāśaṅkyāha — "ābhiprāyika"mityādi | [26.3331.2] "ābhiprāyikameteṣāṃ syādvādādivaco yadi | tāttvikaṃ sarvavastūnāṃ kimebhī rūpamiṣyate || 3331 ||" [26.3331.3] yadi hyanyābhiprāyeṇa tairetatsyādvādādipramāṇaviruddhamityu(mapyu?)ktamityabhidhīyate | abhidhīyatām, nahyasmābhiḥ svātantryeṇa varddhamānādīnāmasarvajñatvaṃ sādhayitumiṣṭam, kiṃtu bhavatā parasparaviruddhamatāvasthitena kapilādiṣu yadi sugataḥ sarvajñastadā kapilo neti kā prametyuktam, atrāsmābhiḥ pramāṇaṃ bhavanmatyā teṣāṃ matabhedamaṅgīkṛtyābhidhīyate, tena nāsiddhatā hetoḥ | tathāhi yadyeṣāmābhiprāyikaṃ vaco varṇyate tadā kimeṣāṃ pāramārthikaṃ vasturūpamiṣṭamiti vaktavyam || 3331 | [26.3331.4] paraṃ ( evaṃ? ) pṛṣṭaḥ sanpara āha — "anātmakṣaṇikatvā"dīti | [26.3332–3333.1] "anātmakṣaṇikatvādi yadyevaṃ sarvadarśinaḥ | sākṣātsamastavastūnāṃ tattvarūpasya darśanāt || 3332 ||" [26.3332–3333.2] "santu tepi samastānāmaikamatyena saṃsthiteḥ | parasparaviruddhārthaṃ nītārthaṃ na hi te jaguḥ || 3333 ||" [26.3332–3333.3] yadi sātmādīni brūyāttadā matabheda evoktaḥ syāditi nāsiddhatā bhavet | "yadyeva"mityādinottaramāha — nahyasmābhiḥ śrṛṅgagrāhikayā'yamasau sarvajña ityevaṃ sādhayitumiṣṭaḥ, kiṃtu sāmānyena | yadi kapilādīnāmevaṃvidhatattvaparijñānamabhyupagamyatena tarhi bhavatā vaktavyam "matabhedaḥ kathaṃ tayo"riti, sarveṣāmaikamatyena sthitatvāt | yastu parasparaviruddhārthopadeśasteṣāṃ sa neyārthatayā vyavatiṣṭhate | nahyaikamatyena sthitāḥ parasparaviruddhaṃ nītārthaṃ — tātvikaṃ rūpaṃ gadantīti yuktam | tasmānmatabhedamicchatānā(mā?)bhiprāyikaṃ vaco vācyam, eṣāṃ matabhedābhyupagame ca na vaktavyam — "ko nāmaiko nirūpyatā"miti, yataḥ sugata eva yathoktajñānayogitayā sarvajñatvenāvadhāryate nānya iti nirūpitametat || 3332 || 3333 || [26.3334–3335.1] kiṃca kapilādīnāṃ yathoktajñānābhyupagame sugatatvamevāpadyata ityetaddarśayannāha — "pratipāditarūpasye"tyādi | [26.3334–3335.2] "pratipāditarūpasya sarvavastugatasya ca | sākṣāttattvasya vijñānātsugatāḥ sarvadarśinaḥ || 3334 ||" [26.3334–3335.3] "teṣāṃ caivaṃvidhe jñāne sugatatvaṃ na bhidyate | praśastajñānayogitvādetāvattasya lakṣaṇam || 3335 ||" [26.3334–3335.4] pratipāditaṃ prasādhitaṃ pramāṇato rūpaṃ svabhāvo yasyānātmādilakṣaṇasya tattvasya tattathoktam | "teṣā"miti | varddhamānādīnām | "etāva"diti | praśastajñānayogitvam | "tasye"ti | sugatatvasya | yato nairātmyajñānātpraśastaṃ samastajñeyādyāvaraṇaprahāṇaṃ gata iti sugata ucyate || 3334 || 3335 || [26.3336.1] kiñca — sāmānyenāpi sarvajñasambhave sādhyamāne bhagavatyevāvatiṣṭhate sāmarthyāditi darśayati — "tatsambhavyapī"tyādi | [26.3336.2] "tatsambhavyapi sarvajñaḥ sāmānyena prasādhitaḥ | tallakṣaṇāvinābhāvātsugato vyavatiṣṭhate || 3336 ||" [26.3336.3] "ta"diti | tasmāt | "lakṣaṇāvinābhāvā"diti | sarvajñalakṣaṇāvinābhāvāt 3336 nanu viśeṣanirdeśamantareṇa kathamasau labhyata ityāha — "anirdiṣṭaviśeṣo'pī"tyādi | [26.3337.1] "anirdiṣṭaviśeṣo'pi sarvajñaḥ ko'pi sambhavet | yo yathāvat jagatsarvaṃ vettyanātmādirūpataḥ || 3337 ||" [26.3337.2] yo hi sarvaṃ jagadanātmādirūpeṇa yathāvadavagacchati sa sarvajña ityevaṃ sāmānyena kṛte'pi sarvajñalakṣaṇe yatra tadupalabhyate sa sāmarthyādviśeṣo'vagamyata eveti viśeṣopādānamanarthakam, etacca sarvajñalakṣaṇaṃ bhagavatyevopalabhyate nānyatra, vicitrairupāyairavikalacatuḥsatyalakṣaṇasābhyupāyaheyopādeyatattvaprakāśanāditi bhāvaḥ | nahyaviditaṃ vastu tathābhāvaistathāvattadaviparītamavikalamupadeṣṭuṃ śakyate | yathoktam— "parokṣopeyataddhetostadākhyānaṃ hi duṣkaram" iti || 3337 || [26.3338.1] syādetadyadi nāmānātmādirūpato jagadviditamasya tathāpi kathamasau sarvajñaḥ siddhyatītyāha — "pratyakṣīkṛtanairātmya" ityādi | [26.3338.2] "pratyakṣīkṛtanairātmye na doṣo labhate sthitim | tadviruddhatayā dīpre pradīpe timiraṃ yathā || 3338 ||" [26.3338.3] kleśajñeyāvaraṇaprahāṇato hi sarvajñatvam, tatra kleśā eva rāgādayo yathābhūtadarśanaprati bandhā(ndha?)bhāvātkleśāvaraṇamucyante, dṛṣṭasyāpi heyopādeyatattvasya yatsarvākārāparijñānaṃ pratipādanāsāmarthyaṃ ca jñeyāvaraṇam | tatra kleśāvaraṇasya nairātmyapratyakṣīkaraṇātprahāṇiḥ | jñeyāvaraṇasya tu tasyaiva nairātmyadarśanasya sādaranirantaradīrghakālābhyāsāt | tathāhyamī rāgādayaḥ kleśā vitathātmadarśanamūlakā anvayavyatirekābhyāṃ niścitāḥ, na bāhyārthabalabhāvinaḥ | yataḥ satyapi bāhyārthe nāyoniśomanacchā(skā?)ramantareṇotpadyante | vināpi cārthenāyoniśovikalpasaṃmukhībhāve samutpadyante | naca sa(ya?)tsadasattānuvidhāyi yanna bhavati tattatkāraṇaṃ yuktamatiprasaṅgāt | nāpyete paraparikalpitātmasamavāyinaḥ, tasyātmano nirastatvāt | satyapi vā tasminnityaṃ rāgādīnāmutpattyanapāyaprasaṅgāt | utpattisthitikāraṇasyāvikalasyātmanaḥ sarvadā sannihitatvāt | parairanādheyātiśayasya tadapekṣānupapatteśceti bahudhā carcitametat | sadasatoścāśrayaṇaniṣedhādayuktameṣāṃ kvacitsamavāyitvamityato na nityahetupratibaddhātmasthitayaḥ | nāpi bāhyārthabalabhāvinaḥ | kiṃtvabhūtātmadarśanabalasamudbhāvinaḥ, tathāhyahamityapaśyato nātmasneho jāyate, nāpi mametyagṛhṇata ātmamukhotpādānukūlatvenāgṛhīte vastunyātmīyatvenābhiṣvaṅgaḥ samudbhavati | dveṣo'pi nahi kvacidasaktasyātmātmīyapratikūlatvenāgṛhīte vastuni prādurbhāvamāsādayati | ātmīyānuparodhini taduparodhapratighātini ca tasyāsambhavāt | evaṃ nāmādayo'pi vācyāḥ | tasmādanādikālīnaṃ pūrvapūrvasajātīyābhyāsajanitamātmadarśanamātmīyagrahaṃ prasūte, tau cātmīyasneham, so'pidveṣādikamityanvayavyatirekābhyāmātmagrahādātmātmīyagrahamūlatvameṣāṃ sphuṭataramāgopālāṅganamavasitameva | ātmadarśanaviruddhaṃ ca nairātmyadarśanam, tadviparītākārālambanatvāt | anayorhi yugapadekasmin santāne rajjusarpatajjñānayoriva sahāvasthānamaikyaṃ ca viruddham | ato nairātmyadarśanasyātmadarśanavirodhāttanmūlairapi rāgādibhiḥ saha virodho bhavati, dahanaviśeṣe(ṇe)va śītakṛtaromaharṣādiviśeṣasya | tena sarvadoṣavirodhinairātmyadarśane pratyakṣīkṛte sati na tadviruddho rāgādidoṣagaṇo'vasthānaṃ labhate timiravadālokaparigate deśa ityato nairātmyadarśanātkleśāvaraṇaprahāṇaṃ bhavati | prayogaḥ — yatra yadviruddhavastusamavadhānaṃ na tatra tadaparamavasthitimāsādayati, yathā dīprapradīpaprabhāprasarasaṃsargiṇi dharaṇitale timiram, asti ca doṣagaṇaviruddhanairātmyadarśanasamavadhānaṃ pratyakṣīkṛtanairātmyadarśane puṃsīti viruddhopalabdhiḥ | [26.3338.4] "syādetat" — yathā nairātmyadarśanasamākrānte cetasi viruddhatayā''tmadarśanasyotpa ttumanavakāśastathā nairātmyadarśanasyāpyātmadarśanasamākrānte manasi, virodhasya tulyatvāt, tataśca kasyacinnairātmyadarśanasyāsambhavādasiddho hetuḥ | sambhavatu vā na vā nairātmyadarśanam, tathā'pyanayorvirodhe satyapi nātyantaṃ bādhyabādhakabhāvaḥ siddhyati, yathā rāgadveṣayoḥ sukhaduḥkhayorvā | yato'tyantaprahāṇamiha sādhayitumiṣṭam | natu tāvatkālāsamudācāramātramityato'naikāntikatā hetoḥ | dṛśyante'pi satāmakhaṇḍitamahimāno rāgādayaḥ samudayamāsādayanta ityato'pi hetornaikāntikateti | "naita"dasti | yadi nairātmyavikalpasyotpādo'prahāṇakleśasya santāne na saṃbhavattadā na sambhavennairātmyadarśanodayāvakāśaḥ, yāvatā'nubhavasiddhastāvannairātmyavikalpasaṃmukhībhāvaḥ sarveṣāmeva | sa eva ca bhāvanayā kāminīvikalpavatprakarṣagamanasambhavādante sphuṭapratibhāsatayā pramāṇapratītārthagrāhitayā ca pratyakṣatāmāpadyata iti kathaṃ nairātmyadarśanodayāsambhavaḥ | api ca — yathā'ndhakāraparigate deśe kālāntareṇa prakāśodayāvakāśasambhavastathehāpi kiṃ na sambhāvyate | nacāpyevaṃ śakyaṃ vaktum — saiva tādṛśī bhāvanā na kasyacitsambhavati, yā tathābhūtapratyakṣajñānaphalā bhavediti | yato'sambhave kāraṇaṃ vacanīyam | tathāhi — bhāvanāyāmaprayoge sarveṣāmevānarthitvaṃ vā kāraṇaṃ bhavet ?,prekṣāvataḥ pravṛtterarthitayā vyāptatvāt | satyapyarthitve praheyasvarūpāparijñānādvā na pravarttate prekṣāvān ?, anirjñātasvarūpasya doṣasya hātumaśakyatvāt | satyapi tatsvarūpajñāne nityatvaṃ vā doṣāṇāṃ paśyaṃstatprahāṇāya na yatramārabhate ?, nityasya prahāṇāsambhavāt | asatyapi vā nityatvanirhetukatvameṣāmavagamya nivarttate ?, svatantrasyāsaṃbhavaducchedatvāt | satyapi vā kāraṇavattve tatkāraṇasvarūpāniścayādapi nādriyate bhāvanāyām ?, api(vi?)jñātanidānasya vyādhiriva prahātumaśakyatvāt | bhavatu vā tatkāraṇaparijñānaṃ kiṃ tatkāraṇaṃ nityamavagamya notsahate tatprahāṇāya prekṣāpūrvakārī ?, avikalakāraṇasya pratibaddhumaśakteḥ | anityatve'pi vā tatkāraṇasya doṣāṇāṃ prāṇidharmatāmavetya na prayatate ?, svabhāvasya hātumaśakyatvāt | asvabhāvatve vā doṣāṇāṃ kṣayopāyāsambhavānnivarttate ?, nahyupāyavikalasyopeyasaṃprāptirasti | sattve'pi copāyasya tadaparijñānādasaṃbhavattadanuṣṭhāno bhavet ?, aparijñātasvarūpasyānuṣṭhānāsambhavāt | parijñāne'pi vā laṅghanādiva vyavasthitotkarṣatayā janmāntarāsambhavena vā bhāvanāyāatyantaprakarṣamasambhāvayannābhiyogavānbhavati ? | bhavatu vā'tyantaprakarṣagamanasambhavātpratipakṣodayena doṣāṇāṃ kṣayaḥ, tathāpi tāmrādikāṭhinyavatpunarapi doṣādayaṃ sambhā vayannābhiyogamārabhata iti ? | tatra na tāvadanarthitvaṃ siddham | tathāhi — ye tāvajjātyādiduḥkhotpīḍitamānasāḥ saṃsārāduntrastamanasastadupaśamamātmanaḥ prārthayante, teṣāṃ śrāvakādibodhaniyatānāṃ saṃsārādbhayameva nairātmyabhāvanārthitvanimittam | ye tu gotraviśeṣātprakṛtyaiva parahitakaraṇaikābhirāmāḥ saṃskārādiduḥkhatritayaparipīḍitaṃ jagadavekṣya kṛpāparatantratayā tadduḥkhaduḥkhinaḥ svātmani vyapekṣāmapāsya sakalāneva saṃsāriṇa ātmatvenābhyupagatāstatparitrāṇāya praṇidadhate teṣāṃ karuṇaiva bhāvanāpravṛttinimittam, parokṣopeyataddhetostadākhyānasya duṣkaratvāt | parahitakaraṇena prekṣāvataḥ kiṃ prayojanamiti cenna | tadeva prayojanamiṣṭalakṣaṇatvāttasya | nacāprekṣāvattvaprasaṅgaḥ | parikalpitātmagrahanibandhanatvādātmahitakaraṇābhiniveśasya, sakalasādhujanasaṃmatatvāt svaphalānubandhitvācca parahitakaraṇasya | api ca bhāvanāpravṛttāvarthitvāsambhavo'tra pratipādayitumārabdhaḥ, tadyadi nāmāprekṣāvattvaṃ tasya bhavetkimiyatā pravṛttāvanarthitvaṃ tasya syāt | tasmādidameva vaktavyam — parahitakaraṇāya naiva kaścitpravarttate prayojanābhāvāditi, tatra coktam | api ca — yathā kecidupalabhyante'titarāmabhyastanairghṛṇyā akāraṇameva paravyasanābhirāmāḥ paraduḥkhasukhinastathā kecidabhyastakāruṇyāḥ parasukhābhirāmāḥ paraduḥkhaduḥkhinaḥ prayojanāntaramantareṇāpi bhavantīti kiṃ na sambhāvyam | nāpi doṣasvarūpāparijñānam, yato'bhiṣvaṅgaparighātātmātmīyonnatyādyākāreṇa rāgadveṣamohamānamaderṣyāmātsaryādayaḥ kleśopakleśagaṇā viditasvarūpā evodayante vyayante ca | nāpi ca te nityāḥ, kādācitkatayā saṃvedyamānatvāt | ataeva nāhetukatvameṣām, ahetoranapekṣitatvena deśakālasvabhāvaniyamāyogāt | ato'pi nityahetutvameṣāṃ pratikṣiptam, tatkāraṇasyātmādeḥ sadā sannihitatvādanādheyātiśayasya paraiḥ sahakārinirapekṣatvāt | tanmātrabhāvināṃ sarvadā yugapanno(cco?)tpattiprasaṅgāt | ataḥsāmarthyādanityahetava evaite | anityo'pi hetureṣāṃ viditasvarūpa eva, ātmātmīyaviparyāsahetukatvādrāgāderdoṣagaṇasya tadanvayavyatirekānuvidhānāditi pūrvaṃ pratipāditatvāt | nāpi prāṇidharmatvameṣāṃ tasyaiva dharmiṇo'siddheḥ, na hi prāṇī nāma dharmī vidyate kaścit, yasyāmī rāgādayo dharmā bhaveyuḥ | kevalamidampratyayatāmātramidaṃ vikalpasamāropitatvāddharmadharmivyavahārasya | atha cittasvabhāvatvena tatrotpattyā vā prāṇidharmatvameṣām, tathā'pyasiddhiranaikāntikaśca | tathāhi — viṣayaviṣayibhāvabhicchatā cittaṃ viṣayagrahaṇasvabhāvamabhyupeyam, anyathā viṣayajñānayorna viṣayaviṣayibhāvaḥ | artha grahaṇasvabhāvatvenāṅgīkriyamāṇe yastasya svabhāvastenaivātmanoṃ'śorthastena gṛhyata itivaktavyam | anyathā kathamasau gṛhītaḥ syāt | yadyasatā''kāreṇa gṛhyeta tataśca viṣayaviṣayibhāvo na syāt | tathāhi — yathā jñānaṃ viṣayīkarotyarthaṃ na tathā so'rthaḥ, yathā so'rtho na tathā taṃ viṣayīkarotīti nirviṣayānyeva jñānāni syuḥ | tataśca sarvapadārthāsiddhiprasaṅga | tasmādbhūtaviṣayākāragrāhitā'sya svabhāvo nija itisthitam | bhūtaśca svabhāvo viṣayasya kṣaṇikānātmādirūpa iti pratipāditametat | tena nairātmyagrahaṇasvabhāvameveti tannātmagrahaṇasvabhāvam | yatpunaranyathāsvabhāvo'syakhyātimūḍhānāśa(mūḍhānāṃsa?) sāmarthyādāgantukapratyayabalādevetyavatiṣṭhate, na svabhāvatvena, yathā rajjvāṃ sarpapratyayasya | ataeva kleśagaṇo'tyantasamuddhato'pi nairātmyadarśanasāmarthyamasyonmūlayitumasamarthaḥ | āgantukapratyayakṛtatvenādṛtvāt | nairātmyajñānaṃ tu svabhāvatvātpramāṇasahāyatvācca balavaditi tulye'pi virodhitve ātmadarśane pratipakṣo vyavasthāpyate | na cātmadarśanaṃ tasya tadviparītatvāt | yasyāpi na bāhyo'rtho'stīti pakṣastasyāpi mate nairātmyagrahaṇasvabhāvameva jñānaṃ nātmadarśanātmakam, tasyātmano'sattvāt | tathāhi — yadi nāma tena viṣayasyābhāvāttadgrahaṇātmakaṃ jñānaṃ neṣṭam, svasaṃvedanātmakaṃ tu tadavaśyamaṅgīkarttavyam | anyathā jñānasyāpi vyavasthā na syāt | sa cātmā vidyamānenaivānātmādvayādirūpeṇa saṃvedyo nānyathā, pūrvavaddoṣaprasaṅgāt | tasmātprāṇidharmatvameṣāṃ siddhama | nāpi tatrotpadyata ityetāvatā svabhāvatveparikalpite prahāṇāsambhavo'nekāntāt | tathāhi — rajjvāṃ sarpajñānamutpadyate, atha catatsamyagjñānotpādānnivarttate | nāpi kṣayopāyāsambhavaḥ | svahetuviruddhasvabhāvapadārthābhyāsasya kṣayopāyatvena sambhavāt | tathāhi — ye sambhavatsvahetuviruddhasvabhāvābhyāsāste sambhavadatyantasantānavicchedāḥ, tadyathā vrīhyādayaḥ, tathā cāmī rāgādaya iti sambhavatyevaiṣāṃ kṣayopāyaḥ | nāpi tadaparijñānam, yato hetusvarūpajñānādeva yattadviparītālambanākāraṃ vastu sa tasya pratipakṣa iti sphuṭamavasīyata eva | nairātmyadarśanaṃ ca tatra viparītālambanākāratvātpratipakṣa iti pradarśitametat | nāpi laṅghanādivadvyavasthitotkarṣatā | pūrvapūrvābhyāsāhitasya svabhāvatvenānapāyāduttarottaraprayatnasyāpūrvaviśeṣādhānaikaniṣṭhatvāt | sthirāśrayatvāt | pūrvasajātīyabījaprabhavatvācca prajñādernatvevaṃ laṅghanādiriti paścātpratipādayiṣyate | nāpi janmāntarāsambhavaḥ pūrvajanmaprasarasya prasādhitatvāt | nāpi tāmrādikāṭhinyādivatpunarutpattisambhavo doṣāṇām, tadvirodhinairātmyadarśanasyā tyantasātmyamupagatasya sadā'napāyāt | tāmrādikāṭhinyasya hi yo virodhī vahnistasya kādācitkasannihitatvātkāṭhinyādestadabhāva eva bhavataḥ punastadapāyādutpattiryuktā | natvevaṃ malānām | apāye'pi vā mārgasya bhasmādibhiranaikāntānnāvaśyaṃ punarutpattisambhavo doṣāṇām, tathāhi — kāṣṭhāderagnisambandhādbhasmasādbhūtasya tadapāye'pi na prāktanarūpānuvṛttiḥ, tadvaddoṣāṇāmapītyanaikāntaḥ | kiñcāgantukatayā prāgapyasamarthānāṃ malānāṃ paścātsātmībhūtaṃ tannairātmyaṃ bādhituṃ kutaḥ śaktiḥ, nahi svabhāvo yatnamantareṇa nivarttayituṃ śakyate | naca prāpyapariharttavyayorvastunorguṇadoṣadarśanamantareṇa prekṣāvatāṃ hātumupādātuṃ vā prayatno yuktaḥ | naca vipakṣasā(nacāviparyastā ?)tmanaḥ puruṣasya doṣeṣu guṇadarśanaṃ pratipakṣe vā doṣadarśanaṃ sambhavati, aviparyastatvāt | nahi nirdoṣaṃ vastvaviparyastadhiyo duṣṭatvenopādadate, nāpi duṣṭaṃ guṇavattvena | naca nairātmyadarśanasya kadācidduṣṭatā | sarvopadravarahitatvena guṇavattvāt | tathāhi — niḥśeṣarāgādimalasyāpagamānna bhūtārthadarśananibandhopadravaḥ | nāpi rāgādiparyavasthānakṛtaḥ kāyacittaparidāhopadravo'sti | nāpi janmapratibaddho vyādhijādyupadravaḥ, janmahetoḥ kleśasyābhāvāt | nāpi sāśravasukhopabhogavadvairasyopadravaḥ praśamasukharasasyaikāntatayā'nudvegakaratvāt | tannāsya hānāya yatno yuktaḥ | api tu yadi bhavedaparihāṇāyaiva bhavet | buddheḥ, prakṛtyā guṇapakṣapātāt | nāpi doṣopādānāya prayatnaḥ, teṣāṃ sarvopadravāspadatvena duṣṭatvāt | tasmātsambhavinī nairātmyābhāvanā | tasyāśca prakarṣaparyantagamanātsphuṭapratibhāsajñānaphalatvaṃ dṛṣṭam | yathā kāminīṃ bhāvayataḥ kāmāturasya | tathāhi tasya savibhramāḥ paśyāmyupagūha ityevaṃ vācaḥkāyavyāpārāścābhiprāyānurūpāḥ sākṣātkārinibandhānāḥ pravarttante | tasmānnāsiddho hetuḥ | nāpyanaikāntikaḥ, yato nairātmyadarśanasya bhūtārthaviṣayatvena balavattvamātmadarśanasya tu viparyayādviparyaya iti bhavati vipakṣapratipakṣabhāvaḥ | rāgadveṣayorapyabhūtātmagrahasaṃsparśena pravṛtterna tayorviruddharūpagrahaṇanimitto vipakṣapratipakṣabhāvaḥ | nāpi viparyāsāt, aviparyāsakṛtordvayorapi viparyastatvāt | nāpyanayorvirodhaḥ siddhaḥ, dvayorapyātmagrahaikayonitvāt kāryakāraṇabhāvācca | tathāhi — satyātmātmīyābhiṣvaṅge taduparodhini dveṣo jāyate nānyathā | nacābhinnakāraṇayoḥ kāryakāraṇabhūtayorbādhyabādhakabhāvo yuktaḥ, yathā vahnidhūmayorekendhanaprabhavayoḥ, yathā vātmagrahasnehayoḥ, atiprasaṅgāt | yugapadanutpattistu tadupādānacittasya yugapatsajātīyacittadvayākṣepāsāma rthyāt | nāpi sukhaduḥkhayoḥ parasparaṃ virodhaḥ, tathāhi — dvividhe sukhaduḥkhe mānase viṣayaje ca | tatra ye tāvanmānase tayordveṣānunayasaṃprayogitvādrāgadveṣābhyāmekayogakṣematayā tadviparyastatvamabhinnātmarūpagrāhitvamātmagrahaikayonitvaṃ kāryakāraṇabhāvaśceti na parasparaṃ virodhaḥ saṃbhavati | ye ca viṣayaje tayorapi parasparaṃ kāraṇabhedāpratiniyamānna virodhaḥ | tathāhi yata eva sukhamutpadyate tata evātisevyamānādduḥkhamapīti na tayoḥ kāraṇabhedapratiniyamo'sti | natvevaṃ nairātmyadarśanasyetareṇa | kiñca — dvayorapyanayorviṣayabalabhāvitvena tulyabalatvam, natu mārgadoṣayoḥ, mārgasyaiva bhūtārthaviṣayatvena balavattvāt, na doṣāṇām | api(ca)khalu sukhaduḥkhe'cirasthitike na tu punarevaṃ nairātmyadarśanam, tasya sātmatvena sadā'napāyāditi pūrvamuktamato na vyabhicāraḥ | yugapadanutpattestu kāraṇamuktam | yatpunaruktamanumānabalāvadhāritanairātmyānāmapi samutpadyante rāgādaya iti, tadayuktam | yasmādbhāvanāmayaṃ sphuṭapratibhāsatayānirātmakavastusākṣātkārijñānamavikalpakaṃ pramāṇaprasiddhārthaviṣayatayā cābhrāntaṃ tannairātmyadarśanamātmadarśanasyātyantonmūlanena pratipakṣo varṇito na śrutacintāmayam | yasmādanādikālābhyāsādatyantopārūḍhamūlatvānmalānāṃ krameṇaiva vipakṣavṛddhyā'vahrasatāṃ kṣayaḥ, natu sakṛcchravaṇena | yathā śītasparśasya vahnirūpasaṃparkamātrānna kṣayaḥ | nacāpi śrutacittāmayanairātmyajñānasaṃmukhībhāve sati rāgādisamudayaḥ siddho yena vyabhicāraḥ syāt | tathāhi — samutpannaṃ rāgādiparyavasthānamaśubhādimanaskārabalena vinodayantyeva saugatāḥ | ataevākhaṇḍitamahimatvameṣāmasiddham | virodho'pi nairātmyadarśanenaiṣāmata eva vyavasthāpyate | tatsaṃmukhībhāve satyapakarṣāt | ye hi yadupadhānādapakarṣadharmāṇaste tadatyantavṛddhau niranvayasamucchittidharmāṇo bhavanti, yathā salilāvṛddhāvagnijvālā, nairātmyajñānopadhānāccāpakarṣadharmāṇo doṣā iti tadatyantavṛddhau kathamavasthāṃ labheran | ato nānaikāntikatā hetoḥ | sapakṣe bhāvācca na viruddhatā || 3338 || [26.3339.1] evaṃ kleśāvaraṇaprahāṇaṃ prasādhya jñeyāvaraṇaprahāṇaṃ pratipādayannāha — "sākṣātkṛti viśeṣā"diti | [26.3339.2] "sākṣātkṛtiviśeṣācca doṣo nāsti savāsanaḥ | sarvajñatvamataḥ siddhaṃ sarvāvaraṇamuktitaḥ || 3339 ||" [26.3339.3] sākṣātkaraṇaṃ kasya ?, nairātmyasyeti prakṛtatvādgamyate | tasyāviśeṣaḥ — bahuśo bahudhopāyaṃ(yaiḥ?)kālena bahunā sarvākāreṇa tatra tadvipakṣe ca guṇadoṣāṇāmatyantaprakāśībhāvaḥ | ata eva śrāvakādernairātmyadarśane'pi na sarvajñatvam | tathāvidhāntarābhyāsaviśeṣābhāvena jñeyāvaraṇasyāprahāṇāt | prayogaḥ — yā sādaranairantaryadīrghakālaviśeṣaṇā bhāvanā sā karatalāyamānagrāhyāvabhāsamānajñānaphalā, tadyathā kāmāturasya kāminībhāvanā, yathoktaviśeṣaṇatrayayukta ca sarvākārasarvamatanairātmyabhāvanā kāruṇikasyeti svabhāvahetuḥ | nacāsiddho hetuḥ, kāruṇikasyārthitvena tathā pravṛttisambhavasya pratipāditatvāt | nāpyanaikāntikatvam, yataḥ sarvadharmagatanairātmyālambanasya manovijñānasya dharmiṇo yathoktaviśeṣaṇatrayayuktabhāvanāsaṃspṛṣṭatvena hetunā sphuṭapratibhāsitvaṃ sādhyam | etena ca sādhyadharmyeṇa yathoktasādhanadharmasya vyāptiḥ siddhā | kāraṇāntarānapekṣitvātsphuṭapratibhāsitvasya | tataśca sāmarthyātsarvajñatvenāpi vyāptiḥ siddhā | yasmātsarvavastugatanairātmyādyālambanasya manaso yatsphuṭapratibhāsitvaṃ tadevāsya sarvajñatvaṃ nānyat | tathāhi bhāvyamānavastusphuṭapratibhāsitvena bhāvanāyāḥsāmānyena vyāptau siddhāyāṃ sāmarthyātsarvajñatvenāpi siddhaiva | yathoktadharmiṇyanyasyasphuṭapratibhāsitvasyāsambhavāt | etena ye sattāsādhane doṣāḥ proktāste pratyuktāḥ | sarvajñasattāyā asādhyatvāt | prasiddhe manasi dharmiṇaḥ sphuṭapratibhāsitvasya sādhyatvāt | evamanena prakāreṇa prasiddhātsākṣātkṛtiviśeṣātkāyavāgbuddhivaiguṇyalakṣaṇāyā doṣavāsanāyāḥ prahāṇātsiddhamāvaraṇadvayaprahāṇam | ataḥ sarvāvaraṇavimuktyā siddhaṃ sarvajñatvam || 3339 || [26.3340.1] syādetadyadi nāma sāmānyena siddhaṃ sugate tu na siddhamityāha — "etacce"tyādi | [26.3340.2] "etacca sugatasyeṣṭamādau nairātmyakīrttanāt | sarvatīrthakṛtāṃ tasmātsthito mūrdhni tathāgataḥ || 3340 ||" [26.3340.3] etadyathoktaṃ sarvajñatvaṃ sugatasyaiveṣṭaṃ — siddham | na kapilādeḥ | kasmāt ?, ādau nairātmyakīrttanāt | etaduktaṃ bhavati | yenedaṃ sarvapadārthānāṃ skandhapañcakatvādideśanayā sarvākāramādau prathamato nairātmyaṃ kīrttitam, sa evādau sarvadharmāṇāṃ vicitraprabhedanairātmyakīrtanātkāryaliṅgātsiddhaḥ puruṣaviśeṣo'smābhiḥ sugata ityucyate | tasyānayā deśanayā sābhyupāyaheyopādeyatattvasthirāśeṣajñānaṃ sādhyate | (te) na jñāna yogādevāsau sarvajñaḥ pramāṇabhūtaśceti taduktapratipattikāmaiḥ sādhayituṃ yuktaḥ, natu kīṭasaṅkhyādijñānāt | kiṃtu kīṭasaṅkhyādāvapi tasya jñānasambhavaḥ sādhyate | tattvasthirāśeṣajñānaṃ tvāhatya | tathāhi — pramāṇasaṃvādinairātmyadeśanayā tattvajñānaṃ yasya siddham, tasyaiva nairātmyasya pūrvāparāvyāhatadeśanayā sthirajñānama, navāṅge'pi śāstrapravacane triyāna viṣayāyāmapi deśanāyāṃ duḥkhādilakṣaṇasatyadeśanāyā ekavākyatvāt | vicitraiścopāyaiścatuḥsatyaprakāśanādaśeṣajñānamasyānumīyate | śeṣasya sarvākārajñānapratipādanāsāmarthyalakṣaṇasya prahāṇāt | nahyaviditasarvākāraguṇadoṣastatpratipādanākuśalaśca tathā pratipādayati | nāpi vedādvijñāya pratipādayatīti yuktam | tasya pauruṣeyatvapratipādanāditi bhāvaḥ | ato'śeṣatīrthakaramṛrdhni bhagavānjñānātiśayayogātsthita iti siddham || 3340 || [26.3341–3342.1] ataeva yathoktajñānātiśayayoginā bhagavatā sahānyeṣāṃ na tulyatvamastīti darśayannāha — "tene"tyādi | [26.3341–3342.2] "tena pramāṇasaṃvāditattvadarśanayoginā | na tulyahetu(yoga ?)tā'nyeṣāṃ viruddhārthopadeśinām 3341" [26.3341–3342.3] "pramāṇagocarā yeṣāṃ pramābādhākulaṃ vacaḥ | teṣāmatyakṣavijñānaśaktiyogo hi dūrataḥ || 3342 ||" [26.3341–3342.4] nahyeṣāṃ jñānātiśayayogitāprasādhakaḥ kaściddheturasti | tathāhi — heturbhavat vacanākhyameva liṅgaṃ bhavet | taccaiṣāṃ pramāṇaviruddhārthapratipādakamiti kathaṃ tato jñānātiśayayogitā'mīṣāṃ pratiyeta || 3341 || 3342 || [26.3343.1] sugatasyāpi vacanaṃ pramāṇaviruddhamiti cedāha — "sambaddhe"tyādi | [26.3343.2] "sambaddhānuguṇopāyaṃ puruṣārthābhidhāyakam | dṛṣṭe'pyarthe pramāṇābhyāmīṣadapyaprabādhitam || 3343 ||" [26.3343.3] sambaddham — vākyānāmekārthopasaṃhāreṇa parasparaṃ saṅgatam, natu daśadāḍimādivākyavatparasparāsaṅgatam | anuguṇaḥ — śakyānuṣṭhānatayā nairātmyabhāvanādilakṣaṇaupāyo yasminnupadiṣṭastattattathoktam, natu viṣapraśamanāya takṣakacūḍāratnālaṅkāropadeśavadaśakyopāyam | puruṣārthaḥ — abhyudayaniḥśreyasalakṣaṇaḥ, tasyābhidhāyakam, natu kākadantaparīkṣāvadapuruṣārthaphalam | nanu caitatsarvaṃ kapilādivākyeṣvapyastītyāha — "dṛṣṭe" "'pī"tyādi | dṛṣṭe — pratyakṣānumānaviṣayatvenābhiprete | pramāṇābhyām — pratyakṣānumānābhyām | abādhitaṃ yathā nirdiṣṭasyārthasya tathābhāvāt | tathāhi — nīlādisukhaduḥkhādinimittodgrahaṇarāgādibuddhilakṣaṇasya skandhapañcakasya pratyakṣatvenābhimatasyanānyathātvaṃ sambhavati, apratyakṣatvena cābhimatānāmapratyakṣateva | yathā paraiḥ pratyakṣābhimatānāṃ rūpaśabdādisanniveśenāṃ sukhādīnāṃ dravyakarmasāmānyasaṃyogādīnāṃ ca | tathā — vastubalapravṛttānumānaviṣayatvenābhipretānāṃ tathā bhāva eva | yathā caturṇāmāryasatyānāmatadviṣayatveneṣṭānāṃ cātadviṣayatvameva | yathā parairvastubalānumānaviṣayatvenābhimatānāmātmādīnām | apiśabdādadṛṣṭe'pi na vikriyeti darśitam | tathāhyatra rāgādirūpaṃ tatprabhavaṃ vā dharmamuddiśya tatprahāṇāya tannidānātmadarśanavirodhena nairātmyadarśanameva pratipakṣo deśito natu kapilādiśāstravattannidānāviruddhaḥ snānāgnihotrādirupadiṣṭaḥ || 3343 || [26.3344.1] ata eva viśuddhasuvarṇavatparīkṣya grāhyametadvicakṣaṇairiti bhagavatoktamityetatsūcayannāha — "tāpā"dityādi | [26.3344.2] "tāpācchedānnikaṣādvā kaladhautamivāmalam | parīkṣyamāṇaṃ yannaiva vikriyāṃ pratipadyate || 3344 ||" [26.3344.3] yathā kaladhautaṃ suvarṇamamalaṃ sarvadoṣarahitaṃ parīkṣyamāṇaṃ tāpādibhirna vikriyāṃ pratipadyate tathā bhagavadvacoratnaṃ pratyakṣeṇa tāpasadṛśena vastubalapravṛttānumānena nikaṣaprakhyeṇāgamāpekṣānumānenāpi chedadṛṣṭāntasūcitena na vikriyate | ataḥ prekṣāpūrvakāriṇa evambhūtādevāgamātpravṛttiryuktā nānyata ityabhiprāyaḥ || 3344 || [26.3345–3347.1] ratnasādharmyamasya darśayannāha — "samaste"tyādi | [26.3345–3347.2] "samastakumatadhvāntavidhvaṃsānuguṇodayam | tathāgatavacoratnamalabdhaṃbahukalmaṣaiḥ || 3345 ||" [26.3345–3347.3] "tataḥ sugatamevāhuḥ sarvajñamatiśālinaḥ | pradhānapuruṣārthajñaṃ taṃ caivāhurbhiṣagvaram || 3346 ||" [26.3345–3347.4] "sugatastena sarvajñaḥ kapilo neti tu pramā | anantaroditā vyaktā'pyeṣā mūḍhairna lakṣitā || 3347 ||" [26.3345–3347.5] kumatameva dhvāntamandhakāram, tasya vidhvaṃso vināśaḥ, tasminnanuguṇa udayo yasya tattathoktam | "bahukalmaṣai"riti | apuṇyavadbhiḥ | "anantarodite"ti | yathoktavacanākhyakārthaliṅgajā || 3345 || 3346 || 3347 || [26.3348.1] gaṇitādyekadeśeṣvityādāvāha — "yathoditāntarādi"tyādi | [26.3348.2] "yathoditāntarādeva viśeṣo'pyavadhāryate | ṛṣabhādikutīrthebhyaḥ smarabhaṅgavidhāyinaḥ || 3348 ||" [26.3348.3] yathoktajñānātiśayayogādbhagavato mārajito ṛṣabhavarddhamānādibhyo viśeṣe siddhe sati na yuktaṃ satyavacasā bhavatā vaktum — na viśeṣo'vadhāryata iti (iti) samudāyārthaḥ || 3348 || [26.3349.1] syādetat — gaṇitādyekadeśārthe'visaṃvādādubhayeṣāmasmābhiraviśeṣa ucyata ityāha — "ko hī"tyādi | [26.3349.2] "ko hi niḥśeṣaśāstrārthatattvajñaṃ manyate jaḍaḥ | samānabhojanajñānānmātṛkāmātravedanāt || 3349 ||" [26.3349.3] yenaiva hetunetyādāvāha — "tadyene"tyādi | [26.3350.1] "tadyena hetunaikasya sarvajñatvaṃ prasādhyate | taddhetuvastuno'sattvānna so'nyasyopatiṣṭhate || 3350 ||" [26.3350.2] "tadi"ti | tasmāt | "taddhetuvastuna" iti | yadi nāma śabdamātramasti — syādvādādīnāmaviparītārthānāṃ sarvārthavyāpināmupadeṣṭṛtvāditi, tathā'pi tasya vastupratibaddhasya hetuvastuno — hetvarthasyābhāvānnāsau heturanyasya kapilāderupatiṣṭhate, vastveva hi vastupratibaddhatvādvastu gamayati, na śabdamātram || 3350 || [26.3351.1] dūṣaṇānītyādāvāha — "taddūṣaṇānī"tyādi | [26.3351.2] "taddūṣaṇānyasaṃrambhāḥ sarvajñajinaśāsane | śākyā yāni vadantyeva tānyaśaktā digambarāḥ || 3351 ||" [26.3351.3] asaṃrambhā iti | saṃrambharahitāḥ | kṛpayaiva parānugrahāya teṣāṃ pravṛtterna bhavatāmiva roṣamānādibhiḥ | "eva"miti | tadupadiṣṭasya syādvādvāderduṣṭatvapratipādanāt || 3351 || [26.3352–3253.1] tatrānavasthitairityādāvāha — "yadi"tyādi | [26.3352–3253.2] "yatsiddhapratibandhena pramāṇenopapāditam | tattvaṃ saugatasiddhānte siddhaṃ nānyamate tathā || 3352 ||" [26.3352–3253.3] "tena vyavasthitaisteṣāṃ bhinnaiḥ sādhanadūṣaṇaiḥ | pratibimbodayāgrastairnirṇayaḥ kriyatāmalam || 3353 ||" [26.3352–3253.4] "ya"diti | yasmāt | "siddhapratibandhene"ti | vastubalapravṛtterna(rnaḥ?) siddhatādātmyatadutpattilakṣaṇapratibandhenetyarthaḥ | "tene"ti | tasmāt || 3352 || 3353 || [26.3354–3355.1] "yasya jñeye"tyādāvāha — "sarvākārajñatāyā"stvityādi | [26.3354–3355.2] "sarvākārajñatāyāstu na kaścidapi vidyate | sākṣāditarathā vā'pi virodho jñeyatādibhiḥ || 3354 ||" [26.3354–3355.3] "ajñeyatvādiviśleṣāt jñeyatvādi vyavasthitam | na sarvajñatvaviśleṣāttatpunaḥ sthitalakṣaṇam || 3355 ||" [26.3354–3355.4] arthāntaravidhānenārthāntarasya niṣedhaṃ pratipādayitumicchatā sākṣātpāramparyeṇa vā viruddhasyaiva vidhānātpratipādanīyo nāviruddhasya, anyathā hi yasya kasyacidvidhānena sarvasya niṣedhaḥ syāt | naca sarvajñatvasya jñeyatvādibhiḥ saha kaścitsākṣātpāramparyeṇa vā virodho'sti | tathāhi — dvividha eva dhāvānāṃ virodho nirupyamāṇo'vatiṣṭhate, parasparaparihārasthitalakṣaṇo vā — yathā bhāvābhāvayoḥ kramākramayorvā | sahānavasthānalakṣaṇo vā — yathāgniśītasparśayoḥ | tatrādyastāvajjñeyatvādibhiḥ saha sarvajñatvasya na sambhavatīti darśayati — "ajñeyatvā"dītyādi | yadvyavacchedanāntarīyako yasya paricchedastayoreva parasparaparihārasthitalakṣaṇo virodha iti pūrvamuktam | na ca jñeyatvādisarvajñatvavyavacchedena sthitam, kiṃ tarhi ?, ajñeyatvādivyavacchedena || 3354 || || 3355 || [26.3356.1] nāpi dvitīyo virodhaḥ sambhavatīti darśayannāha — "sarvajñatva"mityādi | [26.3356.2] "sarvajñatvaṃ nacāpyetatkvacitsaṃpūrṇakāraṇam | sattvādisambhave paścātprākpravṛttaṃ nivarttate || 3356 ||" [26.3356.3] yasya hyavikalakāraṇasya bhavato yatsannidhānādabhāvastayoreva sahānavasthānalakṣaṇo virodhaḥ, nacaitatsarvajñatvamavikalakāraṇaṃ prākpravṛttaṃ dṛṣṭam, yena paścātsattvādisambhave sati nivarttata iti syāt || 3356 || [26.3357.1] kasmānna pravṛttamityāha — "naiḥsvābhāvya" ityādi | [26.3357.2] "naiḥsvābhāvyo'svavittau ca nahi tajjātu jāyate | prākpravṛtteḥ prasiddheyamevaṃ sarvajñatā bhavet || 3357 || |" [26.3357.3] yadi sarvajñatvaṃ sattvajñeyatvasadbhāve sati nivarttata iti bhavatā'bhyupagamyate | tathā ca sati sattvādisannidhānātpūrvamasyāsattvamajñeyatvaṃ ca svasaṃvidāpītyabhyupagataṃ bhavet, tataścāsattvena naiḥsvābhāvye satyajñeyatvāccāsvavittau satyāṃ naitatsarvajñatvaṃ jāyate — bhavatīti tatkathaṃ prākpravṛttaṃ paścānnivarttata iti syāt | nahi niḥsvabhāvasyotpattiḥ sambhavati | nāpyanupalabdhasya sattāvyavasthānibandhanamasti, jñānanibandhanatvādvastusattāvyavasthāyāḥ | tasmāt svavacanavyāghāta ityabhiprāyaḥ | kiṃca yadi prāk pravṛttirasyābhyupagamyate tadā pravṛtteḥ prayatnamantareṇaiva sarvajñatā siddhā, ato na tatpratikṣepo yuktaḥ,anyathā svavacanavyāhatiḥ syāditi darśannāha — "prākpravṛtte"rityādi | prākpravṛtteḥ, sarvajñatvasyābhyupagame satīti śeṣaḥ || 3357 || [26.3358.1] athāpi syānmābhūdviruddhaṃ jñeyatvādi, tathāpi sarvajñāsattvaṃ gamayatītyāha | [26.3358.2] "nāviruddhavidhāne ca yuktamanyanivarttanam | anyatā rūpasadbhāvādrasābhāvo'pi gamyate || 3358 ||" [26.3358.3] yastu manyate — yadyapi jñeyatvādayo na viruddhayante sarvajñatvena, vaktṛtvaṃ tu virudhyata eva, pāramparyeṇaitatkāraṇena vikalpena sarvajñatvasya sahānavasthānāt | tathāhi — nāvitarkya nāvicārya vācaṃ bhāṣata iti nyāyādvacanasya vikalpo hetuḥ, vikalpānāṃ ca sarveṣāmabhilāpasaṃsṛṣṭatayā na vastusvarūpagrahaṇamasti, tasya nirvikalpajñānagocaratvāt, ato vikalpāvasthāyāṃ vastusvarūpaparijñānābhāvānna sarvajñatvamastīti siddhā'sya vaktṛtvasya vipakṣātsarvajñatvalakṣaṇātkāraṇānupalabdhā vyatirekaniścitiriti nānaikāntikatā hetoḥ | ayaṃ ca vaktṛtvākhyo hetuḥ "yasya jñeyaprameyatvavastusattvādilakṣaṇā" ityatrādiśabdenākṣipta eveti | tadetat "tadatrādipadākṣipta" ityādinā''śaṅkya "atrāpi ye pravaktṛtva"mityādinā pariharati | [26.3359–3362.1] "tadatrādipadākṣipte vaktṛtve yo'bhimanyate | niścayaṃ vyatirekasya parasparavirodhataḥ || 3359 ||" [26.3359–3362.2] "vikalpe sati vaktṛtvaṃ sarvajñaścāvikalpataḥ | na hyāviṣṭābhilāpena vastu jñānena gamyate || 3360 ||" [26.3359–3362.3] "atrāpi ye pravaktṛtvaṃ vitarkānuvidhānataḥ | sarvajñasyābhimanyante na tairvacanasambhave || 3361 ||" [26.3359–3362.4] "sarvajña iṣyate nāpi vikalpajñānavṛttitaḥ | tasminkṣaṇe vikalpe tu vaktutvaṃ na prasiddhayati || 3362 ||" [26.3359–3362.5] kecidbhagavato vaktṛtvaṃ vikalpasaṃmukhībhāvādeveti pratipannāḥ, anye tu pūrvāveva(śa?)vaśādevāvikalpayato'pi vacanapravṛttirbhagavata iti varṇayanti | tatra prathame darśane yadi vikalpāvasthāyāmasarvajñatvaṃ sādhyate tadā siddhasādhyatā, iṣyata eva taistasyāmavasthāyāṃ bhagavato'sarvadarśitvam | athāvikalpāvasthāyāmasarvajñatvaṃ bhāvayitumiṣṭam | tadā hetorasiddhatā | nahi tasyāmavasthāyāṃ vacanapravṛttirasti, samutthāpakasya vikalpasya tadānīmabhāvāt || 3359 || 3360 || 3361 || 3362 || [26.3363–3365.1] nanu yadi vikalpāvasthāyāmasarvajñatvamiṣyate tadā tadvacanasyāsarvajñabhāṣitatvādaprāmāṇyameva prāpnotītyāśaṅkyāha — "asarvajñapraṇītatva"mityādi | [26.3363–3365.2] "asarvajñapraṇītatvaṃ nacaivaṃ tasya yujyate | sarvajñatāsamākṣepādataḥ saṃvādanaṃ bhavet || 3363 ||" [26.3363–3365.3] "anubhūya yathā kaścidauṣṇayaṃ paścātprabhāṣate | tasmādvastvavisaṃvādastadarthānubhavodbhavāt || 3364 ||" [26.3363–3365.4] "tena sarvajñatākāle hetorasyāprasiddhatā | vyāhāravṛttikāle tu bhavetsiddhaprasādhanam || 3365 ||" [26.3363–3365.5] yadyapi tasyāmavasthāyāmasarvajñastathāpyasarvajñapraṇītatvamasya na bhavati, kutaḥ ?, sarvajñatayā samākṣiptatvāttasya | ata eva sarvajñajñānabalotpannavikalpasamutthāpitatvāttasya pāramparyeṇa vastuni pratibandhādanumānavikalpavatprāmāṇyamapi bhavati | atraiva dṛṣṭāntamāha — "anubhūye"tyādi | "tasmā"diti | uṣṇānubhavabalabhāvino vacanāt | "tadarthā" "nubhavodbhavā"diti | tasyoṣṇārthasyānubhavātpāramparyeṇa vikalpasyodbhavādityarthaḥ | "syā" "detat" — yadi sarvajñasya vikalpapratyayo'sti tadā bhrāntaḥ prāpnoti, vikalpasya prakṛtyāsvapratibhāsenā('na?)rthe'rthādhyavasāyena pravṛtterbhrāntatvāditi | "naitadasti" | yadyāropitasyatāttvikasya ca rūpasya vibhāgaṃ na jānīyāttadā bhrānto bhavet, yāvatā vikalpaviṣayamāropitātmanaiva niścinvanbāhyaṃ ca vastu nirvakalpakajñānagocaraṃ pṛthageva tāttvikaṃtāttvikātmanā paśyankathaṃ viparyasto nāma | yadyaviparyastaḥ kathamāropayati vikalpāvasthāyāmiti cet | na | śabdapravṛttyupāyajñatvāt | yato nānyamāropakavikalpavya tirekeṇa śabdasya samutthāpakaṃ paśyati, nāpi śabdarthamāropitādanyamupalabhate, ataḥśabdapravṛttyupāyajño jagadanukampayā yathāvadadhigataṃ tattvamapratipādya parasmai nāsituṃ samarthaḥ saṃstatpratipipādayiṣayā śabdapravṛttyupāyamāropakaṃ vikalpamāropyaṃ ca śabdābhidheyamāracayati | etacca paścādāśaṅkya codyaṃ parihariṣyati | asmābhistvatra prastāvāgatatvādityabhihitam | ata eva vaktṛtvādrāgitvānumānamapyayuktamanyathāpi vacanapravṛttisambhavāt | nahi rāgādīnāmeva kāryaṃ vacanaspandādayaḥ vaktukāmatāsāmānyahetutvāt | bhāva(sā ca?)vaktukāmatā vītarāgasya karuṇayāpi sambhavatīti vyabhicāraḥ | saiva karuṇā rāga iti cet | na | (na)nāmakaruṇa(yā) kiñcidaniṣṭamāpadyate | kiṃtu nityasukhātmātmīyadarśanākṣiptaṃ sāśravavastuviṣayaṃ cetaso'bhiṣvaṅgaṃ rāgamāhuḥ | tatpūrvakaścātmātmīyoparodhini pratihatirdveṣaḥ | ātmātmīyagrahaśca moho na caiva kṛpā | tasyā asatyapyātmagrahe duḥkhaviśeṣadarśanamātreṇābhyāsabalenaivotpādāt | tathāhi vītarāgāṇāṃ dharmādyālambanā maitryādayaḥ śāstre varṇitāḥ || 3363 || 3364 || || 3365 || [26.3366–3367.1] syādetadyadi sarvaviṣayajñānāsaṃmukhībhāvamātraṃ sādhyate, tathāpi siddhasādhyatā bhavedyāvatā samastavastutattvavistarajñānāśaktatā sādhayitumiṣṭā, ato na siddhasādhyatā nāpi hetorasiddhatā vyāhārasāmarthyamātrasya hetutvena vivakṣitatvāt ityata āha — "samaste"tyādi | [26.3366–3367.2] "samastavastuvijñānaśaktyapākaraṇe'pi te | saṃdigdhavyatirekitvaṃ tadavasthaṃ prasajyate || 3366 ||" [26.3366–3367.3] "vyāhāravṛttisāmarthye hetutvenāpi saṃmate | saṃdigdhavyatirekitvadoṣa evānuvarttate || 3367 ||" [26.3366–3367.4] ubhayatrāpi pakṣe sādhyaviparyaye hetorbādhakapramāṇābhāvāt | saṃdigdhavyatirekitvena naikāntikatā hetoḥ || 3366 || 3367 || [26.3368–3370.1] atha yeṣāmavikalpa(ya)to'pi bhagavato vacanapravṛttiriti pakṣastatrāha — "cakre"tyādi | [26.3368–3370.2] "cakrabhramaṇayogena nirvikalpe'pi tāyini | sambhārāvegasāmarthyāddeśanā saṃpravarttate || 3368 ||" [26.3368–3370.3] "iti ye sudhiyaḥ prāhustānpratyapi na sidhyati |" [26.3368–3370.4] yathāhi cakrasyoparate'pi daṇḍapreraṇavyāpāre pūrvāvegavaśādbhramaṇam, evaṃ bhagavati pratyastamitasamastakalpanājāle'pi sthite pravarttata eva pūrvapuṇyajñānasambhārāvegavaśāddeśaneti sudhiyaḥ saugatāḥ kecana vijñānavādinaḥ pratipannāḥ, tānprati sphuṭataramasiddhatādoṣo hetoravasīyata eva | [26.3368–3370.5] syādetadasmindarśane sarveṣāmeva svapratibhāsānubhavamātratvātparamārthato na kasyacidvaktṛtvamasti, kiṃ tvadhyavasāyavaśādavadatyapi parasmiṃstathā pratibhāsivijñānotpattāvadhipatipratyayabhāvena sthite vaktṛtvābhimāno loke, tadevādhyavasāyikaṃ lokapratītaṃ vaktṛtvaṃ hetutvenābhipretam | nahi siddhāntaprasiddho heturdharmī vā kriyate, kiṃ tarhi lokapratīta evetyato nāsiddhatā hetorityāśaṅkyāha — "vaktṛtva"mityādi | [26.3368–3370.6] "vaktṛtvaṃ yattu lokena matamādhyavasāyikam || 3369 ||" [26.3368–3370.7] "tatra tādṛśi hetoḥ syātsandigdhavyatirekitā |" [26.3368–3370.8] atrāpi pūrvavatsandigdhavipakṣavyāvṛttikatvādanaikāntikatā hetoḥ | [26.3368–3370.9] "nanvi"tyādinā paro yadasiddhatvamatra vijñānavādanaye proktaṃ tadvighaṭayati | [26.3368–3370.10] "nanu cāsiddhatā kena mate'trānupapattike || 3370 ||" [26.3368–3370.11] evaṃ manyate — ya eva tūbhayaniścitavācī sa eva sādhanaṃ dūṣaṇaṃ vā, nānyatara(rā?)prasiddhaḥ sandigdhavācī, punaḥ sādhanāpekṣaṇāditi nyāyāt | apramāṇopapanne'sminvijñānavādamate kathamasiddhatodbhāvyate, nahi svecchāmātreṇa siddhatvāsiddhatvaparikalpanāyāṃ dūṣaṇaṃ bhavati, kiṃ tarhi ?, pramāṇabalopapāditāyāṃ siddhāvasiddhau vā, na ca pramāṇabalādvijñānanayaḥ siddhaḥ, asya vistareṇa nirastatvāt || 3368 || || 3369 || 3370 || [26.3371–3373.1] ucyata ityādinā pratividhatte | [26.3371–3373.2] "ucyate yadi vaktṛtvaṃ svatantraṃ sādhanaṃ matam | tadānīmāśrayāsiddhaḥ sandigdhāsiddhatā'thavā || 3371 ||" [26.3371–3373.3] "asya cārthasya sandehātsandigdhāsiddhatā sthirā | prasaṅgasādhanaṃ tasmāttvayā vaktavyamīdṛśam || 3372 ||" [26.3371–3373.4] "tatra cāgamamātreṇa siddho dharmaḥ prakāśyate | natu tadbhāvasiddhyarthaṃ jñāpakaṃ vidyate param || 3373 ||" [26.3371–3373.5] atra vikalpadvayaṃ kadācidvaktṛtvaṃ svātantryeṇa sādhanaṃ vābhipretaṃ bhavet, prasaṅgasādhanaṃ vā | tatrādye pakṣe viśeṣeṇāśrayo na siddha ityāśrayāsiddhatā hetoḥ | atha sāmānyenāśrayo vivakṣitastathāpi yāvatprativādinaṃ prati pramāṇena vaktṛtvaṃ na sādhyate tāvatsandigdhāsiddhatā, ya eva tūbhayaniścitavācī sa eva sādhanamiti nyāyāt | "a" "sye"ti | vaktṛtvasya | tasmānmābhūdayaṃ doṣa iti prasaṅgasādhanamaṅgīkarttavyaṃ tvayā | tatrāpi prasaṅgasādhane ya evāvicāraramaṇīyatayā''gamamātrātparasya prasiddho dharmaḥ sa eva sādhanatvena prakāśanīyaḥ parasparavirodhodbhāvanāya, natvasau pramāṇena sādhanīyo niṣprayojanatvāt | naca vaktṛtvaṃ parasyāgamamātreṇa prasiddhamityubhayathā'prasiddhatā hetoḥ || 3371 || 3372 || 3373 || [26.3374–3377.1] "eva"mityādinopasaṃharanparokteṣvarthaviparyayamādarśayati | [26.3374–3377.2] "evaṃ yasya praseyatvavastusattādilakṣaṇāḥ | nihantuṃ hetavo'śaktāḥ ko na taṃ kalpayiṣyati || 3374 ||" [26.3374–3377.3] "vedavādimukhasthaivaṃ yuktirlaukikavaidikī | na kācidapi śākyograsarpajñānaviṣāpahā || 3375 ||" [26.3374–3377.4] "dṛgviṣairiha dṛṣṭo'pi svalpaśaktirdvijo jaḍaḥ | ucchvāsamapi no karttuṃ śaknoti kimu vāsi(bādhi?)tum 3376" [26.3374–3377.5] "vedavādimukhasthā tu yuktiḥ sādhvyapi durbhagā | kaṇṭhikā caraṇastheva jaghanyāśrayasaṃsthiteḥ || 3377 ||" [26.3374–3377.6] "ko na taṃ kalpayiṣyatīti" | sambhavitveneti śeṣaḥ | yato bādhakānupalambhādeva tasya sambhāvanā siddhyatīti bhāvaḥ | āstāṃ tāvadetat — yadasādhvī yuktirvedavādimukhasthā naiva śobhata iti, naivātra citram, kiṃtu — sādhvyapyāśrayadoṣeṇa bhavatocyamānā na bhrājate || 3374 || 3375 || 3376 || 3377 || [26.3378–3379.1] kathamityāha — "pāvakāvyabhicāritva"mityādi | [26.3378–3379.2] "pāvakāvyabhicāritvaṃ dhūmasyāpi na śakyate | vaktuṃ tena yato dhūmastanmate'nyatra varttate || 3378 ||" [26.3378–3379.3] "ekavastusvarūpatvādudanvatyapi varttate | tatrāpyanalasadbhāve vyatirekaḥ kimāśrayaḥ || 3379 ||" [26.3378–3379.4] dhūmasya hi dahanapratibaddhajanma tathā tadapyabhicāritvamāgopālamatipratītameva, tasyāpi tvayā sarvasya jagato vastutvādinā pāramārthikamaikyaṃ varṇayatā dahanābyabhicāritvaṃ na śakyaṃ pratipādayitum, vastusvarūpatvenodake'sya bhavanmatena dhūmasya paramārthato vṛtteḥ | syādetat — avyabhicāritaivetyāha — "tatrā"pītyādi | tatrāpyudanvati tādānmyena yadyanalasvabhāvo'ṅgīkriyate tadā'nale sādhye jalādirna vipakṣaḥ syāt, tataśca vipakṣābhāvāddhūmāderliṅgasya kimāśrayo vipakṣādvyatireko bhavet || 3378 || || 3379 || [26.3380.1] "tadrūpakāryavijñaptiḥ kiṃvā tatrāpi no bhavet | vilakṣaṇātmabhāve vā vastubhedo'stu tāttvikaḥ || 3380 ||" [26.3380.2] yadi jaladhau paramārthato dahano'vasthita iti matam, kimiti tadrūpopalabdhirdāhapākādilakṣaṇakāryanirbhāsā ca vijñaptirna jāyate | vailakṣaṇyamapīṣṭamiti cedāha — "vilakṣaṇātme"tyādi | etacca vistareṇa syādvādaparīkṣāyāṃ vicāritamityāstāṃ tāvadetat || 3380 || [26.3381–3389.1] yaduktamekena pramāṇenetyādi, tatrāha — "samaste"tyādi | [26.3381–3389.2] "samastavastusambaddhatattvābhyāsabalodgatam | sārvajñaṃ mānasaṃ jñānaṃ mānamekaṃ prakalpyate || 3381 ||" [26.3381–3389.3] "natu netrādivijñānaṃ tataḥ kimidamucyate | nūnaṃ sa cakṣuṣā sarvānrasādīnpratipadyate || 3382 ||" [26.3381–3389.4] "siddhaṃ ca mānasaṃ jñānaṃ rūpādyanubhavātmakam | avivādaḥ parasyāpi vastunyetāvati sphuṭaḥ || 3383 ||" [26.3381–3389.5] "varṇyate hi smṛtistena rūpaśabdādigocarā | svapne ca mānasaṃ jñānaṃ sarvārthānubhavātmakam || 3384 ||" [26.3381–3389.6] "tataścāniyatārthena mānasena prakalpite | sarvajñe cakṣuṣā kasmādrasādīnpratipadyate || 3385 ||" [26.3381–3389.7] "cākṣuṣeṇaiva tatklṛptāvayaṃ doṣo bhavedapi | samāsena tu cittena vettyeva ca rasādikam || 3386 ||" [26.3381–3389.8] "yatrāpyatiśayo dṛṣṭaḥ svasvārthānatilaṅghanāt | dūrasūkṣmādidṛṣṭau syānna rūpe śrotravṛttitaḥ || 3387 ||" [26.3381–3389.9] "ityādikamato'niṣṭaṃ parairuktaṃ na no yataḥ | svārthāvilaṅghanenaiva mānase'tiśayo mataḥ || 3388 ||" [26.3381–3389.10] "yajjātīyaiḥ pramāṇaiśca yajjātīyārthadarśanam | dṛṣṭaṃ samprati lokasya tathā kālāntare'pi naḥ || 3389 ||" [26.3381–3389.11] yadi cakṣurādīndriyadhiyāṃ sarvārthaparijñānamabhyupagataṃ bhavet, tadā bhavedyathoktadoṣaprasaṅgaḥ, yāvatā samastavastugatānityatvādilakṣaṇāśeṣatattvābhyāsaprakarṣaparyantajena manovijñānena sattvārthagocareṇa sphuṭapratibhāsāvisaṃvāditvābhyāṃ pratyakṣatāmupagatena yugapadaśeṣavastugrahaṇātsarvavidiṣṭaḥ, natu cakṣurādidhiyā | naca manojñānaṃ sarvārthagocaratayā na prasiddhamiti yuktaṃ vaktum, yato bhavatā'pi rūpaśabdādiviṣayaṃ smārttaṃ jñānamupavarṇitam | tacca manojñānameva | svapne ca rūpādipratibhāsamatipratītameveti nāsyāpahnavaḥ śakyakriyaḥ | tena svārthāvilaṅghanenaivātiśayasyeṣṭatvānnāsmākaṃ kiñcidaniṣṭamāpāditaṃ bhavatā || 3381 || 3382 || 3383 || 3384 || 3385 || 3386 || || 3387 || 3388 || 3389 || [26.3390–3392.1] yasyāpi jñānavādino'kṣadhiyā sarvavidiṣṭastasyāpi doṣā(ṣa?)dauṣkulyavāsanāyāḥ prahāṇe sati sarvārthavṛttitvena sarvadhiyāṃ vibhutvalābhasyeṣṭatvāt | dauṣkulyavāsanaiva hi dhiyāṃ niyamakāraṇam | tatprahāṇe sati kuto niyatārthaviṣayatvamāsāṃ sambhavediti manyamāna āha — "viśuddhaṃ ve"tyādi | [26.3390–3392.2] "viśuddhaṃ vā bhavejjñānaṃ sarvaṃ sarvārthagocaram | hetoḥ saṃbhāvyate kaścitphale'pyatiśayaḥ kvacit || 3390 ||" [26.3390–3392.3] "nahi sūkṣmaphalā dṛṣṭā āmalakyo marāviti | sarvāstattvena tadrūpā anyatrāpi bhavanti tāḥ || 3391 ||" [26.3390–3392.4] "śṛṇvanti cakṣuṣā sarpā ityeṣā'pi śrutistataḥ | sambhāvyārthā vicitrā hi sattvānāṃ karmaśaktayaḥ || 3392 ||" [26.3390–3392.5] kāraṇabhedena hi bhāvānāṃ svabhāvabhedapratiniyamānna śakyate kvacidekadā dṛṣṭasya vastunaḥ sarvatra sarvadā tathā bhāvo niścetum, nahi sūkṣmaphalā āmalakyo maruṣu samupalabdhā ityetāvatā sarvatra deśe satyapi kāraṇabhedasaṃbhave tathātvenāvadhārayituṃ darśanamātreṇa prekṣāvanto yuktāḥ | tena cakṣuṣā'pi yogābhyāsaviśeṣabalaśalākonmīlitenakaścidapi sarvārthānpaśyatītyaviruddham || 3390 || 3391 || 3392 || [26.3390–3392.6] yajjātīyairityādāvāha — "yasye"tyādi | [26.3393.1] "yasyādhvatritayasthaṃ hi sarvaṃ vastvavabhāsate | tathā niyatasāmarthyaṃ vaktumitthaṃ sa śobhate || 3393 ||" [26.3393.2] "tathā niyatasāmarthya"miti | teneṣṭarūpeṇa niyatasāmarthyaṃ sarvaṃ vastvavabhāsata iti sambandhaḥ || 3393 || [26.3394–3396.1] kīdṛśaṃ tadvaktuṃ śobhata ityāha — "yajjātīyai"rityādi | [26.3394–3396.2] "yajjātīyaiḥ pramāṇaistu yajjātīyārthadarśanam | bhavedidānīṃ lokasya tathā kālāntare'pyabhūt || 3394 ||" [26.3394–3396.3] "idānīmapi lokasya śaktirjñātuṃ na śakyate | bhavatā jantumātreṇa sarvaśaktyaviniścayāt || 3395 ||" [26.3394–3396.4] "niḥśeṣasattvaśaktīnāṃ jñāne sarvajñatā bata | nacānumānataḥ siddhiranyathābhāvaśaṅkyā || 3396 ||" [26.3394–3396.5] syādetat — na vayaṃ pratyakṣato jñātvaivaṃ brūmaḥ "tathā kālāntare'pyabhū"diti, kiṃ tarhi ?, anumānāt | yatpramāṇaṃ yajjātīyārthagrāhi dṛṣṭaṃ tatkālāntare'pi tathaivābhūtpramāṇatvāditi, tatrāha — "na cānumānataḥ siddhi"riti | āmalakyādivaddhetuviśeṣaṇakāryasya viśeṣadarśanāt | anyathā'pi vijātīyārthagrahaṇadvāreṇa pravṛtteḥ sambhāvyamānatvādanaikāntikatā hetoḥ || 3394 || 3395 || 3396 || [26.3397–3401.1] ye'pi sātiśayā dṛṣṭā ityādāvāha — "atīndriyārthavijñānayogenā"pītyādi | [26.3397–3401.2] "atīndriyārthavijñānayogenāpyupalabhyate | prajñādiguṇayogitvaṃ puṃsāṃ vidyādiśaktitaḥ || 3397 ||" [26.3397–3401.3] "asti hīkṣaṇikādyākhyā vidyā yā suvibhāvitā | paracittaparijñānaṃ karotīhaiva janmani || 3398 ||" [26.3397–3401.4] "śrutānumitadṛṣṭaṃ ca yanna vastvatra janmani | bhūtaṃ bhavadbhaviṣyacca tadvidanti vadanti ca || 3399 ||" [26.3397–3401.5] "sasaṃvādamabhivyaktamāviṣṭāḥ puruṣā iha | vicitramantranāgendrarakṣoyakṣādiśaktitaḥ || 3400 ||" [26.3397–3401.6] "māvā bhūddṛṣṭamityādi tathā'pyatra na bādhakam | kiñcitpramāṇamastīti tadabhāvo na siddhyati || 3401 ||" [26.3397–3401.7] natvatīndriyārthadarśanādityasiddhametat, tathāhi — īkṣaṇikādividyābalena ḍākinyādīnāṃ paracittajñānaṃ bhūtabhavadbhaviṣyadvastuparijñānaṃ copalabhyata eva | ādiśabdena gāndhārīprabhṛtīnāṃ grahaṇam | vicitrabhūtagrahācca(dyā?) veśabalāccātīndriyārthaparijñānadarśanādanyatrāpyapratikṣepaḥ | mā bhūdvā vyabhicāraviṣayadarśanam | tathāpyaprati(lambha)mātreṇa sarvavido nā'bhāvo niścetuṃ yuktaḥ | tadabhāvaḥ — atīndriyārthadṛgabhāvo na siddhyati || 3397 || 3398 || 3399 || 3400 || 3401 || [26.3402–3403.1] prājñe'pi hītyādāvāha — "uktena ce"tyādi | [26.3402–3403.2] "uktena ca prakāreṇa vedakāre prasādhite | avaśyābhyupagantavyastvayā'tīndriyadṛgnaraḥ || 3402 ||" [26.3402–3403.3] "ataḥ prājño naraḥ sūkṣmānarthān draṣṭuṃ kṣamo bhavet | sajātīrapyatikrāmanparānabhibhavennarān || 3403 ||" [26.3402–3403.4] "uktene"ti | a(śru?)tiparīkṣāyām || 3402 || 3403 || [26.3404.1] atraivopapattimāha — "yathā svaviṣaya" ityādi | [26.3404.2] "yathā svaviṣaye śaktiḥ śrotrādeḥ praviśiṣyate | gatiyogaviśeṣādyairmanaso'pi tathā bhavet || 3404 ||" [26.3404.3] yathā gativiśeṣeṇāñjanādilakṣaṇayogaviśeṣeṇa ca śrotrādeḥ svārthaśaktirviśiṣyate tathā manaso'pi hetuviśeṣeṇa śaktiḥ praviśiṣyata iti sambhāvyam || 3404 || [26.3405.1] tatra gativiśeṣakṛtaṃ śrotrāderviśeṣaṃ darśayati — tathāhītyādi | [26.3405.2] "tathāhi vīkṣyate rūpaṃ gṛdhrairdūratarasthitam | tiraskṛtaṃ nidhānādi tathā siddhāñjanādikaiḥ || 3405 ||" [26.3405.3] yogaviśeṣakṛtamapyāha — "tiraskṛta"mityādi | "siddhāñjanādikairi"ti | vīkṣyata iti sambandhaḥ | hetau karaṇe vā tṛtīyeyam || 3405 || [26.3406.1] evaṃ gativiśeṣasya jñānaśaktiviśeṣaṃprati hetubhāvaṃ prasādhya dārṣṭāntike'rthe yojayannāha — "eva"mityādi | [26.3406.2] "evaṃ gativiśeṣeṇa devāderdarśanaṃ bhavet | sūkṣmavyavahitādīnāṃ svopapattyānurūpyataḥ || 3406 ||" [26.3406.3] "svopapattyānurūpyata" iti | adhastādeṣāṃ jñānadarśanaṃ pravarttate norddhvamityevaṃ yathā svamupapattyā ānurūpyeṇa jñānaṃ bhavaccāturmahārājakāyikādīnāṃ(?) devānāṃ kena vāryate || 3406 || [26.3407.1] yogakṛtamapi viśeṣaṃ yojayati — "yogābhyāse"tyādi | [26.3407.2] "yogābhyāsaviśeṣācca yogināṃ mānasaṃ tathā | jñānaṃ prakṛṣṭarūpaṃ syādityatrāsti na bādhakam || 3407 ||" [26.3407.3] yadi tu punaryathoktagatiyogādikāraṇāsambhavamupadarśyātiśayaniṣedhaḥ kriyate tadā siddhasādhyateti darśayannāha — "gatiyogādivaikalya" iti | [26.3408–3409.1] "gatiyogādivaikalye jñāne tvatiśayo yadi | kṣipyate'yuktametaddhi hetvabhāvātphalaṃ nahi || 3408 ||" [26.3408–3409.2] "yathā śāstrāntarajñānaṃ tanmātreṇa na labhyate | uttarottarataddhetuvaikalye'tiśayastathā || 3409 ||" [26.3408–3409.3] devānām | yaccoktam — "śrotragamyeṣvi" tyādi, tadapyanenaiva pratyuktam, adarśanamātreṇa tathāvidhasyātiśayasya pratiṣeddhumaśakyatvādityabhiprāyaḥ || 3408 || 3409 || [26.3410–3413.1] yaccoktam, "evaṃ śāstravicāreṣvi"tyādi, (tatrāha) — "na caikadeśe"tyādi | [26.3410–3413.2] "nacaikadeśavijñānātsarvajñānāstitocyate | yena vedādivijñānātsvargādyadhyakṣatā bhavet || 3410 ||" [26.3410–3413.3] "kiṃtu prajñākṛpādīnāmabhyāsādvṛddhidarśanāt | anyo'pyatiśayastasmādvardhamānātpratīyate || 3411 ||" [26.3410–3413.4] "manoguṇatayā'pyeṣāṃ kāṣṭhāparyantasambhavaḥ | nairghṛṇyavanmahābhyāsānniṣṭhā'śeṣārthabodhanāt || 3412 ||" [26.3410–3413.5] "dharmā(arthā?)vabodharūpā hi prajñā lakṣaṇataḥ sthitā | ekasyāpyaparijñāne sā'samāptaiva varttate || 3413 ||" [26.3410–3413.6] nahyasmābhirekadeśaparijñānamātrādaśeṣapadārthaparijñānamabhyupagamyate, yenābhyadhāyi bhavatā "na(tu) śāstrāntarajñānaṃ tāvanmātreṇa labhyata" iti | kiṃtvabhyāsavaśātprajñāprakarṣopalambhādanyo'pyatīndriyaparijñānakṛto viśeṣastasmādabhyāsādvarddhamānātprakarṣaviśeṣaṃ prāptādbhatīti sambhāvyate | etacca pūrvaṃ prasādhitaṃ punarapi bhūyaḥ pramāṇayati — prayogaḥ — ye ye manoguṇāste'bhyāsātiśaye sati sambhavatprakarṣaparyantavṛttayaḥ, yathā śrotriyajodiṃga(?)nairghṛṇyam, manoguṇaśca prajñeti svabhāvahetuḥ | na naikāntikatā hetoḥ, prajñāyāḥ padārthasvabhāvabodhalakṣaṇāyāḥ prakarṣaparyantagamanaṃ nāśeṣārthaparijñānamantareṇa saṃbhavati | nāpyaprasiddhaviśeṣaṇatayā hetorasiddhatā, pūrvamabhyāsaviśeṣasambhavasya vistareṇa prasādhitatvāt | kāṣṭhāśabdaḥ prakarṣaparyāyaḥ || 3410 || 3411 || 3412 || || 3413 || [26.3414–3415.1] "ye vā samānajātīyapūrvabījapravṛttayaḥ | te'tyantavṛddhidharmāṇaḥ saṃskārotkarṣabhedataḥ || 3414 ||" [26.3414–3415.2] "vrīhyādivatsambhavino dayāmatyādayo'pi ca | yathābhihitadharmāṇaḥ pravṛddhau sarvadarśitā || 3415 ||" [26.3414–3415.3] athavā ye tulyajātīyapūrvabījaprasūtayaste saṃskāraviśeṣe satyatyantavṛddhidharmāṇaḥ sambhavinaḥ, yathā vrīhyādayaḥ, yathoktadharmāṇaśca dayāprajñādaya iti svabhāvahetuḥ | atrāpi pūrvavadasiddhānaikāntikatā na bhavati | matiḥ — prajñā | "yathā'bhihitadharmāṇa" iti | samānajātīyapūrvabījapravṛttaya ityarthaḥ || 3414 || 3415 || [26.3416–3418.1] "ye cāpacapadharmāṇaḥ pratipakṣasya sannidhau | atyantāpacayasteṣāṃ kaladhautamalādivat || 3416 ||" [26.3416–3418.2] "sambhāvyante tathā cāmī kleśajñeyānṛtādayaḥ | yathopadiṣṭadharmāṇastatprahāṇe'malā dhiyaḥ || 3417 ||" [26.3416–3418.3] "yathoktadharmaṇāmeṣāṃ sambhāvyo yadi vā malaḥ | atyantonmūlane dakṣaḥ pratipakṣastathaiva hi || 3418 ||" [26.3416–3418.4] athavā ye pratipakṣasannidhāvapacayadharmāṇo dṛṣṭāste pratipakṣātyantavṛddhau satyāṃ sambhavadatyantāpacayadharmāṇaḥ, yathā kanakamalādi, nairātmyādilakṣaṇasaṃmukhībhāve cāpacayadharmāṇo rāgādaya iti svabhāvaheturiti | nāsiddhatā hetoḥ, nairātmyajñānena saha kleśādervirodhasya prasādhitatvāt | nāpyanaikāntikatā, pratipakṣātyantavṛddhau satyāṃ vipakṣasyāvasthānāsambhavāt | anyathā yo'tyantamunmūlayitumasamarthaḥ sa kathamalpamapyapacayaṃ kuryāt | nahi sphuṭatarasphuratsphuliṅgamālojvalajvalanakalāpāntargatamapi vajramapacayamanubhavati kadācit | na cāpi vipakṣasyātyantavṛddhyasambhavādanaikāntikatā,pūrvaṃ vistareṇātyantavṛddhisambhavasya prasādhitatvāt | athavā ye pratipakṣasannidhāvapaca yadharmāṇaste sambhavadatyantonmūlanadakṣapratipakṣāḥ, tadyathā kanakamalādi, yathoktadharmāṇaśca kleśajñeyāvaraṇādaya iti svabhāvahetuḥ | atrāpi pūrvavadasiddhānaikāntikate parihārye | ādiśabdena karmāvaraṇādiparigrahaḥ || 3416 || 3417 || 3418 || [26.3419–3420.1] "tattvadṛṣṭinibandhatvādatyantāpacayaḥ kvacit | bāhyasyevāsya tamasa āntarasyāpi gamyate || 3419 ||" [26.3419–3420.2] "tasya cāpacaye jāte jñānamavyāhataṃ mahat | svātantryeṇa pravartteta sarvatra jñeyamaṇḍale || 3420 ||" [26.3419–3420.3] athavā ye tattvadarśananibandhakāriṇaste sambhavadatyantāpacayāḥ, yathā bāhyaṃ śārvaraṃ tamaḥ, tattvadarśananibandhakāriṇaśca kleśajñeyāvaraṇādaya iti svabhāvahetuḥ | nacāsyānaikāntikateti darśayannāha — "tasya ce"ti | tasyāntarasya tamasaḥ || 3419 || 3420 || [26.3421–3424.1] "ye vā sthirāśraye vṛttāḥ kathañcidapi cāhitāḥ | tadbhāvāyāpunaryatnavyāpekṣā bādhake'sati || 3421 ||" [26.3421–3424.2] "saṃskārotkarṣabhedena kāṣṭhāparyantavṛttayaḥ | te sambhavanti vispaṣṭaṃ śātakumbhaviśuddhivat || 3422 ||" [26.3421–3424.3] "yathā'bhihitadharmāṇa ime matidayādayaḥ | teṣāṃ paryantavṛttau ca sarvavittvaṃ prabhāsvaram || 3423 ||" [26.3421–3424.4] "laṅghanodakatāpābhyāṃ naceha vyabhicāritā | nahi tallaṅghaghanādeva laṅghanaṃ balayatnayoḥ || 3424 ||" [26.3421–3424.5] athavā — ye sthirāśrayavarttinaḥ sakṛcca yathākathañcidāhitaviśeṣāḥ santo'sati virodhipratyaye tadbhāvāyāpunaryatnāpekṣiṇaste saṃskārotkarṣabhedena sambhavatprakarṣaparyantavṛttayaḥ, tadyathā kanakaviśuddhyādayaḥ, yathoktadharmāṇaśca prajñākṛpādaya iti svabhāvahetuḥ | laṅghanodakatāpābhyāṃ na ceha vyabhicāriteti | saviśeṣaṇatvādityabhiprāyaḥ | nahilaṅghanodakatāpau sakṛdāhitau punarādhānāya yatnādinirapekṣau varttete | nāpi sthirāśrayau yadi vā'trāpi samānajātīyabījavṛttitve satīti viśeṣaṇāpekṣaṇādavyabhicāro laṅghaneneti manyamāna āha — "nahi tallaṅghanādeve"ti | tallaṅghanaṃ nahi laṅghanādeva jāyate | kasmin sati nāma jāyate ityāha — "laṅghanaṃ balayatnayo"riti | bale yatne ca satilaṅghanaṃ bhavati, natu laṅghane sati | tayośca balayatnayoḥ sthitaśaktitayā laṅghanasyāpi sthitātmateti bhāvaḥ | syādetadyadi balayatnābhyāmeva laṅghanaṃ bhavāti na laṅghanāt, evaṃ satyabhyāse yādṛśaṃ laṅghanaṃ puruṣasya bhavati tādṛgabhyāsātprāgapi prāpnotīti | naiṣa doṣaḥ | prāktanasya śleṣmādinā dehasya viguṇatvātpaścādvanna laṅghanamupajāyate | paścāttu śanaiḥ prayatnena dehavaiguṇye'panīte sati yathābalamevāvatiṣṭhate laṅghanam | avaśyaṃ caitadevaṃ vijñeyam | anyathā yadi laṅghanādeva laṅghanaṃ syāttadā laṅghanasya vyavasthitotkarṣatā na syāt || 3421 || 3422 || 3423 || 3424 || [26.3425–3427.1] athavā laṅghanasyāpi hetuviśeṣāpekṣiṇaḥ sthitotkarṣatāyā asiddherna tena vyabhicāra iti darśayati — "yadi ve"tyādi | [26.3425–3427.2] "yadi vā laṅghanasyāpi kāṣṭhāparyantavṛttitā | samādhibalagatyādiviśeṣātsyātsvahetutaḥ || 3425 ||" [26.3425–3427.3] "siddhirmanojavāsaṃjñā tathāca śrūyate pramā | yathā cintitamātreṇa yāti dūramapi prabhu || 3426 ||" [26.3425–3427.4] "nacāpyadṛṣṭimātreṇa tadabhāvaḥ prasiddhyati | nacātra bādhakaṃ kiṃcidvaktumatra paraḥ kṣamaḥ || 3427 ||" [26.3425–3427.5] tathāhi — samādhibalaviśeṣaprayogāllaṅghanasyāsmābhiriṣyata evātyantaprakarṣavarttitvam, yathā bhagavato manojavā nāma siddhiḥ paṭhyate, yasyāṃ sthitasya manasa iva javo bhavati | ata eva sā manojaveti prakhyātā | nacāsyā bādhakaṃ pramāṇamasti | nāpyadarśanamātreṇa pratikṣepo yukto'tiprasaṅgat || 3425 || 3426 || 3427 || [26.3428–3430.1] api ca dṛśyata evāśraye viśeṣopādhikādabhyāsaviśeṣādgateratyantaviśeṣaḥ, tato'pi bhagavatastādṛśī gatiḥ sambhavinīti darśayannāha — "rājahaṃsaśiśu"rityādi | [26.3428–3430.2] "rājahaṃsaśiśuḥ śakto nirgantuṃ na gṛhādapi | yāti cābhyāsabhedena pāramambhaḥpaterapi || 3428 ||" [26.3428–3430.3] "āśrayopādhikābhyāsabhedādasya gatiryathā | tādṛśī tādṛśādeva kiṃ na sambhāvyate'dhikā || 3429 ||" [26.3428–3430.4] "bodhisattvadaśāyāṃ hi na śaktastādṛśīṃ gatim | prāptuṃ prāpte samādhau tu viśiṣṭe śaknuyānmuniḥ || 3430 ||" [26.3428–3430.5] yathā ca rājahaṃsaśāvaḥ prāk svakulāyādapi nirgantumaśaktaḥ paścādalpīyasyapya bhyāse sati samupajātapakṣo jaladherapi pāramutpatati, tadvadanyo'pyāśrayaviśeṣopādhikādabhyāsādviśiṣṭāmapi gatimāsādayatīti sambhāvyam | pakṣaviśeṣalābhādevāsau dūrataradeśagāmī bhavatīti nābhyāsabaleneti cet | nahi sañjātapakṣo'pi sahasaivoḍḍīya gacchan dṛśyate śakuniśāvaḥ, kiṃ tarhi ?, śākhāntarācchākhāntaragamanakrameṇābhyasya kiyanmātraṃ gamanaṃ paścādapāstaśaṅko dūrataramapi deśaṃ vrajati | kiñca — āśrayaviśeṣalābhe sati yathā haṃsādeḥ prāgaśaktasyāpi sataḥ paścādgatirviśeṣyate tathā bhagavato'pi bodhisattvāvasthāyāmaśaktasyāpi sataḥ paścātsamādhiviśeṣalābhādāsāditāśrayaviśeṣasya tathāvidhā gatiḥ sambhāvyata ityevamparametat | abhyāsagrahaṇamatantram | prayogaḥ — yaḥ sambhavadāśrayaviśeṣopādhirabhyāsaḥ sa sambhavadatyantadūragamanaphalaḥ, yathā rājahaṃsaśiśorabhyāsaḥ, sambhavadāśrayaviśeṣopādhirmanuṣyāṇāmabhyāsa iti svabhāvahetuḥ || 3428 || 3429 || 3430 || [26.3431.1] yaduktaṃ daśahastāntaramityādi tadapāstamiti darśayati — "daśe"tyādi | [26.3431.2] "daśahastāntaravyomnastadyadutplutya gacchati | śaktiḥ syādīdṛśī hetostasya dūragatāvapi || 3431 ||" [26.3431.3] sthirāśrayatve satīti viśeṣaṇopādānādudakatāpena nānaikāntika iti darśayati — "uṣṇatā"mityādi | [26.3432.1] "uṣṇatāṃ nīyamānasya kṣayo bhavati cāmbhasaḥ | asthairyādāśrayasyātaḥ kasya kasminprakṛṣṭatā || 3432 ||" [26.3432.2] syādetat, prajñādestu sthirāśrayatvameva kathaṃ siddhamityāha — "mānasānā"mityādi | [26.3433.1] "mānasānāṃ guṇānāṃ tu cittasantatirāśrayaḥ | sā'dhārayogato vṛttānna kathaṃcinnivarttate || 3433 ||" [26.3433.2] "se"ti | cittasantatiḥ | "ādhārayogato vṛttā"diti | bodhisattvāśrayalakṣaṇādhārasambandhena pravṛtterityarthaḥ | viśiṣṭasyādhārasya vivakṣitatvāt | tathāhi — paralokasya prasādhitatvādbodhisattvānāṃ ca sātmībhūtamahākṛpāṇāmāsaṃsāramaśeṣasattvoddharaṇāyāvasthānāttadāśrayavarttinī cittasantatiratitarāṃ sthirāśrayā | yā tu śrāvakādīnāṃ santānavarttinī sā na sthirāśrayā teṣāṃ śīghrataraṃ parinirvāṇānmandatvāt kṛpāyāsteṣāmavasthāne yatnābhāvāditi bhāvaḥ || 3433 || [26.3433.3] dvitīyamapi viśeṣaṇaṃ kathaṃ siddhamiti cedāha — "yāva"dityādi | [26.3434.1] "yāvadyāvadguṇaugho'syāmābhimukhyena varttate | prabhāsvaratarā tāvatsutarāmeva varttate || 3434 ||" [26.3434.2] etadeva kathaṃ siddhamityāha — "prabhāsvara"mityādi | [26.3435.1] "prabhāsvaramidaṃ cittaṃ tattvadarśanasātmakam | prakṛtyaiva sthitaṃ yasmānmalāstvāgantavo matāḥ || 3435 ||" [26.3435.2] etacca pūrvameva vyākhyātamasmābhiḥ | ete ca prakṛtyā tattvadarśanātmakatayā cittasya svabhāvabhūtāḥ prajñādayo viśeṣā iti pratipāditamiti svabhāvatvena prajñādīnāṃ sakṛdāhitānāṃ svarasata eva pravṛttiti siddham || 3435 || [26.3436–3437.1] dvitīyamapi viśeṣaṇaṃ tattvadarśanātmakameva vijñānasya kathaṃ siddhamiti cedāha — "parabodhātme"tyādi | [26.3436–3437.2] "parabodhātmaniyataṃ ceto yadi hi sambhavet | tadā'siddhopalambhatvādarthavittirna sambhavet || 3436 ||" [26.3436–3437.3] "tasmātsvasaṃvedanātmatvaṃ cetaso'sti prakāśanāt | anāropitarūpā ca svasaṃvittiriyaṃ sthitā || 3437 ||" [26.3436–3437.4] mukhyaṃ hi tāvaccittasya svasaṃvedanameva rūpamityavaśyaṃ sarvavādibhirabhyupeyam, anyathā yadi pareṇa jñānāntareṇa budhyata iti syāttadā'prasiddhopalambhatvenārthavittirnasiddhyet | tasmānmukhyaṃ cetasa ātmaprakāśanameva rūpam | sa cātmā tasyānityādirūpa iti sāmarthyāttattvadarśanātmakameva cittaṃ siddhamiti bhāvaḥ || 3436 || 3437 || [26.3438–3440.1] syādetat — bhavatu tattvadarśanātmakaṃ cetastathā'pi prahīṇānāmapi balena punarutpattisambhavātsarveṣāmeva yathoktānāṃ hetūnāmanaikāntikatā durnivāretyāśaṅkyāha — "mārge sātmya"mityādi | [26.3438–3440.2] "mārge sātmyamato yāte teta(taista?)syābhibhavo na hi | rāgadveṣādibhirdoṣaiste hi prāgeva durbalāḥ || 3438 ||" [26.3438–3440.3] "sātmībhāvācca mārgasya sarvāpakṣālanāśinaḥ | na yatnena vinā hāniryatno na guṇadarśanāt || 3439 ||" [26.3438–3440.4] "ato nirbhalaniṣkampaguṇasandohabhūṣaṇaḥ | doṣavātāvikampyātmā sarvajño gamyate jinaḥ || 3440 ||" [26.3438–3440.5] mārge(rga?)sātmībhāvātprāgapi yadā rāgādayo malā āgantukatayā durbalatvānmārgamabhibhavitumasamarthāstadā sātmībhāvagate mārge kathaṃ tamabhibhaviṣyanti | kiñca — sātmībhāvamupagatasya cetoguṇasya śrotriyasya jodiṃga(?)nairghṛṇyavanna yatnamantareṇa prahāṇaṃ śakyaṃ karttum | naca guṇavati vastuni tattvadarśinaḥ prahāṇāya yatnaḥ sambhavati | kasmāt ? guṇadarśanāt | etacca pūrvamāveditameva | apakṣālaḥ — doṣaḥ || 3438 || || 3439 || 3440 || [26.3441–3443.1] athavā — yadeva vastutvādi tvayā sarvajñapratiṣedhāyoktaṃ tadeva tatsādhane paryāptamiti darśayituṃ vyāptiṃ tāvadustutvāderhetoḥ sādhayannāha — "kiñce"tyādi | [26.3441–3443.2] "kiñca ye ye ti(vi?)bhāvyante te te bhrā(bhā?)nti parisphuṭam | bhāvanāpariniṣpattau kāmādiviṣayā iva || 3441 ||" [26.3441–3443.3] "sarvadharmāśca bhāvyante dīrghakālamanekadhā | śūnyānātmādirūpeṇa tāttvikena mahātmabhiḥ || 3442 ||" [26.3441–3443.4] "śūnyānātmādirūpasya bhāvikatvaṃ ca sādhitam | bhūtārthabhāvanodbhūteḥ pramāṇaṃ tena tanmatam || 3443 ||" [26.3441–3443.5] tatrāyaṃ maulaḥ prayogo vakṣyamāṇaḥ | ye vastutvajñeyatvādidharmayoginaste sambhavadbhāvanāprakarṣaparyantavarttyekajñānasphuṭaprakāśanāḥ, tadyathā — kāminīputracorādayaḥ kāmādyupaplutairbhāvyamānāḥ, sarvadharmāśca vastutvādidharmayogina iti svabhāvahetuḥ | nacāyamanaikāntikaḥ | tathāhi — yadyadbhūtamabhūtaṃ vā bhāvyate tatsarvaṃ bhāvanāniṣpattau sphuṭapratibhāsajñānaphalaṃ siddham, yathā kāmukāderaṅganādayo viṣayāḥ, sarve ca dharmā bhāvyante dīrghakālaṃ sātmībhūtakṛpaistāttvikena rūpeṇeti svabhāvahetuḥ | anena sphuṭapratibhāsena jñānaphalena bhāvanā vyāpteti darśitam, arthāntarānapekṣitatvātsphuṭapratibhāsasya tāttvikatvameva śūnyādirūpasya kathaṃ siddhamityāha — "śūnye"tyādi || 3441 || 3442 || || 3443 || [26.3444–3446.1] etacca śūnyādijñānaṃ pratyakṣapramāṇaṃ sādhayannāha — "pratyakṣa"mityādi | [26.3444–3446.2] "pratyakṣaṃ vyaktabhāsitvātpramāṇaṃ vastusaṅgateḥ | cakṣurādyāśrayodbhūtanīlādipratibhāsavat || 3444 ||" [26.3444–3446.3] "sambhavatyekavijñāne sakṛtspaṣṭāvabhāsanam | sarveṣāmapi dharmāṇāmataścaivaṃ pratīyatām || 3445 ||" [26.3444–3446.4] "tathā vibhāvyamānatvādaṅganātmajacoravat | icchāmātramukhībhāvā bhāvanāpi na durlabhā || 3446 ||" [26.3444–3446.5] sphuṭapratibhāsitvenāvikalpatayā pramāṇaprasiddhārthaviṣayatvenāvisaṃvāditayā cakṣurādijñānavatpratyakṣapramāṇametat | tataśca bhāvanāmātrabhāvini sphuṭapratibhāsitve siddhe siddhameva sarvadharmāṇāmekajñāne yugapatsphuṭapratibhāsanamiti siddhā vyāptiḥ sambhavatyekavijñāne sarvadharmāṇāṃ sakṛtspaṣṭāvabhāsanamiti | prayogaḥ — ye ye vibhāvyante te sambhavatsakṛdekavijñānasphuṭapratibhāsanā yathā'ṅganādayaḥ | sarvadharmāśca vibhāvyante iti svabhāvahetuḥ | nacāyamasiddho heturmantavya ityādarśayannāha — "icche"tyādi | pūrvaṃ ca vistareṇa bhāvanāsambhavasya pratipāditatvāditi nāsiddho hetuḥ || 3444 || 3445 || || 3446 || [26.3447–3449.1] evaṃ sphuṭapratibhāsitvasya bhāvanāmātrānubandhitvapratipādanena vyāptiṃ prasādhya sāmprataṃ maulaṃ pramāṇārthaṃ darśayannāha — "bhāvane"tyādi | [26.3447–3449.2] "bhāvanotkarṣaniṣṭhaikabuddhispaṣṭaprakāśanāḥ | vastusattvādihetubhyaḥ sarvadharmāḥ priyādivat || 3447 ||" [26.3447–3449.3] "evaṃ ca yasya vastutvasattvotpādādilakṣaṇāḥ | niścaye hetavaḥ śaktāḥ ko na taṃ sādhayiṣyati || 3448 ||" [26.3447–3449.4] "ekajñānakṣaṇavyāptaniḥśeṣajñeyamaṇḍalaḥ | surāsuraśiroratnabhūtaḥ siddho'tra sarvavit || 3449 ||" [26.3447–3449.5] bhāvanotkarṣasya niṣṭhā yasyāmekabuddhau sā tathoktā | gamakatvādvaiyadhikaraṇye'pi bahuvrīhiḥ | bhāvanotkarṣaniṣṭhāyāmekabuddhau spaṣṭaṃ pratibhāsanaṃ yeṣāṃ te tathoktāḥ | yasya cajñāne te tathā bhāsante sa sakṛdekajñānavyāptāśeṣajñeyamaṇḍalaḥ sakalasurāsuracūḍāmaṇibhūtaḥ siddhaḥ sarvajña iti || 3447 || 3448 || 3449 || [26.3450.1] "jñātā dharmādayo vai te kenacidvacanādṛte | satyātmanopadiṣṭatvātkanakādiviśuddhivat || 3450 ||" [26.3450.2] athavā ye satyātmanopadiṣṭāste kenacidviditāḥ, yathā kanakaviśuddhyādayaḥ, satyātmanā copadiṣṭā dharmādaya iti svabhāvahetuḥ || 3450 || [26.3451.1] syādetat — vedato'pi jñātvopadeśasambhavātsiddhasādhyateti cedāha — "vedānā"mityādi | [26.3451.2] "vedānāṃ pauruṣeyatve siddhe siddhaṃ na sādhanam | ajñātasyopadeśo'sti tathyo yādṛcchiko naraḥ(hi?)3451 ||" [26.3451.3] pūrvaṃ śrutiparīkṣāyāṃ vedānāṃ pauruṣeyatvasya prasādhitatvānna siddhasādhyatā | athāpi syādajñātvā yadṛcchayā'pyupadeśasambhavādanaikāntikatetyāha — "ajñātasye"tyādi | nahyajñātvā yadṛcchayā pramāṇāviruddhaṃ niyamena bahu śakyaṃ bhāṣitum || 3451 || [26.3452–3453.1] "mudrāmaṇḍalamantrāderyatmāmarthyamatīndriyam | piśācaḍākinīmokṣaviṣāpanayanādiṣu || 3452 ||" [26.3452–3453.2] "śrutānumānabhinnena sākṣājjñānena nirmalam | munitārkṣyādivijñānaṃ na cettadgaditaṃ katham || 3453 ||" [26.3452–3453.3] kiñca — yadetanmantrādīnāṃ viṣāpanayanādisāmarthyamatyantaparokṣaṃ tadyadi buddhādibhiḥ sākṣānna viditaṃ tatkathaṃ tairbhāṣitamiti vaktavyam || 3452 || 3453 || [26.3454.1] anumānato jñātvā bhāṣitamiti cedāha — "na cānumānata" ityādi | [26.3454.2] "na cānumānato jñānaṃ tasya pūrvamadṛṣṭitaḥ | tena liṅgasya sambandhadarśanānupapattitaḥ || 3454 ||" [26.3454.3] nahyaviditalakṣaṇasambandhaṃ vastvanumānaviṣayaḥ, naca tenātyantaparokṣeṇa vastunā saha kasyacilliṅgasya sambandhaḥ śakyate niścetum || 3454 || [26.3455–3457.1] "śrutvā nacānyataḥ proktaṃ tulyaparyanuyogataḥ | na yadṛcchāvisaṃvādirūpamīdṛk ca bhāvitam || 3455 ||" [26.3455–3457.2] "deśanaivamparaiveyaṃ nānyahetūpakalpanā | hetvantarakṛtāyāṃ hi vṛttau tannāma śaṅkyate || 3456 ||" [26.3455–3457.3] "pipāsākulacittasya vāhinīmupasarpataḥ | tathā vidrumasamprāpteryuktā yādṛcchikī sthitiḥ || 3457 ||" [26.3455–3457.4] parataḥ śrutvā proktamiti cenna, tasyāpi tulyaparyanuyogāta | tathāhi — tathā'pyayaṃ vicāro'vatarati tenāpi pareṇa kathaṃ jñātam, nahyajñātvā tathopadeśaḥ sambhavet, tenāpyanyato jñātamiti cet, evaṃ tarhyanavasthā syāt, tataścāndhaparamparāyāṃ satyāṃ sarveṣāmanabhijñatvānna samyagupadeśaḥ syāt | yathoktam — naivañjātīyakeṣvartheṣu puruṣavacanaṃ prāmāṇyamupaiti, andhānāmiva vacanaṃ rūpaviśeṣeṣviti | syādetadavisaṃvāditvaṃ ghuṇā kṣaravadyādṛcchikamapi sambhāvyata ityāśaṅkya ha — "na yadṛcche"tyādi | yadṛcchayāavisaṃvādastadeva rūpaṃ yasyeti vigrahaḥ | anyārthasamīhayā pravṛttasyārthāntarasaṃvādo yādṛcchikaḥ sambhāvyate | yathā nadīdeśopasarpaṇābhiprāyeṇa pravṛttasya vṛkṣamūlopasarpaṇam | nacātrānyārthābhiprāyeṇa pravṛttiḥ sambhavati, tathāhi — dharmaṃ vo bhikṣavo deśayiṣyāmītyevaṃ pratijñāya pravṛtterdharmādyupadeśaparaiveyaṃ deśanā, nānyārthaparetyavasīyate | vāhinī — nadī | vidrumo — vṛkṣaḥ | pravālaṃ vā || 3455 || 3456 || 3457 || [26.3458.1] mohādapyupadeśasambhavādanaikāntikateti cedāha — "vikṣiptacetasā"mityādi | [26.3458.2] "vikṣiptacetasāmetanmūḍhānāṃ naca bhāṣitam | niyatānuktamaṃ hīdaṃ prakṛṣṭaṃ phalasādhakam || 3458 ||" [26.3458.3] nahi niyatānupūrvīkaṃ pūrvāparāvyāhataṃ puruṣārthasādhakaṃ vākyaṃ vikṣiptacetobhiranalpaṃ bhāṣituṃ śakyam | tasmātsiddhaṃ kenacitsākṣāddharmādayo vijñātā iti || 3458 || [26.3459–3461.1] syādetat — yadi nāma sāmānyena siddham, tathā'pi sugate dharmajñatvaṃ sādhayitumiṣṭam, tatte kathaṃ siddhyatītyāśaṅkya bhagavati dharmajñatvaṃ sādhayannāha — "yo'śrutānumita"mityādi | [26.3459–3461.2] "yo'śrutānumitaṃ satyaṃ tatparo'rthaṃ prakāśate | pratyakṣajñātatadrūpaḥ sa tādṛkpratipādakaḥ || 3459 ||" [26.3459–3461.3] "pratyakṣadṛṣṭanīrādiryathā'nyaḥ pratipādakaḥ | aśrutānumitaṃ satyaṃ tatparakhārthamuktavān || 3460 ||" [26.3459–3461.4] "atīndriyaṃ parājñātasāmarthyaṃ pariniścayāt | mudrāmaṇḍalakalpādi lakṣaṇaṃ munisattamaḥ || 3461 ||" [26.3459–3461.5] prayogaḥ — yastatparo'śrutānumitasatyārthopadeśī (sa) sākṣādvividitatadarthatattvaḥ, yathā pratyakṣajñātasalilādistadupadeṣṭā, tathā ca bhagavāniti svabhāvahetuḥ | satyatvādeḥ prasādhitatvānnāsiddhatā hetoḥ | nāpyanaikāntikateti pratipāditametat | sarveṣāṃ cahetūnāṃ sapakṣe sattvānna viruddhateti mantavyam | "parājñātasāmarthya"miti | parairajñātaṃsāmarthyaṃ yasya mudrādestattathoktam || 3459 || 3460 || 3461 || [26.3462.1] yaduktam, "tasmādatiśayajñānai"rityādi, tatrāha — "tasmā"dityādi | [26.3462.2] "tasmādatiśayajñānairupāyabalavarttibhiḥ | sarva evādhiko jñātuṃ śakyate yo'pyatīndriyaḥ || 3462 ||" [26.3462.3] "ekāpavarakasthasyetyā"dāvāha — "eke"tyādi | [26.3463–3464.1] "ekāpavarakasthasya pratyakṣaṃ yatpravarttate | śaktistatraiva tasya syānnaivāpavarakāntare || 3463 ||" [26.3463–3464.2] "ityetatsarvasattvasthasāmarthyānubhave sati | niścetuṃ bhavato yuktamanyathā kiṃnibandhanam || 3464 ||" [26.3463–3464.3] etatpratijñāmātrapramāṇakamevoktaṃ bhagava(bhava?)tā, nahyarvāgdarśināmanupalambhamātreṇasarvapuṃsāmatīndriyārthajñānāśaktirniścetuṃ pāryate || 3463 || 3464 || [26.3465–3466.1] syādetat — nānupalambhamātreṇāsmābhiraśaktiniścayaḥ kriyate | kiṃ tarhi ? | puruṣatvādibhyo hetubhyaḥ | tathāhi — sarva eva praruṣā dūravyavasthitādiparārthaparijñānāsamarthāḥ puruṣatvavastutvajñeyatvādibhyo yathā'hamiti, atrāha — "ātmodāharaṇene"tyādi | [26.3465–3466.2] "ātmodāharaṇenānyasāmarthyābhāvaniścaye | puruṣatvādihetubhyaḥ kārye cātiprasajyate || 3465 ||" [26.3465–3466.3] "evaṃ hi bhavato jāḍye niścite sarvasūrayaḥ | tvadudāharaṇenaiva bhaveyurjaḍabuddhayaḥ || 3466 ||" [26.3465–3466.4] niścaya ityetasya kārya ityetena sāmānādhikaraṇyam | atrānaikāntikatā hetūnāmatiprasaṅgāt | tathāhi — idamapi śakyaṃ vaktum — sarva eva puruṣā jaḍabuddhayaḥ puruṣatvādibhyo yathā bhavāniti | na caivaṃ bhavati | nahyekatra puruṣe'dṛṣṭasya dharmasya sarvatrābhāvaḥ śakyo'vasātum, puruṣāṇāṃ viśeṣadarśanāt || 3465 || 3466 || [26.3467.1] yacca ṛtuparṇenoktam — sarvaḥ sarvaṃ na jānātītyādi, tadapi pratijñāmātramevāpramāṇakaṃ tenoktamityādarśayannāha — "naikatre"tyādi | [26.3467.2] "naikatra pariniṣṭhā'sti jñānasya puruṣe kvacit | itīdamapi vāṅmātramahetukamudāhṛtam || 3467 ||" [26.3467.3] athavā'tmasamānpuruṣānabhisandhāya ṛtuparṇena bhāṣitam, tenāvirodhādajñāpakametadityādarśayannāha — "svasamāni"tyādi | [26.3468–3472.1] "svasamānathavā sattvānaviśuddhadhiyo jaḍān | adhikṛtya tathā vākyamṛtuparṇena kīrttitam || 3468 ||" [26.3468–3472.2] "pramāṇaṃ vistareṇoktaṃ sarvajñasya ca sambhave | bādhakaṃ ca pratikṣiptaṃ tasya pūrvaṃ paroditam || 3469 ||" [26.3468–3472.3] "anukte'pyathavā tasmiṃstasya sambhavasādhane | bādhakāpohamātreṇa gamyate tasya sambhavaḥ || 3470 ||" [26.3468–3472.4] "tathāhi bādhake(')dṛṣṭe sādhake cāprakāśite | saṃśayo jāyate tena yāti sambhāvanāmasau || 3471 ||" [26.3468–3472.5] "tasminsambhāvyamāne ca niyamastena siddhyati | vedenaiva svatantreṇa dharmo lakṣyata ityayam || 3472 ||" [26.3468–3472.6] svenātmanā samāstulyāḥ svasamāḥ || 3468 || 3469 || 3470 || 3471 || || 3472 || [26.3473.1] anāgate na dṛṣṭamityādāvāha — "anāgate ce"tyādi | [26.3473.2] "anāgate ca vijñeye pratyakṣasya tathā bhavet | sāmarthyaṃ yogināmuktaṃ tatraikālyaparīkṣaṇe || 3473 ||" [26.3473.3] "tatraikālyaparīkṣaṇa" iti | tatra hyevamuktam — sarva eva hi bhāvāḥ sākṣātpāramparyeṇa vā kāryakāraṇatāṃ gatāḥ, tatra varttamānameva vastvatītasya sākṣātpāramparyeṇa vā kāryabhūtam, anāgatasya tu kāraṇabhūtam | pratyakṣeṇa yathāvatsarvākāramanubhavantastatpṛṣṭhalabdhaiḥ śuddhalaukikaiḥ paramārthato nirviṣayairvastupratibandhādavisaṃvādibhirvikalpairhetuphalabhūtāmatītāmanāgatāṃ ca bhāvasantatimālambyātītānāgataṃ vastu vyavasthāpayanti yogina iti | yadāha— "pāramparyeṇa sākṣādvā kāryakāraṇatāṃ gatam | yadrūpaṃ varttamānasya tadvijānanti yoginaḥ || anugacchanti paścācca vikalpānugatātmabhiḥ | śuddhalaukikavijñānaistattvato viṣayairapi || taddhetuphalayorbhūtāṃ bhāvinīṃ caiva santatim | samāśritya pravarttante'tītānāgatadeśanāḥ ||" iti || 3473 || [26.3474.1] etacca sautrāntikānāṃ neṣṭaṃ sarvatra bhagavataḥ sākṣāddarśitvābhyupagamādityataḥ sautrāntikadṛṣṭābhīṣṭamatamādarśayannāha — "yadi ve"tyādi | [26.3474.2] "yadi vā yogasāmarthyādbhūtājātanibhaṃ sphuṭam | liṅgāgamanirāśaṃsaṃ mānasaṃ yogināṃ bhavet || 3474 ||" [26.3474.3] yathāhi satyasvapnadarśino jñānamaviṣayamapi paramārthato liṅgāgamānapekṣaṃ cāśraya viśeṣavaśādutpadyamānamavisaṃvādi bhavati, tathā yogināṃ yogabalena yathaiva tadabhūdbhaviṣyati vātītamanāgataṃ vastu tathaiva sphuṭapratibhāsaṃ liṅgāgamānapekṣaṃ jāyate | tacca pratyakṣaṃ pramāṇamiṣyate || 3474 || [26.3475–3476.1] syādetat — svalakṣaṇaviṣayaṃ pratyakṣamiṣyate, nacātītamanāgataṃ svalakṣaṇato'sti, tatkathaṃ svalakṣaṇaviṣayaṃ yujyata ityāha — "svātme"tyādi | [26.3475–3476.2] "svātmāvabhāsasaṃvittestatsvalakṣaṇagocaram | spaṣṭāvabhāsasaṃvedāttacca pratyakṣamiṣyate || 3475 ||" [26.3475–3476.3] "tasmādatīndriyārthānāṃ sākṣāddraṣṭaiva vidyate | nityasya vacaso'sattvāttena kaścinna paśyati || 3476 ||" [26.3475–3476.4] yadyapyatītādi vastu svalakṣaṇato nāsti, tathāpyātmasaṃvedanātsvalakṣaṇaviṣayatvenaśāstre nirdiṣṭamityavirodhaḥ | tacca sphuṭapratibhāsatayā prakalpanāpoḍhaṃ tathāvidhavastvavisaṃvādāccābhrāntamityataḥ pratyakṣalakṣaṇopetatvātpratyakṣamiti siddham || 3475 || 3476 || [26.3477.1] etadakṣamamāṇo ya ityādāvāha — "atīndriyārthavijñāna"mityādi | [26.3477.2] "atīndriyārthavijñānaṃ pūrvoktādanumānataḥ | muneḥ sumatayaḥ prāhurnānyatastvāgamātkṛtāt || 3477 ||" [26.3477.3] pūrvoktādanumānātsiddhamāgamanirapekṣaṃ bhāvanābalaniṣpannamarthasākṣātkāri yadatīndriyārthavijñānaṃ tanmunerbhagavataḥ sudhiyaḥ saugatāḥ prāhurnānyasmātkṛtakādāgamādityataḥ tadanabhyupagamādadūṣaṇameva || 3477 || [26.3478–3479.1] yaccoktam — kartṛkṛtrimavākyānāmityādi, tatrāha — kartṛkṛtrimetyādi | [26.3478–3479.2] "kartṛkṛtrimavākyānāmucyate na tvanāditā | prāmāṇyasiddhaye yasmātsā'pramāṇe'pi varttate || 3478 ||" [26.3478–3479.3] "tathāhi nāstikādīnāṃ tathā tadvacasāmapi | vedānāṃ ca pravaktṝṇāṃ nānāditve'pi mānatā || 3479 ||" [26.3478–3479.4] nahyanāditā'smābhiḥ prāmāṇyasiddhaye sādhanatvenocyate | tathā(syā?)vipakṣe'pi vṛtteranaikāntikatvāt | ato'dhyāropya dūṣaṇaṃ bhavatā'bhihitam || 3478 || 3479 || [26.3480.1] kiñca — bhavatāmeva vedaprāmāṇyasiddhaye vedapravaktṝṇāṃ vedānāṃ cānāditvaṃ sādhanaṃ bruvatāṃ sarvametaddūṣaṇaṃ sphuṭataramavataratīti darśayannāha — "vaktakṛtrimavākyānā"mityādi | [26.3480.2] "vaktakṛtrimavākyānāmucyate nanvanāditā | prāmāṇyasiddhyai sā'smābhiḥ sparddhayaiva niṣidhyate || 3480 ||" [26.3480.3] vaktāraścākṛtrimavākyāni ceti dvandvaḥ | tatra vaktāro vedānāṃ vyākhyātāraḥ 3480 [26.3480.4] kathaṃ niṣiddhyanta ityāha — "vaktāra" ityādi | [26.3481.1] "vaktāraḥ kartṛbhistulyāstadapekṣā ca mānatā | vedānāṃ tatkṛtākhyānādarthapratyayajanmataḥ || 3481 ||" [26.3481.2] "tadapekṣe"ti | vakrapekṣā | kathamityāha — "tatkṛtākhyānā"diti | tairvaktṛbhiḥ kṛtādvyākhyānādarthapratītyutpatteḥ kāraṇāttadapekṣā mānatā vedānām || 3481 || [26.3482–3484.1] tataśca ko doṣa ityāha — "ata" ityādi | [26.3482–3484.2] "ato na vedavākyānāṃ pāratantryātpramāṇatā | apaśyatāṃ svayaṃ dharmaṃ vaktṝṇāmapi naiva sā || 3482 ||" [26.3482–3484.3] "tadīdṛśāṃ pravaktṝṇāṃ kalpyamānāpyanāditā | aprāmāṇyapadasthatvānnāstikāderna bhidyate || 3483 ||" [26.3482–3484.4] "tadajñātaviśeṣatvātsarvaṃ yātyatra tulyatām | na mānatvāpramāṇatve syātāmevamanādinī || 3484 ||" [26.3482–3484.5] "naive"ti | pramāṇateti sambandhaḥ | yadā caivaṃ vedavākyānāṃ pāratantryātpramāṇatā nāsti tatpravaktṝṇāṃ ca sarveṣāmandhaparamparāvaddharmamapaśyatāmaprāmāṇyam, ato yatpareṇoktam— "pramāṇatvāpramāṇatve syātāmevamanādinī" iti, tadayuktamityādarśayannāha — "na mānatvāpramāṇatve syātāmevamanādinī" iti | siddhe hi vaktakṛtrimavākyānāṃ prāmāṇye pramāṇatvasyānāditvaṃ syāt, yāvatā tadeva na siddhamityayuktaṃ dvayoranāditvamiti bhāvaḥ || 3482 || 3483 || 3484 || [26.3485.1] kiñca — yadetadasmābhirvedatadadhyāyināṃ buddhatadvākyaiḥ saha tulyatvamāpāditaṃ tatspardhayaiva, na punarbhagavatāṃ tadvākyānāṃ caitaistulyatvamasti, api tu viśeṣo mahānitidarśayannāha — "yadve"tyādi | [26.3485.2] "yadvā'styeva viśeṣo'yaṃ munau tadvacaneṣu ca | sa dṛṣṭavānasvayaṃ dharmamuktavāṃśca kṛpāmayaḥ || 3485 ||" [26.3485.3] tathāhi prasādhitametat | yathā bhagavānsākṣāddharmaṃ dṛṣṭavānnirdiṣṭavāṃśceti | ato'paśyatāṃ svayaṃ dharmamityetadasiddhamiti bhāvaḥ || 3485 || [26.3485.4] syādetat — dharmamuktavānsa ityetadeva kathaṃ siddhamityāha — "yato'bhyudaye"tyādi | [26.3486.1] "yato'bhyudayaniṣpattiryato niḥśreyasasya ca | sa dharma ucyate tādṛksarvaireva vicakṣaṇaiḥ || 3486 ||" [26.3486.2] "niḥśreyasasya ce"ti | yato niṣpattiriti sambandhaḥ | tatrābhyudayaḥ sukhaṃ mokṣo niḥśreyasam | "sa dharma ucyate tādṛgi"ti | "yato'bhyudayaniḥśreyasasaṃsiddhiḥ sa dharma" iti vacanāt || 3486 || [26.3487.1] bhavatu nāmābhyudayaniḥśreyasasiddhiheturdharmaḥ, asya tu sugatavacanasya kathaṃ taddhetutvaṃ siddham, yenāsya dharmajñatvaṃ bhavedityāha — "tadukte"tyādi | [26.3487.2] "taduktamantrayogādiniyamādvidhivatkṛtāt | prajñārogyavibhutvādidṛṣṭadharmo'pi jāyate || 3487 ||" [26.3487.3] tena bhagavatoktaścāsau mantrayogādiniyamaśceti vigrahaḥ | yogaḥ samādhiḥ | ādiśabdena mudrāmaṇḍalādiparigrahaḥ | "dṛṣṭadharmo'pī"ti | asminneva janmani, na kevalaṃ paraloka ityapiśabdena darśayati || 3487 || [26.3488–3494.1] evamabhyudayahetutvamupadarśya niḥśreyasahetutvaṃ darśayannāha — "samaste"tyādi | [26.3488–3494.2] "samastadharmanairātmyadarśanāttatprakāśitāt | satkāryadarśanodbhūtakleśaughasya nivarttanam || 3488 ||" [26.3488–3494.3] "ātmātmīyadṛgākārasattvadṛṣṭiḥ pravarttate | ahaṃ mameti māne ca kleśo'śeṣaḥ pravarttate || 3489 ||" [26.3488–3494.4] "sattvadṛkpratyanīkaṃ ca tannairātmyanidarśanam | abhyāsātsātmyamāyāte tasmin sā vinivarttate || 3490 ||" [26.3488–3494.5] "tanmūlakleśarāśiśca hetvabhāvātpratī(hī?)yate | tasminnasati taddheturna punarjāyate bhavaḥ || 3491 ||" [26.3488–3494.6] "tadatyantavinirmukterapavargaśca kīrttyate | advitīyaśivadvāramato nairātmyadarśanam || 3492 ||" [26.3488–3494.7] "sarveṣāmapi tīrthyānāmahaṅkāranivarttanāt | muktiriṣṭā''tmasattve ca nāhaṅkāro nivarttate || 3493 ||" [26.3488–3494.8] "śaktakāraṇasadbhāvādviṣayasyāpyadūṣaṇāt | taddūṣaṇe tvabhāvena viparyāsaḥ prasajyate || 3494 ||" [26.3488–3494.9] janmaprabandhātyantopaśamo hi sarveṣāmeva mokṣa itīṣṭam, tasya ca prāptiheturbhagavadvacanameva, janmahetukleśapratipakṣabhūtasya nairātmyadarśanasyātraivopadeśāt, nānyatra | sarveṣāmeva cānyatīrthyānāṃ vitathātmadarśanābhiniviṣṭatvāt | ato bhagavadvacanamevābhyudayaniḥśreyasaprāptyupāyabhūtatvāddharmalakṣaṇaṃ yuktaṃ nānyat | tenaitadeva śreyorthibhirāśreyaṃ nānyaditi samudāyārthaḥ | avayavārthastūcyate — satkāryadarśanodbhūtatvaṃ kleśaughasya kathaṃ siddhamiti cedāha — "ātmātmīye"tyādi | etaccāsmābhiḥ pūrvameva vyākhyātam | yadi nāma kleśaughaḥ satkāryadarśanodbhūtastathāpi kathamasau nairātmyadarśanānnivarttata ityāha"sattvadṛgi"tyādi | sattvadṛk — sattvadarśanam | satkāryadṛṣṭiriti yāvat | tasyāḥpratyanīkam — pratipakṣaḥ | etadapi pūrvaṃ darśitameva | "tasmi"nniti | nairātmyanidarśane | "se"ti | sattvadṛk | "tanmūla" iti | sattvadṛgmūlaḥ | "hetvabhāvā"diti | sattvadarśanākhyasya hetorabhāvāt | "tasmi"nniti | kleśarāśau | "taddheturi"ti | kleśarāśihetuḥ | "na jāyata" iti | nahi kāraṇabhāve kāryasyotpādo yukto nirhetukatvaprasaṅgāt | "tadatyantavinirmukti"riti | teṣāṃ kleśānāṃ tasya vā punarbhavasyātyantaṃ punarutpattito vimuktistadatyantavinirmuktiḥ | yathāhuḥ — "tadatyantavimokṣo'pavarga" iti | nanu cānyamateṣvapi tattvadarśanaṃ niḥśreyasaheturabhyudayahetavaśca daśa kuśalāḥ karmapathāḥ proktāḥ, tatkathaṃ nairātmyadarśanamevādvitīyaṃ mokṣadvāramityucyata ityāha — "sarveṣā"mityādi | tathāhyahaṅkārodbhavatvātskandhānāṃ tannivṛttau muktiriti sarveṣāmeva mumukṣūṇāmatrāvivādaḥ | sā cāhaṅkāranivṛttiranyatīrthyānāṃ na saṃbhavati, vitathātmadarśanābhiniviṣṭatvātteṣām,ahaṅkārasya cātmadarśanamūlatvāt | tatkathamayamātmasattve — ātmasattvābhiniveśesthite satyavikalakāraṇe, svaviṣaye cātmanyavidūṣite, nivartteta | yathoktam — "sāhaṅkāre manasi na śamaṃ yāti janmaprabandho nāhaṅkāraścalati hṛdayādātmadṛṣṭau tu satyām | anyaḥ śāstā jagati bhavato nāsti nairātmyavādī nānyastasmādupaśamavidhestvanmatādasti mārgaḥ" iti | tathāhi — manodharmā na kaṇṭakādivadutkīlyāpanetavyāḥ | kiṃ tarhi ? | yathābhūtaviṣayābhiniveśena te pravṛttāstaddhetudūṣaṇāt | vidūṣayatyevātmānaṃ yogīti cedāha — "taddūṣaṇe"tyādi | tathāhi sa vidūṣyamāṇo nāstītyevamabhāvākāreṇa dūṣyaḥ, anyathā taddūṣaṇavaiyarthyaṃ syāt | tathāhi — yadi sattvenātmānamabhiniveśya duḥkhahetutvena taṃ dūṣayet | tadā'narthakameva dūṣaṇaṃ syāt | tyāgārthaṃ hi taddūṣaṇam | naca svato nityasya svabhāvabhūtasya tyāgaḥ sambhavatītyato'narthakameva tadāpadyate | nacābhā vākāreṇa dūṣyastairātmā, ātmani satyāsatyatvābhiniveśena teṣāṃ viparyāsaprasaṅgāt || 3488 || 3489 || 3490 || 3491 || 3492 || 3493 || 3494 || [26.3495.1] kiṃca bhavatu nāma duḥkhahetutvādinā'nyenākāreṇa tasya dūṣaṇam, tathā'pyātmadarśanamātraprabhavasyāhaṅkārasya nivṛttirna yukteti darśayannāha — "na yukta"mityādi | [26.3495.2] "na yuktaṃ nāhamityevaṃ yadyahaṃ nāma vidyate | niyamāttattvavidyāti nirvāṇamiti vā mṛṣā || 3495 ||" [26.3495.3] "nāhamityeva"miti | nāhamityevaṃ darśanaṃ na yuktamityarthaḥ | "yadyahaṃ nāma vidyata" iti | yadyātmā'stītyarthaḥ | tasmāttattvavidbhavadīyo nirvāṇaṃ yātītyetanmṛṣā | yato'haṅkāravigamānmuktiriṣṭā, na cātmani viṣayabhūte sthite'haṅkāranivṛttiryukteti kuto yuktiḥ || 3495 || [26.3496–3497.1] "tasmā"dityādinopasaṃharati | [26.3496–3497.2] "tasmādanyeṣu tīrtheṣu daśākuśalahānitaḥ | leśato'bhyudayaprāptiryadyapyasti laghīyasī || 3496 ||" [26.3496–3497.3] "apavargasya tu prāptirna manāgapi vidyate | sattvadṛṣṭiviśiṣṭatvātkleśamūlānapoddhṛteḥ || 3497 ||" [26.3496–3497.4] "daśākuśalahānita" iti | prāṇātipātādattādānakāmamithyācāramṛṣāvādapaiśunyapāruṣyāsaṃbhinnapralāpābhivyāpādamithyādṛṣṭayo daśākuśalāḥ | yadvā — pareṣāmaparitrāṇamadānamaparicaraṇamasatyamapriyavacanamahitamasvādhyāyaḥ aśraddhā adayā spṛhā ceti daśākuśalāni paṭhyante | tadviparyayāt kuśalāni daśa | teṣāmakuśalānāṃ hānistatoviratirdaśakuśalānuṣṭhānamiti yāvat | "laghīyasī"ti | viparyāsapūrvakatvāttasyāḥ kṣiprataraṃ bhraṃśāt | kleśamūlaṃ sattvadṛṣṭireva || 3496 || 3497 || [26.3498.1] abhyudayahetutvenāpi bhagavadvacanaviśeṣaṃ darśayati — "daśe"tyādi | [26.3498.2] "daśa karmayathā( pathāḥ? )proktāḥ śubhā ye tāyinā punaḥ | sabhyagdṛṣṭyupagūḍhāste balavanto bhavantyalam || 3498 ||" [26.3498.3] "balavanta" iti | sthirodāraphalatvāt || 3498 || [26.3499–3500.1] itare'pi kasmādbalavanto na bhavantītyāha — "sattve"tyādi | [26.3499–3500.2] "sattvadṛṣṭyupagūḍhāstu viparyāsānuṣaṅgataḥ | aviśuddhāstataḥ śuddhaṃ phalaṃ tebhyo na jāyate || 3499 ||" [26.3499–3500.3] "tadevaṃ dharmatattvasya deśake munisattame | apaśyataḥ svayaṃ dharmamiti kaḥ svasthadhīrvadet || 3500 ||" [26.3499–3500.4] pariśuddhādeva hi kāraṇātpariśuddhaṃ phalaṃ jāyate nāviśuddhāt | "munisattama" iti | munīnāṃ bāhyaśaikṣyāśaikṣyāṇāṃ(?) madhye sattamaḥ śobhanaḥ munisattamaḥ || 3499 || 3500 || [26.3501–3502.1] yaccoktam — "sarvajñatvaṃ ca buddhāderyā ca vedasya nityatā | tulye jalpanti" ityādi, tatrāha — "tāyina" ityādi | [26.3501–3502.2] "tāyinaḥ sarvavijñatvaṃ yā ca vedasya nityatā | tulye jalpanti no vijñā nityatāyā asambhavāt || 3501 ||" [26.3501–3502.3] "tasyā hi bādhakaṃ proktaṃ kramākramavirodhataḥ | vijñānādi na tatkāryaṃ kathañcidapi yujyate || 3502 ||" [26.3501–3502.4] "tāyina" iti | bhagavato buddhasya | yadi hi vedasyā(sya?) nityatā sambhavettadaivaṃ syādvaktum — "yā ca vedasya nityate"ti, yāvatā saiva na siddhyet | pūrvaṃ bādhakapramāṇopadarśanāt | pratipāditaṃ tadeva ca bādhakaṃ pramāṇaṃ smārayati — "kramākramavirodhata" iti | etacca pūrvaṃ vyākhyātameva || 3501 || 3502 || [26.3503–3504.1] yaccoktam — "sarvajño dṛśyate tāvannedānīmasmadādibhiḥ" iti, tatrāha — "dṛśyata" ityādi | [26.3503–3504.2] "dṛśyate na ca sarvajña idānīmiti kiṃ ( yat ? )tvayā | atha sarvairiti proktaṃ vistareṇeha dūṣaṇam || 3503 ||" [26.3503–3504.3] "bhāvatko'nupalambho hi kevalo vyabhicāravān | sarvānyadṛgnivṛttistu saṃdigdheti na sādhanam || 3504 ||" [26.3503–3504.4] idaṃ cāparamuktaṃ kumārilena— "nirākaraṇavacchakyā na cāsīditi kalpanā" iti, tatrāha — "nirākaraṇe"tyādi | [26.3505.1] "nirākaraṇavacchakyā na cāsīditi kalpanā | ityayuktamatīte'pi tannirākṛtyayogataḥ || 3505 ||" [26.3505.2] yathā kila nirākaraṇamatīte kāle sarvajñasya śakyate karttuṃ tathāsītsarvajña iti na kalpanā śakyate kartumiti, tadetadayuktam, atīte'pi kāle tasya nirākaraṇāyogāt | apiśabdādbhavadbhaviṣyatorapi kālayorna śakyamiti darśayati, nahyadarśanamātrādabhāvagatiriti pūrvamuktam || 3505 || [26.3505.3] "syānmata"mityādinā paropanyastaṃ sādhanamāśaṅkate | [26.3506–3507.1] "syānmataṃ yo vyatīto'dhvā sa śūnyastava(sarva?)darśinā | kālatvāttadyathākālo varttamānaḥ pratīyate || 3506 ||" [26.3506–3507.2] "saṃdigdhavyatirekitvādyuktametanna sādhanam | varttamānaśca kālo'yaṃ tena śūnyo na niścitaḥ || 3507 ||" [26.3506–3507.3] prayogaḥ — yo'yamatītaḥ kālaḥ sa sarvajñaśūnyaḥ, kālatvāt, sāmpratakālavat, tatra sādhyaviparyaye bādhakapramāṇānupadarśanātsandigdhavyatirekitvamityato'naikāntikatā hetoḥ | dṛṣṭānto'pi sandigdhasādhyadharmatvādasiddhaḥ || 3506 || 3507 || [26.3508.1] bhavatu vā dṛṣṭāntasya siddhistatrāpi na dṛṣṭamātreṇeṣṭasiddhiryukteti darśayannāha — "hetvi"tyādi | [26.3508.2] "hetusāmagryabhāvācca bhūto nāma na samprati | rāmādivadatīte tu kāle kena na sambhavet || 3508 ||" [26.3508.3] kaḥ punaratra pratibandho ya idānīṃ nāsti so'tīte'pi kāle nābhūditi | nahi rāmabharatādaya idānīṃ na santītyatīte'pi kāle nābhūvanniti śakyamanumātum | ato rāmādibhiranaikāntyādanaikāntikatā hetoḥ || 3508 || [26.3509.1] yaccoktam — "dṛṣṭo na caikadeśo'sti liṅgaṃ ce" tyatrāha — "prajñādīnā"mityādi [26.3509.2] "prajñādīnāṃ ca dharmitvaṃ kṛtvā liṅgamudīritam | nanā(tannāma?) dṛśyate liṅgaṃ naca sattā prasi(sā?)dhyate ||" [26.3509.3] ye cāsamānajātīyetyādinā prajñādīnāṃ dharmitvaṃ vidhāya liṅgamudīritamato liṅgaṃ nāstītyetadasiddham | nāpi sattā sādhyate, kiṃ tarhi ?, prajñādīnāmatyantotkarṣākhyo dharmaḥ, tadeva ca sarvajñatvam, ataḥ sattāsādhane'pi ye doṣāste'pyatra nāvatarantyeva || 3509 || [26.3510.1] na cāgamavidhiḥ kaścidityādāvāha — "āgamena tvi"tyādi | [26.3510.2] "āgamena tu sarvajño nāsmābhiḥ pratipādyate | laiṅge sati hi pūrvokte ko nāmāgamato vadet || 3510 ||" [26.3510.3] nahi vastubalapravṛttānumānasambhave sati kaścidicchāmātrānuvidhāyino vacanādvastusiddhimanvicchet | ato na vayamāgamātsarvajñaṃ sādhayāmaḥ | kiṃ tarhi ? | anumānāt | tacca pūrvoktameva || 3510 || [26.3510.4] na cāpyetatsiddham — "na cāgamavidhiḥ kaścinnityaḥ sarvajñabodhana" iti, ( iti )darśayannāha — "kintvi"tyādi | [26.3511–3512.1] "kintu vedapramāṇatvaṃ yadi yuṣmābhiriṣyate | tatkiṃ bhagavato mūḍhaiḥ sarvajñatvaṃ na gamyate || 3511 ||" [26.3511–3512.2] "nimittanāmni sarvajño bhagavānmunisattamaḥ | śākhāntare hi vispaṣṭaṃ paṭhyate brāhmaṇairbudhaiḥ || 3512 ||" [26.3511–3512.3] tathāhi — nimittaṃ nāma śākhāntaramasti, tatra sphuṭataramayameva bhagavān śākyamuniḥ sarvajñaḥ paṭhyate, tatkimiti mūḍhairvedaṃ pramāṇayadbhirapi bhavadbhirasau pratikṣipyate || 3511 || 3512 || [26.3513–3514.1] kathamasau tatra paṭhyata ityādarśayannāha — "yo'sā"vityādi | [26.3513–3514.2] "yo'sau ṣaḍdantamātmānamavadātadvipātmakam | svapne pradarśya saṃjāto bodhisattvo guṇodadhiḥ || 3513 ||" [26.3513–3514.3] "vighuṣṭaśabdaḥ sarvajñaḥ kṛpātmā sa bhaviṣyati | prāptāmṛtapadaḥ śuddhaḥ sarvalokapitā'pi ca || 3514 ||" [26.3513–3514.4] "vighuṣṭaśabda" iti | sakalajagatprakhyātakīrttiḥ | "prāptāmṛtapada" iti | prāptasavāsanāśeṣakleśopaśamalakṣaṇanirvāṇapada ityarthaḥ | "śuddha" iti | anāśravadhātumayaḥ | etāvatā bhagavato'jñānaprahāṇalakṣaṇā svārthasampatparidīpitā | parārthasampadaṃ dīpayannāha — "sarvalokapite"ti | pitā — śāstā | sarvasya jagato jñānatrayasugatipratiṣṭhāpanāt || 3513 || 3514 || [26.3515–3516.1] "athe"tyādinā parasyottaramāśaṅkate | [26.3515–3516.2] "atha śākhāntaraṃ nedaṃ vedāntargatamiṣyate | tadatra na nimittaṃ vo dveṣaṃ muktvā'vadhāryate || 3515 ||" [26.3515–3516.3] "svarādayaśca te dharmāḥ prasiddhāḥ śrutibhāvinaḥ | kartumatrā'pi śakyāste narecchāmātrasambhavāt || 3516 ||" [26.3515–3516.4] "ida"miti | nimittākhyaṃ śākhāntaram | "tadatre"tyādinā pratividhatte || 3515 || || 3516 || [26.3517.1] "nanvi"tyādinā parasyottaramāśaṅkate | [26.3517.2] "nanu naivaṃ pa(tatpa?)ro nityaḥ śakyo labdhumihāgamaḥ | nityaścedarthavādatvaṃ tatpare syādanityatā || 3517 ||" [26.3517.3] "evaṃ pa(etatpa?)ra" iti | sarvajñapratipādanaparaḥ | kathaṃ na śakyo labdhumityāha — "nityaśce"tyādi | yadyasau sarvajñapratipādanapara āgamo nityaḥ syāttadā niyamenārthavādatvam — anyārthatvamasya draṣṭavyam | athārthavādatvaṃ tasya neṣyate, tadā niyamādanityatvamasyāpadyeta || 3517 || [26.3518.1] kasmātpunarnityatve satyarthavādatvamāpadyata ityāha — "āgamasya ce"tyādi | [26.3518.2] "āgamasya ca nityatve si(ddhe ta)tkalpanā vṛthā | yatastaṃ pratipatsyante dharmameva tato narāḥ || 3518 ||" [26.3518.3] "tatkalpane"ti | sarvajñakalpanā | kimiti vṛthetyāha — "yata" ityādi | "tata" iti | nityādāgamāt || 3518 || [26.3519–3520.1] "na khalvi"tyādinā pratividhatte | [26.3519–3520.2] "na khalvasminprasiddhe'pi vede nityatvamasti yat | prayatnānantarajñānakramijñānādi tatphalam || 3519 ||" [26.3519–3520.3] "kintvetasya prasiddhasya prāmāṇyopagame sati | śākhāntare'pi vedatvātprāmāṇyaṃ te prasajyate || 3520 ||" [26.3519–3520.4] yadyapyayamṛgādivedaḥ svarūpato'tiprasiddhaḥ, tathāpyasya nityatvamasiddham | kathamityāha — "ya"diti | yasmādarthe | yatprayatnānantarajñānaṃ kramajñānaphalaṃ vā tadanityaṃ yathā ghaṭādi tathā ca veda iti svabhāvahetuḥ | asya ca śrutiparīkṣāyāmasiddhatādi vistareṇa nirastamiti nātrābhidhīyate | "etasye"ti | vedasya || 3519 || 3520 || [26.3521.1] śākhāntarasya vedatvamasiddhamiti cedāha — "jñāpanīya"mityādi | [26.3521.2] "jñāpanīyamavedatvaṃ yadvā yuktyā dhruvaṃ tvayā | anyathāśrutyanuktatvaṃ saṃdigdhaṃ tasya te bhavet || 3521 ||" [26.3521.3] "anyathe"ti || yadyavedatvamasya na jñāpyate tadā yattvayā śrutau — vede anuktatvaṃ tasya sarvajñasyoktaṃ tatsandigdhāsiddhaṃ bhavet || 3521 || [26.3522.1] yaccoktaṃ tatpare syādanityatetyatrāha — "nityatvaṃ cāstvi"tyādi | [26.3522.2] "nityatvaṃ cāstu vedasya tatparatvaṃ ca tatra tu | tatpare syādanityatvaṃ kasmānnāśyarthasaṅgateḥ || 3522 ||" [26.3522.3] kasmāditi pṛṣṭaḥ sanpara āha — "nāśyarthasaṅgate"riti | nāśinārthena saṅgateḥ saṃbandhātkāraṇādanityatvaṃ prāpnoti || 3522 || [26.3523.1] "yadyeva"mityādinā naikāntikatvamudbhāvayati | [26.3523.2] "yadyevamājyanīvāracāmīkarajaṭādayaḥ | anityāḥ kathamucyante tena nityātmanā satā || 3523 ||" [26.3523.3] ājyam — ghṛtam | nīvāro — vrīhiviśeṣaḥ | cāmīkarajaṭaḥ — agniḥ | "tene"ti | vedena || 3523 || [26.3524–3525.1] jātirityādinā parasyottaramāśaṅkate | [26.3524–3525.2] "jātistatrāpi nityā cannenu sā'pi nirākṛtā | tanmātravacane vāco nācājyādau matirbhavet || 3524 ||" [26.3524–3525.3] "tasyāpi vacane vāco nityatā kiṃ na hīyate | sarvajñe'pyākṛtirvāstu tena tatparanityatā || 3525 ||" [26.3524–3525.4] tatrājyādau jātirasti sā śabdavācyā tenātiprasaṅgo na bhaviṣyatīti | tadetadasamyak | sāmānyaparīkṣāyāṃ jātervistareṇa nirākṛtatvāt | bhavatu vā jātistathāpyājyādiśabdājjātimātrābhidhāyino vyaktau pratyayo na prāpnoti | tataśca vyaktisādhyārthakriyārthino jātyabhidhānamanarthakameva syāt | nāntarīyakatayā vyaktiḥ pratīyata iti cet | na | pratītiviprakarṣābhāvāt | nahi śabdādanantaraṃ jātau prathamataramupajāyate mati, paścānnāntarīyakatayā vyaktipratītiḥ | kiṃ tarhi ? | avyabadhānenaivārthakriyākāripadārthādhyavasāyo loke śabdādudeti | tatpratipipādayiṣayaiva ca śabdaṃprayuṅkte | ato na yuktaṃ vaktuṃ na vyaktipratyayaḥ śabdāditi | yadi ca jātimeva śabdo 'bhidadhīta na vyaktim | tathā balīvardadohacodanāvadasambandhābhidhāyitvamavagamyaprekṣāvānnaiva vyaktau śabdātpravartteta | atha mābhūdeṣa doṣaprasaṅga iti tasyābhi(pi?)vyaktirūpasyābhidhānamaṅgīkriyate tadā nityatāhānirvedasya kathaṃ na prasajyate | kiñca — bhavatu nāma mukhyato jātyabhidhānaṃ śabdānāṃ nāntarīyakaṃ tadvyaktyabhidhānam, tathāpisarvasya (jña?) parasyāpyāgamasya nityatā na virodhinīti darśayati — "sarvajñe'pī"tyādi | ekasminnapi hi sarvajñe'vasthābhedaparikalpitanānātvena jātiśabdavācyatvamupapadyate, kiṃ punaraparimitānādisarvajñaparamparāsu || 3524 || 3525 || [26.3524–3525.5] kiñca — yadi nāma nimittākhyaṃ śākhāntaraṃ vedatvena nāṅgīkriyate bhavadbhistathā'pi śrutyanuktatvaṃ sandigdhaṃ bhavatyanenaiveti darśayannāha — "tadā ce"tyādi | [26.3526–3527.1] "tadā ca vedavākyānāṃ svātantryeṇārthaniścayaḥ | vedātsvataḥ parasmācca mohādivivaśātmanaḥ || 3526 ||" [26.3526–3527.2] "tenāgnihotraṃ juhuyātsvargakāma iti śruteḥ | jinaḥ sarvajña ityevaṃ nārtha ityatra kā pramā || 3527 ||" [26.3526–3527.3] vedavākyānāṃ hi nityatayā svātantrye sati na tato vedārthaniścayo jāyate, nahyayaṃ vedaḥ — ayaṃ mamārtho nānya ityevaṃ virauti | nāpi pratipattuḥ svataḥ — svātmanaḥ,parasmādvā, vyākhyāturarthaniścayo bhavati, sarveṣāmeva bhavanmatyā mohādibhirviplutatvāt | tenāgnihotrādivākyādbhagavān sarvajña ityayamapyarthaḥ saṃbhāvyata eva | "kā prame"ti | naiva kācit || 3526 || 3527 || [26.3528–3529.1] yaccedamaparamuktam — "naca sarvanarajñānajñeyasaṃvādasambhavaḥ" iti, tatrāha — "svarge"tyādi | [26.3528–3529.2] "svargāpavargamātrasya vispaṣṭamupadeśataḥ | pradhānārthaparijñānātsarvajña iti gamyate || 3528 ||" [26.3528–3529.3] "samudrasikatāsaṅkhyāvijñānaṃ kvopayujyate | tasyāsmākamato'nyārthajñānasaṃvedanena kim || 3529 ||" [26.3528–3529.4] yaccoktam — (gauṇatvenaiva vaktavya iti, tatrāha — ) gauṇatvenetyādi | [26.3530–3531.1] "gauṇatvenaiva vaktavyaḥ so'pi mantrārthavādavat | ityayaṃ niyamaḥ sidhyetsarvajñe tu nirākṛte || 3530 ||" [26.3530–3531.2] "pūrvoktabādhakāyoge sādhite tu savistaram | saṃdigdho gauṇaniyamo mukhyārthasyāpi sambhavāt || 3531 ||" [26.3530–3531.3] yadi hi pramāṇena sarvajño nirastaḥ syāttadā'nyathānupapattyā gauṇārthatvamasya niyataṃ syāt, nānyathā, mukhyārthatvasyāpi sambhāvyamānatvāt | naca nityasya vacaso'rthavādatvaṃ yuktam, anyābhiprāyadeśanā hyarthavādaḥ, na cābhiprāyarahite vacasi vivakṣāmantareṇa sā yuktā || 3530 || 3531 || [26.3532.1] yadvā prakṛtadharmādijñānādityādāvāha — "dharmādī"tyādi | [26.3532.2] "dharmādigocarajñānamātrāpratighatā yadi | saphalā varṇyate vyaktaṃ tadā buddhairjitaṃ jagat || 3532 ||" [26.3532.3] kathaṃ jitamityāha — "yasmā"dityādi | [26.3533.1] "yasmādabhyudaye mokṣe sahaitaiḥ sādhitaṃ puraḥ | jñānamapratighaṃ teṣāmāvaiṇikamatisphuṭam || 3533 ||" [26.3533.2] pūrvaṃ hi bhagavato niḥśreyasajñānamapratighaṃ prasādhitamityato bhagavata evā''vaiṇikamasādhāraṇaṃ dharmādijñānamiti svavācaiva sarvajño nā(a?)bhyupetaḥ syāt || 3533 || [26.3534.1] yaccoktam — yadvā''tmanyeva vijñānamiti, tatrāpi bhagavatyeva tathāvidhajñānasambhavānna kiñcidaniṣṭamāpāditamityādarśayannāha — "yaccātmanyeve"tyādi | [26.3534.2] "yaccātmanyeva vijñānaṃ dhyānābhyāsapravarttitam | tasyāpyapratighātitvaṃ teṣāṃ pūrvaṃ prasādhitam || 3534 ||" [26.3534.3] "tasyāpī"ti | ātmajñānasya | "teṣā"miti | buddhānāṃ bhagavatām | "pūrva"miti | yāvadyāvat guṇaugho'syāmityādinā || 3534 || [26.3535.1] nanu ca tatrātmajñānaṃ svavedā(svavedanā?)tmakaṃ varṇitam | na tvantarvyāpārapuruṣajñānam, tatkathaṃ siddhasādhyatā bhavatītyāha — "etadeva hī"tyādi | [26.3535.2] "etadeva hi tajjñānaṃ yadviśuddhātmadarśanam | āgantukamalāpetacittamātratvavedanāt || 3535 ||" [26.3535.3] cettamātravedanameva kathaṃ siddhamiti cedāha — "avedye"tyādi | [26.3536–3537.1] "avedyavedakākārā buddhiḥ pūrvaṃ prasādhitā | dvayopaplavaśūnyā ca sā saṃbuddhaiḥ prakāśitā || 3536 ||" [26.3536–3537.2] "saṃsārānucitajñānāstena siddhā mahādhiyaḥ | yadādhipatyabhāvinyo bhāsante'dyāpi deśanāḥ || 3537 ||" [26.3536–3537.3] "pūrva"miti | bahirarthaparīkṣāyām | saṃsārānucitamananukūlaṃ jñānaṃ yeṣāṃ te tathoktāḥ || 3536 || 3537 || [26.3538–3540.1] kāḥ punastāstadādhipatyabhāvinyo deśanāḥ śrūyanta ityāha — "prakṛtyā bhāsvara" ityādi | [26.3538–3540.2] "prakṛtyā bhāsvare citte dvayākārākalaṅkite | dvayākārāvimūḍhātmā kaḥkuryādanyathāmatiḥ(tim?) || 3538 ||" [26.3538–3540.3] "dvayanairātmyabodhe ca stryādisaṅkalpabhāvinaḥ | rāgadveṣādayo doṣāḥ saṃkṣīyante'prayatnataḥ || 3539 ||" [26.3538–3540.4] "idaṃ tatparamaṃ tattvaṃ tattvavādī jagāda yat | sarvasampatpradaṃ caiva keśavāderagocaraḥ || 3540 ||" [26.3538–3540.5] "dvayākārāvimūḍhātme"ti | prahīṇagrāhyagrāhakābhiniveśaḥ | "dvayanairātmyabodha" iti | pudgaladharmanairātmyabodhe | yadvā — dvayaṃ grāhyaṃ grāhakaṃ ca tasya nairātmyaṃ naiḥsvābhāvyamiti vigrahaḥ | "keśavāderagocara" iti | keśavo hariḥ, ādiśabdeneśvarādiparigrahaḥ || 3538 || 3539 || 3540 || [26.3541–3543.1] atha keśavāderapi viśuddhamātmadarśanaṃ kasmānneṣyata ityāha — "jñāyate hī"tyādi | [26.3541–3543.2] "jñāyate hi sthirātmā'nyaiḥ śuddhasphaṭikasannibhaḥ | sa ca teṣāṃ viparyāso nityātmapratiṣedhanāt || 3541 ||" [26.3541–3543.3] "ātmagrāhi ca vijñānamātmano yadi jāyate | tataḥ sarvātmavijñānaṃ yugapatsamprasajyate || 3542 ||" [26.3541–3543.4] "atha tasmānna jāyeta nityaṃ vā'bhyupagamyate | tadā tadviṣayaṃ na syātpuruṣāntaracittavat || 3543 ||" [26.3541–3543.5] "anyai"riti | keśavādibhiḥ | ātmaparīkṣāyāmātmano nirastatvāttadviṣayaṃ jñānaṃviparyastatvādaviśuddham | kiñca — yadetannityātmaviṣayaṃ teṣāṃ jñānamupavarṇyate tatkiṃ tata ātmano jāyate āhosvinneti pakṣadvayam, tatra prathame pakṣe yugapadaśeṣaṃ tadviṣayaṃ jñānamavikalakāraṇatayā jāyeta, atha dvitīyaḥ pakṣastatrāpi tannityaṃ vā syādanityaṃ vā | ubhayathā'pi tenātmanā tasyānukāryatvādanyacittavat tadviṣayaṃ na prāpnoti || 3541 || || 3542 || 3543 || [26.3544–3546.1] yaccoktam — etadeva hi tajjñānaṃ yadviśuddhātmadarśanamiti, tatrāha — "grāhye"tyādi | [26.3544–3546.2] "grāhyalakṣaṇavaidhuryādvistareṇa ca sādhitāt | naitadeva hi tajjñānaṃ yadvi śuddhātmadarśanam || 3544 ||" [26.3544–3546.3] "athāpi jñānarūpatvamātmano'bhyupagamyate | dṛśyadarśananānātvabhāvānnaivamapi grahaḥ || 3545 ||" [26.3544–3546.4] "svayamprakāśarūpatvaṃ tajjñānasyeṣyate yadi | svasaṃvittistadā prāptā pratyakṣā ca matirbhavet || 3546 ||" [26.3544–3546.5] yadi tāvadātmā jaḍarūpo'bhyupagamyate tadā tadviṣayaṃ jñānamaviśuddhameva, prakṛtyā sarvajñānānāṃ grāhyagrāhakavaidhuryasya bahirarthaparīkṣāyāṃ prasādhitatvāt | atha cidrūpa ātmeti pakṣastadā'pi dṛśyadarśanayorabhedādgrāhyagrāhakabhāvānupapattestadviṣayaṃ jñānamiti na syāt, bhede hi viṣayaviṣayiṇorviṣayaviṣayibhāvaḥ syāt | atha pradīpavatprakāśatayā''tmaviṣayatvamasyābhyupagamyate tadā svasaṃvitteranabhimatāyāḥ prasaṅgaḥ syāt , jñānasya cāpratyakṣatvamiṣṭaṃ vyāhanyeta | taddarśayati — "pratyakṣā ca matirbhave"diti || 3544 || 3545 || 3546 || [26.3547–3549.1] yaduktam — athāpi vedadehatvādityādi, tatrāha — "brahmādīnāṃ ce"tyādi | [26.3547–3549.2] "brahmādīnāṃ ca vedena sambandho nāsti kaścana | bhedānnityatayā'pekṣāviyogācca tadanyavat || 3547 ||" [26.3547–3549.3] "tataśca vedadehatvaṃ brahmādīnāmasaṅgatam | sarvajñānamayatvaṃ ca vedasyārthāviniścayāt || 3548 ||" [26.3547–3549.4] "svātantryeṇa ca sambuddhaḥ sarvajña upapāditaḥ | na punarvedadehatvādbrahmādiriva kalpyate || 3549 ||" [26.3547–3549.5] sambandhe sati brahmādīnāṃ vedadehatvaṃ bhavet, naca vedena sārddhaṃ brahmādeḥ sambandho'sti | tathāhi — tādātmyatadutpattilakṣaṇo dvividha eva sambandho bhāvānāmiti pratipāditam, tatra bhedābhyupagamānna tādātmyasambandhaḥ | nāpi tadutpattiḥ dvayorapinityatvenānupakāryatayā parasparamapekṣāyā abhāvāt | "sarvajñānamayatvaṃ ca vedasye"ti | asaṅgatamiti prakṛtena sambandhaḥ | kasmāt ? | arthāniścayāt | viniścite hyarthe vedasya sarvajñānamayatvaṃ kalpayituṃ yuktam, sa ca bhavanmatyā na sambhavatītyāveditametat | naca bhavadbhirivāsmābhirvedadvāreṇa sarvajño'bhyupagamyate | kiṃ tarhi ? | svayaṃbhujñānatvātsvayameva bhagavānsarvajña iti pratipāditametat || 3547 || 3548 || || 3549 || [26.3550.1] yaccoktam — kvaca buddhādayo martyā iti | tatra martyatvaṃ bhagavato'siddhamiti darśayannāha — "pañce"tyādi | [26.3550.2] "pañcagatyātmasaṃsārabahirbhāvānna martyatā | buddhānāmiṣyate'smābhirnirmāṇaṃ tattathāmatam || 3550 ||" [26.3550.3] narakapretatiryagdevamanuṣyabhedena pañcagatyātmakaḥ saṃsāraḥ, tadbahirbhūtāśca bhagavanta ityasiddhaṃ martyatvameṣām | kathaṃ tarhi śuddhodanādikulotpattireṣāṃ śrūyata ityāha — "nirmāṇaṃ tattathāmata"miti || 3550 || [26.3551.1] etadevāgamena saṃspandayannāha — "akaniṣṭhe" ityādi | [26.3551.2] "akaniṣṭhe pure ramye śuddhāvāsavivarjite | buddhyante tatra saṃbuddhā nirmitastviha budhyate || 3551 ||" [26.3551.3] akaniṣṭhā nāma devā(śā?)steṣāmekadeśe śuddhāvāsakāyi"kā nāma devāḥ(śāḥ?)" | atra hi āryā eva śuddhā āvasanti teṣāmupari māheśvarabhavanaṃ nāmasthānam | tatra caramabhavikā eva daśabhūmipratiṣṭhitā bodhisattvā utpadyante | iha tu tadādhipatyena tathā nirmāṇamupalabhya(ta) ityāgamaḥ || 3551 || [26.3552–3553.1] nāsmākamidaṃ siddhamiti cedāha — "svātantryeṇe"tyādi | [26.3552–3553.2] "svātantryeṇa tu marttyatvaṃ tvayā niścīyate katham | parakīyāgamadvārānna tasyaivamavasthiteḥ || 3552 ||" [26.3552–3553.3] "naca tatspardhayā'smābhiste sarvajñā itīṣyate | ākāśakusumaiḥ ko hi sparddhāṃ satyeṣu kalpayet || 3553 ||" [26.3552–3553.4] yadi hi svātantryeṇa marttyatvaṃ bhavatopādīyate tadā sandigdhāsiddhatā | nahi bhagavato martyatvaprasādhakaṃ kiñcidbhavataḥ pramāṇamasti, yena svātantryeṇa marttyatvaṃ siddhaṃ bhavet, tasmātparakīyāgamadvāreṇa tvayā marttyatvaṃ vaktavyam | sa ca parasyāgama evam — yathoktarūpaṃ sthita ityasiddhameṣāṃ marttyatvam || 3552 || 3553 || [26.3554.1] kathamākāśakusumaprakhyatvameṣāṃ siddhamityāha — "sarvaśaktiviyogene"tyādi | [26.3554.2] "sarvaśaktiviyogena nīrūpatvaṃ hi sādhitam | nityānāṃ tena no santi pareṣṭāstrayambakādayaḥ || 3554 ||" [26.3554.3] pareṇa hi śaṅkarādayo nityatveneṣṭāḥ | nityānāṃ ca kramākramābhyāmarthakriyāvirodhātsarvasāmarthyarahitatvaṃ prasādhitam | sarvasāmarthyavirahalakṣaṇaṃ cāsattvamiti pareṣṭāstryambakādayo nityā na santyevetyākāśakusumaprakhyatvameṣāṃ siddhameva | tryambakaḥ — śaṅkaraḥ || 3554 || [26.3555–3556.1] kiñca — santu nāma tryambakādayaḥ, tathāpyatinikṛṣṭatayā teṣāṃ, na bhagavatāṃ taiḥ saha sparddhā kriyate'smābhirityādarśayannāha — "kiñce"tyādi | [26.3555–3556.2] "kiñca teṣāṃ viparyastaṃ jñānamātmādidarśanāt | buddhānāṃ tvaviparyastaṃ vistareṇopapāditam || 3555 ||" [26.3555–3556.3] "tatsparddhā kriyate taistu na dūrāntarabhāvataḥ | ko hi taimirikaiḥ sparddhāṃ kuryātsvasthekṣaṇe nare || 3556 ||" [26.3555–3556.4] subodham || 3555 || 3556 || [26.3557.1] yaccoktam — nitye'pi cāgame veda iti, tatrāha — "guṇakarme"tyādi | [26.3557.2] "guṇakarmeśvarādīnāṃ vedānāṃ cāpahastitā | nityatā'taśca nāsmābhirnitya āgama iṣyate || 3557 ||" [26.3557.3] sarvavastuvyāpinaḥ kṣaṇabhaṅgasya prasādhanānna kasyacinnityatvamastīti sarvametadasaṅgatamuktam || 3557 || [26.3558–3561.1] yaccoktam — sarvajñasadṛśamityādi, tatrāha — "upamānene"tyādi | [26.3558–3561.2] "upamānena sarvajñasattāsiddhirna ceṣyate | tasyāpramāṇatāprokteḥ sattāsiddhistato na ca || 3558 ||" [26.3558–3561.3] "prasiddhāyāṃ hi sattāyāṃ sādṛśyaṃ gamyate tataḥ | sādhanaṃ prakṛtaṃ cedaṃ sattāyāḥ sarvavedinaḥ || 3559 ||" [26.3558–3559–3561.4] "tannopamānataḥ siddhiḥ pratiṣedho'phalaḥ kṛ(ta?)taḥ | narā dṛṣṭāstvasarvajñāḥ sarve cedbhavatā tataḥ || 3560 ||" [26.3558–3561.5] "tavaiva sarvavittā syāddūravyavahitekṣaṇāt | anyasantānasambaddhajñānaśakteśca dṛṣṭitaḥ || 3561 ||" [26.3558–3561.6] nahyupamānasya prāmāṇyamasti yena tataḥ sarvajñasiddhimabhivāñchedbauddhaḥ | satyapi vā prāmāṇye tasya sattāsiddhāvanupayoga eva | tathāhi prasiddhe dharmiṇi gavādau gavayādisādharmyamātraṃ tena sādhyate | naca sarvajño dharmī prasiddhastasyaiva bhavanmatena sādhyatvāt | tena bhavanmatyā sarvajñasattāyāṃ sādhyatvena prastutāyāmupamānasya prasaṅgābhāvāttatpratiṣedho'narthakaḥ, prāptyabhāvāt | prāptipūrvakatvātpra"ti"ṣedhasyeti bhāvaḥ | narān dṛṣṭvā tvasarvajñānityādāvāha — "narā dṛṣṭāstvasarvajñā" ityādi | yadi hi sarva eva narā dṛṣṭā bhavatā tadā sarvajñaniṣedhe svavacanavyāghātaḥ | tathāhi — dūravyavahitāśeṣanaradarśanābhyupagamādanyasantānasambandhijñānaśaktiniścayābhyupagamāccātmani sarvajñatvaṃ sphuṭataramevābhyupetaṃ syāt, deśakālasvabhāvaviprakṛṣṭārthadarśanābhyupagamāt | nahyasarvajñasyaivaṃ parijñānaṃ saṃbhavet | tatpratiṣedhāya ca sādhanopādānāttadeva pratiṣidhyata itisvavacanavyāghātaḥ, yathā mātā me vandhyeti || 3558 || 3559 || 3560 || || 3561 || [26.3562–3564.1] asiddhatā ca hetoriti darśayannāha — "puraḥsthite'pī"tyādi | [26.3562–3564.2] "puraḥsthite'pi puṃsi syātkathaṃ tava viniścayaḥ | nāyaṃ sarvajña ityevaṃbhāve'tīndriyavidbhavān || 3562 ||" [26.3562–3564.3] "ātmāsarvajñatādṛṣṭau śeṣāsarvajñaniścaye | atiprasaṅgo'jādyādeḥ sarvajñama(jñasyā?)pi niścayāt 3563" [26.3562–3564.4] "bādhādṛṣṭernacetsarvadharmaniścaya iṣyate | bādhāśaṅkā nanūkte'pi bādhādṛṣṭerna bhidyate || 3564 ||" [26.3562–3564.5] tathāhi — puro'vasthite puṃsi śarīramātradarśanānnāyaṃ sarvajña ityevamasarvavidā niścetumaśakyam, kimuta deśakālavyavasthite puṃsi | "bhāva" iti | nāyaṃ sarvajña ityevaṃ niścayasya | atha mā bhūdasiddhatā hetorityātmāsarvajñatayā śeṣāsarvajñaniścayo'bhyupagamyate tadātiprasaṅgādanaikāntikatetyādarśayannāha — "ātmāsarvajñatādṛṣṭā"vityādi | ātmanyasarvajñatāyā dṛṣṭiriti vigrahaḥ | syādetatsarvadharmasādhanaṃ kriyamāṇaṃ dṛṣṭena prajñādibhedena bādhyata ityatastasya sādhanaṃ (na) kriyate | tattvasarvajñatvaṃ sādhyamānaṃ(na) kenacidbādhyata ityato'tiprasaṅgo na bhaviṣyatīti | tadetadasamyak | yathaiva dṛṣṭabādhaṃ sādhyaṃ heturna sādhayati tathā śaṅkyamānabādhamapītyato bādhāśaṅkā bādhādṛṣṭernabhidyate, tenāsarvajñatvasādhanamapi mābhūdāśaṅkyamānabādhatvāt || 3563 || 3564 || [26.3565.1] yaccoktamupadeśo hi buddhāderanyathā'pyupapadyata ityāha — "svarge"tyādi | [26.3565.2] "svargāpavargamārgoktiṃ niravadyāṃ prasādhitām | buddhānāṃ tāṃ jāḍātko'nyo vyāmohādabhi(diti?)manyate || 3565 ||" [26.3565.3] anyathopapannatvamupadeśasyāsiddham | nahi svargāpavargamārgasya niravadya upadeśo vyāmohātsambhavati, niravadyatvaṃ ca bhagavadvacanasya sarvābhiḥ parīkṣābhiḥ prasādhitam | "jaḍā"diti | kumārilāt | sa eva yadi paraṃ manyata ityarthaḥ || 3565 || [26.3566.1] śiṣyavyāmohanārthaṃ vetyatrāha — "dṛṣṭe'pī"tyādi | [26.3566.2] "dṛṣṭe'pyabhyudayaṃ cittadoṣaśāntiṃ parāṃ tathā | tataścāpnuvatāṃ tena paraṃ vyāmohanaṃ kṛtam || 3566 ||" [26.3566.3] "dṛṣṭa" iti | asminneva janmani | abhyudayam — nityārogyaiśvaryādilakṣaṇam | avāpnuvatāmiti sambandhaḥ | "doṣaśāntiṃ ce"ti | rāgādidoṣopaśamam | tataḥ — mantradhyānasamayābhyupadeśāttatkṛtādyathāvihitānuṣṭhānādāpnuvatāṃ śiṣyāṇāṃ paraṃ vyāmohanaṃ kṛtamityatiśayoktiriyam | yadīdṛśaṃ vyāmohaṃ bhavānmanyeta tadā bhavāneva vyāmūḍhaḥ syādavyāmohamevaṃ vyāmohamiti gṛhṇan || 3566 || [26.3567.1] yadyasau vedamūlaḥ syādityatrāha — "vedamūlaṃ ca naiveda"miti | [26.3567.2] "vedamūlaṃ ca naivedaṃ buddhānāmupadeśanam | niṣkalaṅkaṃ hi tatproktaṃ sakalaṅkaṃ śrutau punaḥ || 3567 ||" [26.3567.3] nahi niṣkalaṅkamupadeśanaṃ sakalaṅkamūlaṃ yuktam || 3567 || [26.3568–3569.1] yatastu mūrkhaśūdrebhya ityatrāha — "svārthasaṃsiddhaye teṣā"mityādi | [26.3568–3569.2] "svārthasaṃsiddhaye teṣāmupadeśo na tādṛśaḥ | ārambhaḥ sakalastveṣa parārthaṃ kartumīdṛśaḥ || 3568 ||" [26.3568–3569.3] "tasmājjagaddhitādhānadīkṣitāḥ karuṇātmakāḥ | anibandhanabandhutvādāhuḥ sarveṣu tatpadam || 3569 ||" [26.3568–3569.4] "pada"miti | sarvaguṇasampatpratiṣṭhārthenābhyudayaniḥśreyasamārgaḥ padamucyate || 3568 || || 3569 || [26.3570.1] yaistu manvādibhirvedavādibhya evopadeśanaṃ kṛtam, teṣāmeva vyāmohārthaṃ tatsambhāvyata iti darśayati — "ye hī"tyādi | [26.3570.2] "ye hi lobhabhayadveṣamātsaryādivaśīkṛtāḥ | prādeśikī bhavetteṣāṃ deśanā niḥkṛpātmanām || 3570 ||" [26.3570.3] yā punarbhagavatāmākumāraṃ deśanā sā teṣāṃ māhātmyamevodbhāvayatīti darśayati — "karuṇe"tyādi | [26.3571–3573.1] "karuṇāpatantrāstu spaṣṭatattvanidarśinaḥ | sarvāpavādaniḥśaṅkāścakruḥ sarvatra deśanām || 3571 ||" [26.3571–3573.2] "yathāyathā ca maurkhyādidoṣaduṣṭo bhavejjanaḥ | tathātathaiva nāthānāṃ dayā teṣu pravarttate || 3572 ||" [26.3571–3573.3] "naivāvāhavivāhādisambandho vāñchito hi taiḥ | upakārastu karttavyaḥ sādhugītamidaṃ tataḥ || 3573 ||" [26.3571–3573.4] ūḍhāyā yoṣitaḥ bhartṛgṛhāgamanamāvāhaḥ || 3571 || 3572 || 3573 || [26.3574.1] kiṃ tadgītamityāha — "vidye"tyādi | [26.3574.2] "vidyācaraṇasaṃpanne brāhmaṇe gavi hastini | śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ || 3574 ||" [26.3574.3] api ca — bhavataiva mūrkhaśūdrebhya ityatiprakaṭamuccairasadbhūtajātimadoddhatena cetasā bruvatā sphuṭataramātmana eva prakaṭitamiha vidvajjanasadasi mahāmaurkhyam | tathāhi — kadācidbrāhmaṇatvākhyaṃ sāmānyaṃ nāma vastvantaramastītyevamupakalpayantastatrabhavantoviprā garvārbudamudvahanti ?, yadvā jātakarmādibhiḥ saṃskṛtatvamātmanaḥ samīkṣya ?, brāhmaṇapitṛkṛtāṃ cātmano brāhmaṇīgarbhaprasūtimālambya ? | tatra prathame pakṣe kevalamākāśakuśeśayamaṇḍanametadbhavatāmiti darśayati — "śataśa" ityādi | [26.3575–3577.1] "śataśaḥ pratiṣiddhāyāṃ jātau jātimadaśca kim | tadanyātiśayāsiddhau viśiṣṭā sā ca kiṃ matā || 3575 ||" [26.3575–3577.2] "vaśitvādiguṇādhārāḥ prakṣīṇāśeṣakalmaṣāḥ | sarve'pyatrāviśeṣeṇa tadyoge ca vijātayaḥ || 3576 ||" [26.3575–3577.3] "bhaveyuryadi siddhyanti viśiṣṭāstatsamāśrayāḥ | vaiśiṣṭyamanyathā naiva lubdhakadvijajātivat || 3577 ||" [26.3575–3577.4] api ca bhavatu nāma sā jātistathā'pi tatkṛtamāśrayasya yadi vaiśiṣṭyamupalabhyeta tadā syādbhavatāṃ garvaḥ, yāvatā na kiñcidatiśayaṃ paśyāma ityādarśayati — "tadanye"tyādi | tebhyo brāhmaṇebhyo'nyastadanyaḥ śūdrādistasmādatiśayastasyāsiddhiritivigrahaḥ | tathāhi — śūdrādibhyo na prajñāmedhādibhirviṇmūtramāṃsaśoṇitādibhiśca viprāṇāmatiśayamupalabhāmahe, tatkathamatiśayāsiddhau satyāṃ sā tadādhārā jātirviśiṣyate | yena bhavatā jātivādāvalepoddhatenaivamabhidhīyate — vedavādibhya eva taṃ prayaccheyuryathā manvādaya iti | yadi tu brāhmaṇajātisamāśrayeṇa bhavantaḥ prakṛtyaiva vaśitveśitvaprākāmyakaruṇādiguṇagaṇādhārāḥ prahīṇāśeṣaduritā bhaveyustadā bhavedbhavatāṃ vaiśiṣṭyamanyathālubdhakakaivarttacarmakārādibrāhmaṇasyeva satyapi brāhmaṇajātiyoge kathamiva vaiśiṣṭyaṃ siddhyet || 3575 || 3576 || 3577 || [26.3575–3577.5] dvitīye'pi pakṣe doṣamāha — "jātakarmādaya" ityādi | [26.3578.1] "jātakarmādayo ye ca prasiddhāste tadanyavat | ācārāḥ sāṃvṛtāste hi kṛtrimeṣvapi bhāvinaḥ || 3578 ||" [26.3578.2] "tadanyava"diti | kṛtrimābhimatabrāhmaṇeṣviva | "sāṃvṛtā" iti | nāmakaraṇādivatsāṃvyavahārikāḥ | tṛtīye'pi pakṣe na yukto madaḥ, nahi brāhmaṇabrāhmaṇīśarīrāṇāṃ śūdrādiśarīrataḥ śukraśoṇitādyaśucimayatvena kaścidviśeṣo'stītyuktametat || 3578 || [26.3579–3580.1] api ca sandigdhameva bhavato brāhmaṇapitṛkatvamityato'pi na yukto mada ityādarśayannāha — "atīta"ścetyādi | [26.3579–3580.2] "atītaśca mahānkālo yoṣitāṃ cāticāpalam | tadbhavatyapi niścetuṃ brāhmaṇatvaṃ na śakyate || 3579 ||" [26.3579–3580.3] "atīndriyapadārthajño nahi kaścitsamasti vaḥ | tvadanvayaviśuddhiṃ ca nityo vedo'pi noktavān || 3580 ||" [26.3579–3580.4] kālāntareṇa kadācidabrāhmaṇagotrako'pi sambhavānbrāhmaṇaḥ sāṃvṛta ityapi sambhāvyate | satyapi brāhmaṇapūrvatve bhavato mātṛcāritradoṣeṇa jārajātatvamapi sambhāvyata eva | tathāhi — prāyeṇa yoṣito manmathāturāścapalacetasaḥ svakulavratasīmānamatipatyāpi varttamānāḥ samupalabhyante | na cātīndriyārthadarśī bhavadbhiḥ kaścinnaro'bhyupeyate, yato niścayaḥ syāt | nāpi vedo nivedayati bhavato'nvayaśuddhim || 3579 || || 3580 || [26.3581.1] kiñca — na kevalaṃ bhavatāmātmanyapariniścitabrāhmaṇyānāṃ jātimadāvalepo na yujyate, api ca — manvādīnāmapyaviditadvijātīnāṃ dvijātibhya evopadeśo mohāditi darśayati — "ata" ityādi | [26.3581.2] "ato manvādayo'pyeṣāmavijñātadvijātayaḥ | nopadeśaṃ prayaccheyurdvijebhyastadaniścayāt || 3581 ||" [26.3581.3] avijñātā aniścitā dvijātayo yeṣāṃ te tathoktāḥ | "tadaniścayā"diti | teṣāṃdvijātīnāmaniścayāt || 3581 || [26.3582–3583.1] api ca — manvādibhirasmabhyamevopadeśanaṃ kṛtamiti naitadbhavatāṃ mahattvakāraṇam, api tu jaḍatvameva sūcayatīti darśayannāha — "niryuktikatva"mityādi | [26.3582–3583.2] "niryuktikatvaṃ vedārthe jñāpanāśaktatā''tmani | vedādhītijaḍā viprā na parīkṣākṣamā iti || 3582 ||" [26.3582–3583.3] "kutaścinniścitaṃ śaṅke nūnaṃ manvādibhistataḥ | viprebhya eva vedādeḥ kṛtaṃ tairupadeśanam || 3583 ||" [26.3582–3583.4] "vedādhītijaḍā" iti | vedādhītyā kṛtā jaḍā vedādhītijaḍāḥ | vedādhyayanena dūrīkṛtavastubodhaśaktaya iti yāvat | "kutaści"diti | hetoḥ || 3582 || 3583 || [26.3584–3585.1] ataeva vedādīnāmayuktikatvamavetya manvādibhirājñāsiddhatvamātmavacaneṣūktamitidarśayati — "purāṇa"mityādi | [26.3584–3585.2] "purāṇaṃ mānavo dharmaḥ sāṅgo vedaścikitsitam | ājñāsiddhāni catvāri na hantavyāni hetubhiḥ || 3584 ||" [26.3584–3585.3] "manye tenaiva datteyaṃ jaḍebhyastairvibhīṣikā | ājñāsiddhatvamanyatra vāṅmātrātkiṃnu vā bhavet || 3585 ||" [26.3584–3585.4] purāṇaṃ nāma śāstram | "mānavo dharma" iti | manunā viracitaḥ | "sāṅgo veda" iti | saha vyākaraṇādibhiḥ ṣaḍbhiraṅgairvarttata iti sāṅgaḥ | "cikitsita"miti | cikitsāśāstraṃ | "tenaive"ti | kāraṇena | niryuktikatvameṣāṃ purāṇādīnāṃ bhavatāṃ ca jāḍyamavadhāryeti yāvat || 3584 || 3585 || [26.3586–3587.1] "yai"rityādi | [26.3586–3587.2] "yaiḥ punaḥ svoktiṣu spaṣṭaṃ yuktārthatvaṃ viniścitam | tatpratyāyanasāmarthyamātmanaśca mahātmabhiḥ || 3586 ||" [26.3586–3587.3] "kutīrthyamattamātaṅgamadaglānividhāyinam | evamastākhilatrāsāḥ siṃhanādaṃ nadanti te || 3587 ||" [26.3586–3587.4] kutīrthyā eva mattamātaṅgāsteṣāṃ madaglāniṃ vidhātuṃ śīlaṃ yasya siṃhanādasya sa tathoktaḥ | "eva"miti | vakṣyamāṇam || 3586 || 3587 || [26.3588.1] kaḥ punarasau siṃhanāda ityāha — "tāpā"dityādi | [26.3588.2] "tāpācchedācca nikaṣātsuvarṇamiva paṇḍitaiḥ | parīkṣya bhikṣabo grāhyaṃ madvaco natu gauravāt || 3588 ||" [26.3588.3] api ca bhagavadbhireva paramārthabrāhmaṇebhyaḥ kṛtamupadeśanaṃ na manvādibhirityetadāha — "ye ce"tyādi | [26.3589–3590.1] "ye ca vāhitapāpatvādbrāhmaṇāḥ pāramārthikāḥ | abhyastāmalanairātmyāste munereva śāsane || 3589 ||" [26.3589–3590.2] "ihaiva śramaṇastena caturddhā parikīrttyate | śūnyāḥ parapravādā hi śramaṇairbrāhmaṇaistathā || 3590 ||" [26.3589–3590.3] vāhitapāpadharmatvādbrāhmaṇā iti niruktiḥ | te cehaiva nairātmyābhyāsopadeśānmunerbhagavataḥ śāsane yuktāḥ, nānyatra, pāpakṣayopāyavikalatvāt | ataeva bhagavatoktam — ihaiva śramaṇaḥ ihaiva brāhmaṇaḥ, śūnyāḥ parapravādāḥ śramaṇairbrāhmaṇairiti | tatra catvāraḥśramaṇāḥ phalasthā śrota āpannādayaḥ (?) | brāhmaṇā api tatpratipannakāścatvāra eva || 3589 || 3590 || [26.3591.1] naraḥ kopyastītyādāvaha — "nara" ityādi | [26.3591.2] "naraḥ kopyasti sarvajña ityādyapi na sādhanam | pratijñānyūnatādoṣaduṣṭamityupapāditam || 3591 ||" [26.3591.3] kena granthenopapāditamityāha — "niḥśeṣārthe"tyādi | [26.3592.1] "niḥśeṣārthaparijñānasādhane viphale'pi hi | sudhiyaḥ saugatā yatnaṃ kurvantītyādinā purā || 3592 ||" [26.3592.2] kiñca — nāsmābhiḥ sarvajñoktatvamavagamya tadanuṣṭhānāya sarvajñaḥ prasādhyate | kiṃ tarhi ? | ye sārvajñapadaprāptīcchavastadarthaṃ doṣakṣayo guṇotkarṣāya prasādhyate | yato vastubalapravṛttānumānata eva saugatāḥ puruṣārtheṣu ghaṭante na pravādamātreṇa | prameyatvādīnāṃ ca yathā sādhanatvaṃ bhavati tathā pratipāditameva | yaccoktam — daśabhūmigata iti, tadapi siddhāntānabhijñena bhavatoktam | nahi daśabhūmigato bhagavāniṣyate | kiṃ tarhi ? | bodhisattvāvasthāṃ yāvaddaśabhūmistata ūrdhvaṃ buddhabhūmiriṣyate || 3592 || [26.3593.1] yaccoktam — ekadeśajñagītaṃ tanna syātsarvajñabhāṣitamiti, tadapi prativihitameveti darśayannāha — "ekadeśe"tyādi | [26.3593.2] "ekadeśajñagītaṃ tu na syātsarvajñabhāṣitam | ityatrāpi purā proktaṃ sarvajñānānvayāditi || 3593 ||" [26.3593.3] etadeva punarapi pratipādayannāha — "yathaive"tyādi | [26.3594–3595.1] "yathaiveṣṭādikānarthānanubhūyālpadarśanaḥ | cetasyāropya tānpaścātpravaktyanubhavāśrayān || 3594 ||" [26.3594–3595.2] "na ca tadvacanaṃ tasya tadvastujñānajanma na | evaṃ sarvajñavākyaṃ syāddhetubhedāttu bhidyate || 3595 ||" [26.3594–3595.3] "alpadarśana" iti | arvāgdarśanaḥ, asarvajña iti yāvat | "tadvastujñānajanme"ti | tasyoṣṇādervastuno jñānamanubhavastadvastujñānaṃ tato janmotpattiryasya vacanasya tattathoktam | na neti pratiṣedhadvayena tadvastujñānajanmaiva bhavatīti darśayati | "eva"miti | tadapi tadvastu jñānajanmatayā pramāṇam | yadyevaṃ ko viśeṣo'lpadarśanavacanādbuddhavacanasyetyāha — "hetubhedāttu" bhidyata iti || 3594 || 3595 || [26.3596.1] etadeva spaṣṭayati — "samaste"tyādi | [26.3596.2] "samastavastuvijñānamasya kāraṇatāṃ gatam | kiñcinmātrārthavijñānaṃ nimittaṃ tasya tu sthitam || 3596 ||" [26.3596.3] "asye"ti | buddhavacanasya | tasya tviti | ekadeśajñavacanasya || 3596 || [26.3597.1] "vikalpe"tyādinā — paraścodayati | [26.3597.2] "vikalpāsambhave tasya vivakṣā nanu kīdṛśī | prahīṇācaraṇatvāddhi vikalpo nāsya varttate || 3597 ||" [26.3597.3] nahyasaṃbhavadvikalpasya vivakṣā sambhavati, tasyā vikalpaviśeṣatvāt | ato'sau vikalpatvena vyāptā satī tadbhā(tada?)ve kathamavasthāṃ labheta | nahi vṛkṣābhāve śiṃśapāyāḥ sambhavo'sti | naca sarvajñasya vikalpasambhavaḥ, tasya prahīṇāśeṣakleśaviśeṣādyāvaraṇatvāt | vikalpasya ca prakṛtyā bhrāntatvāt | tatsamudācāre bhrāntaḥ prāpnoti sarvaviditi || 3597 || [26.3598.1] "naiva"mityādinā pratividhatte | [26.3598.2] "naivaṃ kliṣṭo hi saṃkalpastasya nāstyāvṛtikṣayāt | jagaddhitānukūlastu kuśalaḥ kena vāryate || 3598 ||" [26.3598.3] dvividho hi vikalpaḥ saṃkleśādyanukūlatayā kliṣṭaḥ | alobhādisamprayogasamutthānatayā kuśalaḥ | tatra yaḥ kliṣṭaḥ sa prahīṇakleśādyāvaraṇānāṃ nāstyeva, kāraṇābhāvāt | yastu kuśalaḥ sa prahīṇāvaraṇasyāpyavirodhīti tena bhagavatāṃ kṛpābhyāsapravarttito jagaddhitodayānukūlatayā kuśalo vikalpaḥ saṃmukhībhavan kena vāryate || 3598 || [26.3599–3600.1] syādetat — sarvasyaiva vikalpasya prakṛtyā svapratibhāse'narthe'rthādhyavasāyena pravṛtte rbhrāntatvātprahīṇajñeyāvaraṇasya tatsamudācāro viruddha evetyāśaṅkyāha — "naca tasye"tyādi | [26.3599–3600.2] "naca tasya vikalpasya so'rthavattāmavasyati | taṃ hi vetti nirālambaṃ māyākārasamo hyasau || 3599 ||" [26.3599–3600.3] "māyākāro yathā kaścinniścitāśvādigocaram | ceto nirviṣayaṃ vetti tena bhrānto na jāyate || 3600 ||" [26.3599–3600.4] yadi hi tasya vikalpasyāviṣayasya viṣayavattāṃ gṛhṇīyāttadā bhrānto bhavedyāvatā māyākāravadasau tajjñānaviṣayatayaivāvagacchatīti kathaṃ bhrānto bhavet || 3599 || || 3600 || [26.3601.1] yaduktam, ityādi kīrttyamānaṃ tu śraddadhāneṣu śobhate iti, tatrāha — "ityādī"ti | [26.3601.2] "ityādi kīrttyamānaṃ tu śraddadhāneṣu śobhate | prakṛtārthānurūpeṇa proktaṃ naitaddvijātinā || 3601 ||" [26.3601.3] katham, kiṃ tatprakṛtam ?, tadanurūpametanna bhavatītyāha — "tathā(')vyāptaśce"tyādi | [26.3602–3605.1] "tathā(')vyāptaśca sarvārthaiḥ śakto naivopadeśane | ityetatprakṛtaṃ hyatra tatra cāhurmahādhiyaḥ || 3602 ||" [26.3602–3605.2] "tasyopadeśane śaktirna syāccetkiṃ tadā bhavet | tato bhavadbhirvaktavyamāgamo na bhavediti || 3603 ||" [26.3602–3605.3] "tatrāpyāhurbhavatvevaṃ kiṃ dṛṣṭo'sau tvayā vadan | prasaṅgasādhanenedamaniṣṭaṃ codyate yadi || 3604 ||" [26.3602–3605.4] "na cedvaktṛtvamiṣyeta nāgamopagamo bhavet | tatpraṇetāgameṣṭau tu tasya vaktṛtvamiṣyatām || 3605 ||" [26.3602–3605.5] etacca prasaṅgasādhanaṃ mayoktaṃ na svātantryeṇetyevaṃ svavācaiva paro'bhidhāsyatīti manyamānaḥ prasaṅgasādhanatvameva tāvadasya prakṛtasya samarthayitumāha — "tatra cāhu"rityādi | yadetadbhavatoktaṃ sarvārthavyāvṛttasyopadeśane śaktirna prāpnotīti, atra tāvadbhavānpraṣṭavyo mābhūdupadeśane tasya śaktiḥ, ko'tra doṣa āpadyate, ityevaṃ pṛṣṭasya parasyottaraṃ svayamevāviṣkaroti | "tata" ityādi | tatrāpyabhidhīyate — bhavatvevamāgamābhāvaḥ, ko'tra virodhaḥ, nahi bhavatā'sau bruvāṇaḥ samupalabdho yena dṛṣṭa iti virodhaḥ syādityevaṃ pṛṣṭena tvayā sāmarthyādidamabhidhānīyam — na mayā svayamāgamasya tatpraṇītatvamupalabhya tasya vaktṛtvaṃ prasādhyate, kiṃ tarhi ?, bhavadbhirevāgamasya tatpraṇītatvamiṣṭam, tacca bhavatāṃ nopapadyate yadi tasya vaktṛtvaṃ neṣyeta | tasmādavaśyamāgamasya tatpraṇītatvamicchadbhirvaktṛtvamapi tasyeṣṭavyamityevamaniṣṭāpādānaṃ prasaṅgena kriyata iti || 3602 || || 3603 || 3604 || 3605 || [26.3606–3610.1] evaṃ prasaṅgasādhanatvaṃ samarthya sāmprataṃ prakṛtārthānurūpyānabhidhānaṃ yojayitumāha"yadyeva"mityādi | [26.3606–3610.2] "yadyevamīdṛśo nyāyaḥ prasiddho nyāyavādinām | prasaṅgasādhane dharmaḥ śraddhāmātrātparairmataḥ || 3606 ||" [26.3606–3610.3] "yuktiprasiddhatāyāṃ ca svatantraṃ sādhanaṃ bhavet | īdṛśaśca pareṇeṣṭastatpraṇītaḥ sa āgamaḥ || 3607 ||" [26.3606–3610.4] "sambhārāvedhatastasya puṃsaścintāmaṇeriva | niḥsaranti yathākāmaṃ kuṭyādibhyo'pi deśanāḥ || 3608 ||" [26.3606–3610.5] "ādhipatyaprapattyā'taḥ praṇetā so'bhidhīyate | vikalpānugataṃ tasya na vaktṛtvaṃ prasajyate || 3609 ||" [26.3606–3610.6] "vayamaśraddadhānāstu ye yuktīḥ prārthayāmahe | itīdaṃ gaditaṃ tasmātprasaṅgārthamajānatā || 3610 ||" [26.3606–3610.7] ya eva hi dharmaḥ pareṇāgamamātrādabhyupetaḥ sa eva prasaṅgasādhane'bhidhīyata iti nyāyaḥ | tatra yadi pareṇa vaktṛtvānugamena tatpraṇītatvamāgamasyeṣṭaṃ syāttadā bhavedvaktṛtvābhāvādāgamasyātatpraṇītatvaprasaṅgaḥ, yāvatā'dhipatyamātreṇāsau tasyāgamasya praṇetā'bhyupagato na vaktṛtvopagamāt | a to yattatpraṇītāgamopagamena vaktṛtvāpādanaṃ tatprasaṅgārthānabhijñena bhavatā'bhyadhāyi || 3606 || 3607 || 3608 || 3609 || || 3610 || [26.3611.1] yaccedamuktaṃ kuṭyādiniḥsṛtānāmityādi | tatrāha — "kuṭyādī"tyādi | [26.3611.2] "kuṭyādiniḥsṛtānāṃ ca kasmānnāptopadiṣṭatā | tadādhipatyabhāvena yadā tāsāṃ pravarttanam || 3611 ||" [26.3611.3] yadi hi tadādhipatyena tāsāṃ deśanānāṃ na syātpravṛttistadā'ptopadiṣṭatā na bhavet | [26.3611.4] yadā tu tadādhipatyena tāḥ pravarttanta ityupagataṃ tadā kimiti tadupadiṣṭatvamāsāṃ na bhavet || 3611 || [26.3612–3619.1] yaccoktam — viśvāsaśca na tāsu syāditi, tatrāha — "sambhinne"tyādi | [26.3612–3619.2] "sambhinnālāpahiṃsādikutsitārthavivarjitāḥ | krīḍāśīlapiśācādipraṇītāḥ syuḥ kathaṃ ca tāḥ || 3612 ||" [26.3612–3619.3] "sambhinnālāpahiṃsādikutsitārthopadeśanam | krīḍāśīlapiśācādikāryaṃ tāsu na vidyate || 3613 ||" [26.3612–3619.4] "pramāṇadvayasaṃvādi mataṃ tadviṣaye'khile | yasya bādhā pramāṇābhyāmaṇīyasyapi nekṣyate || 3614 ||" [26.3612–3619.5] "yaccātyantaparokṣepi pūrvāparavibādhitam | karuṇādiguṇotpattau sarvapuṃsāṃ prayojakam || 3615 ||" [26.3612–3619.6] "sarvākāradharopetaṃ sadvṛttapratipādakam | ihāmutra ca bhavyānāṃ vividhābhyudayāvaham || 3616 ||" [26.3612–3619.7] "sarvānuśayasandohapratipakṣābhidhāyakam | nirvāṇanagaradvārakapāṭapurabhedi ca || 3617 ||" [26.3612–3619.8] "taccetkrīḍanaśīlānāṃ rakṣasāṃ vā vaco bhavet | ta eva santu sambuddhāḥ sarvatallakṣaṇasthiteḥ || 3618 ||" [26.3612–3619.9] "nahi nāmāntaraklṛptau vasturūpaṃ nivarttate | viśiṣṭe'śiṣṭasaṃjñāṃ tu kurvannindyaḥ satāṃ bhavet || 3619 ||" [26.3612–3619.10] yadi hi nṛtyagītahiṃsāgamyagamanādeḥ tatkartavyatayā tatropadeśaḥ syāttadā krīḍādyabhiratapiśācādikāryopalambhāttāsāṃ tatpraṇītatvaṃ sambhāvanāpathamavataret | yāvatāpramāṇāviruddhamaparasparaparāhatamāryajanocitaṃ — karuṇādiguṇeṣu niyojayitṛ svargāpavargaphalavāhakametadbhagavato vacanamityupapāditametat | tadīdṛśaṃ kathaṃ krīḍanaśīlasyapiśācādeḥ sambhāvyate | yadi nṛṇāmapi bhavatā piśāca iti nāma kriyate | kāmaṃ kriyatāṃ nahi nāmakaraṇe vastusvabhāvahāniḥ | kintu bhavāneva viśiṣṭe bhagavatyaśiṣṭavyavahāraṃ kurvansatāṃ nindya āpadyeteti samāsārthaḥ | avayavārthastūcyete — sambhinnālāpo — gītādyupadeśaḥ | hiṃsā — prāṇivadhaḥ | kutsitārthaḥ — kāmamithyācārādiḥ | "pramāṇadvayasaṃvādī"ti | pramāṇadvayaṃ — pratyakṣānumāne, tābhyāṃ saṃvādastadaviruddhārthatā so'syāstīti tattathoktam | "mata"miti | niścitam | "tadviṣaye'khila" iti | pramāṇadvayaviṣaye | pramāṇadvayasaṃvādīti sambandhaḥ | sadvṛttam — ādimadhyānte kalyāṇaṃ brahmacaryam sarvānuśayasandohaḥ — dṛgbhāvanāheyakleśaughaḥ | "tallakṣaṇasthite"riti | sambuddhalakṣaṇasthiteḥ | [26.3620–3621.1] yathoktam — "abhijñātamabhijñeyaṃ bhāvanīyaṃ ca bhāvitam | prahātavyaṃ ca prahīṇaṃ ca tena buddho nirucyata"iti || 3612–3619 || vedasyaiva krīḍāśīlapiśācādipraṇītatvaṃ yuktaṃ sambhāvayitum | yena gosavādiṣvagamyagamanādayo'samācārāḥ saṃprakāśitā ityetaddarśayannāha — "kāme"tyādi | [26.3620–3621.2] "kāmamithyāsamācāraprāṇihiṃsādilakṣaṇāḥ | asabhyāstu kriyā yena vacasā samprakāśitāḥ || 3620 ||" [26.3620–3621.3] "tadbhujaṅgapiśācādipraṇītamiti śaṅkyate | tacceṣṭābhiratānāṃ hi tādṛksambhāvyate vacaḥ || 3621 ||" [26.3620–3621.4] bhujaṅgo — dhūrttaḥ || 3620 || 3621 || [26.3622.1] yaccoktam — yugapacchucyaśucyādītyādi, tatrāha — "yugapa"dityādi | [26.3622.2] "yugapacchucyaśucyādisvabhāvānāṃ virodhinām | jñānamekadhiyā dṛṣṭaṃ na viruddhā vidā hi te || 3622 ||" [26.3622.3] yadyapi bhāvāḥ kecitparasparaṃ virodhinaḥ, tathāpi te vidā — jñānena sahāviruddhā eva | yugapadekenāpi jñānena viruddhānekārthagrahaṇopalambhāt || 3622 || [26.3623–3624.1] etadeva spaṣṭayannāha — "anyonyaparihāreṇe"tyādi | [26.3623–3624.2] "anyonyaparihāreṇa sthitalakṣaṇato'thavā | ekasminna saha sthānaṃ virodhasteṣu sambhavet || 3623 ||" [26.3623–3624.3] "ekajñānāvabhāsitvaṃ natu teṣāṃ virodhitā | śucyaśucyahiśikhyādeścakṣuṣā sakṛdīkṣaṇāt || 3624 ||" [26.3623–3624.4] dvividha eva hi bhāvānāṃ virodhaḥ parasparaparihārasthitalakṣaṇatā sahānavasthānatā ca | tatra ye parasparaparihāreṇa sthitalakṣaṇāsteṣāmaikyaṃ viruddham | ye tu sahānavasthā yinasteṣāmekadeśāvasthānaṃ viruddham | na caikavijñānabhāsanādeṣāmaikyamekadeśatvaṃ vā prasajyeta | tena naikavijñānabhāsitvenaiṣāṃ virodhaḥ | dṛṣṭaṃ ca viruddhānāmapi satāmekajñānabhāsanam | yathā śucyaśucinoścakṣurjñānena parasparaparihārasthitalakṣaṇayorahermayūrasya ca sahānavasthāyinoryugapadgrahaṇam | ādiśabdena chāyātapādīnāṃ grahaṇam | yadi tarhi viruddhānāmapyekajñānāvabhāsanamaviruddham || 3623 || 3624 || [26.3625.1] evaṃ sati sukhaduḥkhayo rāgadveṣayorekajñānabhāsanaṃ prāpnotītyāśaṅkyāha — "sukhe"tyādi | [26.3625.2] "sukhaduḥkhādibhede tu yatsakṛnnāsti vedanam | hetvabhāvādasānnidhyāttajjñeyaṃ na virudhyate || 3625 ||" [26.3625.3] "tajjñeya"miti | yatsukhādīnāṃ sakṛdavedanaṃ tatkāraṇābhāvenānutpatterasannihitatvāt, tat (natu?) viruddhatvādityevaṃ jñeyam — "bo"ddhavyamityarthaḥ | etaduktaṃ bhavati — kāraṇavaikalyādasānnidhyaṃ tatra kāraṇaṃ na parasparavirodha iti || 3625 || [26.3626.1] yeṣāṃ ca vāstavo virodho natu śucyaśucyādivatkalpanākṛtasteṣāmapyekajñāne bhāsanamastīti darśayati — "nīlapīte"tyādi | [26.3626.2] "nīlapītāvadātādirūpabhedāvirodhinaḥ | deśaprakṛtibhedepi(na?) vīkṣyante yugapadyataḥ || 3626 ||" [26.3626.3] deśaprakṛtibhedena virodhina iti sambandhaḥ | tatra deśabhedastadataddeśatvam | prakṛtibhedo nīlapītādisvabhāvatvam | yadvā nīlādyupādānakāraṇatvam || 3626 || [26.3627.1] yaccoktam — bhūtaṃ bhavadbhaviṣyatītyādi, tatrāha — "ekajñāne"tyādi | [26.3627.2] "ekajñānakṣaṇavyāptaniḥśeṣajñeyamaṇḍalaḥ | prasādhito hi sarvajñaḥ kramo nāśrīyate tataḥ || 3627 ||" [26.3627.3] "atra keci"tsvayūthyā eva vijñānavādimatamupodbalayantaścodayanti — yadi yugapadekajñānakṣaṇena (a)viśeṣaṃ jñeyamaṇḍalaṃ vyāghā(pya ?)te, tadā bhāvanāni yatnā(bhāvānāmiyattā?)paricchedādānantyamabhyupetaṃ bādhyeta | tathā hyekajñānārūḍhādbhāvādanyo bhāvo nāstītyevaṃ paricchidyamānāḥ kathamantavanto na bhaveyuḥ | āha ca— "ekajñānasamārūḍhānnānyo bhāvo'sti kaścana | iyanta iti vijñānādantavanta" iti | tataścakramapakṣe yo doṣaḥ sa yugapajjñānapakṣe'pīti | "tadeta"dasāram | yadi tāvannirākāravijñānavādimatamāśritya codyate tadā sarvamasaṅgatam | tathāhi — yāvatkiñcidvastu jñānaṃ(taṃ?) sattāmanubhavati | tasya sarvasya sattāmātreṇa sarvajñacetasā paricchedāttena tadvyāptamiti vyapadiśyate, natu paṭeneva ghaṭānāṃ deśaparyantatayā vyāpteḥ | na caikena jñānena paricchinnānītyetāvatā vastūnāmātmasvabhāvahāniḥ | yena tānyekajñānaparicchedavaśādanantatvamātmasvabhāvaṃ jahyuḥ | nahi nīlapītādayo bhāvā bahavo yugapaccitrāstaraṇādiṣvekajñānakṣaṇāvasīyamānatanavo'nekatvaṃ jahati | nāpi parasparamanvāviśanti | apitu yathaiva santi tathaiva jñānena paricchidyante | nānyena rūpeṇa | tadvatsattvabhājanaloko'pi yathaiva sattāmanubhavati tathaiva sarvajñacetasā gṛhyate | aparyantaśca dikṣu vidikṣu sattvādiloko'vasthita ityaparyanta(ta)yā tasya grahaṇaṃ natu paryantavarttitayeti kuto'ntavattvaprasaṅgaḥ | "syādeta"tsakalagrahaṇābhyupagame kathaṃ paryantagrahaṇaṃ na syāditi | "naitadasti" | kohyatra pratibandho yatra sākalyagrahaṇaṃ tatrāvaśyaṃ paryantagrahaṇamiti | tathāhi — yāvantaste santi bhāvāsteṣāṃ madhye naiko'pi sarvajñajñānāviditasvarūpaḥ sattāmanubhavati | apitu sarva eva sarvajñacetasā viditasvarūpā evodayante vyayante ca, naiko'pi parityakta ityayaṃ sakalagrahaṇasyārthaḥ | iyameva ca teṣāmekajñānena vyāptiḥ | anyathā sakalaśabdavācyatvamapi teṣāṃ nāṅgīkarttavyaṃ mābhūdantavatvaprasaṅga iti yatkiṃcidetat | "yaccokta"mekajñānārūḍhādbhāvādanyo nāstītyevaṃ paricchedātkathamantavanto na bhaveyuriti, "tadapyasamyak" | nahi nirākārajñānavādipakṣe jñānātmani bhāvānāmārohaṇamasti | api tu sattāmātreṇa tena nivedyante | nāpi bhāvānāṃ jñānāparicchedyasvalabhāvatayā'nantatvamabhyupetam, yena jñāyamānatayā teṣāmantavattvaṃ prasajyeta | kintu deśavitānāparyantatayā'nanto bhājanalokaḥ | sattvalokastu saṅkhyānāparyantatayā'pi | na ca deśāvaṣṭambhāya paryantatve(') sati grāhyavirodhaḥ kaścidyenāgrāhyatā bhavet | yadi paryantatayā na saṃgṛhṇāti kathaṃ sarvajñaḥ syāditi cedata eva | yata evāsau paryantatayā na gṛhṇāti tata eva sarvajño bhavati | anyathā'nantaṃ vastvantavattvena gṛhṇan bhrānto bhavet | tathāhi — yadasti tadastitvena yannāsti tannāstitvena gṛhṇansarvaviducyate | na ca sattvabhājanalokasya paryanto'sti | tasmātparyantaṃ gamanakṛta(mavidyamāna)mavidyamānatayā gṛhṇansarvajñajñānaparicchedakṛtaṃ tu paryantaṃ vidyamānaṃ vidyamānatayā paśyankathamasarvajño nāma | "syādetat" — nirākārajñānapakṣe viṣayagrahaṇamanupapannaṃ sarvatrāviśiṣṭatvāttasya | tena pratikarmavibhāgānupapatterato nirākārapakṣo'nupanyasanīya eva | sarvadā tasya dra(du?)ṣṭatvāditi | "tadetadasamyak" | nahi sarvajñajñānasya pratikarmavibhāga iṣyate, tasya sarvavastuviṣayatvāt, yato na tannīlasyaiva saṃvedanaṃ pītasyaiva vā, api tu sarvasyaivetīṣṭam | yasya hyarvāgdarśanasya jñānaṃ pratiniyatārthaviṣayaṃ taṃ prati nirākārajñānapakṣe sarvatrāviśeṣātpratipannavibhāgānupapattirdoṣa ucyate | tathāhi nīlasyedaṃ saṃvedanaṃ na pītasyeti niyamābhāvāt sarvasya pṛthagjanasya sarvajñatvaprasaṅgāpādanaṃ kriyate | sarvajñasya tu tadiṣṭameveti kasya kimaniṣṭamāpadyatām | tena sarvajñāvasthāyāṃ nirākāraṃ yogabalenotpadyamānamaviruddhameva | "vibhāgena" heyopādeyavastuparijñānaṃ na syāditi cet | "na" | yadi hi yugapadanante vastuni pratibhāsamāne heyopādeyavastunaḥ pratibhāsavirodhaḥ syāt, avirodhe cānyaiḥ pratibhāsamānasya tasya heyopādeyavastunaḥ tattvapracyutiḥ syāt, pracyuta(ta)ttvasyāpi vibhāgenāvabhāsa(na)meva vā na syāt, vi(ni?)ruktāvabhāsanasyāpi yadi paricchedakaḥ śuddhalaukiko vimarśapratyayaḥ pṛṣṭhabhāvī notpadyate tadaitatsarvaṃ syādvaktum | yāvatā viśvasminjagatyavabhāsamāne tadapi heyopādeyaṃ vastvaviruddhapratibhāsamapracyutātmatattvaṃ niruktamevāvabhāsate | paścācca sarvajñajñānabalotpannaśuddhalaukikapratyavamarśapratyayena paricchidyata eveti kathaṃ vibhāgena tadaparijñānaṃ nāma | tadevaṃ nirākārajñānapakṣe tāvadacodyametaditi pratipāditam | [26.3627.4] "atha" sākārajñānavādapakṣe codyate | tatrāpyavirodha eva | tathāhi — yathaiva tadanantaṃ vastvanantākārānugatamātmasattvaṃ sattā manubhavati tathaiva tatsārvajñaṃ ceto'parimitavastugatākāropagraheṇotpadyamānamaviruddhameva | ekasya jñānasyānekavastvākāropagraheṇotpattyavirodhāt | ekasyānekākāravirodha eveti cenna | ākārāṇāmasatyatvāt | yadi hyekasya pāramārthikā ākārā bhaveyustadā syādvicitratvavirodhaḥ, yāvatā asya(sva?)bhūtā evākārā itīṣṭam | yadyevaṃ bhrāntajñānasaṅigatvā(t) bhrāntaḥ prāpnoti sarvajña iti cenna | yathābhūtaparijñānādadoṣa eṣaḥ | yadi hyasatyaṃ satyatvena gṛhṇīyāttadā bhrāntaḥ syāt, yadā tvasatyabhūtānākārānasatyatvenaiva jānāti tadā kathaṃ bhrānto bhavet | athāvyatiriktajñānārūḍhākāragrahaṇe satyartheṣu dṛṣṭādivyavahāraṃ kurvankathaṃ (a)bhrānta iti cenna | samyagupāyaparijñānāt | yadi hyucitaṃ grahaṇopāyamapāsyopāyāntareṇāmukhyenārthaṃ gṛhṇīyāttadā bhrānto bhavet | yāvatā sākārajñānavādipakṣe jñānasyākārānubhavavyatirekeṇa nānyo'rthagrahaṇavyāpāro'sti | tatkathamucitena grahaṇavyāpāreṇārthaṃ gṛhṇanbhrānto bhavet | ato jñeyavadekasyāpi jñānasyānantavastuga tākāropagraheṇotpatteranantaṃ vastu tena vyāptamityucyate | yenaiva cātmanā jñānātmani bhāvāḥ samārohanti — tenaiva tatpṛṣṭhabhāviparāmarśacetasā paricchidyante naca sārvajñacetasi parimitabhedānugatāḥ samārohanti bhāvāḥ | kiṃ tarhi ? | yāvatkiṃcidastitvamanubhavati tatsarvameva samārohati | sarvasyaiva sarvajñānopādānaṃ pratyālambanabhāvenāpratibaddhaśaktitvāt | manovijñānasya ca sarvārthaviṣayatvāt | ataḥ sārvajñacetasaḥ(a)parimitavastvākāropagrahaṇe'nanupapatteḥ, pṛṣṭhalabdhena ca śuddhalaukikena parāmarśapratyayena deśaparyantavarttitvenāparicchedāt, kathamiyanta iti paricchedo bhavet, yenāntavattvaṃ syāt | yadi nāma pratibhāsa(mā)nādanyannāstītyevaṃ parāmarśo jātastathā'pi nāntavattvaprasaṅgaḥ | tathāhi — yadi pratibhāsamānamantavadeva nirvikalpasarvajñacetasi pratibhāseta tadā tatpṛṣṭhalabdhena parāmarśacetasā anantatvaṃ bhāvānāṃ paricchidyeta | tadvyavacchedāccānanta(tva)hānirbhavet | yāvatā paribhāsamānaṃ vastu sarvajñacetasyanantameva pratibhāsate sarva(jña)syāprattihataśaktitvāt | tasmādanyadapratibhāsamānamantavadeva | tasyaiva ca parāmarśacetasā vyavacchedaḥ kriyata iti sutarāmeva bhavatā'nantatvaṃ bhāvānāmupapāditamiti yatkiṃcidetat | ye tu punaḥ sarvameva yogivijñānamanālambanaṃ satyasvapnadarśanavadvastusaṃvāditayā pramāṇamiti pratipannāstānpratyantavattvacodyaṃ dūrīkṛtāvakāśamevetyalaṃ bahunā || 3627 || [26.3628–3629.1] yaiḥ svecchāsarvajño varṇyate tanmatenāpyasau na virudhyata ityādarśayannāha — "yadya"dityādi | [26.3628–3629.2] "yadyadicchati boddhuṃ vā tattadvetti niyogataḥ | śaktirevaṃvidhā tasya prahīṇācaraṇo hyasau || 3628 ||" [26.3628–3629.3] "yugapatparipāṭyā vā svecchayā pratipadyate | labdhajñānaṃ ca sittvo(?)hi sakṣaṇairhyādibhiḥ prabhuḥ 3629" [26.3628–3629.4] "yadve"tyādinā kramajñānapakṣe'pyavirodhamāha | [26.3630–3631.1] "yadvā ṣoḍaśabhiścittaiścatuḥsatyasvabhāvakam | krameṇa vetti vijñeyaṃ sarvaṃ sarvavidityataḥ || 3630 ||" [26.3630–3631.2] "tatra tādṛśi vijñāne krameṇa bhavati prabhoḥ | lavamātro'pi nāpekṣyaḥ kimaṅgābdaśatāvadhiḥ || 3631 ||" [26.3630–3631.3] "ṣoḍaśabhiścittairiti" | kṣāntijñānaiḥ | aṣṭau kṣāntayo duḥkhadharmajñānakṣāntyādayaḥ, aṣṭau ca jñānāni duḥkhadharmajñānādīnīti "ṣoḍaśabhinno'yaṃ satyābhisamaya" iti vacanāt | "lavamātro'pī"ti | kāla(kalā?)paryantaḥ kṣaṇaḥ, viṃśakṣaṇaśatamekastatkṣaṇaḥ, ṣaṣṭhitatkṣaṇā eko lava iti samayaḥ | aṅgetyāmantraṇe | abda iti saṃvatsaraparyāyaḥ || 3630 || 3631 || [26.3632.1] svabhāvenāvibhaktenetyādāvāha — "svabhāvene"tyādi | [26.3632.2] "svabhāvenāvibhaktena yaḥ sarvamavabudhyate | svarūpāṇyeva bhāvānāṃ sarveṣāṃ so'vabudhyate || 3632 ||" [26.3632.3] nanu yogināmanāśravaṃ jñānaṃ śāstre sāmānyaviṣayamevopavarṇyate, natu svalakṣaṇaviṣayam, tatkathaṃ sāmānyaviṣayeṇa yogicetasā bhāvānāṃ svarūpāṇyeva ca budhyanta ityata āha — "sā(svā?)tmake"tyādi | [26.3633–3634.1] "sā(svā)tmakākṣaṇikādibhyo yadvyāvṛttaṃ svalakṣaṇam | śamotprekṣānimittatvātsāmānyaṃ tadihocyate || 3633 ||" [26.3633–3634.2] "tadgrāhakaṃ ca vijñānaṃ bhāvanābalabhāvi yat | yogīśānāmabhivyaktaṃ tatsvalakṣaṇagocaram || 3634 ||" [26.3633–3634.3] tadeva hi svalakṣaṇaṃ vijātīyavyāvṛttamabhinnākārapratyayahetutayā śāstre sāmānyalakṣaṇamityucyate, atastadgrāhakaṃ yogijñānaṃ bhāvanābalena sphuṭapratibhāsamutpadyamānaṃsvalakṣaṇagocaramevetyaviruddhameva | tadyatsāmānyagocaraṃ tatkathaṃ (na) svalakṣaṇagrāhi tadbhavatīti | yacoktam — tadekākāravijñānamityādi, tatsarvametenaiva pratyuktam, svalakṣaṇaviṣayatvādyogijñānasyeti || 3633 || 3634 || [26.3635.1] atha yattatsāṃvṛttaṃ tattvānyatvādibhirākārairanirdeśyaṃ sāmānyamasmābhirupavarṇitam, yacca paraistairthikaiḥ pāramārthikameva prakalpitam, tadgrāhitvena yogijñānasya svalakṣaṇaviṣayatvaṃ sādhyate, tadasiddhamityādarśayannāha — "tattve"tyādi | [26.3635.2] "tattvānyatvādyanirdeśyaṃ yatparaiśca prakalpitam | sāmānyaṃ tasya naitena grahaṇaṃ yogicetasā || 3635 ||" [26.3635.3] ādiśabdena nityatvādibhiranirdeśyamiti grahītavyam || 3635 || [26.3636.1] kasmāttena tasya grahaṇaṃ nāstītyāha — "avikalpa"mityādi | [26.3636.2] "avikalpamavibhrāntaṃ tadyogīśvaramānasam | vikalpavibhramākrāntaṃ tadgrahe ca prasajyate || 3636 ||" [26.3636.3] yogijñānamavikalpābhrāntatayā pratyakṣaṃ pramāṇamiṣyate | yadi ca tadyathoktasāmānyaviṣayaṃ syāttadā sāṃvṛtārthaviṣayatvādvikalpākrāntaṃ prāpnoti | paraparikalpitālīkasāmānyaviṣayatvādvibhramākrāntaṃ ca prasajyate | yadvā — pratyekamubhayaviṣayatve doṣadvayamāpatati || 3636 || [26.3637.1] evamadhyāropitālīkārthaviṣayatvādvikalpavibhramākrāntaṃ tatprasajyata iti pratipāditam | itaśca vikalpavibhramākrāntaṃ tadgrāhi prasajyata iti bhaṅgyantareṇa pratipādayannāha — "vikalpātmā ce"tyādi | [26.3637.2] "vikalpātmā ca sāmānyamavācyaṃ yatprakīrttitam | nityānugatirūpaṃ tannīrūpaṃ pratipāditam || 3637 ||" [26.3637.3] yadetadanantaroktamavācyaṃ — tattvānyatvādyanirdeśyaṃ sāmānyamuktam, tadvikalpasyātmeti yadyasmātprakīrttitam — pratipāditamanyāpohe | tasmāttadgrahe vikalpavibhramākrāntaṃ prasajyata iti prakṛtena sambandhaḥ | tathāhi — vikalpātmatayā sāmānyasya tadgrāhiyogijñānaṃ vikalpātmakameva syāt | tādātmyenaiva tasya grahaṇāt | vikalpasya ca prakṛtyā svapratibhāse'narthe'rthādhyavasāyena pravṛtterviparyayastattvamiti vibhramākrāntaṃ ca prasajyeta | yacca paraparikalpitaṃ sāmānyaṃ nityānugatirūpaṃ tadapi sāmānyaparīkṣāyāṃ nīrūpasvabhāvameva pratipāditamiti tadgrahe sphuṭatarameva vikalpavibhramākrāntatvamāsajyate || 3637 || [26.3638–3639.1] yaccoktam — sahetu saphalaṃ karmetyādi, tatrāha — "sahetvi"tyādi | [26.3638–3639.2] "sahetu saphalaṃ karma jñānenālaukikena yaḥ | samādhijena jānāti sa sarvajño'padiśyate || 3638 ||" [26.3638–3639.3] "purastādanumānena tasya sattā prasādhitā | pramāṇamasya sadbhāve tadastītyasti tādṛśaḥ || 3639 ||" [26.3638–3639.4] yugapatparipāṭyā cetyādāvāha — "yugapa"dityādi | [26.3640.1] "yugapatparipāṭyā vā jñānaṃ kāryātprakāśitāt | sāmarthyamapi tasyāsti deśanāṃ kurute yadā || 3640 ||" [26.3640.2] subodham || 3640 || [26.3641–3644.1] labdhāsādhāraṇopāya ityādāvāha — "svabhyastadharmanairātmye"tyādi | [26.3641–3644.2] "svabhyastadharmanairātmyā yasyeyaṃ deśanā'malā | sādhitā sarvaśāstreṣu(ṇa?) sarvamānairabādhitā || 3641 ||" [26.3641–3644.3] "saṃsāryanucitajñānā keśavāderagocaraḥ | śirobhirarcyate śaktyā yācātīva manīṣibhīḥ || 3642 ||" [26.3641–3644.4] "samastaduritārātivargabhaṅgavidhāyinī | citrābhyudayaniṣpattinirvāṇaprāptikāraṇam || 3643 ||" [26.3641–3644.5] "labdhāsādhāraṇopāyo'śeṣapuṃsāṃ viśeṣa(lakṣa?)ṇaḥ | sa ekaḥ sarvavinnātha ityetatsapramāṇakam || 3644 ||" [26.3641–3644.6] "sarvaśāstreṇe"ti | sakalenāmunā tattvasaṅgraheṇa | "saṃsāryanucitajñāne"ti | saṃsāriṇāmanucitamasahajaṃ saṃsāryanucitaṃ tattādṛśaṃ jñānaṃ yasyāṃ deśanāyāṃ sā tathoktā | "keśavāderagocara" iti | svaliṅgenaiva deśanāsamānādhikaraṇametat | "samastaduritārātivargabhaṅgavidhāyinī"ti | duritānyevārātayasteṣāṃ vargaḥ samūhastasya bhaṅgaṃ vidhātuṃ śīlamasyā iti vigrahaḥ | "citrābhyudayaniṣpattinirvāṇaprāptikāraṇa"miti | kāraṇaśabdaḥ pratyekamabhisambadhyate | citrābhyudayaniṣpattikāraṇaṃ nirvāṇaprāptikāraṇaṃ cetyarthaḥ || 3641 || 3642 || 3643 || 3644 || [26.3645.1] itthaṃ yadetyatrāha — "ittha"mityādi | [26.3645.2] "itthaṃ yadā ca sarvajñaḥ kaścidevopapadyate | dharmādyadhigame hetuḥ pauruṣeyaṃ tadā vacaḥ || 3645 ||" [26.3645.3] "kaścideve"ti | sugata eva, na kapilādiḥ | yathoktaṃ prāgityabhiprāyaḥ | yaścanirākārasākārajñānavikalpena doṣa uktastathā(trā?)pi pūrvamevāsmābhiḥ prativihitam || 3645 || nanucoktam— "sanirbhāsamanirbhāsamanyanirbhāsameva ca | vijānāti navijñānaṃbāhyamarthaṃ kathaṃcana || "iti, [26.3646.1] tatkathamubhayapakṣāśrayaṇe'pi doṣāprasaṅga ucyata ityetadāśaṅkyāha — ("nirākārā"dīti) | [26.3646.2] "nirākārādicintā tu sarvajñe nopayujyate | yathāhi bhavatāṃ jñānaṃ kvacidarthe tathā param || 3646 || ityatīndriyadarśipuruṣaparīkṣā |" [26.3646.3] "śāntarakṣitaviracistatvasaṅgrahaḥ samāptaḥ |" [26.3646.4] yeyamasmābhirvijñānavādasthitairnirākāracintā prāgakāri sā sāmprataṃ bāhyārthābhiniviṣṭānbhavato mīmāṃsakānprati bahirarthamabhyupetya sarvajñe pratipādyamāne bhavatāṃ bahirarthavādināṃ kathamapi nopayujyata eva kartum | kathamityāha — "yathāhī"tyādi | avaśyaṃ hi bhavadbhirbahirarthasya sākāreṇa vā nirākāreṇa vā jñāne grahaṇamupavarṇanīyam | anyathā bahirarthocchedaḥ syāt | tataśca yathā yena prakāreṇa bhavatāṃ kvacidarthe jñānaṃ pravarttate tathā tenaivākāreṇa param — utkṛṣṭam, sārvajñaṃ (iti) sambadhyate, pravarttiṣyate ityacodyametaditi || 3646 || [26.3646.5] iti kuśalamadabhraṃ yanmayāprāpi śubhraṃnirupamajinalakṣmīsadmatāmetya nityam | sakalajanamanāṃsi prīṇayan dīptakāntiḥsugatakamalaśīlastena sarvo'stu lokaḥ ||